Valmiki: Ramayana, 3. Aranyakanda


Based on the text entered by Muneo Tokunaga et al.


Input by Muneo Tokunaga, revised by John Smith (Cambridge)
[GRETIL-Version: 2017-07-06]


Revision:
      2017-07-06: erroneous line breaks removed by Tyler Neill






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vālmīki: Rāmāyaṇa, 3. Araṇyakāṇḍa


3.001.001a praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān
3.001.001c dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam
3.001.002a kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam
3.001.002c yathā pradīptaṃ durdharśaṃ gagane sūryamaṇḍalam
3.001.003a śaraṇyaṃ sarvabhūtānāṃ susamṛṣṭājiraṃ sadā
3.001.003c pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ
3.001.004a viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ
3.001.004c samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam
3.001.005a āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam
3.001.005c balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam
3.001.006a puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā
3.001.006c phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ
3.001.007a sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam
3.001.007c puṇyaiś a niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
3.001.008a tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam
3.001.008c brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam
3.001.009a tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam
3.001.009c abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ
3.001.010a divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ
3.001.010c abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm
3.001.011a te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ
3.001.011c maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ
3.001.012a rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām
3.001.012c dadṛśur vismitākārā rāmasya vanavāsinaḥ
3.001.013a vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva
3.001.013c āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ
3.001.014a atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ
3.001.014c atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan
3.001.015a tato rāmasya satkṛtya vidhinā pāvakopamāḥ
3.001.015c ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ
3.001.016a mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ
3.001.016c nivedayītvā dharmajñās tataḥ prāñjalayo 'bruvan
3.001.017a dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ
3.001.017c pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ
3.001.018a indrasyaiva caturbhāgaḥ prajā rakṣati rāghava
3.001.018c rājā tasmād vanān bhogān bhuṅkte lokanamaskṛtaḥ
3.001.019a te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ
3.001.019c nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ
3.001.020a nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ
3.001.020c rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ
3.001.021a evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam
3.001.021c anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan
3.001.022a tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ
3.001.022c nyāyavṛttā yathānyāyaṃ tarpayām āsur īśvaram
3.002.001a kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati
3.002.001c āmantrya sa munīn sarvān vanam evānvagāhata
3.002.002a nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam
3.002.002c dhvastavṛkṣalatāgulmaṃ durdarśa salilāśayam
3.002.003a niṣkūjanānāśakuni jhillikā gaṇanāditam
3.002.003c lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha
3.002.004a vanamadhye tu kākutsthas tasmin ghoramṛgāyute
3.002.004c dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam
3.002.005a gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram
3.002.005c bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam
3.002.006a vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam
3.002.006c trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam
3.002.007a trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa
3.002.007c saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat
3.002.008a avasajyāyase śūle vinadantaṃ mahāsvanam
3.002.008c sa rāmo lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm
3.002.009a abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ
3.002.009c sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm
3.002.010a aṅgenādāya vaidehīm apakramya tato 'bravīt
3.002.010c yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau
3.002.011a praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau
3.002.011c kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha
3.002.012a adharmacāriṇau pāpau kau yuvāṃ munidūṣakau
3.002.012c ahaṃ vanam idaṃ durgaṃ virāgho nāma rākṣasaḥ
3.002.013a carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan
3.002.013c iyaṃ nārī varārohā mama bharyā bhaviṣyati
3.002.013e yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe
3.002.014a tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ
3.002.014c śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā
3.002.014e sītā prāvepatodvegāt pravāte kadalī yathā
3.002.015a tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām
3.002.015c abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā
3.002.016a paśya saumya narendrasya janakasyātmasaṃbhavām
3.002.016c mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām
3.002.016e atyanta sukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm
3.002.017a yad abhipretam asmāsu priyaṃ vara vṛtaṃ ca yat
3.002.017c kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa
3.002.018a yā na tuṣyati rājyena putrārthe dīrghadarśinī
3.002.018c yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam
3.002.018e adyedānīṃ sakāmā sā yā mātā mama madhyamā
3.002.019a parasparśāt tu vaidehyā na duḥkhataram asti me
3.002.019c pitur vināśāt saumitre svarājyaharaṇāt tathā
3.002.020a iti bruvati kākutsthe bāṣpaśokapariplute
3.002.020c abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan
3.002.021a anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ
3.002.021c mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase
3.002.022a śareṇa nihatasyādya mayā kruddhena rakṣasaḥ
3.002.022c virādhasya gatāsor hi mahī pāsyati śoṇitam
3.002.023a rājyakāme mama krodho bharate yo babhūva ha
3.002.023c taṃ virādhe vimokṣyāmi vajrī vajram ivācale
3.002.024a mama bhujabalavegavegitaḥ; patatu śaro 'sya mahān mahorasi
3.002.024c vyapanayatu tanoś ca jīvitaṃ; patatu tataś ca mahīṃ vighūrṇitaḥ
3.003.001a athovāca punar vākyaṃ virādhaḥ pūrayan vanam
3.003.001c ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ
3.003.002a tam uvāca tato rāmo rākṣasaṃ jvalitānanam
3.003.002c pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ
3.003.003a kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau
3.003.003c tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān
3.003.004a tam uvāca virādhas tu rāmaṃ satyaparākramam
3.003.004c hanta vakṣyāmi te rājan nibodha mama rāghava
3.003.005a putraḥ kila jayasyāhaṃ mātā mama śatahradā
3.003.005c virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ
3.003.006a tapasā cāpi me prāptā brahmaṇo hi prasādajā
3.003.006c śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca
3.003.007a utsṛjya pramadām enām anapekṣau yathāgatam
3.003.007c tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade
3.003.008a taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ
3.003.008c rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ
3.003.009a kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam
3.003.009c raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi
3.003.010a tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān
3.003.010c suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha
3.003.011a dhanuṣā jyāguṇavatā saptabāṇān mumoca ha
3.003.011c rukmapuṅkhān mahāvegān suparṇānilatulyagān
3.003.012a te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ
3.003.012c nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ
3.003.013a sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam
3.003.013c pragṛhyāśobhata tadā vyāttānana ivāntakaḥ
3.003.014a tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam
3.003.014c dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ
3.003.015a tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha
3.003.015c rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ
3.003.016a sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ
3.003.016c dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ
3.003.016e idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham
3.003.017a kausalyā suprajās tāta rāmas tvaṃ vidito mayā
3.003.017c vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ
3.003.018a abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum
3.003.018c tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi
3.003.019a prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ
3.003.019c yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge
3.003.020a tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati
3.003.020c iti vaiśravaṇo rājā rambhāsaktam uvāca ha
3.003.021a anupasthīyamāno māṃ saṃkruddho vyajahāra ha
3.003.021c tava prasādān mukto 'ham abhiśāpāt sudāruṇāt
3.003.021e bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa
3.003.022a ito vasati dharmātmā śarabhaṅgaḥ pratāpavān
3.003.022c adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ
3.003.023a taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati
3.003.023c avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja
3.003.024a rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ
3.003.024c avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ
3.003.025a evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ
3.003.025c babhūva svargasaṃprāpto nyastadeho mahābalaḥ
3.003.026a taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam
3.003.026c virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam
3.003.027a tatas tu tau kāñcanacitrakārmukau; nihatya rakṣaḥ parigṛhya maithilīm
3.003.027c vijahratus tau muditau mahāvane; divi sthitau candradivākarāv iva
3.004.001a hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane
3.004.001c tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān
3.004.001e abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ
3.004.002a kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ
3.004.002c abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam
3.004.003a āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha
3.004.004a tasya devaprabhāvasya tapasā bhāvitātmanaḥ
3.004.004c samīpe śarabhaṅgasya dadarśa mahad adbhutam
3.004.005a vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam
3.004.005c asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram
3.004.006a suprabhābharaṇaṃ devaṃ virajo 'mbaradhāriṇam
3.004.006c tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ
3.004.007a haribhir vājibhir yuktam antarikṣagataṃ ratham
3.004.007c dadarśādūratas tasya taruṇādityasaṃnibham
3.004.008a pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham
3.004.008c apaśyad vimalaṃ chatraṃ citramālyopaśobhitam
3.004.009a cāmaravyajane cāgrye rukmadaṇḍe mahādhane
3.004.009c gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani
3.004.010a gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ
3.004.010c antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire
3.004.011a dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt
3.004.011c ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ
3.004.011e antarikṣagatā divyās ta ime harayo dhruvam
3.004.012a ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham
3.004.012c śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ
3.004.013a urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ
3.004.013c rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam
3.004.014a etad dhi kila devānāṃ vayo bhavati nityadā
3.004.014c yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ
3.004.015a ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa
3.004.015c yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe
3.004.016a tam evam uktvā saumitrim ihaiva sthīyatām iti
3.004.016c abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati
3.004.017a tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ
3.004.017c śarabhaṅgam anujñāpya vibudhān idam abravīt
3.004.018a ihopayāty asau rāmo yāvan māṃ nābhibhāṣate
3.004.018c niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati
3.004.019a jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam
3.004.019c karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram
3.004.020a iti vajrī tam āmantrya mānayitvā ca tāpasaṃ
3.004.020c rathena hariyuktena yayau divam ariṃdamaḥ
3.004.021a prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ
3.004.021c agnihotram upāsīnaṃ śarabhaṅgam upāgamat
3.004.022a tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ
3.004.022c niṣedus tadanujñātā labdhavāsā nimantritāḥ
3.004.023a tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ
3.004.023c śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat
3.004.024a mām eṣa varado rāma brahmalokaṃ ninīṣati
3.004.024c jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ
3.004.025a ahaṃ jñātvā naravyāghra vartamānam adūrataḥ
3.004.025c brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim
3.004.026a samāgamya gamiṣyāmi tridivaṃ devasevitam
3.004.026c akṣayā naraśārdūla jitā lokā mayā śubhāḥ
3.004.026e brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān
3.004.027a evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ
3.004.027c ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt
3.004.028a aham evāhariṣyāmi sarvāṃl lokān mahāmune
3.004.028c āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane
3.004.029a rāghaveṇaivam uktas tu śakratulyabalena vai
3.004.029c śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ
3.004.030a sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam
3.004.030c ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati
3.004.031a eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām
3.004.031c yāvaj jahāmi gātrāṇi jīrṇaṃ tvacam ivoragaḥ
3.004.032a tato 'gniṃ sa samādhāya hutvā cājyena mantravit
3.004.032c śarabhaṅgo mahātejāḥ praviveśa hutāśanam
3.004.033a tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ
3.004.033c jīrṇaṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam
3.004.034a sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata
3.004.034c utthāyāgnicayāt tasmāc charabhaṅgo vyarocata
3.004.035a sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām
3.004.035c devānāṃ ca vyatikramya brahmalokaṃ vyarohata
3.004.036a sa puṇyakarmā bhuvane dvijarṣabhaḥ; pitāmahaṃ sānucaraṃ dadarśa ha
3.004.036c pitāmahaś cāpi samīkṣya taṃ dvijaṃ; nananda susvāgatam ity uvāca ha
3.005.001a śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ
3.005.001c abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ
3.005.002a vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ
3.005.002c aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ
3.005.003a dantolūkhalinaś caiva tathaivonmajjakāḥ pare
3.005.003c munayaḥ salilāhārā vāyubhakṣās tathāpare
3.005.004a ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ
3.005.004c tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ
3.005.005a sajapāś ca taponityās tathā pañcatapo'nvitāḥ
3.005.005c sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ
3.005.005e śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ
3.005.006a abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam
3.005.006c ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ
3.005.007a tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ
3.005.007c pradhānaś cāsi nāthaś ca devānāṃ maghavān iva
3.005.008a viśrutas triṣu lokeṣu yaśasā vikrameṇa ca
3.005.008c pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ
3.005.009a tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam
3.005.009c arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi
3.005.010a adhārmas tu mahāṃs tāta bhavet tasya mahīpateḥ
3.005.010c yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat
3.005.011a yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva
3.005.011c nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ
3.005.012a prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm
3.005.012c brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate
3.005.013a yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ
3.005.013c tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ
3.005.014a so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān
3.005.014c tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam
3.005.015a ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām
3.005.015c hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane
3.005.016a pampānadīnivāsānām anumandākinīm api
3.005.016c citrakūṭālayānāṃ ca kriyate kadanaṃ mahat
3.005.017a evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam
3.005.017c kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ
3.005.018a tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ
3.005.018c paripālaya no rāma vadhyamānān niśācaraiḥ
3.005.019a etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām
3.005.019c idaṃ provāca dharmātmā sarvān eva tapasvinaḥ
3.005.019e naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinam
3.005.020a bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā
3.005.020c tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ
3.005.020e tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān
3.005.021a dattvā varaṃ cāpi tapodhanānāṃ; dharme dhṛtātmā sahalakṣmaṇena
3.005.021c tapodhanaiś cāpi sahārya vṛttaḥ; sutīṣkṇam evābhijagāma vīraḥ
3.006.001a rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ
3.006.001c sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ
3.006.002a sa gatvā dūram adhvānaṃ nadīs tīrtva bahūdakāḥ
3.006.002c dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam
3.006.003a tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ
3.006.003c kānanaṃ tau viviśatuḥ sītayā saha rāghavau
3.006.004a praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam
3.006.004c dadarśāśramam ekānte cīramālāpariṣkṛtam
3.006.005a tatra tāpasam āsīnaṃ malapaṅkajaṭādharam
3.006.005c rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata
3.006.006a rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ
3.006.006c tan mābhivada dharmajña maharṣe satyavikrama
3.006.007a sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam
3.006.007c samāśliṣya ca bāhubhyām idaṃ vacanam abravīt
3.006.008a svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara
3.006.008c āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam
3.006.009a pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ
3.006.009c devalokam ito vīra dehaṃ tyaktvā mahītale
3.006.010a citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ
3.006.010c ihopayātaḥ kākutstho devarājaḥ śatakratuḥ
3.006.010e sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā
3.006.011a teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā
3.006.011c matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ
3.006.012a tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam
3.006.012c pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ
3.006.013a aham evāhariṣyāmi svayaṃ lokān mahāmune
3.006.013c āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane
3.006.014a bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ
3.006.014c ākhyātaḥ śarabhaṅgena gautamena mahātmanā
3.006.015a evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ
3.006.015c abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ
3.006.016a ayam evāśramo rāma guṇavān ramyatām iha
3.006.016c ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ
3.006.017a imam āśramam āgamya mṛgasaṃghā mahāyaśāḥ
3.006.017c aṭitvā pratigacchanti lobhayitvākutobhayāḥ
3.006.018a tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ
3.006.018c uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ
3.006.019a tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān
3.006.019c hanyāṃ niśitadhāreṇa śareṇāśanivarcasā
3.006.020a bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ
3.006.020c etasminn āśrame vāsaṃ ciraṃ tu na samarthaye
3.006.021a tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat
3.006.021c anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat
3.006.022a tataḥ śubhaṃ tāpasabhojyam annaṃ; svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām
3.006.022c tābhyāṃ susatkṛtya dadau mahātmā; saṃdhyānivṛttau rajanīṃ samīkṣya
3.007.001a rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ
3.007.001c pariṇamya niśāṃ tatra prabhāte pratyabudhyata
3.007.002a utthāya tu yathākālaṃ rāghavaḥ saha sītayā
3.007.002c upāspṛśat suśītena jalenotpalagandhinā
3.007.003a atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau
3.007.003c kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane
3.007.004a udayanntaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ
3.007.004c sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan
3.007.005a sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ
3.007.005c āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ
3.007.006a tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam
3.007.006c ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām
3.007.007a abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ
3.007.007c dharmanityais tapodāntair viśikhair iva pāvakaiḥ
3.007.008a aviṣahyātapo yāvat sūryo nātivirājite
3.007.008c amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ
3.007.009a tāvad icchāmahe gantum ity uktvā caraṇau muneḥ
3.007.009c vavande sahasaumitriḥ sītayā saha rāghavaḥ
3.007.010a tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ
3.007.010c gāḍham āliṅgya sasneham idaṃ vacanam abravīt
3.007.011a ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha
3.007.011c sītayā cānayā sārdhaṃ chāyayevānuvṛttayā
3.007.012a paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām
3.007.012c eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām
3.007.013a suprājyaphalamūlāni puṣpitāni vanāni ca
3.007.013c praśāntamṛgayūthāni śāntapakṣigaṇāni ca
3.007.014a phullapaṅkajaṣaḍāni prasannasalilāni ca
3.007.014c kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca
3.007.015a drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca
3.007.015c ramaṇīyāny araṇyāni mayūrābhirutāni ca
3.007.016a gamyatāṃ vatsa saumitre bhavān api ca gacchatu
3.007.016c āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama
3.007.017a evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ
3.007.017c pradakṣiṇaṃ muniṃ kṛtā prasthātum upacakrame
3.007.018a tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā
3.007.018c dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ
3.007.019a ābadhya ca śubhe tūṇī cāpe cādāya sasvane
3.007.019c niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau
3.008.001a sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam
3.008.001c vaidehī snigdhayā vācā bhartāram idam abravīt
3.008.002a ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān
3.008.002c nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha
3.008.003a trīṇy eva vyasanāny atra kāmajāni bhavanty uta
3.008.003c mithyā vākyaṃ paramakaṃ tasmād gurutarāv ubhau
3.008.003e paradārābhigamanaṃ vinā vairaṃ ca raudratā
3.008.004a mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava
3.008.004c kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam
3.008.005a tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ
3.008.005c tava vaśyendriyatvaṃ ca jānāmi śubhadarśana
3.008.006a tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam
3.008.006c nirvairaṃ kriyate mohāt tac ca te samupasthitam
3.008.007a pratijñātas tvayā vīra daṇḍakāraṇyavāsinām
3.008.007c ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām
3.008.008a etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam
3.008.008c prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ
3.008.009a tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ
3.008.009c tvad vṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam
3.008.010a na hi me rocate vīra gamanaṃ daṇḍakān prati
3.008.010c kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama
3.008.011a tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ
3.008.011c dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam
3.008.012a kṣatriyāṇām iha dhanur hutāśasyendhanāni ca
3.008.012c samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam
3.008.013a purā kila mahābāho tapasvī satyavāk śuciḥ
3.008.013c kasmiṃś cid abhavat puṇye vane ratamṛgadvije
3.008.014a tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ
3.008.014c khaḍgapāṇir athāgacchad āśramaṃ bhaṭa rūpadhṛk
3.008.015a tasmiṃs tad āśramapade nihitaḥ khaḍga uttamaḥ
3.008.015c sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ
3.008.016a sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ
3.008.016c vane tu vicaraty eva rakṣan pratyayam ātmanaḥ
3.008.017a yatra gacchaty upādātuṃ mūlāni ca phalāni ca
3.008.017c na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ
3.008.018a nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ
3.008.018c cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam
3.008.019a tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ
3.008.019c tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ
3.008.020a snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye
3.008.020c na kathaṃ cana sā kāryā hṛhītadhanuṣā tvayā
3.008.021a buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān
3.008.021c aparādhaṃ vinā hantuṃ lokān vīra na kāmaye
3.008.022a kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām
3.008.022c dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam
3.008.023a kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca
3.008.023c vyāviddham idam asmābhir deśadharmas tu pūjyatām
3.008.024a tad āryakaluṣā buddhir jāyate śastrasevanāt
3.008.024c punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi
3.008.025a akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama
3.008.025c yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ
3.008.026a dharmād arthaḥ prabhavati dharmāt prabhavate sukham
3.008.026c dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat
3.008.027a ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ
3.008.027c prāpyate nipuṇair dharmo na sukhāl labhyate sukham
3.008.028a nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane
3.008.028c sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ
3.008.029a strīcāpalād etad udāhṛtaṃ me; dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ
3.008.029c vicārya buddhyā tu sahānujena; yad rocate tat kuru mācireṇa
3.009.001a vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā
3.009.001c śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm
3.009.002a hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ
3.009.002c kulaṃ vyapadiśantyā ca dharmajñe janakātmaje
3.009.003a kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ
3.009.003c kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti
3.009.004a te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ
3.009.004c māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ
3.009.005a vasanto dharmaniratā vane mūlaphalāśanāḥ
3.009.005c na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ
3.009.006a kāle kāle ca niratā niyamair vividhair vane
3.009.006c bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ
3.009.007a te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ
3.009.007c asmān abhyavapadyeti mām ūcur dvijasattamāḥ
3.009.008a mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam
3.009.008c kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam
3.009.009a prasīdantu bhavanto me hrīr eṣā hi mamātulā
3.009.009c yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ
3.009.009e kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau
3.009.010a sarvair eva samāgamya vāg iyaṃ samudāhṛtā
3.009.010c rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ
3.009.010e arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati
3.009.011a homakāle tu saṃprāpte parvakāleṣu cānagha
3.009.011c dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ
3.009.012a rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām
3.009.012c gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ
3.009.013a kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān
3.009.013c cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam
3.009.014a bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava
3.009.014c tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ
3.009.015a tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ
3.009.015c rakṣanas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane
3.009.016a mayā caitad vacaḥ śrutvā kārtsnyena paripālanam
3.009.016c ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje
3.009.017a saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam
3.009.017c munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā
3.009.018a apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām
3.009.018c na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ
3.009.019a tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam
3.009.019c anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ
3.009.020a mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ
3.009.020c parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate
3.009.020e sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane
3.009.021a ity evam uktvā vacanaṃ mahātmā; sītāṃ priyāṃ maithila rājaputrīm
3.009.021c rāmo dhanuṣmān sahalakṣmaṇena; jagāma ramyāṇi tapovanāni
3.010.001a agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā
3.010.001c pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha
3.010.002a tau paśyamānau vividhāñ śailaprasthān vanāni ca
3.010.002c nadīś ca vividhā ramyā jagmatuḥ saha sītayā
3.010.003a sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ
3.010.003c sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ
3.010.004a yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ
3.010.004c mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ
3.010.005a te gatvā dūram adhvānaṃ lambamāne divākare
3.010.005c dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam
3.010.006a padmapuṣkarasaṃbādhaṃ gajayūthair alaṃkṛtam
3.010.006c sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ
3.010.007a prasannasalile ramyatasmin sarasi śuśruve
3.010.007c gītavāditranirghoṣo na tu kaś cana dṛśyate
3.010.008a tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ
3.010.008c muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame
3.010.009a idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune
3.010.009c kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām
3.010.010a tenaivam ukto dharmātmā rāghaveṇa munis tadā
3.010.010c prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame
3.010.011a idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam
3.010.011c nirmitaṃ tapasā rāma muninā māṇḍakarṇinā
3.010.012a sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ
3.010.012c daśavarṣasahasrāṇi vāyubhakṣo jalāśraya
3.010.013a tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ
3.010.013c abruvan vacanaṃ sarve paraspara samāgatāḥ
3.010.013e asmakaṃ kasya cit sthānam eṣa prārthayate muniḥ
3.010.014a tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ
3.010.014c pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ
3.010.015a apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ
3.010.015c nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye
3.010.016a tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ
3.010.016c taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham
3.010.017a tatraivāpsarasaḥ pañcanivasantyo yathāsukham
3.010.017c ramayanti tapoyogān muniṃ yauvanam āsthitam
3.010.018a tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ
3.010.018c śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ
3.010.019a āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ
3.010.019c rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ
3.010.020a evaṃ kathayamānasya dadarśāśramamaṇḍalam
3.010.020c kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam
3.010.021a praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ
3.010.021c tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale
3.010.022a uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ
3.010.022c jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām
3.010.023a yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit
3.010.023c kva cit paridaśān māsān ekaṃ saṃvatsaraṃ kva cit
3.010.024a kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit
3.010.024c aparatrādhikān māsān adhyardham adhikaṃ kva cit
3.010.025a trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham
3.010.025c tathā saṃvasatas tasya munīnām āśrameṣu vai
3.010.025e ramataś cānukulyena yayuḥ saṃvatsarā daśa
3.010.026a parisṛtya ca dharmajño rāghavaḥ saha sītayā
3.010.026c sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha
3.010.027a sa tam āśramam āgamya munibhiḥ pratipūjitaḥ
3.010.027c tatrāpi nyavasad rāmaḥ kaṃ cit kālam ariṃdamaḥ
3.010.028a athāśramastho vinayāt kadā cit taṃ mahāmunim
3.010.028c upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt
3.010.029a asminn araṇye bhagavann agastyo munisattamaḥ
3.010.029c vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam
3.010.030a na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā
3.010.030c kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ
3.010.031a prasādāt tatra bhavataḥ sānujaḥ saha sītayā
3.010.031c agastyam abhigaccheyam abhivādayituṃ munim
3.010.032a manoratho mahān eṣa hṛdi saṃparivartate
3.010.032c yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam
3.010.033a iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ
3.010.033c sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam
3.010.034a aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam
3.010.034c agastyam abhigaccheti sītayā saha rāghava
3.010.035a diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām
3.010.035c aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ
3.010.036a yojanāny āśramāt tāta yāhi catvāri vai tataḥ
3.010.036c dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ
3.010.037a sthalaprāye vanoddeśe pippalīvanaśobhite
3.010.037c bahupuṣpaphale ramye nānāśakuninādite
3.010.038a padminyo vividhās tatra prasannasalilāḥ śivāḥ
3.010.038c haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ
3.010.039a tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām
3.010.039c dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ
3.010.040a tatrāgastyāśramapadaṃ gatvā yojanam antaram
3.010.040c ramaṇīye vanoddeśe bahupādapa saṃvṛte
3.010.040e raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha
3.010.041a sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ
3.010.041c yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim
3.010.041e adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ
3.010.042a iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca
3.010.042c pratasthe 'gastyam uddiśya sānujaḥ saha sītayā
3.010.043a paśyan vanāni citrāṇi parvapāṃś cābhrasaṃnibhān
3.010.043c sarāṃsi saritaś caiva pathi mārgavaśānugāḥ
3.010.044a sutīkṣṇenopadiṣṭena gatvā tena pathā sukham
3.010.044c idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt
3.010.045a etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ
3.010.045c agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ
3.010.046a yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ
3.010.046c saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ
3.010.047a pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ
3.010.047c gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ
3.010.048a tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ
3.010.048c lūnāś ca pathi dṛśyante darbhā vaidūryavarcasaḥ
3.010.049a etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam
3.010.049c pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate
3.010.050a vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ
3.010.050c puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ
3.010.051a tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam
3.010.051c agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati
3.010.052a nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
3.010.052c yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā
3.010.053a ihaikadā kila krūro vātāpir api celvalaḥ
3.010.053c bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau
3.010.054a dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan
3.010.054c āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ
3.010.055a bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam
3.010.055c tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā
3.010.056a tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt
3.010.056c vātāpe niṣkramasveti svareṇa mahatā vadan
3.010.057a tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan
3.010.057c bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat
3.010.058a brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ
3.010.058c vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ
3.010.059a agastyena tadā devaiḥ prārthitena maharṣiṇā
3.010.059c anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ
3.010.060a tataḥ saṃpannam ity uktvā dattvā hastāvasecanam
3.010.060c bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata
3.010.061a taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam
3.010.061c abravīt prahasan dhīmān agastyo munisattamaḥ
3.010.062a kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ
3.010.062c bhrātus te meṣa rūpasya gatasya yamasādanam
3.010.063a atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam
3.010.063c pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ
3.010.064a so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā
3.010.064c cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ
3.010.065a tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ
3.010.065c viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam
3.010.066a evaṃ kathayamānasya tasya saumitriṇā saha
3.010.066c rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata
3.010.067a upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi
3.010.067c praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan
3.010.068a samyak pratigṛhītas tu muninā tena rāghavaḥ
3.010.068c nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca
3.010.069a tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale
3.010.069c bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ
3.010.070a abhivādaye tvā bhagavan sukham adhyuṣito niśām
3.010.070c āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam
3.010.071a gamyatām iti tenokto jagāma raghunandanaḥ
3.010.071c yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan
3.010.072a nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān
3.010.072c ciribilvān madhūkāṃś ca bilvān api ca tindukān
3.010.073a puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān
3.010.073c dadarśa rāmaḥ śataśas tatra kāntārapādapān
3.010.074a hastihastair vimṛditān vānarair upaśobhitān
3.010.074c mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān
3.010.075a tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ
3.010.075c pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam
3.010.076a snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ
3.010.076c āśramo nātidūrastho maharṣer bhāvitātmanaḥ
3.010.077a agastya iti vikhyāto loke svenaiva karmaṇā
3.010.077c āśramo dṛśyate tasya pariśrānta śramāpahaḥ
3.010.078a prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ
3.010.078c praśāntamṛgayūthaś ca nānāśakunināditaḥ
3.010.079a nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
3.010.079c dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā
3.010.080a tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ
3.010.080c dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate
3.010.081a yadā prabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā
3.010.081c tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ
3.010.082a nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā
3.010.082c prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ
3.010.083a mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ
3.010.083c saṃdeśaṃ pālayaṃs tasya vindhyaśaulo na vardhate
3.010.084a ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ
3.010.084c agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ
3.010.085a eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām
3.010.085c asmān adhigatān eṣa śreyasā yojayiṣyati
3.010.086a ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim
3.010.086c śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho
3.010.087a atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
3.010.087c agastyaṃ niyatāhāraṃ satataṃ paryupāsate
3.010.088a nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ
3.010.088c nṛśaṃsaḥ kāma vṛtto vā munir eṣa tathāvidhaḥ
3.010.089a atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha
3.010.089c vasanti niyatāhāro dharmam ārādhayiṣṇavaḥ
3.010.090a atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ
3.010.090c tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ
3.010.091a yakṣatvam amaratvaṃ ca rājyāni vividhāni ca
3.010.091c atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ
3.010.092a āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ
3.010.092c nivedayeha māṃ prāptam ṛṣaye saha sītayā
3.011.001a sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ
3.011.001c agastyaśiṣyam āsādya vākyam etad uvāca ha
3.011.002a rājā daśaratho nāma jyeṣṭhas tasya suto balī
3.011.002c rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā
3.011.003a lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ
3.011.003c anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ
3.011.004a te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt
3.011.004c draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām
3.011.005a tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ
3.011.005c tathety uktvāgniśaraṇaṃ praviveśa niveditum
3.011.006a sa praviśya muni śreṣṭhaṃ tapasā duṣpradharṣaṇam
3.011.006c kṛtāñjalir uvācedaṃ rāmāgamanam añjasā
3.011.007a putrau daśarathasyemau rāmo lakṣmaṇa eva ca
3.011.007c praviṣṭāv āśramapadaṃ sītayā saha bhāryayā
3.011.008a draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau
3.011.008c yad atrānantaraṃ tattvam ājñāpayitum arhasi
3.011.009a tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam
3.011.009c vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt
3.011.010a diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ
3.011.010c manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati
3.011.011a gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
3.011.011c praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ
3.011.012a evam uktas tu muninā dharmajñena mahātmanā
3.011.012c abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ
3.011.013a tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt
3.011.013c kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam
3.011.014a tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ
3.011.014c darśayām āsa kākutsthaṃ sītāṃ ca janakātmajām
3.011.015a taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan
3.011.015c prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam
3.011.016a praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ
3.011.016c praśāntahariṇākīrṇam āśramaṃ hy avalokayan
3.011.017a sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca
3.011.017c viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ
3.011.018a somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca
3.011.018c dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca
3.011.019a tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat
3.011.019c taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ
3.011.019e abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam
3.011.020a eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ
3.011.020c audāryeṇāvagacchāmi nidhānaṃ tapasām imam
3.011.021a evam uktvā mahābāhur agastyaṃ sūryavarcasaṃ
3.011.021c jagrāha paramaprītas tasya pādau paraṃtapaḥ
3.011.022a abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ
3.011.022c sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ
3.011.023a pratigṛhya ca kākutstham arcayitvāsanodakaiḥ
3.011.023c kuśalapraśnam uktvā ca āsyatām iti so 'bravīt
3.011.024a agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca
3.011.024c vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau
3.011.025a prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ
3.011.025c uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam
3.011.026a anyathā khalu kākutstha tapasvī samudācaran
3.011.026c duḥsākṣīva pare loke svāni māṃsāni bhakṣayet
3.011.027a rājā sarvasya lokasya dharmacārī mahārathaḥ
3.011.027c pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ
3.011.028a evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam
3.011.028c pūjayitvā yathākāmaṃ punar eva tato 'bravīt
3.011.029a idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam
3.011.029c vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā
3.011.030a amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ
3.011.030c datto mama mahendreṇa tūṇī cākṣayasāyakau
3.011.031a saṃpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ
3.011.031c mahārājata kośo 'yam asir hemavibhūṣitaḥ
3.011.032a anena dhanuṣā rāma hatvā saṃkhye mahāsurān
3.011.032c ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām
3.011.033a tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada
3.011.033c jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā
3.011.034a evam uktvā mahātejāḥ samastaṃ tad varāyudham
3.011.034c dattvā rāmāya bhagavān agastyaḥ punar abravīt
3.012.001a rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa
3.012.001c abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā
3.012.002a adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ
3.012.002c vyaktam utkaṇṭhate cāpi maithilī janakātmajā
3.012.003a eṣā hi sukumārī ca duḥkhaiś ca na vimānitā
3.012.003c prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā
3.012.004a yathaiṣā ramate rāma iha sītā tathā kuru
3.012.004c duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī
3.012.005a eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana
3.012.005c samastham anurajyante viṣamasthaṃ tyajanti ca
3.012.006a śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā
3.012.006c garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ
3.012.007a iyaṃ tu bhavato bhāryā doṣair etair vivarjitāḥ
3.012.007c ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī
3.012.008a alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha
3.012.008c vaidehyā cānayā rāma vatsyasi tvam ariṃdama
3.012.009a evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ
3.012.009c uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam
3.012.010a dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ
3.012.010c guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati
3.012.011a kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam
3.012.011c yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham
3.012.012a tato 'bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam
3.012.012c dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ
3.012.013a ito dviyojane tāta bahumūlaphalodakaḥ
3.012.013c deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ
3.012.014a tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha
3.012.014c ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan
3.012.015a vidito hy eṣa vṛttānto mama sarvas tavānagha
3.012.015c tapasaś ca prabhāvena snehād daśarathasya ca
3.012.016a hṛdayasthaś ca te chando vijñātas tapasā mayā
3.012.016c iha vāsaṃ pratijñāya mayā saha tapovane
3.012.017a ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti
3.012.017c sa hi ramyo vanoddeśo maithilī tatra raṃsyate
3.012.018a sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava
3.012.018c godāvaryāḥ samīpe ca maithilī tatra raṃsyate
3.012.019a prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ
3.012.019c viviktaś ca mahābāho puṇyo ramyas tathaiva ca
3.012.020a bhavān api sadāraś ca śaktaś ca parirakṣaṇe
3.012.020c api cātra vasan rāmas tāpasān pālayiṣyasi
3.012.021a etad ālakṣyate vīra madhukānāṃ mahad vanam
3.012.021c uttareṇāsya gantavyaṃ nyagrodham abhigacchatā
3.012.022a tataḥ sthalam upāruhya parvatasyāvidūrataḥ
3.012.022c khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ
3.012.023a agastyenaivam uktas tu rāmaḥ saumitriṇā saha
3.012.023c sātkṛtyāmantrayām āsa tam ṛṣiṃ satyavādinam
3.012.024a tau tu tenābhyanujñātau kṛtapādābhivandanau
3.012.024c tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā
3.012.025a gṛhītacāpau tu narādhipātmajau; viṣaktatūṇī samareṣv akātarau
3.012.025c yathopadiṣṭena pathā maharṣiṇā; prajagmatuḥ pañcavaṭīṃ samāhitau
3.013.001a atha pañcavaṭīṃ gacchann antarā raghunandanaḥ
3.013.001c āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam
3.013.002a taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau
3.013.002c menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti
3.013.003a sa tau madhurayā vācā saumyayā prīṇayann iva
3.013.003c uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ
3.013.004a sa taṃ pitṛsakhaṃ buddhvā pūjayām āsa rāghavaḥ
3.013.004c sa tasya kulam avyagram atha papraccha nāma ca
3.013.005a rāmasya vacanaṃ śrutvā kulam ātmānam eva ca
3.013.005c ācacakṣe dvijas tasmai sarvabhūtasamudbhavam
3.013.006a pūrvakāle mahābāho ye prajāpatayo 'bhavan
3.013.006c tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava
3.013.007a kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram
3.013.007c śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān
3.013.008a sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ
3.013.008c pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā
3.013.009a dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava
3.013.009c kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ
3.013.010a prajāpates tu dakṣasya babhūvur iti naḥ śrutam
3.013.010c ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ
3.013.011a kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ
3.013.011c aditiṃ ca ditiṃ caiva danūm api ca kālakām
3.013.012a tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api
3.013.012c tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt
3.013.013a putrāṃs trailokyabhartṝn vai janayiṣyatha mat samān
3.013.013c aditis tan manā rāma ditiś ca danur eva ca
3.013.014a kālakā ca mahābāho śeṣās tv amanaso 'bhavan
3.013.014c adityāṃ jajñire devās trayastriṃśad ariṃdama
3.013.015a ādityā vasavo rudrā aśvinau ca paraṃtapa
3.013.015c ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ
3.013.016a teṣām iyaṃ vasumatī purāsīt savanārṇavā
3.013.016c danus tv ajanayat putram aśvagrīvam ariṃdama
3.013.017a narakaṃ kālakaṃ caiva kālakāpi vyajāyata
3.013.017c krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm
3.013.018a tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ
3.013.018c ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata
3.013.019a śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ
3.013.019c dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ
3.013.020a cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī
3.013.020c śukī natāṃ vijajñe tu natāyā vinatā sutā
3.013.021a daśakrodhavaśā rāma vijajñe 'py ātmasaṃbhavāḥ
3.013.021c mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api
3.013.022a mātaṅgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā
3.013.022c sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukām api
3.013.023a apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama
3.013.023c ṛṣkāś ca mṛgamandāyāḥ sṛmarāś camarās tathā
3.013.024a tatas tv irāvatīṃ nāma jajñe bhadramadā sutām
3.013.024c tasyās tv airāvataḥ putro lokanātho mahāgajaḥ
3.013.025a haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ
3.013.025c golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān
3.013.026a mātaṅgyās tv atha mātaṅgā apatyaṃ manujarṣabha
3.013.026c diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam
3.013.027a tato duhitarau rāma surabhir devy ajāyata
3.013.027c rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm
3.013.028a rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān
3.013.028c surasājanayan nāgān rāma kadrūś ca pannagān
3.013.029a manur manuṣyāñ janayat kaśyapasya mahātmanaḥ
3.013.029c brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha
3.013.030a mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā
3.013.030c ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ
3.013.031a sarvān puṇyaphalān vṛkṣān analāpi vyajāyata
3.013.031c vinatā ca śukī pautrī kadrūś ca surasā svasā
3.013.032a kadrūr nāgasahaskraṃ tu vijajñe dharaṇīdharam
3.013.032c dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca
3.013.033a tasmāj jāto 'ham aruṇāt saṃpātiś ca mamāgrajaḥ
3.013.033c jaṭāyur iti māṃ viddhi śyenīputram ariṃdama
3.013.034a so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi
3.013.034c sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe
3.013.035a jaṭāyuṣaṃ tu pratipūjya rāghavo; mudā pariṣvajya ca saṃnato 'bhavat
3.013.035c pitur hi śuśrāva sakhitvam ātmavāñ; jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ
3.013.036a sa tatra sītāṃ paridāya maithilīṃ; sahaiva tenātibalena pakṣiṇā
3.013.036c jagāma tāṃ pañcavaṭīṃ salakṣmaṇo; ripūn didhakṣañ śalabhān ivānalaḥ
3.014.001a tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām
3.014.001c uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ
3.014.002a āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā
3.014.002c ayaṃ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ
3.014.003a sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi
3.014.003c āśramaḥ katarasmin no deśe bhavati saṃmataḥ
3.014.004a ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa
3.014.004c tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ
3.014.005a vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā
3.014.005c saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam
3.014.006a evam uktas tu rāmeṇa lakmaṇaḥ saṃyatāñjaliḥ
3.014.006c sītā samakṣaṃ kākutstham idaṃ vacanam abravīt
3.014.007a paravān asmi kākutstha tvayi varṣaśataṃ sthite
3.014.007c svayaṃ tu rucire deśe kriyatām iti māṃ vada
3.014.008a suprītas tena vākyena lakṣmaṇasya mahādyutiḥ
3.014.008c vimṛśan rocayām āsa deśaṃ sarvaguṇānvitam
3.014.009a sa taṃ ruciram ākramya deśam āśramakarmaṇi
3.014.009c haste gṛhītvā hastena rāmaḥ saumitrim abravīt
3.014.010a ayaṃ deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ
3.014.010c ihāśramapadaṃ saumya yathāvat kartum arhasi
3.014.011a iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ
3.014.011c adūre dṛśyate ramyā padminī padmaśobhitā
3.014.012a yathākhyātam agastyena muninā bhāvitātmanā
3.014.012c iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā
3.014.013a haṃsakāraṇḍavākīrṇā cakravākopaśobhitā
3.014.013c nātidūre na cāsanne mṛgayūthanipīḍitā
3.014.014a mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ
3.014.014c dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ
3.014.015a sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ
3.014.015c gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ
3.014.016a sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ
3.014.016c nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ
3.014.017a cūtair aśokais tilakaiś campakaiḥ ketakair api
3.014.017c puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ
3.014.018a candanaiḥ syandanair nīpaiḥ panasair lakucair api
3.014.018c dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ
3.014.019a idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam
3.014.019c iha vatsyāma saumitre sārdham etena pakṣiṇā
3.014.020a evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā
3.014.020c acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ
3.014.021a parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām
3.014.021c sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām
3.014.022a sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā
3.014.022c snātvā padmāni cādāya saphalaḥ punar āgataḥ
3.014.023a tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi
3.014.023c darśayām āsa rāmāya tad āśramapadaṃ kṛtam
3.014.024a sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā
3.014.024c rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param
3.014.025a susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā
3.014.025c atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt
3.014.026a prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho
3.014.026c pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ
3.014.027a bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa
3.014.027c tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama
3.014.028a evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ
3.014.028c tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī
3.014.029a kaṃ cit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca
3.014.029c anvāsyamāno nyavasat svargaloke yathāmaraḥ
3.015.001a vasatas tasya tu mukhaṃ rāghavasya mahātmanaḥ
3.015.001c śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate
3.015.002a sa kadā cit prabhātāyāṃ śarvaryāṃ raghunandanaḥ
3.015.002c prayayāv abhiṣekārthaṃ ramyaṃ godāvarīṃ nadīm
3.015.003a prahvaḥ kalaśahastas taṃ sītayā saha vīryavān
3.015.003c pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt
3.015.004a ayaṃ sa kālaḥ saṃprāptaḥ priyo yas te priyaṃvada
3.015.004c alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ
3.015.005a nīhāraparuṣo lokaḥ pṛṣhivī sasyamālinī
3.015.005c jalāny anupabhogyāni subhago havyavāhanaḥ
3.015.006a navāgrayaṇa pūjābhir abhyarcya pitṛdevatāḥ
3.015.006c kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ
3.015.007a prājyakāmā janapadāḥ saṃpannataragorasāḥ
3.015.007c vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ
3.015.008a sevamāne dṛḍhaṃ sūrye diśam antakasevitām
3.015.008c vihīnatilakeva strī nottarā dik prakāśate
3.015.009a prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam
3.015.009c yathārthanāmā suvyaktaṃ himavān himavān giriḥ
3.015.010a atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ
3.015.010c divasāḥ subhagādityāś chāyāsaliladurbhagāḥ
3.015.011a mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ
3.015.011c śūnyāraṇyā himadhvastā divasā bhānti sāmpratam
3.015.012a nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ
3.015.012c śītā vṛddhatarāyāmās triyāmā yānti sāmpratam
3.015.013a ravisaṃkrāntasaubhābyas tuṣārāruṇamaṇḍalaḥ
3.015.013c niḥśvāsāndha ivādarśaś candramā na prakāśate
3.015.014a jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate
3.015.014c sīteva cātapa śyāmā lakṣyate na tu śobhate
3.015.015a prakṛtyā śītalasparśo himaviddhaś ca sāmpratam
3.015.015c pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ
3.015.016a bāṣpacchannān araṇyāni yavagodhūmavanti ca
3.015.016c śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ
3.015.017a kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ
3.015.017c śobhante kiṃ cidālambāḥ śālayaḥ kanakaprabhāḥ
3.015.018a mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ
3.015.018c dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate
3.015.019a agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ
3.015.019c saṃraktaḥ kiṃ cid āpāṇḍur ātapaḥ śobhate kṣitau
3.015.020a avaśyāyanipātena kiṃ cit praklinnaśādvalā
3.015.020c vanānāṃ śobhate bhūmir niviṣṭataruṇātapā
3.015.021a avaśyāyatamonaddhā nīhāratamasāvṛtāḥ
3.015.021c prasuptā iva lakṣyante vipuṣpā vanarājayaḥ
3.015.022a bāṣpasaṃchannasalilā rutavijñeyasārasāḥ
3.015.022c himārdravālukais tīraiḥ sarito bhānti sāmpratam
3.015.023a tuṣārapatanāc caiva mṛdutvād bhāskarasya ca
3.015.023c śaityād agāgrastham api prāyeṇa rasavaj jalam
3.015.024a jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ
3.015.024c nālaśeṣā himadhvastā na bhānti kamalākarāḥ
3.015.025a asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ
3.015.025c tapaś carati dharmātmā tvadbhaktyā bharataḥ pure
3.015.026a tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn
3.015.026c tapasvī niyatāhāraḥ śete śīte mahītale
3.015.027a so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ
3.015.027c vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm
3.015.028a atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ
3.015.028c kathaṃ tv apararātreṣu sarayūm avagāhate
3.015.029a padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān
3.015.029c dharmajñaḥ satyavādī ca hrī niṣedho jitendriyaḥ
3.015.030a priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ
3.015.030c saṃtyajya vividhān saukhyān āryaṃ sarvātmanāśritaḥ
3.015.031a jitaḥ svargas tava bhrātrā bharatena mahātmanā
3.015.031c vanastham api tāpasye yas tvām anuvidhīyate
3.015.032a na pitryam anuvarntante mātṛkaṃ dvipadā iti
3.015.032c khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ
3.015.033a bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ
3.015.033c kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī
3.015.034a ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dharmike
3.015.034c parivādaṃ jananyās tam asahan rāghavo 'bravīt
3.015.035a na te 'mbā madhyamā tāta garhitavyā kathaṃ cana
3.015.035c tām evekṣvākunāthasya bharatasya kathāṃ kuru
3.015.036a niścitāpi hi me buddhir vanavāse dṛḍhavratā
3.015.036c bharatasnehasaṃtaptā bāliśī kriyate punaḥ
3.015.037a ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm
3.015.037c cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā
3.015.038a tarpayitvātha salilais te pitṝn daivatāni ca
3.015.038c stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ
3.015.039a kṛtābhiṣekaḥ sa rarāja rāmaḥ; sītādvitīyaḥ saha lakṣmaṇena
3.015.039c kṛtābhiṣekas tv agarājaputryā; rudraḥ sanandir bhagavān iveśaḥ
3.016.001a kṛtābhiṣeko rāmas tu sītā saumitrir eva ca
3.016.001c tasmād godāvarītīrāt tato jagmuḥ svam āśramam
3.016.002a āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ
3.016.002c kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat
3.016.003a sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā
3.016.003c virarāja mahābāhuś citrayā candramā iva
3.016.003e lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ
3.016.004a tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ
3.016.004c taṃ deśaṃ rākṣasī kā cid ājagāma yadṛcchayā
3.016.005a sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ
3.016.005c bhaginī rāmam āsādya dadarśa tridaśopamam
3.016.006a siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam
3.016.006c sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam
3.016.007a rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham
3.016.007c babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā
3.016.008a sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī
3.016.008c viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā
3.016.009a priyarūpaṃ virūpā sā susvaraṃ bhairavasnavā
3.016.009c taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī
3.016.010a nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā
3.016.010c śarīrajasamāviṣṭā rākṣasī rāmam abravīt
3.016.011a jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk
3.016.011c āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam
3.016.012a evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ
3.016.012c ṛjubuddhitayā sarvam ākhyātum upacakrame
3.016.013a āsīd daśaratho nāma rājā tridaśavikramaḥ
3.016.013c tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ
3.016.014a bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ
3.016.014c iyaṃ bhāryā ca vaidehī mama sīteti viśrutā
3.016.015a niyogāt tu narendrasya pitur mātuś ca yantritaḥ
3.016.015c dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ
3.016.016a tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā
3.016.016c iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ
3.016.017a sābravīd vacanaṃ śrutvā rākṣasī madanārditā
3.016.017c śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama
3.016.018a ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī
3.016.018c araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā
3.016.019a rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ
3.016.019c pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ
3.016.020a vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ
3.016.020c prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau
3.016.021a tān ahaṃ samatikrāntā rāma tvāpūrvadarśanāt
3.016.021c samupetāsmi bhāvena bhartāraṃ puruṣottamam
3.016.021e cirāya bhava bhartā me sītayā kiṃ kariṣyasi
3.016.022a vikṛtā ca virūpā ca na seyaṃ sadṛśī tava
3.016.022c aham evānurūpā te bhāryā rūpeṇa paśya mām
3.016.023a imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
3.016.023c anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm
3.016.024a tataḥ parvataśṛṅgāṇi vanāni vividhāni ca
3.016.024c paśyan saha mayā kānta daṇḍakān vicariṣyasi
3.016.025a ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām
3.016.025c idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ
3.017.001a tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām
3.017.001c svecchayā ślakṣṇayā vācā smitapūrvam athābravīt
3.017.002a kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama
3.017.002c tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā
3.017.003a anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ
3.017.003c śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān
3.017.004a apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ
3.017.004c anurūpaś ca te bhartā rūpasyāsya bhaviṣyati
3.017.005a enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama
3.017.005c asapatnā varārohe merum arkaprabhā yathā
3.017.006a iti rāmeṇa sā proktā rākṣasī kāmamohitā
3.017.006c visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt
3.017.007a asya rūpasya te yuktā bhāryāhaṃ varavarṇinī
3.017.007c mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi
3.017.008a evam uktas tu saumitrī rākṣasyā vākyakovidaḥ
3.017.008c tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt
3.017.009a kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi
3.017.009c so 'ham āryeṇa paravān bhātrā kamalavarṇinī
3.017.010a samṛddhārthasya siddhārthā muditāmalavarṇinī
3.017.010c āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī
3.017.011a etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
3.017.011c bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati
3.017.012a ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini
3.017.012c mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ
3.017.013a iti sā lakṣmaṇenoktā karālā nirṇatodarī
3.017.013c manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā
3.017.014a sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam
3.017.014c sītayā saha durdharṣam abravīt kāmamohitā
3.017.015a imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
3.017.015c vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase
3.017.016a adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm
3.017.016c tvayā saha cariṣyāmi niḥsapatnā yathāsukham
3.017.017a ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā
3.017.017c abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva
3.017.018a tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ
3.017.018c nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt
3.017.019a krūrair anāryaiḥ saumitre parihāsaḥ kathaṃ cana
3.017.019c na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm
3.017.020a imāṃ virūpām asatīm atimattāṃ mahodarīm
3.017.020c rākṣasīṃ puruṣavyāghra virūpayitum arhasi
3.017.021a ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ
3.017.021c uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ
3.017.022a nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca
3.017.022c yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam
3.017.023a sā virūpā mahāghorā rākṣasī śoṇitokṣitā
3.017.023c nanāda vividhān nādān yathā prāvṛṣi toyadaḥ
3.017.024a sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā
3.017.024c pragṛhya bāhū garjantī praviveśa mahāvanam
3.017.025a tatas tu sā rākṣasasaṃgha saṃvṛtaṃ; kharaṃ janasthānagataṃ virūpitā
3.017.025c upetya taṃ bhrātaram ugratejasaṃ; papāta bhūmau gaganād yathāśaniḥ
3.017.026a tataḥ sabhāryaṃ bhayamohamūrchitā; salakṣmaṇaṃ rāghavam āgataṃ vanam
3.017.026c virūpaṇaṃ cātmani śoṇitokṣitā; śaśaṃsa sarvaṃ bhaginī kharasya sā
3.018.001a tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām
3.018.001c bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ
3.018.002a balavikramasaṃpannā kāmagā kāmarūpiṇī
3.018.002c imām avasthāṃ nītā tvaṃ kenāntakasamā gatā
3.018.003a devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
3.018.003c ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha
3.018.004a na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam
3.018.004c antarena sahasrākṣaṃ mahendraṃ pākaśāsanam
3.018.005a adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ
3.018.005c salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ
3.018.006a nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ
3.018.006c saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati
3.018.007a kasya patrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ
3.018.007c prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe
3.018.008a taṃ na devā na gandharvā na piśācā na rākṣasāḥ
3.018.008c mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave
3.018.009a upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi
3.018.009c yena tvaṃ durvinītena vane vikramya nirjitā
3.018.010a iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ
3.018.010c tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt
3.018.011a taruṇau rūpasaṃpannau sukūmārau mahābalau
3.018.011c puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau
3.018.012a gandharvarājapratimau pārthivavyañjanānvitau
3.018.012c devau vā mānuṣau vā tau na tarkayitum utsahe
3.018.013a taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā
3.018.013c dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā
3.018.014a tābhyām ubhābhyāṃ saṃbhūya pramadām adhikṛtya tām
3.018.014c imām avasthāṃ nītāhaṃ yathānāthāsatī tathā
3.018.015a tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham
3.018.015c saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani
3.018.016a eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet
3.018.016c tasyās tayoś ca rudhiraṃ pibeyam aham āhave
3.018.017a iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān
3.018.017c vyādideśa kharaḥ kruddho rākṣasān antakopamān
3.018.018a mānuṣau śastrasaṃpannau cīrakṛṣṇājināmbarau
3.018.018c praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha
3.018.019a tau hatvā tāṃ ca durvṛttām upāvartitum arhatha
3.018.019c iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati
3.018.020a manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ
3.018.020c śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā
3.018.021a iti pratisamādiṣṭā rākṣasās te caturdaśa
3.018.021c tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā
3.019.001a tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā
3.019.001c rakṣasām ācacakṣe tau bhrātarau saha sītayā
3.019.002a te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam
3.019.002c dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca
3.019.003a tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm
3.019.003c abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ
3.019.004a muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ
3.019.004c imān asyā vadhiṣyāmi padavīm āgatān iha
3.019.005a vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ
3.019.005c tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat
3.019.006a rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam
3.019.006c cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt
3.019.007a putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau
3.019.007c praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam
3.019.008a phalamūlāśanau dāntau tāpasau dharmacāriṇau
3.019.008c vasantau daṇḍakāraṇye kimartham upahiṃsatha
3.019.009a yuṣmān pāpātmakān hantuṃ viprakārān mahāvane
3.019.009c ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ
3.019.010a tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha
3.019.010c yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ
3.019.011a tasya tadvacanaṃ śrutvā rākṣasās te caturdaśa
3.019.011c ūcur vācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ
3.019.012a saṃraktanayanā ghorā rāmaṃ raktāntalocanam
3.019.012c paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam
3.019.013a krodham utpādya no bhartuḥ kharasya sumahātmanaḥ
3.019.013c tvam eva hāsyase prāṇān adyāsmābhir hato yudhi
3.019.014a kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani
3.019.014c asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave
3.019.015a ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ
3.019.015c prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam
3.019.016a ity evam uktvā saṃrabdhā rākṣasās te caturdaśa
3.019.016c udyatāyudhanistriṃśā rāmam evābhidudruvuḥ
3.019.016e cikṣipus tāni śūlāni rāghavaṃ prati durjayam
3.019.017a tāni śūlāni kākutsthaḥ samastāni caturdaśa
3.019.017c tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ
3.019.018a tataḥ paścān mahātejā nārācān sūryasaṃnibhān
3.019.018c jagrāha paramakruddhaś caturdaśa śilāśitān
3.019.019a gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān
3.019.019c mumoca rāghavo bāṇān vajrān iva śatakratuḥ
3.019.020a rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ
3.019.020c antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ
3.019.021a te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ
3.019.021c viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ
3.019.022a te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ
3.019.022c nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ
3.019.023a tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā
3.019.023c paritrastā punas tatra vyasṛjad bhairavaṃ ravam
3.019.024a sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ
3.019.024c upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā
3.019.024e papāta punar evārtā saniryāseva vallarī
3.019.025a nipātitān prekṣya raṇe tu rākṣasān; pradhāvitā śūrpaṇakhā punas tataḥ
3.019.025c vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ; śaśaṃsa sarvaṃ bhaginī kharasya sā
3.020.001a sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ
3.020.001c uvāca vyaktatā vācā tām anarthārtham āgatām
3.020.002a mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ
3.020.002c tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ
3.020.003a bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ
3.020.003c ghnanto 'pi na nihantavyā na na kuryur vaco mama
3.020.004a kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ
3.020.004c hā nātheti vinardantī sarpavad veṣṭase kṣitau
3.020.005a anāthavad vilapasi kiṃ nu nāthe mayi sthite
3.020.005c uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha
3.020.006a ity evam uktā durdharṣā khareṇa parisāntvitā
3.020.006c vimṛjya nayane sāsre kharaṃ bhrātaram abravīt
3.020.007a preṣitāś ca tvayā śūrā rākṣasās te caturdaśa
3.020.007c nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam
3.020.008a te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ
3.020.008c samare nihatāḥ sarve sāyakair marmabhedibhiḥ
3.020.009a tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān
3.020.009c rāmasya ca mahat karma mahāṃs trāso 'bhavan mama
3.020.010a sāsmi bhītā samudvignā viṣaṇṇā ca niśācara
3.020.010c śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī
3.020.011a viṣādanakrādhyuṣite paritrāsormimālini
3.020.011c kiṃ māṃ na trāyase magnāṃ vipule śokasāgare
3.020.012a ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ
3.020.012c ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ
3.020.013a mayi te yady anukrośo yadi rakṣaḥsu teṣu ca
3.020.013c rāmeṇa yadi śaktis te tejo vāsti niśācara
3.020.013e daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam
3.020.014a yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi
3.020.014c tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā
3.020.015a buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge
3.020.015c sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe
3.020.016a śūramānī na śūras tvaṃ mithyāropitavikramaḥ
3.020.016c mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau
3.020.017a apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ
3.020.017c niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha
3.020.018a rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi
3.020.018c sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ
3.020.018e bhrātā cāsya mahāvīryo yena cāsmi virūpitā
3.021.001a evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā
3.021.001c uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ
3.021.002a tavāpamānaprabhavaḥ krodho 'yam atulo mama
3.021.002c na śakyate dhārayituṃ lavaṇāmbha ivotthitam
3.021.003a na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam
3.021.003c ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati
3.021.004a bāṣpaḥ saṃhriyatām eṣa saṃbhramaś ca vimucyatām
3.021.004c ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam
3.021.005a paraśvadhahatasyādya mandaprāṇasya bhūtale
3.021.005c rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi
3.021.006a sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam
3.021.006c praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam
3.021.007a tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ
3.021.007c abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā
3.021.008a caturdaśa sahasrāṇi mama cittānuvartinām
3.021.008c rakṣasīṃ bhīmavegānāṃ samareṣv anivartinām
3.021.009a nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām
3.021.009c lokasiṃhāvihārāṇāṃ balinām ugratejasām
3.021.010a teṣāṃ śārdūladarpāṇāṃ mahāsyānāaṃ mahaujasām
3.021.010c sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya
3.021.011a upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca
3.021.011c śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ
3.021.012a agre niryātum icchāmi paulastyānāṃ mahātmanām
3.021.012c vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ
3.021.013a iti tasya bruvāṇasya sūryavarṇaṃ mahāratham
3.021.013c sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ
3.021.014a taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam
3.021.014c hemacakram asaṃbādhaṃ vaidūryamaya kūbaram
3.021.015a matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ
3.021.015c māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam
3.021.016a dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam
3.021.016c sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ
3.021.017a niśāmya taṃ rathagataṃ rāakṣasā bhīmavikramāḥ
3.021.017c tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam
3.021.018a kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān
3.021.018c niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān
3.021.019a tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam
3.021.019c nirjagāma janasthānān mahānādaṃ mahājavam
3.021.020a mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ
3.021.020c khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ
3.021.021a śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ
3.021.021c gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ
3.021.022a rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa
3.021.022c niryātāni janasthānāt kharacittānuvartinām
3.021.023a tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān
3.021.023c kharasyāpi rathaḥ kiṃ cij jagāma tadanantaram
3.021.024a tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān
3.021.024c kharasya matam ājñāya sārathiḥ samacodayat
3.021.025a sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ
3.021.025c śabdenāpūrayām āsa diśaś ca pratiśas tathā
3.021.026a pravṛddhamanyus tu kharaḥ kharasvano; ripor vadhārthaṃ tvarito yathāntakaḥ
3.021.026c acūcudat sārathim unnadan punar; mahābalo megha ivāśmavarṣavān
3.022.001a tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam
3.022.001c abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ
3.022.002a nipetus turagās tasya rathayuktā mahājavāḥ
3.022.002c same puṣpacite deśe rājamārge yadṛcchayā
3.022.003a śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam
3.022.003c alātacakrapratimaṃ pratigṛhya divākaram
3.022.004a tato dhvajam upāgamya hemadaṇḍaṃ samucchritam
3.022.004c samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ
3.022.005a janasthānasamīpe ca samākramya kharasvanāḥ
3.022.005c visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ
3.022.006a vyājahruś ca padīptāyāṃ diśi vai bhairavasvanam
3.022.006c aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ
3.022.007a prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ
3.022.007c ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ
3.022.008a babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam
3.022.008c diśo vā vidiśo vāpi suvyaktaṃ na cakāśire
3.022.009a kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau
3.022.009c kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ
3.022.010a nityāśivakarā yuddhe śivā ghoranidarśanāḥ
3.022.010c nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ
3.022.011a kabandhaḥ parighābhāso dṛśyate bhāskarāntike
3.022.011c jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ
3.022.012a pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ
3.022.012c utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ
3.022.013a saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ
3.022.013c tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ
3.022.014a uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ
3.022.014c vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ
3.022.015a ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ
3.022.015c pracacāla mahī cāpi saśailavanakānanā
3.022.016a kharasya ca rathasthasya nardamānasya dhīmataḥ
3.022.016c prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata
3.022.017a sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ
3.022.017c lalāṭe ca rujā jātā na ca mohān nyavartata
3.022.018a tān samīkṣya mahotpātān utthitān romaharṣaṇān
3.022.018c abravīd rākṣasān sarvān prahasan sa kharas tadā
3.022.019a mahotpātān imān sarvān utthitān ghoradarśanān
3.022.019c na cintayāmy ahaṃ vīryād balavān durbalān iva
3.022.020a tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt
3.022.020c mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham
3.022.021a rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam
3.022.021c ahatvā sāyakais tīkṣṇair nopāvartitum utsahe
3.022.022a sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ
3.022.022c yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ
3.022.023a na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ
3.022.023c yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham
3.022.024a devarājam api kruddho mattairāvatayāyinam
3.022.024c vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau
3.022.025a sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ
3.022.025c praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā
3.022.026a sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ
3.022.026c ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ
3.022.027a sametya coruḥ sahitās te 'nyāyaṃ puṇyakarmaṇaḥ
3.022.027c svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ
3.022.028a jayatāṃ rāghavo yuddhe paulastyān rajanīcarān
3.022.028c cakrā hasto yathā yuddhe sarvān asurapuṃgavān
3.022.029a etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ
3.022.029c dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām
3.022.030a rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ
3.022.030c taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ
3.022.031a śyena gāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ
3.022.031c durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ
3.022.032a meghamālī mahāmālī sarpāsyo rudhirāśanaḥ
3.022.032c dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam
3.022.033a mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā
3.022.033c catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ
3.022.034a sā bhīmavegā samarābhikāmā; sudāruṇā rākṣasavīra senā
3.022.034c tau rājaputrau sahasābhyupetā; mālāgrahāṇām iva candrasūryau
3.023.001a āśramaṃ prati yāte tu khare kharaparākrame
3.023.001c tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha
3.023.002a tān utpātān mahāghorān utthitān romaharṣaṇān
3.023.002c prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt
3.023.003a imān paśya mahābāho sarvabhūtāpahāriṇaḥ
3.023.003c samutthitān mahotpātān saṃhartuṃ sarvarākṣasān
3.023.004a amī rudhiradhārās tu visṛjantaḥ kharasvanān
3.023.004c vyomni meghā vivartante paruṣā gardabhāruṇāḥ
3.023.005a sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ
3.023.005c rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa
3.023.006a yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ
3.023.006c agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca
3.023.007a saṃprahāras tu sumahān bhaviṣyati na saṃśayaḥ
3.023.007c ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ
3.023.008a saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam
3.023.008c suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate
3.023.009a udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ
3.023.009c niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥ parikṣayaḥ
3.023.010a anāgatavidhānaṃ tu kartavyaṃ śubham icchatā
3.023.010c āpadaṃ śaṅkamānena puruṣeṇa vipaścitā
3.023.011a tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ
3.023.011c guhām āśrayaśailasya durgāṃ pādapasaṃkulām
3.023.012a pratikūlitum icchāmi na hi vākyam idaṃ tvayā
3.023.012c śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram
3.023.013a evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā
3.023.013c śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat
3.023.014a tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā
3.023.014c hanta niryuktam ity uktvā rāmaḥ kavacam āviśat
3.023.015a sā tenāgninikāśena kavacena vibhūṣitaḥ
3.023.015c babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ
3.023.016a sa cāpam udyamya mahac charān ādāya vīryavān
3.023.016c babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ
3.023.017a tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ
3.023.017c ūcuḥ paramasaṃtrastā guhyakāś ca parasparam
3.023.018a caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
3.023.018c ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati
3.023.019a tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam
3.023.019c anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata
3.023.020a siṃhanādaṃ visṛjatām anyonyam abhigarjatām
3.023.020c cāpāni vispharayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ
3.023.021a vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām
3.023.021c teṣāṃ sutumulaḥ śabdaḥ pūrayām āsa tad vanam
3.023.022a tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ
3.023.022c dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan
3.023.023a tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata
3.023.023c ghṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam
3.023.024a rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ
3.023.024c dadarśa kharasainyaṃ tad yuddhābhimukham udyatam
3.023.025a vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān
3.023.025c krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām
3.023.026a duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan
3.023.026c taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ
3.023.027a tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā
3.023.027c dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ
3.024.001a avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam
3.024.001c dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ
3.024.002a taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam
3.024.002c rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat
3.024.003a sa kharasyājñayā sūtas turagān samacodayat
3.024.003c yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ
3.024.004a taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ
3.024.004c nardamānā mahānādaṃ sacivāḥ paryavārayan
3.024.005a sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ
3.024.005c babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ
3.024.006a tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ
3.024.006c rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam
3.024.007a mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
3.024.007c rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ
3.024.008a te balāhakasaṃkāśā mahānādā mahābalāḥ
3.024.008c abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ
3.024.009a te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ
3.024.009c śailendram iva dhārābhir varṣamāṇā mahādhanāḥ
3.024.010a sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ
3.024.010c tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ
3.024.011a tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ
3.024.011c pratijagrāha viśikhair nadyoghān iva sāgaraḥ
3.024.012a sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe
3.024.012c rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ
3.024.013a sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ
3.024.013c babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ
3.024.014a viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ
3.024.014c ekaṃ sahastrair bahubhis tadā dṛṣṭvā samāvṛtam
3.024.015a tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ
3.024.015c sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ
3.024.016a durāvārān durviṣahān kālapāśopamān raṇe
3.024.016c mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān
3.024.017a te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā
3.024.017c ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva
3.024.018a bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ
3.024.018c antarikṣagatā rejur dīptāgnisamatejasaḥ
3.024.019a asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt
3.024.019c viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ
3.024.020a tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca
3.024.020c bahūn sahastābharaṇān ūrūn karikaropamān
3.024.021a tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
3.024.021c bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ
3.024.022a tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ
3.024.022c rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā
3.024.023a ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān
3.024.023c cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ
3.024.024a tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ
3.024.024c jahāra samare prāṇāṃś ciccheda ca śirodharān
3.024.025a avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ
3.024.025c kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ
3.024.026a tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ
3.024.026c abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ
3.024.027a nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ
3.024.027c rāmam evābhyadhāvanta sālatālaśilāyudhāḥ
3.024.028a tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam
3.024.028c rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām
3.025.001a tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat
3.025.001c pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ
3.025.002a pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ
3.025.002c rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām
3.025.003a tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā
3.025.003c śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam
3.025.004a tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ
3.025.004c jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam
3.025.005a veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam
3.025.005c āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitām
3.025.006a vajrāśanisamasparśaṃ paragopuradāraṇam
3.025.006c taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe
3.025.006e dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ
3.025.007a tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ
3.025.007c dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau
3.025.008a bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani
3.025.008c parighaś chinnahastasya śakradhvaja ivāgrataḥ
3.025.009a sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ
3.025.009c viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ
3.025.010a dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe
3.025.010c sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan
3.025.011a etasminn antare kruddhās trayaḥ senāgrayāyinaḥ
3.025.011c saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ
3.025.011e mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ
3.025.012a mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ
3.025.012c sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham
3.025.013a dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ
3.025.013c tīkṣṇāgraiḥ pratijagrāha saṃprāptān atithīn iva
3.025.014a mahākapālasya śiraś ciccheda raghunaṅganaḥ
3.025.014c asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam
3.025.015a sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ
3.025.015c sa papāta hato bhūmau viṭapīva mahādrumaḥ
3.025.016a tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ
3.025.016c jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ
3.025.017a te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ
3.025.017c nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān
3.025.018a rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā
3.025.018c sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani
3.025.019a tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ
3.025.019c nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ
3.025.020a tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ
3.025.020c āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva
3.025.021a kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ
3.025.021c babhūva niraya prakhyaṃ māṃsaśoṇitakardamam
3.025.022a caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
3.025.022c hatāny ekena rāmeṇa mānuṣeṇa padātinā
3.025.023a tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ
3.025.023c rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ
3.025.024a tatas tu tad bhīmabalaṃ mahāhave; samīkṣya rāmeṇa hataṃ balīyasā
3.025.024c rathena rāmaṃ mahatā kharas tataḥ; samāsasādendra ivodyatāśaniḥ
3.026.001a kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ
3.026.001c rākṣasas triśirā nāma saṃnipatyedam abravīt
3.026.002a māṃ niyojaya vikrānta saṃnivartasva sāhasāt
3.026.002c paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam
3.026.003a pratijānāmi te satyam āyudhaṃ cāham ālabhe
3.026.003c yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām
3.026.004a ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama
3.026.004c vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava
3.026.005a prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi
3.026.005c mayi vā nihate rāmaṃ saṃyugāyopayāsyasi
3.026.006a kharas triśirasā tena mṛtyulobhāt prasāditaḥ
3.026.006c gaccha yudhyety anujñāto rāghavābhimukho yayau
3.026.007a triśirāś ca rathenaiva vājiyuktena bhāsvatā
3.026.007c abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ
3.026.008a śaradhārā samūhān sa mahāmegha ivotsṛjan
3.026.008c vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ
3.026.009a āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ
3.026.009c dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān
3.026.010a sa saṃprahāras tumulo rāma triśirasor mahān
3.026.010c babhūvātīva balinoḥ siṃhakuñjarayor iva
3.026.011a tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ
3.026.011c amarṣī kupito rāmaḥ saṃrabdham idam abravīt
3.026.012a aho vikramaśūrasya rākṣasasyedṛśaṃ balam
3.026.012c puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ
3.026.012e mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān
3.026.013a evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān
3.026.013c triśiro vakṣasi kruddho nijaghāna caturdaśa
3.026.014a caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ
3.026.014c nyapātayata tejasvī caturas tasya vājinaḥ
3.026.015a aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat
3.026.015c rāmaś ciccheda bāṇena dhvajaṃ cāsya samucchritam
3.026.016a tato hatarathāt tasmād utpatantaṃ niśācaram
3.026.016c bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ
3.026.017a sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ
3.026.017c śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ
3.026.018a sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ
3.026.018c nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ
3.026.019a hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ
3.026.019c dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva
3.026.020a tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam
3.026.020c rāmam evābhidudrāva rāhuś candramasaṃ yathā
3.027.001a nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha
3.027.001c kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam
3.027.002a sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam
3.027.002c hatam ekena rāmeṇa dūṣaṇas triśirā api
3.027.003a tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ
3.027.003c āsasāda kharo rāmaṃ namucir vāsavaṃ yathā
3.027.004a vikṛṣya balavac cāpaṃ nārācān raktabhojanān
3.027.004c kharaś cikṣepa rāmāya kruddhān āśīviṣān iva
3.027.005a jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan
3.027.005c cacāra samare mārgāñ śarai rathagataḥ kharaḥ
3.027.006a sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ
3.027.006c pūrayām āsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ
3.027.007a sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ
3.027.007c nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ
3.027.008a tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ
3.027.008c paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam
3.027.009a śarajālāvṛtaḥ sūryo na tadā sma prakāśate
3.027.009c anyonyavadhasaṃrambhād ubhayoḥ saṃprayudhyatoḥ
3.027.010a tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
3.027.010c ājaghāna raṇe rāmaṃ totrair iva mahādvipam
3.027.011a taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam
3.027.011c dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam
3.027.012a taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam
3.027.012c dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā
3.027.013a tataḥ sūryanikāśena rathena mahatā kharaḥ
3.027.013c āsasāda raṇe rāmaṃ pataṅga iva pāvakam
3.027.014a tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ
3.027.014c kharaś ciccheda rāmasya darśayan pāṇilāghavam
3.027.015a sa punas tv aparān sapta śarān ādāya varmaṇi
3.027.015c nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān
3.027.016a tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ
3.027.016c papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ
3.027.017a sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ
3.027.017c rarāja samare rāmo vidhūmo 'gnir iva jvalan
3.027.018a tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ
3.027.018c cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ
3.027.019a sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā
3.027.019c varaṃ tad dhanur udyamya kharaṃ samabhidhāvata
3.027.020a tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ
3.027.020c ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam
3.027.021a sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ
3.027.021c jagāma dharaṇīṃ sūryo devatānām ivājñayā
3.027.022a taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ
3.027.022c vivyādha hṛdi marmajño mātaṅgam iva tomaraiḥ
3.027.023a sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ
3.027.023c viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam
3.027.024a sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave
3.027.024c mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān
3.027.025a śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat
3.027.025c tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha
3.027.026a tataḥ paścān mahātejā nārācān bhāskaropamān
3.027.026c jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān
3.027.027a tato 'sya yugam ekena caturbhiś caturo hayān
3.027.027c ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ
3.027.028a tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ
3.027.028c dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ
3.027.028e chittvā vajranikāśena rāghavaḥ prahasann iva
3.027.028g trayodaśenendrasamo bibheda samare kharam
3.027.029a prabhagnadhanvā viratho hatāśvo hatasārathiḥ
3.027.029c gadāpāṇir avaplutya tasthau bhūmau kharas tadā
3.027.030a tat karma rāmasya mahārathasya; sametya devāś ca maharṣayaś ca
3.027.030c apūjayan prāñjalayaḥ prahṛṣṭās; tadā vimānāgragatāḥ sametāḥ
3.028.001a kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam
3.028.001c mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt
3.028.002a gajāśvarathasaṃbādhe bale mahati tiṣṭhatā
3.028.002c kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam
3.028.003a udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt
3.028.003c trayāṇām api lokānām īśvaro 'pi na tiṣṭhati
3.028.004a karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara
3.028.004c tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam
3.028.005a lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate
3.028.005c bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva
3.028.006a vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ
3.028.006c kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa
3.028.007a na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ
3.028.007c aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ
3.028.008a avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ
3.028.008c ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam
3.028.009a nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam
3.028.009c saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara
3.028.010a pāpam āccaratāṃ ghoraṃ lokasyāpriyam icchatām
3.028.010c aham āsādito rājā prāṇān hantuṃ niśācara
3.028.011a adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ
3.028.011c vidārya nipatiṣyanti valmīkam iva pannagāḥ
3.028.012a ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ
3.028.012c tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi
3.028.013a adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ
3.028.013c nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā
3.028.014a prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama
3.028.014c adya te pātayiṣyāmi śiras tālaphalaṃ yathā
3.028.015a evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ
3.028.015c pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ
3.028.016a prākṛtān rākṣasān hatvā yuddhe daśarathātmaja
3.028.016c ātmanā katham ātmānam apraśasyaṃ praśaṃsasi
3.028.017a vikrāntā balavanto vā ye bhavanti nararṣabhāḥ
3.028.017c kathayanti na te kiṃ cit tejasā svena garvitāḥ
3.028.018a prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ
3.028.018c nirarthakaṃ vikatthante yathā rāma vikatthase
3.028.019a kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati
3.028.019c mṛtyukāle hi saṃprāpte svayam aprastave stavam
3.028.020a sarvathā tu laghutvaṃ te katthanena vidarśitam
3.028.020c suvarṇapratirūpeṇa tapteneva kuśāgninā
3.028.021a na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam
3.028.021c dharādharam ivākampyaṃ parvataṃ dhātubhiś citam
3.028.022a paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava
3.028.022c trayāṇām api lokānāṃ pāśahasta ivāntakaḥ
3.028.023a kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham
3.028.023c astaṃ gacched dhi savitā yuddhavighras tato bhavet
3.028.024a caturdaśa sahasrāṇi rākṣasānāṃ hatāni te
3.028.024c tvadvināśāt karomy adya teṣām aśrupramārjanam
3.028.025a ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadām
3.028.025c kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā
3.028.026a kharabāhupramuktā sā pradīptā mahatī gadā
3.028.026c bhasmavṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ
3.028.027a tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā
3.028.027c antarikṣagatāṃ rāmaś ciccheda bahudhā śaraiḥ
3.028.028a sā viśīrṇā śarair bhinnā papāta dharaṇītale
3.028.028c gadāmantrauṣadhibalair vyālīva vinipātitā
3.029.001a bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ
3.029.001c smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt
3.029.002a etat te balasarvasvaṃ darśitaṃ rākṣasādhama
3.029.002c śaktihīnataro matto vṛthā tvam upagarjitam
3.029.003a eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā
3.029.003c abhidhānapragalbhasya tava pratyayaghātinī
3.029.004a yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam
3.029.004c rākṣasānāṃ karomīti mithyā tad api te vacaḥ
3.029.005a nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ
3.029.005c prāṇān apahariṣyāmi garutmān amṛtaṃ yathā
3.029.006a adya te bhinnakaṇṭhasya phenabudbudabhūṣitam
3.029.006c vidāritasya madbāṇair mahī pāsyati śoṇitam
3.029.007a pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ
3.029.007c svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva
3.029.008a pravṛddhanidre śayite tvayi rākṣasapāṃsane
3.029.008c bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime
3.029.009a janasthāne hatasthāne tava rākṣasamaccharaiḥ
3.029.009c nirbhayā vicariṣyanti sarvato munayo vane
3.029.010a adya viprasariṣyanti rākṣasyo hatabāndhavāḥ
3.029.010c bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ
3.029.011a adya śokarasajñās tā bhaviṣyanti niśācara
3.029.011c anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ
3.029.012a nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka
3.029.012c tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ
3.029.013a tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe
3.029.013c kharo nirbhartsayām āsa roṣāt kharatara svanaḥ
3.029.014a dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ
3.029.014c vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase
3.029.015a kālapāśaparikṣiptā bhavanti puruṣā hi ye
3.029.015c kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ
3.029.016a evam uktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ
3.029.016c sa dadarśa mahāsālam avidūre niśācaraḥ
3.029.017a raṇe praharaṇasyārthe sarvato hy avalokayan
3.029.017c sa tam utpāṭayām āsa saṃdṛśya daśanacchadam
3.029.018a taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ
3.029.018c rāmam uddiśya cikṣepa hatas tvam iti cābravīt
3.029.019a tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān
3.029.019c roṣam āhārayat tīvraṃ nihantuṃ samare kharam
3.029.020a jātasvedas tato rāmo roṣād raktāntalocanaḥ
3.029.020c nirbibheda sahasreṇa bāṇānāṃ samare kharam
3.029.021a tasya bāṇāntarād raktaṃ bahu susrāva phenilam
3.029.021c gireḥ prasravaṇasyeva toyadhārāparisravaḥ
3.029.022a vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge
3.029.022c matto rudhiragandhena tam evābhyadravad drutam
3.029.023a tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam
3.029.023c apasarpat pratipadaṃ kiṃ cit tvaritavikramaḥ
3.029.024a tataḥ pāvakasaṃkāśaṃ badhāya samare śaram
3.029.024c kharasya rāmo jagrāha brahmadaṇḍam ivāparam
3.029.025a sa tad dattaṃ maghavatā surarājena dhīmatā
3.029.025c saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati
3.029.026a sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ
3.029.026c rāmeṇa dhanur udyamya kharasyorasi cāpatat
3.029.027a sa papāta kharo bhūmau dahyamānaḥ śarāgninā
3.029.027c rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ
3.029.028a sa vṛtra iva vajreṇa phenena namucir yathāa
3.029.028c balo vendrāśanihato nipapāta hataḥ kharaḥ
3.029.029a tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ
3.029.029c sabhājya muditā rāmam idaṃ vacanam abruvan
3.029.030a etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ
3.029.030c śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ
3.029.031a ānītas tvam imaṃ deśam upāyena maharṣibhiḥ
3.029.031c eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām
3.029.032a tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja
3.029.032c sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ
3.029.033a etasminn antare vīro lakṣmaṇaḥ saha sītayā
3.029.033c giridurgād viniṣkramya saṃviveśāśramaṃ sukhī
3.029.034a tato rāmas tu vijayī pūjyamāno maharṣibhiḥ
3.029.034c praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ
3.029.035a taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham
3.029.035c babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje
3.030.001a tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa
3.030.001c hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām
3.030.002a dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe
3.030.002c dṛṣṭvā punar mahānādaṃ nanāda jaladopamā
3.030.003a sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram
3.030.003c jagāma paramaudvignā laṅkāṃ rāvaṇapālitām
3.030.004a sa dadarśa vimānāgre rāvaṇaṃ dīptatejasaṃ
3.030.004c upopaviṣṭaṃ sacivair marudbhir iva vāsavam
3.030.005a āsīnaṃ sūryasaṃkāśe kāñcane paramāsane
3.030.005c rukmavedigataṃ prājyaṃ jvalantam iva pāvakam
3.030.006a devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
3.030.006c ajeyaṃ samare śūraṃ vyāttānanam ivāntakam
3.030.007a devāsuravimardeṣu vajrāśanikṛtavraṇam
3.030.007c airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasaṃ
3.030.008a viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam
3.030.008c viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam
3.030.009a snigdhavaidūryasaṃkāśaṃ taptakāñcanakuṇḍalam
3.030.009c subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam
3.030.010a viṣṇucakranipātaiś ca śataśo devasaṃyuge
3.030.010c āhatāṅgaṃ samastaiś ca devapraharaṇais tathā
3.030.011a akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam
3.030.011c kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam
3.030.012a ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam
3.030.012c sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā
3.030.013a purīṃ bhogavatīṃ gatvā parājitya ca vāsukim
3.030.013c takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ
3.030.014a kailāsaṃ parvataṃ gatvā vijitya naravāhanam
3.030.014c vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ
3.030.015a vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam
3.030.015c vināśayati yaḥ krodhād devodyānāni vīryavān
3.030.016a candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau
3.030.016c nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ
3.030.017a daśavarṣasahasrāṇi tapas taptvā mahāvane
3.030.017c purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ
3.030.018a devadānavagandharvapiśācapatagoragaiḥ
3.030.018c abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte
3.030.019a mantrar abhituṣṭaṃ puṇyam adhvareṣu dvijātibhiḥ
3.030.019c havirdhāneṣu yaḥ somam upahanti mahābalaḥ
3.030.020a āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam
3.030.020c karkaśaṃ niranukrośaṃ prajānām ahite ratam
3.030.020e rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham
3.030.021a rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam
3.030.021c taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam
3.030.021e rākṣasendraṃ mahābhāgaṃ paulastya kulanandanam
3.030.022a tam abravīd dīptaviśālalocanaṃ; pradarśayitvā bhayamohamūrchitā
3.030.022c sudāruṇaṃ vākyam abhītacāriṇī; mahātmanā śūrpaṇakhā virūpitā
3.031.001a tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam
3.031.001c amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt
3.031.002a pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ
3.031.002c samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase
3.031.003a saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim
3.031.003c lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ
3.031.004a svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ
3.031.004c sa tu vai saha rājyena taiś ca kāryair vinaśyati
3.031.005a ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam
3.031.005c varjayanti narā dūrān nadīpaṅkam iva dvipāḥ
3.031.006a ye na rakṣanti viṣayam asvādhīnā narādhipaḥ
3.031.006c te na vṛddhyā prakāśante girayaḥ sāgare yathā
3.031.007a ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ
3.031.007c ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi
3.031.008a yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara
3.031.008c asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ
3.031.009a yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ
3.031.009c cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ
3.031.010a ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam
3.031.010c svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase
3.031.011a caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
3.031.011c hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ
3.031.012a ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
3.031.012c dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā
3.031.013a tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa
3.031.013c viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase
3.031.014a tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham
3.031.014c vyasane sarvabhūtāni nābhidhāvanti pārthivam
3.031.015a atimāninam agrāhyam ātmasaṃbhāvitaṃ naram
3.031.015c krodhanaṃ vyasane hanti svajano 'pi narādhipam
3.031.016a nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca
3.031.016c kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati
3.031.017a śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ
3.031.017c na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ
3.031.018a upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā
3.031.018c evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ
3.031.019a apramattaś ca yo rājā sarvajño vijitendriyaḥ
3.031.019c kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram
3.031.020a nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā
3.031.020c vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ
3.031.021a tvaṃ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ
3.031.021c yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ
3.031.022a parāvamantā viṣayeṣu saṃgato; nadeśa kālapravibhāga tattvavit
3.031.022c ayuktabuddhir guṇadoṣaniścaye; vipannarājyo na cirād vipatsyate
3.031.023a iti svadoṣān parikīrtitāṃs tayā; samīkṣya buddhyā kṣaṇadācareśvaraḥ
3.031.023c dhanena darpeṇa balena cānvito; vicintayām āsa ciraṃ sa rāvaṇaḥ
3.032.001a tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ
3.032.001c amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ
3.032.002a kaś ca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ
3.032.002c kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram
3.032.003a āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ
3.032.003c kharaś ca nihataṃ saṃkhye dūṣaṇas triśirās tathā
3.032.004a ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā
3.032.004c tato rāmaṃ yathānyāyam ākhyātum upacakrame
3.032.005a dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ
3.032.005c kandarpasamarūpaś ca rāmo daśarathātmajaḥ
3.032.006a śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam
3.032.006c dīptān kṣipati nārācān sarpān iva mahāviṣān
3.032.007a nādadānaṃ śarān ghorān na muñcantaṃ mahābalam
3.032.007c na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge
3.032.008a hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ
3.032.008c indreṇaivottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ
3.032.009a rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa
3.032.009c nihatāni śarais tīkṣṇais tenaikena padātinā
3.032.010a ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ
3.032.010c ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
3.032.011a ekā kathaṃ cin muktāhaṃ paribhūya mahātmanā
3.032.011c strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā
3.032.012a bhrātā cāsya mahātejā guṇatas tulyavikramaḥ
3.032.012c anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān
3.032.013a amarṣī durjayo jetā vikrānto buddhimān balī
3.032.013c rāmasya dakṣiṇe bāhur nityaṃ prāṇo bahiṣcaraḥ
3.032.014a rāmasya tu viśālākṣī dharmapatnī yaśasvinī
3.032.014c sītā nāma varārohā vaidehī tanumadhyamā
3.032.015a naiva devī na gandharvā na yakṣī na ca kiṃnarī
3.032.015c tathārūpā mayā nārī dṛṣṭapūrvā mahītale
3.032.016a yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet
3.032.016c atijīvet sa sarveṣu lokeṣv api puraṃdarāt
3.032.017a sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi
3.032.017c tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ
3.032.018a tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām
3.032.018c bhāryārthe tu tavānetum udyatāhaṃ varānanām
3.032.019a tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām
3.032.019c manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi
3.032.020a yadi tasyām abhiprāyo bhāryārthe tava jāyate
3.032.020c śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ
3.032.021a kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara
3.032.021c vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ
3.032.022a taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham
3.032.022c hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase
3.032.023a rocate yadi te vākyaṃ mamaitad rākṣaseśvara
3.032.023c kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava
3.032.024a niśamya rāmeṇa śarair ajihmagair; hatāñ janasthānagatān niśācarān
3.032.024c kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ; tvam adya kṛtyaṃ pratipattum arhasi
3.033.001a tataḥ śūrpaṇakhā vākyaṃ tac chrutvā romaharṣaṇam
3.033.001c sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha
3.033.002a tat kāryam anugamyātha yathāvad upalabhya ca
3.033.002c doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam
3.033.003a iti kartavyam ity eva kṛtvā niścayam ātmanaḥ
3.033.003c sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha
3.033.004a yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ
3.033.004c sūtaṃ saṃcodayām āsa rathaḥ saṃyujyatām iti
3.033.005a evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ
3.033.005c rathaṃ saṃyojayām āsa tasyābhimatam uttamam
3.033.006a kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam
3.033.006c piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ
3.033.007a meghapratimanādena sa tena dhanadānujaḥ
3.033.007c rākṣasādhipatiḥ śrīmān yayau nadanadīpatim
3.033.008a sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ
3.033.008c snigdhavaidūryasaṃkāśas taptakāñcanabhūṣaṇaḥ
3.033.009a daśāsyo viṃśatibhujo darśanīya paricchadaḥ
3.033.009c tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ
3.033.010a kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ
3.033.010c vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare
3.033.011a saśailaṃ sāgarānūpaṃ vīryavān avalokayan
3.033.011c nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ
3.033.012a śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ
3.033.012c viśālair āśramapadair vedimadbhiḥ samāvṛtam
3.033.013a kadaly āḍhakisaṃbādhaṃ nālikeropaśobhitam
3.033.013c sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ
3.033.014a atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
3.033.014c nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ
3.033.015a jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam
3.033.015c ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ
3.033.016a divyābharaṇamālyābhir divyarūpābhir āvṛtam
3.033.016c krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ
3.033.017a sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam
3.033.017c devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ
3.033.018a haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam
3.033.018c vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā
3.033.019a pāṇḍurāṇi viśālāni divyamālyayutāni ca
3.033.019c tūryagītābhijuṣṭāni vimānāni samantataḥ
3.033.020a tapasā jitalokānāṃ kāmagāny abhisaṃpatan
3.033.020c gandharvāpsarasaś caiva dadarśa dhanadānujaḥ
3.033.021a niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ
3.033.021c vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca
3.033.022a agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca
3.033.022c takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām
3.033.023a puṣpāṇi ca tamālasya gulmāni maricasya ca
3.033.023c muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ
3.033.024a śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā
3.033.024c kāñcanāni ca śailāni rājatāni ca sarvaśaḥ
3.033.025a prasravāṇi manojñāni prasannāni hradāni ca
3.033.025c dhanadhānyopapannāni strīratnair āvṛtāni ca
3.033.026a hastyaśvarathagāḍhāni nagarāṇy avalokayan
3.033.026c taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam
3.033.027a anūpaṃ sindhurājasya dadarśa tridivopamam
3.033.027c tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam
3.033.028a samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ
3.033.028c yasya hastinam ādāya mahākāyaṃ ca kaccapam
3.033.028e bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ
3.033.029a tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ
3.033.029c suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ
3.033.030a tatra vaikhānasā māṣā vālakhilyā marīcipāḥ
3.033.030c ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ
3.033.031a teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām
3.033.031c jagāmādāya vegena tau cobhau gajakacchapau
3.033.032a ekapādena dharmātmā bhakṣayitvā tad āmiṣam
3.033.032c niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ
3.033.032e praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn
3.033.033a sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ
3.033.033c amṛtānayanārthaṃ vai cakāra matimān matim
3.033.034a ayojālāni nirmathya bhittvā ratnagṛhaṃ varam
3.033.034c mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ
3.033.035a taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam
3.033.035c nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ
3.033.036a taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ
3.033.036c dadarśāśramam ekānte puṇye ramye vanāntare
3.033.037a tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam
3.033.037c dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ
3.033.038a sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā
3.033.038c tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ
3.034.001a mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ
3.034.001c ārto 'smi mama cārtasya bhavān hi paramā gatiḥ
3.034.002a jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama
3.034.002c dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me
3.034.003a triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ
3.034.003c anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ
3.034.004a vasanti manniyogena adhivāsaṃ ca rākṣasaḥ
3.034.004c bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ
3.034.005a caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
3.034.005c śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām
3.034.006a te tv idānīṃ janasthāne vasamānā mahābalāḥ
3.034.006c saṃgatāḥ param āyattā rāmeṇa saha saṃyuge
3.034.007a tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani
3.034.007c anuktvā paruṣaṃ kiṃ cic charair vyāpāritaṃ dhanuḥ
3.034.008a caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
3.034.008c nihatāni śarais tīkṣṇair mānuṣeṇa padātinā
3.034.009a kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ
3.034.009c hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ
3.034.010a pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ
3.034.010c sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ
3.034.011a aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ
3.034.011c tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ
3.034.012a yena vairaṃ vināraṇye sattvam āśritya kevalam
3.034.012c karṇanāsāpahāreṇa bhaginī me virūpitā
3.034.013a tasya bhāryāṃ janasthānāt sītāṃ surasutopamām
3.034.013c ānayiṣyāmi vikramya sahāyas tatra me bhava
3.034.014a tvayā hy ahaṃ sahāyena pārśvasthena mahābala
3.034.014c bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye
3.034.015a tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa
3.034.015c vīrye yuddhe ca darpe ca na hy asti sadṛśas tava
3.034.016a etadartham ahaṃ prāptas tvatsamīpaṃ niśācara
3.034.016c śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama
3.034.017a sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
3.034.017c āśrame tasya rāmasya sītāyāḥ pramukhe cara
3.034.018a tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam
3.034.018c gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati
3.034.019a tatas tayor apāye tu śūnye sītāṃ yathāsukham
3.034.019c nirābādho hariṣyāmi rāhuś candraprabhām iva
3.034.020a tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite
3.034.020c visrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā
3.034.021a tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ
3.034.021c śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca
3.034.022a sa rāvaṇaṃ trastaviṣaṇṇacetā; mahāvane rāmaparākramajñaḥ
3.034.022c kṛtāñjalis tattvam uvāca vākyaṃ; hitaṃ ca tasmai hitam ātmanaś ca
3.035.001a tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ
3.035.001c pratyuvāca mahāprājño mārīco rākṣaseśvaram
3.035.002a sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
3.035.002c apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ
3.035.003a na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam
3.035.003c ayuktacāraś capalo mahendravaruṇopamam
3.035.004a api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām
3.035.004c api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasaṃ
3.035.005a api te jīvitāntāya notpannā janakātmajā
3.035.005c api sītā nimittaṃ ca na bhaved vyasanaṃ mahat
3.035.006a api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam
3.035.006c na vinaśyet purī laṅkā tvayā saha sarākṣasā
3.035.007a tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ
3.035.007c ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ
3.035.008a na ca pitrā parityakto nāmaryādaḥ kathaṃ cana
3.035.008c na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ
3.035.009a na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ
3.035.009c na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ
3.035.010a vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam
3.035.010c kariṣyāmīti dharmātmā tataḥ pravrajito vanam
3.035.011a kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca
3.035.011c hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam
3.035.012a na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ
3.035.012c anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi
3.035.013a rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ
3.035.013c rājā sarvasya lokasya devānām iva vāsavaḥ
3.035.014a kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā
3.035.014c icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ
3.035.015a śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe
3.035.015c rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi
3.035.016a dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam
3.035.016c cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam
3.035.017a rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ
3.035.017c nātyāsādayituṃ tāta rāmāntakam ihārhasi
3.035.018a aprameyaṃ hi tat tejo yasya sā janakātmajā
3.035.018c na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane
3.035.019a prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā
3.035.019c dīptasyeva hutāśasya śikhā sītā sumadhyamā
3.035.020a kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa
3.035.020c dṛṣṭaś cet tvaṃ raṇe tena tad antaṃ tava jīvitam
3.035.020e jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham
3.035.021a sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ
3.035.021c mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ
3.035.022a doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam
3.035.022c ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ
3.035.022e hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi
3.035.023a ahaṃ tu manye tava na kṣamaṃ raṇe; samāgamaṃ kosalarājasūnunā
3.035.023c idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ; kṣamaṃ ca yuktaṃ ca niśācarādhipa
3.036.001a kadā cid apy ahaṃ vīryāt paryaṭan pṛthivīm imām
3.036.001c balaṃ nāgasahasrasya dhārayan parvatopamaḥ
3.036.002a nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
3.036.002c bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ
3.036.002e vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan
3.036.003a viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ
3.036.003c svayaṃ gatvā daśarathaṃ narendram idam abravīt
3.036.004a ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ
3.036.004c mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara
3.036.005a ity evam ukto dharmātmā rājā daśarathas tadā
3.036.005c pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim
3.036.006a ūna ṣoḍaśa varṣo 'yam akṛtāstraś ca rāghavaḥ
3.036.006c kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati
3.036.006e badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam
3.036.007a ity evam uktaḥ sa munī rājānaṃ punar abravīt
3.036.007c rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ
3.036.008a bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe
3.036.008c gamiṣye rāmam ādāya svasti te 'stu paraṃtapaḥ
3.036.009a ity evam uktvā sa munis tam ādāya nṛpātmajam
3.036.009c jagāma paramaprīto viśvāmitraḥ svam āśramam
3.036.010a taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam
3.036.010c babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ
3.036.011a ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ
3.036.011c ekavastradharo dhanvī śikhī kanakamālayā
3.036.012a śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā
3.036.012c adṛśyata tadā rāmo bālacandra ivoditaḥ
3.036.013a tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ
3.036.013c balī dattavaro darpād ājagāma tadāśramam
3.036.014a tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ
3.036.014c māṃ tu dṛṣṭvā dhanuḥ sajyam asaṃbhrāntaś cakāra ha
3.036.015a avajānann ahaṃ mohād bālo 'yam iti rāghavam
3.036.015c viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ
3.036.016a tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ
3.036.016c tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane
3.036.017a rāmasya śaravegena nirasto bhrāntacetanaḥ
3.036.017c pātito 'haṃ tadā tena gambhīre sāgarāmbhasi
3.036.017e prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm
3.036.018a evam asmi tadā muktaḥ sahāyās te nipātitāḥ
3.036.018c akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā
3.036.019a tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham
3.036.019c kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi
3.036.020a krīḍā ratividhijñānāṃ samājotsavaśālinām
3.036.020c rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi
3.036.021a harmyaprāsādasaṃbādhāṃ nānāratnavibhūuṣitām
3.036.021c drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte
3.036.022a akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt
3.036.022c parapāpair vinaśyanti matsyā nāgahrade yathā
3.036.023a divyacandanadigdhāṅgān divyābharaṇabhūṣitān
3.036.023c drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān
3.036.024a hṛtadārān sadārāṃś ca daśavidravato diśaḥ
3.036.024c hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān
3.036.025a śarajālaparikṣiptām agnijvālāsamāvṛtām
3.036.025c pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam
3.036.026a pramadānāṃ sahasrāṇi tava rājan parigrahaḥ
3.036.026c bhava svadāranirataḥ svakulaṃ rakṣarākṣasa
3.036.027a mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam iātmanaḥ
3.036.027c yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam
3.036.028a nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ; prasahya sītāṃ yadi dharṣayiṣyasi
3.036.028c gamiṣyasi kṣīṇabalaḥ sabāndhavo; yamakṣayaṃ rāmaśarāttajīvitaḥ
3.037.001a evam asmi tadā muktaḥ kathaṃ cit tena saṃyuge
3.037.001c idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram
3.037.002a rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ
3.037.002c sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam
3.037.003a dīptajihvo mahākāyas tīkṣṇaśṛṇgo mahābalaḥ
3.037.003c vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ
3.037.004a agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa
3.037.004c atyantaghoro vyacaraṃs tāpasāṃs tān pradharṣayan
3.037.005a nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ
3.037.005c rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan
3.037.006a ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān
3.037.006c tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam
3.037.007a tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ
3.037.007c āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam
3.037.008a vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham
3.037.008c tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam
3.037.009a so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam
3.037.009c tāpaso 'yam iti jñātvā pūrvavairam anusmaran
3.037.010a abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ
3.037.010c jighāṃsur akṛtaprajñas taṃ prahāram anusmaran
3.037.011a tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ
3.037.011c vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ
3.037.012a te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ
3.037.012c ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ
3.037.013a parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā
3.037.013c samutkrāntas tato muktas tāv ubhau rākṣasau hatau
3.037.014a śareṇa mukto rāmasya kathaṃ cit prāpya jīvitam
3.037.014c iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ
3.037.015a vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram
3.037.015c gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam
3.037.016a api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa
3.037.016c rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me
3.037.017a rāmam eva hi paśyāmi rahite rākṣaseśvara
3.037.017c dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ
3.037.018a rakārādīni nāmāni rāmatrastasya rāvaṇa
3.037.018c ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me
3.037.019a ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam
3.037.019c raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa
3.037.019e na te rāmakathā kāryā yadi māṃ draṣṭum icchasi
3.037.020a idaṃ vaco bandhuhitārthinā mayā; yathocyamānaṃ yadi nābhipatsyase
3.037.020c sabāndhavas tyakṣyasi jīvitaṃ raṇe; hato 'dya rāmeṇa śarair ajihmagaiḥ
3.038.001a mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ
3.038.001c ukto na pratijagrāha martukāma ivauṣadham
3.038.002a taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ
3.038.002c abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ
3.038.003a yat kilaitad ayuktārthaṃ mārīca mayi kathyate
3.038.003c vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare
3.038.004a tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge
3.038.004c pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ
3.038.005a yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā
3.038.005c strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ
3.038.006a avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ
3.038.006c prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau
3.038.007a evaṃ me niścitā buddhir hṛdi mārīca vartate
3.038.007c na vyāvartayituṃ śakyā sendrair api surāsuraiḥ
3.038.008a doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi
3.038.008c apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścane
3.038.009a saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā
3.038.009c udyatāñjalinā rājño ya icched bhūtim ātmanaḥ
3.038.010a vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam
3.038.010c upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ
3.038.011a sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate
3.038.011c nābhinandati tad rājā mānārho mānavarjitam
3.038.012a pañcarūpāṇi rājāno dhārayanty amitaujasaḥ
3.038.012c agner indrasya somasya yamasya varuṇasya ca
3.038.012e auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām
3.038.013a tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ
3.038.013c tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ
3.038.014a abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam
3.038.014c guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa
3.038.014e asmiṃs tu sa bhavān kṛtye sāhāryyaṃ kartum arhasi
3.038.015a sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
3.038.015c pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi
3.038.016a tvāṃ tu māyā mṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā
3.038.016c ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī
3.038.017a apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham
3.038.017c ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva
3.038.018a evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa
3.038.018c rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata
3.038.019a gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye
3.038.019c prāpya sītām ayuddhena vañcayitvā tu rāghavam
3.038.019e laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā
3.038.020a etat kāryam avaśyaṃ me balād api kariṣyasi
3.038.020c rājño hi pratikūlastho na jātu sukham edhate
3.038.021a āsādyā taṃ jīvitasaṃśayas te; mṛtyur dhruvo hy adya mayā virudhya
3.038.021c etad yathāvat parigṛhya buddhyā; yad atra pathyaṃ kuru tat tathā tvam
3.039.001a ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ
3.039.001c abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam
3.039.002a kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā
3.039.002c saputrasya sarāṣṭrasya sāmātyasya niśācara
3.039.003a kas tvayā sukhinā rājan nābhinandati pāpakṛt
3.039.003c kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ
3.039.004a śatravas tava suvyaktaṃ hīnavīryā niśācara
3.039.004c icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā
3.039.005a kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā
3.039.005c yas tvām icchati naśyantaṃ svakṛtena niśācara
3.039.006a vadhyāḥ khalu na hanyante sacivās tava rāvaṇa
3.039.006c ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ
3.039.007a amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ
3.039.007c nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase
3.039.008a dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara
3.039.008c svāmiprasādāt sacivāḥ prāpnuvanti niśācara
3.039.009a viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa
3.039.009c vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ
3.039.010a rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara
3.039.010c tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ
3.039.011a rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara
3.039.011c na cāpi pratikūlena nāvinītena rākṣasa
3.039.012a ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai
3.039.012c viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā
3.039.013a bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ
3.039.013c pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ
3.039.014a svāminā pratikūlena prajās tīkṣṇena rāvaṇa
3.039.014c rakṣyamāṇā na vardhante meṣā gomāyunā yathā
3.039.015a avaśyaṃ vinaśiṣyanti sarve rāvaṇarākṣasāḥ
3.039.015c yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ
3.039.016a tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā
3.039.016c atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi
3.039.017a māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati
3.039.017c anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ
3.039.018a darśanād eva rāmasya hataṃ mām upadhāraya
3.039.018c ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam
3.039.019a ānayiṣyāmi cet sītām āśramāt sahito mayā
3.039.019c naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ
3.039.020a nivāryamāṇas tu mayā hitaiṣiṇā; na mṛṣyase vākyam idaṃ niśācara
3.039.020c paretakalpā hi gatāyuṣo narā; hitaṃ na gṛhṇanti suhṛdbhir īritam
3.040.001a evam uktvā tu paruṣaṃ mārīco rāvaṇo tataḥ
3.040.001c gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ
3.040.002a dṛṣṭāś cāhaṃ punas tena śaracāpāsidhāriṇā
3.040.002c madvidhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me
3.040.003a kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani
3.040.003c eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācaraḥ
3.040.004a prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ
3.040.004c pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt
3.040.005a etac chauṇḍīryayuktaṃ te macchabdād iva bhāṣitam
3.040.005c idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ
3.040.006a āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ
3.040.006c mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ
3.040.007a tato rāvaṇamārīcau vimānam iva taṃ ratham
3.040.007c āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt
3.040.008a tathaiva tatra paśyantau pattanāni vanāni ca
3.040.008c girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca
3.040.009a sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ
3.040.009c dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ
3.040.010a avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt
3.040.010c haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt
3.040.011a etad rāmāśramapadaṃ dṛśyate kadalīvṛtam
3.040.011c kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ
3.040.012a sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā
3.040.012c mṛgo bhūtvāśramadvāri rāmasya vicacāra ha
3.040.013a maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ
3.040.013c raktapadmotpalamukha indranīlotpalaśravāḥ
3.040.014a kiṃ cid abhyunnata grīva indranīlanibhodaraḥ
3.040.014c madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ
3.040.015a vaidūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ
3.040.015c indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ
3.040.016a manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ
3.040.016c kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ
3.040.017a vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat
3.040.017c manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ
3.040.018a pralobhanārthaṃ vaidehyā nānādhātuvicitritam
3.040.018c vicaran gacchate samyak śādvalāni samantataḥ
3.040.019a rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ
3.040.019c viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha
3.040.020a kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ
3.040.020c samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā
3.040.021a rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ
3.040.021c rāmāśramapadābhyāśe vicacāra yathāsukham
3.040.022a punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ
3.040.022c gatvā muhūrtaṃ tvarayā punaḥ pratinivartate
3.040.023a vikrīḍaṃś ca punar bhūmau punar eva niṣīdati
3.040.023c āśramadvāram āgamya mṛgayūthāni gacchati
3.040.024a mṛgayūthair anugataḥ punar eva nivartate
3.040.024c sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ
3.040.025a paribhramati citrāṇi maṇḍalāni viniṣpatan
3.040.025c samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ
3.040.026a upagamya samāghrāya vidravanti diśo daśa
3.040.026c rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ
3.040.027a pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan
3.040.027c tasminn eva tataḥ kāle vaidehī śubhalocanā
3.040.028a kusumāpacaye vyagrā pādapān atyavartata
3.040.028c karṇikārān aśokāṃś ca cūṭāṃś ca madirekṣaṇā
3.040.029a kusumāny apacinvantī cacāra rucirānanā
3.040.029c anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam
3.040.029e muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā
3.040.030a taṃ vai ruciradaṇtauṣṭhaṃ rūpyadhātutanūruham
3.040.030c vismayotphullanayanā sasnehaṃ samudaikṣata
3.040.031a sa ca tāṃ rāma dayitāṃ paśyan māyāmayo mṛgaḥ
3.040.031c vicacāra tatas tatra dīpayann iva tad vanam
3.040.032a adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam
3.040.032c vismayaṃ paramaṃ sītā jagāma janakātmajā
3.041.001a sā taṃ saṃprekṣya suśroṇī kusumāni vicinvatī
3.041.001c hemarājata varṇābhyāṃ pārśvābhyām upaśobhitam
3.041.002a prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī
3.041.002c bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham
3.041.003a tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau
3.041.003c vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam
3.041.004a śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt
3.041.004c tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam
3.041.005a caranto mṛgayāṃ hṛṣṭāḥ pāpenopādhinā vane
3.041.005c anena nihatā rāma rājānaḥ kāmarūpiṇā
3.041.006a asya māyāvido māyā mṛgarūpam idaṃ kṛtam
3.041.006c bhānumatpuruṣavyāghra gandharvapurasaṃnibham
3.041.007a mṛgo hy evaṃvidho ratnavicitro nāsti rāghava
3.041.007c jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ
3.041.008a evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā
3.041.008c uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā
3.041.009a āryaputrābhirāmo 'sau mṛgo harati me manaḥ
3.041.009c ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati
3.041.010a ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ
3.041.010c mṛgāś caranti sahitāś camarāḥ sṛmarās tathā
3.041.011a ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kinarās tathā
3.041.011c vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ
3.041.012a na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā
3.041.012c tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ
3.041.013a nānāvarṇavicitrāṅgo ratnabindusamācitaḥ
3.041.013c dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ
3.041.014a aho rūpam aho lakṣmīḥ svarasaṃpac ca śobhanā
3.041.014c mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me
3.041.015a yadi grahaṇam abhyeti jīvann eva mṛgas tava
3.041.015c āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati
3.041.016a samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ
3.041.016c antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati
3.041.017a bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho
3.041.017c mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati
3.041.018a jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ
3.041.018c ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati
3.041.019a nihatasyāsya sattvasya jāmbūnadamayatvaci
3.041.019c śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum
3.041.020a kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam
3.041.020c vapuṣā tv asya sattvasya vismayo janito mama
3.041.021a tena kāñcanaroṃṇā tu maṇipravaraśṛṅgiṇā
3.041.021c taruṇādityavarṇena nakṣatrapathavarcasā
3.041.021e babhūva rāghavasyāpi mano vismayam āgatam
3.041.022a evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam
3.041.022c uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ
3.041.023a paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām
3.041.023c rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati
3.041.024a na vane nandanoddeśe na caitrarathasaṃśraye
3.041.024c kutaḥ pṛthivyāṃ saumitre yo 'sya kaś cit samo mṛgaḥ
3.041.025a pratilomānulomāś ca rucirā romarājayaḥ
3.041.025c śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ
3.041.026a paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām
3.041.026c jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām
3.041.027a masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ
3.041.027c kasya nāmānirūpyo 'sau na mano lobhayen mṛgaḥ
3.041.028a kasya rūpam idaṃ dṛṣṭvā jāmbūnadamaya prabham
3.041.028c nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet
3.041.029a māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ
3.041.029c ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane
3.041.030a dhanāni vyavasāyena vicīyante mahāvane
3.041.030c dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ
3.041.031a tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam
3.041.031c manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa
3.041.032a arthī yenārthakṛtyena saṃvrajaty avicārayan
3.041.032c tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa
3.041.033a etasya mṛgaratnasya parārdhye kāñcanatvaci
3.041.033c upavekṣyati vaidehī mayā saha sumadhyamā
3.041.034a na kādalī na priyakī na praveṇī na cāvikī
3.041.034c bhaved etasya sadṛśī sparśaneneti me matiḥ
3.041.035a eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ
3.041.035c ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau
3.041.036a yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa
3.041.036c māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā
3.041.037a etena hi nṛśaṃsena mārīcenākṛtātmanā
3.041.037c vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ
3.041.038a utthāya bahavo yena mṛgayāyāṃ janādhipāḥ
3.041.038c nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ
3.041.039a purastād iha vātāpiḥ paribhūya tapasvinaḥ
3.041.039c udarastho dvijān hanti svagarbho 'śvatarīm iva
3.041.040a sa kadā cic cirāl loke āsasāda mahāmunim
3.041.040c agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha
3.041.041a samutthāne ca tad rūpaṃ kartukāmaṃ samīkṣya tam
3.041.041c utsmayitvā tu bhagavān vātāpim idam abravīt
3.041.042a tvayāvigaṇya vātāpe paribhūtāś ca tejasā
3.041.042c jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ
3.041.043a evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa
3.041.043c madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam
3.041.044a bhaved dhato 'yaṃ vātāpir agastyeneva mā gatiḥ
3.041.044c iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm
3.041.045a asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana
3.041.045c aham enaṃ vadhiṣyāmi grahīṣyāmy atha vā mṛgam
3.041.046a yāvad gacchāmi saumitre mṛgam ānayituṃ drutam
3.041.046c paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām
3.041.047a tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati
3.041.047c apramattena te bhāvyam āśramasthena sītayā
3.041.048a yāvat pṛṣatam ekena sāyakena nihanmy aham
3.041.048c hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa
3.041.049a pradakṣiṇenātibalena pakṣiṇā; jaṭāyuṣā buddhimatā ca lakṣmaṇa
3.041.049c bhavāpramattaḥ pratigṛhya maithilīṃ; pratikṣaṇaṃ sarvata eva śaṅkitaḥ
3.042.001a tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ
3.042.001c babandhāsiṃ mahātejā jāmbūnadamayatsarum
3.042.002a tatas triviṇataṃ cāpam ādāyātmavibhūṣaṇam
3.042.002c ābadhya ca kalāpau dvau jagāmodagravikramaḥ
3.042.003a taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai
3.042.003c babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat
3.042.004a baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ
3.042.004c taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ
3.042.005a avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane
3.042.005c ativṛttam iṣoḥ pātāl lobhayānaṃ kadā cana
3.042.006a śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare
3.042.006c daśyamānam adṛśyaṃ ca navoddeśeṣu keṣu cit
3.042.007a chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam
3.042.007c muhūrtād eva dadṛśe muhur dūrāt prakāśate
3.042.008a darśanādarśanenaiva so 'pākarṣata rāghavam
3.042.008c āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ
3.042.009a athāvatasthe suśrāntaś chāyām āśritya śādvale
3.042.009c mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata
3.042.010a dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ
3.042.010c saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī
3.042.011a tam eva mṛgam uddiśya jvalantam iva pannagam
3.042.011c mumoca jvalitaṃ dīptam astrabrahmavinirmitam
3.042.012a sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ
3.042.012c mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ
3.042.013a tālamātram athotpatya nyapatat sa śarāturaḥ
3.042.013c vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ
3.042.013e mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum
3.042.014a saṃprāptakālam ājñāya cakāra ca tataḥ svaram
3.042.014c sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca
3.042.015a tena marmaṇi nirviddhaḥ śareṇānupamena hi
3.042.015c mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ
3.042.015e cakre sa sumahākāyo mārīco jīvitaṃ tyajan
3.042.016a tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ
3.042.016c hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ
3.042.017a taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam
3.042.017c jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran
3.042.018a hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram
3.042.018c mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet
3.042.019a lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati
3.042.019c iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ
3.042.020a tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam
3.042.020c rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tat svaram
3.042.021a nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ
3.042.021c tvaramāṇo janasthānaṃ sasārābhimukhas tadā
3.043.001a ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane
3.043.001c uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam
3.043.002a na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate
3.043.002c krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam
3.043.003a ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi
3.043.003c taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam
3.043.004a rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam
3.043.004c na jagāma tathoktas tu bhrātur ājñāya śāsanam
3.043.005a tam uvāca tatas tatra kupitā janakātmajā
3.043.005c saumitre mitrarūpeṇa bhrātus tvam asi śatruvat
3.043.006a yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase
3.043.006c icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte
3.043.007a vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te
3.043.007c tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim
3.043.008a kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet
3.043.008c kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ
3.043.009a iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām
3.043.009c abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva
3.043.010a devi devamanuṣyeṣu gandharveṣu patatriṣu
3.043.010c rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca
3.043.011a dānaveṣu ca ghoreṣu na sa vidyeta śobhane
3.043.011c yo rāmaṃ pratiyudhyeta samare vāsavopamam
3.043.012a avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi
3.043.012c na tvām asmin vane hātum utsahe rāghavaṃ vinā
3.043.013a anivāryaṃ balaṃ tasya balair balavatām api
3.043.013c tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api
3.043.014a hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam
3.043.014c āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam
3.043.015a na sa tasya svaro vyaktaṃ na kaś cid api daivataḥ
3.043.015c gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ
3.043.016a nyāsabhūtāsi vaidehi nyastā mayi mahātmanā
3.043.016c rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe
3.043.017a kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ
3.043.017c kharasya nidhane devi janasthānavadhaṃ prati
3.043.018a rākṣasā vidhinā vāco visṛjanti mahāvane
3.043.018c hiṃsāvihārā vaidehi na cintayitum arhasi
3.043.019a lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā
3.043.019c abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam
3.043.020a anārya karuṇārambha nṛśaṃsa kulapāṃsana
3.043.020c ahaṃ tava priyaṃ manye tenaitāni prabhāṣase
3.043.021a naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet
3.043.021c tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu
3.043.022a suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi
3.043.022c mama hetoḥ praticchannaḥ prayukto bharatena vā
3.043.023a katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam
3.043.023c upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam
3.043.024a samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ
3.043.024c rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale
3.043.025a ity uktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam
3.043.025c abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ
3.043.026a uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama
3.043.026c vākyam apratirūpaṃ tu na citraṃ strīṣu maithili
3.043.027a svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate
3.043.027c vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ
3.043.028a upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ
3.043.028c nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā
3.043.029a dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase
3.043.029c strītvād duṣṭasvabhāvena guruvākye vyavasthitam
3.043.030a gamiṣye yatra kākutsthaḥ svasti te 'stu varānane
3.043.030c rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ
3.043.031a nimittāni hi ghorāṇi yāni prādurbhavanti me
3.043.031c api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ
3.043.032a lakṣmaṇenaivam uktā tu rudatī janakātmajā
3.043.032c pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā
3.043.033a godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa
3.043.033c ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ
3.043.034a pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam
3.043.034c na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe
3.043.035a iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā
3.043.035c pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha
3.043.036a tām ārtarūpāṃ vimanā rudantīṃ; saumitrir ālokya viśālanetrām
3.043.036c āśvāsayām āsa na caiva bhartus; taṃ bhrātaraṃ kiṃ cid uvāca sītā
3.043.037a tatas tu sītām abhivādya lakṣmaṇaḥ; kṛtāñjaliḥ kiṃ cid abhipraṇamya
3.043.037c avekṣamāṇo bahuśaś ca maithilīṃ; jagāma rāmasya samīpam ātmavān
3.044.001a tayā paruṣam uktas tu kupito rāghavānujaḥ
3.044.001c sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva
3.044.002a tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ
3.044.002c abhicakrāma vaidehīṃ parivrājakarūpadhṛk
3.044.003a ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī
3.044.003c vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū
3.044.003e parivrājakarūpeṇa vaidehīṃ samupāgamat
3.044.004a tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane
3.044.004c rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ
3.044.005a tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm
3.044.005c rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ
3.044.006a tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ
3.044.006c samīkṣya na prakampante na pravāti ca mārutaḥ
3.044.007a śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam
3.044.007c stimitaṃ gantum ārebhe bhayād godāvarī nadī
3.044.008a rāmasya tv antaraṃ prepsur daśagrīvas tadantare
3.044.008c upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ
3.044.009a abhavyo bhavyarūpeṇa bhartāram anuśocatīm
3.044.009c abhyavartata vaidehīṃ citrām iva śanaiścaraḥ
3.044.010a sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ
3.044.010c atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm
3.044.011a śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām
3.044.011c āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām
3.044.012a sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm
3.044.012c abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ
3.044.013a sa manmathaśarāviṣṭo brahmaghoṣam udīrayan
3.044.013c abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ
3.044.014a tām uttamāṃ trilokānāṃ padmahīnām iva śriyam
3.044.014c vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha
3.044.015a kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini
3.044.015c kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī
3.044.016a hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane
3.044.016c bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī
3.044.017a samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava
3.044.017c viśāle vimale netre raktānte kṛṣṇatārake
3.044.018a viśālaṃ jaghanaṃ pīnam ūrū karikaropamau
3.044.018c etāv upacitau vṛttau sahitau saṃpragalbhitau
3.044.019a pīnonnatamukhau kāntau snigdhatālaphalopamau
3.044.019c maṇipravekābharaṇau rucirau te payodharau
3.044.020a cārusmite cārudati cārunetre vilāsini
3.044.020c mano harasi me rāme nadīkūlam ivāmbhasā
3.044.021a karāntamitamadhyāsi sukeśī saṃhatastanī
3.044.021c naiva devī na gandharvī na yakṣī na ca kiṃnarī
3.044.022a naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale
3.044.022c iha vāsaś ca kāntāre cittam unmāthayanti me
3.044.023a sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi
3.044.023c rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām
3.044.024a prāsādāgryāṇi ramyāṇi nagaropavanāni ca
3.044.024c saṃpannāni sugandhīni yuktāny ācarituṃ tvayā
3.044.025a varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane
3.044.025c bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe
3.044.026a kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite
3.044.026c vasūnāṃ vā varārohe devatā pratibhāsi me
3.044.027a neha gacchantī gandharvā na devā na ca kiṃnarāḥ
3.044.027c rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā
3.044.028a iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā
3.044.028c ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase
3.044.029a madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām
3.044.029c katham ekā mahāraṇye na bibheṣi vanānane
3.044.030a kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān
3.044.030c ekā carasi kalyāṇi ghorān rākṣasasevitān
3.044.031a iti praśastā vaidehī rāvaṇena durātmanā
3.044.031c dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam
3.044.031e sarvair atithisatkāraiḥ pūjayām āsa maithilī
3.044.032a upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca
3.044.032c abravīt siddham ity eva tadā taṃ saumyadarśanam
3.044.033a dvijātiveṣeṇa samīkṣya maithilī; tam āgataṃ pātrakusumbhadhāriṇam
3.044.033c aśakyam uddveṣṭum upāyadarśanān; nyamantrayad brāhmaṇavad yathāgatam
3.044.034a iyaṃ bṛsī brāhmaṇa kāmam āsyatām; idaṃ ca pādyaṃ pratigṛhyatām iti
3.044.034c idaṃ ca siddhaṃ vanajātam uttamaṃ; tvadartham avyagram ihopabhujyatām
3.044.035a nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ; narendrapatnīṃ prasamīkṣya maithilīm
3.044.035c prahasya tasyā haraṇe dhṛtaṃ manaḥ; samarpayām āsa vadhāya rāvaṇaḥ
3.044.036a tataḥ suveṣaṃ mṛgayā gataṃ patiṃ; pratīkṣamāṇā sahalakṣmaṇaṃ tadā
3.044.036c nirīkṣamāṇā haritaṃ dadarśa tan; mahad vanaṃ naiva tu rāmalakṣmaṇau
3.045.001a rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā
3.045.001c parivrājakarūpeṇa śaśaṃsātmānam ātmanā
3.045.002a brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām
3.045.002c iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt
3.045.003a duhitā janakasyāhaṃ maithilasya mahātmanaḥ
3.045.003c sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama
3.045.004a saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane
3.045.004c bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī
3.045.005a tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim
3.045.005c abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ
3.045.006a tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
3.045.006c kaikeyī nāma bhartāraṃ mamāryā yācate varam
3.045.007a pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me
3.045.007c mama pravrājanaṃ bhartur bharatasyābhiṣecanam
3.045.007e dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam
3.045.008a nādya bhokṣye na ca svapsye na pāsye 'haṃ kadā cana
3.045.008c eṣa me jīvitasyānto rāmo yady abhiṣicyate
3.045.009a iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ
3.045.009c ayācatārthair anvarthair na ca yācñāṃ cakāra sā
3.045.010a mama bhartā mahātejā vayasā pañcaviṃśakaḥ
3.045.010c rāmeti prathito loke guṇavān satyavāk śuciḥ
3.045.010e viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ
3.045.011a abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam
3.045.011c kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ
3.045.012a tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava
3.045.012c bharatāya pradātavyam idaṃ rājyam akaṇṭakam
3.045.013a tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca
3.045.013c vane pravraja kākutstha pitaraṃ mocayānṛtāt
3.045.014a tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ
3.045.014c cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ
3.045.015a dadyān na pratigṛhṇīyāt satyabrūyān na cānṛtam
3.045.015c etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam
3.045.016a tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān
3.045.016c rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā
3.045.017a sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ
3.045.017c anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha
3.045.018a te vayaṃ pracyutā rājyāt kaileyyās tu kṛte trayaḥ
3.045.018c vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā
3.045.019a samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā
3.045.019c āgamiṣyati me bhartā vanyam ādāya puṣkalam
3.045.020a sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ
3.045.020c ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija
3.045.021a evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ
3.045.021c pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ
3.045.022a yena vitrāsitā lokāḥ sadevāsurapannagāḥ
3.045.022c ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ
3.045.023a tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm
3.045.023c ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite
3.045.024a bahvīnām uttamastrīṇām āhṛtānām itas tataḥ
3.045.024c sarvāsām eva bhadraṃ te mamāgramahiṣī bhava
3.045.025a laṅkā nāma samudrasya madhye mama mahāpurī
3.045.025c sāgareṇa parikṣiptā niviṣṭā girimūrdhani
3.045.026a tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi
3.045.026c na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini
3.045.027a pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ
3.045.027c sīte paricariṣyanti bhāryā bhavasi me yadi
3.045.028a rāvaṇenaivam uktā tu kupitā janakātmajā
3.045.028c pratyuvācānavadyāṅgī tam anādṛtya rākṣasaṃ
3.045.029a mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim
3.045.029c mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā
3.045.030a mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam
3.045.030c nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā
3.045.031a pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam
3.045.031c pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā
3.045.032a tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām
3.045.032c nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā
3.045.033a pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk
3.045.033c rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa
3.045.034a kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ
3.045.034c āśīviṣasya vadanād daṃṣṭrām ādātum icchasi
3.045.035a mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi
3.045.035c kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi
3.045.036a akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram
3.045.036c rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi
3.045.037a avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi
3.045.037c sūryā candramasau cobhau prāṇibhyāṃ hartum icchasi
3.045.037e yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi
3.045.038a agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi
3.045.038c kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartum icchasi
3.045.039a ayomukhānāṃ śūlānām agre caritum icchasi
3.045.039c rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi
3.045.040a yad antaraṃ siṃhaśṛgālayor vane; yad antaraṃ syandanikāsamudrayoḥ
3.045.040c surāgryasauvīrakayor yad antaraṃ; tad antaraṃ dāśarathes tavaiva ca
3.045.041a yad antaraṃ kāñcanasīsalohayor; yad antaraṃ candanavāripaṅkayoḥ
3.045.041c yad antaraṃ hastibiḍālayor vane; tad antaraṃ daśarathes tavaiva ca
3.045.042a yad antaraṃ vāyasavainateyayor; yad antaraṃ madgumayūrayor api
3.045.042c yad antaraṃ sārasagṛdhrayor vane; tad antaraṃ dāśarathes tavaiva ca
3.045.043a tasmin sahasrākṣasamaprabhāve; rāme sthite kārmukabāṇapāṇau
3.045.043c hṛtāpi te 'haṃ na jarāṃ gamiṣye; vajraṃ yathā makṣikayāvagīrṇam
3.045.044a itīva tad vākyam aduṣṭabhāvā; sudṛṣṭam uktvā rajanīcaraṃ tam
3.045.044c gātraprakampād vyathitā babhūva; vātoddhatā sā kadalīva tanvī
3.045.045a tāṃ vepamānām upalakṣya sītāṃ; sa rāvaṇo mṛtyusamaprabhāvaḥ
3.045.045c kulaṃ balaṃ nāma ca karma cātmanaḥ; samācacakṣe bhayakāraṇārtham
3.046.001a evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram
3.046.001c lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha
3.046.002a bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini
3.046.002c rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān
3.046.003a yasya devāḥ sagandharvāḥ piśācapatagoragāḥ
3.046.003c vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ
3.046.004a yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare
3.046.004c dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ
3.046.005a madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat
3.046.005c kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ
3.046.006a yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham
3.046.006c vīryād āvarjitaṃ bhadre yena yāmi vihāyasaṃ
3.046.007a mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili
3.046.007c vidravanti paritrastāḥ surāḥ śakrapurogamāḥ
3.046.008a yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ
3.046.008c tīvrāṃśuḥ śiśirāṃśuś ca bhayāt saṃpadyate raviḥ
3.046.009a niṣkampapatrās taravo nadyaś ca stimitodakāḥ
3.046.009c bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca
3.046.010a mama pāre samudrasya laṅkā nāma purī śubhā
3.046.010c saṃpūrṇā rākṣasair ghorair yathendrasyāmarāvatī
3.046.011a prākāreṇa parikṣiptā pāṇḍureṇa virājitā
3.046.011c hemakakṣyā purī ramyā vaidūryamaya toraṇā
3.046.012a hastyaśvarathasaṃbhādhā tūryanādavināditā
3.046.012c sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā
3.046.013a tatra tvaṃ vasatī sīte rājaputri mayā saha
3.046.013c na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini
3.046.014a bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini
3.046.014c na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ
3.046.015a sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ
3.046.015c mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam
3.046.016a tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā
3.046.016c kariṣyasi viśālākṣi tāpasena tapasvinā
3.046.017a sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam
3.046.017c na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi
3.046.018a pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi
3.046.018c caraṇenābhihatyeva purūravasam urvaśī
3.046.019a evam uktā tu vaidehī kruddhā saṃraktalocanā
3.046.019c abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam
3.046.020a kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam
3.046.020c bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi
3.046.021a avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ
3.046.021c yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ
3.046.022a apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum
3.046.022c na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam
3.046.023a jīvec ciraṃ vajradharasya hastāc; chacīṃ pradhṛṣyāpratirūparūpām
3.046.023c na mādṛśīṃ rākṣasadharṣayitvā; pītāmṛtasyāpi tavāsti mokṣaḥ
3.047.001a sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān
3.047.001c haste hastaṃ samāhatya cakāra sumahad vapuḥ
3.047.002a sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam
3.047.002c nonmattayā śrutau manye mama vīryaparākramau
3.047.003a udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ
3.047.003c āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ
3.047.004a arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam
3.047.004c kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim
3.047.005a evam uktavatas tasya rāvaṇasya śikhiprabhe
3.047.005c kruddhasya hariparyante rakte netre babhūvatuḥ
3.047.006a sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ
3.047.006c svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ
3.047.007a saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ
3.047.007c daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ
3.047.008a sa parivrājakacchadma mahākāyo vihāya tat
3.047.008c pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ
3.047.009a saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ
3.047.009c raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm
3.047.010a sa tām asitakeśāntāṃ bhāskarasya prabhām iva
3.047.010c vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt
3.047.011a triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi
3.047.011c mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ
3.047.012a māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ
3.047.012c naiva cāhaṃ kva cid bhadre kariṣye tava vipriyam
3.047.012e tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām
3.047.013a rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam
3.047.013c kair guṇair anuraktāsi mūḍhe paṇḍitamānini
3.047.014a yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam
3.047.014c asmin vyālānucarite vane vasati durmatiḥ
3.047.015a ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm
3.047.015c jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva
3.047.016a vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ
3.047.016c ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā
3.047.017a taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam
3.047.017c prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ
3.047.018a sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ
3.047.018c pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ
3.047.019a tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ
3.047.019c aṅkenādāya vaidehīṃ ratham āropayat tadā
3.047.020a sā gṛhītāticukrośa rāvaṇena yaśasvinī
3.047.020c rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane
3.047.021a tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva
3.047.021c viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ
3.047.022a tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā
3.047.022c bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā
3.047.023a hā lakṣmaṇa mahābāho gurucittaprasādaka
3.047.023c hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā
3.047.024a jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan
3.047.024c hriyamāṇām adharmeṇa māṃ rāghava na paśyasi
3.047.025a nanu nāmāvinītānāṃ vinetāsi paraṃtapa
3.047.025c katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam
3.047.026a nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam
3.047.026c kālo 'py aṅgī bhavaty atra sasyānām iva paktaye
3.047.027a sa karma kṛtavān etat kālopahatacetanaḥ
3.047.027c jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi
3.047.028a hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha
3.047.028c hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ
3.047.029a āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān
3.047.029c kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
3.047.030a mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim
3.047.030c kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
3.047.031a haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm
3.047.031c kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
3.047.032a daivatāni ca yānty asmin vane vividhapādape
3.047.032c namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām
3.047.033a yāni kāni cid apy atra sattvāni nivasanty uta
3.047.033c sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api
3.047.034a hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm
3.047.034c vivaśāpahṛtā sītā rāvaṇeneti śaṃsata
3.047.035a viditvā māṃ mahābāhur amutrāpi mahābalaḥ
3.047.035c āneṣyati parākramya vaivasvatahṛtām api
3.047.036a rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama
3.047.036c lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ
3.048.001a taṃ śabdam avasuptasya jaṭāyur atha śuśruve
3.048.001c niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ
3.048.002a tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ
3.048.002c vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram
3.048.003a daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ
3.048.003c jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ
3.048.004a rājā sarvasya lokasya mahendravaruṇopamaḥ
3.048.004c lokānāṃ ca hite yukto rāmo daśarathātmajaḥ
3.048.005a tasyaiṣā lokanāthasya dharmapatnī yaśasvinī
3.048.005c sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi
3.048.006a kathaṃ rājā sthito dharme paradārān parāmṛśet
3.048.006c rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ
3.048.006e nivartaya matiṃ nīcāṃ paradārābhimarśanam
3.048.007a na tat samācared dhīro yat paro 'sya vigarhayet
3.048.007c yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt
3.048.008a arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣv anāgatam
3.048.008c vyavasyanty anu rājānaṃ dharmaṃ paurastyanandana
3.048.009a rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ
3.048.009c dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate
3.048.010a pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara
3.048.010c aiśvaryam abhisaṃprāpto vimānam iva duṣkṛtī
3.048.011a kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum
3.048.011c na hi duṣṭātmanām ārya mā vasaty ālaye ciram
3.048.012a viṣaye vā pure vā te yadā rāmo mahābalaḥ
3.048.012c nāparādhyati dharmātmā kathaṃ tasyāparādhyasi
3.048.013a yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ
3.048.013c ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā
3.048.014a atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ
3.048.014c yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi
3.048.015a kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā
3.048.015c dahed dahana bhūtena vṛtram indrāśanir yathā
3.048.016a sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase
3.048.016c grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi
3.048.017a sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet
3.048.017c tad annam upabhoktavyaṃ jīryate yad anāmayam
3.048.018a yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi
3.048.018c śarīrasya bhavet khedaḥ kas tat karma samācaret
3.048.019a ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa
3.048.019c pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ
3.048.020a vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī
3.048.020c tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi
3.048.021a na śaktas tvaṃ balād dhartuṃ vaidehīṃ mama paśyataḥ
3.048.021c hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutīm iva
3.048.022a yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
3.048.022c śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā
3.048.023a asakṛt saṃyuge yena nihatā daityadānavāḥ
3.048.023c nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati
3.048.024a kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau
3.048.024c kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ
3.048.025a na hi me jīvamānasya nayiṣyasi śubhām imām
3.048.025c sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām
3.048.026a avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ
3.048.026c jīvitenāpi rāmasya tathā daśarathasya ca
3.048.027a tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa
3.048.027c yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara
3.048.027e vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt
3.049.001a ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā
3.049.001c kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ
3.049.002a saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ
3.049.002c rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ
3.049.003a sa saṃprahāras tumulas tayos tasmin mahāvane
3.049.003c babhūva vātoddhatayor meghayor gagane yathā
3.049.004a tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā
3.049.004c sapakṣayor mālyavator mahāparvatayor iva
3.049.005a tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
3.049.005c abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ
3.049.006a sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ
3.049.006c jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge
3.049.007a tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ
3.049.007c cakāra bahudhā gātre vraṇān patagasattamaḥ
3.049.008a atha krodhād daśagrīvo jagrāha daśamārgaṇān
3.049.008c mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā
3.049.009a sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ
3.049.009c bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ
3.049.010a sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām
3.049.010c acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat
3.049.011a tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam
3.049.011c caraṇābhyāṃ mahātejā babhañja patageśvaraḥ
3.049.012a tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram
3.049.012c pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ
3.049.013a kāñcanoraśchadān divyān piśācavadanān kharān
3.049.013c tāṃś cāsya javasaṃpannāñ jaghāna samare balī
3.049.014a varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam
3.049.014c maṇihemavicitrāṅgaṃ babhañja ca mahāratham
3.049.014e pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha
3.049.015a sa bhagnadhanvā viratho hatāśvo hatasārathiḥ
3.049.015c aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ
3.049.016a dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam
3.049.016c sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan
3.049.017a pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam
3.049.017c utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ
3.049.018a taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām
3.049.018c gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt
3.049.019a vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa
3.049.019c alpabuddhe harasy enāṃ vadhāya khalu rakṣasām
3.049.020a samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ
3.049.020c viṣapānaṃ pibasy etat pipāsita ivodakam
3.049.021a anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ
3.049.021c śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi
3.049.022a baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase
3.049.022c vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā
3.049.023a na hi jātu durādharṣau kākutsthau tava rāvaṇa
3.049.023c dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau
3.049.024a yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam
3.049.024c taskarācarito mārgo naiṣa vīraniṣevitaḥ
3.049.025a yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
3.049.025c śayiṣyase hato bhūmau yathā bhrātā kharas tathā
3.049.026a paretakāle puruṣo yat karma pratipadyate
3.049.026c vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat
3.049.027a pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān
3.049.027c kurvīta lokādhipatiḥ svayambhūr bhagavān api
3.049.028a evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ
3.049.028c nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān
3.049.029a taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ
3.049.029c adhirūḍho gajārohi yathā syād duṣṭavāraṇam
3.049.030a virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan
3.049.030c keśāṃś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ
3.049.031a sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ
3.049.031c amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ
3.049.032a saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ
3.049.032c talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ
3.049.033a jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ
3.049.033c vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ
3.049.034a tataḥ kruddho daśakrīvaḥ sītām utsṛjya vīryavān
3.049.034c muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat
3.049.035a tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ
3.049.035c rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca
3.049.036a tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ
3.049.036c pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya so 'cchinat
3.049.037a sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā
3.049.037c nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ
3.049.038a taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
3.049.038c abhyadhāvata vaidehī svabandhum iva duḥkhitā
3.049.039a taṃ nīlajīmūtanikāśakalpaṃ; supāṇḍuroraskam udāravīryam
3.049.039c dadarśa laṅkādhipatiḥ pṛthivyāṃ; jaṭāyuṣaṃ śāntam ivāgnidāvam
3.049.040a tatas tu taṃ patrarathaṃ mahītale; nipātitaṃ rāvaṇavegamarditam
3.049.040c punaḥ pariṣvajya śaśiprabhānanā; ruroda sītā janakātmajā tadā
3.050.001a tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ
3.050.001c dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt
3.050.002a sā tu tārādhipamukhī rāvaṇena samīkṣya tam
3.050.002c gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā
3.050.003a nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam
3.050.003c avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate
3.050.004a na nūnaṃ rāma jānāsi mahad vyasanam ātmajaḥ
3.050.004c dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ
3.050.005a trāhi mām adya kākutstha lakṣmaṇeti varāṅganā
3.050.005c susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike
3.050.006a tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat
3.050.006c abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ
3.050.007a tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān
3.050.007c muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ
3.050.008a krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane
3.050.008c jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ
3.050.009a pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram
3.050.009c jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam
3.050.010a dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā
3.050.010c kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ
3.050.011a prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ
3.050.011c dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ
3.050.012a sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca
3.050.012c jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ
3.050.013a taptābharaṇasarvāṅgī pītakauśeyavāsanī
3.050.013c rarāja rājaputrī tu vidyut saudāmanī yathā
3.050.014a uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ
3.050.014c adhikaṃ paribabhrāja girir dīpa ivāgninā
3.050.015a tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca
3.050.015c padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam
3.050.016a tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham
3.050.016c babhau cādityarāgeṇa tāmram abhram ivātape
3.050.017a tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam
3.050.017c na rarāja vinā rāmaṃ vinālam iva paṅkajam
3.050.018a babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ
3.050.018c sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam
3.050.018e śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam
3.050.019a ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam
3.050.019c sunāsaṃ cārutāmrauṣṭham ākāṣe hāṭakaprabham
3.050.020a rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham
3.050.020c śuśubhe na vinā rāmaṃ divā candra ivoditaḥ
3.050.021a sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam
3.050.021c śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā
3.050.022a sā padmagaurī hemābhā rāvaṇaṃ janakātmajā
3.050.022c vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā
3.050.023a tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ
3.050.023c babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ
3.050.024a uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ
3.050.024c sītāyā hriyamāṇāyāḥ papāta dharaṇītale
3.050.025a sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ
3.050.025c samādhūtā daśagrīvaṃ punar evābhyavartata
3.050.026a abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam
3.050.026c nakṣatramālāvimalā meruṃ nagam ivottamam
3.050.027a caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam
3.050.027c vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam
3.050.028a tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram
3.050.028c prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī
3.050.029a tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā
3.050.029c jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ
3.050.030a tasyās tāny agnivarṇāni bhūṣaṇāni mahītale
3.050.030c saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt
3.050.031a tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ
3.050.031c vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā
3.050.032a utpāta vātābhihatā nānādvija gaṇāyutāḥ
3.050.032c mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ
3.050.033a nalinyo dhvastakamalās trastamīnajale carāḥ
3.050.033c sakhīm iva gatotsāhāṃ śocantīva sma maithilīm
3.050.034a samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ
3.050.034c anvadhāvaṃs tadā roṣāt sītācchāyānugāminaḥ
3.050.035a jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ
3.050.035c sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ
3.050.036a hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ
3.050.036c pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ
3.050.037a nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā
3.050.037c yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ
3.050.038a iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan
3.050.038c vitrastakā dīnamukhā rurudur mṛgapotakāḥ
3.050.039a udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ
3.050.039c supravepitagātrāś ca babhūvur vanadevatāḥ
3.050.040a vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām
3.050.040c tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām
3.050.041a avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam
3.050.041c sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām
3.050.041e jahārātmavināśāya daśagrīvo manasvinām
3.050.042a tatas tu sā cārudatī śucismitā; vinākṛtā bandhujanena maithilī
3.050.042c apaśyatī rāghavalakṣmaṇāv ubhau; vivarṇavaktrā bhayabhārapīḍitā
3.051.001a kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā
3.051.001c duḥkhitā paramodvignā bhaye mahati vartinī
3.051.002a roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam
3.051.002c rudatī karuṇaṃ sītā hriyamāṇedam abravīt
3.051.003a na vyapatrapase nīca karmaṇānena rāvaṇa
3.051.003c jñātvā virahitāṃ yo māṃ corayitvā palāyase
3.051.004a tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā
3.051.004c mamāpavāhito bhartā mṛgarūpeṇa māyayā
3.051.004e yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ
3.051.005a paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama
3.051.005c viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā
3.051.006a īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase
3.051.006c striyāś ca haraṇaṃ nīca rahite ca parasya ca
3.051.007a kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam
3.051.007c sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ
3.051.008a dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā
3.051.008c kulākrośakaraṃ loke dhik te cāritram īdṛśam
3.051.009a kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi
3.051.009c muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi
3.051.010a na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ
3.051.010c sasainyo 'pi samartaḥs tvaṃ muhūrtam api jīvitum
3.051.011a na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana
3.051.011c vane prajvalitasyeva sparśam agner vihaṃgamaḥ
3.051.012a sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa
3.051.012c matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama
3.051.012e vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi
3.051.013a yena tvaṃ vyavasāyena balān māṃ hartum icchasi
3.051.013c vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ
3.051.014a na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam
3.051.014c utsahe śatruvaśagā prāṇān dhārayituṃ ciram
3.051.015a na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase
3.051.015c mṛtyukāle yathā martyo viparītāni sevate
3.051.016a mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate
3.051.016c paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam
3.051.017a yathā cāsmin bhayasthāne na bibheṣe daśānana
3.051.017c vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān
3.051.018a nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm
3.051.018c khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa
3.051.019a taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām
3.051.019c drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām
3.051.020a na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ
3.051.020c dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ
3.051.021a baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa
3.051.021c kva gato lapsyase śarma bhartur mama mahātmanaḥ
3.051.022a nimeṣāntaramātreṇa vinā bhrātaram āhave
3.051.022c rākṣasā nihatā yena sahasrāṇi caturdaśa
3.051.023a sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī
3.051.023c na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam
3.051.024a etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā
3.051.024c bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha
3.051.025a tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ; vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm
3.051.025c jahāra pāpas taruṇīṃ viveṣṭatīṃ; nṛpātmajām āgatagātravepathum
3.052.001a hriyamāṇā tu vaidehī kaṃ cin nātham apaśyatī
3.052.001c dadarśa giriśṛṅgasthān pañcavānarapuṃgavān
3.052.002a teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham
3.052.002c uttarīyaṃ varārohā śubhāny ābharaṇāni ca
3.052.002e mumoca yadi rāmāya śaṃseyur iti maithilī
3.052.003a vastram utsṛjya tan madhye vinikṣiptaṃ sabhūṣaṇam
3.052.003c saṃbhramāt tu daśagrīvas tat karma na ca buddhivān
3.052.004a piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva
3.052.004c vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ
3.052.005a sa ca pampām atikramya laṅkām abhimukhaḥ purīm
3.052.005c jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ
3.052.006a tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ
3.052.006c utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām
3.052.007a vanāni saritaḥ śailān sarāṃsi ca vihāyasā
3.052.007c sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ
3.052.008a timinakraniketaṃ tu varuṇālayam akṣayam
3.052.008c saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram
3.052.009a saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ
3.052.009c vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ
3.052.010a antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā
3.052.010c etad anto daśagrīva iti siddhās tadābruvan
3.052.011a sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ
3.052.011c praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ
3.052.012a so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām
3.052.012c saṃrūḍhakakṣyā bahulaṃ svam antaḥpuram āviśat
3.052.013a tatra tām asitāpāṅgīṃ śokamohaparāyaṇām
3.052.013c nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm
3.052.014a abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ
3.052.014c yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ
3.052.015a muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca
3.052.015c yad yad icchet tad evāsyā deyaṃ macchandato yathā
3.052.016a yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cid apriyam
3.052.016c ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam
3.052.017a tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān
3.052.017c niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan
3.052.017e dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān
3.052.018a sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ
3.052.018c uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ
3.052.019a nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ
3.052.019c janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam
3.052.020a tatroṣyatāṃ janasthāne śūnye nihatarākṣase
3.052.020c pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ
3.052.021a balaṃ hi sumahad yan me janasthāne niveśitam
3.052.021c sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ
3.052.022a tataḥ krodho mamāpūrvo dhairyasyopari vardhate
3.052.022c vairaṃ ca sumahaj jātaṃ rāmaṃ prati sudāruṇam
3.052.023a niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ
3.052.023c na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum
3.052.024a taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam
3.052.024c rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ
3.052.025a janasthāne vasadbhis tu bhavadbhī rāmam āśritā
3.052.025c pravṛttir upanetavyā kiṃ karotīti tattvataḥ
3.052.026a apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ
3.052.026c kartavyaś ca sadā yatno rāghavasya vadhaṃ prati
3.052.027a yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani
3.052.027c ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ
3.052.028a tataḥ priyaṃ vākyam upetya rākṣasā; mahārtham aṣṭāv abhivādya rāvaṇam
3.052.028c vihāya laṅkāṃ sahitāḥ pratasthire; yato janasthānam alakṣyadarśanāḥ
3.052.029a tatas tu sītām upalabhya rāvaṇaḥ; susaṃprahṛṣṭaḥ parigṛhya maithilīm
3.052.029c prasajya rāmeṇa ca vairam uttamaṃ; babhūva mohān muditaḥ sa rākṣasaḥ
3.053.001a saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān
3.053.001c ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata
3.053.002a sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ
3.053.002c praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran
3.053.003a sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ
3.053.003c apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇam
3.053.004a aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām
3.053.004c vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave
3.053.005a mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām
3.053.005c adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ
3.053.006a tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ
3.053.006c sa balād darśayām āsa gṛhaṃ devagṛhopamam
3.053.007a harmyaprāsādasaṃbadhaṃ strīsahasraniṣevitam
3.053.007c nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam
3.053.008a kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā
3.053.008c vajravaidūryacitraiś ca stambhair dṛṣṭimanoharaiḥ
3.053.009a divyadundubhinirhrādaṃ taptakāñcanatoraṇam
3.053.009c sopānaṃ kāñcanaṃ citram āruroha tayā saha
3.053.010a dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ
3.053.010c hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ
3.053.011a sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ
3.053.011c daśagrīvaḥ svabhavane prādarśayata maithilīm
3.053.012a dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ
3.053.012c rāvaṇo darśayām āsa sītāṃ śokaparāyaṇām
3.053.013a darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam
3.053.013c uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām
3.053.014a daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ
3.053.014c varjayitvā jarā vṛddhān bālāṃś ca rajanīcarān
3.053.015a teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām
3.053.015c sahasram ekam ekasya mama kāryapuraḥsaram
3.053.016a yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam
3.053.016c jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī
3.053.017a bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ
3.053.017c tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye
3.053.018a sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama
3.053.018c bhajasva mābhitaptasya prasādaṃ kartum arhasi
3.053.019a parikṣiptā samudreṇa laṅkeyaṃ śatayojanā
3.053.019c neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ
3.053.020a na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu
3.053.020c ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet
3.053.021a rājyabhraṣṭena dīnena tāpasena gatāyuṣā
3.053.021c kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā
3.053.022a bhajasva sīte mām eva bhartāhaṃ sadṛśas tava
3.053.022c yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha
3.053.023a darśane mā kṛthā buddhiṃ rāghavasya varānane
3.053.023c kāsya śaktir ihāgantum api sīte manorathaiḥ
3.053.024a na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ
3.053.024c dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām
3.053.025a trayāṇām api lokānāṃ na taṃ paśyāmi śobhane
3.053.025c vikrameṇa nayed yas tvāṃ madbāhuparipālitām
3.053.026a laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya
3.053.026c abhiṣekodakaklinnā tuṣṭā ca ramayasva mām
3.053.027a duṣkṛtaṃ yat purā karma vanavāsena tad gatam
3.053.027c yaś ca te sukṛto dharmas tasyeha phalam āpnuhi
3.053.028a iha sarvāṇi mālyāni divyagandhāni maithili
3.053.028c bhūṣaṇāni ca mukhyāni tāni seva mayā saha
3.053.029a puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me
3.053.029c vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam
3.053.030a tatra sīte mayā sārdhaṃ viharasva yathāsukham
3.053.030c vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam
3.053.031a śokārtaṃ tu varārohe na bhrājati varānane
3.053.031c alaṃ vrīḍena vaidehi dharmalopa kṛtena te
3.053.032a ārṣo 'yaṃ daivaniṣyando yas tvām abhigamiṣyati
3.053.032c etau pādau mayā snigdhau śirobhiḥ paripīḍitau
3.053.033a prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te
3.053.033c nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ
3.053.034a na cāpi rāvaṇaḥ kāṃ cin mūrdhnā strīṃ praṇameta ha
3.053.034c evam uktvā daśagrīvo maithilīṃ janakātmajām
3.053.035a kṛtāntavaśam āpanno mameyam iti manyate
3.054.001a sā tathoktā tu vaidehī nirbhayā śokakarṣitā
3.054.001c tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata
3.054.002a rājā daśaratho nāma dharmasetur ivācalaḥ
3.054.002c satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ
3.054.003a rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ
3.054.003c dīrghabāhur viśālākṣo daivataṃ sa patir mama
3.054.004a ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ
3.054.004c lakṣmaṇena saha bhrātrā yas te prāṇāṃ hariṣyati
3.054.005a pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt
3.054.005c śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ
3.054.006a ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ
3.054.006c rāghave nirviṣāḥ sarve suparṇe pannagā yathā
3.054.007a tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ
3.054.007c śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ
3.054.008a asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa
3.054.008c utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase
3.054.009a sa te jīvitaśeṣasya rāghavo 'ntakaro balī
3.054.009c paśor yūpagatasyeva jīvitaṃ tava durlabham
3.054.010a yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā
3.054.010c rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam
3.054.011a yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā
3.054.011c sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha
3.054.012a gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ
3.054.012c laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati
3.054.013a na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati
3.054.013c yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt
3.054.014a sa hi daivatasaṃyukto mama bhartā mahādyutiḥ
3.054.014c nirbhayo vīryam āśritya śūnye vasati daṇḍake
3.054.015a sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham
3.054.015c apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge
3.054.016a yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ
3.054.016c tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ
3.054.017a māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rakṣasādhama
3.054.017c ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca
3.054.018a na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā
3.054.018c dvijātimantrasaṃpūtā caṇḍālenāvamarditum
3.054.019a idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā
3.054.019c nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa
3.054.019e na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ
3.054.020a evam uktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ
3.054.020c rāvaṇaṃ maithilī tatra punar novāca kiṃ cana
3.054.021a sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam
3.054.021c pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ
3.054.022a śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini
3.054.022c kālenānena nābhyeṣi yadi māṃ cāruhāsini
3.054.022e tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ
3.054.023a ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ
3.054.023c rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt
3.054.024a śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ
3.054.024c darpam asyā vineṣyantu māṃsaśoṇitabhojanāḥ
3.054.025a vacanād eva tās tasya vikṛtā ghoradarśanāḥ
3.054.025c kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan
3.054.026a sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ
3.054.026c pracālya caraṇotkarṣair dārayann iva medinīm
3.054.027a aśokavanikāmadhye maithilī nīyatām iti
3.054.027c tatreyaṃ rakṣyatāṃ gūḍham uṣmābhiḥ parivāritā
3.054.028a tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm
3.054.028c ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva
3.054.029a iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ
3.054.029c aśokavanikāṃ jagmur maithilīṃ parigṛhya tām
3.054.030a sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām
3.054.030c sarvakālamadaiś cāpi dvijaiḥ samupasevitām
3.054.031a sā tu śokaparītāṅgī maithilī janakātmajā
3.054.031c rākṣasī vaśam āpannā vyāghrīṇāṃ hariṇī yathā
3.054.032a na vindate tatra tu śarma maithilī; virūpanetrābhir atīva tarjitā
3.054.032c patiṃ smarantī dayitaṃ ca devaraṃ; vicetanābhūd bhayaśokapīḍitā
3.055.001a rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam
3.055.001c nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata
3.055.002a tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm
3.055.002c krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ
3.055.003a sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam
3.055.003c cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ
3.055.004a aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā
3.055.004c svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā
3.055.005a mārīcena tu vijñāya svaram ālakṣya māmakam
3.055.005c vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi
3.055.006a sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm
3.055.006c tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati
3.055.007a rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ
3.055.007c kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām
3.055.008a dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ
3.055.008c hā lakṣmaṇa hato 'smīti yad vākyaṃ vyajahāra ha
3.055.009a api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane
3.055.009c janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ
3.055.009e nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca
3.055.010a ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam
3.055.010c ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā
3.055.010e ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ
3.055.011a taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ
3.055.011c savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān
3.055.012a tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ
3.055.012c tato lakṣaṇam āyāntaṃ dadarśa vigataprabham
3.055.013a tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ
3.055.013c viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā
3.055.014a saṃjagarhe 'tha taṃ bhrātā jeṣṭho lakṣmaṇam āgatam
3.055.014c vihāya sītāṃ vijane vane rākṣasasevite
3.055.015a gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ
3.055.015c uvāca madhurodarkam idaṃ paruṣam ārtavat
3.055.016a aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām
3.055.016c sītām ihāgataḥ saumya kaccit svasti bhaved iti
3.055.017a na me 'sti saṃśayo vīra sarvathā janakātmajā
3.055.017c vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ
3.055.018a aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me
3.055.018c api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe
3.055.019a idaṃ hi rakṣomṛgasaṃnikāśaṃ; pralobhya māṃ dūram anuprayātam
3.055.019c hataṃ kathaṃ cin mahatā śrameṇa; sa rākṣaso 'bhūn mriyamāṇa eva
3.055.020a manaś ca me dīnam ihāprahṛṣṭaṃ; cakṣuś ca savyaṃ kurute vikāram
3.055.020c asaṃśayaṃ lakṣmaṇa nāsti sītā; hṛtā mṛtā vā pathi vartate vā
3.056.001a sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ
3.056.001c paryapṛcchata dharmātmā vaidehīm āgataṃ vinā
3.056.002a prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha
3.056.002c kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ
3.056.003a rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ
3.056.003c kva sā duḥkhasahāyā me vaidehī tanumadhyamā
3.056.004a yāṃ vinā notsahe vīra muhūrtam api jīvitum
3.056.004c kva sā prāṇasahāyā me sītā surasutopamā
3.056.005a patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa
3.056.005c vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām
3.056.006a kaccij jīvati vaidehī prāṇaiḥ priyatarā mama
3.056.006c kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati
3.056.007a sītānimittaṃ saumitre mṛte mayi gate tvayi
3.056.007c kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati
3.056.008a saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī
3.056.008c upasthāsyati kausalyā kaccin saumya na kaikayīm
3.056.009a yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ
3.056.009c suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa
3.056.010a yadi mām āśramagataṃ vaidehī nābhibhāṣate
3.056.010c punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa
3.056.011a brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā
3.056.011c tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī
3.056.012a sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī
3.056.012c madviyogena vaidehī vyaktaṃ śocati durmanāḥ
3.056.013a sarvathā rakṣasā tena jihmena sudurātmanā
3.056.013c vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam
3.056.014a śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama
3.056.014c trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ
3.056.015a sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane
3.056.015c pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram
3.056.016a duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ
3.056.016c taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ
3.056.017a aho 'smi vyasane magnaḥ sarvathā ripunāśana
3.056.017c kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam
3.056.018a iti sītāṃ varārohāṃ cintayann eva rāghavaḥ
3.056.018c ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ
3.056.019a vigarhamāṇo 'nujam ārtarūpaṃ; kṣudhā śramāc caiva pipāsayā ca
3.056.019c viniḥśvasañ śuṣkamukho viṣaṇṇaḥ; pratiśrayaṃ prāpya samīkṣya śūnyam
3.056.020a svam āśramaṃ saṃpravigāhya vīro; vihāradeśān anusṛtya kāṃś cit
3.056.020c etat tad ity eva nivāsabhūmau; prahṛṣṭaromā vyathito babhūva
3.057.001a athāśramād upāvṛttam antarā raghunandanaḥ
3.057.001c paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ
3.057.002a tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm
3.057.002c yadā sā tava viśvāsād vane viharitā mayā
3.057.003a dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa
3.057.003c śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ
3.057.004a sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me
3.057.004c dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi
3.057.005a evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ
3.057.005c bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt
3.057.006a na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ
3.057.006c pracoditas tayaivograis tvatsakāśam ihāgataḥ
3.057.007a āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca
3.057.007c paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam
3.057.008a sā tam ārtasvaraṃ śrutvā tava snehena maithilī
3.057.008c gaccha gaccheti mām āha rudantī bhayavihvalā
3.057.009a pracodyamānena mayā gaccheti bahuśas tayā
3.057.009c pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam
3.057.010a na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet
3.057.010c nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam
3.057.011a vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati
3.057.011c trāhīti vacanaṃ sīte yas trāyet tridaśān api
3.057.012a kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram
3.057.012c visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti
3.057.012e na bhavatyā vyathā kāryā kunārījanasevitā
3.057.013a alaṃ vaiklavyam ālambya svasthā bhava nirutsukā
3.057.013c na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe
3.057.013e jāto vā jāyamāno vā saṃyuge yaḥ parājayet
3.057.014a evam uktā tu vaidehī parimohitacetanā
3.057.014c uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ
3.057.015a bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ
3.057.015c vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi
3.057.016a saṃketād bharatena tvaṃ rāmaṃ samanugacchasi
3.057.016c krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase
3.057.017a ripuḥ pracchannacārī tvaṃ madartham anugacchasi
3.057.017c rāghavasyāntaraprepsus tathainaṃ nābhipadyase
3.057.018a evam ukto hi vaidehyā saṃrabdho raktalocanaḥ
3.057.018c krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ
3.057.019a evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ
3.057.019c abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ
3.057.020a jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe
3.057.020c anena krodhavākyena maithilyā niḥsṛto bhavān
3.057.021a na hi te parituṣyāmi tyaktvā yad yāsi maithilīm
3.057.021c kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ
3.057.022a sarvathā tv apanītaṃ te sītayā yat pracoditaḥ
3.057.022c krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama
3.057.023a asau hi rākṣasaḥ śete śareṇābhihato mayā
3.057.023c mṛgarūpeṇa yenāham āśramād apavāditaḥ
3.057.024a vikṛṣya cāpaṃ paridhāya sāyakaṃ; salīla bāṇena ca tāḍito mayā
3.057.024c mārgīṃ tanuṃ tyajya ca viklavasvaro; babhūva keyūradharaḥ sa rākṣasaḥ
3.057.025a śarāhatenaiva tadārtayā girā; svaraṃ mamālambya sudūrasaṃśravam
3.057.025c udāhṛtaṃ tad vacanaṃ sudāruṇaṃ; tvam āgato yena vihāya maithilīm
3.058.001a bhṛśam āvrajamānasya tasyādhovāmalocanam
3.058.001c prāsphurac cāskhalad rāmo vepathuś cāsya jāyate
3.058.002a upālakṣya nimittāni so 'śubhāni muhur muhuḥ
3.058.002c api kṣemaṃ tu sītāyā iti vai vyājahāra ha
3.058.003a tvaramāṇo jagāmātha sītādarśanalālasaḥ
3.058.003c śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ
3.058.004a udbhramann iva vegena vikṣipan raghunandanaḥ
3.058.004c tatra tatroṭajasthānam abhivīkṣya samantataḥ
3.058.005a dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā
3.058.005c śriyā virahitāṃ dhvastāṃ hemante padminīm iva
3.058.006a rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam
3.058.006c śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam
3.058.007a viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam
3.058.007c dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ
3.058.008a hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati
3.058.008c nilīnāpy atha vā bhīrur atha vā vanam āśritā
3.058.009a gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ
3.058.009c atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā
3.058.010a yatnān mṛgayamāṇas tu nāsasāda vane priyām
3.058.010c śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate
3.058.011a vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm
3.058.011c babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ
3.058.012a asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā
3.058.012c kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām
3.058.013a snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm
3.058.013c śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī
3.058.014a atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām
3.058.014c janakasya sutā bhīrur yadi jīvati vā na vā
3.058.015a kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm
3.058.015c latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ
3.058.016a bhramarair upagītaś ca yathā drumavaro hy ayam
3.058.016c eṣa vyaktaṃ vijānāti tilakas tilakapriyām
3.058.017a aśokaśokāpanuda śokopahatacetasaṃ
3.058.017c tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām
3.058.018a yadi tāla tvayā dṛṣṭā pakvatālaphalastanī
3.058.018c kathayasva varārohāṃ kāruṣyaṃ yadi te mayi
3.058.019a yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā
3.058.019c priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me
3.058.020a atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm
3.058.020c mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet
3.058.021a gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet
3.058.021c tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa
3.058.022a śārdūla yadi sā dṛṣṭā priyā candranibhānanā
3.058.022c maithilī mama visrabdhaḥ kathayasva na te bhayam
3.058.023a kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe
3.058.023c vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase
3.058.024a tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi
3.058.024c nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase
3.058.025a pītakauśeyakenāsi sūcitā varavarṇini
3.058.025c dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam
3.058.026a naiva sā nūnam atha vā hiṃsitā cāruhāsinī
3.058.026c kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati
3.058.027a vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ
3.058.027c vibhajyāṅgāni sarvāṇi mayā virahitā priyā
3.058.028a nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam
3.058.028c sā hi campakavarṇābhā grīvā graiveya śobhitā
3.058.029a komalā vilapantyās tu kāntāyā bhakṣitā śubhā
3.058.029c nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau
3.058.030a bhakṣitau vepamānāgrau sahastābharaṇāṅgadau
3.058.030c mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai
3.058.031a sārtheneva parityaktā bhakṣitā bahubāndhavā
3.058.031c hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit
3.058.032a hā priye kva gatā bhadre hā sīteti punaḥ punaḥ
3.058.032c ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam
3.058.033a kva cid udbhramate vegāt kva cid vibhramate balāt
3.058.033c kva cin matta ivābhāti kāntān veṣaṇatatparaḥ
3.058.034a sa vanāni nadīḥ śailān giriprasravaṇāni ca
3.058.034c kānanāni ca vegena bhramaty aparisaṃsthitaḥ
3.058.035a tathā sa gatvā vipulaṃ mahad vanaṃ; parītya sarvaṃ tv atha maithilīṃ prati
3.058.035c aniṣṭhitāśaḥ sa cakāra mārgaṇe; punaḥ priyāyāḥ paramaṃ pariśramam
3.059.001a dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ
3.059.001c rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca
3.059.002a adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ
3.059.002c uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau
3.059.003a kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā
3.059.003c kenāhṛtā vā saumitre bhakṣitā kena vā priyā
3.059.004a vṛṣkeṇāvārya yadi māṃ sīte hasitum icchasi
3.059.004c alaṃ te hasitenādya māṃ bhajasva suduḥkhitam
3.059.005a yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ
3.059.005c ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ
3.059.006a mṛtaṃ śokena mahatā sītāharaṇajena mām
3.059.006c paraloke mahārājo nūnaṃ drakṣyati me pitā
3.059.007a kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ
3.059.007c apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ
3.059.008a kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca
3.059.008c dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā
3.059.009a vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham
3.059.009c mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum
3.059.010a kva gacchasi varārohe mām utsṛjya sumadhyame
3.059.010c tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ
3.059.011a itīva vilapan rāmaḥ sītādarśanalālasaḥ
3.059.011c na dadarśa suduḥkhārto rāghavo janakātmajām
3.059.012a anāsādayamānaṃ taṃ sītāṃ daśarathātmajam
3.059.012c paṅkam āsādya vipulaṃ sīdantam iva kuñjaram
3.059.012e lakṣmaṇo rāmam atyartham uvāca hitakāmyayā
3.059.013a mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha
3.059.013c idaṃ ca hi vanaṃ śūra bahukandaraśobhitam
3.059.014a priyakānanasaṃcārā vanonmattā ca maithilī
3.059.014c sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām
3.059.015a saritaṃ vāpi saṃprāptā mīnavañjurasevitām
3.059.015c vitrāsayitukāmā vā līnā syāt kānane kva cit
3.059.015e jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha
3.059.016a tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe
3.059.016c vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā
3.059.016e manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ
3.059.017a evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ
3.059.017c saha saumitriṇā rāmo vicetum upacakrame
3.059.017e tau vanāni girīṃś caiva saritaś ca sarāṃsi ca
3.059.018a nikhilena vicinvantau sītāṃ daśarathātmajau
3.059.018c tasya śailasya sānūni guhāś ca śikharāṇi ca
3.059.019a nikhilena vicinvantau naiva tām abhijagmatuḥ
3.059.019c vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt
3.059.020a neha paśyāmi saumitre vaidehīṃ parvate śubhe
3.059.020c tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt
3.059.021a vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ
3.059.021c prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām
3.059.022a yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām
3.059.022c evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ
3.059.023a uvāca dīnayā vācā duḥkhābhihatacetanaḥ
3.059.023c vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ
3.059.024a giriś cāyaṃ mahāprājña bahukandaranirjharaḥ
3.059.024c na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm
3.059.025a evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ
3.059.025c dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat
3.059.026a sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ
3.059.026c viṣasādāturo dīno niḥśvasyāśītam āyatam
3.059.027a bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ
3.059.027c hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ
3.059.028a taṃ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ
3.059.028c bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ
3.059.029a anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam
3.059.029c apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ
3.060.001a sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt
3.060.001c śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm
3.060.001e api godāvarīṃ sītā padmāny ānayituṃ gatā
3.060.002a evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi
3.060.002c nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ
3.060.003a tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt
3.060.003c naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me
3.060.004a kaṃ nu sā deśam āpannā vaidehī kleśanāśinī
3.060.004c na hi taṃ vedmi vai rāma yatra sā tanumadhyamā
3.060.005a lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ
3.060.005c rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm
3.060.006a sa tām upasthito rāmaḥ kva sītety evam abravīt
3.060.007a bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api
3.060.007c na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī
3.060.008a tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti
3.060.008c na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā
3.060.009a rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ
3.060.009c dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām
3.060.010a nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ
3.060.010c uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ
3.060.011a kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ
3.060.011c mātaraṃ caiva vaidehyā vinā tām aham apriyam
3.060.012a yā me rājyavihīnasya vane vanyena jīvataḥ
3.060.012c sarvaṃ vyapanayac chokaṃ vaidehī kva nu sā gatā
3.060.013a jñātipakṣavihīnasya rājaputrīm apaśyataḥ
3.060.013c manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ
3.060.014a godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim
3.060.014c sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate
3.060.015a evaṃ saṃbhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau
3.060.015c vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām
3.060.016a tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale
3.060.016c uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ
3.060.017a abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa
3.060.017c apinaddhāni vaidehyā mayā dattāni kānane
3.060.018a evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham
3.060.018c kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā
3.060.019a tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata
3.060.019c yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham
3.060.020a mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi
3.060.020c asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ
3.060.021a imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa
3.060.021c yadi nākhyāti me sītām adya candranibhānanām
3.060.022a evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā
3.060.022c dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat
3.060.023a sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca
3.060.023c saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam
3.060.024a paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ
3.060.024c bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca
3.060.025a taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ
3.060.025c āvṛtaṃ paśya saumitre sarvato dharaṇītalam
3.060.026a manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ
3.060.026c bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati
3.060.027a tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ
3.060.027c babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha
3.060.028a muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam
3.060.028c dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ
3.060.029a taruṇādityasaṃkāśaṃ vaidūryagulikācitam
3.060.029c viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam
3.060.030a chatraṃ śataśalākaṃ ca divyamālyopaśobhitam
3.060.030c bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam
3.060.031a kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ
3.060.031c bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe
3.060.032a dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ
3.060.032c apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ
3.060.033a rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ
3.060.033c kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ
3.060.034a vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam
3.060.034c sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ
3.060.035a hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī
3.060.035c na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane
3.060.036a bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa
3.060.036c ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ
3.060.037a kartāram api lokānāṃ śūraṃ karuṇavedinam
3.060.037c ajñānād avamanyeran sarvabhūtāni lakṣmaṇa
3.060.038a mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam
3.060.038c nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ
3.060.039a māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa
3.060.039c adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca
3.060.039e saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ
3.060.040a naiva yakṣā na gandharvā na piśācā na rākṣasāḥ
3.060.040c kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa
3.060.041a mamāstrabāṇasaṃpūrṇam ākāśaṃ paśya lakṣmaṇa
3.060.041c niḥsaṃpātaṃ kariṣyāmi hy adya trailokyacāriṇām
3.060.042a saṃniruddhagrahagaṇam āvāritaniśākaram
3.060.042c vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam
3.060.043a vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam
3.060.043c dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram
3.060.044a na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ
3.060.044c asmin muhūrte saumitre mama drakṣyanti vikramam
3.060.045a nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa
3.060.045c mama cāpaguṇān muktair bāṇajālair nirantaram
3.060.046a arditaṃ mama nārācair dhvastabhrāntamṛgadvijam
3.060.046c samākulam amaryādaṃ jagat paśyādya lakṣmaṇa
3.060.047a ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ
3.060.047c kariṣye maithilīhetor apiśācam arākṣasaṃ
3.060.048a mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ
3.060.048c drakṣyanty adya vimuktānām amarṣād dūragāminām
3.060.049a naiva devā na daiteyā na piśācā na rākṣasāḥ
3.060.049c bhaviṣyanti mama krodhāt trailokye vipraṇāśite
3.060.050a devadānavayakṣāṇāṃ lokā ye rakṣasām api
3.060.050c bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ
3.060.050e nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ
3.060.051a yathā jarā yathā mṛtyur yathākālo yathāvidhiḥ
3.060.051c nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa
3.060.051e tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam
3.060.052a pureva me cārudatīm aninditāṃ; diśanti sītāṃ yadi nādya maithilīm
3.060.052c sadevagandharvamanuṣya pannagaṃ; jagat saśailaṃ parivartayāmy aham
3.061.001a tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam
3.061.001c lokānām abhave yuktaṃ sāmvartakam ivānalam
3.061.002a vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ
3.061.002c hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā
3.061.003a adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ
3.061.003c abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā
3.061.004a purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ
3.061.004c na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi
3.061.005a candre lakṣṇīḥ prabhā sūrye gatir vāyau bhuvi kṣamā
3.061.005c etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ
3.061.006a na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ
3.061.006c kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ
3.061.007a khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ
3.061.007c deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja
3.061.008a ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara
3.061.008c na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam
3.061.009a naikasya tu kṛte lokān vināśayitum arhasi
3.061.009c yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ
3.061.010a sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ
3.061.010c ko nu dārapraṇāśaṃ te sādhu manyeta rāghava
3.061.011a saritaḥ sāgarāḥ śailā devagandharvadānavāḥ
3.061.011c nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ
3.061.012a yena rājan hṛtā sītā tam anveṣitum arhasi
3.061.012c maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ
3.061.013a samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca
3.061.013c guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha
3.061.014a devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ
3.061.014c yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam
3.061.015a na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ
3.061.015c kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi
3.061.016a śīlena sāmnā vinayena sītāṃ; nayena na prāpsyasi cen narendra
3.061.016c tataḥ samutsādaya hemapuṅkhair; mahendravajrapratimaiḥ śaraughaiḥ
3.062.001a taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat
3.062.001c mohena mahatāviṣṭaṃ paridyūnam acetanam
3.062.002a tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ
3.062.002c rāmaṃ saṃbodhayām āsa caraṇau cābhipīḍayan
3.062.003a mahatā tapasā rāma mahatā cāpi karmaṇā
3.062.003c rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ
3.062.004a tava caiva guṇair baddhas tvadviyogān mahīpatiḥ
3.062.004c rājā devatvam āpanno bharatasya yathā śrutam
3.062.005a yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase
3.062.005c prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati
3.062.006a duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate
3.062.006c ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim
3.062.007a lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ
3.062.007c gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat
3.062.008a maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ
3.062.008c ahnā putraśataṃ jajñe tathaivāsya punar hatam
3.062.009a yā ceyaṃ jagato mātā devī lokanamaskṛtā
3.062.009c asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava
3.062.010a yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam
3.062.010c ādityacandrau grahaṇam abhyupetau mahābalau
3.062.011a sumahānty api bhūtāni devāś ca puruṣarṣabha
3.062.011c na daivasya pramuñcanti sarvabhūtāni dehinaḥ
3.062.012a śakrādiṣv api deveṣu vartamānau nayānayau
3.062.012c śrūyete naraśārdūla na tvaṃ vyathitum arhasi
3.062.013a naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha
3.062.013c śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā
3.062.014a tvadvidhā hi na śocanti satataṃ satyadarśinaḥ
3.062.014c sumahatsv api kṛcchreṣu rāmānirviṇṇadarśaṇāḥ
3.062.015a tattvato hi naraśreṣṭha buddhyā samanucintaya
3.062.015c buddhyā yuktā mahāprājñā vijānanti śubhāśubhe
3.062.016a adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām
3.062.016c nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate
3.062.017a mām eva hi purā vīra tvam eva bahuṣo 'nvaśāḥ
3.062.017c anuśiṣyād dhi ko nu tvām api sākṣād bṛhaspatiḥ
3.062.018a buddhiś ca te mahāprājña devair api duranvayā
3.062.018c śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham
3.062.019a divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam
3.062.019c ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe
3.062.020a kiṃ te sarvavināśena kṛtena puruṣarṣabha
3.062.020c tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi
3.063.001a pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam
3.063.001c sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ
3.063.002a saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ
3.063.002c avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt
3.063.003a kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa
3.063.003c kenopāyena paśyeyaṃ sītām iti vicintaya
3.063.004a taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt
3.063.004c idam eva janasthānaṃ tvam anveṣitum arhasi
3.063.005a rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam
3.063.005c santīha giridurgāṇi nirdarāḥ kandarāṇi ca
3.063.006a guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ
3.063.006c āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca
3.063.007a tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi
3.063.007c tvadvidho buddhisaṃpannā māhātmāno nararṣabha
3.063.008a āpatsu na prakampante vāyuvegair ivācalāḥ
3.063.008c ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ
3.063.009a kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram
3.063.009c tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam
3.063.010a dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
3.063.010c taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt
3.063.010e anena sītā vaidehī bhakṣitā nātra saṃśayaḥ
3.063.011a gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam
3.063.011c bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham
3.063.011e enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ
3.063.012a ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram
3.063.012c kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm
3.063.013a taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman
3.063.013c abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam
3.063.014a yām oṣadhim ivāyuṣmann anveṣasi mahāvane
3.063.014c sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam
3.063.015a tvayā virahitā devī lakṣmaṇena ca rāghava
3.063.015c hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā
3.063.016a sītām abhyavapan no 'haṃ rāvaṇaś ca raṇe mayā
3.063.016c vidhvaṃsitarathacchatraḥ pātito dharaṇītale
3.063.017a etad asya dhanur bhagnam etad asya śarāvaram
3.063.017c ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ
3.063.018a pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ
3.063.018c sītām ādāya vaidehīm utpapāta vihāyasaṃ
3.063.018e rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvam arhasi
3.063.019a rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām
3.063.019c gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ
3.063.020a ekam ekāyane durge niḥśvasantaṃ kathaṃ cana
3.063.020c samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt
3.063.021a rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ
3.063.021c īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam
3.063.022a saṃpūrṇam api ced adya pratareyaṃ mahodadhim
3.063.022c so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ
3.063.023a nāsty abhāgyataro loke matto 'smin sacarācare
3.063.023c yeneyaṃ mahatī prāptā mayā vyasanavāgurā
3.063.024a ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ
3.063.024c śete vinihato bhūmau mama bhāgyaviparyayāt
3.063.025a ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ
3.063.025c jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan
3.063.026a nikṛttapakṣaṃ rudhirāvasiktaṃ; taṃ gṛdhrarājaṃ parirabhya rāmaḥ
3.063.026c kva maithili prāṇasamā mameti; vimucya vācaṃ nipapāta bhūmau
3.064.001a rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam
3.064.001c saumitriṃ mitrasaṃpannam idaṃ vacanam abravīt
3.064.002a mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ
3.064.002c rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān
3.064.003a ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate
3.064.003c tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate
3.064.004a jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ
3.064.004c sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ
3.064.005a kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā
3.064.005c aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā
3.064.006a kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam
3.064.006c sītayā kāni coktāni tasmin kāle dvijottama
3.064.007a kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ
3.064.007c kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ
3.064.008a tam udvīkṣyātha dīnātmā vilapantam anantaram
3.064.008c vācātisannayā rāmaṃ jaṭāyur idam abravīt
3.064.009a sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā
3.064.009c māyām āsthāya vipulāṃ vātadurdinasaṃkulām
3.064.010a pariśrāntasya me tāta pakṣau chittvā niśācaraḥ
3.064.010c sītām ādāya vaidehīṃ prayāto dakṣiṇā mukhaḥ
3.064.011a uparudhyanti me prāṇā dṛṣṭir bhramati rāghava
3.064.011c paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān
3.064.012a yena yāti muhūrtena sītām ādāya rāvaṇaḥ
3.064.012c vipranaṣṭaṃ dhanaṃ kṣipraṃ tat svāmipratipadyate
3.064.013a vindo nāma muhūrto 'sau sa ca kākutstha nābudhat
3.064.013c jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati
3.064.014a na ca tvayā vyathā kāryā janakasya sutāṃ prati
3.064.014c vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe
3.064.015a asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ
3.064.015c āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam
3.064.016a putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
3.064.016c ity uktvā durlabhān prāṇān mumoca patageśvaraḥ
3.064.017a brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ
3.064.017c tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasaṃ
3.064.018a sa nikṣipya śiro bhūmau prasārya caraṇau tadā
3.064.018c vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale
3.064.019a taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam
3.064.019c rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt
3.064.020a bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham
3.064.020c anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā
3.064.021a anekavārṣiko yas tu cirakālaṃ samutthitaḥ
3.064.021c so 'yam adya hataḥ śete kālo hi duratikramaḥ
3.064.022a paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me
3.064.022c sītām abhyavapan no vai rāvaṇena balīyasā
3.064.023a gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat
3.064.023c mama hetor ayaṃ prāṇān mumoca patageśvaraḥ
3.064.024a sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ
3.064.024c śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api
3.064.025a sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam
3.064.025c yathā vināśo gṛdhrasya matkṛte ca paraṃtapa
3.064.026a rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ
3.064.026c pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ
3.064.027a saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam
3.064.027c gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam
3.064.028a nāthaṃ patagalokasya citām āropayāmy aham
3.064.028c imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā
3.064.029a yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ
3.064.029c aparāvartināṃ yā ca yā ca bhūmipradāyinām
3.064.030a mayā tvaṃ samanujñāto gaccha lokān anuttamān
3.064.030c gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja
3.064.031a evam uktvā citāṃ dīptām āropya patageśvaram
3.064.031c dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ
3.064.032a rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān
3.064.032c sthūlān hatvā mahārohīn anu tastāra taṃ dvijam
3.064.033a rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ
3.064.033c śakunāya dadau rāmo ramye haritaśādvale
3.064.034a yat tat pretasya martyasya kathayanti dvijātayaḥ
3.064.034c tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha
3.064.035a tato godāvarīṃ gatvā nadīṃ naravarātmajau
3.064.035c udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau
3.064.036a sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ; suduṣkaraṃ karma raṇe nipātitaḥ
3.064.036c maharṣikalpena ca saṃskṛtas tadā; jagāma puṇyāṃ gatim ātmanaḥ śubhām
3.065.001a kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā
3.065.001c avekṣantau vane sītāṃ paścimāṃ jagmatur diśam
3.065.002a tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau
3.065.002c aviprahatam aikṣvākau panthānaṃ pratipedatuḥ
3.065.003a gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam
3.065.003c āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam
3.065.004a vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam
3.065.004c subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau
3.065.005a tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau
3.065.005c krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau
3.065.006a nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ
3.065.006c nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam
3.065.007a didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ
3.065.007c tatra tatrāvatiṣṭhantau sītāharaṇakarśitau
3.065.008a lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ
3.065.008c abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasaṃ
3.065.009a spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ
3.065.009c prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye
3.065.010a tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam
3.065.010c mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam
3.065.011a eṣa vañculako nāma pakṣī paramadāruṇaḥ
3.065.011c āvayor vijayaṃ yuddhe śaṃsann iva vinardati
3.065.012a tayor anveṣator evaṃ sarvaṃ tad vanam ojasā
3.065.012c saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam
3.065.013a saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā
3.065.013c vanasya tasya śabdo 'bhūd divam āpūrayann iva
3.065.014a taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ
3.065.014c dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ
3.065.015a āsedatus tatas tatra tāv ubhau pramukhe sthitam
3.065.015c vivṛddham aśirogrīvaṃ kabandham udare mukham
3.065.016a romabhir nicitais tīkṣṇair mahāgirim ivocchritam
3.065.016c nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam
3.065.017a mahāpakṣmeṇa piṅgena vipulenāyatena ca
3.065.017c ekenorasi ghoreṇa nayanenāśudarśinā
3.065.018a mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham
3.065.018c bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān
3.065.019a ghorau bhujau vikurvāṇam ubhau yojanam āyatau
3.065.019c karābhyāṃ vividhān gṛhya ṛṣkān pakṣigaṇān mṛgān
3.065.020a ākarṣantaṃ vikarṣantam anekān mṛgayūthapān
3.065.020c sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ
3.065.021a atha tau samatikramya krośamātre dadarśatuḥ
3.065.021c mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam
3.065.022a sa mahābāhur atyarthaṃ prasārya vipulau bhujau
3.065.022c jagrāha sahitāv eva rāghavau pīḍayan balāt
3.065.023a khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau
3.065.023c bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau
3.065.024a tāv uvāca mahābāhuḥ kabandho dānavottamaḥ
3.065.024c kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau
3.065.025a ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau
3.065.025c vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām
3.065.026a imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ
3.065.026c sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau
3.065.026e mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ
3.065.027a tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ
3.065.027c uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā
3.065.028a kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama
3.065.028c vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām
3.065.029a kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa
3.065.029c tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau
3.065.029e nātibhāro 'sti daivasya sarvabhuteṣu lakṣmaṇa
3.065.030a śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
3.065.030c kālābhipannāḥ sīdanti yathā vālukasetavaḥ
3.065.031a iti bruvāṇo dṛḍhasatyavikramo; mahāyaśā dāśarathiḥ pratāpavān
3.065.031c avekṣya saumitrim udagravikramaṃ; sthirāṃ tadā svāṃ matim ātmanākarot
3.066.001a tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau
3.066.001c bāhupāśaparikṣiptau kabandho vākyam abravīt
3.066.002a tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau
3.066.002c āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau
3.066.003a tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā
3.066.003c uvācārtisamāpanno vikrame kṛtaniścayaḥ
3.066.004a tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ
3.066.004c tasmād asibhyām asyāśu bāhū chindāvahe gurū
3.066.005a tatas tau deśakālajñau khaḍgābhyām eva rāghavau
3.066.005c acchindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ
3.066.006a dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ
3.066.006c ciccheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ
3.066.007a sa papāta mahābāhuś chinnabāhur mahāsvanaḥ
3.066.007c khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā
3.066.008a sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ
3.066.008c dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ
3.066.009a iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ
3.066.009c śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ
3.066.010a ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ
3.066.010c asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam
3.066.011a asya devaprabhāvasya vasato vijane vane
3.066.011c rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau
3.066.012a tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane
3.066.012c āsyenorasi dīptena bhagnajaṅgho viceṣṭase
3.066.013a evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ
3.066.013c uvāca paramaprītas tad indravacanaṃ smaran
3.066.014a svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham
3.066.014c diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau
3.066.015a virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā
3.066.015c tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava
3.067.001a purā rāma mahābāho mahābalaparākrama
3.067.001c rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam
3.067.001e yathā somasya śakrasya sūryasya ca yathā vapuḥ
3.067.002a so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat
3.067.002c ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ
3.067.003a tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā
3.067.003c saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ
3.067.004a tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā
3.067.004c etad eva nṛśaṃsaṃ te rūpam astu vigarhitam
3.067.005a sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti
3.067.005c abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ
3.067.006a yadā chittvā bhujau rāmas tvāṃ dahed vijane vane
3.067.006c tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham
3.067.007a śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa
3.067.007c indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire
3.067.008a ahaṃ hi tapasogreṇa pitāmaham atoṣayam
3.067.008c dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat
3.067.009a dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati
3.067.009c ity evaṃ buddhim āsthāya raṇe śakram adharṣayam
3.067.010a tasya bāhupramuktena vajreṇa śataparvaṇā
3.067.010c sakthinī ca śiraś caiva śarīre saṃpraveśitam
3.067.011a sa mayā yācyamānaḥ sann ānayad yamasādanam
3.067.011c pitāmahavacaḥ satyaṃ tad astv iti mamābravīt
3.067.012a anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ
3.067.012c vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum
3.067.013a evam uktas tu me śakro bāhū yojanam āyatau
3.067.013c prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat
3.067.014a so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān
3.067.014c siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ
3.067.015a sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ
3.067.015c chetsyate samare bāhū tadā svargaṃ gamiṣyasi
3.067.016a sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava
3.067.016c śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā
3.067.017a ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha
3.067.017c mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā
3.067.018a evam uktas tu dharmātmā danunā tena rāghavaḥ
3.067.018c idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ
3.067.019a rāvaṇena hṛtā sītā mama bhāryā yaśasvinī
3.067.019c niṣkrāntasya janasthānāt saha bhrātrā yathāsukham
3.067.020a nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ
3.067.020c nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe
3.067.021a śokārtānām anāthānām evaṃ viparidhāvatām
3.067.021c kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām
3.067.022a kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ
3.067.022c bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite
3.067.023a sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā
3.067.023c kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ
3.067.024a evam uktas tu rāmeṇa vākyaṃ danur anuttamam
3.067.024c provāca kuśalo vaktuṃ vaktāram api rāghavam
3.067.025a divyam asti na me jñānaṃ nābhijānāmi maithilīm
3.067.025c yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ
3.067.026a adagdhasya hi vijñātuṃ śaktir asti na me prabho
3.067.026c rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava
3.067.027a vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava
3.067.027c svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam
3.067.028a kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ
3.067.028c tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi
3.067.029a dagdhas tvayāham avaṭe nyāyena raghunandana
3.067.029c vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasaṃ
3.067.030a tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava
3.067.030c kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ
3.067.031a na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava
3.067.031c sarvān parisṛto lokān purā vai kāraṇāntare
3.068.001a evam uktau tu tau vīrau kabandhena nareśvarau
3.068.001c giripradaram āsādya pāvakaṃ visasarjatuḥ
3.068.002a lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ
3.068.002c citām ādīpayām āsa sā prajajvāla sarvataḥ
3.068.003a tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat
3.068.003c medasā pacyamānasya mandaṃ dahati pāvaka
3.068.004a sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ
3.068.004c araje vāsasī vibhran mālāṃ divyāṃ mahābalaḥ
3.068.005a tataś citāyā vegena bhāsvaro virajāmbaraḥ
3.068.005c utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ
3.068.006a vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare
3.068.006c prabhayā ca mahātejā diśo daśa virājayan
3.068.007a so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt
3.068.007c śṛṇu rāghava tattvena yathā sīmām avāpsyasi
3.068.008a rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate
3.068.008c parimṛṣṭo daśāntena daśābhāgena sevyate
3.068.009a daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ
3.068.009c yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam
3.068.010a tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara
3.068.010c akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan
3.068.011a śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ
3.068.011c bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā
3.068.012a ṛṣyamūke girivare pampāparyantaśobhite
3.068.012c nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ
3.068.013a vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava
3.068.013c adrohāya samāgamya dīpyamāne vibhāvasau
3.068.014a na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ
3.068.014c kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān
3.068.015a śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam
3.068.015c kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati
3.068.016a sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ
3.068.016c bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ
3.068.017a saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim
3.068.017c kuru rāghava satyena vayasyaṃ vanacāriṇam
3.068.018a sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ
3.068.018c naramāṃsāśināṃ loke naipuṇyād adhigacchati
3.068.019a na tasyāviditaṃ loke kiṃ cid asti hi rāghava
3.068.019c yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama
3.068.020a sa nadīr vipulāñ śailān giridurgāṇi kandarān
3.068.020c anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati
3.068.021a vānarāṃś ca mahākāyān preṣayiṣyati rāghava
3.068.021c diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm
3.068.022a sa meruśṛṅgāgragatām aninditāṃ; praviśya pātālatale 'pi vāśritām
3.068.022c plavaṃgamānāṃ pravaras tava priyāṃ; nihatya rakṣāṃsi punaḥ pradāsyati
3.069.001a nidarśayitvā rāmāya sītāyāḥ pratipādane
3.069.001c vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt
3.069.002a eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ
3.069.002c pratīcīṃ diśam āśritya prakāśante manoramāḥ
3.069.003a jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ
3.069.003c aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ
3.069.004a tān āruhyāthavā bhūmau pātayitvā ca tān balāt
3.069.004c phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ
3.069.005a caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam
3.069.005c tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ
3.069.006a aśarkarām avibhraṃśāṃ samatīrtham aśaivalām
3.069.006c rāma saṃjātavālūkāṃ kamalotpalaśobhitām
3.069.007a tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava
3.069.007c valgusvarā nikūjanti pampāsalilagocarāḥ
3.069.008a nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ
3.069.008c ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ
3.069.009a rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava
3.069.009c pampāyām iṣubhir matsyāṃs tatra rāma varān hatān
3.069.010a nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān
3.069.010c tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati
3.069.011a bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye
3.069.011c padmagandhi śivaṃ vāri sukhaśītam anāmayam
3.069.012a uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham
3.069.012c atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati
3.069.013a sthūlān giriguhāśayyān varāhān vanacāriṇaḥ
3.069.013c apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ
3.069.013e rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama
3.069.014a sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ
3.069.014c śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi
3.069.015a sumanobhiś citāṃs tatra tilakān naktamālakān
3.069.015c utpalāni ca phullāni paṅkajāni ca rāghava
3.069.016a na tāni kaś cin mālyāni tatrāropayitā naraḥ
3.069.016c mataṅgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ
3.069.017a teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ
3.069.017c ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ
3.069.018a tāni mālyāni jātāni munīnāṃ tapasā tadā
3.069.018c svedabindusamutthāni na vinaśyanti rāghava
3.069.019a teṣām adyāpi tatraiva dṛśyate paricāriṇī
3.069.019c śramaṇī śabarī nāma kākutstha cirajīvinī
3.069.020a tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam
3.069.020c dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati
3.069.021a tatas tad rāma pampāyās tīram āśritya paścimam
3.069.021c āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi
3.069.022a na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam
3.069.022c ṛṣes tasya mataṅgasya vidhānāt tac ca kānanam
3.069.023a tasmin nandanasaṃkāśe devāraṇyopame vane
3.069.023c nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ
3.069.024a ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ
3.069.024c suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ
3.069.024e udāro brahmaṇā caiva pūrvakāle vinirmitaḥ
3.069.025a śayānaḥ puruṣo rāma tasya śailasya mūrdhani
3.069.025c yat svapne labhate vittaṃ tat prabuddho 'dhigacchati
3.069.026a na tv enaṃ viṣamācāraḥ pāpakarmādhirohati
3.069.026c tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ
3.069.027a tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān
3.069.027c krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām
3.069.028a siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ
3.069.028c pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ
3.069.029a te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam
3.069.029c nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ
3.069.030a rāma tasya tu śailasya mahatī śobhate guhā
3.069.030c śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam
3.069.031a tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ
3.069.031c bahumūlaphalo ramyo nānānagasamāvṛtaḥ
3.069.032a tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ
3.069.032c kadā cic chikhare tasya parvatasyāvatiṣṭhate
3.069.033a kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau
3.069.033c sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān
3.069.034a taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau
3.069.034c prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt
3.069.035a gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ
3.069.035c suprītau tāv anujñāpya kabandhaḥ prasthitas tadā
3.069.036a sa tat kabandhaḥ pratipadya rūpaṃ; vṛtaḥ śriyā bhāskaratulyadehaḥ
3.069.036c nidarśayan rāmam avekṣya khasthaḥ; sakhyaṃ kuruṣveti tadābhyuvāca
3.070.001a tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane
3.070.001c ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau
3.070.002a tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān
3.070.002c vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau
3.070.003a kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau
3.070.003c pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ
3.070.004a tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam
3.070.004c apaśyatāṃ tatas tatra śabaryā ramyam āśramam
3.070.005a tau tam āśramam āsādya drumair bahubhir āvṛtam
3.070.005c suramyam abhivīkṣantau śabarīm abhyupeyatuḥ
3.070.006a tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ
3.070.006c pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ
3.070.007a tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām
3.070.007c kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ
3.070.008a kaccit te niyataḥ kopa āhāraś ca tapodhane
3.070.008c kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham
3.070.008e kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi
3.070.009a rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā
3.070.009c śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā
3.070.010a citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ
3.070.010c itas te divam ārūḍhā yān ahaṃ paryacāriṣam
3.070.011a taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ
3.070.011c āgamiṣyati te rāmaḥ supuṇyam imam āśramam
3.070.012a sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ
3.070.012c taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi
3.070.013a mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha
3.070.013c tavārthe puruṣavyāghra pampāyās tīrasaṃbhavam
3.070.014a evam uktaḥ sa dharmātmā śabaryā śabarīm idam
3.070.014c rāghavaḥ prāha vijñāne tāṃ nityam abahiṣkṛtām
3.070.015a danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ
3.070.015c śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase
3.070.016a etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam
3.070.016c śabarī darśayām āsa tāv ubhau tad vanaṃ mahat
3.070.017a paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam
3.070.017c mataṅgavanam ity eva viśrutaṃ raghunandana
3.070.018a iha te bhāvitātmāno guravo me mahādyute
3.070.018c juhavāṃś cakrire tīrthaṃ mantravan mantrapūjitam
3.070.019a iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ
3.070.019c puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ
3.070.020a teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama
3.070.020c dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ
3.070.021a aśaknuvadbhis tair gantum upavāsaśramālasaiḥ
3.070.021c cintite 'bhyāgatān paśya sametān sapta sāgarān
3.070.022a kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha
3.070.022c adyāpi na viśuṣyanti pradeśe raghunandana
3.070.023a kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā
3.070.023c tad icchāmy abhyanujñātā tyaktum etat kalevaram
3.070.024a teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām
3.070.024c munīnām āśraṃmo yeṣām ahaṃ ca paricāriṇī
3.070.025a dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
3.070.025c anujānāmi gaccheti prahṛṣṭavadano 'bravīt
3.070.026a anujñātā tu rāmeṇa hutvātmānaṃ hutāśane
3.070.026c jvalatpāvakasaṃkāśā svargam eva jagāma sā
3.070.027a yatra te sukṛtātmāno viharanti maharṣayaḥ
3.070.027c tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā
3.071.001a divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā
3.071.001c lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ
3.071.002a cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām
3.071.002c hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt
3.071.003a dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām
3.071.003c viśvastamṛgaśārdūlo nānāvihagasevitaḥ
3.071.004a saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa
3.071.004c upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ
3.071.005a pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam
3.071.005c tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati
3.071.006a hṛdaye hi naravyāghra śubham āvirbhaviṣyati
3.071.006c tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām
3.071.007a ṛśyamūko girir yatra nātidūre prakāśate
3.071.007c yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ
3.071.007e nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ
3.071.008a abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham
3.071.008c tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam
3.071.009a iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt
3.071.009c gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ
3.071.010a āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ
3.071.010c ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ
3.071.011a samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam
3.071.011c koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ
3.071.011e etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat
3.071.012a sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca
3.071.012c paśyan kāmābhisaṃtapto jagāma paramaṃ hradam
3.071.013a sa tām āsādya vai rāmo dūrād udakavāhinīm
3.071.013c mataṅgasarasaṃ nāma hradaṃ samavagāhata
3.071.014a sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ
3.071.014c viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām
3.071.015a tilakāśokapuṃnāgabakuloddāla kāśinīm
3.071.015c ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām
3.071.016a sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām
3.071.016c matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām
3.071.017a sakhībhir iva yuktābhir latābhir anuveṣṭitām
3.071.017c kiṃnaroragagandharvayakṣarākṣasasevitām
3.071.017e nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām
3.071.018a padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ
3.071.018c nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva
3.071.019a aravindotpalavatīṃ padmasaugandhikāyutām
3.071.019c puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām
3.071.020a sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha
3.071.020c vilalāpa ca tejasvī kāmād daśarathātmajaḥ
3.071.021a tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā
3.071.021c puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ
3.071.022a mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā
3.071.022c aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ
3.071.022e anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām
3.071.023a asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ
3.071.023c ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ
3.071.024a harir ṛkṣarajo nāmnaḥ putras tasya mahātmanaḥ
3.071.024c adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ
3.071.025a sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha
3.071.025c ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam
3.071.026a tato mahad vartma ca dūrasaṃkramaṃ; krameṇa gatvā pravilokayan vanam
3.071.026c dadarśa pampāṃ śubhadarśa kānanām; anekanānāvidhapakṣisaṃkulām