Valmiki: Ramayana, 3. Aranyakanda Based on the text entered by Muneo Tokunaga et al. Input by Muneo Tokunaga, revised by John Smith (Cambridge) [GRETIL-Version: 2017-07-06] Revision: 2017-07-06: erroneous line breaks removed by Tyler Neill ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ वाल्मीकि: रामायण, 3. अरण्यकाण्ड 3.001.001a प्रविश्य तु महारण्यं दण्डकारण्यम् आत्मवान् 3.001.001c ददर्श रामो दुर्धर्षस् तापसाश्रममण्डलम् 3.001.002a कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् 3.001.002c यथा प्रदीप्तं दुर्धर्शं गगने सूर्यमण्डलम् 3.001.003a शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदा 3.001.003c पूजितं चोपनृत्तं च नित्यम् अप्सरसां गणैः 3.001.004a विशालैर् अग्निशरणैः स्रुग्भाण्डैर् अजिनैः कुशैः 3.001.004c समिद्भिस् तोयकलशैः फलमूलैश् च शोभितम् 3.001.005a आरण्यैश् च महावृक्षैः पुण्यैः स्वादुफलैर् वृतम् 3.001.005c बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् 3.001.006a पुष्पैर् वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया 3.001.006c फलमूलाशनैर् दान्तैश् चीरकृष्णाजिनाम्बरैः 3.001.007a सूर्यवैश्वानराभैश् च पुराणैर् मुनिभिर् वृतम् 3.001.007c पुण्यैश् अ नियताहारैः शोभितं परमर्षिभिः 3.001.008a तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् 3.001.008c ब्रह्मविद्भिर् महाभागैर् ब्राह्मणैर् उपशोभितम् 3.001.009a तद् दृष्ट्वा राघवः श्रीमांस् तापसाश्रममण्डलम् 3.001.009c अभ्यगच्छन् महातेजा विज्यं कृत्वा महद् धनुः 3.001.010a दिव्यज्ञानोपपन्नास् ते रामं दृष्ट्वा महर्षयः 3.001.010c अभ्यगच्छंस् तदा प्रीता वैदेहीं च यशस्विनीम् 3.001.011a ते तं सोमम् इवोद्यन्तं दृष्ट्वा वै धर्मचारिणः 3.001.011c मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः 3.001.012a रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् 3.001.012c ददृशुर् विस्मिताकारा रामस्य वनवासिनः 3.001.013a वैदेहीं लक्ष्मणं रामं नेत्रैर् अनिमिषैर् इव 3.001.013c आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः 3.001.014a अत्रैनं हि महाभागाः सर्वभूतहिते रताः 3.001.014c अतिथिं पर्णशालायां राघवं संन्यवेशयन् 3.001.015a ततो रामस्य सत्कृत्य विधिना पावकोपमाः 3.001.015c आजह्रुस् ते महाभागाः सलिलं धर्मचारिणः 3.001.016a मूलं पुष्पं फलं वन्यम् आश्रमं च महात्मनः 3.001.016c निवेदयीत्वा धर्मज्ञास् ततः प्राञ्जलयो ऽब्रुवन् 3.001.017a धर्मपालो जनस्यास्य शरण्यश् च महायशाः 3.001.017c पूजनीयश् च मान्यश् च राजा दण्डधरो गुरुः 3.001.018a इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव 3.001.018c राजा तस्माद् वनान् भोगान् भुङ्क्ते लोकनमस्कृतः 3.001.019a ते वयं भवता रक्ष्या भवद्विषयवासिनः 3.001.019c नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः 3.001.020a न्यस्तदण्डा वयं राजञ् जितक्रोधा जितेन्द्रियाः 3.001.020c रक्षितव्यास् त्वया शश्वद् गर्भभूतास् तपोधनाः 3.001.021a एवम् उक्त्वा फलैर् मूलैः पुष्पैर् वन्यैश् च राघवम् 3.001.021c अन्यैश् च विविधाहारैः सलक्ष्मणम् अपूजयन् 3.001.022a तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः 3.001.022c न्यायवृत्ता यथान्यायं तर्पयाम् आसुर् ईश्वरम् 3.002.001a कृतातिथ्यो ऽथ रामस् तु सूर्यस्योदयनं प्रति 3.002.001c आमन्त्र्य स मुनीन् सर्वान् वनम् एवान्वगाहत 3.002.002a नानामृगगणाकीर्णं शार्दूलवृकसेवितम् 3.002.002c ध्वस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम् 3.002.003a निष्कूजनानाशकुनि झिल्लिका गणनादितम् 3.002.003c लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह 3.002.004a वनमध्ये तु काकुत्स्थस् तस्मिन् घोरमृगायुते 3.002.004c ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् 3.002.005a गभीराक्षं महावक्त्रं विकटं विषमोदरम् 3.002.005c बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् 3.002.006a वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम् 3.002.006c त्रासनं सर्वभूतानां व्यादितास्यम् इवान्तकम् 3.002.007a त्रीन् सिंहांश् चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश 3.002.007c सविषाणं वसादिग्धं गजस्य च शिरो महत् 3.002.008a अवसज्यायसे शूले विनदन्तं महास्वनम् 3.002.008c स रामो लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् 3.002.009a अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकः 3.002.009c स कृत्वा भैरवं नादं चालयन्न् इव मेदिनीम् 3.002.010a अङ्गेनादाय वैदेहीम् अपक्रम्य ततो ऽब्रवीत् 3.002.010c युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ 3.002.011a प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ 3.002.011c कथं तापसयोर् वां च वासः प्रमदया सह 3.002.012a अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ 3.002.012c अहं वनम् इदं दुर्गं विराघो नाम राक्षसः 3.002.013a चरामि सायुधो नित्यम् ऋषिमांसानि भक्षयन् 3.002.013c इयं नारी वरारोहा मम भर्या भविष्यति 3.002.013e युवयोः पापयोश् चाहं पास्यामि रुधिरं मृधे 3.002.014a तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः 3.002.014c श्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा 3.002.014e सीता प्रावेपतोद्वेगात् प्रवाते कदली यथा 3.002.015a तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् 3.002.015c अब्रवील् लक्ष्मणं वाक्यं मुखेन परिशुष्यता 3.002.016a पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् 3.002.016c मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् 3.002.016e अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम् 3.002.017a यद् अभिप्रेतम् अस्मासु प्रियं वर वृतं च यत् 3.002.017c कैकेय्यास् तु सुसंवृत्तं क्षिप्रम् अद्यैव लक्ष्मण 3.002.018a या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी 3.002.018c ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् 3.002.018e अद्येदानीं सकामा सा या माता मम मध्यमा 3.002.019a परस्पर्शात् तु वैदेह्या न दुःखतरम् अस्ति मे 3.002.019c पितुर् विनाशात् सौमित्रे स्वराज्यहरणात् तथा 3.002.020a इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते 3.002.020c अब्रवील् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् 3.002.021a अनाथ इव भूतानां नाथस् त्वं वासवोपमः 3.002.021c मया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे 3.002.022a शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः 3.002.022c विराधस्य गतासोर् हि मही पास्यति शोणितम् 3.002.023a राज्यकामे मम क्रोधो भरते यो बभूव ह 3.002.023c तं विराधे विमोक्ष्यामि वज्री वज्रम् इवाचले 3.002.024a मम भुजबलवेगवेगितः; पततु शरो ऽस्य महान् महोरसि 3.002.024c व्यपनयतु तनोश् च जीवितं; पततु ततश् च महीं विघूर्णितः 3.003.001a अथोवाच पुनर् वाक्यं विराधः पूरयन् वनम् 3.003.001c आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः 3.003.002a तम् उवाच ततो रामो राक्षसं ज्वलिताननम् 3.003.002c पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलम् आत्मनः 3.003.003a क्षत्रियो वृत्तसंपन्नौ विद्धि नौ वनगोचरौ 3.003.003c त्वां तु वेदितुम् इच्छावः कस् त्वं चरसि दण्डकान् 3.003.004a तम् उवाच विराधस् तु रामं सत्यपराक्रमम् 3.003.004c हन्त वक्ष्यामि ते राजन् निबोध मम राघव 3.003.005a पुत्रः किल जयस्याहं माता मम शतह्रदा 3.003.005c विराध इति माम् आहुः पृथिव्यां सर्वराक्षसाः 3.003.006a तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा 3.003.006c शस्त्रेणावध्यता लोके ऽच्छेद्याभेद्यत्वम् एव च 3.003.007a उत्सृज्य प्रमदाम् एनाम् अनपेक्षौ यथागतम् 3.003.007c त्वरमाणौ पालयेथां न वां जीवितम् आददे 3.003.008a तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः 3.003.008c राक्षसं विकृताकारं विराधं पापचेतसं 3.003.009a क्षुद्र धिक् त्वां तु हीनार्थं मृत्युम् अन्वेषसे ध्रुवम् 3.003.009c रणे संप्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि 3.003.010a ततः सज्यं धनुः कृत्वा रामः सुनिशित्ठशरान् 3.003.010c सुशीघ्रम् अभिसंधाय राक्षसं निजघान ह 3.003.011a धनुषा ज्यागुणवता सप्तबाणान् मुमोच ह 3.003.011c रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान् 3.003.012a ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः 3.003.012c निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः 3.003.013a स विनद्य महानादं शूलं शक्रध्वजोपमम् 3.003.013c प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः 3.003.014a तच् छूलं वज्रसंकाशं गगने ज्वलनोपमम् 3.003.014c द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः 3.003.015a तस्य रौद्रस्य सौमित्रिर् बाहुं सव्यं बभञ्ज ह 3.003.015c रामस् तु दक्षिणं बाहुं तरसा तस्य रक्षसः 3.003.016a स भग्नबाहुः संविग्नो निपपाताशु राक्षसः 3.003.016c धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः 3.003.016e इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् 3.003.017a कौसल्या सुप्रजास् तात रामस् त्वं विदितो मया 3.003.017c वैदेही च महाभागा लक्ष्मणश् च महायशाः 3.003.018a अभिशापाद् अहं घोरां प्रविष्टो राक्षसीं तनुम् 3.003.018c तुम्बुरुर् नाम गन्धर्वः शप्तो वैश्वरणेन हि 3.003.019a प्रसाद्यमानश् च मया सो ऽब्रवीन् मां महायशाः 3.003.019c यदा दाशरथी रामस् त्वां वधिष्यति संयुगे 3.003.020a तदा प्रकृतिम् आपन्नो भवान् स्वर्गं गमिष्यति 3.003.020c इति वैश्रवणो राजा रम्भासक्तम् उवाच ह 3.003.021a अनुपस्थीयमानो मां संक्रुद्धो व्यजहार ह 3.003.021c तव प्रसादान् मुक्तो ऽहम् अभिशापात् सुदारुणात् 3.003.021e भवनं स्वं गमिष्यामि स्वस्ति वो ऽस्तु परंतप 3.003.022a इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् 3.003.022c अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः 3.003.023a तं क्षिप्रम् अभिगच्छ त्वं स ते श्रेयो विधास्यति 3.003.023c अवटे चापि मां राम निक्षिप्य कुशली व्रज 3.003.024a रक्षसां गतसत्त्वानाम् एष धर्मः सनातनः 3.003.024c अवटे ये निधीयन्ते तेषां लोकाः सनातनाः 3.003.025a एवम् उक्त्वा तु काकुत्स्थं विराधः शरपीडितः 3.003.025c बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः 3.003.026a तं मुक्तकण्ठम् उत्क्षिप्य शङ्कुकर्णं महास्वनम् 3.003.026c विराधं प्राक्षिपच् छ्वभ्रे नदन्तं भैरवस्वनम् 3.003.027a ततस् तु तौ काञ्चनचित्रकार्मुकौ; निहत्य रक्षः परिगृह्य मैथिलीम् 3.003.027c विजह्रतुस् तौ मुदितौ महावने; दिवि स्थितौ चन्द्रदिवाकराव् इव 3.004.001a हत्वा तु तं भीमबलं विराधं राक्षसं वने 3.004.001c ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् 3.004.001e अब्रवील् लक्ष्मणां रामो भ्रातरं दीप्ततेजसं 3.004.002a कष्टं वनम् इदं दुर्गं न च स्मो वनगोचराः 3.004.002c अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् 3.004.003a आश्रमं शरभङ्गस्य राघवो ऽभिजगाम ह 3.004.004a तस्य देवप्रभावस्य तपसा भावितात्मनः 3.004.004c समीपे शरभङ्गस्य ददर्श महद् अद्भुतम् 3.004.005a विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् 3.004.005c असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् 3.004.006a सुप्रभाभरणं देवं विरजो ऽम्बरधारिणम् 3.004.006c तद्विधैर् एव बहुभिः पूज्यमानं महात्मभिः 3.004.007a हरिभिर् वाजिभिर् युक्तम् अन्तरिक्षगतं रथम् 3.004.007c ददर्शादूरतस् तस्य तरुणादित्यसंनिभम् 3.004.008a पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् 3.004.008c अपश्यद् विमलं छत्रं चित्रमाल्योपशोभितम् 3.004.009a चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने 3.004.009c गृहीते वननारीभ्यां धूयमाने च मूर्धनि 3.004.010a गन्धर्वामरसिद्धाश् च बहवः परमर्षयः 3.004.010c अन्तरिक्षगतं देवं वाग्भिर् अग्र्याभिर् ईडिरे 3.004.011a दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणम् अब्रवीत् 3.004.011c ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः 3.004.011e अन्तरिक्षगता दिव्यास् त इमे हरयो ध्रुवम् 3.004.012a इमे च पुरुषव्याघ्र ये तिष्ठन्त्य् अभितो रथम् 3.004.012c शतं शतं कुण्डलिनो युवानः खड्गपाणयः 3.004.013a उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः 3.004.013c रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् 3.004.014a एतद् धि किल देवानां वयो भवति नित्यदा 3.004.014c यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः 3.004.015a इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण 3.004.015c यावज् जनाम्य् अहं व्यक्तं क एष द्युतिमान् रथे 3.004.016a तम् एवम् उक्त्वा सौमित्रिम् इहैव स्थीयताम् इति 3.004.016c अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति 3.004.017a ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः 3.004.017c शरभङ्गम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत् 3.004.018a इहोपयात्य् असौ रामो यावन् मां नाभिभाषते 3.004.018c निष्ठां नयत तावत् तु ततो मां द्रष्टुम् अर्हति 3.004.019a जितवन्तं कृतार्थं च द्रष्टाहम् अचिराद् इमम् 3.004.019c कर्म ह्य् अनेन कर्तव्यं महद् अन्यैः सुदुष्करम् 3.004.020a इति वज्री तम् आमन्त्र्य मानयित्वा च तापसं 3.004.020c रथेन हरियुक्तेन ययौ दिवम् अरिंदमः 3.004.021a प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः 3.004.021c अग्निहोत्रम् उपासीनं शरभङ्गम् उपागमत् 3.004.022a तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः 3.004.022c निषेदुस् तदनुज्ञाता लब्धवासा निमन्त्रिताः 3.004.023a ततः शक्रोपयानं तु पर्यपृच्छत् स राघवः 3.004.023c शरभङ्गश् च तत् सर्वं राघवाय न्यवेदयत् 3.004.024a माम् एष वरदो राम ब्रह्मलोकं निनीषति 3.004.024c जितम् उग्रेण तपसा दुष्प्रापम् अकृतात्मभिः 3.004.025a अहं ज्ञात्वा नरव्याघ्र वर्तमानम् अदूरतः 3.004.025c ब्रह्मलोकं न गच्छामि त्वाम् अदृष्ट्वा प्रियातिथिम् 3.004.026a समागम्य गमिष्यामि त्रिदिवं देवसेवितम् 3.004.026c अक्षया नरशार्दूल जिता लोका मया शुभाः 3.004.026e ब्राह्म्याश् च नाकपृष्ठ्याश् च प्रतिगृह्णीष्व मामकान् 3.004.027a एवम् उक्तो नरव्याघ्रः सर्वशास्त्रविशारदः 3.004.027c ऋषिणा शरभङ्गेन राघवो वाक्यम् अब्रवीत् 3.004.028a अहम् एवाहरिष्यामि सर्वांल् लोकान् महामुने 3.004.028c आवासं त्व् अहम् इच्छामि प्रदिष्टम् इह कानने 3.004.029a राघवेणैवम् उक्तस् तु शक्रतुल्यबलेन वै 3.004.029c शरभङ्गो महाप्राज्ञः पुनर् एवाब्रवीद् वचः 3.004.030a सुतीक्ष्णम् अभिगच्छ त्वं शुचौ देशे तपस्विनम् 3.004.030c रमणीये वनोद्देशे स ते वासं विधास्यति 3.004.031a एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् 3.004.031c यावज् जहामि गात्राणि जीर्णं त्वचम् इवोरगः 3.004.032a ततो ऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित् 3.004.032c शरभङ्गो महातेजाः प्रविवेश हुताशनम् 3.004.033a तस्य रोमाणि केशांश् च ददाहाग्निर् महात्मनः 3.004.033c जीर्णं त्वचं तथास्थीनि यच् च मांसं च शोणितम् 3.004.034a स च पावकसंकाशः कुमारः समपद्यत 3.004.034c उत्थायाग्निचयात् तस्माच् छरभङ्गो व्यरोचत 3.004.035a स लोकान् आहिताग्नीनाम् ऋषीणां च महात्मनाम् 3.004.035c देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत 3.004.036a स पुण्यकर्मा भुवने द्विजर्षभः; पितामहं सानुचरं ददर्श ह 3.004.036c पितामहश् चापि समीक्ष्य तं द्विजं; ननन्द सुस्वागतम् इत्य् उवाच ह 3.005.001a शरभङ्गे दिवं प्राप्ते मुनिसंघाः समागताः 3.005.001c अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसं 3.005.002a वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः 3.005.002c अश्मकुट्टाश् च बहवः पत्राहाराश् च तापसाः 3.005.003a दन्तोलूखलिनश् चैव तथैवोन्मज्जकाः परे 3.005.003c मुनयः सलिलाहारा वायुभक्षास् तथापरे 3.005.004a आकाशनिलयाश् चैव तथा स्थण्डिलशायिनः 3.005.004c तथोर्ध्ववासिनो दान्तास् तथार्द्रपटवाससः 3.005.005a सजपाश् च तपोनित्यास् तथा पञ्चतपोऽन्विताः 3.005.005c सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताः 3.005.005e शरभङ्गाश्रमे रामम् अभिजग्मुश् च तापसाः 3.005.006a अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् 3.005.006c ऊचुः परमधर्मज्ञम् ऋषिसंघाः समाहिताः 3.005.007a त्वम् इक्ष्वाकुकुलस्यास्य पृथिव्याश् च महारथः 3.005.007c प्रधानश् चासि नाथश् च देवानां मघवान् इव 3.005.008a विश्रुतस् त्रिषु लोकेषु यशसा विक्रमेण च 3.005.008c पितृव्रतत्वं सत्यं च त्वयि धर्मश् च पुष्कलः 3.005.009a त्वाम् आसाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् 3.005.009c अर्थित्वान् नाथ वक्ष्यामस् तच् च नः क्षन्तुम् अर्हसि 3.005.010a अधार्मस् तु महांस् तात भवेत् तस्य महीपतेः 3.005.010c यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत् 3.005.011a युञ्जानः स्वान् इव प्राणान् प्राणैर् इष्टान् सुतान् इव 3.005.011c नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः 3.005.012a प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् 3.005.012c ब्रह्मणः स्थानम् आसाद्य तत्र चापि महीयते 3.005.013a यत् करोति परं धर्मं मुनिर् मूलफलाशनः 3.005.013c तत्र राज्ञश् चतुर्भागः प्रजा धर्मेण रक्षतः 3.005.014a सो ऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् 3.005.014c त्वन् नाथो ऽनाथवद् राम राक्षसैर् वध्यते भृशम् 3.005.015a एहि पश्य शरीराणि मुनीनां भावितात्मनाम् 3.005.015c हतानां राक्षसैर् घोरैर् बहूनां बहुधा वने 3.005.016a पम्पानदीनिवासानाम् अनुमन्दाकिनीम् अपि 3.005.016c चित्रकूटालयानां च क्रियते कदनं महत् 3.005.017a एवं वयं न मृष्यामो विप्रकारं तपस्विनम् 3.005.017c क्रियमाणं वने घोरं रक्षोभिर् भीमकर्मभिः 3.005.018a ततस् त्वां शरणार्थं च शरण्यं समुपस्थिताः 3.005.018c परिपालय नो राम वध्यमानान् निशाचरैः 3.005.019a एतच् छ्रुत्वा तु काकुत्स्थस् तापसानां तपस्विनाम् 3.005.019c इदं प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः 3.005.019e नैवम् अर्हथ मां वक्तुम् आज्ञाप्यो ऽहं तपस्विनम् 3.005.020a भवताम् अर्थसिद्ध्यर्थम् आगतो ऽहं यदृच्छया 3.005.020c तस्य मे ऽयं वने वासो भविष्यति महाफलः 3.005.020e तपस्विनां रणे शत्रून् हन्तुम् इच्छामि राक्षसान् 3.005.021a दत्त्वा वरं चापि तपोधनानां; धर्मे धृतात्मा सहलक्ष्मणेन 3.005.021c तपोधनैश् चापि सहार्य वृत्तः; सुतीष्क्णम् एवाभिजगाम वीरः 3.006.001a रामस् तु सहितो भ्रात्रा सीतया च परंतपः 3.006.001c सुतीक्ष्णस्याश्रमपदं जगाम सह तैर् द्विजैः 3.006.002a स गत्वा दूरम् अध्वानं नदीस् तीर्त्व बहूदकाः 3.006.002c ददर्श विपुलं शैलं महामेघम् इवोन्नतम् 3.006.003a ततस् तद् इक्ष्वाकुवरौ सततं विविधैर् द्रुमैः 3.006.003c काननं तौ विविशतुः सीतया सह राघवौ 3.006.004a प्रविष्टस् तु वनं घोरं बहुपुष्पफलद्रुमम् 3.006.004c ददर्शाश्रमम् एकान्ते चीरमालापरिष्कृतम् 3.006.005a तत्र तापसम् आसीनं मलपङ्कजटाधरम् 3.006.005c रामः सुतीक्ष्णं विधिवत् तपोवृद्धम् अभाषत 3.006.006a रामो ऽहम् अस्मि भगवन् भवन्तं द्रष्टुम् आगतः 3.006.006c तन् माभिवद धर्मज्ञ महर्षे सत्यविक्रम 3.006.007a स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् 3.006.007c समाश्लिष्य च बाहुभ्याम् इदं वचनम् अब्रवीत् 3.006.008a स्वागतं खलु ते वीर राम धर्मभृतां वर 3.006.008c आश्रमो ऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् 3.006.009a प्रतीक्षमाणस् त्वाम् एव नारोहे ऽहं महायशः 3.006.009c देवलोकम् इतो वीर देहं त्यक्त्वा महीतले 3.006.010a चित्रकूटम् उपादाय राज्यभ्रष्टो ऽसि मे श्रुतः 3.006.010c इहोपयातः काकुत्स्थो देवराजः शतक्रतुः 3.006.010e सर्वांल् लोक्ठजितान् आह मम पुण्येन कर्मणा 3.006.011a तेषु देवर्षिजुष्टेषु जितेषु तपसा मया 3.006.011c मत्प्रसादात् सभार्यस् त्वं विहरस्व सलक्ष्मणः 3.006.012a तम् उग्रतपसं दीप्तं महर्षिं सत्यवादिनम् 3.006.012c प्रत्युवाचात्मवान् रामो ब्रह्माणम् इव वासवः 3.006.013a अहम् एवाहरिष्यामि स्वयं लोकान् महामुने 3.006.013c आवासं त्व् अहम् इच्छामि प्रदिष्टम् इह कानने 3.006.014a भवान् सर्वत्र कुशलः सर्वभूतहिते रतः 3.006.014c आख्यातः शरभङ्गेन गौतमेन महात्मना 3.006.015a एवम् उक्तस् तु रामेण महर्षिर् लोकविश्रुतः 3.006.015c अब्रवीन् मधुरं वाक्यं हर्षेण महताप्लुतः 3.006.016a अयम् एवाश्रमो राम गुणवान् रम्यताम् इह 3.006.016c ऋषिसंघानुचरितः सदा मूलफलैर् युतः 3.006.017a इमम् आश्रमम् आगम्य मृगसंघा महायशाः 3.006.017c अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः 3.006.018a तच् छ्रुत्वा वचनं तस्य महर्षेर् लक्ष्मणाग्रजः 3.006.018c उवाच वचनं धीरो विकृष्य सशरं धनुः 3.006.019a तान् अहं सुमहाभाग मृगसंघान् समागतान् 3.006.019c हन्यां निशितधारेण शरेणाशनिवर्चसा 3.006.020a भवांस् तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः 3.006.020c एतस्मिन्न् आश्रमे वासं चिरं तु न समर्थये 3.006.021a तम् एवम् उक्त्वा वरदं रामः संध्याम् उपागमत् 3.006.021c अन्वास्य पश्चिमां संध्यां तत्र वासम् अकल्पयत् 3.006.022a ततः शुभं तापसभोज्यम् अन्नं; स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् 3.006.022c ताभ्यां सुसत्कृत्य ददौ महात्मा; संध्यानिवृत्तौ रजनीं समीक्ष्य 3.007.001a रामस् तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः 3.007.001c परिणम्य निशां तत्र प्रभाते प्रत्यबुध्यत 3.007.002a उत्थाय तु यथाकालं राघवः सह सीतया 3.007.002c उपास्पृशत् सुशीतेन जलेनोत्पलगन्धिना 3.007.003a अथ ते ऽग्निं सुरांश् चैव वैदेही रामलक्ष्मणौ 3.007.003c काल्यं विधिवद् अभ्यर्च्य तपस्विशरणे वने 3.007.004a उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाः 3.007.004c सुतीक्ष्णम् अभिगम्येदं श्लक्ष्णं वचनम् अब्रुवन् 3.007.005a सुखोषिताः स्म भगवंस् त्वया पूज्येन पूजिताः 3.007.005c आपृच्छामः प्रयास्यामो मुनयस् त्वरयन्ति नः 3.007.006a त्वरामहे वयं द्रष्टुं कृत्स्नम् आश्रममण्डलम् 3.007.006c ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् 3.007.007a अभ्यनुज्ञातुम् इच्छामः सहइभिर् मुनिपुङ्गवैः 3.007.007c धर्मनित्यैस् तपोदान्तैर् विशिखैर् इव पावकैः 3.007.008a अविषह्यातपो यावत् सूर्यो नातिविराजिते 3.007.008c अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः 3.007.009a तावद् इच्छामहे गन्तुम् इत्य् उक्त्वा चरणौ मुनेः 3.007.009c ववन्दे सहसौमित्रिः सीतया सह राघवः 3.007.010a तौ संस्पृशन्तौ चरणाव् उत्थाप्य मुनिपुंगवः 3.007.010c गाढम् आलिङ्ग्य सस्नेहम् इदं वचनम् अब्रवीत् 3.007.011a अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह 3.007.011c सीतया चानया सार्धं छाययेवानुवृत्तया 3.007.012a पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् 3.007.012c एषां तपस्विनां वीर तपसा भावितात्मनाम् 3.007.013a सुप्राज्यफलमूलानि पुष्पितानि वनानि च 3.007.013c प्रशान्तमृगयूथानि शान्तपक्षिगणानि च 3.007.014a फुल्लपङ्कजषडानि प्रसन्नसलिलानि च 3.007.014c कारण्डवविकीर्णानि तटाकानि सरांसि च 3.007.015a द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च 3.007.015c रमणीयान्य् अरण्यानि मयूराभिरुतानि च 3.007.016a गम्यतां वत्स सौमित्रे भवान् अपि च गच्छतु 3.007.016c आगन्तव्यं च ते दृष्ट्वा पुनर् एवाश्रमं मम 3.007.017a एवम् उक्तस् तथेत्य् उक्त्वा काकुत्स्थः सहलक्ष्मणः 3.007.017c प्रदक्षिणं मुनिं कृता प्रस्थातुम् उपचक्रमे 3.007.018a ततः शुभतरे तूणी धनुषी चायतेक्षणा 3.007.018c ददौ सीता तयोर् भ्रात्रोः खड्गौ च विमलौ ततः 3.007.019a आबध्य च शुभे तूणी चापे चादाय सस्वने 3.007.019c निष्क्रान्ताव् आश्रमाद् गन्तुम् उभौ तौ रामलक्ष्मणौ 3.008.001a सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् 3.008.001c वैदेही स्निग्धया वाचा भर्तारम् इदम् अब्रवीत् 3.008.002a अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान् 3.008.002c निवृत्तेन च शक्यो ऽयं व्यसनात् कामजाद् इह 3.008.003a त्रीण्य् एव व्यसनान्य् अत्र कामजानि भवन्त्य् उत 3.008.003c मिथ्या वाक्यं परमकं तस्माद् गुरुतराव् उभौ 3.008.003e परदाराभिगमनं विना वैरं च रौद्रता 3.008.004a मिथ्यावाक्यं न ते भूतं न भविष्यति राघव 3.008.004c कुतो ऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् 3.008.005a तच् च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः 3.008.005c तव वश्येन्द्रियत्वं च जानामि शुभदर्शन 3.008.006a तृतीयं यद् इदं रौद्रं परप्राणाभिहिंसनम् 3.008.006c निर्वैरं क्रियते मोहात् तच् च ते समुपस्थितम् 3.008.007a प्रतिज्ञातस् त्वया वीर दण्डकारण्यवासिनाम् 3.008.007c ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम् 3.008.008a एतन्निमित्तं च वनं दण्डका इति विश्रुतम् 3.008.008c प्रस्थितस् त्वं सह भ्रात्रा धृतबाणशरासनः 3.008.009a ततस् त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः 3.008.009c त्वद् वृत्तं चिन्तयन्त्या वै भवेन् निःश्रेयसं हितम् 3.008.010a न हि मे रोचते वीर गमनं दण्डकान् प्रति 3.008.010c कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम 3.008.011a त्वं हि बाणधनुष्पाणिर् भ्रात्रा सह वनं गतः 3.008.011c दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम् 3.008.012a क्षत्रियाणाम् इह धनुर् हुताशस्येन्धनानि च 3.008.012c समीपतः स्थितं तेजोबलम् उच्छ्रयते भृशम् 3.008.013a पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः 3.008.013c कस्मिंश् चिद् अभवत् पुण्ये वने रतमृगद्विजे 3.008.014a तस्यैव तपसो विघ्नं कर्तुम् इन्द्रः शचीपतिः 3.008.014c खड्गपाणिर् अथागच्छद् आश्रमं भट रूपधृक् 3.008.015a तस्मिंस् तद् आश्रमपदे निहितः खड्ग उत्तमः 3.008.015c स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः 3.008.016a स तच् छस्त्रम् अनुप्राप्य न्यासरक्षणतत्परः 3.008.016c वने तु विचरत्य् एव रक्षन् प्रत्ययम् आत्मनः 3.008.017a यत्र गच्छत्य् उपादातुं मूलानि च फलानि च 3.008.017c न विना याति तं खड्गं न्यासरक्षणतत्परः 3.008.018a नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः 3.008.018c चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् 3.008.019a ततः स रौद्राभिरतः प्रमत्तो ऽधर्मकर्षितः 3.008.019c तस्य शस्त्रस्य संवासाज् जगाम नरकं मुनिः 3.008.020a स्नेहाच् च बहुमानाच् च स्मारये त्वां न शिक्षये 3.008.020c न कथं चन सा कार्या हृहीतधनुषा त्वया 3.008.021a बुद्धिर् वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् 3.008.021c अपराधं विना हन्तुं लोकान् वीर न कामये 3.008.022a क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् 3.008.022c धनुषा कार्यम् एतावद् आर्तानाम् अभिरक्षणम् 3.008.023a क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च 3.008.023c व्याविद्धम् इदम् अस्माभिर् देशधर्मस् तु पूज्यताम् 3.008.024a तद् आर्यकलुषा बुद्धिर् जायते शस्त्रसेवनात् 3.008.024c पुनर् गत्वा त्व् अयोध्यायां क्षत्रधर्मं चरिष्यसि 3.008.025a अक्षया तु भवेत् प्रीतिः श्वश्रू श्वशुरयोर् मम 3.008.025c यदि राज्यं हि संन्यस्य भवेस् त्वं निरतो मुनिः 3.008.026a धर्माद् अर्थः प्रभवति धर्मात् प्रभवते सुखम् 3.008.026c धर्मेण लभते सर्वं धर्मसारम् इदं जगत् 3.008.027a आत्मानं नियमैस् तैस् तैः कर्षयित्वा प्रयत्नतः 3.008.027c प्राप्यते निपुणैर् धर्मो न सुखाल् लभ्यते सुखम् 3.008.028a नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने 3.008.028c सर्वं हि विदितं तुभ्यं त्रैलोक्यम् अपि तत्त्वतः 3.008.029a स्त्रीचापलाद् एतद् उदाहृतं मे; धर्मं च वक्तुं तव कः समर्थः 3.008.029c विचार्य बुद्ध्या तु सहानुजेन; यद् रोचते तत् कुरु माचिरेण 3.009.001a वाक्यम् एतत् तु वैदेह्या व्याहृतं भर्तृभक्तया 3.009.001c श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् 3.009.002a हितम् उक्तं त्वया देवि स्निग्धया सदृशं वचः 3.009.002c कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे 3.009.003a किं तु वक्ष्याम्य् अहं देवि त्वयैवोक्तम् इदं वचः 3.009.003c क्षत्रियैर् धार्यते चापो नार्तशब्दो भवेद् इति 3.009.004a ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः 3.009.004c मां सीते स्वयम् आगम्य शरण्याः शरणं गताः 3.009.005a वसन्तो धर्मनिरता वने मूलफलाशनाः 3.009.005c न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः 3.009.006a काले काले च निरता नियमैर् विविधैर् वने 3.009.006c भक्ष्यन्ते राक्षसैर् भीमैर् नरमांसोपजीविभिः 3.009.007a ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः 3.009.007c अस्मान् अभ्यवपद्येति माम् ऊचुर् द्विजसत्तमाः 3.009.008a मया तु वचनं श्रुत्वा तेषाम् एवं मुखाच् च्युतम् 3.009.008c कृत्वा चरणशुश्रूषां वाक्यम् एतद् उदाहृतम् 3.009.009a प्रसीदन्तु भवन्तो मे ह्रीर् एषा हि ममातुला 3.009.009c यदीदृशैर् अहं विप्रैर् उपस्थेयैर् उपस्थितः 3.009.009e किं करोमीति च मया व्याहृतं द्विजसंनिधौ 3.009.010a सर्वैर् एव समागम्य वाग् इयं समुदाहृता 3.009.010c राक्षसैर् दण्डकारण्ये बहुभिः कामरूपिभिः 3.009.010e अर्दिताः स्म भृशं राम भवान् नस् त्रातुम् अर्हति 3.009.011a होमकाले तु संप्राप्ते पर्वकालेषु चानघ 3.009.011c धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः 3.009.012a राक्षसैर् धर्षितानां च तापसानां तपस्विनाम् 3.009.012c गतिं मृगयमाणानां भवान् नः परमा गतिः 3.009.013a कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान् 3.009.013c चिरार्जितं तु नेच्छामस् तपः खण्डयितुं वयम् 3.009.014a बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव 3.009.014c तेन शापं न मुञ्चामो भक्ष्यमाणाश् च राक्षसैः 3.009.015a तद् अर्द्यमानान् रक्षोभिर् दण्डकारण्यवासिभिः 3.009.015c रक्षनस् त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने 3.009.016a मया चैतद् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् 3.009.016c ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे 3.009.017a संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् 3.009.017c मुनीनाम् अन्यथा कर्तुं सत्यम् इष्टं हि मे सदा 3.009.018a अप्य् अहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् 3.009.018c न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः 3.009.019a तद् अवश्यं मया कार्यम् ऋषीणां परिपालनम् 3.009.019c अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः 3.009.020a मम स्नेहाच् च सौहार्दाद् इदम् उक्तं त्वया वचः 3.009.020c परितुष्टो ऽस्म्य् अहं सीते न ह्य् अनिष्टो ऽनुशिष्यते 3.009.020e सदृशं चानुरूपं च कुलस्य तव शोभने 3.009.021a इत्य् एवम् उक्त्वा वचनं महात्मा; सीतां प्रियां मैथिल राजपुत्रीम् 3.009.021c रामो धनुष्मान् सहलक्ष्मणेन; जगाम रम्याणि तपोवनानि 3.010.001a अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा 3.010.001c पृष्ठतस् तु धनुष्पाणिर् लक्ष्मणो ऽनुजगाम ह 3.010.002a तौ पश्यमानौ विविध्ठशैलप्रस्थान् वनानि च 3.010.002c नदीश् च विविधा रम्या जग्मतुः सह सीतया 3.010.003a सारसांश् चक्रवाकांश् च नदीपुलिनचारिणः 3.010.003c सरांसि च सपद्मानि युतानि जलजैः खगैः 3.010.004a यूथबद्धांश् च पृषतान् मदोन्मत्तान् विषाणिनः 3.010.004c महिषांश् च वराहांश् च गजांश् च द्रुमवैरिणः 3.010.005a ते गत्वा दूरम् अध्वानं लम्बमाने दिवाकरे 3.010.005c ददृशुः सहिता रम्यं तटाकं योजनायतम् 3.010.006a पद्मपुष्करसंबाधं गजयूथैर् अलंकृतम् 3.010.006c सारसैर् हंसकादम्बैः संकुलं जलचारिभिः 3.010.007a प्रसन्नसलिले रम्यतस्मिन् सरसि शुश्रुवे 3.010.007c गीतवादित्रनिर्घोषो न तु कश् चन दृश्यते 3.010.008a ततः कौतूहलाद् रामो लक्ष्मणश् च महारथः 3.010.008c मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे 3.010.009a इदम् अत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने 3.010.009c कौतूहलं महज् जातं किम् इदं साधु कथ्यताम् 3.010.010a तेनैवम् उक्तो धर्मात्मा राघवेण मुनिस् तदा 3.010.010c प्रभावं सरसः कृत्स्नम् आख्यातुम् उपचक्रमे 3.010.011a इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् 3.010.011c निर्मितं तपसा राम मुनिना माण्डकर्णिना 3.010.012a स हि तेपे तपस् तीव्रं माण्डकर्णिर् महामुनिः 3.010.012c दशवर्षसहस्राणि वायुभक्षो जलाश्रय 3.010.013a ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः 3.010.013c अब्रुवन् वचनं सर्वे परस्पर समागताः 3.010.013e अस्मकं कस्य चित् स्थानम् एष प्रार्थयते मुनिः 3.010.014a ततः कर्तुं तपोविघ्नं सर्वैर् देवैर् नियोजिताः 3.010.014c प्रधानाप्सरसः पञ्चविद्युच्चलितवर्चसः 3.010.015a अप्सरोभिस् ततस् ताभिर् मुनिर् दृष्टपरावरः 3.010.015c नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये 3.010.016a ताश् चैवाप्सरसः पञ्चमुनेः पत्नीत्वम् आगताः 3.010.016c तटाके निर्मितं तासाम् अस्मिन्न् अन्तर्हितं गृहम् 3.010.017a तत्रैवाप्सरसः पञ्चनिवसन्त्यो यथासुखम् 3.010.017c रमयन्ति तपोयोगान् मुनिं यौवनम् आस्थितम् 3.010.018a तासां संक्रीडमानानाम् एष वादित्रनिःस्वनः 3.010.018c श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः 3.010.019a आश्चर्यम् इति तस्यैतद् वचनं भावितात्मनः 3.010.019c राघवः प्रतिजग्राह सह भ्रात्रा महायशाः 3.010.020a एवं कथयमानस्य ददर्शाश्रममण्डलम् 3.010.020c कुशचीरपरिक्षिप्तं नानावृक्षसमावृतम् 3.010.021a प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः 3.010.021c तदा तस्मिन् स काकुत्स्थः श्रीमत्य् आश्रममण्डले 3.010.022a उषित्वा सुसुखं तत्र पूर्ज्यमानो महर्षिभिः 3.010.022c जगाम चाश्रमांस् तेषां पर्यायेण तपस्विनाम् 3.010.023a येषाम् उषितवान् पूर्वं सकाशे स महास्त्रवित् 3.010.023c क्व चित् परिदशान् मासान् एकं संवत्सरं क्व चित् 3.010.024a क्व चिच् च चतुरो मासान् पञ्चषट् चापरान् क्व चित् 3.010.024c अपरत्राधिकान् मासान् अध्यर्धम् अधिकं क्व चित् 3.010.025a त्रीन् मासान् अष्टमासांश् च राघवो न्यवसत् सुखम् 3.010.025c तथा संवसतस् तस्य मुनीनाम् आश्रमेषु वै 3.010.025e रमतश् चानुकुल्येन ययुः संवत्सरा दश 3.010.026a परिसृत्य च धर्मज्ञो राघवः सह सीतया 3.010.026c सुतीक्ष्णस्याश्रमं श्रीमान् पुनर् एवाजगाम ह 3.010.027a स तम् आश्रमम् आगम्य मुनिभिः प्रतिपूजितः 3.010.027c तत्रापि न्यवसद् रामः कं चित् कालम् अरिंदमः 3.010.028a अथाश्रमस्थो विनयात् कदा चित् तं महामुनिम् 3.010.028c उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् 3.010.029a अस्मिन्न् अरण्ये भगवन्न् अगस्त्यो मुनिसत्तमः 3.010.029c वसतीति मया नित्यं कथाः कथयतां श्रुतम् 3.010.030a न तु जानामि तं देशं वनस्यास्य महत्तया 3.010.030c कुत्राश्रमपदं पुण्यं महर्षेस् तस्य धीमतः 3.010.031a प्रसादात् तत्र भवतः सानुजः सह सीतया 3.010.031c अगस्त्यम् अभिगच्छेयम् अभिवादयितुं मुनिम् 3.010.032a मनोरथो महान् एष हृदि संपरिवर्तते 3.010.032c यद् अहं तं मुनिवरं शुश्रूषेयम् अपि स्वयम् 3.010.033a इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः 3.010.033c सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् 3.010.034a अहम् अप्य् एतद् एव त्वां वक्तुकामः सलक्ष्मणम् 3.010.034c अगस्त्यम् अभिगच्छेति सीतया सह राघव 3.010.035a दिष्ट्या त्व् इदानीम् अर्थे ऽस्मिन् स्वयम् एव ब्रवीषि माम् 3.010.035c अहम् आख्यासि ते वत्स यत्रागस्त्यो महामुनिः 3.010.036a योजनान्य् आश्रमात् तात याहि चत्वारि वै ततः 3.010.036c दक्षिणेन मःठश्रीमान् अगस्त्यभ्रातुर् आश्रमः 3.010.037a स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते 3.010.037c बहुपुष्पफले रम्ये नानाशकुनिनादिते 3.010.038a पद्मिन्यो विविधास् तत्र प्रसन्नसलिलाः शिवाः 3.010.038c हंसकारण्डवाकीर्णाश् चक्रवाकोपशोभिताः 3.010.039a तत्रैकां रजनीम् उष्य प्रभाते राम गम्यताम् 3.010.039c दक्षिणां दिशम् आस्थाय वनखण्डस्य पार्श्वतः 3.010.040a तत्रागस्त्याश्रमपदं गत्वा योजनम् अन्तरम् 3.010.040c रमणीये वनोद्देशे बहुपादप संवृते 3.010.040e रंस्यते तत्र वैदेही लक्ष्मणश् च त्वया सह 3.010.041a स हि रम्यो वनोद्देशो बहुपादपसंकुलः 3.010.041c यदि बुद्धिः कृता द्रष्टुम् अगस्त्यं तं महामुनिम् 3.010.041e अद्यैव गमने बुद्धिं रोचयस्व महायशः 3.010.042a इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च 3.010.042c प्रतस्थे ऽगस्त्यम् उद्दिश्य सानुजः सह सीतया 3.010.043a पश्यन् वनानि चित्राणि पर्वपांश् चाभ्रसंनिभान् 3.010.043c सरांसि सरितश् चैव पथि मार्गवशानुगाः 3.010.044a सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् 3.010.044c इदं परमसंहृष्टो वाक्यं लक्ष्मणम् अब्रवीत् 3.010.045a एतद् एवाश्रमपदं नूनं तस्य महात्मनः 3.010.045c अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्यकर्मणः 3.010.046a यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः 3.010.046c संनताः फलभरेण पुष्पभारेण च द्रुमाः 3.010.047a पिप्पलीनां च पक्वानां वनाद् अस्माद् उपागतः 3.010.047c गन्धो ऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः 3.010.048a तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः 3.010.048c लूनाश् च पथि दृश्यन्ते दर्भा वैदूर्यवर्चसः 3.010.049a एतच् च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् 3.010.049c पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते 3.010.050a विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः 3.010.050c पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयम् आर्जितैः 3.010.051a तत् सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् 3.010.051c अगस्त्यस्याश्रमो भ्रातुर् नूनम् एष भविष्यति 3.010.052a निगृह्य तरसा मृत्युं लोकानां हितकाम्यया 3.010.052c यस्य भ्रात्रा कृतेयं दिक् शरण्या पुण्यकर्मणा 3.010.053a इहैकदा किल क्रूरो वातापिर् अपि चेल्वलः 3.010.053c भ्रातरौ सहिताव् आस्तां ब्राह्मणघ्नौ महासुरौ 3.010.054a धारयन् ब्राह्मणं रूपम् इल्वलः संस्कृतं वदन् 3.010.054c आमन्त्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः 3.010.055a भ्रातरं संस्कृतं भ्राता ततस् तं मेषरूपिणम् 3.010.055c तान् द्विजान् भोजयाम् आस श्राद्धदृष्टेन कर्मणा 3.010.056a ततो भुक्तवतां तेषां विप्राणाम् इल्वलो ऽब्रवीत् 3.010.056c वातापे निष्क्रमस्वेति स्वरेण महता वदन् 3.010.057a ततो भ्रातुर् वचः श्रुत्वा वातापिर् मेषवन् नदन् 3.010.057c भित्त्वा भित्वा शरीराणि ब्राह्मणानां विनिष्पतत् 3.010.058a ब्राह्मणानां सहस्राणि तैर् एवं कामरूपिभिः 3.010.058c विनाशितानि संहत्य नित्यशः पिशिताशनैः 3.010.059a अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा 3.010.059c अनुभूय किल श्राद्धे भक्षितः स महासुरः 3.010.060a ततः संपन्नम् इत्य् उक्त्वा दत्त्वा हस्तावसेचनम् 3.010.060c भ्रातरं निष्क्रमस्वेति इल्वलः सो ऽभ्यभाषत 3.010.061a तं तथा भाषमाणं तु भ्रातरं विप्रघातिनम् 3.010.061c अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनिसत्तमः 3.010.062a कुतो निष्क्रमितुं शक्तिर् मया जीर्णस्य रक्षसः 3.010.062c भ्रातुस् ते मेष रूपस्य गतस्य यमसादनम् 3.010.063a अथ तस्य वचः श्रुत्वा भ्रातुर् निधनसंश्रितम् 3.010.063c प्रधर्षयितुम् आरेभे मुनिं क्रोधान् निशाचरः 3.010.064a सो ऽभ्यद्रवद् द्विजेन्द्रं तं मुनिना दीप्ततेजसा 3.010.064c चक्षुषानलकल्पेन निर्दग्धो निधनं गतः 3.010.065a तस्यायम् आश्रमो भ्रातुस् तटाकवनशोभितः 3.010.065c विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् 3.010.066a एवं कथयमानस्य तस्य सौमित्रिणा सह 3.010.066c रामस्यास्तं गतः सूर्यः संध्याकालो ऽभ्यवर्तत 3.010.067a उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि 3.010.067c प्रविवेशाश्रमपदं तम् ऋषिं चाभ्यवादयन् 3.010.068a सम्यक् प्रतिगृहीतस् तु मुनिना तेन राघवः 3.010.068c न्यवसत् तां निशाम् एकां प्राश्य मूलफलानि च 3.010.069a तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले 3.010.069c भ्रातरं तम् अगस्त्यस्य आमन्त्रयत राघवः 3.010.070a अभिवादये त्वा भगवन् सुखम् अध्युषितो निशाम् 3.010.070c आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुम् अग्रजम् 3.010.071a गम्यताम् इति तेनोक्तो जगाम रघुनन्दनः 3.010.071c यथोद्दिष्टेन मार्गेण वनं तच् चावलोकयन् 3.010.072a नीवारान् पनसांस् तालांस् तिमिशान् वञ्जुलान् धवान् 3.010.072c चिरिबिल्वान् मधूकांश् च बिल्वान् अपि च तिन्दुकान् 3.010.073a पुष्पितान् पुष्पिताग्राभिर् लताभिर् अनुवेष्टितान् 3.010.073c ददर्श रामः शतशस् तत्र कान्तारपादपान् 3.010.074a हस्तिहस्तैर् विमृदितान् वानरैर् उपशोभितान् 3.010.074c मत्तैः शकुनिसंघैश् च शतशः प्रतिनादितान् 3.010.075a ततो ऽब्रवीत् समीपस्थं रामो राजीवलोचनः 3.010.075c पृष्ठतो ऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् 3.010.076a स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः 3.010.076c आश्रमो नातिदूरस्थो महर्षेर् भावितात्मनः 3.010.077a अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा 3.010.077c आश्रमो दृश्यते तस्य परिश्रान्त श्रमापहः 3.010.078a प्राज्यधूमाकुलवनश् चीरमालापरिष्कृतः 3.010.078c प्रशान्तमृगयूथश् च नानाशकुनिनादितः 3.010.079a निगृह्य तरसा मृत्युं लोकानां हितकाम्यया 3.010.079c दक्षिणा दिक् कृता येन शरण्या पुण्यकर्मणा 3.010.080a तस्येदम् आश्रमपदं प्रभावाद् यस्य राक्षसैः 3.010.080c दिग् इयं दक्षिणा त्रासाद् दृश्यते नोपभुज्यते 3.010.081a यदा प्रभृति चाक्रान्ता दिग् इयं पुण्यकर्मणा 3.010.081c तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः 3.010.082a नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा 3.010.082c प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः 3.010.083a मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः 3.010.083c संदेशं पालयंस् तस्य विन्ध्यशौलो न वर्धते 3.010.084a अयं दीर्घायुषस् तस्य लोके विश्रुतकर्मणः 3.010.084c अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः 3.010.085a एष लोकार्चितः साधुर् हिते नित्यं रतः सताम् 3.010.085c अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति 3.010.086a आराधयिष्याम्य् अत्राहम् अगस्त्यं तं महामुनिम् 3.010.086c शेषं च वनवासस्य सौम्य वत्स्याम्य् अहं प्रभो 3.010.087a अत्र देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 3.010.087c अगस्त्यं नियताहारं सततं पर्युपासते 3.010.088a नात्र जीवेन् मृषावादी क्रूरो वा यदि वा शठः 3.010.088c नृशंसः काम वृत्तो वा मुनिर् एष तथाविधः 3.010.089a अत्र देवाश् च यक्षाश् च नागाश् च पतगैः सह 3.010.089c वसन्ति नियताहारो धर्मम् आराधयिष्णवः 3.010.090a अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः 3.010.090c त्यक्त्वा देहान् नवैर् देहैः स्वर्याताः परमर्षयः 3.010.091a यक्षत्वम् अमरत्वं च राज्यानि विविधानि च 3.010.091c अत्र देवाः प्रयच्छन्ति भूतैर् आराधिताः शुभैः 3.010.092a आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः 3.010.092c निवेदयेह मां प्राप्तम् ऋषये सह सीतया 3.011.001a स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः 3.011.001c अगस्त्यशिष्यम् आसाद्य वाक्यम् एतद् उवाच ह 3.011.002a राजा दशरथो नाम ज्येष्ठस् तस्य सुतो बली 3.011.002c रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया 3.011.003a लक्ष्मणो नाम तस्याहं भ्राता त्व् अवरजो हितः 3.011.003c अनुकूलश् च भक्तश् च यदि ते श्रोत्रम् आगतः 3.011.004a ते वयं वनम् अत्युग्रं प्रविष्टाः पितृशासनात् 3.011.004c द्रष्टुम् इच्छामहे सर्वे भगवन्तं निवेद्यताम् 3.011.005a तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः 3.011.005c तथेत्य् उक्त्वाग्निशरणं प्रविवेश निवेदितुम् 3.011.006a स प्रविश्य मुनि श्रेष्ठं तपसा दुष्प्रधर्षणम् 3.011.006c कृताञ्जलिर् उवाचेदं रामागमनम् अञ्जसा 3.011.007a पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च 3.011.007c प्रविष्टाव् आश्रमपदं सीतया सह भार्यया 3.011.008a द्रष्टुं भवन्तम् आयातौ शुश्रूषार्थम् अरिंदमौ 3.011.008c यद् अत्रानन्तरं तत्त्वम् आज्ञापयितुम् अर्हसि 3.011.009a ततः शिष्याद् उपश्रुत्य प्राप्तं रामं सलक्ष्मणम् 3.011.009c वैदेहीं च महाभागाम् इदं वचनम् अब्रवीत् 3.011.010a दिष्ट्या रामश् चिरस्याद्य द्रष्टुं मां समुपागतः 3.011.010c मनसा काङ्क्षितं ह्य् अस्य मयाप्य् आगमनं प्रति 3.011.011a गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः 3.011.011c प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः 3.011.012a एवम् उक्तस् तु मुनिना धर्मज्ञेन महात्मना 3.011.012c अभिवाद्याब्रवीच् छिष्यस् तथेति नियताञ्जलिः 3.011.013a ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणम् अब्रवीत् 3.011.013c क्वासौ रामो मुनिं द्रष्टुम् एतु प्रविशतु स्वयम् 3.011.014a ततो गत्वाश्रमपदं शिष्येण सहलक्ष्मणः 3.011.014c दर्शयाम् आस काकुत्स्थं सीतां च जनकात्मजाम् 3.011.015a तं शिष्यः प्रश्रितं वाक्यम् अगस्त्यवचनं ब्रुवन् 3.011.015c प्रावेशयद् यथान्यायं सत्कारार्थं सुसत्कृतम् 3.011.016a प्रविवेश ततो रामः सीतया सहलक्ष्मणः 3.011.016c प्रशान्तहरिणाकीर्णम् आश्रमं ह्य् अवलोकयन् 3.011.017a स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानं तथैव च 3.011.017c विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः 3.011.018a सोमस्थानं भगस्थानं स्थानं कौबेरम् एव च 3.011.018c धातुर् विधातुः स्थानं च वायोः स्थानं तथैव च 3.011.019a ततः शिष्यैः परिवृतो मुनिर् अप्य् अभिनिष्पतत् 3.011.019c तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसं 3.011.019e अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् 3.011.020a एष लक्ष्मण निष्क्रामत्य् अगस्त्यो भगवान् ऋषिः 3.011.020c औदार्येणावगच्छामि निधानं तपसाम् इमम् 3.011.021a एवम् उक्त्वा महाबाहुर् अगस्त्यं सूर्यवर्चसं 3.011.021c जग्राह परमप्रीतस् तस्य पादौ परंतपः 3.011.022a अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः 3.011.022c सीतया सह वैदेह्या तदा राम सलक्ष्मणः 3.011.023a प्रतिगृह्य च काकुत्स्थम् अर्चयित्वासनोदकैः 3.011.023c कुशलप्रश्नम् उक्त्वा च आस्यताम् इति सो ऽब्रवीत् 3.011.024a अग्निं हुत्वा प्रदायार्घ्यम् अतिथिं प्रतिपूज्य च 3.011.024c वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ 3.011.025a प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः 3.011.025c उवाच रामम् आसीनं प्राञ्जलिं धर्मकोविदम् 3.011.026a अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् 3.011.026c दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् 3.011.027a राजा सर्वस्य लोकस्य धर्मचारी महारथः 3.011.027c पूजनीयश् च मान्यश् च भवान् प्राप्तः प्रियातिथिः 3.011.028a एवम् उक्त्वा फलैर् मूलैः पुष्पैश् चान्यैश् च राघवम् 3.011.028c पूजयित्वा यथाकामं पुनर् एव ततो ऽब्रवीत् 3.011.029a इदं दिव्यं महच् चापं हेमवज्रविभूषितम् 3.011.029c वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा 3.011.030a अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः 3.011.030c दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ 3.011.031a संपूर्णौ निशितैर् बाणैर् ज्वलद्भिर् इव पावकैः 3.011.031c महाराजत कोशो ऽयम् असिर् हेमविभूषितः 3.011.032a अनेन धनुषा राम हत्वा संख्ये महासुरान् 3.011.032c आजहार श्रियं दीप्तां पुरा विष्णुर् दिवौकसाम् 3.011.033a तद् धनुस् तौ च तूणीरौ शरं खड्गं च मानद 3.011.033c जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा 3.011.034a एवम् उक्त्वा महातेजाः समस्तं तद् वरायुधम् 3.011.034c दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत् 3.012.001a राम प्रीतो ऽस्मि भद्रं ते परितुष्टो ऽस्मि लक्ष्मण 3.012.001c अभिवादयितुं यन् मां प्राप्तौ स्थः सह सीतया 3.012.002a अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः 3.012.002c व्यक्तम् उत्कण्ठते चापि मैथिली जनकात्मजा 3.012.003a एषा हि सुकुमारी च दुःखैश् च न विमानिता 3.012.003c प्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता 3.012.004a यथैषा रमते राम इह सीता तथा कुरु 3.012.004c दुष्करं कृतवत्य् एषा वने त्वाम् अनुगच्छती 3.012.005a एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनन्दन 3.012.005c समस्थम् अनुरज्यन्ते विषमस्थं त्यजन्ति च 3.012.006a शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा 3.012.006c गरुडानिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः 3.012.007a इयं तु भवतो भार्या दोषैर् एतैर् विवर्जिताः 3.012.007c श्लाघ्या च व्यपदेश्या च यथा देवी ह्य् अरुन्धती 3.012.008a अलंकृतो ऽयं देशश् च यत्र सौमित्रिणा सह 3.012.008c वैदेह्या चानया राम वत्स्यसि त्वम् अरिंदम 3.012.009a एवम् उक्तस् तु मुनिना राघवः संयताञ्जलिः 3.012.009c उवाच प्रश्रितं वाक्यम् ऋषिं दीप्तम् इवानलम् 3.012.010a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगवः 3.012.010c गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति 3.012.011a किं तु व्यादिश मे देशं सोदकं बहुकाननम् 3.012.011c यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् 3.012.012a ततो ऽब्रवीन् मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् 3.012.012c ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः 3.012.013a इतो द्वियोजने तात बहुमूलफलोदकः 3.012.013c देशो बहुमृगः श्रीमान् पञ्चवट्य् अभिविश्रुतः 3.012.014a तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह 3.012.014c रमस्व त्वं पितुर् वाक्यं यथोक्तम् अनुपालयन् 3.012.015a विदितो ह्य् एष वृत्तान्तो मम सर्वस् तवानघ 3.012.015c तपसश् च प्रभावेन स्नेहाद् दशरथस्य च 3.012.016a हृदयस्थश् च ते छन्दो विज्ञातस् तपसा मया 3.012.016c इह वासं प्रतिज्ञाय मया सह तपोवने 3.012.017a अतश् च त्वाम् अहं ब्रूमि गच्छ पञ्चवटीम् इति 3.012.017c स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते 3.012.018a स देशः श्लाघनीयश् च नातिदूरे च राघव 3.012.018c गोदावर्याः समीपे च मैथिली तत्र रंस्यते 3.012.019a प्राज्यमूलफलैश् चैव नानाद्विज गणैर् युतः 3.012.019c विविक्तश् च महाबाहो पुण्यो रम्यस् तथैव च 3.012.020a भवान् अपि सदारश् च शक्तश् च परिरक्षणे 3.012.020c अपि चात्र वसन् रामस् तापसान् पालयिष्यसि 3.012.021a एतद् आलक्ष्यते वीर मधुकानां महद् वनम् 3.012.021c उत्तरेणास्य गन्तव्यं न्यग्रोधम् अभिगच्छता 3.012.022a ततः स्थलम् उपारुह्य पर्वतस्याविदूरतः 3.012.022c ख्यातः पञ्चवटीत्य् एव नित्यपुष्पितकाननः 3.012.023a अगस्त्येनैवम् उक्तस् तु रामः सौमित्रिणा सह 3.012.023c सात्कृत्यामन्त्रयाम् आस तम् ऋषिं सत्यवादिनम् 3.012.024a तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ 3.012.024c तदाश्रमात् पञ्चवटीं जग्मतुः सह सीतया 3.012.025a गृहीतचापौ तु नराधिपात्मजौ; विषक्ततूणी समरेष्व् अकातरौ 3.012.025c यथोपदिष्टेन पथा महर्षिणा; प्रजग्मतुः पञ्चवटीं समाहितौ 3.013.001a अथ पञ्चवटीं गच्छन्न् अन्तरा रघुनन्दनः 3.013.001c आससाद महाकायं गृध्रं भीमपराक्रमम् 3.013.002a तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ 3.013.002c मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवान् इति 3.013.003a स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव 3.013.003c उवाच वत्स मां विद्धि वयस्यं पितुर् आत्मनः 3.013.004a स तं पितृसखं बुद्ध्वा पूजयाम् आस राघवः 3.013.004c स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च 3.013.005a रामस्य वचनं श्रुत्वा कुलम् आत्मानम् एव च 3.013.005c आचचक्षे द्विजस् तस्मै सर्वभूतसमुद्भवम् 3.013.006a पूर्वकाले महाबाहो ये प्रजापतयो ऽभवन् 3.013.006c तान् मे निगदतः सर्वान् आदितः शृणु राघव 3.013.007a कर्दमः प्रथमस् तेषां विकृतस् तदनन्तरम् 3.013.007c शेषश् च संश्रयश् चैव बहुपुत्रश् च वीर्यवान् 3.013.008a स्थाणुर् मरीचिर् अत्रिश् च क्रतुश् चैव महाबलः 3.013.008c पुलस्त्यश् चाङ्गिराश् चैव प्रचेताः पुलहस् तथा 3.013.009a दक्षो विवस्वान् अपरो ऽरिष्टनेमिश् च राघव 3.013.009c कश्यपश् च महातेजास् तेषाम् आसीच् च पश्चिमः 3.013.010a प्रजापतेस् तु दक्षस्य बभूवुर् इति नः श्रुतम् 3.013.010c षष्टिर् दुहितरो राम यशस्विन्यो महायशः 3.013.011a कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः 3.013.011c अदितिं च दितिं चैव दनूम् अपि च कालकाम् 3.013.012a ताम्रां क्रोधवशां चैव मनुं चाप्य् अनलाम् अपि 3.013.012c तास् तु कन्यास् ततः प्रीतः कश्यपः पुनर् अब्रवीत् 3.013.013a पुत्रांस् त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत् समान् 3.013.013c अदितिस् तन् मना राम दितिश् च दनुर् एव च 3.013.014a कालका च महाबाहो शेषास् त्व् अमनसो ऽभवन् 3.013.014c अदित्यां जज्ञिरे देवास् त्रयस्त्रिंशद् अरिंदम 3.013.015a आदित्या वसवो रुद्रा अश्विनौ च परंतप 3.013.015c दितिस् त्व् अजनयत् पुत्रान् दैत्यांस् तात यशस्विनः 3.013.016a तेषाम् इयं वसुमती पुरासीत् सवनार्णवा 3.013.016c दनुस् त्व् अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम 3.013.017a नरकं कालकं चैव कालकापि व्यजायत 3.013.017c क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् 3.013.018a ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः 3.013.018c उलूक्ठजनयत् क्रौञ्ची भासी भासान् व्यजायत 3.013.019a श्येनी श्येनांश् च गृध्रांश् च व्यजायत सुतेजसः 3.013.019c धृतराष्ट्री तु हंसांश् च कलहंसांश् च सर्वशः 3.013.020a चक्रवाकांश् च भद्रं ते विजज्ञे सापि भामिनी 3.013.020c शुकी नतां विजज्ञे तु नताया विनता सुता 3.013.021a दशक्रोधवशा राम विजज्ञे ऽप्य् आत्मसंभवाः 3.013.021c मृगीं च मृगमन्दां च हरीं भद्रमदाम् अपि 3.013.022a मातङ्गीम् अथ शार्दूलीं श्वेतां च सुरभीं तथा 3.013.022c सर्वलक्षणसंपन्नां सुरसां कद्रुकाम् अपि 3.013.023a अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम 3.013.023c ऋष्काश् च मृगमन्दायाः सृमराश् चमरास् तथा 3.013.024a ततस् त्व् इरावतीं नाम जज्ञे भद्रमदा सुताम् 3.013.024c तस्यास् त्व् ऐरावतः पुत्रो लोकनाथो महागजः 3.013.025a हर्याश् च हरयो ऽपत्यं वानराश् च तपस्विनः 3.013.025c गोलाङ्गूलांश् च शार्दूली व्याघ्रांश् चाजनयत् सुतान् 3.013.026a मातङ्ग्यास् त्व् अथ मातङ्गा अपत्यं मनुजर्षभ 3.013.026c दिशागजं तु श्वेताक्षं श्वेता व्यजनयत् सुतम् 3.013.027a ततो दुहितरौ राम सुरभिर् देव्य् अजायत 3.013.027c रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् 3.013.028a रोहिण्य् अजनयद् गा वै गन्धर्वी वाजिनः सुतान् 3.013.028c सुरसाजनयन् नागान् राम कद्रूश् च पन्नगान् 3.013.029a मनुर् मनुष्य्ठजनयत् कश्यपस्य महात्मनः 3.013.029c ब्राह्मणान् क्षत्रियान् वैश्य्ठशूद्रांश् च मनुजर्षभ 3.013.030a मुखतो ब्राह्मणा जाता उरसः क्षत्रियास् तथा 3.013.030c ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः 3.013.031a सर्वान् पुण्यफलान् वृक्षान् अनलापि व्यजायत 3.013.031c विनता च शुकी पौत्री कद्रूश् च सुरसा स्वसा 3.013.032a कद्रूर् नागसहस्क्रं तु विजज्ञे धरणीधरम् 3.013.032c द्वौ पुत्रौ विनतायास् तु गरुडो ऽरुण एव च 3.013.033a तस्माज् जातो ऽहम् अरुणात् संपातिश् च ममाग्रजः 3.013.033c जटायुर् इति मां विद्धि श्येनीपुत्रम् अरिंदम 3.013.034a सो ऽहं वाससहायस् ते भविष्यामि यदीच्छसि 3.013.034c सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे 3.013.035a जटायुषं तु प्रतिपूज्य राघवो; मुदा परिष्वज्य च संनतो ऽभवत् 3.013.035c पितुर् हि शुश्राव सखित्वम् आत्मवाञ्; जटायुषा संकथितं पुनः पुनः 3.013.036a स तत्र सीतां परिदाय मैथिलीं; सहैव तेनातिबलेन पक्षिणा 3.013.036c जगाम तां पञ्चवटीं सलक्ष्मणो; रिपून् दिधक्षञ् शलभान् इवानलः 3.014.001a ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् 3.014.001c उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं 3.014.002a आगताः स्म यथोद्दिष्टम् अमुं देशं महर्षिणा 3.014.002c अयं पञ्चवटी देशः सौम्य पुष्पितकाननः 3.014.003a सर्वतश् चार्यतां दृष्टिः कानने निपुणो ह्य् असि 3.014.003c आश्रमः कतरस्मिन् नो देशे भवति संमतः 3.014.004a रमते यत्र वैदेही त्वम् अहं चैव लक्ष्मण 3.014.004c तादृशो दृश्यतां देशः संनिकृष्टजलाशयः 3.014.005a वनरामण्यकं यत्र जलरामण्यकं तथा 3.014.005c संनिकृष्टं च यत्र स्यात् समित्पुष्पकुशोदकम् 3.014.006a एवम् उक्तस् तु रामेण लक्मणः संयताञ्जलिः 3.014.006c सीता समक्षं काकुत्स्थम् इदं वचनम् अब्रवीत् 3.014.007a परवान् अस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते 3.014.007c स्वयं तु रुचिरे देशे क्रियताम् इति मां वद 3.014.008a सुप्रीतस् तेन वाक्येन लक्ष्मणस्य महाद्युतिः 3.014.008c विमृशन् रोचयाम् आस देशं सर्वगुणान्वितम् 3.014.009a स तं रुचिरम् आक्रम्य देशम् आश्रमकर्मणि 3.014.009c हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् 3.014.010a अयं देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः 3.014.010c इहाश्रमपदं सौम्य यथावत् कर्तुम् अर्हसि 3.014.011a इयम् आदित्यसंकाशैः पद्मैः सुरभिगन्धिभिः 3.014.011c अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता 3.014.012a यथाख्यातम् अगस्त्येन मुनिना भावितात्मना 3.014.012c इयं गोदावरी रम्या पुष्पितैस् तरुभिर् वृता 3.014.013a हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता 3.014.013c नातिदूरे न चासन्ने मृगयूथनिपीडिता 3.014.014a मयूरनादिता रम्याः प्रांशवो बहुकन्दराः 3.014.014c दृश्यन्ते गिरयः सौम्य फुल्लैस् तरुभिर् आवृताः 3.014.015a सौवर्णे राजतैस् ताम्रैर् देशे देशे च धातुभिः 3.014.015c गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः 3.014.016a सालैस् तालैस् तमालैश् च खर्जूरैः पनसाम्रकैः 3.014.016c नीवारैस् तिमिशैश् चैव पुंनागैश् चोपशोभिताः 3.014.017a चूतैर् अशोकैस् तिलकैश् चम्पकैः केतकैर् अपि 3.014.017c पुष्पगुल्मलतोपेतैस् तैस् तैस् तरुभिर् आवृताः 3.014.018a चन्दनैः स्यन्दनैर् नीपैः पनसैर् लकुचैर् अपि 3.014.018c धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः 3.014.019a इदं पुण्यम् इदं मेध्यम् इदं बहुमृगद्विजम् 3.014.019c इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा 3.014.020a एवम् उक्तस् तु रामेण लक्ष्मणः परवीरहा 3.014.020c अचिरेणाश्रमं भ्रातुश् चकार सुमहाबलः 3.014.021a पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम् 3.014.021c सुस्तम्भां मस्करैर् दीर्घैः कृतवंशां सुशोभनाम् 3.014.022a स गत्वा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा 3.014.022c स्नात्वा पद्मानि चादाय सफलः पुनर् आगतः 3.014.023a ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि 3.014.023c दर्शयाम् आस रामाय तद् आश्रमपदं कृतम् 3.014.024a स तं दृष्ट्वा कृतं सौम्यम् आश्रमं सह सीतया 3.014.024c राघवः पर्णशालायां हर्षम् आहारयत् परम् 3.014.025a सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा 3.014.025c अतिस्निग्धं च गाढं च वचनं चेदम् अब्रवीत् 3.014.026a प्रीतो ऽस्मि ते महत् कर्म त्वया कृतम् इदं प्रभो 3.014.026c प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः 3.014.027a भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण 3.014.027c त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम 3.014.028a एवं लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः 3.014.028c तस्मिन् देशे बहुफले न्यवसत् स सुखं वशी 3.014.029a कं चित् कालं स धर्मात्मा सीतया लक्ष्मणेन च 3.014.029c अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः 3.015.001a वसतस् तस्य तु मुखं राघवस्य महात्मनः 3.015.001c शरद्व्यपाये हेमन्त ऋतुर् इष्टः प्रवर्तते 3.015.002a स कदा चित् प्रभातायां शर्वर्यां रघुनन्दनः 3.015.002c प्रययाव् अभिषेकार्थं रम्यं गोदावरीं नदीम् 3.015.003a प्रह्वः कलशहस्तस् तं सीतया सह वीर्यवान् 3.015.003c पृष्ठतो ऽनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत् 3.015.004a अयं स कालः संप्राप्तः प्रियो यस् ते प्रियंवद 3.015.004c अलंकृत इवाभाति येन संवत्सरः शुभः 3.015.005a नीहारपरुषो लोकः पृष्हिवी सस्यमालिनी 3.015.005c जलान्य् अनुपभोग्यानि सुभगो हव्यवाहनः 3.015.006a नवाग्रयण पूजाभिर् अभ्यर्च्य पितृदेवताः 3.015.006c कृताग्रयणकाः काले सन्तो विगतकल्मषाः 3.015.007a प्राज्यकामा जनपदाः संपन्नतरगोरसाः 3.015.007c विचरन्ति महीपाला यात्रार्थं विजिगीषवः 3.015.008a सेवमाने दृढं सूर्ये दिशम् अन्तकसेविताम् 3.015.008c विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते 3.015.009a प्रकृत्या हिमकोशाढ्यो दूरसूर्यश् च साम्प्रतम् 3.015.009c यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः 3.015.010a अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः 3.015.010c दिवसाः सुभगादित्याश् छायासलिलदुर्भगाः 3.015.011a मृदुसूर्याः सनीहाराः पटुशीताः समारुताः 3.015.011c शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् 3.015.012a निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः 3.015.012c शीता वृद्धतरायामास् त्रियामा यान्ति साम्प्रतम् 3.015.013a रविसंक्रान्तसौभाब्यस् तुषारारुणमण्डलः 3.015.013c निःश्वासान्ध इवादर्शश् चन्द्रमा न प्रकाशते 3.015.014a ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते 3.015.014c सीतेव चातप श्यामा लक्ष्यते न तु शोभते 3.015.015a प्रकृत्या शीतलस्पर्शो हिमविद्धश् च साम्प्रतम् 3.015.015c प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः 3.015.016a बाष्पच्छन्नान् अरण्यानि यवगोधूमवन्ति च 3.015.016c शोभन्ते ऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः 3.015.017a खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः 3.015.017c शोभन्ते किं चिदालम्बाः शालयः कनकप्रभाः 3.015.018a मयूखैर् उपसर्पद्भिर् हिमनीहारसंवृतैः 3.015.018c दूरम् अभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते 3.015.019a अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः 3.015.019c संरक्तः किं चिद् आपाण्डुर् आतपः शोभते क्षितौ 3.015.020a अवश्यायनिपातेन किं चित् प्रक्लिन्नशाद्वला 3.015.020c वनानां शोभते भूमिर् निविष्टतरुणातपा 3.015.021a अवश्यायतमोनद्धा नीहारतमसावृताः 3.015.021c प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः 3.015.022a बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः 3.015.022c हिमार्द्रवालुकैस् तीरैः सरितो भान्ति साम्प्रतम् 3.015.023a तुषारपतनाच् चैव मृदुत्वाद् भास्करस्य च 3.015.023c शैत्याद् अगाग्रस्थम् अपि प्रायेण रसवज् जलम् 3.015.024a जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः 3.015.024c नालशेषा हिमध्वस्ता न भान्ति कमलाकराः 3.015.025a अस्मिंस् तु पुरुषव्याघ्र काले दुःखसमन्वितः 3.015.025c तपश् चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे 3.015.026a त्यक्त्वा राज्यं च मानं च भोगांश् च विविधान् बहून् 3.015.026c तपस्वी नियताहारः शेते शीते महीतले 3.015.027a सो ऽपि वेलाम् इमां नूनम् अभिषेकार्थम् उद्यतः 3.015.027c वृतः प्रकृतिभिर् नित्यं प्रयाति सरयूं नदीम् 3.015.028a अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः 3.015.028c कथं त्व् अपररात्रेषु सरयूम् अवगाहते 3.015.029a पद्मपत्रेक्षणः श्यामः श्रीमान् निरुदरो महान् 3.015.029c धर्मज्ञः सत्यवादी च ह्री निषेधो जितेन्द्रियः 3.015.030a प्रियाभिभाषी मधुरो दीर्घबाहुर् अरिंदमः 3.015.030c संत्यज्य विविधान् सौख्यान् आर्यं सर्वात्मनाश्रितः 3.015.031a जितः स्वर्गस् तव भ्रात्रा भरतेन महात्मना 3.015.031c वनस्थम् अपि तापस्ये यस् त्वाम् अनुविधीयते 3.015.032a न पित्र्यम् अनुवर्न्तन्ते मातृकं द्विपदा इति 3.015.032c ख्यातो लोकप्रवादो ऽयं भरतेनान्यथाकृतः 3.015.033a भर्ता दशरथो यस्याः साधुश् च भरतः सुतः 3.015.033c कथं नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी 3.015.034a इत्य् एवं लक्ष्मणे वाक्यं स्नेहाद् ब्रुवति धर्मिके 3.015.034c परिवादं जनन्यास् तम् असहन् राघवो ऽब्रवीत् 3.015.035a न ते ऽम्बा मध्यमा तात गर्हितव्या कथं चन 3.015.035c ताम् एवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु 3.015.036a निश्चितापि हि मे बुद्धिर् वनवासे दृढव्रता 3.015.036c भरतस्नेहसंतप्ता बालिशी क्रियते पुनः 3.015.037a इत्य् एवं विलपंस् तत्र प्राप्य गोदावरीं नदीम् 3.015.037c चक्रे ऽभिषेकं काकुत्स्थः सानुजः सह सीतया 3.015.038a तर्पयित्वाथ सलिलैस् ते पितॄन् दैवतानि च 3.015.038c स्तुवन्ति स्मोदितं सूर्यं देवताश् च समाहिताः 3.015.039a कृताभिषेकः स रराज रामः; सीताद्वितीयः सह लक्ष्मणेन 3.015.039c कृताभिषेकस् त्व् अगराजपुत्र्या; रुद्रः सनन्दिर् भगवान् इवेशः 3.016.001a कृताभिषेको रामस् तु सीता सौमित्रिर् एव च 3.016.001c तस्माद् गोदावरीतीरात् ततो जग्मुः स्वम् आश्रमम् 3.016.002a आश्रमं तम् उपागम्य राघवः सहलक्ष्मणः 3.016.002c कृत्वा पौर्वाह्णिकं कर्म पर्णशालाम् उपागमत् 3.016.003a स रामः पर्णशालायाम् आसीनः सह सीतया 3.016.003c विरराज महाबाहुश् चित्रया चन्द्रमा इव 3.016.003e लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः 3.016.004a तदासीनस्य रामस्य कथासंसक्तचेतसः 3.016.004c तं देशं राक्षसी का चिद् आजगाम यदृच्छया 3.016.005a सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः 3.016.005c भगिनी रामम् आसाद्य ददर्श त्रिदशोपमम् 3.016.006a सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् 3.016.006c सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् 3.016.007a रामम् इन्दीवरश्यामं कन्दर्पसदृशप्रभम् 3.016.007c बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता 3.016.008a सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी 3.016.008c विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा 3.016.009a प्रियरूपं विरूपा सा सुस्वरं भैरवस्नवा 3.016.009c तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी 3.016.010a न्यायवृत्तं सुदुर्वृत्ता प्रियम् अप्रियदर्शना 3.016.010c शरीरजसमाविष्टा राक्षसी रामम् अब्रवीत् 3.016.011a जटी तापसरूपेण सभार्यः शरचापधृक् 3.016.011c आगतस् त्वम् इमं देशं कथं राक्षससेवितम् 3.016.012a एवम् उक्तस् तु राक्षस्या शूर्पणख्या परंतपः 3.016.012c ऋजुबुद्धितया सर्वम् आख्यातुम् उपचक्रमे 3.016.013a आसीद् दशरथो नाम राजा त्रिदशविक्रमः 3.016.013c तस्याहम् अग्रजः पुत्रो रामो नाम जनैः श्रुतः 3.016.014a भ्रातायं लक्ष्मणो नाम यवीयान् माम् अनुव्रतः 3.016.014c इयं भार्या च वैदेही मम सीतेति विश्रुता 3.016.015a नियोगात् तु नरेन्द्रस्य पितुर् मातुश् च यन्त्रितः 3.016.015c धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुम् इहागतः 3.016.016a त्वां तु वेदितुम् इच्छामि कथ्यतां कासि कस्य वा 3.016.016c इह वा किंनिमित्तं त्वम् आगता ब्रूहि तत्त्वतः 3.016.017a साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता 3.016.017c श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम 3.016.018a अहं शूर्पणखा नाम राक्षसी कामरूपिणी 3.016.018c अरण्यं विचरामीदम् एका सर्वभयंकरा 3.016.019a रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः 3.016.019c प्रवृद्धनिद्रश् च सदा कुम्भकर्णो महाबलः 3.016.020a विभीषणस् तु धर्मात्मा न तु राक्षसचेष्टितः 3.016.020c प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ 3.016.021a तान् अहं समतिक्रान्ता राम त्वापूर्वदर्शनात् 3.016.021c समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् 3.016.021e चिराय भव भर्ता मे सीतया किं करिष्यसि 3.016.022a विकृता च विरूपा च न सेयं सदृशी तव 3.016.022c अहम् एवानुरूपा ते भार्या रूपेण पश्य माम् 3.016.023a इमां विरूपाम् असतीं करालां निर्णतोदरीम् 3.016.023c अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् 3.016.024a ततः पर्वतशृङ्गाणि वनानि विविधानि च 3.016.024c पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि 3.016.025a इत्य् एवम् उक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् 3.016.025c इदं वचनम् आरेभे वक्तुं वाक्यविशारदः 3.017.001a तां तु शूर्पणखां रामः कामपाशावपाशिताम् 3.017.001c स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वम् अथाब्रवीत् 3.017.002a कृतदारो ऽस्मि भवति भार्येयं दयिता मम 3.017.002c त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता 3.017.003a अनुजस् त्व् एष मे भ्राता शीलवान् प्रियदर्शनः 3.017.003c श्रीमान् अकृतदारश् च लक्ष्मणो नाम वीर्यवान् 3.017.004a अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः 3.017.004c अनुरूपश् च ते भर्ता रूपस्यास्य भविष्यति 3.017.005a एनं भज विशालाक्षि भर्तारं भ्रातरं मम 3.017.005c असपत्ना वरारोहे मेरुम् अर्कप्रभा यथा 3.017.006a इति रामेण सा प्रोक्ता राक्षसी काममोहिता 3.017.006c विसृज्य रामं सहसा ततो लक्ष्मणम् अब्रवीत् 3.017.007a अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी 3.017.007c मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि 3.017.008a एवम् उक्तस् तु सौमित्री राक्षस्या वाक्यकोविदः 3.017.008c ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तम् अब्रवीत् 3.017.009a कथं दासस्य मे दासी भार्या भवितुम् इच्छसि 3.017.009c सो ऽहम् आर्येण परवान् भात्रा कमलवर्णिनी 3.017.010a समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी 3.017.010c आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी 3.017.011a एतां विरूपाम् असतीं करालां निर्णतोदरीम् 3.017.011c भार्यां वृद्धां परित्यज्य त्वाम् एवैष भजिष्यति 3.017.012a को हि रूपम् इदं श्रेष्ठं संत्यज्य वरवर्णिनि 3.017.012c मानुषेषु वरारोहे कुर्याद् भावं विचक्षणः 3.017.013a इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी 3.017.013c मन्यते तद् वचः सत्यं परिहासाविचक्षणा 3.017.014a सा रामं पर्णशालायाम् उपविष्टं परंतपम् 3.017.014c सीतया सह दुर्धर्षम् अब्रवीत् काममोहिता 3.017.015a इमां विरूपाम् असतीं करालां निर्णतोदरीम् 3.017.015c वृद्धां भार्याम् अवष्टभ्य न मां त्वं बहु मन्यसे 3.017.016a अद्येमां भक्षयिष्यामि पश्यतस् तव मानुषीम् 3.017.016c त्वया सह चरिष्यामि निःसपत्ना यथासुखम् 3.017.017a इत्य् उक्त्वा मृगशावाक्षीम् अलातसदृशेक्षणा 3.017.017c अभ्यधावत् सुसंक्रुद्धा महोल्का रोहिणीम् इव 3.017.018a तां मृत्युपाशप्रतिमाम् आपतन्तीं महाबलः 3.017.018c निगृह्य रामः कुपितस् ततो लक्ष्मणम् अब्रवीत् 3.017.019a क्रूरैर् अनार्यैः सौमित्रे परिहासः कथं चन 3.017.019c न कार्यः पश्य वैदेहीं कथं चित् सौम्य जीवतीम् 3.017.020a इमां विरूपाम् असतीम् अतिमत्तां महोदरीम् 3.017.020c राक्षसीं पुरुषव्याघ्र विरूपयितुम् अर्हसि 3.017.021a इत्य् उक्तो लक्ष्मणस् तस्याः क्रुद्धो रामस्य पश्यतः 3.017.021c उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः 3.017.022a निकृत्तकर्णनासा तु विस्वरं सा विनद्य च 3.017.022c यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् 3.017.023a सा विरूपा महाघोरा राक्षसी शोणितोक्षिता 3.017.023c ननाद विविधान् नादान् यथा प्रावृषि तोयदः 3.017.024a सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना 3.017.024c प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् 3.017.025a ततस् तु सा राक्षससंघ संवृतं; खरं जनस्थानगतं विरूपिता 3.017.025c उपेत्य तं भ्रातरम् उग्रतेजसं; पपात भूमौ गगनाद् यथाशनिः 3.017.026a ततः सभार्यं भयमोहमूर्छिता; सलक्ष्मणं राघवम् आगतं वनम् 3.017.026c विरूपणं चात्मनि शोणितोक्षिता; शशंस सर्वं भगिनी खरस्य सा 3.018.001a तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् 3.018.001c भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः 3.018.002a बलविक्रमसंपन्ना कामगा कामरूपिणी 3.018.002c इमाम् अवस्थां नीता त्वं केनान्तकसमा गता 3.018.003a देवगन्धर्वभूतानाम् ऋषीणां च महात्मनाम् 3.018.003c को ऽयम् एवं महावीर्यस् त्वां विरूपां चकार ह 3.018.004a न हि पश्याम्य् अहं लोके यः कुर्यान् मम विप्रियम् 3.018.004c अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम् 3.018.005a अद्याहं मार्गणैः प्राणान् आदास्ये जीवितान्तकैः 3.018.005c सलिले क्षीरम् आसक्तं निष्पिबन्न् इव सारसः 3.018.006a निहतस्य मया संख्ये शरसंकृत्तमर्मणः 3.018.006c सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति 3.018.007a कस्य पत्ररथाः कायान् मांसम् उत्कृत्य संगताः 3.018.007c प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे 3.018.008a तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः 3.018.008c मयापकृष्टं कृपणं शक्तास् त्रातुं महाहवे 3.018.009a उपलभ्य शनैः संज्ञां तं मे शंसितुम् अर्हसि 3.018.009c येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता 3.018.010a इति भ्रातुर् वचः श्रुत्वा क्रुद्धस्य च विशेषतः 3.018.010c ततः शूर्पणखा वाक्यं सबाष्पम् इदम् अब्रवीत् 3.018.011a तरुणौ रूपसंपन्नौ सुकूमारौ महाबलौ 3.018.011c पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ 3.018.012a गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ 3.018.012c देवौ वा मानुषौ वा तौ न तर्कयितुम् उत्सहे 3.018.013a तरुणी रूपसंपन्ना सर्वाभरणभूषिता 3.018.013c दृष्टा तत्र मया नारी तयोर् मध्ये सुमध्यमा 3.018.014a ताभ्याम् उभाभ्यां संभूय प्रमदाम् अधिकृत्य ताम् 3.018.014c इमाम् अवस्थां नीताहं यथानाथासती तथा 3.018.015a तस्याश् चानृजुवृत्तायास् तयोश् च हतयोर् अहम् 3.018.015c सफेनं पातुम् इच्छामि रुधिरं रणमूर्धनि 3.018.016a एष मे प्रथमः कामः कृतस् तात त्वया भवेत् 3.018.016c तस्यास् तयोश् च रुधिरं पिबेयम् अहम् आहवे 3.018.017a इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् 3.018.017c व्यादिदेश खरः क्रुद्धो राक्षसान् अन्तकोपमान् 3.018.018a मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौ 3.018.018c प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह 3.018.019a तौ हत्वा तां च दुर्वृत्ताम् उपावर्तितुम् अर्हथ 3.018.019c इयं च रुधिरं तेषां भगिनी मम पास्यति 3.018.020a मनोरथो ऽयम् इष्टो ऽस्या भगिन्या मम राक्षसाः 3.018.020c शीघ्रं संपद्यतां गत्वा तौ प्रमथ्य स्वतेजसा 3.018.021a इति प्रतिसमादिष्टा राक्षसास् ते चतुर्दश 3.018.021c तत्र जग्मुस् तया सार्धं घना वातेरिता यथा 3.019.001a ततः शूर्पणखा घोरा राघवाश्रमम् आगता 3.019.001c रक्षसाम् आचचक्षे तौ भ्रातरौ सह सीतया 3.019.002a ते रामं पर्णशालायाम् उपविष्टं महाबलम् 3.019.002c ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च 3.019.003a तान् दृष्ट्वा राघवः श्रीमान् आगतां तां च राक्षसीम् 3.019.003c अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसं 3.019.004a मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः 3.019.004c इमान् अस्या वधिष्यामि पदवीम् आगतान् इह 3.019.005a वाक्यम् एतत् ततः श्रुत्वा रामस्य विदितात्मनः 3.019.005c तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् 3.019.006a राघवो ऽपि महच् चापं चामीकरविभूषितम् 3.019.006c चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् 3.019.007a पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ 3.019.007c प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् 3.019.008a फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ 3.019.008c वसन्तौ दण्डकारण्ये किमर्थम् उपहिंसथ 3.019.009a युष्मान् पापात्मकान् हन्तुं विप्रकारान् महावने 3.019.009c ऋषीणां तु नियोगेन प्राप्तो ऽहं सशरासनः 3.019.010a तिष्ठतैवात्र संतुष्टा नोपसर्पितुम् अर्हथ 3.019.010c यदि प्राणैर् इहार्थो वो निवर्तध्वं निशाचराः 3.019.011a तस्य तद्वचनं श्रुत्वा राक्षसास् ते चतुर्दश 3.019.011c ऊचुर् वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः 3.019.012a संरक्तनयना घोरा रामं रक्तान्तलोचनम् 3.019.012c परुषा मधुराभाषं हृष्टादृष्टपराक्रमम् 3.019.013a क्रोधम् उत्पाद्य नो भर्तुः खरस्य सुमहात्मनः 3.019.013c त्वम् एव हास्यसे प्राणान् अद्यास्माभिर् हतो युधि 3.019.014a का हि ते शक्तिर् एकस्य बहूनां रणमूर्धनि 3.019.014c अस्माकम् अग्रतः स्थातुं किं पुनर् योद्धुम् आहवे 3.019.015a एभिर् बाहुप्रयुक्तैर् नः परिघैः शूलपट्टिशैः 3.019.015c प्राणांस् त्यक्ष्यसि वीर्यं च धनुश् च करपीडितम् 3.019.016a इत्य् एवम् उक्त्वा संरब्धा राक्षसास् ते चतुर्दश 3.019.016c उद्यतायुधनिस्त्रिंशा रामम् एवाभिदुद्रुवुः 3.019.016e चिक्षिपुस् तानि शूलानि राघवं प्रति दुर्जयम् 3.019.017a तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश 3.019.017c तावद्भिर् एव चिच्छेद शरैः काञ्चनभूषणैः 3.019.018a ततः पश्चान् महातेजा नाराचान् सूर्यसंनिभान् 3.019.018c जग्राह परमक्रुद्धश् चतुर्दश शिलाशितान् 3.019.019a गृहीत्वा धनुर् आयम्य लक्ष्यान् उद्दिश्य राक्षसान् 3.019.019c मुमोच राघवो बाणान् वज्रान् इव शतक्रतुः 3.019.020a रुक्मपुङ्खाश् च विशिखाः प्रदीप्ता हेमभूषणाः 3.019.020c अन्तरिक्षे महोल्कानां बभूवुस् तुल्यवर्चसः 3.019.021a ते भित्त्वा रक्षसां वेगाद् वक्षांसि रुधिराप्लुताः 3.019.021c विनिष्पेतुस् तदा भूमौ न्यमज्जन्ताशनिस्वनाः 3.019.022a ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः 3.019.022c निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः 3.019.023a तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता 3.019.023c परित्रस्ता पुनस् तत्र व्यसृजद् भैरवं रवम् 3.019.024a सा नदन्ती महानादं जवाच् छूर्पणखा पुनः 3.019.024c उपगम्य खरं सा तु किं चित् संशुष्क शोणिता 3.019.024e पपात पुनर् एवार्ता सनिर्यासेव वल्लरी 3.019.025a निपातितान् प्रेक्ष्य रणे तु राक्षसान्; प्रधाविता शूर्पणखा पुनस् ततः 3.019.025c वधं च तेषां निखिलेन रक्षसां; शशंस सर्वं भगिनी खरस्य सा 3.020.001a स पुनः पतितां दृष्ट्वा क्रोधाच् छूर्पणखां खरः 3.020.001c उवाच व्यक्तता वाचा ताम् अनर्थार्थम् आगताम् 3.020.002a मया त्व् इदानीं शूरास् ते राक्षसा रुधिराशनाः 3.020.002c त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः 3.020.003a भक्ताश् चैवानुरक्ताश् च हिताश् च मम नित्यशः 3.020.003c घ्नन्तो ऽपि न निहन्तव्या न न कुर्युर् वचो मम 3.020.004a किम् एतच् छ्रोतुम् इच्छामि कारणं यत्कृते पुनः 3.020.004c हा नाथेति विनर्दन्ती सर्पवद् वेष्टसे क्षितौ 3.020.005a अनाथवद् विलपसि किं नु नाथे मयि स्थिते 3.020.005c उत्तिष्ठोत्तिष्ठ मा भैषीर् वैक्लव्यं त्यज्यताम् इह 3.020.006a इत्य् एवम् उक्ता दुर्धर्षा खरेण परिसान्त्विता 3.020.006c विमृज्य नयने सास्रे खरं भ्रातरम् अब्रवीत् 3.020.007a प्रेषिताश् च त्वया शूरा राक्षसास् ते चतुर्दश 3.020.007c निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम् 3.020.008a ते तु रामेण सामर्षाः शूलपट्टिशपाणयः 3.020.008c समरे निहताः सर्वे सायकैर् मर्मभेदिभिः 3.020.009a तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाबलान् 3.020.009c रामस्य च महत् कर्म महांस् त्रासो ऽभवन् मम 3.020.010a सास्मि भीता समुद्विग्ना विषण्णा च निशाचर 3.020.010c शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी 3.020.011a विषादनक्राध्युषिते परित्रासोर्मिमालिनि 3.020.011c किं मां न त्रायसे मग्नां विपुले शोकसागरे 3.020.012a एते च निहता भूमौ रामेण निशितैः शरैः 3.020.012c ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः 3.020.013a मयि ते यद्य् अनुक्रोशो यदि रक्षःसु तेषु च 3.020.013c रामेण यदि शक्तिस् ते तेजो वास्ति निशाचर 3.020.013e दण्डकारण्यनिलयं जहि राक्षसकण्टकम् 3.020.014a यदि रामं ममामित्रम् अद्य त्वं न वधिष्यसि 3.020.014c तव चैवाग्रतः प्राणांस् त्यक्ष्यामि निरपत्रपा 3.020.015a बुद्ध्याहम् अनुपश्यामि न त्वं रामस्य संयुगे 3.020.015c स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे 3.020.016a शूरमानी न शूरस् त्वं मिथ्यारोपितविक्रमः 3.020.016c मानुषौ यन् न शक्नोषि हन्तुं तौ रामलक्ष्मणौ 3.020.017a अपयाहि जनस्थानात् त्वरितः सहबान्धवः 3.020.017c निःसत्त्वस्याल्पवीर्यस्य वासस् ते कीदृशस् त्व् इह 3.020.018a रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि 3.020.018c स हि तेजःसमायुक्तो रामो दशरथात्मजः 3.020.018e भ्राता चास्य महावीर्यो येन चास्मि विरूपिता 3.021.001a एवम् आधर्षितः शूरः शूर्पणख्या खरस् तदा 3.021.001c उवाच रक्षसां मध्ये खरः खरतरं वचः 3.021.002a तवापमानप्रभवः क्रोधो ऽयम् अतुलो मम 3.021.002c न शक्यते धारयितुं लवणाम्भ इवोत्थितम् 3.021.003a न रामं गणये वीर्यान् मानुषं क्षीणजीवितम् 3.021.003c आत्मा दुश्चरितैः प्राणान् हतो यो ऽद्य विमोक्ष्यति 3.021.004a बाष्पः संह्रियताम् एष संभ्रमश् च विमुच्यताम् 3.021.004c अहं रामः सह भ्रात्रा नयामि यमसादनम् 3.021.005a परश्वधहतस्याद्य मन्दप्राणस्य भूतले 3.021.005c रामस्य रुधिरं रक्तम् उष्णं पास्यसि राक्षसि 3.021.006a सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनाच् च्युतम् 3.021.006c प्रशशंस पुनर् मौर्ख्याद् भ्रातरं रक्षसां वरम् 3.021.007a तया परुषितः पूर्वं पुनर् एव प्रशंसितः 3.021.007c अब्रवीद् दूषणं नाम खरः सेनापतिं तदा 3.021.008a चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् 3.021.008c रक्षसीं भीमवेगानां समरेष्व् अनिवर्तिनाम् 3.021.009a नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् 3.021.009c लोकसिंहाविहाराणां बलिनाम् उग्रतेजसाम् 3.021.010a तेषां शार्दूलदर्पाणां महास्यानाअं महौजसाम् 3.021.010c सर्वोद्योगम् उदीर्णानां रक्षसां सौम्य कारय 3.021.011a उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च 3.021.011c शरांश् च चित्रान् खड्गांश् च शक्तीश् च विविधाः शिताः 3.021.012a अग्रे निर्यातुम् इच्छामि पौलस्त्यानां महात्मनाम् 3.021.012c वधार्थं दुर्विनीतस्य रामस्य रणकोविदः 3.021.013a इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् 3.021.013c सदश्वैः शबलैर् युक्तम् आचचक्षे ऽथ दूषणः 3.021.014a तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् 3.021.014c हेमचक्रम् असंबाधं वैदूर्यमय कूबरम् 3.021.015a मत्स्यैः पुष्पैर् द्रुमैः शैलैश् चन्द्रसूर्यैश् च काञ्चनैः 3.021.015c माङ्गल्यैः पक्षिसंघैश् च ताराभिश् च समावृतम् 3.021.016a ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम् 3.021.016c सदश्वयुक्तं सो ऽमर्षाद् आरुरोह रथं खरः 3.021.017a निशाम्य तं रथगतं राअक्षसा भीमविक्रमाः 3.021.017c तस्थुः संपरिवार्यैनं दूषणं च महाबलम् 3.021.018a खरस् तु तान् महेष्वासान् घोरचर्मायुधध्वजान् 3.021.018c निर्यातेत्य् अब्रवीद् दृष्ट्वा रथस्थः सर्वराक्षसान् 3.021.019a ततस् तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम् 3.021.019c निर्जगाम जनस्थानान् महानादं महाजवम् 3.021.020a मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश् च परश्वधैः 3.021.020c खड्गैश् चक्रैश् च हस्तस्थैर् भ्राजमानैश् च तोमरैः 3.021.021a शक्तिभिः पतिघैर् घोरैर् अतिमात्रैश् च कार्मुकैः 3.021.021c गदासिमुसलैर् वज्रैर् गृहीतैर् भीमदर्शनैः 3.021.022a राक्षसानां सुघोराणां सहस्राणि चतुर्दश 3.021.022c निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम् 3.021.023a तांस् त्व् अभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान् 3.021.023c खरस्यापि रथः किं चिज् जगाम तदनन्तरम् 3.021.024a ततस् tठशबलान् अश्वांस् तप्तकाञ्चनभूषितान् 3.021.024c खरस्य मतम् आज्ञाय सारथिः समचोदयत् 3.021.025a स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः 3.021.025c शब्देनापूरयाम् आस दिशश् च प्रतिशस् तथा 3.021.026a प्रवृद्धमन्युस् तु खरः खरस्वनो; रिपोर् वधार्थं त्वरितो यथान्तकः 3.021.026c अचूचुदत् सारथिम् उन्नदन् पुनर्; महाबलो मेघ इवाश्मवर्षवान् 3.022.001a तत् प्रयातं बलं घोरम् अशिवं शोणितोदकम् 3.022.001c अभ्यवर्षन् महामेघस् तुमुलो गर्दभारुणः 3.022.002a निपेतुस् तुरगास् तस्य रथयुक्ता महाजवाः 3.022.002c समे पुष्पचिते देशे राजमार्गे यदृच्छया 3.022.003a श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् 3.022.003c अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम् 3.022.004a ततो ध्वजम् उपागम्य हेमदण्डं समुच्छ्रितम् 3.022.004c समाक्रम्य महाकायस् तस्थौ गृध्रः सुदारुणः 3.022.005a जनस्थानसमीपे च समाक्रम्य खरस्वनाः 3.022.005c विस्वरान् विविधांश् चक्रुर् मांसादा मृगपक्षिणः 3.022.006a व्याजह्रुश् च पदीप्तायां दिशि वै भैरवस्वनम् 3.022.006c अशिवा यातु दाहानां शिवा घोरा महास्वनाः 3.022.007a प्रभिन्नगिरिसंकाशास् तोयशोषितधारिणः 3.022.007c आकाशं तद् अनाकाशं चक्रुर् भीमा बलाहकाः 3.022.008a बभूव तिमिरं घोरम् उद्धतं रोमहर्षणम् 3.022.008c दिशो वा विदिशो वापि सुव्यक्तं न चकाशिरे 3.022.009a क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ 3.022.009c खरस्याभिमुखं नेदुस् तदा घोरा मृगाः खगाः 3.022.010a नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः 3.022.010c नेदुर् बलस्याभिमुखं ज्वालोद्गारिभिर् आननैः 3.022.011a कबन्धः परिघाभासो दृश्यते भास्करान्तिके 3.022.011c जग्राह सूर्यं स्वर्भानुर् अपर्वणि महाग्रहः 3.022.012a प्रवाति मारुतः शीघ्रं निष्प्रभो ऽभूद् दिवाकरः 3.022.012c उत्पेतुश् च विना रात्रिं ताराः खद्योतसप्रभाः 3.022.013a संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः 3.022.013c तस्मिन् क्षणे बभूवुश् च विना पुष्पफलैर् द्रुमाः 3.022.014a उद्धूतश् च विना वातं रेणुर् जलधरारुणः 3.022.014c वीचीकूचीति वाश्यन्तो बभूवुस् तत्र सारिकाः 3.022.015a उल्काश् चापि सनिर्घोषा निपेतुर् घोरदर्शनाः 3.022.015c प्रचचाल मही चापि सशैलवनकानना 3.022.016a खरस्य च रथस्थस्य नर्दमानस्य धीमतः 3.022.016c प्राकम्पत भुजः सव्यः खरश् चास्यावसज्जत 3.022.017a सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः 3.022.017c ललाटे च रुजा जाता न च मोहान् न्यवर्तत 3.022.018a तान् समीक्ष्य महोत्पातान् उत्थितान् रोमहर्षणान् 3.022.018c अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस् तदा 3.022.019a महोत्पातान् इमान् सर्वान् उत्थितान् घोरदर्शनान् 3.022.019c न चिन्तयाम्य् अहं वीर्याद् बलवान् दुर्बलान् इव 3.022.020a तारा अपि शरैस् तीक्ष्णैः पातयेयं नभस्तलात् 3.022.020c मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्य् अहम् 3.022.021a राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम् 3.022.021c अहत्वा सायकैस् तीक्ष्णैर् नोपावर्तितुम् उत्सहे 3.022.022a सकामा भगिनी मे ऽस्तु पीत्वा तु रुधिरं तयोः 3.022.022c यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः 3.022.023a न क्व चित् प्राप्तपूर्वो मे संयुगेषु पराजयः 3.022.023c युष्माकम् एतत् प्रत्यक्षं नानृतं कथयाम्य् अहम् 3.022.024a देवराजम् अपि क्रुद्धो मत्तैरावतयायिनम् 3.022.024c वज्रहस्तं रणे हन्यां किं पुनस् तौ च मानुषौ 3.022.025a सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः 3.022.025c प्रहर्षम् अतुलं लेभे मृत्युपाशावपाशिता 3.022.026a समेयुश् च महात्मानो युद्धदर्शनकाङ्क्षिणः 3.022.026c ऋषयो देवगन्धर्वाः सिद्धाश् च सह चारणैः 3.022.027a समेत्य चोरुः सहितास् ते ऽन्यायं पुण्यकर्मणः 3.022.027c स्वस्ति गोब्राह्मणेभ्यो ऽस्तु लोकानां ये च संमताः 3.022.028a जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् 3.022.028c चक्रा हस्तो यथा युद्धे सर्वान् असुरपुंगवान् 3.022.029a एतच् चान्यच् च बहुशो ब्रुवाणाः परमर्षयः 3.022.029c ददृशुर् वाहिनीं तेषां राक्षसानां गतायुषाम् 3.022.030a रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः 3.022.030c तं दृष्ट्वा राक्षसं भूयो राक्षसाश् च विनिःसृताः 3.022.031a श्येन गामी पृथुग्रीवो यज्ञशत्रुर् विहंगमः 3.022.031c दुर्जयः करवीराक्षः परुषः कालकार्मुकः 3.022.032a मेघमाली महामाली सर्पास्यो रुधिराशनः 3.022.032c द्वादशैते महावीर्याः प्रतस्थुर् अभितः खरम् 3.022.033a महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास् तथा 3.022.033c चत्वार एते सेनाग्र्या दूषणं पृष्ठतो ऽन्वयुः 3.022.034a सा भीमवेगा समराभिकामा; सुदारुणा राक्षसवीर सेना 3.022.034c तौ राजपुत्रौ सहसाभ्युपेता; मालाग्रहाणाम् इव चन्द्रसूर्यौ 3.023.001a आश्रमं प्रति याते तु खरे खरपराक्रमे 3.023.001c तान् एवउत्पातिकान् रामः सह भ्रात्रा ददर्श ह 3.023.002a तान् उत्पातान् महाघोरान् उत्थितान् रोमहर्षणान् 3.023.002c प्रजानाम् अहितान् दृष्ट्वा वाक्यं लक्ष्मणम् अब्रवीत् 3.023.003a इमान् पश्य महाबाहो सर्वभूतापहारिणः 3.023.003c समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् 3.023.004a अमी रुधिरधारास् तु विसृजन्तः खरस्वनान् 3.023.004c व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः 3.023.005a सधूमाश् च शराः सर्वे मम युद्धाभिनन्दिनः 3.023.005c रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण 3.023.006a यादृशा इह कूजन्ति पक्षिणो वनचारिणः 3.023.006c अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च 3.023.007a संप्रहारस् तु सुमहान् भविष्यति न संशयः 3.023.007c अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः 3.023.008a संनिकर्षे तु नः शूर जयं शत्रोः पराजयम् 3.023.008c सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते 3.023.009a उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः 3.023.009c निष्प्रभं वदनं तेषां भवत्य् आयुः परिक्षयः 3.023.010a अनागतविधानं तु कर्तव्यं शुभम् इच्छता 3.023.010c आपदं शङ्कमानेन पुरुषेण विपश्चिता 3.023.011a तस्माद् गृहीत्वा वैदेहीं शरपाणिर् धनुर्धरः 3.023.011c गुहाम् आश्रयशैलस्य दुर्गां पादपसंकुलाम् 3.023.012a प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदं त्वया 3.023.012c शापितो मम पादाभ्यां गम्यतां वत्स माचिरम् 3.023.013a एवम् उक्तस् तु रामेण लक्ष्मणः सह सीतया 3.023.013c शरान् आदाय चापं च गुहां दुर्गां समाश्रयत् 3.023.014a तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया 3.023.014c हन्त निर्युक्तम् इत्य् उक्त्वा रामः कवचम् आविशत् 3.023.015a सा तेनाग्निनिकाशेन कवचेन विभूषितः 3.023.015c बभूव रामस् तिमिरे विधूमो ऽग्निर् इवोत्थितः 3.023.016a स चापम् उद्यम्य महच् छरान् आदाय वीर्यवान् 3.023.016c बभूवावस्थितस् तत्र ज्यास्वनैः पूरयन् दिशः 3.023.017a ततो देवाः सगन्धर्वाः सिद्धाश् च सह चारणैः 3.023.017c ऊचुः परमसंत्रस्ता गुह्यकाश् च परस्परम् 3.023.018a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3.023.018c एकश् च रामो धर्मात्मा कथं युद्धं भविष्यति 3.023.019a ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् 3.023.019c अनीकं यातुधानानां समन्तात् प्रत्यदृश्यत 3.023.020a सिंहनादं विसृजताम् अन्योन्यम् अभिगर्जताम् 3.023.020c चापानि विस्फरयतां जृम्भतां चाप्य् अभीक्ष्णशः 3.023.021a विप्रघुष्टस्वनानां च दुन्दुभींश् चापि निघ्नताम् 3.023.021c तेषां सुतुमुलः शब्दः पूरयाम् आस तद् वनम् 3.023.022a तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः 3.023.022c दुद्रुवुर् यत्र निःशब्दं पृष्ठतो नावलोकयन् 3.023.023a तत् त्व् अनीकं महावेगं रामं समुपसर्पत 3.023.023c घृतनानाप्रहरणं गम्भीरं सागरोपमम् 3.023.024a रामो ऽपि चारयंश् चक्षुः सर्वतो रणपण्डितः 3.023.024c ददर्श खरसैन्यं तद् युद्धाभिमुखम् उद्यतम् 3.023.025a वितत्य च धनुर् भीमं तूण्याश् चोद्धृत्य सायकान् 3.023.025c क्रोधम् आहारयत् तीव्रं वधार्थं सर्वरक्षसाम् 3.023.026a दुष्प्रेक्ष्यः सो ऽभवत् क्रुद्धो युगान्ताग्निर् इव ज्वलन् 3.023.026c तं दृष्ट्वा तेजसाविष्टं प्राव्यथन् वनदेवताः 3.023.027a तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा 3.023.027c दक्षस्येव क्रतुं हन्तुम् उद्यतस्य पिनाकिनः 3.024.001a अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् 3.024.001c ददर्शाश्रमम् आगम्य खरः सह पुरःसरैः 3.024.002a तं दृष्ट्वा सगुणं चापम् उद्यम्य खरनिःस्वनम् 3.024.002c रामस्याभिमुखं सूतं चोद्यताम् इत्य् अचोदयत् 3.024.003a स खरस्याज्ञया सूतस् तुरगान् समचोदयत् 3.024.003c यत्र रामो महाबाहुर् एको धुन्वन् धनुः स्थितः 3.024.004a तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः 3.024.004c नर्दमाना महानादं सचिवाः पर्यवारयन् 3.024.005a स तेषां यातुधानानां मध्ये रतो गतः खरः 3.024.005c बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः 3.024.006a ततस् तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः 3.024.006c रामं नानाविधैः शस्त्रैर् अभ्यवर्षन्त दुर्जयम् 3.024.007a मुद्गरैर् आयसैः शूलैः प्रासैः खड्गैः परश्वधैः 3.024.007c राक्षसाः समरे रामं निजघ्नू रोषतत्पराः 3.024.008a ते बलाहकसंकाशा महानादा महाबलाः 3.024.008c अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः 3.024.009a ते रामे शरवर्षाणि व्यसृजन् रक्षसां गुणाः 3.024.009c शैलेन्द्रम् इव धाराभिर् वर्षमाणा महाधनाः 3.024.010a स तैः परिवृतो घोरै राघवो रक्षसां गणैः 3.024.010c तिथिष्व् इव महादेवो वृतः पारिषदां गणैः 3.024.011a तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः 3.024.011c प्रतिजग्राह विशिखैर् नद्योघान् इव सागरः 3.024.012a स तैः प्रहरणैर् घोरैर् भिन्नगात्रो न विव्यथे 3.024.012c रामः प्रदीप्तैर् बहुभिर् वज्रैर् इव महाचलः 3.024.013a स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः 3.024.013c बभूव रामः संध्याभ्रैर् दिवाकर इवावृतः 3.024.014a विषेदुर् देवगन्धर्वाः सिद्धाश् च परमर्षयः 3.024.014c एकं सहस्त्रैर् बहुभिस् तदा दृष्ट्वा समावृतम् 3.024.015a ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः 3.024.015c ससर्ज निशितान् बांठशतशो ऽथ सहस्रशः 3.024.016a दुरावारान् दुर्विषहान् कालपाशोपमान् रणे 3.024.016c मुमोच लीलया रामः कङ्कपत्रान् अजिह्मगान् 3.024.017a ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया 3.024.017c आददू रक्षसां प्राणान् पाशाः कालकृता इव 3.024.018a भित्त्वा राक्षसदेहांस् तांस् ते शरा रुधिराप्लुताः 3.024.018c अन्तरिक्षगता रेजुर् दीप्ताग्निसमतेजसः 3.024.019a असंख्येयास् तु रामस्य सायकाश् चापमण्डलात् 3.024.019c विनिष्पेतुर् अतीवोग्रा रक्षः प्राणापहारिणः 3.024.020a तैर् धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च 3.024.020c बहून् सहस्ताभरणान् ऊरून् करिकरोपमान् 3.024.021a ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः 3.024.021c भीमम् आर्तस्वरं चक्रुर् भिद्यमाना निशाचराः 3.024.022a तत् सैन्यं निशितैर् बाणैर् अर्दितं मर्मभेदिभिः 3.024.022c रामेण न सुखं लेभे शुष्कं वनम् इवाग्निना 3.024.023a के चिद् भीमबलाः शूराः शूलान् खड्गान् परश्वधान् 3.024.023c चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः 3.024.024a तानि बाणैर् महाबाहुः शस्त्राण्य् आवार्य राघवः 3.024.024c जहार समरे प्राणांश् चिच्छेद च शिरोधरान् 3.024.025a अवशिष्टाश् च ये तत्र विषण्णाश् च निशाचराः 3.024.025c खरम् एवाभ्यधावन्त शरणार्थं शरार्दिताः 3.024.026a तान् सर्वान् पुनर् आदाय समाश्वास्य च दूषणः 3.024.026c अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रम् इवान्तकः 3.024.027a निवृत्तास् तु पुनः सर्वे दूषणाश्रयनिर्भयाः 3.024.027c रामम् एवाभ्यधावन्त सालतालशिलायुधाः 3.024.028a तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् 3.024.028c रामस्यास्य महाघोरं पुनस् तेषां च रक्षसाम् 3.025.001a तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत् 3.025.001c प्रतिजग्राह धर्मात्मा राघवस् तीक्ष्णसायकैः 3.025.002a प्रतिगृह्य च तद् वरं निमीलित इवर्षभः 3.025.002c रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् 3.025.003a ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा 3.025.003c शरैर् अभ्यकिरत् सैन्यं सर्वतः सहदूषणम् 3.025.004a ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः 3.025.004c जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् 3.025.005a वेष्टितं काञ्चनैः पट्टैर् देवसैन्याभिमर्दनम् 3.025.005c आयसैः शङ्कुभिस् तीक्ष्णैः कीर्णं परवसोक्षिताम् 3.025.006a वज्राशनिसमस्पर्शं परगोपुरदारणम् 3.025.006c तं महोरगसंकाशं प्रगृह्य परिघं रणे 3.025.006e दूषणो ऽभ्यपतद् रामं क्रूरकर्मा निशाचरः 3.025.007a तस्याभिपतमानस्य दूषणस्य स राघवः 3.025.007c द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ 3.025.008a भ्रष्टस् तस्य महाकायः पपात रणमूर्धनि 3.025.008c परिघश् छिन्नहस्तस्य शक्रध्वज इवाग्रतः 3.025.009a स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः 3.025.009c विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः 3.025.010a दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे 3.025.010c साधु साध्व् इति काकुत्स्थं सर्वभूतान्य् अपूजयन् 3.025.011a एतस्मिन्न् अन्तरे क्रुद्धास् त्रयः सेनाग्रयायिनः 3.025.011c संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः 3.025.011e महाकपालः स्थूलाक्षः प्रमाथी च महाबलः 3.025.012a महाकपालो विपुलं शूलम् उद्यम्य राक्षसः 3.025.012c स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् 3.025.013a दृष्ट्वैवापततस् तांस् तु राघवः सायकैः शितैः 3.025.013c तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तान् अतिथीन् इव 3.025.014a महाकपालस्य शिरश् चिच्छेद रघुनङ्गनः 3.025.014c असंख्येयैस् तु बाणौघैः प्रममाथ प्रमाथिनम् 3.025.015a स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयाम् आस सायकैः 3.025.015c स पपात हतो भूमौ विटपीव महाद्रुमः 3.025.016a ततः पावकसंकाशैर् हेमवज्रविभूषितैः 3.025.016c जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः 3.025.017a ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः 3.025.017c निजघ्नुस् तानि रक्षांसि वज्रा इव महाद्रुमान् 3.025.018a रक्षसां तु शतं रामः शतेनैकेन कर्णिना 3.025.018c सहस्रं च सहस्रेण जघान रणमूर्धनि 3.025.019a तैर् भिन्नवर्माभरणाश् छिन्नभिन्नशरासनाः 3.025.019c निपेतुः शोणितादिग्धा धरण्यां रजनीचराः 3.025.020a तैर् मुक्तकेशैः समरे पतितैः शोणितोक्षितैः 3.025.020c आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैर् इव 3.025.021a क्षणेन तु महाघोरं वनं निहतराक्षसं 3.025.021c बभूव निरय प्रख्यं मांसशोणितकर्दमम् 3.025.022a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3.025.022c हतान्य् एकेन रामेण मानुषेण पदातिना 3.025.023a तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः 3.025.023c राक्षसस् त्रिशिराश् चैव रामश् च रिपुसूदनः 3.025.024a ततस् तु तद् भीमबलं महाहवे; समीक्ष्य रामेण हतं बलीयसा 3.025.024c रथेन रामं महता खरस् ततः; समाससादेन्द्र इवोद्यताशनिः 3.026.001a खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः 3.026.001c राक्षसस् त्रिशिरा नाम संनिपत्येदम् अब्रवीत् 3.026.002a मां नियोजय विक्रान्त संनिवर्तस्व साहसात् 3.026.002c पश्य रामं महाबाहुं संयुगे विनिपातितम् 3.026.003a प्रतिजानामि ते सत्यम् आयुधं चाहम् आलभे 3.026.003c यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् 3.026.004a अहं वास्य रणे मृत्युर् एष वा समरे मम 3.026.004c विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव 3.026.005a प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि 3.026.005c मयि वा निहते रामं संयुगायोपयास्यसि 3.026.006a खरस् त्रिशिरसा तेन मृत्युलोभात् प्रसादितः 3.026.006c गच्छ युध्येत्य् अनुज्ञातो राघवाभिमुखो ययौ 3.026.007a त्रिशिराश् च रथेनैव वाजियुक्तेन भास्वता 3.026.007c अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः 3.026.008a शरधारा समूहान् स महामेघ इवोत्सृजन् 3.026.008c व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः 3.026.009a आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः 3.026.009c धनुषा प्रतिजग्राह विधुन्वन् सायक्ठशितान् 3.026.010a स संप्रहारस् तुमुलो राम त्रिशिरसोर् महान् 3.026.010c बभूवातीव बलिनोः सिंहकुञ्जरयोर् इव 3.026.011a ततस् त्रिशिरसा बाणैर् ललाटे ताडितस् त्रिभिः 3.026.011c अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत् 3.026.012a अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् 3.026.012c पुष्पैर् इव शरैर् यस्य ललाटे ऽस्मि परिक्षतः 3.026.012e ममापि प्रतिगृह्णीष्व शरांश् चापगुणच्युतान् 3.026.013a एवम् उक्त्वा तु संरब्धः शरान् आशीविषोपमान् 3.026.013c त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर्दश 3.026.014a चतुर्भिस् तुरगान् अस्य शरैः संनतपर्वभिः 3.026.014c न्यपातयत तेजस्वी चतुरस् तस्य वाजिनः 3.026.015a अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् 3.026.015c रामश् चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् 3.026.016a ततो हतरथात् तस्माद् उत्पतन्तं निशाचरम् 3.026.016c बिभेद रामस् तं बाणैर् हृदये सो ऽभवज् जडः 3.026.017a सायकैश् चाप्रमेयात्मा सामर्षस् तस्य रक्षसः 3.026.017c शिरांस्य् अपातयत् त्रीणि वेगवद्भिस् त्रिभिः शतैः 3.026.018a स भूमौ शोणितोद्गारी रामबाणाभिपीडितः 3.026.018c न्यपतत् पतितैः पूर्वं स्वशिरोभिर् निशाचरः 3.026.019a हतशेषास् ततो भग्ना राक्षसाः खरसंश्रयाः 3.026.019c द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव 3.026.020a तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् 3.026.020c रामम् एवाभिदुद्राव राहुश् चन्द्रमसं यथा 3.027.001a निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह 3.027.001c खरस्याप्य् अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् 3.027.002a स दृष्ट्वा राक्षसं सैन्यम् अविषह्यं महाबलम् 3.027.002c हतम् एकेन रामेण दूषणस् त्रिशिरा अपि 3.027.003a तद् बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः 3.027.003c आससाद खरो रामं नमुचिर् वासवं यथा 3.027.004a विकृष्य बलवच् चापं नाराचान् रक्तभोजनान् 3.027.004c खरश् चिक्षेप रामाय क्रुद्धान् आशीविषान् इव 3.027.005a ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् 3.027.005c चचार समरे मार्ग्ठशरै रथगतः खरः 3.027.006a स सर्वाश् च दिशो बाणैः प्रदिशश् च महारथः 3.027.006c पूरयाम् आस तं दृष्ट्वा रामो ऽपि सुमहद् धनुः 3.027.007a स सायकैर् दुर्विषहैः सस्फुलिङ्गैर् इवाग्निभिः 3.027.007c नभश् चकाराविवरं पर्जन्य इव वृष्टिभिः 3.027.008a तद् बभूव शितैर् बाणैः खररामविसर्जितैः 3.027.008c पर्याकाशम् अनाकाशं सर्वतः शरसंकुलम् 3.027.009a शरजालावृतः सूर्यो न तदा स्म प्रकाशते 3.027.009c अन्योन्यवधसंरम्भाद् उभयोः संप्रयुध्यतोः 3.027.010a ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः 3.027.010c आजघान रणे रामं तोत्रैर् इव महाद्विपम् 3.027.011a तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् 3.027.011c ददृशुः सर्वभूतानि पाशहस्तम् इवान्तकम् 3.027.012a तं सिंहम् इव विक्रान्तं सिंहविक्रान्तगामिनम् 3.027.012c दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा 3.027.013a ततः सूर्यनिकाशेन रथेन महता खरः 3.027.013c आससाद रणे रामं पतङ्ग इव पावकम् 3.027.014a ततो ऽस्य सशरं चापं मुष्टिदेशे महात्मनः 3.027.014c खरश् चिच्छेद रामस्य दर्शयन् पाणिलाघवम् 3.027.015a स पुनस् त्व् अपरान् सप्त शरान् आदाय वर्मणि 3.027.015c निजघान रणे क्रुद्धः शक्राशनिसमप्रभान् 3.027.016a ततस् तत् प्रहतं बाणैः खरमुक्तैः सुपर्वभिः 3.027.016c पपात कवचं भूमौ रामस्यादित्यवर्चसः 3.027.017a स शरैर् अर्पितः क्रुद्धः सर्वगात्रेषु राघवः 3.027.017c रराज समरे रामो विधूमो ऽग्निर् इव ज्वलन् 3.027.018a ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः 3.027.018c चकारान्ताय स रिपोः सज्यम् अन्यन् महद् धनुः 3.027.019a सुमहद् वैष्णवं यत् तद् अतिसृष्टं महर्षिणा 3.027.019c वरं तद् धनुर् उद्यम्य खरं समभिधावत 3.027.020a ततः कनकपुङ्खैस् तु शरैः संनतपर्वभिः 3.027.020c चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् 3.027.021a स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः 3.027.021c जगाम धरणीं सूर्यो देवतानाम् इवाज्ञया 3.027.022a तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः 3.027.022c विव्याध हृदि मर्मज्ञो मातङ्गम् इव तोमरैः 3.027.023a स रामो बहुभिर् बाणैः खरकार्मुकनिःसृतैः 3.027.023c विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् 3.027.024a स धनुर् धन्विनां श्रेष्ठः प्रगृह्य परमाहवे 3.027.024c मुमोच परमेष्वासः षट् शरान् अभिलक्षितान् 3.027.025a शिरस्य् एकेन बाणेन द्वाभ्यां बाह्वोर् अथार्पयत् 3.027.025c त्रिभिश् चन्द्रार्धवक्त्रैश् च वक्षस्य् अभिजघान ह 3.027.026a ततः पश्चान् महातेजा नाराचान् भास्करोपमान् 3.027.026c जिघांसू राक्षसं क्रुद्धस् त्रयोदश शिलाशितान् 3.027.027a ततो ऽस्य युगम् एकेन चतुर्भिश् चतुरो हयान् 3.027.027c षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः 3.027.028a त्रिभिस् त्रिवेणुं बलवान् द्वाभ्याम् अक्षं महाबलः 3.027.028c द्वादशेन तु बाणेन खरस्य सशरं धनुः 3.027.028e छित्त्वा वज्रनिकाशेन राघवः प्रहसन्न् इव 3.027.028g त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् 3.027.029a प्रभग्नधन्वा विरथो हताश्वो हतसारथिः 3.027.029c गदापाणिर् अवप्लुत्य तस्थौ भूमौ खरस् तदा 3.027.030a तत् कर्म रामस्य महारथस्य; समेत्य देवाश् च महर्षयश् च 3.027.030c अपूजयन् प्राञ्जलयः प्रहृष्टास्; तदा विमानाग्रगताः समेताः 3.028.001a खरं तु विरथं रामो गदापाणिम् अवस्थितम् 3.028.001c मृदुपूर्वं महातेजाः परुषं वाक्यम् अब्रवीत् 3.028.002a गजाश्वरथसंबाधे बले महति तिष्ठता 3.028.002c कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् 3.028.003a उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् 3.028.003c त्रयाणाम् अपि लोकानाम् ईश्वरो ऽपि न तिष्ठति 3.028.004a कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर 3.028.004c तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टम् इवागतम् 3.028.005a लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते 3.028.005c भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकाद् इव 3.028.006a वसतो दण्डकारण्ये तापसान् धर्मचारिणः 3.028.006c किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस 3.028.007a न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः 3.028.007c ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः 3.028.008a अवश्यं लभते कर्ता फलं पापस्य कर्मणः 3.028.008c घोरं पर्यागते काले द्रुमः पुष्पम् इवार्तवम् 3.028.009a नचिरात् प्राप्यते लोके पापानां कर्मणां फलम् 3.028.009c सविषाणाम् इवान्नानां भुक्तानां क्षणदाचर 3.028.010a पापम् आच्चरतां घोरं लोकस्याप्रियम् इच्छताम् 3.028.010c अहम् आसादितो राजा प्राणान् हन्तुं निशाचर 3.028.011a अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः 3.028.011c विदार्य निपतिष्यन्ति वल्मीकम् इव पन्नगाः 3.028.012a ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः 3.028.012c तान् अद्य निहतः संख्ये ससैन्यो ऽनुगमिष्यसि 3.028.013a अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः 3.028.013c निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा 3.028.014a प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम 3.028.014c अद्य ते पातयिष्यामि शिरस् तालफलं यथा 3.028.015a एवम् उक्तस् तु रामेण क्रुद्धः संरक्तलोचनः 3.028.015c प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्छितः 3.028.016a प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज 3.028.016c आत्मना कथम् आत्मानम् अप्रशस्यं प्रशंससि 3.028.017a विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः 3.028.017c कथयन्ति न ते किं चित् तेजसा स्वेन गर्विताः 3.028.018a प्राकृतास् त्व् अकृतात्मानो लोके क्षत्रियपांसनाः 3.028.018c निरर्थकं विकत्थन्ते यथा राम विकत्थसे 3.028.019a कुलं व्यपदिशन् वीरः समरे को ऽभिधास्यति 3.028.019c मृत्युकाले हि संप्राप्ते स्वयम् अप्रस्तवे स्तवम् 3.028.020a सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम् 3.028.020c सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना 3.028.021a न तु माम् इह तिष्ठन्तं पश्यसि त्वं गदाधरम् 3.028.021c धराधरम् इवाकम्प्यं पर्वतं धातुभिश् चितम् 3.028.022a पर्याप्तो ऽहं गदापाणिर् हन्तुं प्राणान् रणे तव 3.028.022c त्रयाणाम् अपि लोकानां पाशहस्त इवान्तकः 3.028.023a कामं बह्व् अपि वक्तव्यं त्वयि वक्ष्यामि न त्व् अहम् 3.028.023c अस्तं गच्छेद् धि सविता युद्धविघ्रस् ततो भवेत् 3.028.024a चतुर्दश सहस्राणि राक्षसानां हतानि ते 3.028.024c त्वद्विनाशात् करोम्य् अद्य तेषाम् अश्रुप्रमार्जनम् 3.028.025a इत्य् उक्त्वा परमक्रुद्धस् तां गदां परमाङ्गदाम् 3.028.025c खरश् चिक्षेप रामाय प्रदीप्ताम् अशनिं यथा 3.028.026a खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा 3.028.026c भस्मवृक्षांश् च गुल्मांश् च कृत्वागात् तत्समीपतः 3.028.027a ताम् आपतन्तीं ज्वलितां मृत्युपाशोपमां गदा 3.028.027c अन्तरिक्षगतां रामश् चिच्छेद बहुधा शरैः 3.028.028a सा विशीर्णा शरैर् भिन्ना पपात धरणीतले 3.028.028c गदामन्त्रौषधिबलैर् व्यालीव विनिपातिता 3.029.001a भित्त्वा तु तां गदां बाणइ राघवो धर्मवत्सलः 3.029.001c स्मयमानः खरं वाक्यं संरब्धम् इदम् अब्रवीत् 3.029.002a एतत् ते बलसर्वस्वं दर्शितं राक्षसाधम 3.029.002c शक्तिहीनतरो मत्तो वृथा त्वम् उपगर्जितम् 3.029.003a एषा बाणविनिर्भिन्ना गदा भूमितलं गता 3.029.003c अभिधानप्रगल्भस्य तव प्रत्ययघातिनी 3.029.004a यत् त्वयोक्तं विनष्टानाम् इदम् अश्रुप्रमार्जनम् 3.029.004c राक्षसानां करोमीति मिथ्या तद् अपि ते वचः 3.029.005a नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः 3.029.005c प्राणान् अपहरिष्यामि गरुत्मान् अमृतं यथा 3.029.006a अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम् 3.029.006c विदारितस्य मद्बाणैर् मही पास्यति शोणितम् 3.029.007a पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः 3.029.007c स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदाम् इव 3.029.008a प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने 3.029.008c भविष्यन्त्य् अशरण्यानां शरण्या दण्डका इमे 3.029.009a जनस्थाने हतस्थाने तव राक्षसमच्छरैः 3.029.009c निर्भया विचरिष्यन्ति सर्वतो मुनयो वने 3.029.010a अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः 3.029.010c बाष्पार्द्रवदना दीना भयाद् अन्यभयावहाः 3.029.011a अद्य शोकरसज्ञास् ता भविष्यन्ति निशाचर 3.029.011c अनुरूपकुलाः पत्न्यो यासां त्वं पतिर् ईदृशः 3.029.012a नृशंसशील क्षुद्रात्मन् नित्यं ब्राह्मणकण्टक 3.029.012c त्वत्कृते शङ्कितैर् अग्नौ मुनिभिः पात्यते हविः 3.029.013a तम् एवम् अभिसंरब्धं ब्रुवाणं राघवं रणे 3.029.013c खरो निर्भर्त्सयाम् आस रोषात् खरतर स्वनः 3.029.014a दृढं खल्व् अवलिप्तो ऽसि भयेष्व् अपि च निर्भयः 3.029.014c वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे 3.029.015a कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये 3.029.015c कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः 3.029.016a एवम् उक्त्वा ततो रामं संरुध्य भृकुटिं ततः 3.029.016c स ददर्श महासालम् अविदूरे निशाचरः 3.029.017a रणे प्रहरणस्यार्थे सर्वतो ह्य् अवलोकयन् 3.029.017c स तम् उत्पाटयाम् आस संदृश्य दशनच्छदम् 3.029.018a तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः 3.029.018c रामम् उद्दिश्य चिक्षेप हतस् त्वम् इति चाब्रवीत् 3.029.019a तम् आपतन्तं बाणौघैश् छित्त्वा रामः प्रतापवान् 3.029.019c रोषम् आहारयत् तीव्रं निहन्तुं समरे खरम् 3.029.020a जातस्वेदस् ततो रामो रोषाद् रक्तान्तलोचनः 3.029.020c निर्बिभेद सहस्रेण बाणानां समरे खरम् 3.029.021a तस्य बाणान्तराद् रक्तं बहु सुस्राव फेनिलम् 3.029.021c गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः 3.029.022a विह्वलः स कृतो बाणैः खरो रामेण संयुगे 3.029.022c मत्तो रुधिरगन्धेन तम् एवाभ्यद्रवद् द्रुतम् 3.029.023a तम् आपतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् 3.029.023c अपसर्पत् प्रतिपदं किं चित् त्वरितविक्रमः 3.029.024a ततः पावकसंकाशं बधाय समरे शरम् 3.029.024c खरस्य रामो जग्राह ब्रह्मदण्डम् इवापरम् 3.029.025a स तद् दत्तं मघवता सुरराजेन धीमता 3.029.025c संदधे च स धर्मात्मा मुमोच च खरं प्रति 3.029.026a स विमुक्तो महाबाणो निर्घातसमनिःस्वनः 3.029.026c रामेण धनुर् उद्यम्य खरस्योरसि चापतत् 3.029.027a स पपात खरो भूमौ दह्यमानः शराग्निना 3.029.027c रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः 3.029.028a स वृत्र इव वज्रेण फेनेन नमुचिर् यथाअ 3.029.028c बलो वेन्द्राशनिहतो निपपात हतः खरः 3.029.029a ततो राजर्षयः सर्वे संगताः परमर्षयः 3.029.029c सभाज्य मुदिता रामम् इदं वचनम् अब्रुवन् 3.029.030a एतदर्थं महातेजा महेन्द्रः पाकशासनः 3.029.030c शरभङ्गाश्रमं पुण्यम् आजगाम पुरंदरः 3.029.031a आनीतस् त्वम् इमं देशम् उपायेन महर्षिभिः 3.029.031c एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् 3.029.032a तद् इदं नः कृतं कार्यं त्वया दशरथात्मज 3.029.032c सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः 3.029.033a एतस्मिन्न् अन्तरे वीरो लक्ष्मणः सह सीतया 3.029.033c गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमं सुखी 3.029.034a ततो रामस् तु विजयी पूज्यमानो महर्षिभिः 3.029.034c प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः 3.029.035a तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् 3.029.035c बभूव हृष्टा वैदेही भर्तारं परिषस्वजे 3.030.001a ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश 3.030.001c हतान्य् एकेन रामेण रक्षसां भीमकर्मणाम् 3.030.002a दूषणं च खरं चैव हतं त्रिशिरसं रणे 3.030.002c दृष्ट्वा पुनर् महानादं ननाद जलदोपमा 3.030.003a सा दृष्ट्वा कर्म रामस्य कृतम् अन्यैः सुदुष्करम् 3.030.003c जगाम परमौद्विग्ना लङ्कां रावणपालिताम् 3.030.004a स ददर्श विमानाग्रे रावणं दीप्ततेजसं 3.030.004c उपोपविष्टं सचिवैर् मरुद्भिर् इव वासवम् 3.030.005a आसीनं सूर्यसंकाशे काञ्चने परमासने 3.030.005c रुक्मवेदिगतं प्राज्यं ज्वलन्तम् इव पावकम् 3.030.006a देवगन्धर्वभूतानाम् ऋषीणां च महात्मनाम् 3.030.006c अजेयं समरे शूरं व्यात्ताननम् इवान्तकम् 3.030.007a देवासुरविमर्देषु वज्राशनिकृतव्रणम् 3.030.007c ऐरावतविषाणाग्रैर् उत्कृष्टकिणवक्षसं 3.030.008a विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् 3.030.008c विशालवक्षसं वीरं राजलक्ष्मणलक्षितम् 3.030.009a स्निग्धवैदूर्यसंकाशं तप्तकाञ्चनकुण्डलम् 3.030.009c सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् 3.030.010a विष्णुचक्रनिपातैश् च शतशो देवसंयुगे 3.030.010c आहताङ्गं समस्तैश् च देवप्रहरणैस् तथा 3.030.011a अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् 3.030.011c क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् 3.030.012a उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् 3.030.012c सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा 3.030.013a पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम् 3.030.013c तक्षकस्य प्रियां भार्यां पराजित्य जहार यः 3.030.014a कैलासं पर्वतं गत्वा विजित्य नरवाहनम् 3.030.014c विमानं पुष्पकं तस्य कामगं वै जहार यः 3.030.015a वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् 3.030.015c विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान् 3.030.016a चन्द्रसूर्यौ महाभागाव् उत्तिष्ठन्तौ परंतपौ 3.030.016c निवारयति बाहुभ्यां यः शैलशिखरोपमः 3.030.017a दशवर्षसहस्राणि तपस् तप्त्वा महावने 3.030.017c पुरा स्वयम्भुवे धीरः शिरांस्य् उपजहार यः 3.030.018a देवदानवगन्धर्वपिशाचपतगोरगैः 3.030.018c अभयं यस्य संग्रामे मृत्युतो मानुषाद् ऋते 3.030.019a मन्त्रर् अभितुष्टं पुण्यम् अध्वरेषु द्विजातिभिः 3.030.019c हविर्धानेषु यः सोमम् उपहन्ति महाबलः 3.030.020a आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् 3.030.020c कर्कशं निरनुक्रोशं प्रजानाम् अहिते रतम् 3.030.020e रावणं सर्वभूतानां सर्वलोकभयावहम् 3.030.021a राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् 3.030.021c तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् 3.030.021e राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम् 3.030.022a तम् अब्रवीद् दीप्तविशाललोचनं; प्रदर्शयित्वा भयमोहमूर्छिता 3.030.022c सुदारुणं वाक्यम् अभीतचारिणी; महात्मना शूर्पणखा विरूपिता 3.031.001a ततः शूर्पणखा दीना रावणं लोकरावणम् 3.031.001c अमात्यमध्ये संक्रुद्धा परुषं वाक्यम् अब्रवीत् 3.031.002a प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः 3.031.002c समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे 3.031.003a सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् 3.031.003c लुब्धं न बहु मन्यन्ते श्मशानाग्निम् इव प्रजाः 3.031.004a स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः 3.031.004c स तु वै सह राज्येन तैश् च कार्यैर् विनश्यति 3.031.005a अयुक्तचारं दुर्दर्शम् अस्वाधीनं नराधिपम् 3.031.005c वर्जयन्ति नरा दूरान् नदीपङ्कम् इव द्विपाः 3.031.006a ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः 3.031.006c ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा 3.031.007a आत्मवद्भिर् विगृह्य त्वं देवगन्धर्वदानवैः 3.031.007c अयुक्तचारश् चपलः कथं राजा भविष्यसि 3.031.008a येषां चारश् च कोशश् च नयश् च जयतां वर 3.031.008c अस्वाधीना नरेन्द्राणां प्राकृतैस् ते जनैः समाः 3.031.009a यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः 3.031.009c चारेण तस्माद् उच्यन्ते राजानो दीर्घचक्षुषः 3.031.010a अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर् वृतम् 3.031.010c स्वजनं च जनस्थानं हतं यो नावबुध्यसे 3.031.011a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3.031.011c हतान्य् एकेन रामेण खरश् च सहदूषणः 3.031.012a ऋषीणाम् अभयं दत्तं कृतक्षेमाश् च दण्डकाः 3.031.012c धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा 3.031.013a त्वं तु लुब्धः प्रमत्तश् च पराधीनश् च रावण 3.031.013c विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे 3.031.014a तीक्ष्णम् अल्पप्रदातारं प्रमत्तं गर्वितं शठम् 3.031.014c व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् 3.031.015a अतिमानिनम् अग्राह्यम् आत्मसंभावितं नरम् 3.031.015c क्रोधनं व्यसने हन्ति स्वजनो ऽपि नराधिपम् 3.031.016a नानुतिष्ठति कार्याणि भयेषु न बिभेति च 3.031.016c क्षिप्रं राज्याच् च्युतो दीनस् तृणैस् तुल्यो भविष्यति 3.031.017a शुष्ककाष्ठैर् भवेत् कार्यं लोष्टैर् अपि च पांसुभिः 3.031.017c न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः 3.031.018a उपभुक्तं यथा वासः स्रजो वा मृदिता यथा 3.031.018c एवं राज्यात् परिभ्रष्टः समर्थो ऽपि निरर्थकः 3.031.019a अप्रमत्तश् च यो राजा सर्वज्ञो विजितेन्द्रियः 3.031.019c कृतज्ञो धर्मशीलश् च स राजा तिष्ठते चिरम् 3.031.020a नयनाभ्यां प्रसुप्तो ऽपि जागर्ति नयचक्षुषा 3.031.020c व्यक्तक्रोधप्रसादश् च स राजा पूज्यते जनैः 3.031.021a त्वं तु रावणदुर्बुद्धिर् गुणैर् एतैर् विवर्जितः 3.031.021c यस्य ते ऽविदितश् चारै रक्षसां सुमहान् वधः 3.031.022a परावमन्ता विषयेषु संगतो; नदेश कालप्रविभाग तत्त्ववित् 3.031.022c अयुक्तबुद्धिर् गुणदोषनिश्चये; विपन्नराज्यो न चिराद् विपत्स्यते 3.031.023a इति स्वदोषान् परिकीर्तितांस् तया; समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः 3.031.023c धनेन दर्पेण बलेन चान्वितो; विचिन्तयाम् आस चिरं स रावणः 3.032.001a ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः 3.032.001c अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः 3.032.002a कश् च रामः कथं वीर्यः किं रूपः किं पराक्रमः 3.032.002c किमर्थं दण्डकारण्यं प्रविष्टश् च सुदुश्चरम् 3.032.003a आयुधं किं च रामस्य निहता येन राक्षसाः 3.032.003c खरश् च निहतं संख्ये दूषणस् त्रिशिरास् तथा 3.032.004a इत्य् उक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता 3.032.004c ततो रामं यथान्यायम् आख्यातुम् उपचक्रमे 3.032.005a दीर्घबाहुर् विशालाक्षश् चीरकृष्णाजिनाम्बरः 3.032.005c कन्दर्पसमरूपश् च रामो दशरथात्मजः 3.032.006a शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् 3.032.006c दीप्तान् क्षिपति नाराचान् सर्पान् इव महाविषान् 3.032.007a नाददानं शरान् घोरान् न मुञ्चन्तं महाबलम् 3.032.007c न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे 3.032.008a हन्यमानं तु तत् सैन्यं पश्यामि शरवृष्टिभिः 3.032.008c इन्द्रेणैवोत्तमं सस्यम् आहतं त्व् अश्मवृष्टिभिः 3.032.009a रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश 3.032.009c निहतानि शरैस् तीक्ष्णैस् तेनैकेन पदातिना 3.032.010a अर्धाधिकमुहूर्तेन खरश् च सहदूषणः 3.032.010c ऋषीणाम् अभयं दत्तं कृतक्षेमाश् च दण्डकाः 3.032.011a एका कथं चिन् मुक्ताहं परिभूय महात्मना 3.032.011c स्त्रीवधं शङ्कमानेन रामेण विदितात्मना 3.032.012a भ्राता चास्य महातेजा गुणतस् तुल्यविक्रमः 3.032.012c अनुरक्तश् च भक्तश् च लक्ष्मणो नाम वीर्यवान् 3.032.013a अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली 3.032.013c रामस्य दक्षिणे बाहुर् नित्यं प्राणो बहिष्चरः 3.032.014a रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी 3.032.014c सीता नाम वरारोहा वैदेही तनुमध्यमा 3.032.015a नैव देवी न गन्धर्वा न यक्षी न च किंनरी 3.032.015c तथारूपा मया नारी दृष्टपूर्वा महीतले 3.032.016a यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत् 3.032.016c अतिजीवेत् स सर्वेषु लोकेष्व् अपि पुरंदरात् 3.032.017a सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि 3.032.017c तवानुरूपा भार्या सा त्वं च तस्यास् तथा पतिः 3.032.018a तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम् 3.032.018c भार्यार्थे तु तवानेतुम् उद्यताहं वराननाम् 3.032.019a तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् 3.032.019c मन्मथस्य शराणां च त्वं विधेयो भविष्यसि 3.032.020a यदि तस्याम् अभिप्रायो भार्यार्थे तव जायते 3.032.020c शीघ्रम् उद्ध्रियतां पादो जयार्थम् इह दक्षिणः 3.032.021a कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर 3.032.021c वधात् तस्य नृशंसस्य रामस्याश्रमवासिनः 3.032.022a तं शरैर् निशितैर् हत्वा लक्ष्मणं च महारथम् 3.032.022c हतनाथां सुखं सीतां यथावद् उपभोक्ष्यसे 3.032.023a रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर 3.032.023c क्रियतां निर्विशङ्केन वचनं मम राघव 3.032.024a निशम्य रामेण शरैर् अजिह्मगैर्; हत्ठजनस्थानगतान् निशाचरान् 3.032.024c खरं च बुद्ध्वा निहतं च दूषणं; त्वम् अद्य कृत्यं प्रतिपत्तुम् अर्हसि 3.033.001a ततः शूर्पणखा वाक्यं तच् छ्रुत्वा रोमहर्षणम् 3.033.001c सचिवान् अभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह 3.033.002a तत् कार्यम् अनुगम्याथ यथावद् उपलभ्य च 3.033.002c दोषाणां च गुणानां च संप्रधार्य बलाबलम् 3.033.003a इति कर्तव्यम् इत्य् एव कृत्वा निश्चयम् आत्मनः 3.033.003c स्थिरबुद्धिस् ततो रम्यां यानशालां जगाम ह 3.033.004a यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः 3.033.004c सूतं संचोदयाम् आस रथः संयुज्यताम् इति 3.033.005a एवम् उक्तः क्षणेनैव सारथिर् लघुविक्रमः 3.033.005c रथं संयोजयाम् आस तस्याभिमतम् उत्तमम् 3.033.006a काञ्चनं रथम् आस्थाय कामगं रत्नभूषितम् 3.033.006c पिशाचवदनैर् युक्तं खरैः कनकभूषणैः 3.033.007a मेघप्रतिमनादेन स तेन धनदानुजः 3.033.007c राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् 3.033.008a स श्वेतबालव्यसनः श्वेतच्छत्रो दशाननः 3.033.008c स्निग्धवैदूर्यसंकाशस् तप्तकाञ्चनभूषणः 3.033.009a दशास्यो विंशतिभुजो दर्शनीय परिच्छदः 3.033.009c त्रिदशारिर् मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् 3.033.010a कामगं रथम् आस्थाय शुशुभे राक्षसाधिपः 3.033.010c विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे 3.033.011a सशैलं सागरानूपं वीर्यवान् अवलोकयन् 3.033.011c नानापुष्पफलैर् वृक्षैर् अनुकीर्णं सहस्रशः 3.033.012a शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः 3.033.012c विशालैर् आश्रमपदैर् वेदिमद्भिः समावृतम् 3.033.013a कदल्य् आढकिसंबाधं नालिकेरोपशोभितम् 3.033.013c सालैस् तालैस् तमालैश् च तरुभिश् च सुपुष्पितैः 3.033.014a अत्यन्तनियताहारैः शोभितं परमर्षिभिः 3.033.014c नागैः सुपर्णैर् गन्धर्वैः किंनरैश् च सहस्रशः 3.033.015a जितकामैश् च सिद्धैश् च चामणैश् चोपशोभितम् 3.033.015c आजैर् वैखानसैर् माषैर् वालखिल्यैर् मरीचिपैः 3.033.016a दिव्याभरणमाल्याभिर् दिव्यरूपाभिर् आवृतम् 3.033.016c क्रीडा रतिविधिज्ञाभिर् अप्सरोभिः सहस्रशः 3.033.017a सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् 3.033.017c देवदानवसंघैश् च चरितं त्व् अमृताशिभिः 3.033.018a हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम् 3.033.018c वैदूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा 3.033.019a पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च 3.033.019c तूर्यगीताभिजुष्टानि विमानानि समन्ततः 3.033.020a तपसा जितलोकानां कामगान्य् अभिसंपतन् 3.033.020c गन्धर्वाप्सरसश् चैव ददर्श धनदानुजः 3.033.021a निर्यासरसमूलानां चन्दनानां सहस्रशः 3.033.021c वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च 3.033.022a अगरूणां च मुख्यानां वनान्य् उपवनानि च 3.033.022c तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् 3.033.023a पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च 3.033.023c मुक्तानां च समूहानि शुष्यमाणानि तीरतः 3.033.024a शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा 3.033.024c काञ्चनानि च शैलानि राजतानि च सर्वशः 3.033.025a प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च 3.033.025c धनधान्योपपन्नानि स्त्रीरत्नैर् आवृतानि च 3.033.026a हस्त्यश्वरथगाढानि नगराण्य् अवलोकयन् 3.033.026c तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् 3.033.027a अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् 3.033.027c तत्रापश्यत् स मेघाभं न्यग्रोधम् ऋषिभिर् वृतम् 3.033.028a समन्ताद् यस्य ताः शाखाः शतयोजनम् आयताः 3.033.028c यस्य हस्तिनम् आदाय महाकायं च कच्चपम् 3.033.028e भक्षार्थं गरुडः शाखाम् आजगाम महाबलः 3.033.029a तस्य तां सहसा शाखां भारेण पतगोत्तमः 3.033.029c सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः 3.033.030a तत्र वैखानसा माषा वालखिल्या मरीचिपाः 3.033.030c अजा बभूवुर् धूम्राश् च संगताः परमर्षयः 3.033.031a तेषां दयार्थं गरुडस् तां शाखां शतयोजनाम् 3.033.031c जगामादाय वेगेन तौ चोभौ गजकच्छपौ 3.033.032a एकपादेन धर्मात्मा भक्षयित्वा तद् आमिषम् 3.033.032c निषादविषयं हत्वा शाखया पतगोत्तमः 3.033.032e प्रहर्षम् अतुलं लेभे मोक्षयित्वा महामुनीन् 3.033.033a स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः 3.033.033c अमृतानयनार्थं वै चकार मतिमान् मतिम् 3.033.034a अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम् 3.033.034c महेन्द्रभवनाद् गुप्तम् आजहारामृतं ततः 3.033.035a तं महर्षिगणैर् जुष्टं सुपर्णकृतलक्षणम् 3.033.035c नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः 3.033.036a तं तु गत्वा परं पारं समुद्रस्य नदीपतेः 3.033.036c ददर्शाश्रमम् एकान्ते पुण्ये रम्ये वनान्तरे 3.033.037a तत्र कृष्णाजिनधरं जटावल्कलधारिणम् 3.033.037c ददर्श नियताहारं मारीचं नाम राक्षसं 3.033.038a स रावणः समागम्य विधिवत् तेन रक्षसा 3.033.038c ततः पश्चाद् इदं वाक्यम् अब्रवीद् वाक्यकोविदः 3.034.001a मारीच श्रूयतां तात वचनं मम भाषतः 3.034.001c आर्तो ऽस्मि मम चार्तस्य भवान् हि परमा गतिः 3.034.002a जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम 3.034.002c दूषणश् च महाबाहुः स्वसा शूर्पणखा च मे 3.034.003a त्रिशिराश् च महातेजा राक्षसः पिशिताशनः 3.034.003c अन्ये च बहवः शूरा लब्धलक्षा निशाचराः 3.034.004a वसन्ति मन्नियोगेन अधिवासं च राक्षसः 3.034.004c बाधमाना महारण्ये मुनीन् ये धर्मचारिणः 3.034.005a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3.034.005c शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् 3.034.006a ते त्व् इदानीं जनस्थाने वसमाना महाबलाः 3.034.006c संगताः परम् आयत्ता रामेण सह संयुगे 3.034.007a तेन संजातरोषेण रामेण रणमूर्धनि 3.034.007c अनुक्त्वा परुषं किं चिच् छरैर् व्यापारितं धनुः 3.034.008a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3.034.008c निहतानि शरैस् तीक्ष्णैर् मानुषेण पदातिना 3.034.009a खरश् च निहतः संख्ये दूषणश् च निपातितः 3.034.009c हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः 3.034.010a पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः 3.034.010c स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः 3.034.011a अशीलः कर्कशस् तीक्ष्णो मूर्खो लुब्धो ऽजितेन्द्रियः 3.034.011c त्यक्तधर्मस् त्व् अधर्मात्मा भूतानाम् अहिते रतः 3.034.012a येन वैरं विनारण्ये सत्त्वम् आश्रित्य केवलम् 3.034.012c कर्णनासापहारेण भगिनी मे विरूपिता 3.034.013a तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम् 3.034.013c आनयिष्यामि विक्रम्य सहायस् तत्र मे भव 3.034.014a त्वया ह्य् अहं सहायेन पार्श्वस्थेन महाबल 3.034.014c भ्रातृभिश् च सुरान् युद्धे समग्रान् नाभिचिन्तये 3.034.015a तत् सहायो भव त्वं मे समर्थो ह्य् असि राक्षस 3.034.015c वीर्ये युद्धे च दर्पे च न ह्य् अस्ति सदृशस् तव 3.034.016a एतदर्थम् अहं प्राप्तस् त्वत्समीपं निशाचर 3.034.016c शृणु तत् कर्म साहाय्ये यत् कार्यं वचनान् मम 3.034.017a सौवर्णस् त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः 3.034.017c आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर 3.034.018a त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम् 3.034.018c गृह्यताम् इति भर्तारं लक्ष्मणं चाभिधास्यति 3.034.019a ततस् तयोर् अपाये तु शून्ये सीतां यथासुखम् 3.034.019c निराबाधो हरिष्यामि राहुश् चन्द्रप्रभाम् इव 3.034.020a ततः पश्चात् सुखं रामे भार्याहरणकर्शिते 3.034.020c विस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना 3.034.021a तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः 3.034.021c शुष्कं समभवद् वक्त्रं परित्रस्तो बभूव च 3.034.022a स रावणं त्रस्तविषण्णचेता; महावने रामपराक्रमज्ञः 3.034.022c कृताञ्जलिस् तत्त्वम् उवाच वाक्यं; हितं च तस्मै हितम् आत्मनश् च 3.035.001a तच् छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः 3.035.001c प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् 3.035.002a सुलभाः पुरुषा राजन् सततं प्रियवादिनः 3.035.002c अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः 3.035.003a न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् 3.035.003c अयुक्तचारश् चपलो महेन्द्रवरुणोपमम् 3.035.004a अपि स्वस्ति भवेत् तात सर्वेषां भुवि रक्षसाम् 3.035.004c अपि रामो न संक्रुद्धः कुर्याल् लोकम् अराक्षसं 3.035.005a अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा 3.035.005c अपि सीता निमित्तं च न भवेद् व्यसनं महत् 3.035.006a अपि त्वाम् ईश्वरं प्राप्य कामवृत्तं निरङ्कुशम् 3.035.006c न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा 3.035.007a त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः 3.035.007c आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः 3.035.008a न च पित्रा परित्यक्तो नामर्यादः कथं चन 3.035.008c न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः 3.035.009a न च धर्मगुणैर् हीनैः कौसल्यानन्दवर्धनः 3.035.009c न च तीक्ष्णो हि भूतानां सर्वेषां च हिते रतः 3.035.010a वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् 3.035.010c करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम् 3.035.011a कैकेय्याः प्रियकामार्थं पितुर् दशरथस्य च 3.035.011c हित्वा राज्यं च भोगांश् च प्रविष्टो दण्डकावनम् 3.035.012a न रामः कर्कशस् तात नाविद्वान् नाजितेन्द्रियः 3.035.012c अनृतं न श्रुतं चैव नैव त्वं वक्तुम् अर्हसि 3.035.013a रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः 3.035.013c राजा सर्वस्य लोकस्य देवानाम् इव वासवः 3.035.014a कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा 3.035.014c इच्छसि प्रसभं हर्तुं प्रभाम् इव विवस्वतः 3.035.015a शरार्चिषम् अनाधृष्यं चापखड्गेन्धनं रणे 3.035.015c रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वम् अर्हसि 3.035.016a धनुर्व्यादितदीप्तास्यं शरार्चिषम् अमर्षणम् 3.035.016c चापबाणधरं वीरं शत्रुसेनापहारिणम् 3.035.017a राज्यं सुखं च संत्यज्य जीवितं चेष्टम् आत्मनः 3.035.017c नात्यासादयितुं तात रामान्तकम् इहार्हसि 3.035.018a अप्रमेयं हि तत् तेजो यस्य सा जनकात्मजा 3.035.018c न त्वं समर्थस् तां हर्तुं रामचापाश्रयां वने 3.035.019a प्राणेभ्यो ऽपि प्रियतरा भार्या नित्यम् अनुव्रता 3.035.019c दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा 3.035.020a किम् उद्यमं व्यर्थम् इमं कृत्वा ते राक्षसाधिप 3.035.020c दृष्टश् चेत् त्वं रणे तेन तद् अन्तं तव जीवितम् 3.035.020e जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् 3.035.021a स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः 3.035.021c मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः 3.035.022a दोषाणां च गुणानां च संप्रधार्य बलाबलम् 3.035.022c आत्मनश् च बलं ज्ञात्वा राघवस्य च तत्त्वतः 3.035.022e हितं हि तव निश्चित्य क्षमं त्वं कर्तुम् अर्हसि 3.035.023a अहं तु मन्ये तव न क्षमं रणे; समागमं कोसलराजसूनुना 3.035.023c इदं हि भूयः शृणु वाक्यम् उत्तमं; क्षमं च युक्तं च निशाचराधिप 3.036.001a कदा चिद् अप्य् अहं वीर्यात् पर्यटन् पृथिवीम् इमाम् 3.036.001c बलं नागसहस्रस्य धारयन् पर्वतोपमः 3.036.002a नीलजीमूतसंकाशस् तप्तकाञ्चनकुण्डलः 3.036.002c भयं लोकस्य जनयन् किरीटी परिघायुधः 3.036.002e व्यचरं दण्डकारण्यम् ऋषिमांसानि भक्षयन् 3.036.003a विश्वामित्रो ऽथ धर्मात्मा मद्वित्रस्तो महामुनिः 3.036.003c स्वयं गत्वा दशरथं नरेन्द्रम् इदम् अब्रवीत् 3.036.004a अयं रक्षतु मां रामः पर्वकाले समाहितः 3.036.004c मारीचान् मे भयं घोरं समुत्पन्नं नरेश्वर 3.036.005a इत्य् एवम् उक्तो धर्मात्मा राजा दशरथस् तदा 3.036.005c प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् 3.036.006a ऊन षोडश वर्षो ऽयम् अकृतास्त्रश् च राघवः 3.036.006c कामं तु मम यत् सैन्यं मया सह गमिष्यति 3.036.006e बधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम् 3.036.007a इत्य् एवम् उक्तः स मुनी राजानं पुनर् अब्रवीत् 3.036.007c रामान् नान्यद् बलं लोके पर्याप्तं तस्य रक्षसः 3.036.008a बालो ऽप्य् एष महातेजाः समर्थस् तस्य निग्रहे 3.036.008c गमिष्ये रामम् आदाय स्वस्ति ते ऽस्तु परंतपः 3.036.009a इत्य् एवम् उक्त्वा स मुनिस् तम् आदाय नृपात्मजम् 3.036.009c जगाम परमप्रीतो विश्वामित्रः स्वम् आश्रमम् 3.036.010a तं तदा दण्डकारण्ये यज्ञम् उद्दिश्य दीक्षितम् 3.036.010c बभूवावस्थितो रामश् चित्रं विस्फारयन् धनुः 3.036.011a अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः 3.036.011c एकवस्त्रधरो धन्वी शिखी कनकमालया 3.036.012a शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा 3.036.012c अदृश्यत तदा रामो बालचन्द्र इवोदितः 3.036.013a ततो ऽहं मेघसंकाशस् तप्तकाञ्चनकुण्डलः 3.036.013c बली दत्तवरो दर्पाद् आजगाम तदाश्रमम् 3.036.014a तेन दृष्टः प्रविष्टो ऽहं सहसैवोद्यतायुधः 3.036.014c मां तु दृष्ट्वा धनुः सज्यम् असंभ्रान्तश् चकार ह 3.036.015a अवजानन्न् अहं मोहाद् बालो ऽयम् इति राघवम् 3.036.015c विश्वामित्रस्य तां वेदिम् अध्यधावं कृतत्वरः 3.036.016a तेन मुक्तस् ततो बाणः शितः शत्रुनिबर्हणः 3.036.016c तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने 3.036.017a रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः 3.036.017c पातितो ऽहं तदा तेन गम्भीरे सागराम्भसि 3.036.017e प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम् 3.036.018a एवम् अस्मि तदा मुक्तः सहायास् ते निपातिताः 3.036.018c अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा 3.036.019a तन् मया वार्यमाणस् त्वं यदि रामेण विग्रहम् 3.036.019c करिष्यस्य् आपदं घोरां क्षिप्रं प्राप्य नशिष्यसि 3.036.020a क्रीडा रतिविधिज्ञानां समाजोत्सवशालिनाम् 3.036.020c रक्षसां चैव संतापम् अनर्थं चाहरिष्यसि 3.036.021a हर्म्यप्रासादसंबाधां नानारत्नविभूउषिताम् 3.036.021c द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते 3.036.022a अकुर्वन्तो ऽपि पापानि शुचयः पापसंश्रयात् 3.036.022c परपापैर् विनश्यन्ति मत्स्या नागह्रदे यथा 3.036.023a दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान् 3.036.023c द्रक्ष्यस्य् अभिहतान् भूमौ तव दोषात् तु राक्षसान् 3.036.024a हृतदारान् सदारांश् च दशविद्रवतो दिशः 3.036.024c हतशेषान् अशरणान् द्रक्ष्यसि त्वं निशाचरान् 3.036.025a शरजालपरिक्षिप्ताम् अग्निज्वालासमावृताम् 3.036.025c प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वम् असंशयम् 3.036.026a प्रमदानां सहस्राणि तव राजन् परिग्रहः 3.036.026c भव स्वदारनिरतः स्वकुलं रक्षराक्षस 3.036.027a मानं वृद्धिं च राज्यं च जीवितं चेष्टम् इआत्मनः 3.036.027c यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम् 3.036.028a निवार्यमाणः सुहृदा मया भृशं; प्रसह्य सीतां यदि धर्षयिष्यसि 3.036.028c गमिष्यसि क्षीणबलः सबान्धवो; यमक्षयं रामशरात्तजीवितः 3.037.001a एवम् अस्मि तदा मुक्तः कथं चित् तेन संयुगे 3.037.001c इदानीम् अपि यद् वृत्तं तच् छृणुष्व यद् उत्तरम् 3.037.002a राक्षसाभ्याम् अहं द्वाभ्याम् अनिर्विण्णस् तथा कृतः 3.037.002c सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् 3.037.003a दीप्तजिह्वो महाकायस् तीक्ष्णशृण्गो महाबलः 3.037.003c व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः 3.037.004a अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण 3.037.004c अत्यन्तघोरो व्यचरंस् तापसांस् तान् प्रधर्षयन् 3.037.005a निहत्य दण्डकारण्ये तापसान् धर्मचारिणः 3.037.005c रुधिराणि पिबंस् तेषां तथा मांसानि भक्षयन् 3.037.006a ऋषिमांसाशनः क्रूरस् त्रासयन् वनगोचरान् 3.037.006c तदा रुधिरमत्तो ऽहं व्यचरं दण्डकावनम् 3.037.007a तदाहं दण्डकारण्ये विचरन् धर्मदूषकः 3.037.007c आसादयं तदा रामं तापसं धर्मम् आश्रितम् 3.037.008a वैदेहीं च महाभागां लक्ष्मणं च महारथम् 3.037.008c तापसं नियताहारं सर्वभूतहिते रतम् 3.037.009a सो ऽहं वनगतं रामं परिभूय महाबलम् 3.037.009c तापसो ऽयम् इति ज्ञात्वा पूर्ववैरम् अनुस्मरन् 3.037.010a अभ्यधावं सुसंक्रुद्धस् तीक्ष्णशृङ्गो मृगाकृतिः 3.037.010c जिघांसुर् अकृतप्रज्ञस् तं प्रहारम् अनुस्मरन् 3.037.011a तेन मुक्तास् त्रयो बाणाः शिताः शत्रुनिबर्हणाः 3.037.011c विकृष्य बलवच् चापं सुपर्णानिलतुल्यगाः 3.037.012a ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः 3.037.012c आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः 3.037.013a पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा 3.037.013c समुत्क्रान्तस् ततो मुक्तस् ताव् उभौ राक्षसौ हतौ 3.037.014a शरेण मुक्तो रामस्य कथं चित् प्राप्य जीवितम् 3.037.014c इह प्रव्राजितो युक्तस् तापसो ऽहं समाहितः 3.037.015a वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम् 3.037.015c गृहीतधनुषं रामं पाशहस्तम् इवान्तकम् 3.037.016a अपि रामसहस्राणि भीतः पश्यामि रावण 3.037.016c रामभूतम् इदं सर्वम् अरण्यं प्रतिभाति मे 3.037.017a रामम् एव हि पश्यामि रहिते राक्षसेश्वर 3.037.017c दृष्ट्वा स्वप्नगतं रामम् उद्भ्रमामि विचेतनः 3.037.018a रकारादीनि नामानि रामत्रस्तस्य रावण 3.037.018c रत्नानि च रथाश् चैव त्रासं संजनयन्ति मे 3.037.019a अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् 3.037.019c रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस 3.037.019e न ते रामकथा कार्या यदि मां द्रष्टुम् इच्छसि 3.037.020a इदं वचो बन्धुहितार्थिना मया; यथोच्यमानं यदि नाभिपत्स्यसे 3.037.020c सबान्धवस् त्यक्ष्यसि जीवितं रणे; हतो ऽद्य रामेण शरैर् अजिह्मगैः 3.038.001a मारीचेन तु तद् वाक्यं क्षमं युक्तं च रावणः 3.038.001c उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् 3.038.002a तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः 3.038.002c अब्रवीत् परुषं वाक्यम् अयुक्तं कालचोदितः 3.038.003a यत् किलैतद् अयुक्तार्थं मारीच मयि कथ्यते 3.038.003c वाक्यं निष्फलम् अत्यर्थं बीजम् उप्तम् इवोषरे 3.038.004a त्वद्वाक्यैर् न तु मां शक्यं भेत्तुं रामस्य संयुगे 3.038.004c पापशीलस्य मूर्खस्य मानुषस्य विशेषतः 3.038.005a यस् त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा 3.038.005c स्त्रीवाक्यं प्राकृतं श्रुत्वा वनम् एकपदे गतः 3.038.006a अवश्यं तु मया तस्य संयुगे खरघातिनः 3.038.006c प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ 3.038.007a एवं मे निश्चिता बुद्धिर् हृदि मारीच वर्तते 3.038.007c न व्यावर्तयितुं शक्या सेन्द्रैर् अपि सुरासुरैः 3.038.008a दोषं गुणं वा संपृष्टस् त्वम् एवं वक्तुम् अर्हसि 3.038.008c अपायं वाप्य् उपायं वा कार्यस्यास्य विनिश्चने 3.038.009a संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता 3.038.009c उद्यताञ्जलिना राज्ञो य इच्छेद् भूतिम् आत्मनः 3.038.010a वाक्यम् अप्रतिकूलं तु मृदुपूर्वं शुभं हितम् 3.038.010c उपचारेण युक्तं च वक्तव्यो वसुधाधिपः 3.038.011a सावमर्दं तु यद् वाक्यं मारीच हितम् उच्यते 3.038.011c नाभिनन्दति तद् राजा मानार्हो मानवर्जितम् 3.038.012a पञ्चरूपाणि राजानो धारयन्त्य् अमितौजसः 3.038.012c अग्नेर् इन्द्रस्य सोमस्य यमस्य वरुणस्य च 3.038.012e औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् 3.038.013a तस्मात् सर्वास्व् अवस्थासु मान्याः पूज्याश् च पार्थिवाः 3.038.013c त्वं तु धर्मम् अविज्ञाय केवलं मोहम् आस्थितः 3.038.014a अभ्यागतं मां दौरात्म्यात् परुषं वदसीदृशम् 3.038.014c गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस 3.038.014e अस्मिंस् तु स भवान् कृत्ये साहार्य्यं कर्तुम् अर्हसि 3.038.015a सौवर्णस् त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः 3.038.015c प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुम् अर्हसि 3.038.016a त्वां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया 3.038.016c आनयैनम् इति क्षिप्रं रामं वक्ष्यति मैथिली 3.038.017a अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् 3.038.017c आनयिष्यामि वैदेहीं सहस्राक्षः शचीम् इव 3.038.018a एवं कृत्वा त्व् इदं कार्यं यथेष्टं गच्छ राक्षस 3.038.018c राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत 3.038.019a गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये 3.038.019c प्राप्य सीताम् अयुद्धेन वञ्चयित्वा तु राघवम् 3.038.019e लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया 3.038.020a एतत् कार्यम् अवश्यं मे बलाद् अपि करिष्यसि 3.038.020c राज्ञो हि प्रतिकूलस्थो न जातु सुखम् एधते 3.038.021a आसाद्या तं जीवितसंशयस् ते; मृत्युर् ध्रुवो ह्य् अद्य मया विरुध्य 3.038.021c एतद् यथावत् परिगृह्य बुद्ध्या; यद् अत्र पथ्यं कुरु तत् तथा त्वम् 3.039.001a आज्ञप्तो राजवद् वाक्यं प्रतिकूलं निशाचरः 3.039.001c अब्रवीत् परुषं वाक्यं मारीचो राक्षसाधिपम् 3.039.002a केनायम् उपदिष्टस् ते विनाशः पापकर्मणा 3.039.002c सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर 3.039.003a कस् त्वया सुखिना राजन् नाभिनन्दति पापकृत् 3.039.003c केनेदम् उपदिष्टं ते मृत्युद्वारम् उपायतः 3.039.004a शत्रवस् तव सुव्यक्तं हीनवीर्या निशाचर 3.039.004c इच्छन्ति त्वां विनश्यन्तम् उपरुद्धं बलीयसा 3.039.005a केनेदम् उपदिष्टं ते क्षुद्रेणाहितवादिना 3.039.005c यस् त्वाम् इच्छति नश्यन्तं स्वकृतेन निशाचर 3.039.006a वध्याः खलु न हन्यन्ते सचिवास् तव रावण 3.039.006c ये त्वाम् उत्पथम् आरूढं न निगृह्णन्ति सर्वशः 3.039.007a अमात्यैः कामवृत्तो हि राजा कापथम् आश्रितः 3.039.007c निग्राह्यः सर्वथा सद्भिर् न निग्राह्यो निगृह्यसे 3.039.008a धर्मम् अर्थं च कामं च यशश् च जयतां वर 3.039.008c स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर 3.039.009a विपर्यये तु तत् सर्वं व्यर्थं भवति रावण 3.039.009c व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः 3.039.010a राजमूलो हि धर्मश् च जयश् च जयतां वर 3.039.010c तस्मात् सर्वास्व् अवस्थासु रक्षितव्यो नराधिपः 3.039.011a राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर 3.039.011c न चापि प्रतिकूलेन नाविनीतेन राक्षस 3.039.012a ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै 3.039.012c विषमेषु रथाः शीघ्रं मन्दसारथयो यथा 3.039.013a बहवः साधवो लोके युक्तधर्मम् अनुष्ठिताः 3.039.013c परेषाम् अपराधेन विनष्टाः सपरिच्छदाः 3.039.014a स्वामिना प्रतिकूलेन प्रजास् तीक्ष्णेन रावण 3.039.014c रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा 3.039.015a अवश्यं विनशिष्यन्ति सर्वे रावणराक्षसाः 3.039.015c येषां त्वं कर्कशो राजा दुर्बुद्धिर् अजितेन्द्रियः 3.039.016a तद् इदं काकतालीयं घोरम् आसादितं त्वया 3.039.016c अत्र किं शोभनं यत् त्वं ससैन्यो विनशिष्यसि 3.039.017a मां निहत्य तु रामो ऽसौ नचिरात् त्वां वधिष्यति 3.039.017c अनेन कृतकृत्यो ऽस्मि म्रिये यद् अरिणा हतः 3.039.018a दर्शनाद् एव रामस्य हतं माम् उपधारय 3.039.018c आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् 3.039.019a आनयिष्यामि चेत् सीताम् आश्रमात् सहितो मया 3.039.019c नैव त्वम् असि नैवाहं नैव लङ्का न राक्षसाः 3.039.020a निवार्यमाणस् तु मया हितैषिणा; न मृष्यसे वाक्यम् इदं निशाचर 3.039.020c परेतकल्पा हि गतायुषो नरा; हितं न गृह्णन्ति सुहृद्भिर् ईरितम् 3.040.001a एवम् उक्त्वा तु परुषं मारीचो रावणो ततः 3.040.001c गच्छावेत्य् अब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः 3.040.002a दृष्टाश् चाहं पुनस् तेन शरचापासिधारिणा 3.040.002c मद्विधोद्यतशस्त्रेण विनष्टं जीवितं च मे 3.040.003a किं तु कर्तुं मया शक्यम् एवं त्वयि दुरात्मनि 3.040.003c एष गच्छाम्य् अहं तात स्वस्ति ते ऽस्तु निशाचरः 3.040.004a प्रहृष्टस् त्व् अभवत् तेन वचनेन स राक्षसः 3.040.004c परिष्वज्य सुसंश्लिष्टम् इदं वचनम् अब्रवीत् 3.040.005a एतच् छौण्डीर्ययुक्तं ते मच्छब्दाद् इव भाषितम् 3.040.005c इदानीम् असि मारीचः पूर्वम् अन्यो निशाचरः 3.040.006a आरुह्यताम् अयं शीघ्रं खगो रत्नविभूषितः 3.040.006c मया सह रथो युक्तः पिशाचवदनैः खरैः 3.040.007a ततो रावणमारीचौ विमानम् इव तं रथम् 3.040.007c आरुह्य ययतुः शीघ्रं तस्माद् आश्रममण्डलात् 3.040.008a तथैव तत्र पश्यन्तौ पत्तनानि वनानि च 3.040.008c गिरींश् च सरितः सर्वा राष्ट्राणि नगराणि च 3.040.009a समेत्य दण्डकारण्यं राघवस्याश्रमं ततः 3.040.009c ददर्श सहमरीचो रावणो राक्षसाधिपः 3.040.010a अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात् 3.040.010c हस्ते गृहीत्वा मारीचं रावणो वाक्यम् अब्रवीत् 3.040.011a एतद् रामाश्रमपदं दृश्यते कदलीवृतम् 3.040.011c क्रियतां तत् सखे शीघ्रं यदर्थं वयम् आगताः 3.040.012a स रावणवचः श्रुत्वा मारीचो राक्षसस् तदा 3.040.012c मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह 3.040.013a मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः 3.040.013c रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः 3.040.014a किं चिद् अभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः 3.040.014c मधूकनिभपार्श्वश् च कञ्जकिञ्जल्कसंनिभः 3.040.015a वैदूर्यसंकाशखुरस् तनुजङ्घः सुसंहतः 3.040.015c इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः 3.040.016a मनोहरस्निग्धवर्णो रत्नैर् नानाविधैर् वृतः 3.040.016c क्षणेन राक्षसो जातो मृगः परमशोभनः 3.040.017a वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् 3.040.017c मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः 3.040.018a प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् 3.040.018c विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः 3.040.019a रूप्यबिन्दुशतैश् चित्रो भूत्वा च प्रियदर्शनः 3.040.019c विटपीनां किसलयान् भङ्क्त्वादन् विचचार ह 3.040.020a कदलीगृहकं गत्वा कर्णिकारान् इतस् ततः 3.040.020c समाश्रयन् मन्दगतिः सीतासंदर्शनं तदा 3.040.021a राजीवचित्रपृष्ठः स विरराज महामृगः 3.040.021c रामाश्रमपदाभ्याशे विचचार यथासुखम् 3.040.022a पुनर् गत्वा निवृत्तश् च विचचार मृगोत्तमः 3.040.022c गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते 3.040.023a विक्रीडंश् च पुनर् भूमौ पुनर् एव निषीदति 3.040.023c आश्रमद्वारम् आगम्य मृगयूथानि गच्छति 3.040.024a मृगयूथैर् अनुगतः पुनर् एव निवर्तते 3.040.024c सीतादर्शनम् आकाङ्क्षन् राक्षसो मृगतां गतः 3.040.025a परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् 3.040.025c समुद्वीक्ष्य च सर्वे तं मृगा ये ऽन्ये वनेचराः 3.040.026a उपगम्य समाघ्राय विद्रवन्ति दिशो दश 3.040.026c राक्षसः सो ऽपि तान् वन्यान् मृगान् मृगवधे रतः 3.040.027a प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् 3.040.027c तस्मिन्न् एव ततः काले वैदेही शुभलोचना 3.040.028a कुसुमापचये व्यग्रा पादपान् अत्यवर्तत 3.040.028c कर्णिकारान् अशोकांश् च चूटांश् च मदिरेक्षणा 3.040.029a कुसुमान्य् अपचिन्वन्ती चचार रुचिरानना 3.040.029c अनर्हारण्यवासस्य सा तं रत्नमयं मृगम् 3.040.029e मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना 3.040.030a तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम् 3.040.030c विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत 3.040.031a स च तां राम दयितां पश्यन् मायामयो मृगः 3.040.031c विचचार ततस् तत्र दीपयन्न् इव तद् वनम् 3.040.032a अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् 3.040.032c विस्मयं परमं सीता जगाम जनकात्मजा 3.041.001a सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती 3.041.001c हेमराजत वर्णाभ्यां पार्श्वाभ्याम् उपशोभितम् 3.041.002a प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी 3.041.002c भर्तारम् अपि चाक्रन्दल् लक्ष्मणं चैव सायुधम् 3.041.003a तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ 3.041.003c वीक्षमाणौ तु तं देशं तदा ददृशतुर् मृगम् 3.041.004a शङ्कमानस् तु तं दृष्ट्वा लक्ष्मणो रामम् अब्रवीत् 3.041.004c तम् एवैनम् अहं मन्ये मारीचं राक्षसं मृगम् 3.041.005a चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने 3.041.005c अनेन निहता राम राजानः कामरूपिणा 3.041.006a अस्य मायाविदो माया मृगरूपम् इदं कृतम् 3.041.006c भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम् 3.041.007a मृगो ह्य् एवंविधो रत्नविचित्रो नास्ति राघव 3.041.007c जगत्यां जगतीनाथ मायैषा हि न संशयः 3.041.008a एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता 3.041.008c उवाच सीता संहृष्टा छद्मना हृतचेतना 3.041.009a आर्यपुत्राभिरामो ऽसौ मृगो हरति मे मनः 3.041.009c आनयैनं महाबाहो क्रीडार्थं नो भविष्यति 3.041.010a इहाश्रमपदे ऽस्माकं बहवः पुण्यदर्शनाः 3.041.010c मृगाश् चरन्ति सहिताश् चमराः सृमरास् तथा 3.041.011a ऋक्षाः पृषतसंघाश् च वानराः किनरास् तथा 3.041.011c विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः 3.041.012a न चास्य सदृशो राजन् दृष्टपूर्वो मृगः पुरा 3.041.012c तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः 3.041.013a नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः 3.041.013c द्योतयन् वनम् अव्यग्रं शोभते शशिसंनिभः 3.041.014a अहो रूपम् अहो लक्ष्मीः स्वरसंपच् च शोभना 3.041.014c मृगो ऽद्भुतो विचित्रो ऽसौ हृदयं हरतीव मे 3.041.015a यदि ग्रहणम् अभ्येति जीवन्न् एव मृगस् तव 3.041.015c आश्चर्यभूतं भवति विस्मयं जनयिष्यति 3.041.016a समाप्तवनवासानां राज्यस्थानां च नः पुनः 3.041.016c अन्तःपुरविभूषार्थो मृग एष भविष्यति 3.041.017a भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो 3.041.017c मृगरूपम् इदं दिव्यं विस्मयं जनयिष्यति 3.041.018a जीवन् न यदि ते ऽभ्येति ग्रहणं मृगसत्तमः 3.041.018c अजिनं नरशार्दूल रुचिरं मे भविष्यति 3.041.019a निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि 3.041.019c शष्पबृस्यां विनीतायाम् इच्छाम्य् अहम् उपासितुम् 3.041.020a कामवृत्तम् इदं रौद्रं स्त्रीणाम् असदृशं मतम् 3.041.020c वपुषा त्व् अस्य सत्त्वस्य विस्मयो जनितो मम 3.041.021a तेन काञ्चनरोंणा तु मणिप्रवरशृङ्गिणा 3.041.021c तरुणादित्यवर्णेन नक्षत्रपथवर्चसा 3.041.021e बभूव राघवस्यापि मनो विस्मयम् आगतम् 3.041.022a एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम् 3.041.022c उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः 3.041.023a पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगताम् इमाम् 3.041.023c रूपश्रेष्ठतया ह्य् एष मृगो ऽद्य न भविष्यति 3.041.024a न वने नन्दनोद्देशे न चैत्ररथसंश्रये 3.041.024c कुतः पृथिव्यां सौमित्रे यो ऽस्य कश् चित् समो मृगः 3.041.025a प्रतिलोमानुलोमाश् च रुचिरा रोमराजयः 3.041.025c शोभन्ते मृगम् आश्रित्य चित्राः कनकबिन्दुभिः 3.041.026a पश्यास्य जृम्भमाणस्य दीप्ताम् अग्निशिखोपमाम् 3.041.026c जिह्वां मुखान् निःसरन्तीं मेघाद् इव शतह्रदाम् 3.041.027a मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः 3.041.027c कस्य नामानिरूप्यो ऽसौ न मनो लोभयेन् मृगः 3.041.028a कस्य रूपम् इदं दृष्ट्वा जाम्बूनदमय प्रभम् 3.041.028c नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् 3.041.029a मांसहेतोर् अपि मृगान् विहारार्थं च धन्विनः 3.041.029c घ्नन्ति लक्ष्मण राजानो मृगयायां महावने 3.041.030a धनानि व्यवसायेन विचीयन्ते महावने 3.041.030c धातवो विविधाश् चापि मणिरत्नसुवर्णिनः 3.041.031a तत् सारम् अखिलं नॄणां धनं निचयवर्धनम् 3.041.031c मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण 3.041.032a अर्थी येनार्थकृत्येन संव्रजत्य् अविचारयन् 3.041.032c तम् अर्थम् अर्थशास्त्रज्ञः प्राहुर् अर्थ्याश् च लक्ष्मण 3.041.033a एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि 3.041.033c उपवेक्ष्यति वैदेही मया सह सुमध्यमा 3.041.034a न कादली न प्रियकी न प्रवेणी न चाविकी 3.041.034c भवेद् एतस्य सदृशी स्पर्शनेनेति मे मतिः 3.041.035a एष चैव मृगः श्रीमान् यश् च दिव्यो नभश्चरः 3.041.035c उभाव् एतौ मृगौ दिव्यौ तारामृगमहीमृगौ 3.041.036a यदि वायं तथा यन् मां भवेद् वदसि लक्ष्मण 3.041.036c मायैषा राक्षसस्येति कर्तव्यो ऽस्य वधो मया 3.041.037a एतेन हि नृशंसेन मारीचेनाकृतात्मना 3.041.037c वने विचरता पूर्वं हिंसिता मुनिपुंगवाः 3.041.038a उत्थाय बहवो येन मृगयायां जनाधिपाः 3.041.038c निहताः परमेष्वासास् तस्माद् वध्यस् त्व् अयं मृगः 3.041.039a पुरस्ताद् इह वातापिः परिभूय तपस्विनः 3.041.039c उदरस्थो द्विजान् हन्ति स्वगर्भो ऽश्वतरीम् इव 3.041.040a स कदा चिच् चिराल् लोके आससाद महामुनिम् 3.041.040c अगस्त्यं तेजसा युक्तं भक्ष्यस् तस्य बभूव ह 3.041.041a समुत्थाने च तद् रूपं कर्तुकामं समीक्ष्य तम् 3.041.041c उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत् 3.041.042a त्वयाविगण्य वातापे परिभूताश् च तेजसा 3.041.042c जीवलोके द्विजश्रेष्ठास् तस्माद् असि जरां गतः 3.041.043a एवं तन् न भवेद् रक्षो वातापिर् इव लक्ष्मण 3.041.043c मद्विधं यो ऽतिमन्येत धर्मनित्यं जितेन्द्रियम् 3.041.044a भवेद् धतो ऽयं वातापिर् अगस्त्येनेव मा गतिः 3.041.044c इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम् 3.041.045a अस्याम् आयत्तम् अस्माकं यत् कृत्यं रघुनन्दन 3.041.045c अहम् एनं वधिष्यामि ग्रहीष्याम्य् अथ वा मृगम् 3.041.046a यावद् गच्छामि सौमित्रे मृगम् आनयितुं द्रुतम् 3.041.046c पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् 3.041.047a त्वचा प्रधानया ह्य् एष मृगो ऽद्य न भविष्यति 3.041.047c अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया 3.041.048a यावत् पृषतम् एकेन सायकेन निहन्म्य् अहम् 3.041.048c हत्वैतच् चर्म आदाय शीघ्रम् एष्यामि लक्ष्मण 3.041.049a प्रदक्षिणेनातिबलेन पक्षिणा; जटायुषा बुद्धिमता च लक्ष्मण 3.041.049c भवाप्रमत्तः प्रतिगृह्य मैथिलीं; प्रतिक्षणं सर्वत एव शङ्कितः 3.042.001a तथा तु तं समादिश्य भ्रातरं रघुनन्दनः 3.042.001c बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् 3.042.002a ततस् त्रिविणतं चापम् आदायात्मविभूषणम् 3.042.002c आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः 3.042.003a तं वञ्चयानो राजेन्द्रम् आपतन्तं निरीक्ष्य वै 3.042.003c बभूवान्तर्हितस् त्रासात् पुनः संदर्शने ऽभवत् 3.042.004a बद्धासिर् धनुर् आदाय प्रदुद्राव यतो मृगः 3.042.004c तं स पश्यति रूपेण द्योतमानम् इवाग्रतः 3.042.005a अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर् महावने 3.042.005c अतिवृत्तम् इषोः पाताल् लोभयानं कदा चन 3.042.006a शङ्कितं तु समुद्भ्रान्तम् उत्पतन्तम् इवाम्बरे 3.042.006c दश्यमानम् अदृश्यं च नवोद्देशेषु केषु चित् 3.042.007a छिन्नाभ्रैर् इव संवीतं शारदं चन्द्रमण्डलम् 3.042.007c मुहूर्ताद् एव ददृशे मुहुर् दूरात् प्रकाशते 3.042.008a दर्शनादर्शनेनैव सो ऽपाकर्षत राघवम् 3.042.008c आसीत् क्रुद्धस् तु काकुत्स्थो विवशस् तेन मोहितः 3.042.009a अथावतस्थे सुश्रान्तश् छायाम् आश्रित्य शाद्वले 3.042.009c मृगैः परिवृतो वन्यैर् अदूरात् प्रत्यदृश्यत 3.042.010a दृष्ट्वा रामो महातेजास् तं हन्तुं कृतनिश्चयः 3.042.010c संधाय सुदृढे चापे विकृष्य बलवद् बली 3.042.011a तम् एव मृगम् उद्दिश्य ज्वलन्तम् इव पन्नगम् 3.042.011c मुमोच ज्वलितं दीप्तम् अस्त्रब्रह्मविनिर्मितम् 3.042.012a स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः 3.042.012c मारीचस्यैव हृदयं विभेदाशनिसंनिभः 3.042.013a तालमात्रम् अथोत्पत्य न्यपतत् स शरातुरः 3.042.013c व्यनदद् भैरवं नादं धरण्याम् अल्पजीवितः 3.042.013e म्रियमाणस् तु मारीचो जहौ तां कृत्रिमां तनुम् 3.042.014a संप्राप्तकालम् आज्ञाय चकार च ततः स्वरम् 3.042.014c सदृशं राघवस्यैव हा सीते लक्ष्मणेति च 3.042.015a तेन मर्मणि निर्विद्धः शरेणानुपमेन हि 3.042.015c मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपम् आत्मनः 3.042.015e चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् 3.042.016a ततो विचित्रकेयूरः सर्वाभरणभूषितः 3.042.016c हेममाली महादंष्ट्रो राक्षसो ऽभूच् छराहतः 3.042.017a तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् 3.042.017c जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् 3.042.018a हा सीते लक्ष्मणेत्य् एवम् आक्रुश्य तु महास्वरम् 3.042.018c ममार राक्षसः सो ऽयं श्रुत्वा सीता कथं भवेत् 3.042.019a लक्ष्मणश् च महाबाहुः काम् अवस्थां गमिष्यति 3.042.019c इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः 3.042.020a तत्र रामं भयं तीव्रम् आविवेश विषादजम् 3.042.020c राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत् स्वरम् 3.042.021a निहत्य पृषतं चान्यं मांसम् आदाय राघवः 3.042.021c त्वरमाणो जनस्थानं ससाराभिमुखस् तदा 3.043.001a आर्तस्वरं तु तं भर्तुर् विज्ञाय सदृशं वने 3.043.001c उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् 3.043.002a न हि मे जीवितं स्थाने हृदयं वावतिष्ठते 3.043.002c क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् 3.043.003a आक्रन्दमानं तु वने भ्रातरं त्रातुम् अर्हसि 3.043.003c तं क्षिप्रम् अभिधाव त्वं भ्रातरं शरणैषिणम् 3.043.004a रक्षसां वशम् आपन्नं सिंहानाम् इव गोवृषम् 3.043.004c न जगाम तथोक्तस् तु भ्रातुर् आज्ञाय शासनम् 3.043.005a तम् उवाच ततस् तत्र कुपिता जनकात्मजा 3.043.005c सौमित्रे मित्ररूपेण भ्रातुस् त्वम् असि शत्रुवत् 3.043.006a यस् त्वम् अस्याम् अवस्थायां भ्रातरं नाभिपद्यसे 3.043.006c इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते 3.043.007a व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते 3.043.007c तेन तिष्ठसि विस्रब्धस् तम् अपश्यन् महाद्युतिम् 3.043.008a किं हि संशयम् आपन्ने तस्मिन्न् इह मया भवेत् 3.043.008c कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानस् त्वम् आगतः 3.043.009a इति ब्रुवाणं वैदेहीं बाष्पशोकपरिप्लुताम् 3.043.009c अब्रवील् लक्ष्मणस् त्रस्तां सीतां मृगवधूम् इव 3.043.010a देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु 3.043.010c राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च 3.043.011a दानवेषु च घोरेषु न स विद्येत शोभने 3.043.011c यो रामं प्रतियुध्येत समरे वासवोपमम् 3.043.012a अवध्यः समरे रामो नैवं त्वं वक्तुम् अर्हसि 3.043.012c न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवं विना 3.043.013a अनिवार्यं बलं तस्य बलैर् बलवताम् अपि 3.043.013c त्रिभिर् लोकैः समुद्युक्तैः सेश्वरैः सामरैर् अपि 3.043.014a हृदयं निर्वृतं ते ऽस्तु संतापस् त्यज्यताम् अयम् 3.043.014c आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् 3.043.015a न स तस्य स्वरो व्यक्तं न कश् चिद् अपि दैवतः 3.043.015c गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः 3.043.016a न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना 3.043.016c रामेण त्वं वरारोहे न त्वां त्यक्तुम् इहोत्सहे 3.043.017a कृतवैराश् च कल्याणि वयम् एतैर् निशाचरैः 3.043.017c खरस्य निधने देवि जनस्थानवधं प्रति 3.043.018a राक्षसा विधिना वाचो विसृजन्ति महावने 3.043.018c हिंसाविहारा वैदेहि न चिन्तयितुम् अर्हसि 3.043.019a लक्ष्मणेनैवम् उक्ता तु क्रुद्धा संरक्तलोचना 3.043.019c अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम् 3.043.020a अनार्य करुणारम्भ नृशंस कुलपांसन 3.043.020c अहं तव प्रियं मन्ये तेनैतानि प्रभाषसे 3.043.021a नैतच् चित्रं सपत्नेषु पापं लक्ष्मण यद् भवेत् 3.043.021c त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु 3.043.022a सुदुष्टस् त्वं वने रामम् एकम् एको ऽनुगच्छसि 3.043.022c मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा 3.043.023a कथम् इन्दीवरश्यामं रामं पद्मनिभेक्षणम् 3.043.023c उपसंश्रित्य भर्तारं कामयेयं पृथग् जनम् 3.043.024a समक्षं तव सौमित्रे प्राणांस् त्यक्ष्ये न संशयः 3.043.024c रामं विना क्षणम् अपि न हि जीवामि भूतले 3.043.025a इत्य् उक्तः परुषं वाक्यं सीतया सोमहर्षणम् 3.043.025c अब्रवील् लक्ष्मणः सीतां प्राञ्जलिर् विजितेन्द्रियः 3.043.026a उत्तरं नोत्सहे वक्तुं दैवतं भवती मम 3.043.026c वाक्यम् अप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि 3.043.027a स्वभावस् त्व् एष नारीणाम् एषु लोकेषु दृश्यते 3.043.027c विमुक्तधर्माश् चपलास् तीक्ष्णा भेदकराः स्त्रियः 3.043.028a उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः 3.043.028c न्यायवादी यथा वाक्यम् उक्तो ऽहं परुषं त्वया 3.043.029a धिक् त्वाम् अद्य प्रणश्य त्वं यन् माम् एवं विशङ्कसे 3.043.029c स्त्रीत्वाद् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् 3.043.030a गमिष्ये यत्र काकुत्स्थः स्वस्ति ते ऽस्तु वरानने 3.043.030c रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः 3.043.031a निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे 3.043.031c अपि त्वां सह रामेण पश्येयं पुनर् आगतः 3.043.032a लक्ष्मणेनैवम् उक्ता तु रुदती जनकात्मजा 3.043.032c प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता 3.043.033a गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण 3.043.033c आबन्धिष्ये ऽथवा त्यक्ष्ये विषमे देहम् आत्मनः 3.043.034a पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् 3.043.034c न त्व् अहं राघवाद् अन्यं पदापि पुरुषं स्पृशे 3.043.035a इति लक्ष्मणम् आक्रुश्य सीता दुःखसमन्विता 3.043.035c पाणिभ्यां रुदती दुःखाद् उदरं प्रजघान ह 3.043.036a ताम् आर्तरूपां विमना रुदन्तीं; सौमित्रिर् आलोक्य विशालनेत्राम् 3.043.036c आश्वासयाम् आस न चैव भर्तुस्; तं भ्रातरं किं चिद् उवाच सीता 3.043.037a ततस् तु सीताम् अभिवाद्य लक्ष्मणः; कृताञ्जलिः किं चिद् अभिप्रणम्य 3.043.037c अवेक्षमाणो बहुशश् च मैथिलीं; जगाम रामस्य समीपम् आत्मवान् 3.044.001a तया परुषम् उक्तस् तु कुपितो राघवानुजः 3.044.001c स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिराद् इव 3.044.002a तदासाद्य दशग्रीवः क्षिप्रम् अन्तरम् आस्थितः 3.044.002c अभिचक्राम वैदेहीं परिव्राजकरूपधृक् 3.044.003a श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही 3.044.003c वामे चांसे ऽवसज्याथ शुभे यष्टिकमण्डलू 3.044.003e परिव्राजकरूपेण वैदेहीं समुपागमत् 3.044.004a ताम् आससादातिबलो भ्रातृभ्यां रहितां वने 3.044.004c रहितां सूर्यचन्द्राभ्यां संध्याम् इव महत्तमः 3.044.005a ताम् अपश्यत् ततो बालां राजपुत्रीं यशस्विनीम् 3.044.005c रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः 3.044.006a तम् उग्रं पापकर्माणं जनस्थानरुहा द्रुमाः 3.044.006c समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः 3.044.007a शीघ्रस्रोताश् च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् 3.044.007c स्तिमितं गन्तुम् आरेभे भयाद् गोदावरी नदी 3.044.008a रामस्य त्व् अन्तरं प्रेप्सुर् दशग्रीवस् तदन्तरे 3.044.008c उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः 3.044.009a अभव्यो भव्यरूपेण भर्तारम् अनुशोचतीम् 3.044.009c अभ्यवर्तत वैदेहीं चित्राम् इव शनैश्चरः 3.044.010a स पापो भव्यरूपेण तृणैः कूप इवावृतः 3.044.010c अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् 3.044.011a शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम् 3.044.011c आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् 3.044.012a स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् 3.044.012c अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः 3.044.013a स मन्मथशराविष्टो ब्रह्मघोषम् उदीरयन् 3.044.013c अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः 3.044.014a ताम् उत्तमां त्रिलोकानां पद्महीनाम् इव श्रियम् 3.044.014c विभ्राजमानां वपुषा रावणः प्रशशंस ह 3.044.015a का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि 3.044.015c कमलानां शुभां मालां पद्मिनीव च बिभ्रती 3.044.016a ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीर् अप्सरा वा शुभानने 3.044.016c भूतिर् वा त्वं वरारोहे रतिर् वा स्वैरचारिणी 3.044.017a समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास् तव 3.044.017c विशाले विमले नेत्रे रक्तान्ते कृष्णतारके 3.044.018a विशालं जघनं पीनम् ऊरू करिकरोपमौ 3.044.018c एताव् उपचितौ वृत्तौ सहितौ संप्रगल्भितौ 3.044.019a पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ 3.044.019c मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ 3.044.020a चारुस्मिते चारुदति चारुनेत्रे विलासिनि 3.044.020c मनो हरसि मे रामे नदीकूलम् इवाम्भसा 3.044.021a करान्तमितमध्यासि सुकेशी संहतस्तनी 3.044.021c नैव देवी न गन्धर्वी न यक्षी न च किंनरी 3.044.022a नैवंरूपा मया नारी दृष्टपूर्वा महीतले 3.044.022c इह वासश् च कान्तारे चित्तम् उन्माथयन्ति मे 3.044.023a सा प्रतिक्राम भद्रं ते न त्वं वस्तुम् इहार्हसि 3.044.023c राक्षसानाम् अयं वासो घोराणां कामरूपिणाम् 3.044.024a प्रासादाग्र्याणि रम्याणि नगरोपवनानि च 3.044.024c संपन्नानि सुगन्धीनि युक्तान्य् आचरितुं त्वया 3.044.025a वरं माल्यं वरं पानं वरं वस्त्रं च शोभने 3.044.025c भर्तारं च वरं मन्ये त्वद्युक्तम् असितेक्षणे 3.044.026a का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते 3.044.026c वसूनां वा वरारोहे देवता प्रतिभासि मे 3.044.027a नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः 3.044.027c राक्षसानाम् अयं वासः कथं नु त्वम् इहागता 3.044.028a इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास् तथा 3.044.028c ऋक्षास् तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे 3.044.029a मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् 3.044.029c कथम् एका महारण्ये न बिभेषि वनानने 3.044.030a कासि कस्य कुतश् च त्वं किंनिमित्तं च दण्डकान् 3.044.030c एका चरसि कल्याणि घोरान् राक्षससेवितान् 3.044.031a इति प्रशस्ता वैदेही रावणेन दुरात्मना 3.044.031c द्विजातिवेषेण हि तं दृष्ट्वा रावणम् आगतम् 3.044.031e सर्वैर् अतिथिसत्कारैः पूजयाम् आस मैथिली 3.044.032a उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च 3.044.032c अब्रवीत् सिद्धम् इत्य् एव तदा तं सौम्यदर्शनम् 3.044.033a द्विजातिवेषेण समीक्ष्य मैथिली; तम् आगतं पात्रकुसुम्भधारिणम् 3.044.033c अशक्यम् उद्द्वेष्टुम् उपायदर्शनान्; न्यमन्त्रयद् ब्राह्मणवद् यथागतम् 3.044.034a इयं बृसी ब्राह्मण कामम् आस्यताम्; इदं च पाद्यं प्रतिगृह्यताम् इति 3.044.034c इदं च सिद्धं वनजातम् उत्तमं; त्वदर्थम् अव्यग्रम् इहोपभुज्यताम् 3.044.035a निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं; नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् 3.044.035c प्रहस्य तस्या हरणे धृतं मनः; समर्पयाम् आस वधाय रावणः 3.044.036a ततः सुवेषं मृगया गतं पतिं; प्रतीक्षमाणा सहलक्ष्मणं तदा 3.044.036c निरीक्षमाणा हरितं ददर्श तन्; महद् वनं नैव तु रामलक्ष्मणौ 3.045.001a रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा 3.045.001c परिव्राजकरूपेण शशंसात्मानम् आत्मना 3.045.002a ब्राह्मणश् चातिथिश् चैष अनुक्तो हि शपेत माम् 3.045.002c इति ध्यात्वा मुहूर्तं तु सीता वचनम् अब्रवीत् 3.045.003a दुहिता जनकस्याहं मैथिलस्य महात्मनः 3.045.003c सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम 3.045.004a संवत्सरं चाध्युषिता राघवस्य निवेशने 3.045.004c भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी 3.045.005a ततः संवत्सराद् ऊर्ध्वं सममन्यत मे पतिम् 3.045.005c अभिषेचयितुं रामं समेतो राजमन्त्रिभिः 3.045.006a तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने 3.045.006c कैकेयी नाम भर्तारं ममार्या याचते वरम् 3.045.007a प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे 3.045.007c मम प्रव्राजनं भर्तुर् भरतस्याभिषेचनम् 3.045.007e द्वाव् अयाचत भर्तारं सत्यसंधं नृपोत्तमम् 3.045.008a नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये ऽहं कदा चन 3.045.008c एष मे जीवितस्यान्तो रामो यद्य् अभिषिच्यते 3.045.009a इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः 3.045.009c अयाचतार्थैर् अन्वर्थैर् न च याच्ञां चकार सा 3.045.010a मम भर्ता महातेजा वयसा पञ्चविंशकः 3.045.010c रामेति प्रथितो लोके गुणवान् सत्यवाक् शुचिः 3.045.010e विशालाक्षो महाबाहुः सर्वभूतहिते रतः 3.045.011a अभिषेकाय तु पितुः समीपं रामम् आगतम् 3.045.011c कैकेयी मम भर्तारम् इत्य् उवाच द्रुतं वचः 3.045.012a तव पित्रा समाज्ञप्तं ममेदं शृणु राघव 3.045.012c भरताय प्रदातव्यम् इदं राज्यम् अकण्टकम् 3.045.013a त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च 3.045.013c वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् 3.045.014a तथेत्य् उवाच तां रामः कैकेयीम् अकुतोभयः 3.045.014c चकार तद्वचस् तस्या मम भर्ता दृढव्रतः 3.045.015a दद्यान् न प्रतिगृह्णीयात् सत्यब्रूयान् न चानृतम् 3.045.015c एतद् ब्राह्मण रामस्य व्रतं ध्रुवम् अनुत्तमम् 3.045.016a तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् 3.045.016c रामस्य पुरुषव्याघ्रः सहायः समरे ऽरिहा 3.045.017a स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः 3.045.017c अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तं मया सह 3.045.018a ते वयं प्रच्युता राज्यात् कैलेय्यास् तु कृते त्रयः 3.045.018c विचराम द्विजश्रेष्ठ वनं गम्भीरम् ओजसा 3.045.019a समाश्वस मुहूर्तं तु शक्यं वस्तुम् इह त्वया 3.045.019c आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् 3.045.020a स त्वं नाम च गोत्रं च कुलम् आचक्ष्व तत्त्वतः 3.045.020c एकश् च दण्डकारण्ये किमर्थं चरसि द्विज 3.045.021a एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः 3.045.021c प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः 3.045.022a येन वित्रासिता लोकाः सदेवासुरपन्नगाः 3.045.022c अहं स रावणो नाम सीते रक्षोगणेश्वरः 3.045.023a त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् 3.045.023c रतिं स्वकेषु दारेषु नाधिगच्छाम्य् अनिन्दिते 3.045.024a बह्वीनाम् उत्तमस्त्रीणाम् आहृतानाम् इतस् ततः 3.045.024c सर्वासाम् एव भद्रं ते ममाग्रमहिषी भव 3.045.025a लङ्का नाम समुद्रस्य मध्ये मम महापुरी 3.045.025c सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि 3.045.026a तत्र सीते मया सार्धं वनेषु विचरिष्यसि 3.045.026c न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि 3.045.027a पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः 3.045.027c सीते परिचरिष्यन्ति भार्या भवसि मे यदि 3.045.028a रावणेनैवम् उक्ता तु कुपिता जनकात्मजा 3.045.028c प्रत्युवाचानवद्याङ्गी तम् अनादृत्य राक्षसं 3.045.029a महागिरिम् इवाकम्प्यं महेन्द्रसदृशं पतिम् 3.045.029c महोदधिम् इवाक्षोभ्यम् अहं रामम् अनुव्रता 3.045.030a महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् 3.045.030c नृसिंहं सिंहसंकाशम् अहं रामम् अनुव्रता 3.045.031a पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम् 3.045.031c पृथुकीर्तिं महाबाहुम् अहं रामम् अनुव्रता 3.045.032a त्वं पुनर् जम्बुकः सिंहीं माम् इहेच्छसि दुर्लभाम् 3.045.032c नाहं शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा 3.045.033a पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक् 3.045.033c राघवस्य प्रियां भार्यां यस् त्वम् इच्छसि रावण 3.045.034a क्षुधितस्य च सिंहस्य मृगशत्रोस् तरस्विनः 3.045.034c आशीविषस्य वदनाद् दंष्ट्राम् आदातुम् इच्छसि 3.045.035a मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुम् इच्छसि 3.045.035c कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुम् इच्छसि 3.045.036a अक्षिसूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् 3.045.036c राघवस्य प्रियां भार्याम् अधिगन्तुं त्वम् इच्छसि 3.045.037a अवसज्य शिलां कण्ठे समुद्रं तर्तुम् इच्छसि 3.045.037c सूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुम् इच्छसि 3.045.037e यो रामस्य प्रियां भार्यां प्रधर्षयितुम् इच्छसि 3.045.038a अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुम् इच्छसि 3.045.038c कल्याण वृत्तां रामस्य यो भार्यां हर्तुम् इच्छसि 3.045.039a अयोमुखानां शूलानाम् अग्रे चरितुम् इच्छसि 3.045.039c रामस्य सदृशीं भार्यां यो ऽधिगन्तुं त्वम् इच्छसि 3.045.040a यद् अन्तरं सिंहशृगालयोर् वने; यद् अन्तरं स्यन्दनिकासमुद्रयोः 3.045.040c सुराग्र्यसौवीरकयोर् यद् अन्तरं; तद् अन्तरं दाशरथेस् तवैव च 3.045.041a यद् अन्तरं काञ्चनसीसलोहयोर्; यद् अन्तरं चन्दनवारिपङ्कयोः 3.045.041c यद् अन्तरं हस्तिबिडालयोर् वने; तद् अन्तरं दशरथेस् तवैव च 3.045.042a यद् अन्तरं वायसवैनतेययोर्; यद् अन्तरं मद्गुमयूरयोर् अपि 3.045.042c यद् अन्तरं सारसगृध्रयोर् वने; तद् अन्तरं दाशरथेस् तवैव च 3.045.043a तस्मिन् सहस्राक्षसमप्रभावे; रामे स्थिते कार्मुकबाणपाणौ 3.045.043c हृतापि ते ऽहं न जरां गमिष्ये; वज्रं यथा मक्षिकयावगीर्णम् 3.045.044a इतीव तद् वाक्यम् अदुष्टभावा; सुदृष्टम् उक्त्वा रजनीचरं तम् 3.045.044c गात्रप्रकम्पाद् व्यथिता बभूव; वातोद्धता सा कदलीव तन्वी 3.045.045a तां वेपमानाम् उपलक्ष्य सीतां; स रावणो मृत्युसमप्रभावः 3.045.045c कुलं बलं नाम च कर्म चात्मनः; समाचचक्षे भयकारणार्थम् 3.046.001a एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम् 3.046.001c ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह 3.046.002a भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि 3.046.002c रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् 3.046.003a यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः 3.046.003c विद्रवन्ति भयाद् भीता मृत्योर् इव सदा प्रजाः 3.046.004a येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे 3.046.004c द्वन्द्वम् आसादितः क्रोधाद् रणे विक्रम्य निर्जितः 3.046.005a मद्भयार्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् 3.046.005c कैलासं पर्वतश्रेष्ठम् अध्यास्ते नरवाहनः 3.046.006a यस्य तत् पुष्पकं नाम विमानं कामगं शुभम् 3.046.006c वीर्याद् आवर्जितं भद्रे येन यामि विहायसं 3.046.007a मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि 3.046.007c विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः 3.046.008a यत्र तिष्ठाम्य् अहं तत्र मारुतो वाति शङ्कितः 3.046.008c तीव्रांशुः शिशिरांशुश् च भयात् संपद्यते रविः 3.046.009a निष्कम्पपत्रास् तरवो नद्यश् च स्तिमितोदकाः 3.046.009c भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च 3.046.010a मम पारे समुद्रस्य लङ्का नाम पुरी शुभा 3.046.010c संपूर्णा राक्षसैर् घोरैर् यथेन्द्रस्यामरावती 3.046.011a प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता 3.046.011c हेमकक्ष्या पुरी रम्या वैदूर्यमय तोरणा 3.046.012a हस्त्यश्वरथसंभाधा तूर्यनादविनादिता 3.046.012c सर्वकामफलैर् वृक्षैः संकुलोद्यानशोभिता 3.046.013a तत्र त्वं वसती सीते राजपुत्रि मया सह 3.046.013c न स्रमिष्यसि नारीणां मानुषीणां मनस्विनि 3.046.014a भुञ्जाना मानुषान् भोगान् दिव्यांश् च वरवर्णिनि 3.046.014c न स्मरिष्यसि रामस्य मानुषस्य गतायुषः 3.046.015a स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः 3.046.015c मन्दवीर्यः सुतो ज्येष्ठस् ततः प्रस्थापितो वनम् 3.046.016a तेन किं भ्रष्टराज्येन रामेण गतचेतसा 3.046.016c करिष्यसि विशालाक्षि तापसेन तपस्विना 3.046.017a सर्वराक्षसभर्तारं कामात् स्वयम् इहागतम् 3.046.017c न मन्मथशराविष्टं प्रत्याख्यातुं त्वम् अर्हसि 3.046.018a प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि 3.046.018c चरणेनाभिहत्येव पुरूरवसम् उर्वशी 3.046.019a एवम् उक्ता तु वैदेही क्रुद्धा संरक्तलोचना 3.046.019c अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम् 3.046.020a कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् 3.046.020c भ्रातरं व्यपदिश्य त्वम् अशुभं कर्तुम् इच्छसि 3.046.021a अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः 3.046.021c येषां त्वं कर्कशो राजा दुर्बुद्धिर् अजितेन्द्रियः 3.046.022a अपहृत्य शचीं भार्यां शक्यम् इन्द्रस्य जीवितुम् 3.046.022c न तु रामस्य भार्यां माम् अपनीयास्ति जीवितम् 3.046.023a जीवेच् चिरं वज्रधरस्य हस्ताच्; छचीं प्रधृष्याप्रतिरूपरूपाम् 3.046.023c न मादृशीं राक्षसधर्षयित्वा; पीतामृतस्यापि तवास्ति मोक्षः 3.047.001a सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् 3.047.001c हस्ते हस्तं समाहत्य चकार सुमहद् वपुः 3.047.002a स मैथिलीं पुनर् वाक्यं बभाषे च ततो भृशम् 3.047.002c नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ 3.047.003a उद्वहेयं भुजाभ्यां तु मेदिनीम् अम्बरे स्थितः 3.047.003c आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः 3.047.004a अर्कं रुन्ध्यां शरैस् तीक्ष्णैर् विभिन्द्यां हि महीतलम् 3.047.004c कामरूपिणम् उन्मत्ते पश्य मां कामदं पतिम् 3.047.005a एवम् उक्तवतस् तस्य रावणस्य शिखिप्रभे 3.047.005c क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः 3.047.006a सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः 3.047.006c स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः 3.047.007a संरक्तनयनः श्रीमांस् तप्तकाञ्चनकुण्डलः 3.047.007c दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः 3.047.008a स परिव्राजकच्छद्म महाकायो विहाय तत् 3.047.008c प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः 3.047.009a संरक्तनयनः क्रोधाज् जीमूतनिचयप्रभः 3.047.009c रक्ताम्बरधरस् तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् 3.047.010a स ताम् असितकेशान्तां भास्करस्य प्रभाम् इव 3.047.010c वसनाभरणोपेतां मैथिलीं रावणो ऽब्रवीत् 3.047.011a त्रिषु लोकेषु विख्यातं यदि भर्तारम् इच्छसि 3.047.011c माम् आश्रय वरारोहे तवाहं सदृशः पतिः 3.047.012a मां भजस्व चिराय त्वम् अहं श्लाघ्यस् तव प्रियः 3.047.012c नैव चाहं क्व चिद् भद्रे करिष्ये तव विप्रियम् 3.047.012e त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् 3.047.013a राज्याच् च्युतम् असिद्धार्थं रामं परिमितायुषम् 3.047.013c कैर् गुणैर् अनुरक्तासि मूढे पण्डितमानिनि 3.047.014a यः स्त्रिया वचनाद् राज्यं विहाय ससुहृज्जनम् 3.047.014c अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः 3.047.015a इत्य् उक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् 3.047.015c जग्राह रावणः सीतां बुधः खे रोहिणीम् इव 3.047.016a वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः 3.047.016c ऊर्वोस् तु दक्षिणेनैव परिजग्राह पाणिना 3.047.017a तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् 3.047.017c प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः 3.047.018a स च मायामयो दिव्यः खरयुक्तः खरस्वनः 3.047.018c प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः 3.047.019a ततस् तां परुषैर् वाक्यैर् अभितर्ज्य महास्वनः 3.047.019c अङ्केनादाय वैदेहीं रथम् आरोपयत् तदा 3.047.020a सा गृहीतातिचुक्रोश रावणेन यशस्विनी 3.047.020c रामेति सीता दुःखार्ता रामं दूरगतं वने 3.047.021a ताम् अकामां स कामार्तः पन्नगेन्द्रवधूम् इव 3.047.021c विवेष्टमानाम् आदाय उत्पपाथाथ रावणः 3.047.022a ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा 3.047.022c भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा 3.047.023a हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक 3.047.023c ह्रियमाणां न जानीषे रक्षसा कामरूपिणा 3.047.024a जीवितं सुखम् अर्थांश् च धर्महेतोः परित्यजन् 3.047.024c ह्रियमाणाम् अधर्मेण मां राघव न पश्यसि 3.047.025a ननु नामाविनीतानां विनेतासि परंतप 3.047.025c कथम् एवंविधं पापं न त्वं शाधि हि रावणम् 3.047.026a ननु सद्यो ऽविनीतस्य दृश्यते कर्मणः फलम् 3.047.026c कालो ऽप्य् अङ्गी भवत्य् अत्र सस्यानाम् इव पक्तये 3.047.027a स कर्म कृतवान् एतत् कालोपहतचेतनः 3.047.027c जीवितान्तकरं घोरं रामाद् व्यसनम् आप्नुहि 3.047.028a हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह 3.047.028c ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः 3.047.029a आमन्त्रये जनस्थानं कर्णिकारांश् च पुष्पितान् 3.047.029c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3.047.030a माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् 3.047.030c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3.047.031a हंससारससंघुष्टां वन्दे गोदावरीं नदीम् 3.047.031c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3.047.032a दैवतानि च यान्त्य् अस्मिन् वने विविधपादपे 3.047.032c नमस्करोम्य् अहं तेभ्यो भर्तुः शंसत मां हृताम् 3.047.033a यानि कानि चिद् अप्य् अत्र सत्त्वानि निवसन्त्य् उत 3.047.033c सर्वाणि शरणं यामि मृगपक्षिगणान् अपि 3.047.034a ह्रियमाणां प्रियां भर्तुः प्राणेभ्यो ऽपि गरीयसीम् 3.047.034c विवशापहृता सीता रावणेनेति शंसत 3.047.035a विदित्वा मां महाबाहुर् अमुत्रापि महाबलः 3.047.035c आनेष्यति पराक्रम्य वैवस्वतहृताम् अपि 3.047.036a रामाय तु यथातत्त्वं जटायो हरणं मम 3.047.036c लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः 3.048.001a तं शब्दम् अवसुप्तस्य जटायुर् अथ शुश्रुवे 3.048.001c निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः 3.048.002a ततः पर्वतकूटाभस् तीक्ष्णतुण्डः खगोत्तमः 3.048.002c वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् 3.048.003a दशग्रीवस्थितो धर्मे पुराणे सत्यसंश्रयः 3.048.003c जटायुर् नाम नाम्नाहं गृध्रराजो महाबलः 3.048.004a राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः 3.048.004c लोकानां च हिते युक्तो रामो दशरथात्मजः 3.048.005a तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी 3.048.005c सीता नाम वरारोहा यां त्वं हर्तुम् इहेच्छसि 3.048.006a कथं राजा स्थितो धर्मे परदारान् परामृशेत् 3.048.006c रक्षणीया विशेषेण राजदारा महाबलः 3.048.006e निवर्तय मतिं नीचां परदाराभिमर्शनम् 3.048.007a न तत् समाचरेद् धीरो यत् परो ऽस्य विगर्हयेत् 3.048.007c यथात्मनस् तथान्येषां दारा रक्ष्या विमर्शनात् 3.048.008a अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्व् अनागतम् 3.048.008c व्यवस्यन्त्य् अनु राजानं धर्मं पौरस्त्यनन्दन 3.048.009a राजा धर्मश् च कामश् च द्रव्याणां चोत्तमो निधिः 3.048.009c धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते 3.048.010a पापस्वभावश् चपलः कथं त्वं रक्षसां वर 3.048.010c ऐश्वर्यम् अभिसंप्राप्तो विमानम् इव दुष्कृती 3.048.011a कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम् 3.048.011c न हि दुष्टात्मनाम् आर्य मा वसत्य् आलये चिरम् 3.048.012a विषये वा पुरे वा ते यदा रामो महाबलः 3.048.012c नापराध्यति धर्मात्मा कथं तस्यापराध्यसि 3.048.013a यदि शूर्पणखाहेतोर् जनस्थानगतः खरः 3.048.013c अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा 3.048.014a अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमः 3.048.014c यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि 3.048.015a क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा 3.048.015c दहेद् दहन भूतेन वृत्रम् इन्द्राशनिर् यथा 3.048.016a सर्पम् आशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे 3.048.016c ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि 3.048.017a स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् 3.048.017c तद् अन्नम् उपभोक्तव्यं जीर्यते यद् अनामयम् 3.048.018a यत् कृत्वा न भवेद् धर्मो न कीर्तिर् न यशो भुवि 3.048.018c शरीरस्य भवेत् खेदः कस् तत् कर्म समाचरेत् 3.048.019a षष्टिवर्षसहस्राणि मम जातस्य रावण 3.048.019c पितृपैतामहं राज्यं यथावद् अनुतिष्ठतः 3.048.020a वृद्धो ऽहं त्वं युवा धन्वी सरथः कवची शरी 3.048.020c तथाप्य् आदाय वैदेहीं कुशली न गमिष्यसि 3.048.021a न शक्तस् त्वं बलाद् धर्तुं वैदेहीं मम पश्यतः 3.048.021c हेतुभिर् न्यायसंयुक्तैर् ध्रुवां वेदश्रुतीम् इव 3.048.022a युध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण 3.048.022c शयिष्यसे हतो भूमौ यथापूर्वं खरस् तथा 3.048.023a असकृत् संयुगे येन निहता दैत्यदानवाः 3.048.023c नचिराच् चीरवासास् त्वां रामो युधि वधिष्यति 3.048.024a किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ 3.048.024c क्षिप्रं त्वं नश्यसे नीच तयोर् भीतो न संशयः 3.048.025a न हि मे जीवमानस्य नयिष्यसि शुभाम् इमाम् 3.048.025c सीतां कमलपत्राक्षीं रामस्य महषीं प्रियाम् 3.048.026a अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः 3.048.026c जीवितेनापि रामस्य तथा दशरथस्य च 3.048.027a तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण 3.048.027c युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर 3.048.027e वृन्ताद् इव फलं त्वां तु पातयेयं रथोत्तमात् 3.049.001a इत्य् उक्तस्य यथान्यायं रावणस्य जटायुषा 3.049.001c क्रुद्धस्याग्निनिभाः सर्वा रेजुर् विंशतिदृष्टयः 3.049.002a संरक्तनयनः कोपात् तप्तकाञ्चनकुण्डलः 3.049.002c राक्षसेन्द्रो ऽभिदुद्राव पतगेन्द्रम् अमर्षणः 3.049.003a स संप्रहारस् तुमुलस् तयोस् तस्मिन् महावने 3.049.003c बभूव वातोद्धतयोर् मेघयोर् गगने यथा 3.049.004a तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस् तदा 3.049.004c सपक्षयोर् माल्यवतोर् महापर्वतयोर् इव 3.049.005a ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः 3.049.005c अभ्यवर्षन् महाघोरैर् गृध्रराजं महाबलः 3.049.006a स तानि शरजालानि गृध्रः पत्ररथेश्वरः 3.049.006c जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे 3.049.007a तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः 3.049.007c चकार बहुधा गात्रे व्रणान् पतगसत्तमः 3.049.008a अथ क्रोधाद् दशग्रीवो जग्राह दशमार्गणान् 3.049.008c मृत्युदण्डनिभान् घोर्ठशत्रुमर्दनकाङ्क्षया 3.049.009a स तैर् बाणैर् महावीर्यः पूर्णमुक्तैर् अजिह्मगैः 3.049.009c बिभेद निशितैस् तीक्ष्णैर् गृध्रं घोरैः शिलीमुखैः 3.049.010a स राक्षसरथे पश्यञ् जानकीं बाष्पलोचनाम् 3.049.010c अचिन्तयित्वा बाणांस् तान् राक्षसं समभिद्रवत् 3.049.011a ततो ऽस्य सशरं चापं मुक्तामणिविभूषितम् 3.049.011c चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः 3.049.012a तच् चाग्निसदृशं दीप्तं रावणस्य शरावरम् 3.049.012c पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः 3.049.013a काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् 3.049.013c तांश् चास्य जवसंपन्न्ठजघान समरे बली 3.049.014a वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम् 3.049.014c मणिहेमविचित्राङ्गं बभञ्ज च महारथम् 3.049.014e पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह 3.049.015a स भग्नधन्वा विरथो हताश्वो हतसारथिः 3.049.015c अङ्केनादाय वैदेहीं पपात भुवि रावणः 3.049.016a दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् 3.049.016c साधु साध्व् इति भूतानि गृध्रराजम् अपूजयन् 3.049.017a परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् 3.049.017c उत्पपात पुनर् हृष्टो मैथिलीं गृह्य रावणः 3.049.018a तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् 3.049.018c गृध्रराजः समुत्पत्य जटायुर् इदम् अब्रवीत् 3.049.019a वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण 3.049.019c अल्पबुद्धे हरस्य् एनां वधाय खलु रक्षसाम् 3.049.020a समित्रबन्धुः सामात्यः सबलः सपरिच्छदः 3.049.020c विषपानं पिबस्य् एतत् पिपासित इवोदकम् 3.049.021a अनुबन्धम् अजानन्तः कर्मणाम् अविचक्षणाः 3.049.021c शीघ्रम् एव विनश्यन्ति यथा त्वं विनशिष्यसि 3.049.022a बद्धस् त्वं कालपाशेन क्व गतस् तस्य मोक्ष्यसे 3.049.022c वधाय बडिशं गृह्य सामिषं जलजो यथा 3.049.023a न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण 3.049.023c धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ 3.049.024a यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् 3.049.024c तस्कराचरितो मार्गो नैष वीरनिषेवितः 3.049.025a युध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण 3.049.025c शयिष्यसे हतो भूमौ यथा भ्राता खरस् तथा 3.049.026a परेतकाले पुरुषो यत् कर्म प्रतिपद्यते 3.049.026c विनाशायात्मनो ऽधर्म्यं प्रतिपन्नो ऽसि कर्म तत् 3.049.027a पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान् 3.049.027c कुर्वीत लोकाधिपतिः स्वयम्भूर् भगवान् अपि 3.049.028a एवम् उक्त्वा शुभं वाक्यं जटायुस् तस्य रक्षसः 3.049.028c निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् 3.049.029a तं गृहीत्वा नखैस् तीक्ष्णैर् विरराद समन्ततः 3.049.029c अधिरूढो गजारोहि यथा स्याद् दुष्टवारणम् 3.049.030a विरराद नखैर् अस्य तुण्डं पृष्ठे समर्पयन् 3.049.030c केशांश् चोत्पाटयाम् आस नखपक्षमुखायुधः 3.049.031a स तथा गृध्रराजेन क्लिश्यमानो मुहुर् मुहुः 3.049.031c अमर्षस्फुरितौष्ठः सन् प्राकम्पत स राक्षसः 3.049.032a संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः 3.049.032c तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः 3.049.033a जटायुस् तम् अतिक्रम्य तुण्डेनास्य खराधिपः 3.049.033c वामबाहून् दश तदा व्यपाहरद् अरिंदमः 3.049.034a ततः क्रुद्धो दशक्रीवः सीताम् उत्सृज्य वीर्यवान् 3.049.034c मुष्टिभ्यां चरणाभ्यां च गृध्रराजम् अपोथयत् 3.049.035a ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः 3.049.035c राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च 3.049.036a तस्य व्यायच्छमानस्य रामस्यार्थे ऽथ रावणः 3.049.036c पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सो ऽच्छिनत् 3.049.037a स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा 3.049.037c निपपात हतो गृध्रो धरण्याम् अल्पजीवितः 3.049.038a तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् 3.049.038c अभ्यधावत वैदेही स्वबन्धुम् इव दुःखिता 3.049.039a तं नीलजीमूतनिकाशकल्पं; सुपाण्डुरोरस्कम् उदारवीर्यम् 3.049.039c ददर्श लङ्काधिपतिः पृथिव्यां; जटायुषं शान्तम् इवाग्निदावम् 3.049.040a ततस् तु तं पत्ररथं महीतले; निपातितं रावणवेगमर्दितम् 3.049.040c पुनः परिष्वज्य शशिप्रभानना; रुरोद सीता जनकात्मजा तदा 3.050.001a तम् अल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः 3.050.001c ददर्श गृध्रं पतितं समीपे राघवाश्रमात् 3.050.002a सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् 3.050.002c गृध्रराजं विनिहतं विललाप सुदुःखिता 3.050.003a निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् 3.050.003c अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते 3.050.004a न नूनं राम जानासि महद् व्यसनम् आत्मजः 3.050.004c धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः 3.050.005a त्राहि माम् अद्य काकुत्स्थ लक्ष्मणेति वराङ्गना 3.050.005c सुसंत्रस्ता समाक्रन्दच् छृण्वतां तु यथान्तिके 3.050.006a तां क्लिष्टमाल्याभरणां विलपन्तीम् अनाथवत् 3.050.006c अभ्यधावत वैदेहीं रावणो राक्षसाधिपः 3.050.007a तां लताम् इव वेष्टन्तीम् आलिङ्गन्तीं महाद्रुमान् 3.050.007c मुञ्च मुञ्चेति बहुशः प्रवदन् राक्षसाधिपः 3.050.008a क्रोशन्तीं राम रामेति रामेण रहितां वने 3.050.008c जीवितान्ताय केशेषु जग्राहान्तकसंनिभः 3.050.009a प्रधर्षितायां वैदेह्यां बभूव सचराचरम् 3.050.009c जगत् सर्वम् अमर्यादं तमसान्धेन संवृतम् 3.050.010a दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा 3.050.010c कृतं कार्यम् इति श्रीमान् व्याजहार पितामहः 3.050.011a प्रहृष्टा व्यथिताश् चासन् सर्वे ते परमर्षयः 3.050.011c दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः 3.050.012a स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च 3.050.012c जगामाकाशम् आदाय रावणो राक्षसाधिपः 3.050.013a तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी 3.050.013c रराज राजपुत्री तु विद्युत् सौदामनी यथा 3.050.014a उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः 3.050.014c अधिकं परिबभ्राज गिरिर् दीप इवाग्निना 3.050.015a तस्याः परमकल्याण्यास् ताम्राणि सुरभीणि च 3.050.015c पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् 3.050.016a तस्याः कौशेयम् उद्धूतम् आकाशे कनकप्रभम् 3.050.016c बभौ चादित्यरागेण ताम्रम् अभ्रम् इवातपे 3.050.017a तस्यास् तद् विमलं वक्त्रम् आकाशे रावणाङ्कगम् 3.050.017c न रराज विना रामं विनालम् इव पङ्कजम् 3.050.018a बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः 3.050.018c सुललाटं सुकेशान्तं पद्मगर्भाभम् अव्रणम् 3.050.018e शुक्लैः सुविमलैर् दन्तैः प्रभावद्भिर् अलंकृतम् 3.050.019a रुदितं व्यपमृष्टास्त्रं चन्द्रवत् प्रियदर्शनम् 3.050.019c सुनासं चारुताम्रौष्ठम् आकाषे हाटकप्रभम् 3.050.020a राक्षसेन्द्रसमाधूतं तस्यास् तद् वचनं शुभम् 3.050.020c शुशुभे न विना रामं दिवा चन्द्र इवोदितः 3.050.021a सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् 3.050.021c शुशुभे काञ्चनी काञ्ची नीलं मणिम् इवाश्रिता 3.050.022a सा पद्मगौरी हेमाभा रावणं जनकात्मजा 3.050.022c विद्युद्घनम् इवाविश्य शुशुभे तप्तभूषणा 3.050.023a तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः 3.050.023c बभूव विमलो नीलः सघोष इव तोयदः 3.050.024a उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः 3.050.024c सीताया ह्रियमाणायाः पपात धरणीतले 3.050.025a सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः 3.050.025c समाधूता दशग्रीवं पुनर् एवाभ्यवर्तत 3.050.026a अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् 3.050.026c नक्षत्रमालाविमला मेरुं नगम् इवोत्तमम् 3.050.027a चरणान् नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् 3.050.027c विद्युन्मण्डलसंकाशं पपात मधुरस्वनम् 3.050.028a तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् 3.050.028c प्राशोभयत वैदेही गजं कष्येव काञ्चनी 3.050.029a तां महोल्काम् इवाकाशे दीप्यमानां स्वतेजसा 3.050.029c जहाराकाशम् आविश्य सीतां वैश्रवणानुजः 3.050.030a तस्यास् तान्य् अग्निवर्णानि भूषणानि महीतले 3.050.030c सघोषाण्य् अवकीर्यन्त क्षीणास् तारा इवाम्बरात् 3.050.031a तस्याः स्तनान्तराद् भ्रष्टो हारस् ताराधिपद्युतिः 3.050.031c वैदेह्या निपतन् भाति गङ्गेव गगनाच् च्युता 3.050.032a उत्पात वाताभिहता नानाद्विज गणायुताः 3.050.032c मा भैर् इति विधूताग्रा व्याजह्रुर् इव पादपाः 3.050.033a नलिन्यो ध्वस्तकमलास् त्रस्तमीनजले चराः 3.050.033c सखीम् इव गतोत्साहां शोचन्तीव स्म मैथिलीम् 3.050.034a समन्ताद् अभिसंपत्य सिंहव्याघ्रमृगद्विजाः 3.050.034c अन्वधावंस् तदा रोषात् सीताच्छायानुगामिनः 3.050.035a जलप्रपातास्रमुखाः शृङ्गैर् उच्छ्रितबाहवः 3.050.035c सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः 3.050.036a ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः 3.050.036c प्रविध्वस्तप्रभः श्रीमान् आसीत् पाण्डुरमण्डलः 3.050.037a नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता 3.050.037c यत्र रामस्य वैदेहीं भार्यां हरति रावणः 3.050.038a इति सर्वाणि भूतानि गणशः पर्यदेवयन् 3.050.038c वित्रस्तका दीनमुखा रुरुदुर् मृगपोतकाः 3.050.039a उद्वीक्ष्योद्वीक्ष्य नयनैर् आस्रपाताविलेक्षणाः 3.050.039c सुप्रवेपितगात्राश् च बभूवुर् वनदेवताः 3.050.040a विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् 3.050.040c तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम् 3.050.041a अवेक्षमाणां बहुषो वैदेहीं धरणीतलम् 3.050.041c स ताम् आकुलकेशान्तां विप्रमृष्टविशेषकाम् 3.050.041e जहारात्मविनाशाय दशग्रीवो मनस्विनाम् 3.050.042a ततस् तु सा चारुदती शुचिस्मिता; विनाकृता बन्धुजनेन मैथिली 3.050.042c अपश्यती राघवलक्ष्मणाव् उभौ; विवर्णवक्त्रा भयभारपीडिता 3.051.001a खम् उत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा 3.051.001c दुःखिता परमोद्विग्ना भये महति वर्तिनी 3.051.002a रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् 3.051.002c रुदती करुणं सीता ह्रियमाणेदम् अब्रवीत् 3.051.003a न व्यपत्रपसे नीच कर्मणानेन रावण 3.051.003c ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे 3.051.004a त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुम् इच्छता 3.051.004c ममापवाहितो भर्ता मृगरूपेण मायया 3.051.004e यो हि माम् उद्यतस् त्रातुं सो ऽप्य् अयं विनिपातितः 3.051.005a परमं खलु ते वीर्यं दृश्यते राक्षसाधम 3.051.005c विश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया 3.051.006a ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे 3.051.006c स्त्रियाश् च हरणं नीच रहिते च परस्य च 3.051.007a कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् 3.051.007c सुनृशंसम् अधर्मिष्ठं तव शौण्डीर्यमानिनः 3.051.008a धिक् ते शौर्यं च सत्त्वं च यत् त्वया कथितं तदा 3.051.008c कुलाक्रोशकरं लोके धिक् ते चारित्रम् ईदृशम् 3.051.009a किं शक्यं कर्तुम् एवं हि यज् जवेनैव धावसि 3.051.009c मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि 3.051.010a न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः 3.051.010c ससैन्यो ऽपि समर्तःस् त्वं मुहूर्तम् अपि जीवितुम् 3.051.011a न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथं चन 3.051.011c वने प्रज्वलितस्येव स्पर्शम् अग्नेर् विहंगमः 3.051.012a साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण 3.051.012c मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर् मम 3.051.012e विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि 3.051.013a येन त्वं व्यवसायेन बलान् मां हर्तुम् इच्छसि 3.051.013c व्यवसायः स ते नीच भविष्यति निरर्थकः 3.051.014a न ह्य् अहं तम् अपश्यन्ती भर्तारं विबुधोपमम् 3.051.014c उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् 3.051.015a न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे 3.051.015c मृत्युकाले यथा मर्त्यो विपरीतानि सेवते 3.051.016a मुमूर्षूणां हि सर्वेषां यत् पथ्यं तन् न रोचते 3.051.016c पश्यामीव हि कण्ठे त्वां कालपाशावपाशितम् 3.051.017a यथा चास्मिन् भयस्थाने न बिभेषे दशानन 3.051.017c व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान् 3.051.018a नदीं वैरतणीं घोरां रुधिरौघनिवाहिनीम् 3.051.018c खड्गपत्रवनं चैव भीमं पश्यसि रावण 3.051.019a तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम् 3.051.019c द्रक्ष्यसे शाल्मलीं तीक्ष्णाम् आयसैः कण्टकैश् चिताम् 3.051.020a न हि त्वम् ईदृशं कृत्वा तस्यालीकं महात्मनः 3.051.020c धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः 3.051.021a बद्धस् त्वं कालपाशेन दुर्निवारेण रावण 3.051.021c क्व गतो लप्स्यसे शर्म भर्तुर् मम महात्मनः 3.051.022a निमेषान्तरमात्रेण विना भ्रातरम् आहवे 3.051.022c राक्षसा निहता येन सहस्राणि चतुर्दश 3.051.023a स कथं राघवो वीरः सर्वास्त्रकुशलो बली 3.051.023c न त्वां हन्याच् छरैस् तीक्ष्णैर् इष्टभार्यापहारिणम् 3.051.024a एतच् चान्यच् च परुषं वैदेही रावणाङ्कगा 3.051.024c भयशोकसमाविष्टा करुणं विललाप ह 3.051.025a तथा भृशार्तां बहु चैव भाषिणीं; विललाप पूर्वं करुणं च भामिनीम् 3.051.025c जहार पापस् तरुणीं विवेष्टतीं; नृपात्मजाम् आगतगात्रवेपथुम् 3.052.001a ह्रियमाणा तु वैदेही कं चिन् नाथम् अपश्यती 3.052.001c ददर्श गिरिशृङ्गस्थान् पञ्चवानरपुंगवान् 3.052.002a तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् 3.052.002c उत्तरीयं वरारोहा शुभान्य् आभरणानि च 3.052.002e मुमोच यदि रामाय शंसेयुर् इति मैथिली 3.052.003a वस्त्रम् उत्सृज्य तन् मध्ये विनिक्षिप्तं सभूषणम् 3.052.003c संभ्रमात् तु दशग्रीवस् तत् कर्म न च बुद्धिवान् 3.052.004a पिङ्गाक्षास् तां विशालाक्षीं नेत्रैर् अनिमिषैर् इव 3.052.004c विक्रोशन्तीं तदा सीतां ददृशुर् वानरर्षभाः 3.052.005a स च पम्पाम् अतिक्रम्य लङ्काम् अभिमुखः पुरीम् 3.052.005c जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः 3.052.006a तां जहार सुसंहृष्टो रावणो मृत्युम् आत्मनः 3.052.006c उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् 3.052.007a वनानि सरितः शैलान् सरांसि च विहायसा 3.052.007c स क्षिप्रं समतीयाय शरश् चापाद् इव च्युतः 3.052.008a तिमिनक्रनिकेतं तु वरुणालयम् अक्षयम् 3.052.008c सरितां शरणं गत्वा समतीयाय सागरम् 3.052.009a संभ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः 3.052.009c वैदेह्यां ह्रियमाणायां बभूव वरुणालयः 3.052.010a अन्तरिक्षगता वाचः ससृजुश् चारणास् तदा 3.052.010c एतद् अन्तो दशग्रीव इति सिद्धास् तदाब्रुवन् 3.052.011a स तु सीतां विवेष्टन्तीम् अङ्केनादाय रावणः 3.052.011c प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युम् आत्मनः 3.052.012a सो ऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् 3.052.012c संरूढकक्ष्या बहुलं स्वम् अन्तःपुरम् आविशत् 3.052.013a तत्र ताम् असितापाङ्गीं शोकमोहपरायणाम् 3.052.013c निदधे रावणः सीतां मयो मायाम् इवासुरीम् 3.052.014a अब्रवीच् च दशग्रीवः पिशाचीर् घोरदर्शनाः 3.052.014c यथा नैनां पुमान् स्त्री वा सीतां पश्यत्य् असंमतः 3.052.015a मुक्तामणिसुवर्णानि वस्त्राण्य् आभरणानि च 3.052.015c यद् यद् इच्छेत् तद् एवास्या देयं मच्छन्दतो यथा 3.052.016a या च वक्ष्यति वैदेहीं वचनं किं चिद् अप्रियम् 3.052.016c अज्ञानाद् यदि वा ज्ञानान् न तस्या जीवितं प्रियम् 3.052.017a तथोक्त्वा राक्षसीस् तास् तु राक्षसेन्द्रः प्रतापवान् 3.052.017c निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यम् इति चिन्तयन् 3.052.017e ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् 3.052.018a स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः 3.052.018c उवाचैतान् इदं वाक्यं प्रशस्य बलवीर्यतः 3.052.019a नानाप्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः 3.052.019c जनस्थानं हतस्थानं भूतपूर्वं खरालयम् 3.052.020a तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे 3.052.020c पौरुषं बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः 3.052.021a बलं हि सुमहद् यन् मे जनस्थाने निवेशितम् 3.052.021c सदूषणखरं युद्धे हतं तद् रामसायकैः 3.052.022a ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते 3.052.022c वैरं च सुमहज् जातं रामं प्रति सुदारुणम् 3.052.023a निर्यातयितुम् इच्छामि तच् च वैरम् अहं रिपोः 3.052.023c न हि लप्स्याम्य् अहं निद्राम् अहत्वा संयुगे रिपुम् 3.052.024a तं त्व् इदानीम् अहं हत्वा खरदूषणघातिनम् 3.052.024c रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः 3.052.025a जनस्थाने वसद्भिस् तु भवद्भी रामम् आश्रिता 3.052.025c प्रवृत्तिर् उपनेतव्या किं करोतीति तत्त्वतः 3.052.026a अप्रमादाच् च गन्तव्यं सर्वैर् एव निशाचरैः 3.052.026c कर्तव्यश् च सदा यत्नो राघवस्य वधं प्रति 3.052.027a युष्माकं हि बलज्ञो ऽहं बहुशो रणमूर्धनि 3.052.027c अतश् चास्मिञ् जनस्थाने मया यूयं नियोजिताः 3.052.028a ततः प्रियं वाक्यम् उपेत्य राक्षसा; महार्थम् अष्टाव् अभिवाद्य रावणम् 3.052.028c विहाय लङ्कां सहिताः प्रतस्थिरे; यतो जनस्थानम् अलक्ष्यदर्शनाः 3.052.029a ततस् तु सीताम् उपलभ्य रावणः; सुसंप्रहृष्टः परिगृह्य मैथिलीम् 3.052.029c प्रसज्य रामेण च वैरम् उत्तमं; बभूव मोहान् मुदितः स राक्षसः 3.053.001a संदिश्य राक्षसान् घोरान् रावणो ऽष्टौ महाबलान् 3.053.001c आत्मानं बुद्धिवैक्लव्यात् कृतकृत्यम् अमन्यत 3.053.002a स चिन्तयानो वैदेहीं कामबाणसमर्पितः 3.053.002c प्रविवेश गृहं रम्यं सीतां द्रष्टुम् अभित्वरन् 3.053.003a स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः 3.053.003c अपश्यद् राक्षसीमध्ये सीतां शोकपरायणम् 3.053.004a अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् 3.053.004c वायुवेगैर् इवाक्रान्तां मज्जन्तीं नावम् अर्णवे 3.053.005a मृगयूथपरिभ्रष्टां मृगीं श्वभिर् इवावृताम् 3.053.005c अधोमुखमुखीं दीनाम् अभ्येत्य च निशाचरः 3.053.006a तां तु शोकवशां दीनाम् अवशां राक्षसाधिपः 3.053.006c स बलाद् दर्शयाम् आस गृहं देवगृहोपमम् 3.053.007a हर्म्यप्रासादसंबधं स्त्रीसहस्रनिषेवितम् 3.053.007c नानापक्षिगणैर् जुष्टं नानारत्नसमन्वितम् 3.053.008a काञ्चनैस् तापनीयैश् च स्फाटिकै राजतैस् तथा 3.053.008c वज्रवैदूर्यचित्रैश् च स्तम्भैर् दृष्टिमनोहरैः 3.053.009a दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् 3.053.009c सोपानं काञ्चनं चित्रम् आरुरोह तया सह 3.053.010a दान्तका राजताश् चैव गवाक्षाः प्रियदर्शनाः 3.053.010c हेमजालावृताश् चासंस् तत्र प्रासादपङ्क्तयः 3.053.011a सुधामणिविचित्राणि भूमिभागानि सर्वशः 3.053.011c दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् 3.053.012a दीर्घिकाः पुष्करिण्यश् च नानापुष्पसमावृताः 3.053.012c रावणो दर्शयाम् आस सीतां शोकपरायणाम् 3.053.013a दर्शयित्वा तु वैदेहीं कृत्स्नं तद् भवनोत्तमम् 3.053.013c उवाच वाक्यं पापात्मा रावणो जनकात्मजाम् 3.053.014a दशराक्षसकोट्यश् च द्वाविंशतिर् अथापराः 3.053.014c वर्जयित्वा जरा वृद्धान् बालांश् च रजनीचरान् 3.053.015a तेषां प्रभुर् अहं सीते सर्वेषां भीमकर्मणाम् 3.053.015c सहस्रम् एकम् एकस्य मम कार्यपुरःसरम् 3.053.016a यद् इदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् 3.053.016c जीवितं च विशालाक्षि त्वं मे प्राणैर् गरीयसी 3.053.017a बहूनां स्त्रीसहस्राणां मम यो ऽसौ परिग्रहः 3.053.017c तासां त्वम् ईश्वरी सीते मम भार्या भव प्रिये 3.053.018a साधु किं ते ऽन्यया बुद्ध्या रोचयस्व वचो मम 3.053.018c भजस्व माभितप्तस्य प्रसादं कर्तुम् अर्हसि 3.053.019a परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना 3.053.019c नेयं धर्षयितुं शक्या सेन्द्रैर् अपि सुरासुरैः 3.053.020a न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु 3.053.020c अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् 3.053.021a राज्यभ्रष्टेन दीनेन तापसेन गतायुषा 3.053.021c किं करिष्यसि रामेण मानुषेणाल्पतेजसा 3.053.022a भजस्व सीते माम् एव भर्ताहं सदृशस् तव 3.053.022c यौवनं ह्य् अध्रुवं भीरु रमस्वेह मया सह 3.053.023a दर्शने मा कृथा बुद्धिं राघवस्य वरानने 3.053.023c कास्य शक्तिर् इहागन्तुम् अपि सीते मनोरथैः 3.053.024a न शक्यो वायुर् आकाशे पाशैर् बद्धं महाजवः 3.053.024c दीप्यमानस्य वाप्य् अग्नेर् ग्रहीतुं विमलां शिखाम् 3.053.025a त्रयाणाम् अपि लोकानां न तं पश्यामि शोभने 3.053.025c विक्रमेण नयेद् यस् त्वां मद्बाहुपरिपालिताम् 3.053.026a लङ्कायां सुमहद् राज्यम् इदं त्वम् अनुपालय 3.053.026c अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् 3.053.027a दुष्कृतं यत् पुरा कर्म वनवासेन तद् गतम् 3.053.027c यश् च ते सुकृतो धर्मस् तस्येह फलम् आप्नुहि 3.053.028a इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि 3.053.028c भूषणानि च मुख्यानि तानि सेव मया सह 3.053.029a पुष्पकं नाम सुश्रोणि भ्रातुर् वैश्रवणस्य मे 3.053.029c विमानं रमणीयं च तद् विमानं मनोजवम् 3.053.030a तत्र सीते मया सार्धं विहरस्व यथासुखम् 3.053.030c वदनं पद्मसंकाशं विमलं चारुदर्शनम् 3.053.031a शोकार्तं तु वरारोहे न भ्राजति वरानने 3.053.031c अलं व्रीडेन वैदेहि धर्मलोप कृतेन ते 3.053.032a आर्षो ऽयं दैवनिष्यन्दो यस् त्वाम् अभिगमिष्यति 3.053.032c एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ 3.053.033a प्रसादं कुरु मे क्षिप्रं वश्यो दासो ऽहम् अस्मि ते 3.053.033c नेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः 3.053.034a न चापि रावणः कां चिन् मूर्ध्ना स्त्रीं प्रणमेत ह 3.053.034c एवम् उक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् 3.053.035a कृतान्तवशम् आपन्नो ममेयम् इति मन्यते 3.054.001a सा तथोक्ता तु वैदेही निर्भया शोककर्षिता 3.054.001c तृणम् अन्तरतः कृत्वा रावणं प्रत्यभाषत 3.054.002a राजा दशरथो नाम धर्मसेतुर् इवाचलः 3.054.002c सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः 3.054.003a रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः 3.054.003c दीर्घबाहुर् विशालाक्षो दैवतं स पतिर् मम 3.054.004a इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः 3.054.004c लक्ष्मणेन सह भ्रात्रा यस् ते प्राणां हरिष्यति 3.054.005a प्रत्यक्षं यद्य् अहं तस्य त्वया स्यां धर्षिता बलात् 3.054.005c शयिता त्वं हतः संख्ये जनस्थाने यथा खरः 3.054.006a य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः 3.054.006c राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा 3.054.007a तस्य ज्याविप्रमुक्तास् ते शराः काञ्चनभूषणाः 3.054.007c शरीरं विधमिष्यन्ति गङ्गाकूलम् इवोर्मयः 3.054.008a असुरैर् वा सुरैर् वा त्वं यद्य् अवधो ऽसि रावण 3.054.008c उत्पाद्य सुमहद् वैरं जीवंस् तस्य न मोक्ष्यसे 3.054.009a स ते जीवितशेषस्य राघवो ऽन्तकरो बली 3.054.009c पशोर् यूपगतस्येव जीवितं तव दुर्लभम् 3.054.010a यदि पश्येत् स रामस् त्वां रोषदीप्तेन चक्षुषा 3.054.010c रक्षस् त्वम् अद्य निर्दग्धो गच्छेः सद्यः पराभवम् 3.054.011a यश् चन्द्रं नभसो भूमौ पातयेन् नाशयेत वा 3.054.011c सागरं शोषयेद् वापि स सीतां मोचयेद् इह 3.054.012a गतायुस् त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः 3.054.012c लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति 3.054.013a न ते पापम् इदं कर्म सुखोदर्कं भविष्यति 3.054.013c याहं नीता विना भावं पतिपार्श्वात् त्वया वनात् 3.054.014a स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः 3.054.014c निर्भयो वीर्यम् आश्रित्य शून्ये वसति दण्डके 3.054.015a स ते दर्पं बलं वीर्यम् उत्सेकं च तथाविधम् 3.054.015c अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे 3.054.016a यदा विनाशो भूतानां दृश्यते कालचोदितः 3.054.016c तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः 3.054.017a मां प्रधृष्य स ते कालः प्राप्तो ऽयं रक्षसाधम 3.054.017c आत्मनो राक्षसानां च वधायान्तःपुरस्य च 3.054.018a न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता 3.054.018c द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम् 3.054.019a इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा 3.054.019c नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस 3.054.019e न हि शक्ष्याम्य् उपक्रोशं पृथिव्यां दातुम् आत्मनः 3.054.020a एवम् उक्त्वा तु वैदेही क्रोद्धात् सुपरुषं वचः 3.054.020c रावणं मैथिली तत्र पुनर् नोवाच किं चन 3.054.021a सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् 3.054.021c प्रत्युवाच ततः सीतां भयसंदर्शनं वचः 3.054.022a शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि 3.054.022c कालेनानेन नाभ्येषि यदि मां चारुहासिनि 3.054.022e ततस् त्वां प्रातराशार्थं सूदाश् छेत्स्यन्ति लेशशः 3.054.023a इत्य् उक्त्वा परुषं वाक्यं रावणः शत्रुरावणः 3.054.023c राक्षसीश् च ततः क्रुद्ध इदं वचनम् अब्रवीत् 3.054.024a शीघ्रम् एवं हि राक्षस्यो विकृता घोरदर्शनाः 3.054.024c दर्पम् अस्या विनेष्यन्तु मांसशोणितभोजनाः 3.054.025a वचनाद् एव तास् तस्य विकृता घोरदर्शनाः 3.054.025c कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् 3.054.026a स ताः प्रोवाच राजा तु रावणो घोरदर्शनः 3.054.026c प्रचाल्य चरणोत्कर्षैर् दारयन्न् इव मेदिनीम् 3.054.027a अशोकवनिकामध्ये मैथिली नीयताम् इति 3.054.027c तत्रेयं रक्ष्यतां गूढम् उष्माभिः परिवारिता 3.054.028a तत्रैनां तर्जनैर् घोरैः पुनः सान्त्वैश् च मैथिलीम् 3.054.028c आनयध्वं वशं सर्वा वन्यां गजवधूम् इव 3.054.029a इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः 3.054.029c अशोकवनिकां जग्मुर् मैथिलीं परिगृह्य ताम् 3.054.030a सर्वकामफलैर् वृक्षैर् नानापुष्पफलैर् वृताम् 3.054.030c सर्वकालमदैश् चापि द्विजैः समुपसेविताम् 3.054.031a सा तु शोकपरीताङ्गी मैथिली जनकात्मजा 3.054.031c राक्षसी वशम् आपन्ना व्याघ्रीणां हरिणी यथा 3.054.032a न विन्दते तत्र तु शर्म मैथिली; विरूपनेत्राभिर् अतीव तर्जिता 3.054.032c पतिं स्मरन्ती दयितं च देवरं; विचेतनाभूद् भयशोकपीडिता 3.055.001a राक्षसं मृगरूपेण चरन्तं कामरूपिणम् 3.055.001c निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत 3.055.002a तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् 3.055.002c क्रूरस्वरो ऽथ गोमायुर् विननादास्य पृष्ठतः 3.055.003a स तस्य स्वरम् आज्ञाय दारुणं रोमहर्षणम् 3.055.003c चिन्तयाम् आस गोमायोः स्वरेण परिशङ्कितः 3.055.004a अशुभं बत मन्ये ऽहं गोमायुर् वाश्यते यथा 3.055.004c स्वस्ति स्याद् अपि वैदेह्या राक्षसैर् भक्षणं विना 3.055.005a मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम् 3.055.005c विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि 3.055.006a स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम् 3.055.006c तयैव प्रहितः क्षिप्रं मत्सकाशम् इहैष्यति 3.055.007a राक्षसैः सहितैर् नूनं सीताया ईप्सितो वधः 3.055.007c काञ्चनश् च मृगो भूत्वा व्यपनीयाश्रमात् तु माम् 3.055.008a दूरं नीत्वा तु मारीचो राक्षसो ऽभूच् छराहतः 3.055.008c हा लक्ष्मण हतो ऽस्मीति यद् वाक्यं व्यजहार ह 3.055.009a अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने 3.055.009c जनस्थाननिमित्तं हि कृतवैरो ऽस्मि राक्षसैः 3.055.009e निमित्तानि च घोराणि दृश्यन्ते ऽद्य बहूनि च 3.055.010a इत्य् एवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् 3.055.010c आत्मनश् चापनयनं मृगरूपेण रक्षसा 3.055.010e आजगाम जनस्थानं राघवः परिशङ्कितः 3.055.011a तं दीनमानसं दीनम् आसेदुर् मृगपक्षिणः 3.055.011c सव्यं कृत्वा महात्मानं घोरांश् च ससृजुः स्वरान् 3.055.012a तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः 3.055.012c ततो लक्षणम् आयान्तं ददर्श विगतप्रभम् 3.055.013a ततो ऽविदूरे रामेण समीयाय स लक्ष्मणः 3.055.013c विषण्णः स विषण्णेन दुःखितो दुःखभागिना 3.055.014a संजगर्हे ऽथ तं भ्राता जेष्ठो लक्ष्मणम् आगतम् 3.055.014c विहाय सीतां विजने वने राक्षससेविते 3.055.015a गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः 3.055.015c उवाच मधुरोदर्कम् इदं परुषम् आर्तवत् 3.055.016a अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम् 3.055.016c सीताम् इहागतः सौम्य कच्चित् स्वस्ति भवेद् इति 3.055.017a न मे ऽस्ति संशयो वीर सर्वथा जनकात्मजा 3.055.017c विनष्टा भक्षिता वाप राक्षसैर् वनचारिभिः 3.055.018a अशुभान्य् एव भूयिष्ठं यथा प्रादुर्भवन्ति मे 3.055.018c अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे 3.055.019a इदं हि रक्षोमृगसंनिकाशं; प्रलोभ्य मां दूरम् अनुप्रयातम् 3.055.019c हतं कथं चिन् महता श्रमेण; स राक्षसो ऽभून् म्रियमाण एव 3.055.020a मनश् च मे दीनम् इहाप्रहृष्टं; चक्षुश् च सव्यं कुरुते विकारम् 3.055.020c असंशयं लक्ष्मण नास्ति सीता; हृता मृता वा पथि वर्तते वा 3.056.001a स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः 3.056.001c पर्यपृच्छत धर्मात्मा वैदेहीम् आगतं विना 3.056.002a प्रस्थितं दण्डकारण्यं या माम् अनुजगाम ह 3.056.002c क्व सा लक्ष्मण वैदेही यां हित्वा त्वम् इहागतः 3.056.003a राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः 3.056.003c क्व सा दुःखसहाया मे वैदेही तनुमध्यमा 3.056.004a यां विना नोत्सहे वीर मुहूर्तम् अपि जीवितुम् 3.056.004c क्व सा प्राणसहाया मे सीता सुरसुतोपमा 3.056.005a पतित्वम् अमराणां वा पृथिव्याश् चापि लक्ष्मण 3.056.005c विना तां तपनीयाभां नेच्छेयं जनकात्मजाम् 3.056.006a कच्चिज् जीवति वैदेही प्राणैः प्रियतरा मम 3.056.006c कच्चित् प्रव्राजनं सौम्य न मे मिथ्या भविष्यति 3.056.007a सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि 3.056.007c कच्चित् सकामा सुखिता कैकेयी सा भविष्यति 3.056.008a सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी 3.056.008c उपस्थास्यति कौसल्या कच्चिन् सौम्य न कैकयीम् 3.056.009a यदि जीवति वैदेही गमिष्याम्य् आश्रमं पुनः 3.056.009c सुवृत्ता यदि वृत्ता सा प्राणांस् त्यक्ष्यामि लक्ष्मण 3.056.010a यदि माम् आश्रमगतं वैदेही नाभिभाषते 3.056.010c पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण 3.056.011a ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा 3.056.011c त्वयि प्रमत्ते रक्षोभिर् भक्षिता वा तपस्विनी 3.056.012a सुकुमारी च बाला च नित्यं चादुःखदर्शिनी 3.056.012c मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः 3.056.013a सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना 3.056.013c वदता लक्ष्मणेत्य् उच्चैस् तवापि जनितं भयम् 3.056.014a श्रुतश् च शङ्के वैदेह्या स स्वरः सदृशो मम 3.056.014c त्रस्तया प्रेषितस् त्वं च द्रष्टुं मां शीघ्रम् आगतः 3.056.015a सर्वथा तु कृतं कष्टं सीताम् उत्सृजता वने 3.056.015c प्रतिकर्तुं नृशंसानां रक्षसां दत्तम् अन्तरम् 3.056.016a दुःखिताः खरघातेन राक्षसाः पिशिताशनाः 3.056.016c तैः सीता निहता घोरैर् भविष्यति न संशयः 3.056.017a अहो ऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन 3.056.017c किं त्व् इदानीं करिष्यामि शङ्के प्राप्तव्यम् ईदृशम् 3.056.018a इति सीतां वरारोहां चिन्तयन्न् एव राघवः 3.056.018c आजगाम जनस्थानं त्वरया सहलक्ष्मणः 3.056.019a विगर्हमाणो ऽनुजम् आर्तरूपं; क्षुधा श्रमाच् चैव पिपासया च 3.056.019c विनिःश्वसञ् शुष्कमुखो विषण्णः; प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् 3.056.020a स्वम् आश्रमं संप्रविगाह्य वीरो; विहारदेशान् अनुसृत्य कांश् चित् 3.056.020c एतत् तद् इत्य् एव निवासभूमौ; प्रहृष्टरोमा व्यथितो बभूव 3.057.001a अथाश्रमाद् उपावृत्तम् अन्तरा रघुनन्दनः 3.057.001c परिपप्रच्छ सौमित्रिं रामो दुःखार्दितः पुनः 3.057.002a तम् उवाच किमर्थं त्वम् आगतो ऽपास्य मैथिलीम् 3.057.002c यदा सा तव विश्वासाद् वने विहरिता मया 3.057.003a दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण 3.057.003c शङ्कमानं महत् पापं यत् सत्यं व्यथितं मनः 3.057.004a स्फुरते नयनं सव्यं बाहुश् च हृदयं च मे 3.057.004c दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि 3.057.005a एवम् उक्तस् तु सौमित्रिर् लक्ष्मणः शुभलक्षणः 3.057.005c भूयो दुःखसमाविष्टो दुःखितं रामम् अब्रवीत् 3.057.006a न स्वयं कामकारेण तां त्यक्त्वाहम् इहागतः 3.057.006c प्रचोदितस् तयैवोग्रैस् त्वत्सकाशम् इहागतः 3.057.007a आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च 3.057.007c परित्राहीति यद् वाक्यं मैथिल्यास् तच् छ्रुतिं गतम् 3.057.008a सा तम् आर्तस्वरं श्रुत्वा तव स्नेहेन मैथिली 3.057.008c गच्छ गच्छेति माम् आह रुदन्ती भयविह्वला 3.057.009a प्रचोद्यमानेन मया गच्छेति बहुशस् तया 3.057.009c प्रत्युक्ता मैथिली वाक्यम् इदं त्वत्प्रत्ययान्वितम् 3.057.010a न तत् पश्याम्य् अहं रक्षो यद् अस्य भयम् आवहेत् 3.057.010c निर्वृता भव नास्त्य् एतत् केनाप्य् एवम् उदाहृतम् 3.057.011a विगर्हितं च नीचं च कथम् आर्यो ऽभिधास्यति 3.057.011c त्राहीति वचनं सीते यस् त्रायेत् त्रिदशान् अपि 3.057.012a किंनिमित्तं तु केनापि भ्रातुर् आलम्ब्य मे स्वरम् 3.057.012c विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि माम् इति 3.057.012e न भवत्या व्यथा कार्या कुनारीजनसेविता 3.057.013a अलं वैक्लव्यम् आलम्ब्य स्वस्था भव निरुत्सुका 3.057.013c न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे 3.057.013e जातो वा जायमानो वा संयुगे यः पराजयेत् 3.057.014a एवम् उक्ता तु वैदेही परिमोहितचेतना 3.057.014c उवाचाश्रूणि मुञ्चन्ती दारुणं माम् इदं वचः 3.057.015a भावो मयि तवात्यर्थं पाप एव निवेशितः 3.057.015c विनष्टे भ्रातरि प्राप्ते न च त्वं माम् अवाप्स्यसि 3.057.016a संकेताद् भरतेन त्वं रामं समनुगच्छसि 3.057.016c क्रोशन्तं हि यथात्यर्थं नैनम् अभ्यवपद्यसे 3.057.017a रिपुः प्रच्छन्नचारी त्वं मदर्थम् अनुगच्छसि 3.057.017c राघवस्यान्तरप्रेप्सुस् तथैनं नाभिपद्यसे 3.057.018a एवम् उक्तो हि वैदेह्या संरब्धो रक्तलोचनः 3.057.018c क्रोधात् प्रस्फुरमाणौष्ठ आश्रमाद् अभिनिर्गतः 3.057.019a एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः 3.057.019c अब्रवीद् दुष्कृतं सौम्य तां विना यत् त्वम् आगतः 3.057.020a जानन्न् अपि समर्थं मां रक्षसां विनिवारणे 3.057.020c अनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान् 3.057.021a न हि ते परितुष्यामि त्यक्त्वा यद् यासि मैथिलीम् 3.057.021c क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वम् इहागतः 3.057.022a सर्वथा त्व् अपनीतं ते सीतया यत् प्रचोदितः 3.057.022c क्रोधस्य वशम् आगम्य नाकरोः शासनं मम 3.057.023a असौ हि राक्षसः शेते शरेणाभिहतो मया 3.057.023c मृगरूपेण येनाहम् आश्रमाद् अपवादितः 3.057.024a विकृष्य चापं परिधाय सायकं; सलील बाणेन च ताडितो मया 3.057.024c मार्गीं तनुं त्यज्य च विक्लवस्वरो; बभूव केयूरधरः स राक्षसः 3.057.025a शराहतेनैव तदार्तया गिरा; स्वरं ममालम्ब्य सुदूरसंश्रवम् 3.057.025c उदाहृतं तद् वचनं सुदारुणं; त्वम् आगतो येन विहाय मैथिलीम् 3.058.001a भृशम् आव्रजमानस्य तस्याधोवामलोचनम् 3.058.001c प्रास्फुरच् चास्खलद् रामो वेपथुश् चास्य जायते 3.058.002a उपालक्ष्य निमित्तानि सो ऽशुभानि मुहुर् मुहुः 3.058.002c अपि क्षेमं तु सीताया इति वै व्याजहार ह 3.058.003a त्वरमाणो जगामाथ सीतादर्शनलालसः 3.058.003c शून्यम् आवसथं दृष्ट्वा बभूवोद्विग्नमानसः 3.058.004a उद्भ्रमन्न् इव वेगेन विक्षिपन् रघुनन्दनः 3.058.004c तत्र तत्रोटजस्थानम् अभिवीक्ष्य समन्ततः 3.058.005a ददर्श पर्णशालां च रहितां सीतया तदा 3.058.005c श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीम् इव 3.058.006a रुदन्तम् इव वृक्षैश् च म्लानपुष्पमृगद्विजम् 3.058.006c श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम् 3.058.007a विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् 3.058.007c दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः 3.058.008a हृता मृता वा नष्टा वा भक्षिता वा भविष्यति 3.058.008c निलीनाप्य् अथ वा भीरुर् अथ वा वनम् आश्रिता 3.058.009a गता विचेतुं पुष्पाणि फलान्य् अपि च वा पुनः 3.058.009c अथ वा पद्मिनीं याता जलार्थं वा नदीं गता 3.058.010a यत्नान् मृगयमाणस् तु नाससाद वने प्रियाम् 3.058.010c शोकरक्तेक्षणः शोकाद् उन्मत्त इव लक्ष्यते 3.058.011a वृक्षाद् वृक्षं प्रधावन् स गिरींश् चापि नदीन् नदीम् 3.058.011c बभूव विलपन् रामः शोकपङ्कार्णवप्लुतः 3.058.012a अस्ति कच्चित् त्वया दृष्टा सा कदम्बप्रिया प्रिया 3.058.012c कदम्ब यदि जानीषे शंस सीतां शुभाननाम् 3.058.013a स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम् 3.058.013c शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी 3.058.014a अथ वार्जुन शंस त्वं प्रियां ताम् अर्जुनप्रियाम् 3.058.014c जनकस्य सुता भीरुर् यदि जीवति वा न वा 3.058.015a ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम् 3.058.015c लतापल्लवपुष्पाढ्यो भाति ह्य् एष वनस्पतिः 3.058.016a भ्रमरैर् उपगीतश् च यथा द्रुमवरो ह्य् अयम् 3.058.016c एष व्यक्तं विजानाति तिलकस् तिलकप्रियाम् 3.058.017a अशोकशोकापनुद शोकोपहतचेतसं 3.058.017c त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् 3.058.018a यदि ताल त्वया दृष्टा पक्वतालफलस्तनी 3.058.018c कथयस्व वरारोहां कारुष्यं यदि ते मयि 3.058.019a यदि दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभा 3.058.019c प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे 3.058.020a अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम् 3.058.020c मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् 3.058.021a गज सा गजनासोरुर् यदि दृष्टा त्वया भवेत् 3.058.021c तां मन्ये विदितां तुभ्यम् आख्याहि वरवारण 3.058.022a शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना 3.058.022c मैथिली मम विस्रब्धः कथयस्व न ते भयम् 3.058.023a किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे 3.058.023c वृक्षेणाच्छाद्य चात्मानं किं मां न प्रतिभाषसे 3.058.024a तिष्ठ तिष्ठ वरारोहे न ते ऽस्ति करुणा मयि 3.058.024c नात्यर्थं हास्यशीलासि किमर्थं माम् उपेक्षसे 3.058.025a पीतकौशेयकेनासि सूचिता वरवर्णिनि 3.058.025c धावन्त्य् अपि मया दृष्टा तिष्ठ यद्य् अस्ति सौहृदम् 3.058.026a नैव सा नूनम् अथ वा हिंसिता चारुहासिनी 3.058.026c कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुम् अर्हति 3.058.027a व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः 3.058.027c विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया 3.058.028a नूनं तच् छुभदन्तौष्ठं मुखं निष्प्रभतां गतम् 3.058.028c सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता 3.058.029a कोमला विलपन्त्यास् तु कान्ताया भक्षिता शुभा 3.058.029c नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ 3.058.030a भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ 3.058.030c मया विरहिता बाला रक्षसां भक्षणाय वै 3.058.031a सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा 3.058.031c हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्व चित् 3.058.032a हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः 3.058.032c इत्य् एवं विलपन् रामः परिधावन् वनाद् वनम् 3.058.033a क्व चिद् उद्भ्रमते वेगात् क्व चिद् विभ्रमते बलात् 3.058.033c क्व चिन् मत्त इवाभाति कान्तान् वेषणतत्परः 3.058.034a स वनानि नदीः शैलान् गिरिप्रस्रवणानि च 3.058.034c काननानि च वेगेन भ्रमत्य् अपरिसंस्थितः 3.058.035a तथा स गत्वा विपुलं महद् वनं; परीत्य सर्वं त्व् अथ मैथिलीं प्रति 3.058.035c अनिष्ठिताशः स चकार मार्गणे; पुनः प्रियायाः परमं परिश्रमम् 3.059.001a दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः 3.059.001c रहितां पर्णशालां च विध्वस्तान्य् आसनानि च 3.059.002a अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः 3.059.002c उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ 3.059.003a क्व नु लक्ष्मण वैदेही कं वा देशम् इतो गता 3.059.003c केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया 3.059.004a वृष्केणावार्य यदि मां सीते हसितुम् इच्छसि 3.059.004c अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् 3.059.005a यैः सह क्रीडसे सीते विश्वस्तैर् मृगपोतकैः 3.059.005c एते हीनास् त्वया सौम्ये ध्यायन्त्य् अस्राविलेक्षणाः 3.059.006a मृतं शोकेन महता सीताहरणजेन माम् 3.059.006c परलोके महाराजो नूनं द्रक्ष्यति मे पिता 3.059.007a कथं प्रतिज्ञां संश्रुत्य मया त्वम् अभियोजितः 3.059.007c अपूरयित्वा तं कालं मत्सकाशम् इहागतः 3.059.008a कामवृत्तम् अनार्यं मां मृषावादिनम् एव च 3.059.008c धिक् त्वाम् इति परे लोके व्यक्तं वक्ष्यति मे पिता 3.059.009a विवशं शोकसंतप्तं दीनं भग्नमनोरथम् 3.059.009c माम् इहोत्सृज्य करुणं कीर्तिर् नरम् इवानृजुम् 3.059.010a क्व गच्छसि वरारोहे माम् उत्सृज्य सुमध्यमे 3.059.010c त्वया विरहितश् चाहं मोक्ष्ये जीवितम् आत्मनः 3.059.011a इतीव विलपन् रामः सीतादर्शनलालसः 3.059.011c न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् 3.059.012a अनासादयमानं तं सीतां दशरथात्मजम् 3.059.012c पङ्कम् आसाद्य विपुलं सीदन्तम् इव कुञ्जरम् 3.059.012e लक्ष्मणो रामम् अत्यर्थम् उवाच हितकाम्यया 3.059.013a मा विषादं महाबाहो कुरु यत्नं मया सह 3.059.013c इदं च हि वनं शूर बहुकन्दरशोभितम् 3.059.014a प्रियकाननसंचारा वनोन्मत्ता च मैथिली 3.059.014c सा वनं वा प्रविष्टा स्यान् नलिनीं वा सुपुष्पिताम् 3.059.015a सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम् 3.059.015c वित्रासयितुकामा वा लीना स्यात् कानने क्व चित् 3.059.015e जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ 3.059.016a तस्या ह्य् अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे 3.059.016c वनं सर्वं विचिनुवो यत्र सा जनकात्मजा 3.059.016e मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः 3.059.017a एवम् उक्तस् तु सौहार्दाल् लक्ष्मणेन समाहितः 3.059.017c सह सौमित्रिणा रामो विचेतुम् उपचक्रमे 3.059.017e तौ वनानि गिरींश् चैव सरितश् च सरांसि च 3.059.018a निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ 3.059.018c तस्य शैलस्य सानूनि गुहाश् च शिखराणि च 3.059.019a निखिलेन विचिन्वन्तौ नैव ताम् अभिजग्मतुः 3.059.019c विचित्य सर्वतः शैलं रामो लक्ष्मणम् अब्रवीत् 3.059.020a नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे 3.059.020c ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यम् अब्रवीत् 3.059.021a विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसं 3.059.021c प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् 3.059.022a यथा विष्णुर् महाबाहुर् बलिं बद्ध्वा महीम् इमाम् 3.059.022c एवम् उक्तस् तु वीरेण लक्ष्मणेन स राघवः 3.059.023a उवाच दीनया वाचा दुःखाभिहतचेतनः 3.059.023c वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः 3.059.024a गिरिश् चायं महाप्राज्ञ बहुकन्दरनिर्झरः 3.059.024c न हि पश्यामि वैदेहीं प्राणेभ्यो ऽपि गरीयसीम् 3.059.025a एवं स विलपन् रामः सीताहरणकर्शितः 3.059.025c दीनः शोकसमाविष्टो मुहूर्तं विह्वलो ऽभवत् 3.059.026a स विह्वलितसर्वाङ्गो गतबुद्धिर् विचेतनः 3.059.026c विषसादातुरो दीनो निःश्वस्याशीतम् आयतम् 3.059.027a बहुशः स तु निःश्वस्य रामो राजीवलोचनः 3.059.027c हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः 3.059.028a तं सान्त्वयाम् आस ततो लक्ष्मणः प्रियबान्धवः 3.059.028c बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः 3.059.029a अनादृत्य तु तद् वाक्यं लक्ष्मणौष्ठपुटच्युतम् 3.059.029c अपश्यंस् तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः 3.060.001a स दीनो दीनया वाचा लक्ष्मणं वाक्यम् अब्रवीत् 3.060.001c शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् 3.060.001e अपि गोदावरीं सीता पद्मान्य् आनयितुं गता 3.060.002a एवम् उक्तस् तु रामेण लक्ष्मणः पुनर् एव हि 3.060.002c नदीं गोदावरीं रम्यां जगाम लघुविक्रमः 3.060.003a तां लक्ष्मणस् तीर्थवतीं विचित्वा रामम् अब्रवीत् 3.060.003c नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे 3.060.004a कं नु सा देशम् आपन्ना वैदेही क्लेशनाशिनी 3.060.004c न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा 3.060.005a लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः 3.060.005c रामः समभिचक्राम स्वयं गोदावरीं नदीम् 3.060.006a स ताम् उपस्थितो रामः क्व सीतेत्य् एवम् अब्रवीत् 3.060.007a भूतानि राक्षसेन्द्रेण वधार्हेण हृताम् अपि 3.060.007c न तां शशंसू रामाय तथा गोदावरी नदी 3.060.008a ततः प्रचोदिता भूतैः शंसास्मै तां प्रियाम् इति 3.060.008c न च साभ्यवदत् सीतां पृष्टा रामेण शोचिता 3.060.009a रावणस्य च तद् रूपं कर्माणि च दुरात्मनः 3.060.009c ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ताम् 3.060.010a निराशस् तु तया नद्या सीताया दर्शने कृतः 3.060.010c उवाच रामः सौमित्रिं सीतादर्शनकर्शितः 3.060.011a किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः 3.060.011c मातरं चैव वैदेह्या विना ताम् अहम् अप्रियम् 3.060.012a या मे राज्यविहीनस्य वने वन्येन जीवतः 3.060.012c सर्वं व्यपनयच् छोकं वैदेही क्व नु सा गता 3.060.013a ज्ञातिपक्षविहीनस्य राजपुत्रीम् अपश्यतः 3.060.013c मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः 3.060.014a गोदावरीं जनस्थानम् इमं प्रस्रवणं गिरिम् 3.060.014c सर्वाण्य् अनुचरिष्यामि यदि सीता हि दृश्यते 3.060.015a एवं संभाषमाणौ ताव् अन्योन्यं भ्रातराव् उभौ 3.060.015c वसुंधरायां पतितं पुष्पमार्गम् अपश्यताम् 3.060.016a तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले 3.060.016c उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः 3.060.017a अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण 3.060.017c अपिनद्धानि वैदेह्या मया दत्तानि कानने 3.060.018a एवम् उक्त्वा महाबाहुर् लक्ष्मणं पुरुषर्षभम् 3.060.018c क्रुद्धो ऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा 3.060.019a तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत 3.060.019c यावत् सानूनि सर्वाणि न ते विध्वंसयाम्य् अहम् 3.060.020a मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि 3.060.020c असेव्यः सततं चैव निस्तृणद्रुमपल्लवः 3.060.021a इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण 3.060.021c यदि नाख्याति मे सीताम् अद्य चन्द्रनिभाननाम् 3.060.022a एवं स रुषितो रामो दिधक्षन्न् इव चक्षुषा 3.060.022c ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् 3.060.023a स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च 3.060.023c संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् 3.060.024a पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः 3.060.024c भूषणानां हि सौमित्रे माल्यानि विविधानि च 3.060.025a तप्तबिन्दुनिकाशैश् च चित्रैः क्षतजबिन्दुभिः 3.060.025c आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् 3.060.026a मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः 3.060.026c भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति 3.060.027a तस्य निमित्तं वैदेह्या द्वयोर् विवदमानयोः 3.060.027c बभूव युद्धं सौमित्रे घोरं राक्षसयोर् इह 3.060.028a मुक्तामणिचितं चेदं तपनीयविभूषितम् 3.060.028c धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः 3.060.029a तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम् 3.060.029c विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् 3.060.030a छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् 3.060.030c भग्नदण्डम् इदं कस्य भूमौ सौम्य निपातितम् 3.060.031a काञ्चनोरश्छदाश् चेमे पिशाचवदनाः खराः 3.060.031c भीमरूपा महाकायाः कस्य वा निहता रणे 3.060.032a दीप्तपावकसंकाशो द्युतिमान् समरध्वजः 3.060.032c अपविद्धश् च भग्नश् च कस्य सांग्रामिको रथः 3.060.033a रथाक्षमात्रा विशिखास् तपनीयविभूषणाः 3.060.033c कस्येमे ऽभिहता बाणाः प्रकीर्णा घोरकर्मणः 3.060.034a वैरं शतगुणं पश्य ममेदं जीवितान्तकम् 3.060.034c सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः 3.060.035a हृता मृता वा सीता हि भक्षिता वा तपस्विनी 3.060.035c न धर्मस् त्रायते सीतां ह्रियमाणां महावने 3.060.036a भक्षितायां हि वैदेह्यां हृतायाम् अपि लक्ष्मण 3.060.036c के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः 3.060.037a कर्तारम् अपि लोकानां शूरं करुणवेदिनम् 3.060.037c अज्ञानाद् अवमन्येरन् सर्वभूतानि लक्ष्मण 3.060.038a मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् 3.060.038c निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः 3.060.039a मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण 3.060.039c अद्यैव सर्वभूतानां रक्षसाम् अभवाय च 3.060.039e संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः 3.060.040a नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः 3.060.040c किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण 3.060.041a ममास्त्रबाणसंपूर्णम् आकाशं पश्य लक्ष्मण 3.060.041c निःसंपातं करिष्यामि ह्य् अद्य त्रैलोक्यचारिणाम् 3.060.042a संनिरुद्धग्रहगणम् आवारितनिशाकरम् 3.060.042c विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् 3.060.043a विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् 3.060.043c ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् 3.060.044a न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः 3.060.044c अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् 3.060.045a नाकाशम् उत्पतिष्यन्ति सर्वभूतानि लक्ष्मण 3.060.045c मम चापगुणान् मुक्तैर् बाणजालैर् निरन्तरम् 3.060.046a अर्दितं मम नाराचैर् ध्वस्तभ्रान्तमृगद्विजम् 3.060.046c समाकुलम् अमर्यादं जगत् पश्याद्य लक्ष्मण 3.060.047a आकर्णपूर्णैर् इषुभिर् जीवलोकं दुरावरैः 3.060.047c करिष्ये मैथिलीहेतोर् अपिशाचम् अराक्षसं 3.060.048a मम रोषप्रयुक्तानां सायकानां बलं सुराः 3.060.048c द्रक्ष्यन्त्य् अद्य विमुक्तानाम् अमर्षाद् दूरगामिनाम् 3.060.049a नैव देवा न दैतेया न पिशाचा न राक्षसाः 3.060.049c भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते 3.060.050a देवदानवयक्षाणां लोका ये रक्षसाम् अपि 3.060.050c बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः 3.060.050e निर्मर्यादान् इमांल् लोकान् करिष्याम्य् अद्य सायकैः 3.060.051a यथा जरा यथा मृत्युर् यथाकालो यथाविधिः 3.060.051c नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण 3.060.051e तथाहं क्रोधसंयुक्तो न निवार्यो ऽस्म्य् असंशयम् 3.060.052a पुरेव मे चारुदतीम् अनिन्दितां; दिशन्ति सीतां यदि नाद्य मैथिलीम् 3.060.052c सदेवगन्धर्वमनुष्य पन्नगं; जगत् सशैलं परिवर्तयाम्य् अहम् 3.061.001a तप्यमानं तथा रामं सीताहरणकर्शितम् 3.061.001c लोकानाम् अभवे युक्तं साम्वर्तकम् इवानलम् 3.061.002a वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर् मुहुः 3.061.002c हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा 3.061.003a अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः 3.061.003c अब्रवीत् प्राञ्जलिर् वाक्यं मुखेन परिशुष्यता 3.061.004a पुरा भूत्वा मृदुर् दान्तः सर्वभूतहिते रतः 3.061.004c न क्रोधवशम् आपन्नः प्रकृतिं हातुम् अर्हसि 3.061.005a चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर् वायौ भुवि क्षमा 3.061.005c एतच् च नियतं सर्वं त्वयि चानुत्तमं यशः 3.061.006a न तु जानामि कस्यायं भग्नः सांग्रामिको रथः 3.061.006c केन वा कस्य वा हेतोः सायुधः सपरिच्छदः 3.061.007a खुरनेमिक्षतश् चायं सिक्तो रुधिरबिन्दुभिः 3.061.007c देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज 3.061.008a एकस्य तु विमर्दो ऽयं न द्वयोर् वदतां वर 3.061.008c न हि वृत्तं हि पश्यामि बलस्य महतः पदम् 3.061.009a नैकस्य तु कृते लोकान् विनाशयितुम् अर्हसि 3.061.009c युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः 3.061.010a सदा त्वं सर्वभूतानां शरण्यः परमा गतिः 3.061.010c को नु दारप्रणाशं ते साधु मन्येत राघव 3.061.011a सरितः सागराः शैला देवगन्धर्वदानवाः 3.061.011c नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः 3.061.012a येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि 3.061.012c मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः 3.061.013a समुद्रं च विचेष्यामः पर्वतांश् च वनानि च 3.061.013c गुहाश् च विविधा घोरा नलिनीः पार्वतीश् च ह 3.061.014a देवगन्धर्वलोकांश् च विचेष्यामः समाहिताः 3.061.014c यावन् नाधिगमिष्यामस् तव भार्यापहारिणम् 3.061.015a न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः 3.061.015c कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि 3.061.016a शीलेन साम्ना विनयेन सीतां; नयेन न प्राप्स्यसि चेन् नरेन्द्र 3.061.016c ततः समुत्सादय हेमपुङ्खैर्; महेन्द्रवज्रप्रतिमैः शरौघैः 3.062.001a तं तथा शोकसंतप्तं विलपन्तम् अनाथवत् 3.062.001c मोहेन महताविष्टं परिद्यूनम् अचेतनम् 3.062.002a ततः सौमित्रिर् आश्वास्य मुहूर्ताद् इव लक्ष्मणः 3.062.002c रामं संबोधयाम् आस चरणौ चाभिपीडयन् 3.062.003a महता तपसा राम महता चापि कर्मणा 3.062.003c राज्ञा दशरथेनासील् लब्धो ऽमृतम् इवामरैः 3.062.004a तव चैव गुणैर् बद्धस् त्वद्वियोगान् महीपतिः 3.062.004c राजा देवत्वम् आपन्नो भरतस्य यथा श्रुतम् 3.062.005a यदि दुःखम् इदं प्राप्तं काकुत्स्थ न सहिष्यसे 3.062.005c प्राकृतश् चाल्पसत्त्वश् च इतरः कः सहिष्यति 3.062.006a दुःखितो हि भवांल् लोकांस् तेजसा यदि धक्ष्यते 3.062.006c आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम् 3.062.007a लोकस्वभाव एवैष ययातिर् नहुषात्मजः 3.062.007c गतः शक्रेण सालोक्यम् अनयस् तं समस्पृशत् 3.062.008a महर्षयो वसिष्ठस् तु यः पितुर् नः पुरोहितः 3.062.008c अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर् हतम् 3.062.009a या चेयं जगतो माता देवी लोकनमस्कृता 3.062.009c अस्याश् च चलनं भूमेर् दृश्यते सत्यसंश्रव 3.062.010a यौ चेमौ जगतां नेत्रे यत्र सर्वं प्रतिष्ठितम् 3.062.010c आदित्यचन्द्रौ ग्रहणम् अभ्युपेतौ महाबलौ 3.062.011a सुमहान्त्य् अपि भूतानि देवाश् च पुरुषर्षभ 3.062.011c न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः 3.062.012a शक्रादिष्व् अपि देवेषु वर्तमानौ नयानयौ 3.062.012c श्रूयेते नरशार्दूल न त्वं व्यथितुम् अर्हसि 3.062.013a नष्टायाम् अपि वैदेह्यां हृतायाम् अपि चानघ 3.062.013c शोचितुं नार्हसे वीर यथान्यः प्राकृतस् तथा 3.062.014a त्वद्विधा हि न शोचन्ति सततं सत्यदर्शिनः 3.062.014c सुमहत्स्व् अपि कृच्छ्रेषु रामानिर्विण्णदर्शणाः 3.062.015a तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय 3.062.015c बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे 3.062.016a अदृष्टगुणदोषाणाम् अधृतानां च कर्मणाम् 3.062.016c नान्तरेण क्रियां तेषां फलम् इष्टं प्रवर्तते 3.062.017a माम् एव हि पुरा वीर त्वम् एव बहुषो ऽन्वशाः 3.062.017c अनुशिष्याद् धि को नु त्वाम् अपि साक्षाद् बृहस्पतिः 3.062.018a बुद्धिश् च ते महाप्राज्ञ देवैर् अपि दुरन्वया 3.062.018c शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्य् अहम् 3.062.019a दिव्यं च मानुषं चैवम् आत्मनश् च पराक्रमम् 3.062.019c इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां बधे 3.062.020a किं ते सर्वविनाशेन कृतेन पुरुषर्षभ 3.062.020c तम् एव तु रिपुं पापं विज्ञायोद्धर्तुम् अर्हसि 3.063.001a पूर्वजो ऽप्य् उक्तमात्रस् तु लक्ष्मणेन सुभाषितम् 3.063.001c सारग्राही महासारं प्रतिजग्राह राघवः 3.063.002a संनिगृह्य महाबाहुः प्रवृद्धं कोपम् आत्मनः 3.063.002c अवष्टभ्य धनुश् चित्रं रामो लक्ष्मणम् अब्रवीत् 3.063.003a किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण 3.063.003c केनोपायेन पश्येयं सीताम् इति विचिन्तय 3.063.004a तं तथा परितापार्तं लक्ष्मणो रामम् अब्रवीत् 3.063.004c इदम् एव जनस्थानं त्वम् अन्वेषितुम् अर्हसि 3.063.005a राक्षसैर् बहुभिः कीर्णं नानाद्रुमलतायुतम् 3.063.005c सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च 3.063.006a गुहाश् च विविधा घोरा नानामृगगणाकुलाः 3.063.006c आवासाः किंनराणां च गन्धर्वभवनानि च 3.063.007a तानि युक्तो मया सार्धं त्वम् अन्वेषितुम् अर्हसि 3.063.007c त्वद्विधो बुद्धिसंपन्ना माहात्मानो नरर्षभ 3.063.008a आपत्सु न प्रकम्पन्ते वायुवेगैर् इवाचलाः 3.063.008c इत्य् उक्तस् तद् वनं सर्वं विचचार सलक्ष्मणः 3.063.009a क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् 3.063.009c ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् 3.063.010a ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् 3.063.010c तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणम् अब्रवीत् 3.063.010e अनेन सीता वैदेही भक्षिता नात्र संशयः 3.063.011a गृध्ररूपम् इदं व्यक्तं रक्षो भ्रमति काननम् 3.063.011c भक्षयित्वा विशालाक्षीम् आस्ते सीतां यथासुखम् 3.063.011e एनं वधिष्ये दीप्ताग्रैर् घोरैर् बाणैर् अजिह्मगैः 3.063.012a इत्य् उक्त्वाभ्यपतद् गृध्रं संधाय धनुषि क्षुरम् 3.063.012c क्रुद्धो रामः समुद्रान्तां चालयन्न् इव मेदिनीम् 3.063.013a तं दीनदीनया वाचा सफेनं रुधिरं वमन् 3.063.013c अभ्यभाषत पक्षी तु रामं दशरथात्मजम् 3.063.014a याम् ओषधिम् इवायुष्मन्न् अन्वेषसि महावने 3.063.014c सा देवी मम च प्राणा रावणेनोभयं हृतम् 3.063.015a त्वया विरहिता देवी लक्ष्मणेन च राघव 3.063.015c ह्रियमाणा मया दृष्टा रावणेन बलीयसा 3.063.016a सीताम् अभ्यवपन् नो ऽहं रावणश् च रणे मया 3.063.016c विध्वंसितरथच्छत्रः पातितो धरणीतले 3.063.017a एतद् अस्य धनुर् भग्नम् एतद् अस्य शरावरम् 3.063.017c अयम् अस्य रणे राम भग्नः सांग्रामिको रथः 3.063.018a परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः 3.063.018c सीताम् आदाय वैदेहीम् उत्पपात विहायसं 3.063.018e रक्षसा निहतं पूर्व्म न मां हन्तुं त्वम् अर्हसि 3.063.019a रामस् तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् 3.063.019c गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः 3.063.020a एकम् एकायने दुर्गे निःश्वसन्तं कथं चन 3.063.020c समीक्ष्य दुःखितो रामः सौमित्रिम् इदम् अब्रवीत् 3.063.021a राज्याद् भ्रंशो वने वासः सीता नष्टा हतो द्विजः 3.063.021c ईदृशीयं ममालक्ष्मीर् निर्दहेद् अपि पावकम् 3.063.022a संपूर्णम् अपि चेद् अद्य प्रतरेयं महोदधिम् 3.063.022c सो ऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः 3.063.023a नास्त्य् अभाग्यतरो लोके मत्तो ऽस्मिन् सचराचरे 3.063.023c येनेयं महती प्राप्ता मया व्यसनवागुरा 3.063.024a अयं पितृवयस्यो मे गृध्रराजो जरान्वितः 3.063.024c शेते विनिहतो भूमौ मम भाग्यविपर्ययात् 3.063.025a इत्य् एवम् उक्त्वा बहुशो राघवः सहलक्ष्मणः 3.063.025c जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन् 3.063.026a निकृत्तपक्षं रुधिरावसिक्तं; तं गृध्रराजं परिरभ्य रामः 3.063.026c क्व मैथिलि प्राणसमा ममेति; विमुच्य वाचं निपपात भूमौ 3.064.001a रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् 3.064.001c सौमित्रिं मित्रसंपन्नम् इदं वचनम् अब्रवीत् 3.064.002a ममायं नूनम् अर्थेषु यतमानो विहंगमः 3.064.002c राक्षसेन हतः संख्ये प्राणांस् त्यजति दुस्त्यजान् 3.064.003a अयम् अस्य शरीरे ऽस्मिन् प्राणो लक्ष्मण विद्यते 3.064.003c तथा स्वरविहीनो ऽयं विक्लवं समुदीक्षते 3.064.004a जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः 3.064.004c सीताम् आख्याहि भद्रं ते वधम् आख्याहि चात्मनः 3.064.005a किंनिमित्तो ऽहरत् सीतां रावणस् तस्य किं मया 3.064.005c अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया 3.064.006a कथं तच् चन्द्रसंकाशं मुखम् आसीन् मनोहरम् 3.064.006c सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम 3.064.007a कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः 3.064.007c क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः 3.064.008a तम् उद्वीक्ष्याथ दीनात्मा विलपन्तम् अनन्तरम् 3.064.008c वाचातिसन्नया रामं जटायुर् इदम् अब्रवीत् 3.064.009a सा हृता राक्षसेन्द्रेण रावणेन विहायसा 3.064.009c मायाम् आस्थाय विपुलां वातदुर्दिनसंकुलाम् 3.064.010a परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः 3.064.010c सीताम् आदाय वैदेहीं प्रयातो दक्षिणा मुखः 3.064.011a उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव 3.064.011c पश्यामि वृक्षान् सौवर्णान् उशीरकृतमूर्धजान् 3.064.012a येन याति मुहूर्तेन सीताम् आदाय रावणः 3.064.012c विप्रनष्टं धनं क्षिप्रं तत् स्वामिप्रतिपद्यते 3.064.013a विन्दो नाम मुहूर्तो ऽसौ स च काकुत्स्थ नाबुधत् 3.064.013c झषवद् बडिशं गृह्य क्षिप्रम् एव विनश्यति 3.064.014a न च त्वया व्यथा कार्या जनकस्य सुतां प्रति 3.064.014c वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे 3.064.015a असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः 3.064.015c आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम् 3.064.016a पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च 3.064.016c इत्य् उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः 3.064.017a ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः 3.064.017c त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं 3.064.018a स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा 3.064.018c विक्षिप्य च शरीरं स्वं पपात धरणीतले 3.064.019a तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुम् अचलोपमम् 3.064.019c रामः सुबहुभिर् दुःखैर् दीनः सौमित्रिम् अब्रवीत् 3.064.020a बहूनि रक्षसां वासे वर्षाणि वसता सुखम् 3.064.020c अनेन दण्डकारण्ये विचीर्णम् इह पक्षिणा 3.064.021a अनेकवार्षिको यस् तु चिरकालं समुत्थितः 3.064.021c सो ऽयम् अद्य हतः शेते कालो हि दुरतिक्रमः 3.064.022a पश्य लक्ष्मण गृध्रो ऽयम् उपकारी हतश् च मे 3.064.022c सीताम् अभ्यवपन् नो वै रावणेन बलीयसा 3.064.023a गृध्रराज्यं परित्यज्य पितृपैतामहं महत् 3.064.023c मम हेतोर् अयं प्राणान् मुमोच पतगेश्वरः 3.064.024a सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः 3.064.024c शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्व् अपि 3.064.025a सीताहरणजं दुःखं न मे सौम्य तथागतम् 3.064.025c यथा विनाशो गृध्रस्य मत्कृते च परंतप 3.064.026a राजा दशरथः श्रीमान् यथा मम मया यशाः 3.064.026c पूजनीयश् च मान्यश् च तथायं पतगेश्वरः 3.064.027a सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् 3.064.027c गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् 3.064.028a नाथं पतगलोकस्य चिताम् आरोपयाम्य् अहम् 3.064.028c इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा 3.064.029a या गतिर् यज्ञशीलानाम् आहिताग्नेश् च या गतिः 3.064.029c अपरावर्तिनां या च या च भूमिप्रदायिनाम् 3.064.030a मया त्वं समनुज्ञातो गच्छ लोकान् अनुत्तमान् 3.064.030c गृध्रराज महासत्त्व संस्कृतश् च मया व्रज 3.064.031a एवम् उक्त्वा चितां दीप्ताम् आरोप्य पतगेश्वरम् 3.064.031c ददाह रामो धर्मात्मा स्वबन्धुम् इव दुःखितः 3.064.032a रामो ऽथ सहसौमित्रिर् वनं यात्वा स वीर्यवान् 3.064.032c स्थूलान् हत्वा महारोहीन् अनु तस्तार तं द्विजम् 3.064.033a रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः 3.064.033c शकुनाय ददौ रामो रम्ये हरितशाद्वले 3.064.034a यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः 3.064.034c तत् स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह 3.064.035a ततो गोदावरीं गत्वा नदीं नरवरात्मजौ 3.064.035c उदकं चक्रतुस् तस्मै गृध्रराजाय ताव् उभौ 3.064.036a स गृध्रराजः कृतवान् यशस्करं; सुदुष्करं कर्म रणे निपातितः 3.064.036c महर्षिकल्पेन च संस्कृतस् तदा; जगाम पुण्यां गतिम् आत्मनः शुभाम् 3.065.001a कृत्वैवम् उदकं तस्मै प्रस्थितौ राघवौ तदा 3.065.001c अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर् दिशम् 3.065.002a तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ 3.065.002c अविप्रहतम् ऐक्ष्वाकौ पन्थानं प्रतिपेदतुः 3.065.003a गुल्मैर् वृक्षैश् च बहुभिर् लताभिश् च प्रवेष्टितम् 3.065.003c आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् 3.065.004a व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् 3.065.004c सुभीमं तन् महारण्यं व्यतियातौ महाबलौ 3.065.005a ततः परं जनस्थानात् त्रिक्रोशं गम्य राघवौ 3.065.005c क्रौञ्चारण्यं विविशतुर् गहनं तौ महौजसौ 3.065.006a नानामेघघनप्रख्यं प्रहृष्टम् इव सर्वतः 3.065.006c नानावर्णैः शुभैः पुष्पैर् मृगपक्षिगणैर् युतम् 3.065.007a दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः 3.065.007c तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ 3.065.008a लक्ष्मणस् तु महातेजाः सत्त्वव्ठशीलव्ठशुचिः 3.065.008c अब्रवीत् प्राञ्जलिर् वाक्यं भ्रातरं दीप्ततेजसं 3.065.009a स्पन्दते मे दृढं बाहुर् उद्विग्नम् इव मे मनः 3.065.009c प्रायशश् चाप्य् अनिष्टानि निमित्तान्य् उपलक्षये 3.065.010a तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं हितम् 3.065.010c ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् 3.065.011a एष वञ्चुलको नाम पक्षी परमदारुणः 3.065.011c आवयोर् विजयं युद्धे शंसन्न् इव विनर्दति 3.065.012a तयोर् अन्वेषतोर् एवं सर्वं तद् वनम् ओजसा 3.065.012c संजज्ञे विपुलः शब्दः प्रभञ्जन्न् इव तद् वनम् 3.065.013a संवेष्टितम् इवात्यर्थं गहनं मातरिश्वना 3.065.013c वनस्य तस्य शब्दो ऽभूद् दिवम् आपूरयन्न् इव 3.065.014a तं शब्दं काङ्क्षमाणस् तु रामः कक्षे सहानुजः 3.065.014c ददर्श सुमहाकायं राक्षसं विपुलोरसं 3.065.015a आसेदतुस् ततस् तत्र ताव् उभौ प्रमुखे स्थितम् 3.065.015c विवृद्धम् अशिरोग्रीवं कबन्धम् उदरे मुखम् 3.065.016a रोमभिर् निचितैस् तीक्ष्णैर् महागिरिम् इवोच्छ्रितम् 3.065.016c नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् 3.065.017a महापक्ष्मेण पिङ्गेन विपुलेनायतेन च 3.065.017c एकेनोरसि घोरेण नयनेनाशुदर्शिना 3.065.018a महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् 3.065.018c भक्षयन्तं महाघोरान् ऋक्षसिंहमृगद्विपान् 3.065.019a घोरौ भुजौ विकुर्वाणम् उभौ योजनम् आयतौ 3.065.019c कराभ्यां विविधान् गृह्य ऋष्कान् पक्षिगणान् मृगान् 3.065.020a आकर्षन्तं विकर्षन्तम् अनेकान् मृगयूथपान् 3.065.020c स्थितम् आवृत्य पन्थानं तयोर् भ्रात्रोः प्रपन्नयोः 3.065.021a अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः 3.065.021c महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् 3.065.022a स महाबाहुर् अत्यर्थं प्रसार्य विपुलौ भुजौ 3.065.022c जग्राह सहिताव् एव राघवौ पीडयन् बलात् 3.065.023a खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ 3.065.023c भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ 3.065.024a ताव् उवाच महाबाहुः कबन्धो दानवोत्तमः 3.065.024c कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ 3.065.025a घोरं देशम् इमं प्राप्तौ मम भक्षाव् उपस्थितौ 3.065.025c वदतं कार्यम् इह वां किमर्थं चागतौ युवाम् 3.065.026a इमं देशम् अनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः 3.065.026c सबाणचापखड्गौ च तीक्ष्णशृङ्गाव् इवर्षभौ 3.065.026e ममास्यम् अनुसंप्राप्तौ दुर्लभं जीवितं पुनः 3.065.027a तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः 3.065.027c उवाच लक्ष्मणं रामो मुखेन परिशुष्यता 3.065.028a कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम 3.065.028c व्यसनं जीवितान्ताय प्राप्तम् अप्राप्य तां प्रियाम् 3.065.029a कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण 3.065.029c त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ 3.065.029e नातिभारो ऽस्ति दैवस्य सर्वभुतेषु लक्ष्मण 3.065.030a शूराश् च बलवन्तश् च कृतास्त्राश् च रणाजिरे 3.065.030c कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः 3.065.031a इति ब्रुवाणो दृढसत्यविक्रमो; महायशा दाशरथिः प्रतापवान् 3.065.031c अवेक्ष्य सौमित्रिम् उदग्रविक्रमं; स्थिरां तदा स्वां मतिम् आत्मनाकरोत् 3.066.001a तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ 3.066.001c बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यम् अब्रवीत् 3.066.002a तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ 3.066.002c आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ 3.066.003a तच् छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा 3.066.003c उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः 3.066.004a त्वां च मां च पुरा तूर्णम् आदत्ते राक्षसाधमः 3.066.004c तस्माद् असिभ्याम् अस्याशु बाहू छिन्दावहे गुरू 3.066.005a ततस् तौ देशकालज्ञौ खड्गाभ्याम् एव राघवौ 3.066.005c अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशयोः 3.066.006a दक्षिणो दक्षिणं बाहुम् असक्तम् असिना ततः 3.066.006c चिच्छेद रामो वेगेन सव्यं वीरस् तु लक्ष्मणः 3.066.007a स पपात महाबाहुश् छिन्नबाहुर् महास्वनः 3.066.007c खं च गां च दिशश् चैव नादयञ् जलदो यथा 3.066.008a स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः 3.066.008c दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः 3.066.009a इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः 3.066.009c शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः 3.066.010a अयम् इक्ष्वाकुदायादो रामो नाम जनैः श्रुतः 3.066.010c अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् 3.066.011a अस्य देवप्रभावस्य वसतो विजने वने 3.066.011c रक्षसापहृता भार्या याम् इच्छन्ताव् इहागतौ 3.066.012a त्वं तु को वा किमर्थं वा कबन्ध सदृशो वने 3.066.012c आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे 3.066.013a एवम् उक्तः कबन्धस् तु लक्ष्मणेनोत्तरं वचः 3.066.013c उवाच परमप्रीतस् तद् इन्द्रवचनं स्मरन् 3.066.014a स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्य् अहम् 3.066.014c दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ 3.066.015a विरूपं यच् च मे रूपं प्राप्तं ह्य् अविनयाद् यथा 3.066.015c तन् मे शृणु नरव्याघ्र तत्त्वतः शंसतस् तव 3.067.001a पुरा राम महाबाहो महाबलपराक्रम 3.067.001c रूपम् आसीन् ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् 3.067.001e यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः 3.067.002a सो ऽहं रूपम् इदं कृत्वा लोकवित्रासनं महत् 3.067.002c ऋषीन् वनगतान् राम त्रासयामि ततस् ततः 3.067.003a ततः स्थूलशिरा नाम महर्षिः कोपितो मया 3.067.003c संचिन्वन् विविधं वन्यं रूपेणानेन धर्षितः 3.067.004a तेनाहम् उक्तः प्रेक्ष्यैवं घोरशापाभिधायिना 3.067.004c एतद् एव नृशंसं ते रूपम् अस्तु विगर्हितम् 3.067.005a स मया याचितः क्रुद्धः शापस्यान्तो भवेद् इति 3.067.005c अभिशापकृतस्येति तेनेदं भाषितं वचः 3.067.006a यदा छित्त्वा भुजौ रामस् त्वां दहेद् विजने वने 3.067.006c तदा त्वं प्राप्स्यसे रूपं स्वम् एव विपुलं शुभम् 3.067.007a श्रिया विराजितं पुत्रं दनोस् त्वं विद्धि लक्ष्मण 3.067.007c इन्द्रकोपाद् इदं रूपं प्राप्तम् एवं रणाजिरे 3.067.008a अहं हि तपसोग्रेण पितामहम् अतोषयम् 3.067.008c दीर्घम् आयुः स मे प्रादात् ततो मां विभ्रमो ऽस्पृशत् 3.067.009a दीर्घम् आयुर् मया प्राप्तं किं मे शक्रः करिष्यति 3.067.009c इत्य् एवं बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम् 3.067.010a तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा 3.067.010c सक्थिनी च शिरश् चैव शरीरे संप्रवेशितम् 3.067.011a स मया याच्यमानः सन्न् आनयद् यमसादनम् 3.067.011c पितामहवचः सत्यं तद् अस्त्व् इति ममाब्रवीत् 3.067.012a अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः 3.067.012c वज्रेणाभिहतः कालं सुदीर्घम् अपि जीवितुम् 3.067.013a एवम् उक्तस् तु मे शक्रो बाहू योजनम् आयतौ 3.067.013c प्रादाद् आस्यं च मे कुक्षौ तीक्ष्णदंष्ट्रम् अकल्पयत् 3.067.014a सो ऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान् 3.067.014c सिंहद्विपमृगव्याघ्रान् भक्षयामि समन्ततः 3.067.015a स तु माम् अब्रवीद् इन्द्रो यदा रामः सलक्ष्मणः 3.067.015c छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि 3.067.016a स त्वं रामो ऽसि भद्रं ते नाहम् अन्येन राघव 3.067.016c शक्यो हन्तुं यथातत्त्वम् एवम् उक्तं महर्षिणा 3.067.017a अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ 3.067.017c मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतो ऽग्निना 3.067.018a एवम् उक्तस् तु धर्मात्मा दनुना तेन राघवः 3.067.018c इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः 3.067.019a रावणेन हृता सीता मम भार्या यशस्विनी 3.067.019c निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम् 3.067.020a नाममात्रं तु जानामि न रूपं तस्य रक्षसः 3.067.020c निवासं वा प्रभावं वा वयं तस्य न विद्महे 3.067.021a शोकार्तानाम् अनाथानाम् एवं विपरिधावताम् 3.067.021c कारुण्यं सदृशं कर्तुम् उपकारे च वर्तताम् 3.067.022a काष्ठान्य् आनीय शुष्काणि काले भग्नानि कुञ्जरैः 3.067.022c भक्ष्यामस् त्वां वयं वीर श्वभ्रे महति कल्पिते 3.067.023a स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता 3.067.023c कुरु कल्याणम् अत्यर्थं यदि जानासि तत्त्वतः 3.067.024a एवम् उक्तस् तु रामेण वाक्यं दनुर् अनुत्तमम् 3.067.024c प्रोवाच कुशलो वक्तुं वक्तारम् अपि राघवम् 3.067.025a दिव्यम् अस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् 3.067.025c यस् तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपम् आस्थितः 3.067.026a अदग्धस्य हि विज्ञातुं शक्तिर् अस्ति न मे प्रभो 3.067.026c राक्षसं तं महावीर्यं सीता येन हृता तव 3.067.027a विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव 3.067.027c स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् 3.067.028a किं तु यावन् न यात्य् अस्तं सविता श्रान्तवाहनः 3.067.028c तावन् माम् अवटे क्षिप्त्वा दह राम यथाविधि 3.067.029a दग्धस् त्वयाहम् अवटे न्यायेन रघुनन्दन 3.067.029c वक्ष्यामि तम् अहं वीर यस् तं ज्ञास्यति राक्षसं 3.067.030a तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव 3.067.030c कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः 3.067.031a न हि तस्यास्त्य् अविज्ञातं त्रिषु लोकेषु राघव 3.067.031c सर्वान् परिसृतो लोकान् पुरा वै कारणान्तरे 3.068.001a एवम् उक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ 3.068.001c गिरिप्रदरम् आसाद्य पावकं विससर्जतुः 3.068.002a लक्ष्मणस् तु महोल्काभिर् ज्वलिताभिः समन्ततः 3.068.002c चिताम् आदीपयाम् आस सा प्रजज्वाल सर्वतः 3.068.003a तच् छरीरं कबन्धस्य घृतपिण्डोपमं महत् 3.068.003c मेदसा पच्यमानस्य मन्दं दहति पावक 3.068.004a स विधूय चिताम् आशु विधूमो ऽग्निर् इवोत्थितः 3.068.004c अरजे वाससी विभ्रन् मालां दिव्यां महाबलः 3.068.005a ततश् चिताया वेगेन भास्वरो विरजाम्बरः 3.068.005c उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः 3.068.006a विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे 3.068.006c प्रभया च महातेजा दिशो दश विराजयन् 3.068.007a सो ऽन्तरिक्षगतो रामं कबन्धो वाक्यम् अब्रवीत् 3.068.007c शृणु राघव तत्त्वेन यथा सीमाम् अवाप्स्यसि 3.068.008a राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते 3.068.008c परिमृष्टो दशान्तेन दशाभागेन सेव्यते 3.068.009a दशाभागगतो हीनस् त्वं राम सहलक्ष्मणः 3.068.009c यत् कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् 3.068.010a तद् अवश्यं त्वया कार्यः स सुहृत् सुहृदां वर 3.068.010c अकृत्वा न हि ते सिद्धिम् अहं पश्यामि चिन्तयन् 3.068.011a श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः 3.068.011c भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना 3.068.012a ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते 3.068.012c निवसत्य् आत्मवान् वीरश् चतुर्भिः सह वानरैः 3.068.013a वयस्यं तं कुरु क्षिप्रम् इतो गत्वाद्य राघव 3.068.013c अद्रोहाय समागम्य दीप्यमाने विभावसौ 3.068.014a न च ते सो ऽवमन्तव्यः सुग्रीवो वानराधिपः 3.068.014c कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् 3.068.015a शक्तौ ह्य् अद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् 3.068.015c कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति 3.068.016a स ऋक्षरजसः पुत्रः पम्पाम् अटति शङ्कितः 3.068.016c भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः 3.068.017a संनिधायायुधं क्षिप्रम् ऋष्यमूकालयं कपिम् 3.068.017c कुरु राघव सत्येन वयस्यं वनचारिणम् 3.068.018a स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः 3.068.018c नरमांसाशिनां लोके नैपुण्याद् अधिगच्छति 3.068.019a न तस्याविदितं लोके किं चिद् अस्ति हि राघव 3.068.019c यावत् सूर्यः प्रतपति सहस्रांशुर् अरिंदम 3.068.020a स नदीर् विपुल्ठशैलान् गिरिदुर्गाणि कन्दरान् 3.068.020c अन्विष्य वानरैः सार्धं पत्नीं ते ऽधिगमिष्यति 3.068.021a वानरांश् च महाकायान् प्रेषयिष्यति राघव 3.068.021c दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् 3.068.022a स मेरुशृङ्गाग्रगताम् अनिन्दितां; प्रविश्य पातालतले ऽपि वाश्रिताम् 3.068.022c प्लवंगमानां प्रवरस् तव प्रियां; निहत्य रक्षांसि पुनः प्रदास्यति 3.069.001a निदर्शयित्वा रामाय सीतायाः प्रतिपादने 3.069.001c वाक्यम् अन्वर्थम् अर्थज्ञः कबन्धः पुनर् अब्रवीत् 3.069.002a एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः 3.069.002c प्रतीचीं दिशम् आश्रित्य प्रकाशन्ते मनोरमाः 3.069.003a जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाः 3.069.003c अश्वत्थाः कर्णिकाराश् च चूताश् चान्ये च पादपाः 3.069.004a तान् आरुह्याथवा भूमौ पातयित्वा च तान् बलात् 3.069.004c फलान्य् अमृतकल्पानि भक्षयन्तौ गमिष्यथः 3.069.005a चङ्क्रमन्तौ वरान् देश्ठशैलाच् छैलं वनाद् वनम् 3.069.005c ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः 3.069.006a अशर्कराम् अविभ्रंशां समतीर्थम् अशैवलाम् 3.069.006c राम संजातवालूकां कमलोत्पलशोभिताम् 3.069.007a तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश् चैव राघव 3.069.007c वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः 3.069.008a नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः 3.069.008c घृतपिण्डोपमान् स्थूलांस् तान् द्विजान् भक्षयिष्यथः 3.069.009a रोहितान् वक्रतुण्डांश् च नलमीनांश् च राघव 3.069.009c पम्पायाम् इषुभिर् मत्स्यांस् तत्र राम वरान् हतान् 3.069.010a निस्त्वक्पक्षान् अयस्तप्तान् अकृशान् एककण्टकान् 3.069.010c तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति 3.069.011a भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसंचये 3.069.011c पद्मगन्धि शिवं वारि सुखशीतम् अनामयम् 3.069.012a उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम् 3.069.012c अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति 3.069.013a स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः 3.069.013c अपां लोभाद् उपावृत्तान् वृषभान् इव नर्दतः 3.069.013e रूपान्वितांश् च पम्पायां द्रक्ष्यसि त्वं नरोत्तम 3.069.014a सायाह्ने विचरन् राम विटपी माल्यधारिणः 3.069.014c शीतोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि 3.069.015a सुमनोभिश् चितांस् तत्र तिलकान् नक्तमालकान् 3.069.015c उत्पलानि च फुल्लानि पङ्कजानि च राघव 3.069.016a न तानि कश् चिन् माल्यानि तत्रारोपयिता नरः 3.069.016c मतङ्गशिष्यास् तत्रासन्न् ऋषयः सुसमाहितः 3.069.017a तेषां भाराभितप्तानां वन्यम् आहरतां गुरोः 3.069.017c ये प्रपेतुर् महीं तूर्णं शरीरात् स्वेदबिन्दवः 3.069.018a तानि माल्यानि जातानि मुनीनां तपसा तदा 3.069.018c स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव 3.069.019a तेषाम् अद्यापि तत्रैव दृश्यते परिचारिणी 3.069.019c श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी 3.069.020a त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् 3.069.020c दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति 3.069.021a ततस् तद् राम पम्पायास् तीरम् आश्रित्य पश्चिमम् 3.069.021c आश्रमस्थानम् अतुलं गुह्यं काकुत्स्थ पश्यसि 3.069.022a न तत्राक्रमितुं नागाः शक्नुवन्ति तम् आश्रमम् 3.069.022c ऋषेस् तस्य मतङ्गस्य विधानात् तच् च काननम् 3.069.023a तस्मिन् नन्दनसंकाशे देवारण्योपमे वने 3.069.023c नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः 3.069.024a ऋष्यमूकस् तु पम्पायाः पुरस्तात् पुष्पितद्रुमः 3.069.024c सुदुःखारोहणो नाम शिशुनागाभिरक्षितः 3.069.024e उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः 3.069.025a शयानः पुरुषो राम तस्य शैलस्य मूर्धनि 3.069.025c यत् स्वप्ने लभते वित्तं तत् प्रबुद्धो ऽधिगच्छति 3.069.026a न त्व् एनं विषमाचारः पापकर्माधिरोहति 3.069.026c तत्रैव प्रहरन्त्य् एनं सुप्तम् आदाय राक्षसाः 3.069.027a ततो ऽपि शिशुनागानाम् आक्रन्दः श्रूयते महान् 3.069.027c क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् 3.069.028a सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः 3.069.028c प्रचरन्ति पृथक् कीर्णा मेघवर्णास् तरस्विनः 3.069.029a ते तत्र पीत्वा पानीयं विमलं शीतम् अव्ययम् 3.069.029c निवृत्ताः संविगाहन्ते वनानि वनगोचराः 3.069.030a राम तस्य तु शैलस्य महती शोभते गुहा 3.069.030c शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् 3.069.031a तस्या गुहायाः प्राग्द्वारे मःठशीतोदको ह्रदः 3.069.031c बहुमूलफलो रम्यो नानानगसमावृतः 3.069.032a तस्यां वसति सुग्रीवश् चतुर्भिः सह वानरैः 3.069.032c कदा चिच् छिखरे तस्य पर्वतस्यावतिष्ठते 3.069.033a कबन्धस् त्व् अनुशास्यैवं ताव् उभौ रामलक्ष्मणौ 3.069.033c स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् 3.069.034a तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ 3.069.034c प्रस्थितौ त्वं व्रजस्वेति वाक्यम् ऊचतुर् अन्तिकात् 3.069.035a गम्यतां कार्यसिद्ध्यर्थम् इति ताव् अब्रवीच् च सः 3.069.035c सुप्रीतौ ताव् अनुज्ञाप्य कबन्धः प्रस्थितस् तदा 3.069.036a स तत् कबन्धः प्रतिपद्य रूपं; वृतः श्रिया भास्करतुल्यदेहः 3.069.036c निदर्शयन् रामम् अवेक्ष्य खस्थः; सख्यं कुरुष्वेति तदाभ्युवाच 3.070.001a तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने 3.070.001c आतस्थतुर् दिशं गृह्य प्रतीचीं नृवरात्मजौ 3.070.002a तौ शैलेष्व् आचितानेकान् क्षौद्रकल्पफलद्रुमान् 3.070.002c वीक्षन्तौ जग्मतुर् द्रष्टुं सुग्रीवं रामलक्ष्मणौ 3.070.003a कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ 3.070.003c पम्पायाः पश्चिमं तीरं राघवाव् उपतस्थतुः 3.070.004a तौ पुष्करिण्याः पम्पायास् तीरम् आसाद्य पश्चिमम् 3.070.004c अपश्यतां ततस् तत्र शबर्या रम्यम् आश्रमम् 3.070.005a तौ तम् आश्रमम् आसाद्य द्रुमैर् बहुभिर् आवृतम् 3.070.005c सुरम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः 3.070.006a तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः 3.070.006c पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः 3.070.007a ताम् उवाच ततो रामः श्रमणीं संशितव्रताम् 3.070.007c कच्चित् ते निर्जिता विघ्नाः कच्चित् ते वर्धते तपः 3.070.008a कच्चित् ते नियतः कोप आहारश् च तपोधने 3.070.008c कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम् 3.070.008e कच्चित् ते गुरुशुश्रूषा सफला चारुभाषिणि 3.070.009a रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमता 3.070.009c शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता 3.070.010a चित्रकूटं त्वयि प्राप्ते विमानैर् अतुलप्रभैः 3.070.010c इतस् ते दिवम् आरूढा यान् अहं पर्यचारिषम् 3.070.011a तैश् चाहम् उक्ता धर्मज्ञैर् महाभागैर् महर्षिभिः 3.070.011c आगमिष्यति ते रामः सुपुण्यम् इमम् आश्रमम् 3.070.012a स ते प्रतिग्रहीतव्यः सौमित्रिसहितो ऽतिथिः 3.070.012c तं च दृष्ट्वा वरांल् लोकान् अक्षयांस् त्वं गमिष्यसि 3.070.013a मया तु विविधं वन्यं संचितं पुरुषर्षभ 3.070.013c तवार्थे पुरुषव्याघ्र पम्पायास् तीरसंभवम् 3.070.014a एवम् उक्तः स धर्मात्मा शबर्या शबरीम् इदम् 3.070.014c राघवः प्राह विज्ञाने तां नित्यम् अबहिष्कृताम् 3.070.015a दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनः 3.070.015c श्रुतं प्रत्यक्षम् इच्छामि संद्रष्टुं यदि मन्यसे 3.070.016a एतत् तु वचनं श्रुत्वा रामवक्त्राद् विनिःसृतम् 3.070.016c शबरी दर्शयाम् आस ताव् उभौ तद् वनं महत् 3.070.017a पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् 3.070.017c मतङ्गवनम् इत्य् एव विश्रुतं रघुनन्दन 3.070.018a इह ते भावितात्मानो गुरवो मे महाद्युते 3.070.018c जुहवांश् चक्रिरे तीर्थं मन्त्रवन् मन्त्रपूजितम् 3.070.019a इयं प्रत्यक् स्थली वेदी यत्र ते मे सुसत्कृताः 3.070.019c पुष्पोपहारं कुर्वन्ति श्रमाद् उद्वेपिभिः करैः 3.070.020a तेषां तपः प्रभावेन पश्याद्यापि रघूत्तम 3.070.020c द्योतयन्ति दिशः सर्वाः श्रिया वेद्यो ऽतुलप्रभाः 3.070.021a अशक्नुवद्भिस् तैर् गन्तुम् उपवासश्रमालसैः 3.070.021c चिन्तिते ऽभ्यागतान् पश्य समेतान् सप्त सागरान् 3.070.022a कृताभिषेकैस् तैर् न्यस्ता वल्कलाः पादपेष्व् इह 3.070.022c अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन 3.070.023a कृत्स्नं वनम् इदं दृष्टं श्रोतव्यं च श्रुतं त्वया 3.070.023c तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्तुम् एतत् कलेवरम् 3.070.024a तेषाम् इच्छाम्य् अहं गन्तुं समीपं भावितात्मनाम् 3.070.024c मुनीनाम् आश्रंमो येषाम् अहं च परिचारिणी 3.070.025a धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः 3.070.025c अनुजानामि गच्छेति प्रहृष्टवदनो ऽब्रवीत् 3.070.026a अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने 3.070.026c ज्वलत्पावकसंकाशा स्वर्गम् एव जगाम सा 3.070.027a यत्र ते सुकृतात्मानो विहरन्ति महर्षयः 3.070.027c तत् पुण्यं शबरीस्थानं जगामात्मसमाधिना 3.071.001a दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा 3.071.001c लक्ष्मणेन सह भ्रात्रा चिन्तयाम् आस राघवः 3.071.002a चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् 3.071.002c हितकारिणम् एकाग्रं लक्ष्मणं राघवो ऽब्रवीत् 3.071.003a दृष्टो ऽयम् आश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् 3.071.003c विश्वस्तमृगशार्दूलो नानाविहगसेवितः 3.071.004a सप्तानां च समुद्राणाम् एषु तीर्थेषु लक्ष्मण 3.071.004c उपस्पृष्टं च विधिवत् पितरश् चापि तर्पिताः 3.071.005a प्रनष्टम् अशुभं यत् तत् कल्याणं समुपस्थितम् 3.071.005c तेन त्व् एतत् प्रहृष्टं मे मनो लक्ष्मण संप्रति 3.071.006a हृदये हि नरव्याघ्र शुभम् आविर्भविष्यति 3.071.006c तद् आगच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् 3.071.007a ऋश्यमूको गिरिर् यत्र नातिदूरे प्रकाशते 3.071.007c यस्मिन् वसति धर्मात्मा सुग्रीवो ऽंशुमतः सुतः 3.071.007e नित्यं वालिभयात् त्रस्तश् चतुर्भिः सह वानरैः 3.071.008a अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् 3.071.008c तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् 3.071.009a इति ब्रुवाणं तं रामं सौमित्रिर् इदम् अब्रवीत् 3.071.009c गच्छावस् त्वरितं तत्र ममापि त्वरते मनः 3.071.010a आश्रमात् तु ततस् तस्मान् निष्क्रम्य स विशां पतिः 3.071.010c आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः 3.071.011a समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम् 3.071.011c कोयष्टिभिश् चार्जुनकैः शतपत्रैश् च कीचकैः 3.071.011e एतैश् चान्यैश् च विविधैर् नादितं तद् वनं महत् 3.071.012a स रामो विधिवान् वृक्षान् सरांसि विविधानि च 3.071.012c पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम् 3.071.013a स ताम् आसाद्य वै रामो दूराद् उदकवाहिनीम् 3.071.013c मतङ्गसरसं नाम ह्रदं समवगाहत 3.071.014a स तु शोकसमाविष्टो रामो दशरथात्मजः 3.071.014c विवेश नलिनीं पम्पां पङ्कजैश् च समावृताम् 3.071.015a तिलकाशोकपुंनागबकुलोद्दाल काशिनीम् 3.071.015c रम्योपवनसंबाधां पद्मसंपीडितोदकाम् 3.071.016a स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम् 3.071.016c मत्स्यकच्छपसंबाधां तीरस्थद्रुमशोभिताम् 3.071.017a सखीभिर् इव युक्ताभिर् लताभिर् अनुवेष्टिताम् 3.071.017c किंनरोरगगन्धर्वयक्षराक्षससेविताम् 3.071.017e नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम् 3.071.018a पद्मैः सौगन्धिकैस् ताम्रां शुक्लां कुमुदमण्डलैः 3.071.018c नीलां कुवलयोद्धातैर् बहुवर्णां कुथाम् इव 3.071.019a अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् 3.071.019c पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् 3.071.020a स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह 3.071.020c विललाप च तेजस्वी कामाद् दशरथात्मजः 3.071.021a तिलकैर् बीजपूरैश् च वटैः शुक्लद्रुमैस् तथा 3.071.021c पुष्पितैः करवीरैश् च पुंनागैश् च सुपुष्पितैः 3.071.022a मालतीकुन्दगुल्मैश् च भण्डीरैर् निचुलैस् तथा 3.071.022c अशोकैः सप्तपर्णैश् च केतकैर् अतिमुक्तकैः 3.071.022e अन्यैश् च विविधैर् वृक्षैः प्रमदेवोपशोभिताम् 3.071.023a अस्यास् तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः 3.071.023c ऋश्यमूक इति ख्यातश् चित्रपुष्पितकाननः 3.071.024a हरिर् ऋक्षरजो नाम्नः पुत्रस् तस्य महात्मनः 3.071.024c अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः 3.071.025a सुग्रीवम् अभिगच्छ त्वं वानरेन्द्रं नरर्षभ 3.071.025c इत्य् उवाच पुनर् वाक्यं लक्ष्मणं सत्यविक्रमम् 3.071.026a ततो महद् वर्त्म च दूरसंक्रमं; क्रमेण गत्वा प्रविलोकयन् वनम् 3.071.026c ददर्श पम्पां शुभदर्श काननाम्; अनेकनानाविधपक्षिसंकुलाम्