Valmiki (trad.):
Ramayana: 2. Ayodhyakanda

Based on the ed. by T.R. Krishnacarya:
The Valmiki Ramayana - According to Southern recension, 1905
(Repr. Delhi : Sri Satguru Publications, 1982)

Input by Oliver Hellwig



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Rāmāyaṇa, Ayodhyākāṇḍa, 1
kasyacit tv atha kālasya rājā daśarathaḥ sutam /
bharataṃ kekayīputram abravīd raghunandanaḥ // RamS_2,1.1 //
ayaṃ kekayarājasya putro vasati putraka /
tvāṃ netum āgato vīra yudhājin mātulas tava // RamS_2,1.2 //
śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ /
gamanāyābhicakrāma śatrughnasahitas tadā // RamS_2,1.3 //
āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam /
mātḥṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau // RamS_2,1.4 //
yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ /
svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha // RamS_2,1.5 //
sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ /
mātulenāśvapatinā putrasnehena lālitaḥ // RamS_2,1.6 //
tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ /
bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam // RamS_2,1.7 //
rājāpi tau mahātejāḥ sasmāra proṣitau sutau /
ubhau bharataśatrughnau mahendravaruṇopamau // RamS_2,1.8 //
sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ /
svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ // RamS_2,1.9 //
teṣām api mahātejā rāmo ratikaraḥ pituḥ /
svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // RamS_2,1.10 //
gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ /
pitaraṃ devasaṃkāśaṃ pūjayāmāsatus tadā // RamS_2,1.11 //
pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ /
cakāra rāmo dharmātmā priyāṇi ca hitāni ca // RamS_2,1.12 //
mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ /
gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata // RamS_2,1.13 //
evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā /
rāmasya śīlavṛttena sarve viṣayavāsinaḥ // RamS_2,1.14 //
sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate /
ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate // RamS_2,1.15 //
kathaṃcid upakāreṇa kṛtenaikena tuṣyati /
na smaraty apakārāṇāṃ śatam apy ātmavattayā // RamS_2,1.16 //
śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ /
kathayann āsta vai nityam astrayogyāntareṣv api // RamS_2,1.17 //
kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ /
vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ // RamS_2,1.18 //
dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān /
laukike samayācare kṛtakalpo viśāradaḥ // RamS_2,1.19 //
śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ /
yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ // RamS_2,1.20 //
āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit /
śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api // RamS_2,1.21 //
arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ /
vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit // RamS_2,1.22 //
ārohe vinaye caiva yukto vāraṇavājinām /
dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ // RamS_2,1.23 //
abhiyātā prahartā ca senānayaviśāradaḥ /
apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ /
anasūyo jitakrodho na dṛpto na ca matsarī /
na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ // RamS_2,1.24 //*
evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ /
saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ /
buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ // RamS_2,1.25 //
tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ /
guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ // RamS_2,1.26 //
tam evaṃvṛttasampannam apradhṛṣyaparākramam /
lokapālopamaṃ nātham akāmayata medinī // RamS_2,1.27 //
etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam /
dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ // RamS_2,1.28 //
eṣā hy asya parā prītir hṛdi samparivartate /
kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam // RamS_2,1.29 //
vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ /
mattaḥ priyataro loke parjanya iva vṛṣṭimān // RamS_2,1.30 //
yamaśakrasamo vīrye bṛhaspatisamo matau /
mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ // RamS_2,1.31 //
mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam /
anena vayasā dṛṣṭvā yathā svargam avāpnuyām // RamS_2,1.32 //
taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ /
niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata // RamS_2,1.33 //
nānānagaravāstavyān pṛthagjānapadān api /
samānināya medinyāḥ pradhānān pṛthivīpatiḥ // RamS_2,1.34 //
atha rājavitīrṇeṣu vividheṣv āsaneṣu ca /
rājānam evābhimukhā niṣedur niyatā nṛpāḥ // RamS_2,1.35 //
sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ /
upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ // RamS_2,1.36 //
_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 2
tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ /
hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ // RamS_2,2.1 //
dundubhisvanakalpena gambhīreṇānunādinā /
svareṇa mahatā rājā jīmūta iva nādayan // RamS_2,2.2 //
so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam /
śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat // RamS_2,2.3 //
mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā /
prajā nityam atandreṇa yathāśakty abhirakṣatā // RamS_2,2.4 //
idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam /
pāṇḍur asyātapatrasya chāyāyāṃ jaritaṃ mayā // RamS_2,2.5 //
prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ /
jīrṇasyāsya śarīrasya viśrāntim abhirocaye // RamS_2,2.6 //
rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ /
pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan // RamS_2,2.7 //
so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite /
saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān // RamS_2,2.8 //
anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ /
puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ // RamS_2,2.9 //
taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam /
yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam // RamS_2,2.10 //
anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ /
trailokyam api nāthena yena syān nāthavattaram // RamS_2,2.11 //
anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm /
gatakleśo bhaviṣyāmi sute tasmin niveśya vai // RamS_2,2.12 //
iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam /
vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ // RamS_2,2.13 //
tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ /
ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam // RamS_2,2.14 //
anekavarṣasāhasro vṛddhas tvam asi pārthiva /
sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam // RamS_2,2.15 //
iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam /
ajānann iva jijñāsur idaṃ vacanam abravīt // RamS_2,2.16 //
kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati /
bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam // RamS_2,2.17 //
te tam ūcur mahātmānaṃ paurajānapadaiḥ saha /
bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te // RamS_2,2.18 //
divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ /
ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate // RamS_2,2.19 //
rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ /
dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ // RamS_2,2.20 //
kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ /
mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ // RamS_2,2.21 //
priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ /
bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā // RamS_2,2.22 //
tenāsyehātulā kīrtir yaśas tejaś ca vardhate /
devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ // RamS_2,2.23 //
yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā /
gatvā saumitrisahito nāvijitya nivartate // RamS_2,2.24 //
saṃgrāmāt punar āgamya kuñjareṇa rathena vā /
paurān svajanavan nityaṃ kuśalaṃ paripṛcchati // RamS_2,2.25 //
putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca /
nikhilenānupūrvyā ca pitā putrān ivaurasān // RamS_2,2.26 //
śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ /
iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate // RamS_2,2.27 //
vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ /
utsaveṣu ca sarveṣu piteva parituṣyati // RamS_2,2.28 //
satyavādī maheṣvāso vṛddhasevī jitendriyaḥ /
vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ /
diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ // RamS_2,2.29 //
balam ārogyam āyuś ca rāmasya viditātmanaḥ /
āśaṃsate janaḥ sarvo rāṣṭre puravare tathā // RamS_2,2.30 //
abhyantaraś ca bāhyaś ca paurajānapado janaḥ /
striyo vṛddhās taruṇyaś ca sāyamprātaḥ samāhitāḥ // RamS_2,2.31 //
sarvān devān namasyanti rāmasyārthe yaśasvinaḥ /
teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām // RamS_2,2.32 //
rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam /
paśyāmo yauvarājyasthaṃ tava rājottamātmajam // RamS_2,2.33 //
taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam /
hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi // RamS_2,2.34 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 3
teṣām añjalipadmāni pragṛhītāni sarvaśaḥ /
pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ // RamS_2,3.1 //
aho 'smi paramaprītaḥ prabhāvaś cātulo mama /
yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha // RamS_2,3.2 //
iti pratyarcya tān rājā brāhmaṇān idam abravīt /
vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām // RamS_2,3.3 //
caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ /
yauvarājyāya rāmasya sarvam evopakalpyatām // RamS_2,3.4 //
kṛtam ity eva cābrūtām abhigamya jagatpatim /
yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau // RamS_2,3.5 //
tataḥ sumantraṃ dyutimān rājā vacanam abravīt /
rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti // RamS_2,3.6 //
sa tatheti pratijñāya sumantro rājaśāsanāt /
rāmaṃ tatrānayāṃcakre rathena rathināṃ varam // RamS_2,3.7 //
atha tatra samāsīnās tadā daśarathaṃ nṛpam /
prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ // RamS_2,3.8 //
mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ /
upāsāṃcakrire sarve taṃ devā iva vāsavam // RamS_2,3.9 //
teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ /
prāsādastho rathagataṃ dadarśāyāntam ātmajam // RamS_2,3.10 //
gandharvarājapratimaṃ loke vikhyātapauruṣam /
dīrghabāhuṃ mahāsattvaṃ mattamātaṃgagāminam // RamS_2,3.11 //
candrakāntānanaṃ rāmam atīva priyadarśanam /
rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam // RamS_2,3.12 //
gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ /
na tatarpa samāyāntaṃ paśyamāno narādhipaḥ // RamS_2,3.13 //
avatārya sumantras taṃ rāghavaṃ syandanottamāt /
pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt // RamS_2,3.14 //
sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ /
āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ // RamS_2,3.15 //
sa prāñjalir abhipretya praṇataḥ pitur antike /
nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ // RamS_2,3.16 //
taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ /
gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam // RamS_2,3.17 //
tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam /
dideśa rājā ruciraṃ rāmāya paramāsanam // RamS_2,3.18 //
tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ /
svayeva prabhayā merum udaye vimalo raviḥ // RamS_2,3.19 //
tena vibhrājitā tatra sā sabhābhivyarocata /
vimalagrahanakṣatrā śāradī dyaur ivendunā // RamS_2,3.20 //
taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam /
alaṃkṛtam ivātmānam ādarśatalasaṃsthitam // RamS_2,3.21 //
sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ /
uvācedaṃ vaco rājā devendram iva kaśyapaḥ // RamS_2,3.22 //
jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ /
utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ // RamS_2,3.23 //
tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ /
tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi // RamS_2,3.24 //
kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi /
guṇavaty api tu snehāt putra vakṣyāmi te hitam // RamS_2,3.25 //
bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ /
kāmakrodhasamutthāni tyajethā vyasanāni ca // RamS_2,3.26 //
parokṣayā vartamāno vṛttyā pratyakṣayā tathā /
amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya // RamS_2,3.27 //
tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm /
tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ /
tasmāt putra tvam ātmānaṃ niyamyaiva samācara // RamS_2,3.28 //
tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ /
tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan // RamS_2,3.29 //
sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca /
vyādideśa priyākhyebhyaḥ kausalyā pramadottamā // RamS_2,3.30 //
athābhivādya rājānaṃ ratham āruhya rāghavaḥ /
yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ // RamS_2,3.31 //
te cāpi paurā nṛpater vacas tacchrutvā tadā lābham iveṣṭam āpya /
narendram āmantrya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ // RamS_2,3.32 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 4
gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ /
mantrayitvā tataś cakre niścayajñaḥ sa niścayam // RamS_2,4.1 //
śva eva puṣyo bhavitā śvo 'bhiṣecyas tu me sutaḥ /
rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ // RamS_2,4.2 //
athāntargṛham āviśya rājā daśarathas tadā /
sūtam ājñāpayāmāsa rāmaṃ punar ihānaya // RamS_2,4.3 //
pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau /
rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ // RamS_2,4.4 //
dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ /
śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat // RamS_2,4.5 //
praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt /
yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ // RamS_2,4.6 //
tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati /
śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā // RamS_2,4.7 //
iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ /
prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram // RamS_2,4.8 //
taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ /
praveśayāmāsa gṛhaṃ vivikṣuḥ priyam uttamam // RamS_2,4.9 //
praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ /
dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ // RamS_2,4.10 //
praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ /
pradiśya cāsmai ruciram āsanaṃ punar abravīt // RamS_2,4.11 //
rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ /
annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ // RamS_2,4.12 //
jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi /
dattam iṣṭam adhītaṃ ca mayā puruṣasattama // RamS_2,4.13 //
anubhūtāni ceṣṭāni mayā vīra sukhāni ca /
devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ // RamS_2,4.14 //
na kiṃcin mama kartavyaṃ tavānyatrābhiṣecanāt /
ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi // RamS_2,4.15 //
adya prakṛtayaḥ sarvās tvām icchanti narādhipam /
atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka // RamS_2,4.16 //
api cādyāśubhān rāma svapnān paśyāmi dāruṇān /
sanirghātā maholkāś ca patantīha mahāsvanāḥ // RamS_2,4.17 //
avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ /
āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ // RamS_2,4.18 //
prāyeṇa hi nimittānām īdṛśānāṃ samudbhave /
rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati // RamS_2,4.19 //
tad yāvad eva me ceto na vimuhyati rāghava /
tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ // RamS_2,4.20 //
adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum /
śvaḥ puṣyayogaṃ niyataṃ vakṣyante daivacintakāḥ // RamS_2,4.21 //
tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām /
śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa // RamS_2,4.22 //
tasmāt tvayādya vratinā niśeyaṃ niyatātmanā /
saha vadhvopavastavyā darbhaprastaraśāyinā // RamS_2,4.23 //
suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ /
bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi // RamS_2,4.24 //
viproṣitaś ca bharato yāvad eva purād itaḥ /
tāvad evābhiṣekas te prāptakālo mato mama // RamS_2,4.25 //
kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ /
jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ // RamS_2,4.26 //
kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ /
satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava // RamS_2,4.27 //
ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane /
vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham // RamS_2,4.28 //
praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane /
tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau // RamS_2,4.29 //
tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm /
vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam // RamS_2,4.30 //
prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā /
sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam // RamS_2,4.31 //
tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā /
sumitrayānvāsyamānā sītayā lakṣmaṇena ca // RamS_2,4.32 //
śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam /
prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam // RamS_2,4.33 //
tathā saniyamām eva so 'bhigamyābhivādya ca /
uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā // RamS_2,4.34 //
amba pitrā niyukto 'smi prajāpālanakarmaṇi /
bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ // RamS_2,4.35 //
sītayāpy upavastavyā rajanīyaṃ mayā saha /
evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā // RamS_2,4.36 //
yāni yāny atra yogyāni śvobhāviny abhiṣecane /
tāni me maṅgalāny adya vaidehyāś caiva kāraya // RamS_2,4.37 //
etac chrutvā tu kausalyā cirakālābhikāṅkṣitam /
harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata // RamS_2,4.38 //
vatsa rāma ciraṃ jīva hatās te paripanthinaḥ /
jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya // RamS_2,4.39 //
kalyāṇe bata nakṣatre mayi jāto 'si putraka /
yena tvayā daśaratho guṇair ārādhitaḥ pitā // RamS_2,4.40 //
amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe /
yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati // RamS_2,4.41 //
ity evam ukto mātredaṃ rāmo bhrātaram abravīt /
prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva // RamS_2,4.42 //
lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām /
dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā // RamS_2,4.43 //
saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca /
jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye // RamS_2,4.44 //
ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca /
abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam // RamS_2,4.45 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 5
saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane /
purohitaṃ samāhūya vasiṣṭham idam abravīt // RamS_2,5.1 //
gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana /
śrīyaśorājyalābhāya vadhvā saha yatavratam // RamS_2,5.2 //
tatheti ca sa rājānam uktvā vedavidāṃ varaḥ /
svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam // RamS_2,5.3 //
sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham /
tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ // RamS_2,5.4 //
tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ /
mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt // RamS_2,5.5 //
abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ /
tato 'vatārayāmāsa parigṛhya rathāt svayam // RamS_2,5.6 //
sa cainaṃ praśritaṃ dṛṣṭvā sambhāṣyābhiprasādya ca /
priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ // RamS_2,5.7 //
prasannas te pitā rāma yauvarājyam avāpsyasi /
upavāsaṃ bhavān adya karotu saha sītayā // RamS_2,5.8 //
prātas tvām abhiṣektā hi yauvarājye narādhipaḥ /
pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā // RamS_2,5.9 //
ity uktvā sa tadā rāmam upavāsaṃ yatavratam /
mantravat kārayāmāsa vaidehyā sahitaṃ muniḥ // RamS_2,5.10 //
tato yathāvad rāmeṇa sa rājño gurur arcitaḥ /
abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt // RamS_2,5.11 //
suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ /
sabhājito viveśātha tān anujñāpya sarvaśaḥ // RamS_2,5.12 //
hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau /
yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ // RamS_2,5.13 //
sa rājabhavanaprakhyāt tasmād rāmaniveśanāt /
nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam // RamS_2,5.14 //
vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ /
babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ // RamS_2,5.15 //
janavṛndormisaṃgharṣaharṣasvanavatas tadā /
babhūva rājamārgasya sāgarasyeva nisvanaḥ // RamS_2,5.16 //
siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī /
āsīd ayodhyā nagarī samucchritagṛhadhvajā // RamS_2,5.17 //
tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ /
rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ // RamS_2,5.18 //
prajālaṃkārabhūtaṃ ca janasyānandavardhanam /
utsuko 'bhūj jano draṣṭuṃ tam ayodhyāmahotsavam // RamS_2,5.19 //
evaṃ taṃ janasambādhaṃ rājamārgaṃ purohitaḥ /
vyūhann iva janaughaṃ taṃ śanai rājakulaṃ yayau // RamS_2,5.20 //
sitābhraśikharaprakhyaṃ prāsādam adhiruhya saḥ /
samiyāya narendreṇa śakreṇeva bṛhaspatiḥ // RamS_2,5.21 //
tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ /
papraccha sa ca tasmai tat kṛtam ity abhyavedayat // RamS_2,5.22 //
guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam /
viveśāntaḥpuraṃ rājā siṃho giriguhām iva // RamS_2,5.23 //
tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam /
vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ // RamS_2,5.24 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 6
gate purohite rāmaḥ snāto niyatamānasaḥ /
saha patnyā viśālākṣyā nārāyaṇam upāgamat // RamS_2,6.1 //
pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā /
mahate daivatāyājyaṃ juhāva jvalite 'nale // RamS_2,6.2 //
śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam /
dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare // RamS_2,6.3 //
vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ /
śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ // RamS_2,6.4 //
ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ /
alaṃkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ // RamS_2,6.5 //
tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām /
pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ // RamS_2,6.6 //
tuṣṭāva praṇataś caiva śirasā madhusūdanam /
vimalakṣaumasaṃvīto vācayāmāsa ca dvijān // RamS_2,6.7 //
teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā /
ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ // RamS_2,6.8 //
kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam /
ayodhyānilayaḥ śrutvā sarvaḥ pramudito janaḥ // RamS_2,6.9 //
tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam /
prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ // RamS_2,6.10 //
sitābhraśikharābheṣu devatāyataneṣu ca /
catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca // RamS_2,6.11 //
nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca /
kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca // RamS_2,6.12 //
sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca /
dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā // RamS_2,6.13 //
naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām /
manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ // RamS_2,6.14 //
rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ /
rāmābhiṣeke samprāpte catvareṣu gṛheṣu ca // RamS_2,6.15 //
bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ /
rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ // RamS_2,6.16 //
kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ /
rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane // RamS_2,6.17 //
prakāśakaraṇārthaṃ ca niśāgamanaśaṅkayā /
dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ // RamS_2,6.18 //
alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ /
ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam // RamS_2,6.19 //
sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca /
kathayanto mithas tatra praśaśaṃsur janādhipam // RamS_2,6.20 //
aho mahātmā rājāyam ikṣvākukulanandanaḥ /
jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'hbiṣekṣyati // RamS_2,6.21 //
sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ /
cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ // RamS_2,6.22 //
anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ /
yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ // RamS_2,6.23 //
ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ /
yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam // RamS_2,6.24 //
evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā /
digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ // RamS_2,6.25 //
te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam /
rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ // RamS_2,6.26 //
janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ /
parvasūdīrṇavegasya sāgarasyeva nisvanaḥ // RamS_2,6.27 //
tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ /
samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam // RamS_2,6.28 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 7
jñātidāsī yato jātā kaikeyyās tu sahoṣitā /
prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā // RamS_2,7.1 //
siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām /
ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata // RamS_2,7.2 //
patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām /
siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām // RamS_2,7.3 //
avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā /
uttamenābhisaṃyuktā harṣeṇārthaparā satī // RamS_2,7.4 //
rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati /
atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me /
kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ // RamS_2,7.5 //
vidīryamāṇā harṣeṇa dhātrī paramayā mudā /
ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam // RamS_2,7.6 //
śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam /
rājā daśaratho rāmam abhiṣecayitānagham // RamS_2,7.7 //
dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā /
kailāsaśikharākārāt prāsādād avarohata // RamS_2,7.8 //
sā dahyamānā kopena mantharā pāpadarśinī /
śayānām etya kaikeyīm idaṃ vacanam abravīt // RamS_2,7.9 //
uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate /
upaplutamahaughena kim ātmānaṃ na budhyase // RamS_2,7.10 //
aniṣṭe subhagākāre saubhāgyena vikatthase /
calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage // RamS_2,7.11 //
evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ /
kubjayā pāpadarśinyā viṣādam agamat param // RamS_2,7.12 //
kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare /
viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām // RamS_2,7.13 //
mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram /
uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā // RamS_2,7.14 //
sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī /
viṣādayantī provāca bhedayantī ca rāghavam // RamS_2,7.15 //
akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam /
rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati // RamS_2,7.16 //
sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā /
dahyamānānaleneva tvaddhitārtham ihāgatā // RamS_2,7.17 //
tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet /
tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ // RamS_2,7.18 //
narādhipakule jātā mahiṣī tvaṃ mahīpateḥ /
ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase // RamS_2,7.19 //
dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ /
śuddhabhāve na jānīṣe tenaivam atisaṃdhitā // RamS_2,7.20 //
upasthitaṃ prayuñjānas tvayi sāntvam anarthakam /
arthenaivādya te bhartā kausalyāṃ yojayiṣyati // RamS_2,7.21 //
apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu /
kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake // RamS_2,7.22 //
śatruḥ patipravādena mātreva hitakāmyayā /
āśīviṣa ivāṅkena bāle paridhṛtas tvayā // RamS_2,7.23 //
yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ /
rājñā daśarathenādya saputrā tvaṃ tathā kṛtā // RamS_2,7.24 //
pāpenānṛtasāntvena bāle nityaṃ sukhocite /
rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi // RamS_2,7.25 //
sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava /
trāyasva putram ātmānaṃ māṃ ca vismayadarśane // RamS_2,7.26 //
mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā /
evam ābharaṇaṃ tasyai kubjāyai pradadau śubham // RamS_2,7.27 //
dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā /
kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam // RamS_2,7.28 //
idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam /
etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te // RamS_2,7.29 //
rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye /
tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati // RamS_2,7.30 //
na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam /
tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu // RamS_2,7.31 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 8
mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat /
uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā // RamS_2,8.1 //
harṣaṃ kim idam asthāne kṛtavaty asi bāliśe /
śokasāgaramadhyastham ātmānaṃ nāvabudhyase // RamS_2,8.2 //
subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate /
yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ // RamS_2,8.3 //
prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam /
upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ // RamS_2,8.4 //
hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ /
aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye // RamS_2,8.5 //
tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ /
rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha // RamS_2,8.6 //
dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ /
rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati // RamS_2,8.7 //
bhrātḥn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati /
saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam // RamS_2,8.8 //
bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param /
pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ // RamS_2,8.9 //
sā tvam abhyudaye prāpte vartamāne ca manthare /
bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase /
kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām // RamS_2,8.10 //
kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā /
dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt // RamS_2,8.11 //
anarthadarśinī maurkhyān nātmānam avabudhyase /
śokavyasanavistīrṇe majjantī duḥkhasāgare // RamS_2,8.12 //
bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ /
rājavaṃśāt tu bharataḥ kaikeyi parihāsyate // RamS_2,8.13 //
na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini /
sthāpyamāneṣu sarveṣu sumahān anayo bhavet // RamS_2,8.14 //
tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ /
sthāpayanty anavadyāṅgi guṇavatsv itareṣv api // RamS_2,8.15 //
asāv atyantanirbhagnas tava putro bhaviṣyati /
anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale // RamS_2,8.16 //
sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase /
sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi // RamS_2,8.17 //
dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam /
deśāntaraṃ nāyayitvā lokāntaram athāpi vā // RamS_2,8.18 //
bāla eva hi mātulyaṃ bharato nāyitas tvayā /
saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api // RamS_2,8.19 //
goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ /
aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam // RamS_2,8.20 //
tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃcit kariṣyati /
rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ // RamS_2,8.21 //
tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ /
etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava // RamS_2,8.22 //
evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati // RamS_2,8.23 //
sa te sukhocito bālo rāmasya sahajo ripuḥ /
samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe // RamS_2,8.24 //
abhidrutam ivāraṇye siṃhena gajayūthapam /
pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi // RamS_2,8.25 //
darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā /
rāmamātā sapatnī te kathaṃ vairaṃ na yātayet // RamS_2,8.26 //
yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati /
ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam // RamS_2,8.27 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 9
evam uktā tu kaikeyī krodhena jvalitānanā /
dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt // RamS_2,9.1 //
adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham /
yauvarājyena bharataṃ kṣipram evābhiṣecaye // RamS_2,9.2 //
idaṃ tv idānīṃ saṃpaśya kenopāyena manthare /
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana // RamS_2,9.3 //
evam uktā tayā devyā mantharā pāpadarśinī /
rāmārtham upahiṃsantī kaikeyīm idam abravīt // RamS_2,9.4 //
hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me /
yathā te bharato rājyaṃ putraḥ prāpsyati kevalam // RamS_2,9.5 //
śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī /
kiṃcid utthāya śayanāt svāstīrṇād idam abravīt // RamS_2,9.6 //
kathaya tvaṃ mamopāyaṃ kenopāyena manthare /
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana // RamS_2,9.7 //
evam uktā tayā devyā mantharā pāpadarśinī /
rāmārtham upahiṃsantī kubjā vacanam abravīt // RamS_2,9.8 //
tava devāsure yuddhe saha rājarṣibhiḥ patiḥ /
agacchat tvām upādāya devarājasya sāhyakṛt // RamS_2,9.9 //
diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati /
vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ // RamS_2,9.10 //
sa śambara iti khyātaḥ śatamāyo mahāsuraḥ /
dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ // RamS_2,9.11 //
tasmin mahati saṃgrāme rājā daśarathas tadā /
apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ // RamS_2,9.12 //
tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā /
tuṣṭena tena dattau te dvau varau śubhadarśane // RamS_2,9.13 //
sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau /
gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā /
anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā // RamS_2,9.14 //*
tau varau yāca bhartāraṃ bharatasyābhiṣecanam /
pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa // RamS_2,9.15 //
krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute /
śeṣvān antarhitāyāṃ tvaṃ bhūmau malinavāsinī /
mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ // RamS_2,9.16 //*
dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ /
tvatkṛte ca mahārājo viśed api hutāśanam // RamS_2,9.17 //
na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum /
tava priyārthaṃ rājā hi prāṇān api parityajet // RamS_2,9.18 //
na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ /
mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ // RamS_2,9.19 //
maṇimuktāsuvarṇāni ratnāni vividhāni ca /
dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ // RamS_2,9.20 //
yau tau devāsure yuddhe varau daśaratho 'dadāt /
tau smāraya mahābhāge so 'rtho mā tvām atikramet // RamS_2,9.21 //
yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ /
vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam // RamS_2,9.22 //
rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca /
bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ // RamS_2,9.23 //
evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati /
bharataś ca hatāmitras tava rājā bhaviṣyati // RamS_2,9.24 //
yena kālena rāmaś ca vanāt pratyāgamiṣyati /
tena kālena putras te kṛtamūlo bhaviṣyati /
saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān // RamS_2,9.25 //*
prāptakālaṃ tu te manye rājānaṃ vītasādhvasā /
rāmābhiṣekasaṃkalpān nigṛhya vinivartaya // RamS_2,9.26 //
anartham artharūpeṇa grāhitā sā tatas tayā /
hṛṣṭā pratītā kaikeyī mantharām idam abravīt // RamS_2,9.27 //
kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm /
pṛthivyām asi kubjānām uttamā buddhiniścaye // RamS_2,9.28 //
tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī /
nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam // RamS_2,9.29 //
santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ /
tvaṃ padmam iva vātena saṃnatā priyadarśanā // RamS_2,9.30 //
uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam /
adhastāc codaraṃ śāntaṃ sunābham iva lajjitam // RamS_2,9.31 //
jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam /
jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau // RamS_2,9.32 //
tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini /
agrato mama gacchantī rājahaṃsīva rājase // RamS_2,9.33 //
tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam /
matayaḥ kṣatravidyāś ca māyāś cātra vasanti te // RamS_2,9.34 //
atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm /
abhiṣikte ca bharate rāghave ca vanaṃ gate // RamS_2,9.35 //
jātyena ca suvarṇena suniṣṭaptena sundari /
labdhārthā ca pratītā ca lepayiṣyāmi te sthagu // RamS_2,9.36 //
mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham /
kārayiṣyāmi te kubje śubhāny ābharaṇāni ca // RamS_2,9.37 //
paridhāya śubhe vastre devateva cariṣyasi /
candram āhvayamānena mukhenāpratimānanā /
gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam // RamS_2,9.38 //*
tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ /
pādau paricariṣyanti yathaiva tvaṃ sadā mama // RamS_2,9.39 //
iti praśasyamānā sā kaikeyīm idam abravīt /
śayānāṃ śayane śubhre vedyām agniśikhām iva // RamS_2,9.40 //
gatodake setubandho na kalyāṇi vidhīyate /
uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya // RamS_2,9.41 //
tathā protsāhitā devī gatvā mantharayā saha /
krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā // RamS_2,9.42 //
anekaśatasāhasraṃ muktāhāraṃ varāṅganā /
avamucya varārhāṇi śubhāny ābharaṇāni ca // RamS_2,9.43 //
tato hemopamā tatra kubjā vākyavaśaṃ gatā /
saṃviśya bhūmau kaikeyī mantharām idam abravīt // RamS_2,9.44 //
iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi /
vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim // RamS_2,9.45 //
athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī /
asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī // RamS_2,9.46 //
udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā // RamS_2,9.47 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 10
ājñāpya tu mahārājo rāghavasyābhiṣecanam /
priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī // RamS_2,10.1 //
tāṃ tatra patitāṃ bhūmau śayānām atathocitām /
pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ // RamS_2,10.2 //
sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm /
apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale // RamS_2,10.3 //
kareṇum iva digdhena viddhāṃ mṛgayuṇā vane /
mahāgaja ivāraṇye snehāt parimamarśa tām // RamS_2,10.4 //
parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ /
kāmī kamalapattrākṣīm uvāca vanitām idam // RamS_2,10.5 //
na te 'ham abhijānāmi krodham ātmani saṃśritam /
devi kenābhiyuktāsi kena vāsi vimānitā // RamS_2,10.6 //
yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu /
bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi /
bhūtopahatacitteva mama cittapramāthinī // RamS_2,10.7 //*
santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ /
sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini // RamS_2,10.8 //
kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam /
kaḥ priyaṃ labhatām adya ko vā sumahad apriyam // RamS_2,10.9 //
avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām /
daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiñcanaḥ // RamS_2,10.10 //
ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ /
na te kaṃcid abhiprāyaṃ vyāhantum aham utsahe // RamS_2,10.11 //
ātmano jīvitenāpi brūhi yan manasecchasi /
yāvad āvartate cakraṃ tāvatī me vasuṃdharā // RamS_2,10.12 //
tathoktā sā samāśvastā vaktukāmā tad apriyam /
paripīḍayituṃ bhūyo bhartāram upacakrame // RamS_2,10.13 //
nāsmi viprakṛtā deva kenacin na vimānitā /
abhiprāyas tu me kaścit tam icchāmi tvayā kṛtam // RamS_2,10.14 //
pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi /
atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā // RamS_2,10.15 //
evam uktas tayā rājā priyayā strīvaśaṃ gataḥ /
tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ // RamS_2,10.16 //
avalipte na jānāsi tvattaḥ priyataro mama /
manujo manujavyāghrād rāmād anyo na vidyate // RamS_2,10.17 //
bhadre hṛdayam apy etad anumṛśyoddharasva me /
etat samīkṣya kaikeyi brūhi yat sādhu manyase // RamS_2,10.18 //
balam ātmani paśyantī na māṃ śaṅkitum arhasi /
kariṣyāmi tava prītiṃ sukṛtenāpi te śape // RamS_2,10.19 //
tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ /
vyājahāra mahāghoram abhyāgatam ivāntakam // RamS_2,10.20 //
yathākrameṇa śapasi varaṃ mama dadāsi ca /
tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ // RamS_2,10.21 //
candrādityau nabhaś caiva grahā rātryahanī diśaḥ /
jagac ca pṛthivī caiva sagandharvā sarākṣasā // RamS_2,10.22 //
niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ /
yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava // RamS_2,10.23 //
satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ /
varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ // RamS_2,10.24 //
iti devī maheṣvāsaṃ parigṛhyābhiśasya ca /
tataḥ param uvācedaṃ varadaṃ kāmamohitam // RamS_2,10.25 //
varau yau me tvayā deva tadā dattau mahīpate /
tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ // RamS_2,10.26 //
abhiṣekasamārambho rāghavasyopakalpitaḥ /
anenaivābhiṣekeṇa bharato me 'bhiṣicyatām // RamS_2,10.27 //
nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ // RamS_2,10.28 //
bharato bhajatām adya yauvarājyam akaṇṭakam /
adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane // RamS_2,10.29 //
tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ /
vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ // RamS_2,10.30 //
asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan /
aho dhig iti sāmarṣo vācam uktvā narādhipaḥ /
moham āpedivān bhūyaḥ śokopahatacetanaḥ // RamS_2,10.31 //*
cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ /
kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā // RamS_2,10.32 //
nṛśaṃse duṣṭacāritre kulasyāsya vināśini /
kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā // RamS_2,10.33 //
sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ /
tasyaiva tvam anarthāya kiṃnimittam ihodyatā // RamS_2,10.34 //
tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā /
avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā // RamS_2,10.35 //
jīvaloko yadā sarvo rāmasyeha guṇastavam /
aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam // RamS_2,10.36 //
kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam /
jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam // RamS_2,10.37 //
parā bhavati me prītir dṛṣṭvā tanayam agrajam /
apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā // RamS_2,10.38 //
tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā /
na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam // RamS_2,10.39 //
tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye /
api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me // RamS_2,10.40 //
sa bhūmipālo vilapann anāthavat striyā gṛhīto hṛdaye 'timātrayā /
papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā // RamS_2,10.41 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 11
atadarhaṃ mahārājaṃ śayānam atathocitam /
yayātim iva puṇyānte devalokāt paricyutam // RamS_2,11.1 //
anartharūpā siddhārthā abhītā bhayadarśinī /
punar ākārayāmāsa tam eva varam aṅganā // RamS_2,11.2 //
tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ /
mama cemaṃ varaṃ kasmād vidhārayitum icchasi // RamS_2,11.3 //
evam uktas tu kaikeyyā rājā daśarathas tadā /
pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva // RamS_2,11.4 //
mṛte mayi gate rāme vanaṃ manujapuṃgave /
hantānārye mamāmitre rāmaḥ pravrājito vanam // RamS_2,11.5 //
yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati /
akīrtir atulā loke dhruvaṃ paribhavaś ca me // RamS_2,11.6 //
tathā vilapatas tasya paribhramitacetasaḥ /
astam abhyagamat sūryo rajanī cābhyavartata // RamS_2,11.7 //
sa triyāmā tathārtasya candramaṇḍalamaṇḍitā /
rājño vilapamānasya na vyabhāsata śarvarī // RamS_2,11.8 //
tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ /
vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ // RamS_2,11.9 //
na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ /
atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām /
nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat // RamS_2,11.10 //*
evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ /
prasādayāmāsa punaḥ kaikeyīṃ cedam abravīt // RamS_2,11.11 //
sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ /
prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ // RamS_2,11.12 //
śūnyena khalu suśroṇi mayedaṃ samudāhṛtam /
kuru sādhu prasādaṃ me bāle sahṛdayā hy asi // RamS_2,11.13 //
viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ /
śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam // RamS_2,11.14 //
tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm /
samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ // RamS_2,11.15 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 12
putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi /
viveṣṭamānam udīkṣya saikṣvākam idam abravīt // RamS_2,12.1 //
pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam /
śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi // RamS_2,12.2 //
āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ // RamS_2,12.3 //
saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ /
pradāya pakṣiṇo rājañ jagāma gatim uttamām // RamS_2,12.4 //
tathā hy alarkas tejasvī brāhmaṇe vedapārage /
yācamāne svake netre uddhṛtyāvimanā dadau // RamS_2,12.5 //
saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ /
satyānurodhāt samaye velāṃ svāṃ nātivartate // RamS_2,12.6 //
samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi /
agratas te parityaktā parityakṣyāmi jīvitam // RamS_2,12.7 //
evaṃ pracodito rājā kaikeyyā nirviśaṅkayā /
nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā // RamS_2,12.8 //
udbhrāntahṛdayaś cāpi vivarṇavadano 'bhavat /
sa dhuryo vai parispandan yugacakrāntaraṃ yathā // RamS_2,12.9 //
vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ /
kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt // RamS_2,12.10 //
yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ /
taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā // RamS_2,12.11 //
tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ /
uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā // RamS_2,12.12 //
kim idaṃ bhāṣase rājan vākyaṃ gararujopamam /
ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi // RamS_2,12.13 //
sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram /
niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi // RamS_2,12.14 //
sa nunna iva tīkṣṇeṇa pratodena hayottamaḥ /
rājā pracodito 'bhīkṣṇaṃ kaikeyīm idam abravīt // RamS_2,12.15 //
dharmabandhena baddho 'smi naṣṭā ca mama cetanā /
jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam // RamS_2,12.16 //
iti rājño vacaḥ śrutvā kaikeyī tadanantaram /
svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya // RamS_2,12.17 //
tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati /
śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ // RamS_2,12.18 //
sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam /
pragṛhītāñjaliḥ kiṃcit tasmād deśād apākraman // RamS_2,12.19 //
yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ /
tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha // RamS_2,12.20 //
sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram /
sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca // RamS_2,12.21 //
sumantraś cintayāmāsa tvaritaṃ coditas tayā /
vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit // RamS_2,12.22 //
iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ /
nirjagāma mahātejā rāghavasya didṛkṣayā // RamS_2,12.23 //
tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan /
dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān // RamS_2,12.24 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 13
te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ /
upatasthur upasthānaṃ saharājapurohitāḥ // RamS_2,13.1 //
amātyā balamukhyāś ca mukhyā ye nigamasya ca /
rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ // RamS_2,13.2 //
udite vimale sūrye puṣye cābhyāgate 'hani /
abhiṣekāya rāmasya dvijendrair upakalpitam // RamS_2,13.3 //
kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam /
rāmaś ca samyagāstīrṇo bhāsvatā vyāghracarmaṇā // RamS_2,13.4 //
gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam /
yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca // RamS_2,13.5 //
prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ /
tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ // RamS_2,13.6 //
kṣaudraṃ dadhighṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ /
salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ /
padmotpalayutā bhānti pūrṇāḥ paramavāriṇā // RamS_2,13.7 //*
candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam /
sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam // RamS_2,13.8 //
candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram /
sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam // RamS_2,13.9 //
pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ /
prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate // RamS_2,13.10 //
aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ /
vāditrāṇi ca sarvāṇi bandinaś ca tathāpare // RamS_2,13.11 //
ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam /
tathā jātīyam ādāya rājaputrābhiṣecanam // RamS_2,13.12 //
te rājavacanāt tatra samavetā mahīpatim /
apaśyanto 'bruvan ko nu rājño naḥ prativedayet // RamS_2,13.13 //
na paśyāmaś ca rājānam uditaś ca divākaraḥ /
yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ // RamS_2,13.14 //
iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn /
abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ // RamS_2,13.15 //
ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham /
rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam // RamS_2,13.16 //
ity uktvāntaḥpuradvāram ājagāma purāṇavit /
āśirbhir guṇayuktābhir abhituṣṭāva rāghavam // RamS_2,13.17 //
gatā bhagavatī rātrirahaḥ śivam upasthitam /
budhyasva nṛpaśārdūla kuru kāryam anantaram // RamS_2,13.18 //
brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa /
darśanaṃ pratikāṅkṣante pratibudhyasva rāghava // RamS_2,13.19 //
stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam /
pratibudhya tato rājā idaṃ vacanam abravīt // RamS_2,13.20 //
na caiva saṃprasupto 'ham ānayed āśu rāghavam /
iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ // RamS_2,13.21 //
sa rājavacanaṃ śrutvā śirasā pratipūjya tam /
nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat // RamS_2,13.22 //
prapanno rājamārgaṃ ca patākādhvajaśobhitam /
sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ // RamS_2,13.23 //
tato dadarśa ruciraṃ kailāsasadṛśaprabham /
rāmaveśma sumantras tu śakraveśmasamaprabham // RamS_2,13.24 //
mahākapāṭapihitaṃ vitardiśataśobhitam /
kāñcanapratimaikāgraṃ maṇividrumatoraṇam // RamS_2,13.25 //
śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam /
dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam // RamS_2,13.26 //
sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan /
tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ // RamS_2,13.27 //
tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat /
avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam // RamS_2,13.28 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 14
sa tadantaḥpuradvāraṃ samatītya janākulam /
praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit // RamS_2,14.1 //
prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ /
apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām // RamS_2,14.2 //
tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān /
dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān // RamS_2,14.3 //
te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ /
sahabhāryāya rāmāya kṣipram evācacakṣire // RamS_2,14.4 //
prativeditam ājñāya sūtam abhyantaraṃ pituḥ /
tatraivānāyayāmāsa rāghavaḥ priyakāmyayā // RamS_2,14.5 //
taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam /
dadarśa sūtaḥ paryaṅke sauvarṇe sottaracchade // RamS_2,14.6 //
varāharudhirābheṇa śucinā ca sugandhinā /
anuliptaṃ parārdhyena candanena paraṃtapam // RamS_2,14.7 //
sthitayā pārśvataś cāpi vālavyajanahastayā /
upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā // RamS_2,14.8 //
taṃ tapantam ivādityam upapannaṃ svatejasā /
vavande varadaṃ bandī niyamajño vinītavat // RamS_2,14.9 //
prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane /
rājaputram uvācedaṃ sumantro rājasatkṛtaḥ // RamS_2,14.10 //
kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram // RamS_2,14.11 //
evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ /
tataḥ saṃmānayāmāsa sītām idam uvāca ha // RamS_2,14.12 //
devi devaś ca devī ca samāgamya madantare /
mantrayete dhruvaṃ kiṃcid abhiṣecanasaṃhitam // RamS_2,14.13 //
lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā /
saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā // RamS_2,14.14 //
yādṛśī pariṣat tatra tādṛśo dūta āgataḥ /
dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati // RamS_2,14.15 //
hanta śīghram ito gatvā drakṣyāmi ca mahīpatim /
saha tvaṃ parivāreṇa sukham āsva ramasva ca // RamS_2,14.16 //
patisaṃmānitā sītā bhartāram asitekṣaṇā /
ādvāram anuvavrāja maṅgalāny abhidadhyuṣī // RamS_2,14.17 //
sa sarvān arthino dṛṣṭvā sametya pratinandya ca /
tataḥ pāvakasaṃkāśam āruroha rathottamam // RamS_2,14.18 //
muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasam /
kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ // RamS_2,14.19 //
hariyuktaṃ sahasrākṣo ratham indra ivāśugam /
prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā // RamS_2,14.20 //
sa parjanya ivākāśe svanavān abhinādayan /
niketān niryayau śrīmān mahābhrād iva candramāḥ // RamS_2,14.21 //
chattracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ /
jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ // RamS_2,14.22 //
tato halahalāśabdas tumulaḥ samajāyata /
tasya niṣkramamāṇasya janaughasya samantataḥ // RamS_2,14.23 //
sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya /
ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya // RamS_2,14.24 //
eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan /
ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā /
lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya // RamS_2,14.25 //*
sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ /
mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau // RamS_2,14.26 //
kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram /
prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham // RamS_2,14.27 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 15
sa rāmo ratham āsthāya samprahṛṣṭasuhṛjjanaḥ /
apaśyan nagaraṃ śrīmān nānājanasamākulam // RamS_2,15.1 //
sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam /
rājamārgaṃ yayau rāmo madhyenāgarudhūpitam // RamS_2,15.2 //
śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam /
saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api // RamS_2,15.3 //
āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān /
yathārhaṃ cāpi sampūjya sarvān eva narān yayau // RamS_2,15.4 //
pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ /
adyopādāya taṃ mārgam abhiṣikto 'nupālaya // RamS_2,15.5 //
yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ /
tataḥ sukhataraṃ sarve rāme vatsyāma rājani // RamS_2,15.6 //
alam adya hi bhuktena paramārthair alaṃ ca naḥ /
yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam // RamS_2,15.7 //
ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati /
yathābhiṣeko rāmasya rājyenāmitatejasaḥ // RamS_2,15.8 //
etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ /
ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham // RamS_2,15.9 //
na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt /
naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave // RamS_2,15.10 //
sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām /
caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ // RamS_2,15.11 //
sa rājakulam āsādya mahendrabhavanopamam /
rājaputraḥ pitur veśma praviveśa śriyā jvalan // RamS_2,15.12 //
sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ /
saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt // RamS_2,15.13 //
tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje /
pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ // RamS_2,15.14 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 16
sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe /
kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā // RamS_2,16.1 //
sa pituś caraṇau pūrvam abhivādya vinītavat /
tato vavande caraṇau kaikeyyāḥ susamāhitaḥ // RamS_2,16.2 //
rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ /
śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum // RamS_2,16.3 //
tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham /
rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam // RamS_2,16.4 //
indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam /
niḥśvasantaṃ mahārājaṃ vyathitākulacetasam // RamS_2,16.5 //
ūrmimālinam akṣobhyaṃ kṣubhyantam iva sāgaram /
upaplutam ivādityam uktānṛtam ṛṣiṃ yathā // RamS_2,16.6 //
acintyakalpaṃ hi pitus taṃ śokam upadhārayan /
babhūva saṃrabdhataraḥ samudra iva parvaṇi // RamS_2,16.7 //
cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ /
kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati // RamS_2,16.8 //
anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati /
tasya mām adya samprekṣya kimāyāsaḥ pravartate // RamS_2,16.9 //
sa dīna iva śokārto viṣaṇṇavadanadyutiḥ /
kaikeyīm abhivādyaiva rāmo vacanam abravīt // RamS_2,16.10 //
kaccin mayā nāparādham ajñānād yena me pitā /
kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya // RamS_2,16.11 //
vivarṇavadano dīno na hi mām abhibhāṣate /
śārīro mānaso vāpi kaccid enaṃ na bādhate /
saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham // RamS_2,16.12 //*
kaccin na kiṃcid bharate kumāre priyadarśane /
śatrughne vā mahāsattve mātḥṇāṃ vā mamāśubham // RamS_2,16.13 //
atoṣayan mahārājam akurvan vā pitur vacaḥ /
muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe // RamS_2,16.14 //
yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ /
kathaṃ tasmin na varteta pratyakṣe sati daivate // RamS_2,16.15 //
kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama /
ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ // RamS_2,16.16 //
etad ācakṣva me devi tattvena paripṛcchataḥ /
kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe // RamS_2,16.17 //
ahaṃ hi vacanād rājñaḥ pateyam api pāvake /
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave /
niyukto guruṇā pitrā nṛpeṇa ca hitena ca // RamS_2,16.18 //*
tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam /
kariṣye pratijāne ca rāmo dvir nābhibhāṣate // RamS_2,16.19 //
tam ārjavasamāyuktam anāryā satyavādinam /
uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam // RamS_2,16.20 //
purā devāsure yuddhe pitrā te mama rāghava /
rakṣitena varau dattau saśalyena mahāraṇe // RamS_2,16.21 //
tatra me yācito rājā bharatasyābhiṣecanam /
gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava // RamS_2,16.22 //
yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi /
ātmānaṃ ca naraśreṣṭha mama vākyam idaṃ śṛṇu // RamS_2,16.23 //
sa nideśe pitus tiṣṭha yathā tena pratiśrutam /
tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca // RamS_2,16.24 //
sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa // RamS_2,16.25 //
bharataḥ kosalapure praśāstu vasudhām imām /
nānāratnasamākīrṇāṃ savājirathakuñjarām // RamS_2,16.26 //
tad apriyam amitraghno vacanaṃ maraṇopamam /
śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt // RamS_2,16.27 //
evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ /
jaṭācīradharo rājñaḥ pratijñām anupālayan // RamS_2,16.28 //
idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ /
nābhinandati durdharṣo yathāpuram ariṃdamaḥ // RamS_2,16.29 //
manyur na ca tvayā kāryo devi brūhi tavāgrataḥ /
yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ // RamS_2,16.30 //
hitena guruṇā pitrā kṛtajñena nṛpeṇa ca /
niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam // RamS_2,16.31 //
alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me /
svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam // RamS_2,16.32 //
ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca /
hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ // RamS_2,16.33 //
kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ /
tava ca priyakāmārthaṃ pratijñām anupālayan // RamS_2,16.34 //
tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
vasudhāsaktanayano mandam aśrūṇi muñcati // RamS_2,16.35 //
gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ /
bharataṃ mātulakulād adyaiva nṛpaśāsanāt // RamS_2,16.36 //
daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ /
avicārya pitur vākyaṃ samāvastuṃ caturdaśa // RamS_2,16.37 //
sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikeyī /
prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam // RamS_2,16.38 //
evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ /
bharataṃ mātulakulād upāvartayituṃ narāḥ // RamS_2,16.39 //
tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam /
rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi // RamS_2,16.40 //
vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate /
naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām // RamS_2,16.41 //
yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran /
pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā // RamS_2,16.42 //
dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ /
mūrchito nyapatat tasmin paryaṅke hemabhūṣite // RamS_2,16.43 //
rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ /
kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ // RamS_2,16.44 //
tad apriyam anāryāyā vacanaṃ dāruṇodaram /
śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt // RamS_2,16.45 //
nāham arthaparo devi lokam āvastum utsahe /
viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam // RamS_2,16.46 //
yad atrabhavataḥ kiṃcic chakyaṃ kartuṃ priyaṃ mayā /
prāṇān api parityajya sarvathā kṛtam eva tat // RamS_2,16.47 //
na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram /
yathā pitari śuśrūṣā tasya vā vacanakriyā // RamS_2,16.48 //
anukto 'py atrabhavatā bhavatyā vacanād aham /
vane vatsyāmi vijane varṣāṇīha caturdaśa // RamS_2,16.49 //
na nūnaṃ mayi kaikeyi kiṃcid āśaṃsase guṇam /
yad rājānam avocas tvaṃ mameśvaratarā satī // RamS_2,16.50 //
yāvan mātaram āpṛcche sītāṃ cānunayāmy aham /
tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam // RamS_2,16.51 //
bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā /
tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ // RamS_2,16.52 //
sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā /
śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam // RamS_2,16.53 //
vanditvā caraṇau rāmo visaṃjñasya pitus tadā /
kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ // RamS_2,16.54 //
sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam /
niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam // RamS_2,16.55 //
taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha /
lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ // RamS_2,16.56 //
ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam /
śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan // RamS_2,16.57 //
na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati /
lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā // RamS_2,16.58 //
na vanaṃ gantukāmasya tyajataś ca vasuṃdharām /
sarvalokātigasyeva lakṣyate cittavikriyā // RamS_2,16.59 //
dhārayan manasā duḥkham indriyāṇi nigṛhya ca /
praviveśātmavān veśma mātur apriyaśaṃsivān // RamS_2,16.60 //
praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām /
na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā // RamS_2,16.61 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 17
rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ /
jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī // RamS_2,17.1 //
so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam /
upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn // RamS_2,17.2 //
praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ /
brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān // RamS_2,17.3 //
praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ /
striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ // RamS_2,17.4 //
vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ /
nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā // RamS_2,17.5 //
kausalyāpi tadā devī rātriṃ sthitvā samāhitā /
prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī // RamS_2,17.6 //
sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā /
agniṃ juhoti sma tadā mantravat kṛtamaṅgalā // RamS_2,17.7 //
praviśya ca tadā rāmo mātur antaḥpuraṃ śubham /
dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam // RamS_2,17.8 //
sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam /
abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍabā yathā // RamS_2,17.9 //
tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ /
kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ // RamS_2,17.10 //
vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām /
prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule // RamS_2,17.11 //
satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava /
adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati // RamS_2,17.12 //
mātaraṃ rāghavaḥ kiṃcit prasāryāñjalim abravīt /
sa svabhāvavinītaś ca gauravāc ca tadānataḥ // RamS_2,17.13 //
devi nūnaṃ na jānīṣe mahad bhayam upasthitam /
idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca // RamS_2,17.14 //
caturdaśa hi varṣāṇi vatsyāmi vijane vane /
madhumūlaphalair jīvan hitvā munivad āmiṣam // RamS_2,17.15 //
bharatāya mahārājo yauvarājyaṃ prayacchati /
māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam // RamS_2,17.16 //
tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva /
rāmas tūtthāpayāmāsa mātaraṃ gatacetasam // RamS_2,17.17 //
upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām /
pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā // RamS_2,17.18 //
sā rāghavam upāsīnam asukhārtā sukhocitā /
uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe // RamS_2,17.19 //
yadi putra na jāyethā mama śokāya rāghava /
na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā // RamS_2,17.20 //
eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ /
aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate // RamS_2,17.21 //
na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe /
api putre vipaśyeyam iti rāmāsthitaṃ mayā // RamS_2,17.22 //
sā bahūny amanojñāni vākyāni hṛdayacchidām /
ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī /
ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati // RamS_2,17.23 //*
tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā /
kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me // RamS_2,17.24 //
yo hi māṃ sevate kaścid atha vāpy anuvartate /
kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate // RamS_2,17.25 //
daśa sapta ca varṣāṇi tava jātasya rāghava /
atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam // RamS_2,17.26 //
upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ /
duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā // RamS_2,17.27 //
sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate /
prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā // RamS_2,17.28 //
mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama /
yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva // RamS_2,17.29 //
sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate /
anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate // RamS_2,17.30 //
idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi /
tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare // RamS_2,17.31 //
yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ /
gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai // RamS_2,17.32 //
bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam /
vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī // RamS_2,17.33 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 18
tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram /
uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ // RamS_2,18.1 //
na rocate mamāpy etad ārye yad rāghavo vanam /
tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ // RamS_2,18.2 //
viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ /
nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ // RamS_2,18.3 //
nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham /
yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ // RamS_2,18.4 //
na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ /
amitro 'pi nirasto 'pi yo 'sya doṣam udāharet // RamS_2,18.5 //
devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam /
avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt // RamS_2,18.6 //
tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ /
putraḥ ko hṛdaye kuryād rājavṛttam anusmaran // RamS_2,18.7 //
yāvad eva na jānāti kaścid artham imaṃ naraḥ /
tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam // RamS_2,18.8 //
mayā pārśve sadhanuṣā tava guptasya rāghava /
kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ // RamS_2,18.9 //
nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha /
kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye // RamS_2,18.10 //
bharatasyātha pakṣyo vā yo vāsya hitam icchati /
sarvān etān vadhiṣyāmi mṛdur hi paribhūyate // RamS_2,18.11 //
tvayā caiva mayā caiva kṛtvā vairam anuttamam /
kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana // RamS_2,18.12 //
anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ /
satyena dhanuṣā caiva datteneṣṭena te śape // RamS_2,18.13 //
dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate /
praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya // RamS_2,18.14 //
harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ /
devī paśyatu me vīryaṃ rāghavaś caiva paśyatu // RamS_2,18.15 //
etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ /
uvāca rāmaṃ kausalyā rudantī śokalālasā // RamS_2,18.16 //
bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā /
yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate // RamS_2,18.17 //
na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam /
vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ // RamS_2,18.18 //
dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi /
śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam // RamS_2,18.19 //
śuśrūṣur jananīṃ putra svagṛhe niyato vasan /
pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ // RamS_2,18.20 //
yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
tvāṃ nāham anujānāmi na gantavyam ito vanam // RamS_2,18.21 //
tvadviyogān na me kāryaṃ jīvitena sukhena vā /
tvayā saha mama śreyas tṛṇānām api bhakṣaṇam // RamS_2,18.22 //
yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām /
ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum // RamS_2,18.23 //
tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam /
brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ // RamS_2,18.24 //
vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ /
uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam // RamS_2,18.25 //
nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama /
prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam // RamS_2,18.26 //
ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā /
gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā // RamS_2,18.27 //
asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ /
khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ // RamS_2,18.28 //
jāmadagnyena rāmeṇa reṇukā jananī svayam /
kṛttā paraśunāraṇye pitur vacanakāriṇā // RamS_2,18.29 //
na khalv etan mayaikena kriyate pitṛśāsanam /
pūrvair ayam abhipreto gato mārgo 'nugamyate // RamS_2,18.30 //
tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā /
pitur hi vacanaṃ kurvan na kaścin nāma hīyate // RamS_2,18.31 //
tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt /
tava lakṣmaṇa jānāmi mayi sneham anuttamam /
abhiprāyam avijñāya satyasya ca śamasya ca // RamS_2,18.32 //*
dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam /
dharmasaṃśritam etac ca pitur vacanam uttamam // RamS_2,18.33 //
saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā /
na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā // RamS_2,18.34 //
so 'haṃ na śakṣyāmi pitur niyogam ativartitum /
pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ // RamS_2,18.35 //
tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim /
dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām // RamS_2,18.36 //
tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ /
uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ // RamS_2,18.37 //
anumanyasva māṃ devi gamiṣyantam ito vanam /
śāpitāsi mama prāṇaiḥ kuru svastyayanāni me /
tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm // RamS_2,18.38 //*
yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam /
adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ // RamS_2,18.39 //
prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān /
athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam // RamS_2,18.40 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 19
atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam /
śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam // RamS_2,19.1 //
āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam /
uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān // RamS_2,19.2 //
saumitre yo 'bhiṣekārthe mama sambhārasambhramaḥ /
abhiṣekanivṛttyarthe so 'stu sambhārasambhramaḥ // RamS_2,19.3 //
yasyā madabhiṣekārthaṃ mānasaṃ paritapyate /
mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru // RamS_2,19.4 //
tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe /
manasi pratisaṃjātaṃ saumitre 'ham upekṣitum // RamS_2,19.5 //
na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
mātḥṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam // RamS_2,19.6 //
satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ /
paralokabhayād bhīto nirbhayo 'stu pitā mama // RamS_2,19.7 //
tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte /
satyaṃ neti manastāpas tasya tāpas tapec ca mām // RamS_2,19.8 //
abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa /
anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ // RamS_2,19.9 //
mama pravrājanād adya kṛtakṛtyā nṛpātmajā /
sutaṃ bharatam avyagram abhiṣecayitā tataḥ // RamS_2,19.10 //
mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi /
gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham // RamS_2,19.11 //
buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam /
tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram // RamS_2,19.12 //
kṛtāntas tv eva saumitre draṣṭavyo matpravāsane /
rājyasya ca vitīrṇasya punar eva nivartane // RamS_2,19.13 //
kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane /
yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet // RamS_2,19.14 //
jānāsi hi yathā saumya na mātṛṣu mamāntaram /
bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā // RamS_2,19.15 //
so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ /
ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye // RamS_2,19.16 //
kathaṃ prakṛtisampannā rājaputrī tathāguṇā /
brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau // RamS_2,19.17 //
yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate /
vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ // RamS_2,19.18 //
kaścid daivena saumitre yoddhum utsahate pumān /
yasya na grahaṇaṃ kiṃcit karmaṇo 'nyatra dṛśyate // RamS_2,19.19 //
sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau /
yasya kiṃcit tathā bhūtaṃ nanu daivasya karma tat // RamS_2,19.20 //
vyāhate 'py abhiṣeke me paritāpo na vidyate /
tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām /
pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām // RamS_2,19.21 //*
na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā /
daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathā prabhāvam // RamS_2,19.22 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 20
iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ /
śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ // RamS_2,20.1 //
tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ /
niśaśvāsa mahāsarpo bilastha iva roṣitaḥ // RamS_2,20.2 //
tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā /
babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham // RamS_2,20.3 //
agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ /
tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām // RamS_2,20.4 //
agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt /
asthāne sambhramo yasya jāto vai sumahān ayam // RamS_2,20.5 //
dharmadoṣaprasaṅgena lokasyānatiśaṅkayā /
kathaṃ hy etad asambhrāntas tvadvidho vaktum arhati // RamS_2,20.6 //
yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ /
kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi // RamS_2,20.7 //
pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate /
santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase // RamS_2,20.8 //
lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam /
yeneyam āgatā dvaidhaṃ tava buddhir mahīpate /
sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi // RamS_2,20.9 //*
yady api pratipattis te daivī cāpi tayor matam /
tathāpy upekṣaṇīyaṃ te na me tad api rocate // RamS_2,20.10 //
viklavo vīryahīno yaḥ sa daivam anuvartate /
vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate // RamS_2,20.11 //
daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum /
na daivena vipannārthaḥ puruṣaḥ so 'vasīdati // RamS_2,20.12 //
drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca /
daivamānuṣayor adya vyaktā vyaktir bhaviṣyati // RamS_2,20.13 //
adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ /
yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam // RamS_2,20.14 //
atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam /
pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye // RamS_2,20.15 //
lokapālāḥ samastās te nādya rāmābhiṣecanam /
na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā // RamS_2,20.16 //
yair vivāsas tavāraṇye mitho rājan samarthitaḥ /
araṇye te vivatsyanti caturdaśa samās tathā // RamS_2,20.17 //
ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava /
abhiṣekavighātena putrarājyāya vartate // RamS_2,20.18 //
madbalena viruddhāya na syād daivabalaṃ tathā /
prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama // RamS_2,20.19 //
ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram /
āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi // RamS_2,20.20 //
pūrvarājarṣivṛttyā hi vanavāso vidhīyate /
prajā nikṣipya putreṣu putravat paripālane // RamS_2,20.21 //
sa ced rājany anekāgre rājyavibhramaśaṅkayā /
naivam icchasi dharmātman rājyaṃ rāma tvam ātmani // RamS_2,20.22 //
pratijāne ca te vīra mā bhūvaṃ vīralokabhāk /
rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram // RamS_2,20.23 //
maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava /
aham eko mahīpālān alaṃ vārayituṃ balāt // RamS_2,20.24 //
na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me /
nāsirābandhanārthāya na śarāḥ stambhahetavaḥ // RamS_2,20.25 //
amitradamanārthaṃ me sarvam etac catuṣṭayam /
na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama // RamS_2,20.26 //
asinā tīkṣṇadhāreṇa vidyuccalitavarcasā /
pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye // RamS_2,20.27 //
khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me /
hastyaśvanarahastoruśirobhir bhavitā mahī // RamS_2,20.28 //
khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ /
patiṣyanti dvipā bhūmau meghā iva savidyutaḥ // RamS_2,20.29 //
baddhagodhāṅgulitrāṇe pragṛhītaśarāsane /
kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite // RamS_2,20.30 //
bahubhiś caikam atyasyann ekena ca bahūñ janān /
viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu // RamS_2,20.31 //
adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati /
rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho // RamS_2,20.32 //
adya candanasārasya keyūrāmokṣaṇasya ca /
vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca // RamS_2,20.33 //
anurūpāv imau bāhū rāma karma kariṣyataḥ /
abhiṣecanavighnasya kartḥṇāṃ te nivāraṇe // RamS_2,20.34 //
bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ /
yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ // RamS_2,20.35 //
vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ /
uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ // RamS_2,20.36 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 21
taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane /
kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt // RamS_2,21.1 //
adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ /
mayi jāto daśarathāt katham uñchena vartayet // RamS_2,21.2 //
yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate /
kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam // RamS_2,21.3 //
ka etacchraddadhecchrutvā kasya vā na bhaved bhayam /
guṇavān dayito rājño rāghavo yad vivāsyate // RamS_2,21.4 //
tvayā vihīnām iha māṃ śokāgnir atulo mahān /
pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye // RamS_2,21.5 //
kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati /
ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi // RamS_2,21.6 //
tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ /
śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // RamS_2,21.7 //
kaikeyyā vañcito rājā mayi cāraṇyam āśrite /
bhavatyā ca parityakto na nūnaṃ vartayiṣyati // RamS_2,21.8 //
bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ /
sa bhavatyā na kartavyo manasāpi vigarhitaḥ // RamS_2,21.9 //
yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ /
śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ // RamS_2,21.10 //
evam uktā tu rāmeṇa kausalyā śubhadarśanā /
tathety uvāca suprītā rāmam akliṣṭakāriṇam // RamS_2,21.11 //
evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ /
bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // RamS_2,21.12 //
mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ /
rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ // RamS_2,21.13 //
imāni tu mahāraṇye vihṛtya nava pañca ca /
varṣāṇi paramaprītaḥ sthāsyāmi vacane tava // RamS_2,21.14 //
evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā /
uvāca paramārtā tu kausalyā putravatsalā // RamS_2,21.15 //
āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam /
naya mām api kākutstha vanaṃ vanyāṃ mṛgīṃ yathā /
yadi te gamane buddhiḥ kṛtā pitur apekṣayā // RamS_2,21.16 //*
tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt /
jīvantyā hi striyā bhartā daivataṃ prabhur eva ca /
bhavatyā mama caivādya rājā prabhavati prabhuḥ // RamS_2,21.17 //*
bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ /
bhavatīm anuvarteta sa hi dharmarataḥ sadā // RamS_2,21.18 //
yathā mayi tu niṣkrānte putraśokena pārthivaḥ /
śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru // RamS_2,21.19 //
vratopavāsaniratā yā nārī paramottamā /
bhartāraṃ nānuvarteta sā ca pāpagatir bhavet // RamS_2,21.20 //
śuśrūṣām eva kurvīta bhartuḥ priyahite ratā /
eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ // RamS_2,21.21 //
pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ /
evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī // RamS_2,21.22 //
prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati /
yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam // RamS_2,21.23 //
evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā /
kausalyā putraśokārtā rāmaṃ vacanam abravīt /
gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho // RamS_2,21.24 //*
tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī // RamS_2,21.25 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 22
sāpanīya tam āyāsam upaspṛśya jalaṃ śuci /
cakāra mātā rāmasya maṅgalāni manasvinī // RamS_2,22.1 //
svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ /
svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā // RamS_2,22.2 //
ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ /
dināni ca muhūrtāś ca svasti kurvantu te sadā // RamS_2,22.3 //
smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ /
skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ // RamS_2,22.4 //
saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ /
nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ /
mahāvanāni carato muniveṣasya dhīmataḥ // RamS_2,22.5 //*
plavagā vṛścikā daṃśā maśakāś caiva kānane /
sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava // RamS_2,22.6 //
mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ /
mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka // RamS_2,22.7 //
nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ /
mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitās tv iha // RamS_2,22.8 //
āgamās te śivāḥ santu sidhyantu ca parākramāḥ /
sarvasampattayo rāma svastimān gaccha putraka // RamS_2,22.9 //
svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ /
sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ // RamS_2,22.10 //
sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ /
ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam // RamS_2,22.11 //
iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī /
stutibhiś cānurūpābhir ānarcāyatalocanā // RamS_2,22.12 //
yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte /
vṛtranāśe samabhavat tat te bhavatu maṅgalam // RamS_2,22.13 //
yan maṅgalaṃ suparṇasya vinatākalpayat purā /
amṛtaṃ prārthayānasya tat te bhavatu maṅgalam // RamS_2,22.14 //
oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām /
cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca // RamS_2,22.15 //
ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī /
avadat putra siddhārtho gaccha rāma yathāsukham // RamS_2,22.16 //
arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam /
paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani // RamS_2,22.17 //
mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ /
abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava // RamS_2,22.18 //
itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi /
pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje // RamS_2,22.19 //
tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ /
jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā // RamS_2,22.20 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 23
abhivādya tu kausalyāṃ rāmaḥ samprasthito vanam /
kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ // RamS_2,23.1 //
virājayan rājasuto rājamārgaṃ narair vṛtam /
hṛdayāny āmamantheva janasya guṇavattayā // RamS_2,23.2 //
vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī /
tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam // RamS_2,23.3 //
devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā /
abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate // RamS_2,23.4 //
praviveśātha rāmas tu svaveśma suvibhūṣitam /
prahṛṣṭajanasampūrṇaṃ hriyā kiṃcid avāṅmukhaḥ // RamS_2,23.5 //
atha sītā samutpatya vepamānā ca taṃ patim /
apaśyac chokasaṃtaptaṃ cintāvyākulitendriyam // RamS_2,23.6 //
vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam /
āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho // RamS_2,23.7 //
adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava /
procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ // RamS_2,23.8 //
na te śataśalākena jalaphenanibhena ca /
āvṛtaṃ vadanaṃ valgu chattreṇābhivirājate // RamS_2,23.9 //
vyajanābhyāṃ ca mukhyābhyāṃ śatapattranibhekṣaṇam /
candrahaṃsaprakāśābhyāṃ vījyate na tavānanam // RamS_2,23.10 //
vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha /
stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ // RamS_2,23.11 //
na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ /
mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ // RamS_2,23.12 //
na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ /
anuvrajitum icchanti paurajānapadās tathā // RamS_2,23.13 //
caturbhir vegasampannair hayaiḥ kāñcanabhūṣaṇaiḥ /
mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ // RamS_2,23.14 //
na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ /
prayāṇe lakṣyate vīra kṛṣṇameghagiriprabhaḥ // RamS_2,23.15 //
na ca kāñcanacitraṃ te paśyāmi priyadarśana /
bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram // RamS_2,23.16 //
abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava /
apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate // RamS_2,23.17 //
itīva vilapantīṃ tāṃ provāca raghunandanaḥ /
sīte tatrabhavāṃs tātaḥ pravrājayati māṃ vanam // RamS_2,23.18 //
kule mahati sambhūte dharmajñe dharmacāriṇi /
śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama // RamS_2,23.19 //
rājñā satyapratijñena pitrā daśarathena me /
kaikeyyai prītamanasā purā dattau mahāvarau // RamS_2,23.20 //
tayādya mama sajje 'sminn abhiṣeke nṛpodyate /
pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ // RamS_2,23.21 //
caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā /
pitrā me bharataś cāpi yauvarājye niyojitaḥ /
so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam // RamS_2,23.22 //*
bharatasya samīpe te nāhaṃ kathyaḥ kadācana /
ṛddhiyuktā hi puruṣā na sahante parastavam /
tasmān na te guṇāḥ kathyā bharatasyāgrato mama // RamS_2,23.23 //*
nāpi tvaṃ tena bhartavyā viśeṣeṇa kadācana /
anukūlatayā śakyaṃ samīpe tasya vartitum // RamS_2,23.24 //
ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan /
vanam adyaiva yāsyāmi sthirā bhava manasvini // RamS_2,23.25 //
yāte ca mayi kalyāṇi vanaṃ muniniṣevitam /
vratopavāsaratayā bhavitavyaṃ tvayānaghe // RamS_2,23.26 //
kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi /
vanditavyo daśarathaḥ pitā mama nareśvaraḥ // RamS_2,23.27 //
mātā ca mama kausalyā vṛddhā saṃtāpakarśitā /
dharmam evāgrataḥ kṛtvā tvattaḥ sammānam arhati // RamS_2,23.28 //
vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ /
snehapraṇayasambhogaiḥ samā hi mama mātaraḥ // RamS_2,23.29 //
bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ /
tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama // RamS_2,23.30 //
vipriyaṃ na ca kartavyaṃ bharatasya kadācana /
sa hi rājā prabhuś caiva deśasya ca kulasya ca // RamS_2,23.31 //
ārādhitā hi śīlena prayatnaiś copasevitāḥ /
rājānaḥ samprasīdanti prakupyanti viparyaye // RamS_2,23.32 //
aurasān api putrān hi tyajanty ahitakāriṇaḥ /
samarthān sampragṛhṇanti janān api narādhipāḥ // RamS_2,23.33 //
ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini /
yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama // RamS_2,23.34 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 24
evam uktā tu vaidehī priyārhā priyavādinī /
praṇayād eva saṃkruddhā bhartāram idam abravīt // RamS_2,24.1 //
āryaputra pitā mātā bhrātā putras tathā snuṣā /
svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate // RamS_2,24.2 //
bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha /
ataś caivāham ādiṣṭā vane vastavyam ity api // RamS_2,24.3 //
na pitā nātmajo nātmā na mātā na sakhījanaḥ /
iha pretya ca nārīṇāṃ patir eko gatiḥ sadā // RamS_2,24.4 //
yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava /
agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān // RamS_2,24.5 //
īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam /
naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate // RamS_2,24.6 //
prāsādāgrair vimānair vā vaihāyasagatena vā /
sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate // RamS_2,24.7 //
anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam /
nāsmi samprati vaktavyā vartitavyaṃ yathā mayā // RamS_2,24.8 //
sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ /
acintayantī trīṃl lokāṃś cintayantī pativratam // RamS_2,24.9 //
śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī /
saha raṃsye tvayā vīra vaneṣu madhugandhiṣu // RamS_2,24.10 //
tvaṃ hi kartuṃ vane śakto rāma samparipālanam /
anyasyāpi janasyeha kiṃ punar mama mānada // RamS_2,24.11 //
phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ /
na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā // RamS_2,24.12 //
icchāmi saritaḥ śailān palvalāni vanāni ca /
draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā // RamS_2,24.13 //
haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ /
iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā // RamS_2,24.14 //
saha tvayā viśālākṣa raṃsye paramanandinī /
evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha // RamS_2,24.15 //
svarge 'pi ca vinā vāso bhavitā yadi rāghava /
tvayā mama naravyāghra nāhaṃ tam api rocaye // RamS_2,24.16 //
ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam /
vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā // RamS_2,24.17 //
ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām /
nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati // RamS_2,24.18 //
tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati /
uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati // RamS_2,24.19 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 25
sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ /
nivartanārthe dharmātmā vākyam etad uvāca ha // RamS_2,25.1 //
sīte mahākulīnāsi dharme ca niratā sadā /
ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham // RamS_2,25.2 //
sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale /
vane doṣā hi bahavo vadatas tān nibodha me // RamS_2,25.3 //
sīte vimucyatām eṣā vanavāsakṛtā matiḥ /
bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate // RamS_2,25.4 //
hitabuddhyā khalu vaco mayaitad abhidhīyate /
sadā sukhaṃ na jānāmi duḥkham eva sadā vanam // RamS_2,25.5 //
girinirjharasambhūtā girikandaravāsinām /
siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam // RamS_2,25.6 //
supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale /
rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam // RamS_2,25.7 //
upavāsaś ca kartavyo yathāprāṇena maithili /
jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā // RamS_2,25.8 //
atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ /
bhayāni ca mahānty atra tato duḥkhataraṃ vanam // RamS_2,25.9 //
sarīsṛpāś ca bahavo bahurūpāś ca bhāmini /
caranti pṛthivīṃ darpād ato duḥkhataraṃ vanam // RamS_2,25.10 //
nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ /
tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam // RamS_2,25.11 //
pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha /
bādhante nityam abale sarvaṃ duḥkham ato vanam // RamS_2,25.12 //
drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini /
vane vyākulaśākhāgrās tena duḥkhataraṃ vanam // RamS_2,25.13 //
tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava /
vimṛśann iha paśyāmi bahudoṣataraṃ vanam // RamS_2,25.14 //
vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā // RamS_2,25.15 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 26
etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā /
prasaktāśrumukhī mandam idaṃ vacanam abravīt // RamS_2,26.1 //
ye tvayā kīrtitā doṣā vane vastavyatāṃ prati /
guṇān ity eva tān viddhi tava snehapuraskṛtān // RamS_2,26.2 //
tvayā ca saha gantavyaṃ mayā gurujanājñayā /
tvadviyogena me rāma tyaktavyam iha jīvitam // RamS_2,26.3 //
na ca māṃ tvatsamīpasthām api śaknoti rāghava /
surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā // RamS_2,26.4 //
patihīnā tu yā nārī na sā śakṣyati jīvitum /
kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam // RamS_2,26.5 //
atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam /
purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane // RamS_2,26.6 //
lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe /
vanavāsakṛtotsāhā nityam eva mahābala // RamS_2,26.7 //
ādeśo vanavāsasya prāptavyaḥ sa mayā kila /
sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā // RamS_2,26.8 //
kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā /
kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ // RamS_2,26.9 //
vanavāse hi jānāmi duḥkhāni bahudhā kila /
prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ // RamS_2,26.10 //
kanyayā ca pitur gehe vanavāsaḥ śruto mayā /
bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ // RamS_2,26.11 //
prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho /
gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā // RamS_2,26.12 //
kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava /
vanavāsasya śūrasya caryā hi mama rocate // RamS_2,26.13 //
śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā /
bhartāram anugacchantī bhartā hi mama daivatam // RamS_2,26.14 //
pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā /
śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām // RamS_2,26.15 //
iha loke ca pitṛbhir yā strī yasya mahāmate /
adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā // RamS_2,26.16 //
evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām /
nābhirocayase netuṃ tvaṃ māṃ keneha hetunā // RamS_2,26.17 //
bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ /
netum arhasi kākutstha samānasukhaduḥkhinīm // RamS_2,26.18 //
yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi /
viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt // RamS_2,26.19 //
evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati /
nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam // RamS_2,26.20 //
evam uktā tu sā cintāṃ maithilī samupāgatā /
snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ // RamS_2,26.21 //
cintayantīṃ tathā tāṃ tu nivartayitum ātmavān /
krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat // RamS_2,26.22 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 27
sāntvyamānā tu rāmeṇa maithilī janakātmajā /
vanavāsanimittāya bhartāram idam abravīt // RamS_2,27.1 //
sā tam uttamasaṃvignā sītā vipulavakṣasam /
praṇayāc cābhimānāc ca paricikṣepa rāghavam // RamS_2,27.2 //
kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ /
rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham // RamS_2,27.3 //
anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati /
tejo nāsti paraṃ rāme tapatīva divākare // RamS_2,27.4 //
kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
yat parityaktukāmas tvaṃ mām ananyaparāyaṇām // RamS_2,27.5 //
dyumatsenasutaṃ vīra satyavantam anuvratām /
sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm // RamS_2,27.6 //
na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha /
tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī // RamS_2,27.7 //
svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm /
śailūṣa iva māṃ rāma parebhyo dātum icchasi // RamS_2,27.8 //
sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi /
tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā // RamS_2,27.9 //
na ca me bhavitā tatra kaścit pathi pariśramaḥ /
pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api // RamS_2,27.10 //
kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ /
tūlājinasamasparśā mārge mama saha tvayā // RamS_2,27.11 //
mahāvātasamuddhūtaṃ yan mām avakariṣyati /
rajo ramaṇa tan manye parārdhyam iva candanam // RamS_2,27.12 //
śādvaleṣu yad āsiṣye vanānte vanagocarā /
kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ // RamS_2,27.13 //
pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu /
dāsyasi svayam āhṛtya tan me 'mṛtarasopamam // RamS_2,27.14 //
na mātur na pitus tatra smariṣyāmi na veśmanaḥ /
ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca // RamS_2,27.15 //
na ca tatra gataḥ kiṃcid draṣṭum arhasi vipriyam /
matkṛte na ca te śoko na bhaviṣyāmi durbharā // RamS_2,27.16 //
yas tvayā saha sa svargo nirayo yas tvayā vinā /
iti jānan parāṃ prītiṃ gaccha rāma mayā saha // RamS_2,27.17 //
atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi /
viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam // RamS_2,27.18 //
paścād api hi duḥkhena mama naivāsti jīvitam /
ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam // RamS_2,27.19 //
idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe /
kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā // RamS_2,27.20 //
iti sā śokasaṃtaptā vilapya karuṇaṃ bahu /
cukrośa patim āyastā bhṛśam āliṅgya sasvaram // RamS_2,27.21 //
sā viddhā bahubhir vākyair digdhair iva gajāṅganā /
cirasaṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ // RamS_2,27.22 //
tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasambhavam /
netrābhyāṃ parisusrāva paṅkajābhyām ivodakam // RamS_2,27.23 //
tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām /
uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā // RamS_2,27.24 //
na devi tava duḥkhena svargam apy abhirocaye /
na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ // RamS_2,27.25 //
tava sarvam abhiprāyam avijñāya śubhānane /
vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe // RamS_2,27.26 //
yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili /
na vihātuṃ mayā śakyā kīrtir ātmavatā yathā // RamS_2,27.27 //
dharmas tu gajanāsoru sadbhir ācaritaḥ purā /
taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā // RamS_2,27.28 //
eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā /
ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe // RamS_2,27.29 //
sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ /
tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ /
anugacchasva māṃ bhīru sahadharmacarī bhava // RamS_2,27.30 //*
brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam /
dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram // RamS_2,27.31 //
anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ /
kṣipraṃ pramuditā devī dātum evopacakrame // RamS_2,27.32 //
tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam /
dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī // RamS_2,27.33 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 28
tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ /
sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim // RamS_2,28.1 //
mayādya saha saumitre tvayi gacchati tad vanam /
ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm // RamS_2,28.2 //
abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva /
sa kāmapāśaparyasto mahātejā mahīpatiḥ // RamS_2,28.3 //
sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā /
duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam // RamS_2,28.4 //
evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā /
pratyuvāca tadā rāmaṃ vākyajño vākyakovidam // RamS_2,28.5 //
tavaiva tejasā vīra bharataḥ pūjayiṣyati /
kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ // RamS_2,28.6 //
kausalyā bibhṛyād āryā sahasram api madvidhān /
yasyāḥ sahasraṃ grāmāṇāṃ samprāptam upajīvanam // RamS_2,28.7 //
dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ /
agratas te gamiṣyāmi panthānam anudarśayan // RamS_2,28.8 //
āhariṣyāmi te nityaṃ mūlāni ca phalāni ca /
vanyāni yāni cānyāni svāhārāṇi tapasvinām // RamS_2,28.9 //
bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate /
ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te // RamS_2,28.10 //
rāmas tv anena vākyena suprītaḥ pratyuvāca tam /
vrajāpṛcchasva saumitre sarvam eva suhṛjjanam // RamS_2,28.11 //
ye ca rājño dadau divye mahātmā varuṇaḥ svayam /
janakasya mahāyajñe dhanuṣī raudradarśane // RamS_2,28.12 //
abhedyakavace divye tūṇī cākṣayasāyakau /
ādityavimalau cobhau khaḍgau hemapariṣkṛtau // RamS_2,28.13 //
satkṛtya nihitaṃ sarvam etad ācāryasadmani /
sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa // RamS_2,28.14 //
sa suhṛjjanam āmantrya vanavāsāya niścitaḥ /
ikṣvākugurum āmantrya jagrāhāyudham uttamam // RamS_2,28.15 //
tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam /
rāmāya darśayāmāsa saumitriḥ sarvam āyudham // RamS_2,28.16 //
tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam /
kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa // RamS_2,28.17 //
ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam /
brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa // RamS_2,28.18 //
vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ /
teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām // RamS_2,28.19 //
vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām /
abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn // RamS_2,28.20 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 29
tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam /
gatvā sa praviveśāśu suyajñasya niveśanam // RamS_2,29.1 //
taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt /
sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ // RamS_2,29.2 //
tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha /
juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam // RamS_2,29.3 //
tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha /
suyajñam abhicakrāma rāghavo 'gnim ivārcitam // RamS_2,29.4 //
jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ /
sahemasūtrair maṇibhiḥ keyūrair valayair api // RamS_2,29.5 //
anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat /
suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ // RamS_2,29.6 //
hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya /
raśanāṃ cādhunā sītā dātum icchati te sakhe // RamS_2,29.7 //
paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam /
tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi // RamS_2,29.8 //
nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama /
taṃ te gajasahasreṇa dadāmi dvijapuṃgava // RamS_2,29.9 //
ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat /
rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ // RamS_2,29.10 //
atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ /
saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram // RamS_2,29.11 //
agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau /
arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ // RamS_2,29.12 //
kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati /
ācāryas taittirīyāṇām abhirūpaś ca vedavit // RamS_2,29.13 //
tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya /
kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ // RamS_2,29.14 //
sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ /
toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā // RamS_2,29.15 //
śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā /
vyañjanārthaṃ ca saumitre gosahasram upākuru // RamS_2,29.16 //
tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam /
yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā // RamS_2,29.17 //
athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ /
sampradāya bahu dravyam ekaikasyopajīvinaḥ // RamS_2,29.18 //
lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama /
aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama // RamS_2,29.19 //
ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam /
uvācedaṃ dhanādhyakṣaṃ dhanam ānīyatām iti /
tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ // RamS_2,29.20 //*
tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ /
dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat // RamS_2,29.21 //
tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ /
ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat // RamS_2,29.22 //
sa rājaputram āsādya trijaṭo vākyam abravīt /
nirdhano bahuputro 'smi rājaputra mahāyaśaḥ /
uñchavṛttir vane nityaṃ pratyavekṣasva mām iti // RamS_2,29.23 //*
tam uvāca tato rāmaḥ parihāsasamanvitam /
gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā /
parikṣipasi daṇḍena yāvat tāvad avāpsyasi // RamS_2,29.24 //*
sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām /
āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ // RamS_2,29.25 //
uvāca ca tato rāmas taṃ gārgyam abhisāntvayan /
manyur na khalu kartavyaḥ parihāso hy ayaṃ mama // RamS_2,29.26 //
tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ /
yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ // RamS_2,29.27 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 30
dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu /
jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau // RamS_2,30.1 //
tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe /
mālādāmabhir āsakte sītayā samalaṃkṛte // RamS_2,30.2 //
tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca /
adhiruhya janaḥ śrīmān udāsīno vyalokayat // RamS_2,30.3 //
na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ /
āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam // RamS_2,30.4 //
padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ /
ūcur bahuvidhā vācaḥ śokopahatacetasaḥ // RamS_2,30.5 //
yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat /
tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ // RamS_2,30.6 //
aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ /
necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt // RamS_2,30.7 //
yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api /
tām adya sītāṃ paśyanti rājamārgagatā janāḥ // RamS_2,30.8 //
aṅgarāgocitāṃ sītāṃ raktacandanasevinīm /
varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām // RamS_2,30.9 //
adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate /
na hi rājā priyaṃ putraṃ vivāsayitum arhati // RamS_2,30.10 //
nirguṇasyāpi putrasya kathaṃ syād vipravāsanam /
kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam // RamS_2,30.11 //
ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ /
rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam // RamS_2,30.12 //
tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ /
audakānīva sattvāni grīṣme salilasaṃkṣayāt // RamS_2,30.13 //
pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ /
mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ // RamS_2,30.14 //
te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ /
gacchantam anugacchāmo yena gacchati rāghavaḥ // RamS_2,30.15 //
udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca /
ekaduḥkhasukhā rāmam anugacchāma dhārmikam // RamS_2,30.16 //
samuddhṛtanidhānāni paridhvastājirāṇi ca /
upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ // RamS_2,30.17 //
rajasābhyavakīrṇāni parityaktāni daivataiḥ /
asmattyaktāni veśmāni kaikeyī pratipadyatām // RamS_2,30.18 //
vanaṃ nagaram evāstu yena gacchati rāghavaḥ /
asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam // RamS_2,30.19 //
bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ /
asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca // RamS_2,30.20 //
ity evaṃ vividhā vāco nānājanasamīritāḥ /
śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam // RamS_2,30.21 //
pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ // RamS_2,30.22 //
tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham // RamS_2,30.23 //
pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ /
sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me // RamS_2,30.24 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 31
sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ /
praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha // RamS_2,31.1 //
ālokya tu mahāprājñaḥ paramākulacetasaṃ /
rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat // RamS_2,31.2 //
ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ /
brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām // RamS_2,31.3 //
sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate // RamS_2,31.4 //
gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate /
vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ // RamS_2,31.5 //
sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ /
ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam // RamS_2,31.6 //
sumantrānaya me dārān ye kecid iha māmakāḥ /
dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam // RamS_2,31.7 //
so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt /
āryo hvayati vo rājā gamyatāṃ tatra māciram // RamS_2,31.8 //
evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā /
pracakramus tad bhavanaṃ bhartur ājñāya śāsanam // RamS_2,31.9 //
ardhasaptaśatās tās tu pramadās tāmralocanāḥ /
kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ // RamS_2,31.10 //
āgateṣu ca dāreṣu samavekṣya mahīpatiḥ /
uvāca rājā taṃ sūtaṃ sumantrānaya me sutam // RamS_2,31.11 //
sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā /
jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ // RamS_2,31.12 //
sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim /
utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ // RamS_2,31.13 //
so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃpatiḥ /
tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ // RamS_2,31.14 //
taṃ rāmo 'bhyapatat kṣipraṃ lakṣmaṇaś ca mahārathaḥ /
visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā // RamS_2,31.15 //
strīsahasraninādaś ca saṃjajñe rājaveśmani /
hā hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ // RamS_2,31.16 //
taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau /
paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan // RamS_2,31.17 //
atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim /
uvāca prāñjalir bhūtvā śokārṇavapariplutam // RamS_2,31.18 //
āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ /
prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām // RamS_2,31.19 //
lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam /
kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ // RamS_2,31.20 //
anujānīhi sarvān naḥ śokam utsṛjya mānada /
lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ // RamS_2,31.21 //
pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ /
uvāca rājā samprekṣya vanavāsāya rāghavam // RamS_2,31.22 //
ahaṃ rāghava kaikeyyā varadānena mohitaḥ /
ayodhyāyās tvam evādya bhava rājā nigṛhya mām // RamS_2,31.23 //
evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ /
pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ // RamS_2,31.24 //
bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ /
ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam // RamS_2,31.25 //
śreyase vṛddhaye tāta punarāgamanāya ca /
gacchasvāriṣṭam avyagraḥ panthānam akutobhayam // RamS_2,31.26 //
adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā /
mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm /
tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi // RamS_2,31.27 //*
atha rāmas tathā śrutvā pitur ārtasya bhāṣitam /
lakṣmaṇena saha bhrātrā dīno vacanam abravīt // RamS_2,31.28 //
prāpsyāmi yān adya guṇān ko me śvastān pradāsyati /
apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe // RamS_2,31.29 //
iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā /
mayā visṛṣṭā vasudhā bharatāya pradīyatām // RamS_2,31.30 //
apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ /
na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ // RamS_2,31.31 //
naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm /
tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha // RamS_2,31.32 //
puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām /
ahaṃ nideśaṃ bhavato 'nupālayan vanaṃ gamiṣyāmi cirāya sevitum // RamS_2,31.33 //
mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat // RamS_2,31.34 //
na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha // RamS_2,31.35 //
tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm /
na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā // RamS_2,31.36 //
phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca /
vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ // RamS_2,31.37 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 32
tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā /
sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ // RamS_2,32.1 //
sūta ratnasusampūrṇā caturvidhabalā camūḥ /
rāghavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām // RamS_2,32.2 //
rūpājīvāśca śālinyo vaṇijaś ca mahādhanāḥ /
śobhayantu kumārasya vāhinīṃ suprasāritāḥ // RamS_2,32.3 //
ye cainam upajīvanti ramate yaiś ca vīryataḥ /
teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya // RamS_2,32.4 //
nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu /
nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati // RamS_2,32.5 //
dhānyakośaś ca yaḥ kaścid dhanakośaś ca māmakaḥ /
tau rāmam anugacchetāṃ vasantaṃ nirjane vane // RamS_2,32.6 //
yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ /
ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane // RamS_2,32.7 //
bharataś ca mahābāhur ayodhyāṃ pālayiṣyati /
sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti // RamS_2,32.8 //
evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam /
mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata // RamS_2,32.9 //
sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt /
rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva /
nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate // RamS_2,32.10 //*
kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam /
rājā daśaratho vākyam uvācāyatalocanām /
vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite // RamS_2,32.11 //*
kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt /
tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat /
asamañja iti khyātaṃ tathāyaṃ gantum arhati // RamS_2,32.12 //*
evam ukto dhig ity eva rājā daśaratho 'bravīt /
vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata // RamS_2,32.13 //
tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ /
śucir bahumato rājñaḥ kaikeyīm idam abravīt // RamS_2,32.14 //
asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān /
sarayvāḥ prakṣipann apsu ramate tena durmatiḥ // RamS_2,32.15 //
taṃ dṛṣṭvā nāgarāḥ sarve kruddhā rājānam abruvan /
asamañjaṃ vṛṇīṣvaikam asmān vā rāṣṭravardhana // RamS_2,32.16 //
tān uvāca tato rājā kiṃnimittam idaṃ bhayam /
tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan // RamS_2,32.17 //
krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ /
sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute // RamS_2,32.18 //
sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa /
taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā // RamS_2,32.19 //
ity evam atyajad rājā sagaro vai sudhārmikaḥ /
rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate // RamS_2,32.20 //
śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ /
śokopahatayā vācā kaikeyīm idam abravīt // RamS_2,32.21 //
anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca /
sahaiva rājñā bharatena ca tvaṃ yathā sukhaṃ bhuṅkṣva cirāya rājyam // RamS_2,32.22 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 33
mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā /
anvabhāṣata vākyaṃ tu vinayajño vinītavat // RamS_2,33.1 //
tyaktabhogasya me rājan vane vanyena jīvataḥ /
kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ // RamS_2,33.2 //
yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ /
rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam // RamS_2,33.3 //
tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate /
sarvāṇy evānujānāmi cīrāṇy evānayantu me // RamS_2,33.4 //
khanitrapiṭake cobhe mamānayata gacchataḥ /
caturdaśa vane vāsaṃ varṣāṇi vasato mama // RamS_2,33.5 //
atha cīrāṇi kaikeyī svayam āhṛtya rāghavam /
uvāca paridhatsveti janaughe nirapatrapā // RamS_2,33.6 //
sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te /
sūkṣmavastram avakṣipya munivastrāṇy avasta ha // RamS_2,33.7 //
lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe /
tāpasāc chādane caiva jagrāha pitur agrataḥ // RamS_2,33.8 //
athātmaparidhānārthaṃ sītā kauśeyavāsinī /
samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva // RamS_2,33.9 //
sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ /
gandharvarājapratimaṃ bhartāram idam abravīt /
kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ // RamS_2,33.10 //*
kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā /
tasthau hy akuśalā tatra vrīḍitā janakātmajā // RamS_2,33.11 //
tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ /
cīraṃ babandha sītāyāḥ kauśeyasyopari svayam // RamS_2,33.12 //
tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat /
pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti // RamS_2,33.13 //
sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt /
kaikeyi kuśacīreṇa na sītā gantum arhati // RamS_2,33.14 //
nanu paryāptam etat te pāpe rāmavivāsanam /
kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ // RamS_2,33.15 //
evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam /
avākśirasam āsīnam idaṃ vacanam abravīt // RamS_2,33.16 //
iyaṃ dhārmika kausalyā mama mātā yaśasvinī /
vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite // RamS_2,33.17 //
mayā vihīnāṃ varada prapannāṃ śokasāgaram /
adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi // RamS_2,33.18 //
imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi /
yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet // RamS_2,33.19 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 34
rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam /
samīkṣya saha bhāryābhī rājā vigatacetanaḥ // RamS_2,34.1 //
nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam /
na cainam abhisamprekṣya pratyabhāṣata durmanāḥ // RamS_2,34.2 //
sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ /
vilalāpa mahābāhū rāmam evānucintayan // RamS_2,34.3 //
manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ /
prāṇino hiṃsitā vāpi tasmād idam upasthitam // RamS_2,34.4 //
na tv evānāgate kāle dehāc cyavati jīvitam /
kaikeyyā kliśyamānasya mṛtyur mama na vidyate // RamS_2,34.5 //
yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam /
vihāya vasane sūkṣme tāpasācchādam ātmajam // RamS_2,34.6 //
ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ /
svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām // RamS_2,34.7 //
evam uktvā tu vacanaṃ bāṣpeṇa pihitendriyaḥ /
rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha // RamS_2,34.8 //
saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ /
netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt // RamS_2,34.9 //
aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ /
prāpayainaṃ mahābhāgam ito janapadāt param // RamS_2,34.10 //
evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate /
pitrā mātrā ca yat sādhur vīro nirvāsyate vanam // RamS_2,34.11 //
rājño vacanam ājñāya sumantraḥ śīghravikramaḥ /
yojayitvāyayau tatra ratham aśvair alaṃkṛtam // RamS_2,34.12 //
taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam /
ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ // RamS_2,34.13 //
rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye /
uvāca deśakālajño niścitaṃ sarvataḥ śuci // RamS_2,34.14 //
vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca /
varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya // RamS_2,34.15 //
narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ /
prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat // RamS_2,34.16 //
sā sujātā sujātāni vaidehī prasthitā vanam /
bhūṣayāmāsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ // RamS_2,34.17 //
vyarājayata vaidehī veśma tat suvibhūṣitā /
udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ // RamS_2,34.18 //
tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt /
anācarantīṃ kṛpaṇaṃ mūrdhny upāghrāya maithilīm // RamS_2,34.19 //
asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ /
bhartāraṃ nānumanyante vinipātagataṃ striyaḥ // RamS_2,34.20 //
sa tvayā nāvamantavyaḥ putraḥ pravrājito mama /
tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā // RamS_2,34.21 //
vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam /
kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā // RamS_2,34.22 //
kariṣye sarvam evāham āryā yad anuśāsti mām /
abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me // RamS_2,34.23 //
na mām asajjanenāryā samānayitum arhati /
dharmād vicalituṃ nāham alaṃ candrād iva prabhā // RamS_2,34.24 //
nātantrī vādyate vīṇā nācakro vartate rathaḥ /
nāpatiḥ sukham edhate yā syād api śatātmajā // RamS_2,34.25 //
mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
amitasya hi dātāraṃ bhartāraṃ kā na pūjayet // RamS_2,34.26 //
sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā /
ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam // RamS_2,34.27 //
sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam /
śuddhasattvā mumocāśru sahasā duḥkhaharṣajam // RamS_2,34.28 //
tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām /
rāmaḥ paramadharmajño mātaraṃ vākyam abravīt // RamS_2,34.29 //
amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
kṣayo hi vanavāsasya kṣipram eva bhaviṣyati // RamS_2,34.30 //
suptāyās te gamiṣyanti navavarṣāṇi pañca ca /
sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam // RamS_2,34.31 //
etāvad abhinītārtham uktvā sa jananīṃ vacaḥ /
trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ // RamS_2,34.32 //
tāś cāpi sa tathaivārtā mātḥn daśarathātmajaḥ /
dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ // RamS_2,34.33 //
saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam /
tan me samanujānīta sarvāś cāmantrayāmi vaḥ // RamS_2,34.34 //
jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ /
mānavendrasya bhāryāṇām evaṃ vadati rāghave // RamS_2,34.35 //
murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā /
vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam // RamS_2,34.36 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 35
atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ /
upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam // RamS_2,35.1 //
taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha /
rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat // RamS_2,35.2 //
anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat /
atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ // RamS_2,35.3 //
taṃ vandamānaṃ rudatī mātā saumitrim abravīt /
hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam // RamS_2,35.4 //
sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane /
rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati // RamS_2,35.5 //
vyasanī vā samṛddho vā gatir eṣa tavānagha /
eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet // RamS_2,35.6 //
idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam /
dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca // RamS_2,35.7 //
rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām /
ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham // RamS_2,35.8 //
tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt /
vinīto vinayajñaś ca mātalir vāsavaṃ yathā // RamS_2,35.9 //
ratham āroha bhadraṃ te rājaputra mahāyaśaḥ /
kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi // RamS_2,35.10 //
caturdaśa hi varṣāṇi vastavyāni vane tvayā /
tāny upakramitavyāni yāni devyāsi coditaḥ // RamS_2,35.11 //
taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā /
āruroha varārohā kṛtvālaṃkāram ātmanaḥ // RamS_2,35.12 //
tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca /
rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat // RamS_2,35.13 //
sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat /
sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave // RamS_2,35.14 //
prayāte tu mahāraṇyaṃ cirarātrāya rāghave /
babhūva nagare mūrchā balamūrchā janasya ca // RamS_2,35.15 //
tat samākulasaṃbhrāntaṃ mattasaṃkupitadvipam /
hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam // RamS_2,35.16 //
tataḥ sabālavṛddhā sā purī paramapīḍitā /
rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā // RamS_2,35.17 //
pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ /
bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ // RamS_2,35.18 //
saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ /
mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati // RamS_2,35.19 //
āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam /
yad devagarbhapratime vanaṃ yāti na bhidyate // RamS_2,35.20 //
kṛtakṛtyā hi vaidehī chāyevānugatā patim /
na jahāti ratā dharme merum arkaprabhā yathā // RamS_2,35.21 //
aho lakṣmaṇa siddhārthaḥ satataṃ priyavādinam /
bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi // RamS_2,35.22 //
mahaty eṣā hi te siddhir eṣa cābhyudayo mahān /
eṣa svargasya mārgaś ca yad enam anugacchasi /
evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam // RamS_2,35.23 //*
atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ /
nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt // RamS_2,35.24 //
śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ /
yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare // RamS_2,35.25 //
pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau /
paripūrṇaḥ śaśī kāle graheṇopapluto yathā // RamS_2,35.26 //
tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ /
narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam // RamS_2,35.27 //
hā rāmeti janāḥ kecid rāmamāteti cāpare /
antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan // RamS_2,35.28 //
anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasam /
rājānaṃ mātaraṃ caiva dadarśānugatau pathi /
dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata // RamS_2,35.29 //*
padātinau ca yānārhāv aduḥkhārhau sukhocitau /
dṛṣṭvā saṃcodayāmāsa śīghraṃ yāhīti sārathim // RamS_2,35.30 //
na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ /
mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ // RamS_2,35.31 //
tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm /
krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca /
asakṛt praikṣata tadā nṛtyantīm iva mātaram // RamS_2,35.32 //*
tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ /
sumantrasya babhūvātmā cakrayor iva cāntarā // RamS_2,35.33 //
nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi /
ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt // RamS_2,35.34 //
rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam /
vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ // RamS_2,35.35 //
nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam /
manasāpy aśruvegaiś ca na nyavartata mānuṣam // RamS_2,35.36 //
yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet /
ity amātyā mahārājam ūcur daśarathaṃ vacaḥ // RamS_2,35.37 //
teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ /
niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ // RamS_2,35.38 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 36
tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau /
ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān // RamS_2,36.1 //
anāthasya janasyāsya durbalasya tapasvinaḥ /
yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati // RamS_2,36.2 //
na krudhyaty abhiśasto 'pi krodhanīyāni varjayan /
kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati // RamS_2,36.3 //
kausalyāyāṃ mahātejā yathā mātari vartate /
tathā yo vartate 'smāsu mahātmā kva nu gacchati // RamS_2,36.4 //
kaikeyyā kliśyamānena rājñā saṃcodito vanam /
paritrātā janasyāsya jagataḥ kva nu gacchati // RamS_2,36.5 //
aho niścetano rājā jīvalokasya sampriyam /
dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati // RamS_2,36.6 //
iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ /
ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ // RamS_2,36.7 //
sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ /
putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ // RamS_2,36.8 //
nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata /
vyasṛjan kavalān nāgā gāvo vatsān na pāyayan // RamS_2,36.9 //
triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api /
dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ // RamS_2,36.10 //
nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ /
viśākhāś ca sadhūmāś ca nabhasi pracakāśire // RamS_2,36.11 //
akasmān nāgaraḥ sarvo jano dainyam upāgamat /
āhāre vā vihāre vā na kaścid akaron manaḥ // RamS_2,36.12 //
bāṣpaparyākulamukho rājamārgagato janaḥ /
na hṛṣṭo lakṣyate kaścit sarvaḥ śokaparāyaṇaḥ // RamS_2,36.13 //
na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ /
na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat // RamS_2,36.14 //
anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā /
sarve sarvaṃ parityajya rāmam evānvacintayan // RamS_2,36.15 //
ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ /
śokabhāreṇa cākrāntāḥ śayanaṃ na jahus tadā // RamS_2,36.16 //
tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā /
cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca // RamS_2,36.17 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 37
yāvat tu niryatas tasya rajorūpam adṛśyata /
naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī // RamS_2,37.1 //
yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam /
tāvad vyavardhatevāsya dharaṇyāṃ putradarśane // RamS_2,37.2 //
na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ /
tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale // RamS_2,37.3 //
tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā /
vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā // RamS_2,37.4 //
tāṃ nayena ca sampanno dharmeṇa vinayena ca /
uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ // RamS_2,37.5 //
kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī /
na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī // RamS_2,37.6 //
ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama /
kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham // RamS_2,37.7 //
agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat /
anujānāmi tat sarvam asmiṃl loke paratra ca // RamS_2,37.8 //
bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam /
yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat // RamS_2,37.9 //
atha reṇusamuddhvastaṃ tam utthāpya narādhipam /
nyavartata tadā devī kausalyā śokakarśitā // RamS_2,37.10 //
hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā /
anvatapyata dharmātmā putraṃ saṃcintya tāpasam // RamS_2,37.11 //
nivṛtyaiva nivṛtyaiva sīdato rathavartmasu /
rājño nātibabhau rūpaṃ grastasyāṃśumato yathā // RamS_2,37.12 //
vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran /
nagarāntam anuprāptaṃ buddhvā putram athābravīt // RamS_2,37.13 //
vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam /
padāni pathi dṛśyante sa mahātmā na dṛśyate // RamS_2,37.14 //
sa nūnaṃ kvacid evādya vṛkṣamūlam upāśritaḥ /
kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate // RamS_2,37.15 //
utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ /
viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ // RamS_2,37.16 //
drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ /
rāmam utthāya gacchantaṃ lokanātham anāthavat // RamS_2,37.17 //
sakāmā bhava kaikeyi vidhavā rājyam āvasa /
na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe // RamS_2,37.18 //
ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ /
apasnāta ivāriṣṭaṃ praviveśa purottamam // RamS_2,37.19 //
śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām /
klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām // RamS_2,37.20 //
tām avekṣya purīṃ sarvāṃ rāmam evānucintayan /
vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam // RamS_2,37.21 //
mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam /
rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca // RamS_2,37.22 //
kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām /
iti bruvantaṃ rājānam anayan dvāradarśinaḥ // RamS_2,37.23 //
tatas tatra praviṣṭasya kausalyāyā niveśanam /
adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ // RamS_2,37.24 //
tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān /
uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām // RamS_2,37.25 //
sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ /
pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam // RamS_2,37.26 //
na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa /
rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate // RamS_2,37.27 //
taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram /
upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram // RamS_2,37.28 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 38
tataḥ samīkṣya śayane sannaṃ śokena pārthivam /
kausalyā putraśokārtā tam uvāca mahīpatim // RamS_2,38.1 //
rāghavo naraśārdūla viṣam uptvā dvijihvavat /
vicariṣyati kaikeyī nirmukteva hi pannagī // RamS_2,38.2 //
vivāsya rāmaṃ subhagā labdhakāmā samāhitā /
trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani // RamS_2,38.3 //
atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset /
kāmakāro varaṃ dātum api dāsaṃ mamātmajam // RamS_2,38.4 //
pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ /
pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā // RamS_2,38.5 //
gajarājagatir vīro mahābāhur dhanurdharaḥ /
vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ // RamS_2,38.6 //
vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā /
tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati // RamS_2,38.7 //
te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ /
kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ // RamS_2,38.8 //
apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ /
sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam // RamS_2,38.9 //
śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati /
yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī // RamS_2,38.10 //
kadā prekṣya naravyāghrāv araṇyāt punarāgatau /
nandiṣyati purī hṛṣṭā samudra iva parvaṇi // RamS_2,38.11 //
kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati /
puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva // RamS_2,38.12 //
kadā prāṇisahasrāṇi rājamārge mamātmajau /
lājair avakariṣyanti praviśantāv ariṃdamau // RamS_2,38.13 //
kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca /
pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam // RamS_2,38.14 //
kadā pariṇato buddhyā vayasā cāmaraprabhaḥ /
abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan // RamS_2,38.15 //
niḥsaṃśayaṃ mayā manye purā vīra kadaryayā /
pātu kāmeṣu vatseṣu mātḥṇāṃ śātitāḥ stanāḥ // RamS_2,38.16 //
sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā /
kaikeyyā puruṣavyāghra bālavatseva gaur balāt // RamS_2,38.17 //
na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam /
ekaputrā vinā putram ahaṃ jīvitum utsahe // RamS_2,38.18 //
na hi me jīvite kiṃcit sāmarthyam iha kalpyate /
apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam // RamS_2,38.19 //
ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ /
mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ // RamS_2,38.20 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 39
vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām /
idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt // RamS_2,39.1 //
tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ /
kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā // RamS_2,39.2 //
yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ /
sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām // RamS_2,39.3 //
śiṣṭair ācarite samyak śaśvat pretya phalodaye /
rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana // RamS_2,39.4 //
vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ /
dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ // RamS_2,39.5 //
araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā /
anugacchati vaidehī dharmātmānaṃ tavātmajam // RamS_2,39.6 //
kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ /
damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ // RamS_2,39.7 //
vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam /
na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati // RamS_2,39.8 //
śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ /
rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ // RamS_2,39.9 //
śayānam anaghaṃ rātrau pitevābhipariṣvajan /
raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati // RamS_2,39.10 //
dadau cāstrāṇi divyāni yasmai brahmā mahaujase /
dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe // RamS_2,39.11 //
pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ /
kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate // RamS_2,39.12 //
duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam /
samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ // RamS_2,39.13 //
abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam /
mudāśru mokṣyase kṣipraṃ meghalekheva vārṣikī // RamS_2,39.14 //
putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ /
karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati // RamS_2,39.15 //
niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ /
sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ // RamS_2,39.16 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 40
anuraktā mahātmānaṃ rāmaṃ satyaparākramam /
anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ // RamS_2,40.1 //
nivartite 'pi ca balāt suhṛdvarge ca rājani /
naiva te saṃnyavartanta rāmasyānugatā ratham // RamS_2,40.2 //
ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ /
babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ // RamS_2,40.3 //
sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā /
kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata // RamS_2,40.4 //
avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva /
uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva // RamS_2,40.5 //
yā prītir bahumānaś ca mayy ayodhyānivāsinām /
matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām // RamS_2,40.6 //
sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ /
kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca // RamS_2,40.7 //
jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ /
anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ // RamS_2,40.8 //
sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ /
api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam // RamS_2,40.9 //
na ca tapyed yathā cāsau vanavāsaṃ gate mayi /
mahārājas tathā kāryo mama priyacikīrṣayā // RamS_2,40.10 //
yathā yathā dāśarathir dharmam evāsthito 'bhavat /
tathā tathā prakṛtayo rāmaṃ patim akāmayan // RamS_2,40.11 //
bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha /
cakarṣeva guṇair baddhvā janaṃ punar ivāsanam // RamS_2,40.12 //
te dvijās trividhaṃ vṛddhā jñānena vayasaujasā /
vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ // RamS_2,40.13 //
vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ /
nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari /
upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam // RamS_2,40.14 //*
evam ārtapralāpāṃs tān vṛddhān pralapato dvijān /
avekṣya sahasā rāmo rathād avatatāra ha // RamS_2,40.15 //
padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ /
saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ // RamS_2,40.16 //
dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ /
na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ // RamS_2,40.17 //
gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ /
ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ // RamS_2,40.18 //
brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati /
dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī // RamS_2,40.19 //
vājapeyasamutthāni chattrāṇy etāni paśya naḥ /
pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye // RamS_2,40.20 //
anavāptātapatrasya raśmisaṃtāpitasya te /
ebhiś chāyāṃ kariṣyāmaḥ svaiś chattrair vājapeyikaiḥ // RamS_2,40.21 //
yā hi naḥ satataṃ buddhir vedamantrānusāriṇī /
tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī // RamS_2,40.22 //
hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam /
vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ // RamS_2,40.23 //
na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ /
tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum // RamS_2,40.24 //
yācito no nivartasva haṃsaśuklaśiroruhaiḥ /
śirobhir nibhṛtācāra mahīpatanapāṃsulaiḥ // RamS_2,40.25 //
bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ /
teṣāṃ samāptir āyattā tava vatsa nivartane // RamS_2,40.26 //
bhaktimanti hi bhūtāni jaṅgamājaṅgamāni ca /
yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya // RamS_2,40.27 //
anugantum aśaktās tvāṃ mūlair uddhṛtaveginaḥ /
unnatā vāyuvegena vikrośantīva pādapāḥ // RamS_2,40.28 //
niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ /
pakṣiṇo 'pi prayācante sarvabhūtānukampinam // RamS_2,40.29 //
evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane /
dadṛśe tamasā tatra vārayantīva rāghavam // RamS_2,40.30 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 41
tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ /
sītām udvīkṣya saumitrim idaṃ vacanam abravīt // RamS_2,41.1 //
iyam adya niśā pūrvā saumitre prasthitā vanam /
vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi // RamS_2,41.2 //
paśya śūnyāny araṇyāni rudantīva samantataḥ /
yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ // RamS_2,41.3 //
adyāyodhyā tu nagarī rājadhānī pitur mama /
sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ // RamS_2,41.4 //
bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me /
dharmārthakāmasahitair vākyair āśvāsayiṣyati // RamS_2,41.5 //
bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ /
nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa // RamS_2,41.6 //
tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam /
anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā // RamS_2,41.7 //
adbhir eva tu saumitre vatsyāmy adya niśām imām /
etaddhi rocate mahyaṃ vanye 'pi vividhe sati // RamS_2,41.8 //
evam uktvā tu saumitraṃ sumantram api rāghavaḥ /
apramattas tvam aśveṣu bhava saumyety uvāca ha // RamS_2,41.9 //
so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate /
prabhūtayavasān kṛtvā babhūva pratyanantaraḥ // RamS_2,41.10 //
upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām /
rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha // RamS_2,41.11 //
tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām /
rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha // RamS_2,41.12 //
sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ /
kathayāmāsa sūtāya rāmasya vividhān guṇān // RamS_2,41.13 //
jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ /
sūtasya tamasātīre rāmasya bruvato guṇān // RamS_2,41.14 //
gokulākulatīrāyās tamasāyā vidūrataḥ /
avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha // RamS_2,41.15 //
utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca /
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam // RamS_2,41.16 //
asmadvyapekṣān saumitre nirapekṣān gṛheṣv api /
vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam // RamS_2,41.17 //
yathaite niyamaṃ paurāḥ kurvanty asmannivartane /
api prāṇān asiṣyanti na tu tyakṣyanti niścayam // RamS_2,41.18 //
yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu /
ratham āruhya gacchāmaḥ panthānam akutobhayam // RamS_2,41.19 //
ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ /
svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ // RamS_2,41.20 //
paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ /
na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ // RamS_2,41.21 //
abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam /
rocate me mahāprājña kṣipram āruhyatām iti // RamS_2,41.22 //
sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ /
yojayitvātha rāmāya prāñjaliḥ pratyavedayat // RamS_2,41.23 //
mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ /
udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe // RamS_2,41.24 //
muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ /
yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ // RamS_2,41.25 //
rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ /
pratyāgamya ca rāmasya syandanaṃ pratyavedayat // RamS_2,41.26 //
taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ /
śīghragām ākulāvartāṃ tamasām ataran nadīm // RamS_2,41.27 //
sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam /
prāpadyata mahāmārgam abhayaṃ bhayadarśinām // RamS_2,41.28 //
prabhātāyāṃ tu śarvaryāṃ paurās te rāghavaṃ vinā /
śokopahataniśceṣṭā babhūvur hatacetasaḥ // RamS_2,41.29 //
śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ /
ālokam api rāmasya na paśyanti sma duḥkhitāḥ // RamS_2,41.30 //
tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ /
mārganāśād viṣādena mahatā samabhiplutaḥ // RamS_2,41.31 //
rathasya mārganāśena nyavartanta manasvinaḥ /
kim idaṃ kiṃ kariṣyāmo daivenopahatā iti // RamS_2,41.32 //
tato yathāgatenaiva mārgeṇa klāntacetasaḥ /
ayodhyām agaman sarve purīṃ vyathitasajjanām // RamS_2,41.33 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 42
anugamya nivṛttānāṃ rāmaṃ nagaravāsinām /
udgatānīva sattvāni babhūvur amanasvinām // RamS_2,42.1 //
svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ /
aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ // RamS_2,42.2 //
na cāhṛṣyan na cāmodan vaṇijo na prasārayan /
na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ // RamS_2,42.3 //
naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam /
putraṃ prathamajaṃ labdhvā jananī nābhyanandata // RamS_2,42.4 //
gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam /
vyagarhayanta duḥkhārtā vāgbhis totrair iva dvipān // RamS_2,42.5 //
kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā /
putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam // RamS_2,42.6 //
ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā /
yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane // RamS_2,42.7 //
āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca /
yeṣu snāsyati kākutstho vigāhya salilaṃ śuci // RamS_2,42.8 //
śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ /
āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ // RamS_2,42.9 //
kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati /
priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum // RamS_2,42.10 //
vicitrakusumāpīḍā bahumañjaridhāriṇaḥ /
akāle cāpi mukhyāni puṣpāṇi ca phalāni ca /
darśayiṣyanty anukrośād girayo rāmam āgatam // RamS_2,42.11 //*
vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān /
pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam // RamS_2,42.12 //
yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ /
sa hi śūro mahābāhuḥ putro daśarathasya ca // RamS_2,42.13 //
purā bhavati no dūrād anugacchāma rāghavam /
pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ /
sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam // RamS_2,42.14 //*
vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam /
iti paurastriyo bhartḥn duḥkhārtās tat tad abruvan // RamS_2,42.15 //
yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati /
sītā nārījanasyāsya yogakṣemaṃ kariṣyati // RamS_2,42.16 //
ko nv anenāpratītena sotkaṇṭhitajanena ca /
saṃprīyetāmanojñena vāsena hṛtacetasā // RamS_2,42.17 //
kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat /
na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ // RamS_2,42.18 //
yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt /
kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī // RamS_2,42.19 //
kaikeyyā na vayaṃ rājye bhṛtakā nivasema hi /
jīvantyā jātu jīvantyaḥ putrair api śapāmahe // RamS_2,42.20 //
yā putraṃ pārthivendrasya pravāsayati nirghṛṇā /
kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm // RamS_2,42.21 //
na hi pravrajite rāme jīviṣyati mahīpatiḥ /
mṛte daśarathe vyaktaṃ vilopas tadanantaram // RamS_2,42.22 //
te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ /
rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata // RamS_2,42.23 //
mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
bharate saṃnisṛṣṭāḥ smaḥ saunike paśavo yathā // RamS_2,42.24 //
tās tathā vilapantyas tu nagare nāgarastriyaḥ /
cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame // RamS_2,42.25 //
tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite /
vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat // RamS_2,42.26 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 43
rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram /
jagāma puruṣavyāghraḥ pitur ājñām anusmaran // RamS_2,43.1 //
tathaiva gacchatas tasya vyapāyād rajanī śivā /
upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata // RamS_2,43.2 //
grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca /
paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ // RamS_2,43.3 //
śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām /
rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam // RamS_2,43.4 //
hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī /
tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate // RamS_2,43.5 //
yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam /
vanavāse mahāprājñaṃ sānukrośam atandritam // RamS_2,43.6 //
etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām /
śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ // RamS_2,43.7 //
tato vedaśrutiṃ nāma śivavārivahāṃ nadīm /
uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam // RamS_2,43.8 //
gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm /
gomatīṃ goyutānūpām atarat sāgaraṃgamām // RamS_2,43.9 //
gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ /
mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm // RamS_2,43.10 //
sa mahīṃ manunā rājñā dattām ikṣvākave purā /
sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat // RamS_2,43.11 //
sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ /
haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ // RamS_2,43.12 //
kadāhaṃ punar āgamya sarayvāḥ puṣpite vane /
mṛgayāṃ paryaṭiṣyāmi mātrā pitrā ca saṃgataḥ // RamS_2,43.13 //
nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane /
ratir hy eṣātulā loke rājarṣigaṇasaṃmatā // RamS_2,43.14 //
sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā /
taṃ tam artham abhipretya yayau vākyam udīrayan // RamS_2,43.15 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 44
viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ /
āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati // RamS_2,44.1 //
tatra tripathagāṃ divyāṃ śivatoyām aśaivalām /
dadarśa rāghavo gaṅgāṃ puṇyām ṛṣiniṣevitām // RamS_2,44.2 //
haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām /
śiśumāraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām // RamS_2,44.3 //
tām ūrmikalilāvartām anvavekṣya mahārathaḥ /
sumantram abravīt sūtam ihaivādya vasāmahe // RamS_2,44.4 //
avidūrād ayaṃ nadyā bahupuṣpapravālavān /
sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe // RamS_2,44.5 //
lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam /
uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ // RamS_2,44.6 //
rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ /
rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ // RamS_2,44.7 //
sumantro 'py avatīryaiva mocayitvā hayottamān /
vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ // RamS_2,44.8 //
tatra rājā guho nāma rāmasyātmasamaḥ sakhā /
niṣādajātyo balavān sthapatiś ceti viśrutaḥ // RamS_2,44.9 //
sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam /
vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ // RamS_2,44.10 //
tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam /
saha saumitriṇā rāmaḥ samāgacchad guhena saḥ // RamS_2,44.11 //
tam ārtaḥ sampariṣvajya guho rāghavam abravīt /
yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te // RamS_2,44.12 //
tato guṇavadannādyam upādāya pṛthagvidham /
arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha // RamS_2,44.13 //
svāgataṃ te mahābāho taveyam akhilā mahī /
vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ // RamS_2,44.14 //
bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam /
śayanāni ca mukhyāni vājināṃ khādanaṃ ca te // RamS_2,44.15 //
guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha /
arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam // RamS_2,44.16 //
padbhyām abhigamāc caiva snehasaṃdarśanena ca /
bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt // RamS_2,44.17 //
diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ /
api te kuśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca // RamS_2,44.18 //
yat tv idaṃ bhavatā kiṃcit prītyā samupakalpitam /
sarvaṃ tad anujānāmi na hi varte pratigrahe // RamS_2,44.19 //
kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām /
viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram // RamS_2,44.20 //
aśvānāṃ khādanenāham arthī nānyena kenacit /
etāvatātrabhavatā bhaviṣyāmi supūjitaḥ // RamS_2,44.21 //
ete hi dayitā rājñaḥ pitur daśarathasya me /
etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ // RamS_2,44.22 //
aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt /
guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti // RamS_2,44.23 //
tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām /
jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam // RamS_2,44.24 //
tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ /
sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ // RamS_2,44.25 //
guho 'pi saha sūtena saumitrim anubhāṣayan /
anvajāgrat tato rāmam apramatto dhanurdharaḥ // RamS_2,44.26 //
tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ /
adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī // RamS_2,44.27 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 45
taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam /
guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt // RamS_2,45.1 //
iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham // RamS_2,45.2 //
ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ /
guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām // RamS_2,45.3 //
na hi rāmāt priyataro mamāsti bhuvi kaścana /
bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape // RamS_2,45.4 //
asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // RamS_2,45.5 //
so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha // RamS_2,45.6 //
na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
caturaṅgaṃ hy api balaṃ sumahat prasahemahi // RamS_2,45.7 //
lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha /
nātra bhītā vayaṃ sarve dharmam evānupaśyatā // RamS_2,45.8 //
kathaṃ dāśarathau bhūmau śayāne saha sītayā /
śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // RamS_2,45.9 //
yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā // RamS_2,45.10 //
yo mantratapasā labdho vividhaiś ca pariśramaiḥ /
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // RamS_2,45.11 //
asmin pravrajito rājā na ciraṃ vartayiṣyati /
vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // RamS_2,45.12 //
vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
nirghoṣoparataṃ tāta manye rājaniveśanam // RamS_2,45.13 //
kausalyā caiva rājā ca tathaiva jananī mama /
nāśaṃse yadi jīvanti sarve te śarvarīm imām // RamS_2,45.14 //
jīved api hi me mātā śatrughnasyānvavekṣayā /
tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati // RamS_2,45.15 //
anuraktajanākīrṇā sukhālokapriyāvahā /
rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati // RamS_2,45.16 //
atikrāntam atikrāntam anavāpya manoratham /
rājye rāmam anikṣipya pitā me vinaśiṣyati // RamS_2,45.17 //
siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // RamS_2,45.18 //
ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām /
harmyaprāsādasampannāṃ gaṇikāvaraśobhitām // RamS_2,45.19 //
rathāśvagajasambādhāṃ tūryanādavināditām /
sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām // RamS_2,45.20 //
ārāmodyānasampannāṃ samājotsavaśālinīm /
sukhitā vicariṣyanti rājadhānīṃ pitur mama // RamS_2,45.21 //
api satyapratijñena sārdhaṃ kuśalinā vayam /
nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi // RamS_2,45.22 //
paridevayamānasya duḥkhārtasya mahātmanaḥ /
tiṣṭhato rājaputrasya śarvarī sātyavartata // RamS_2,45.23 //
tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ /
mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ // RamS_2,45.24 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 46
prabhātāyāṃ tu śarvaryāṃ pṛthuvṛkṣā mahāyaśāḥ /
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam // RamS_2,46.1 //
bhāskarodayakālo 'yaṃ gatā bhagavatī niśā /
asau sukṛṣṇo vihagaḥ kokilas tāta kūjati // RamS_2,46.2 //
barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane /
tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām // RamS_2,46.3 //
vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ /
guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ // RamS_2,46.4 //
tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau /
jagmatur yena tau gaṅgāṃ sītayā saha rāghavau // RamS_2,46.5 //
rāmam eva tu dharmajñam upagamya vinītavat /
kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt // RamS_2,46.6 //
nivartasvety uvācainam etāvaddhi kṛtaṃ mama /
yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam // RamS_2,46.7 //
ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ /
sumantraḥ puruṣavyāghram aikṣvākam idam abravīt // RamS_2,46.8 //
nātikrāntam idaṃ loke puruṣeṇeha kenacit /
tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane // RamS_2,46.9 //
na manye brahmacarye 'sti svadhīte vā phalodayaḥ /
mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam // RamS_2,46.10 //
saha rāghava vaidehyā bhrātrā caiva vane vasan /
tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva // RamS_2,46.11 //
vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ /
kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ // RamS_2,46.12 //
iti bruvann ātmasamaṃ sumantraḥ sārathis tadā /
dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram // RamS_2,46.13 //
tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim /
rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam // RamS_2,46.14 //
ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye /
yathā daśaratho rājā māṃ na śocet tathā kuru // RamS_2,46.15 //
śokopahatacetāś ca vṛddhaś ca jagatīpatiḥ /
kāmabhārāvasannaś ca tasmād etad bravīmi te // RamS_2,46.16 //
yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ /
kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā // RamS_2,46.17 //
etadarthaṃ hi rājyāni praśāsati nareśvarāḥ /
yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate // RamS_2,46.18 //
tad yathā sa mahārājo nālīkam adhigacchati /
na ca tāmyati duḥkhena sumantra kuru tat tathā // RamS_2,46.19 //
adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam /
brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ // RamS_2,46.20 //
naivāham anuśocāmi lakṣmaṇo na ca maithilī /
ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā // RamS_2,46.21 //
caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ /
lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān // RamS_2,46.22 //
evam uktvā tu rājānaṃ mātaraṃ ca sumantra me /
anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ // RamS_2,46.23 //
ārogyaṃ brūhi kausalyām atha pādābhivandanam /
sītāyā mama cāryasya vacanāl lakṣmaṇasya ca // RamS_2,46.24 //
brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya /
āgataś cāpi bharataḥ sthāpyo nṛpamate pade // RamS_2,46.25 //
bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca /
asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati // RamS_2,46.26 //
bharataś cāpi vaktavyo yathā rājani vartase /
tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ // RamS_2,46.27 //
yathā ca tava kaikeyī sumitrā cāviśeṣataḥ /
tathaiva devī kausalyā mama mātā viśeṣataḥ // RamS_2,46.28 //
nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ /
tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt // RamS_2,46.29 //
yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ /
bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi // RamS_2,46.30 //
kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm /
tava tāta viyogena putraśokākulām iva // RamS_2,46.31 //
sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ /
vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī // RamS_2,46.32 //
dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham /
sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave // RamS_2,46.33 //
dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam /
cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ // RamS_2,46.34 //
ārtanādo hi yaḥ paurair muktas tadvipravāsane /
rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ // RamS_2,46.35 //
ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā /
nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti // RamS_2,46.36 //
asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam /
katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ // RamS_2,46.37 //
mama tāvan niyogasthās tvadbandhujanavāhinaḥ /
kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ // RamS_2,46.38 //
yadi me yācamānasya tyāgam eva kariṣyasi /
saratho 'gniṃ pravekṣyāmi tyaktamātra iha tvayā // RamS_2,46.39 //
bhaviṣyanti vane yāni tapovighnakarāṇi te /
rathena pratibādhiṣye tāni sattvāni rāghava // RamS_2,46.40 //
tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham /
āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham // RamS_2,46.41 //
prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ /
prītyābhihitam icchāmi bhava me patyanantaraḥ // RamS_2,46.42 //
tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan /
ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham // RamS_2,46.43 //
na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā /
rājadhānī mahendrasya yathā duṣkṛtakarmaṇā // RamS_2,46.44 //
ime cāpi hayā vīra yadi te vanavāsinaḥ /
paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim // RamS_2,46.45 //
vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ /
yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ // RamS_2,46.46 //
caturdaśa hi varṣāṇi sahitasya tvayā vane /
kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā // RamS_2,46.47 //
bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi /
bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi // RamS_2,46.48 //
evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ /
rāmo bhṛtyānukampī tu sumantram idam abravīt // RamS_2,46.49 //
jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala /
śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ // RamS_2,46.50 //
nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī /
kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ // RamS_2,46.51 //
parituṣṭā hi sā devī vanavāsaṃ gate mayi /
rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam // RamS_2,46.52 //
eṣa me prathamaḥ kalpo yad ambā me yavīyasī /
bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt // RamS_2,46.53 //
mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja /
saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā // RamS_2,46.54 //
ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ /
guhaṃ vacanam aklībaṃ rāmo hetumad abravīt /
jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya // RamS_2,46.55 //*
tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat /
lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ // RamS_2,46.56 //
tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau /
aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau // RamS_2,46.57 //
tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ /
vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt // RamS_2,46.58 //
apramatto bale kośe durge janapade tathā /
bhavethā guha rājyaṃ hi durārakṣatamaṃ matam // RamS_2,46.59 //
tatas taṃ samanujñāya guham ikṣvākunandanaḥ /
jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ // RamS_2,46.60 //
sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ /
titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt // RamS_2,46.61 //
āroha tvaṃ naravyāghra sthitāṃ nāvam imāṃ śanaiḥ /
sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm // RamS_2,46.62 //
sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan /
āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ // RamS_2,46.63 //
athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ /
tato niṣādādhipatir guho jñātīn acodayat // RamS_2,46.64 //
anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham /
āsthāya nāvaṃ rāmas tu codayāmāsa nāvikān // RamS_2,46.65 //
tatas taiś coditā sā nauḥ karṇadhārasamāhitā /
śubhasphyavegābhihatā śīghraṃ salilam atyagāt // RamS_2,46.66 //
madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā /
vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt // RamS_2,46.67 //
putro daśarathasyāyaṃ mahārājasya dhīmataḥ /
nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ // RamS_2,46.68 //
caturdaśa hi varṣāṇi samagrāṇy uṣya kānane /
bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati // RamS_2,46.69 //
tatas tvāṃ devi subhage kṣemeṇa punar āgatā /
yakṣye pramuditā gaṅge sarvakāmasamṛddhaye // RamS_2,46.70 //
tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase /
bhāryā codadhirājasya loke 'smin sampradṛśyase // RamS_2,46.71 //
sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane /
prāptarājye naravyāghre śivena punar āgate // RamS_2,46.72 //
gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam /
brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā // RamS_2,46.73 //
tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā /
dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat // RamS_2,46.74 //
tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ /
prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ // RamS_2,46.75 //
athābravīn mahābāhuḥ sumitrānandavardhanam /
agrato gaccha saumitre sītā tvām anugacchatu // RamS_2,46.76 //
pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan /
adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati // RamS_2,46.77 //
gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya /
adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī // RamS_2,46.78 //
tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum /
ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim // RamS_2,46.79 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 47
sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām /
rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam // RamS_2,47.1 //
adyeyaṃ prathamā rātrir yātā janapadād bahiḥ /
yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi // RamS_2,47.2 //
jāgartavyam atandribhyām adya prabhṛti rātriṣu /
yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ // RamS_2,47.3 //
rātriṃ kathaṃcid evemāṃ saumitre vartayāmahe /
upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ // RamS_2,47.4 //
sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ /
imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ // RamS_2,47.5 //
dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa /
kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati // RamS_2,47.6 //
sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt /
api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam // RamS_2,47.7 //
anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ /
kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ // RamS_2,47.8 //
idaṃ vyasanam ālokya rājñaś ca mativibhramam /
kāma evārdhadharmābhyāṃ garīyān iti me matiḥ // RamS_2,47.9 //
ko hy avidvān api pumān pramadāyāḥ kṛte tyajet /
chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa // RamS_2,47.10 //
sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ /
muditān kosalān eko yo bhokṣyaty adhirājavat // RamS_2,47.11 //
sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati /
tāte ca vayasātīte mayi cāraṇyam āśrite // RamS_2,47.12 //
arthadharmau parityajya yaḥ kāmam anuvartate /
evam āpadyate kṣipraṃ rājā daśaratho yathā // RamS_2,47.13 //
manye daśarathāntāya mama pravrājanāya ca /
kaikeyī saumya samprāptā rājyāya bharatasya ca // RamS_2,47.14 //
apīdānīṃ na kaikeyī saubhāgyamadamohitā /
kausalyāṃ ca sumitrāṃ ca samprabādheta matkṛte // RamS_2,47.15 //
mā sma matkāraṇād devī sumitrā duḥkham āvaset /
ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa // RamS_2,47.16 //
aham eko gamiṣyāmi sītayā saha daṇḍakān /
anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi // RamS_2,47.17 //
kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret /
paridadyā hi dharmajñe bharate mama mātaram // RamS_2,47.18 //
nūnaṃ jātyantare kasmin striyaḥ putrair viyojitāḥ /
jananyā mama saumitre tad apy etad upasthitam // RamS_2,47.19 //
mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca /
viprāyujyata kausalyā phalakāle dhig astu mām // RamS_2,47.20 //
mā sma sīmantinī kācij janayet putram īdṛśam /
saumitre yo 'ham ambāyā dadmi śokam anantakam // RamS_2,47.21 //
manye prītiviśiṣṭā sā matto lakṣmaṇa śārikā /
yasyās tac chrūyate vākyaṃ śuka pādam arer daśa // RamS_2,47.22 //
śocantyāś cālpabhāgyāyā na kiṃcid upakurvatā /
putreṇa kim aputrāyā mayā kāryam ariṃdama // RamS_2,47.23 //
alpabhāgyā hi me mātā kausalyā rahitā mayā /
śete paramaduḥkhārtā patitā śokasāgare // RamS_2,47.24 //
eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa /
tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam // RamS_2,47.25 //
adharmabhayabhītaś ca paralokasya cānagha /
tena lakṣmaṇa nādyāham ātmānam abhiṣecaye // RamS_2,47.26 //
etad anyac ca karuṇaṃ vilapya vijane bahu /
aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat // RamS_2,47.27 //
vilapyoparataṃ rāmaṃ gatārciṣam ivānalam /
samudram iva nirvegam āśvāsayata lakṣmaṇaḥ // RamS_2,47.28 //
dhruvam adya purī rāma ayodhyāyudhināṃ vara /
niṣprabhā tvayi niṣkrānte gatacandreva śarvarī // RamS_2,47.29 //
naitad aupayikaṃ rāma yad idaṃ paritapyase /
viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha // RamS_2,47.30 //
na ca sītā tvayā hīnā na cāham api rāghava /
muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau // RamS_2,47.31 //
na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa /
draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā // RamS_2,47.32 //
sa lakṣmaṇasyottamapuṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt /
samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ // RamS_2,47.33 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 48
te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām /
vimale 'bhyudite sūrye tasmād deśāt pratasthire // RamS_2,48.1 //
yatra bhāgīrathī gaṅgā yamunām abhivartate /
jagmus taṃ deśam uddiśya vigāhya sumahad vanam // RamS_2,48.2 //
te bhūmim āgān vividhān deśāṃś cāpi manoramān /
adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ // RamS_2,48.3 //
yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān /
nivṛttamātre divase rāmaḥ saumitrim abravīt // RamS_2,48.4 //
prayāgam abhitaḥ paśya saumitre dhūmam unnatam /
agner bhagavataḥ ketuṃ manye saṃnihito muniḥ // RamS_2,48.5 //
nūnaṃ prāptāḥ sma sambhedaṃ gaṅgāyamunayor vayam /
tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ // RamS_2,48.6 //
dārūṇi paribhinnāni vanajair upajīvibhiḥ /
bharadvājāśrame caite dṛśyante vividhā drumāḥ // RamS_2,48.7 //
dhanvinau tau sukhaṃ gatvā lambamāne divākare /
gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ // RamS_2,48.8 //
rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ /
gatvā muhūrtam adhvānaṃ bharadvājam upāgamat // RamS_2,48.9 //
tatas tv āśramam āsādya muner darśanakāṅkṣiṇau /
sītayānugatau vīrau dūrād evāvatasthatuḥ // RamS_2,48.10 //
hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ /
rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat // RamS_2,48.11 //
nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ /
putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau // RamS_2,48.12 //
bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā /
māṃ cānuyātā vijanaṃ tapovanam aninditā // RamS_2,48.13 //
pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ /
ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ // RamS_2,48.14 //
pitrā niyuktā bhagavan pravekṣyāmas tapovanam /
dharmam evācariṣyāmas tatra mūlaphalāśanāḥ // RamS_2,48.15 //
tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ /
upānayata dharmātmā gām arghyam udakaṃ tataḥ // RamS_2,48.16 //
mṛgapakṣibhir āsīno munibhiś ca samantataḥ /
rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ // RamS_2,48.17 //
pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam /
bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā // RamS_2,48.18 //
cirasya khalu kākutstha paśyāmi tvām ihāgatam /
śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam // RamS_2,48.19 //
avakāśo vivikto 'yaṃ mahānadyoḥ samāgame /
puṇyaś ca ramaṇīyaś ca vasatv iha bhavān sukham // RamS_2,48.20 //
evam uktas tu vacanaṃ bharadvājena rāghavaḥ /
pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ // RamS_2,48.21 //
bhagavann ita āsannaḥ paurajānapado janaḥ /
āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ /
anena kāraṇenāham iha vāsaṃ na rocaye // RamS_2,48.22 //*
ekānte paśya bhagavann āśramasthānam uttamam /
ramate yatra vaidehī sukhārhā janakātmajā // RamS_2,48.23 //
etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ /
rāghavasya tato vākyam arthagrāhakam abravīt // RamS_2,48.24 //
daśakrośa itas tāta girir yasmin nivatsyasi /
maharṣisevitaḥ puṇyaḥ sarvataḥ sukhadarśanaḥ // RamS_2,48.25 //
golāṅgūlānucarito vānararkṣaniṣevitaḥ /
citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ // RamS_2,48.26 //
yāvatā citrakūṭasya naraḥ śṛṅgāṇy avekṣate /
kalyāṇāni samādhatte na pāpe kurute manaḥ // RamS_2,48.27 //
ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam /
tapasā divam ārūḍhāḥ kapālaśirasā saha // RamS_2,48.28 //
praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham /
iha vā vanavāsāya vasa rāma mayā saha // RamS_2,48.29 //
sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim /
sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit // RamS_2,48.30 //
tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ /
prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ // RamS_2,48.31 //
prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat /
uvāca naraśārdūlo muniṃ jvalitatejasam // RamS_2,48.32 //
śarvarīṃ bhavann adya satyaśīla tavāśrame /
uṣitāḥ smeha vasatim anujānātu no bhavān // RamS_2,48.33 //
rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam /
madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha // RamS_2,48.34 //
tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ /
vicaranti vanānteṣu tāni drakṣyasi rāghava // RamS_2,48.35 //
prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam /
mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam // RamS_2,48.36 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 49
uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau /
maharṣim abhivādyātha jagmatus taṃ giriṃ prati // RamS_2,49.1 //
prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt /
tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ // RamS_2,49.2 //
athāsādya tu kālindīṃ śīghrasrotasamāpagām /
tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm // RamS_2,49.3 //
tato nyagrodham āsādya mahāntaṃ haritacchadam /
vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam // RamS_2,49.4 //
krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam /
palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ // RamS_2,49.5 //
sa panthāś citrakūṭasya gataḥ subahuśo mayā /
ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ /
iti panthānam āvedya maharṣiḥ sa nyavartata // RamS_2,49.6 //*
upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt /
kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate // RamS_2,49.7 //
iti tau puruṣavyāghrau mantrayitvā manasvinau /
sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm // RamS_2,49.8 //
tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam /
cakāra lakṣmaṇaś chittvā sītāyāḥ sukham āsanam // RamS_2,49.9 //
tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām /
īṣat saṃlajjamānāṃ tām adhyāropayata plavam // RamS_2,49.10 //
tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm /
tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm // RamS_2,49.11 //
te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt /
śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam // RamS_2,49.12 //
kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm /
iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim // RamS_2,49.13 //
krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau /
bahūn medhyān mṛgān hatvā ceratur yamunāvane // RamS_2,49.14 //
vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute /
samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ // RamS_2,49.15 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 50
atha rātryāṃ vyatītāyām avasuptam anantaram /
prabodhayāmāsa śanair lakṣmaṇaṃ raghunandanaḥ // RamS_2,50.1 //
saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam /
sampratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa // RamS_2,50.2 //
sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ /
jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam // RamS_2,50.3 //
tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam /
panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ // RamS_2,50.4 //
tataḥ samprasthitaḥ kāle rāmaḥ saumitriṇā saha /
sītāṃ kamalapattrākṣīm idaṃ vacanam abravīt // RamS_2,50.5 //
ādīptān iva vaidehi sarvataḥ puṣpitān nagān /
svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye // RamS_2,50.6 //
paśya bhallātakān phullān narair anupasevitān /
phalapattrair avanatān nūnaṃ śakṣyāmi jīvitum // RamS_2,50.7 //
paśya droṇapramāṇāni lambamānāni lakṣmaṇa /
madhūni madhukārībhiḥ saṃbhṛtāni nage nage // RamS_2,50.8 //
eṣa krośati natyūhas taṃ śikhī pratikūjati /
ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe // RamS_2,50.9 //
mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam /
citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim // RamS_2,50.10 //
tatas tau pādacāreṇa gacchantau saha sītayā /
ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam // RamS_2,50.11 //
taṃ tu parvatam āsādya nānāpakṣigaṇāyutam /
ayaṃ vāso bhavet tāvad atra saumya ramemahi // RamS_2,50.12 //
lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca /
kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ // RamS_2,50.13 //
tasya tadvacanaṃ śrutvā saumitrir vividhān drumān /
ājahāra tataś cakre parṇaśālām ariṃdamaḥ // RamS_2,50.14 //
śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt /
aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam // RamS_2,50.15 //
sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ pratāpavān /
atha cikṣepa saumitriḥ samiddhe jātavedasi // RamS_2,50.16 //
taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam /
lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt // RamS_2,50.17 //
ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇamṛgo yathā /
devatā devasaṃkāśa yajasva kuśalo hy asi // RamS_2,50.18 //
rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ /
pāpasaṃśamanaṃ rāmaś cakāra balim uttamam // RamS_2,50.19 //
tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām /
vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā devagaṇāḥ sudharmām // RamS_2,50.20 //
anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute /
vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ // RamS_2,50.21 //
suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām /
nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt // RamS_2,50.22 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 51
kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha /
rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ // RamS_2,51.1 //
anujñātaḥ sumantro 'tha yojayitvā hayottamān /
ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ // RamS_2,51.2 //
sa vanāni sugandhīni saritaś ca sarāṃsi ca /
paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca // RamS_2,51.3 //
tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ /
ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha // RamS_2,51.4 //
sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ /
sumantraś cintayāmāsa śokavegasamāhataḥ // RamS_2,51.5 //
kaccin na sagajā sāśvā sajanā sajanādhipā /
rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī /
iti cintāparaḥ sūtas tvaritaḥ praviveśa ha // RamS_2,51.6 //*
sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ /
kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ // RamS_2,51.7 //
teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam /
anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā // RamS_2,51.8 //
te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ /
aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ // RamS_2,51.9 //
śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām /
hatāḥ sma khalu ye neha paśyāma iti rāghavam // RamS_2,51.10 //
dānayajñavivāheṣu samājeṣu mahatsu ca /
na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā // RamS_2,51.11 //
kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham /
iti rāmeṇa nagaraṃ pitṛvat paripālitam // RamS_2,51.12 //
vātāyanagatānāṃ ca strīṇām anvantarāpaṇam /
rāmaśokābhitaptānāṃ śuśrāva paridevanam // RamS_2,51.13 //
sa rājamārgamadhyena sumantraḥ pihitānanaḥ /
yatra rājā daśarathas tad evopayayau gṛham // RamS_2,51.14 //
so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca /
kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ // RamS_2,51.15 //
tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ /
rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam // RamS_2,51.16 //
saha rāmeṇa niryāto vinā rāmam ihāgataḥ /
sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati // RamS_2,51.17 //
yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam /
ācchidya putre niryāte kausalyā yatra jīvati // RamS_2,51.18 //
satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan /
pradīptam iva śokena viveśa sahasā gṛham // RamS_2,51.19 //
sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam /
putraśokaparidyūnam apaśyat pāṇḍure gṛhe // RamS_2,51.20 //
abhigamya tam āsīnaṃ narendram abhivādya ca /
sumantro rāmavacanaṃ yathoktaṃ pratyavedayat // RamS_2,51.21 //
sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ /
mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ // RamS_2,51.22 //
tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau /
uddhṛtya bāhū cukrośa nṛpatau patite kṣitau // RamS_2,51.23 //
sumitrayā tu sahitā kausalyā patitaṃ patim /
utthāpayāmāsa tadā vacanaṃ cedam abravīt // RamS_2,51.24 //
imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ /
vanavāsād anuprāptaṃ kasmān na pratibhāṣase // RamS_2,51.25 //
adyemam anayaṃ kṛtvā vyapatrapasi rāghava /
uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā // RamS_2,51.26 //
deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim /
neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām // RamS_2,51.27 //
sā tathoktvā mahārājaṃ kausalyā śokalālasā /
dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī // RamS_2,51.28 //
evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi /
patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ // RamS_2,51.29 //
tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ /
striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam // RamS_2,51.30 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 52
pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ /
athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt // RamS_2,52.1 //
vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam /
viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram // RamS_2,52.2 //
rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam /
aśrupūrṇamukhaṃ dīnam uvāca paramārtavat // RamS_2,52.3 //
kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ /
so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ /
bhūmipālātmajo bhūmau śete katham anāthavat // RamS_2,52.4 //*
yaṃ yāntam anuyānti sma padātirathakuñjarāḥ /
sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ // RamS_2,52.5 //
vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam /
kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau // RamS_2,52.6 //
sukumāryā tapasvinyā sumantra saha sītayā /
rājaputrau kathaṃ pādair avaruhya rathād gatau // RamS_2,52.7 //
siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau /
vanāntaṃ praviśantau tāv aśvināv iva mandaram // RamS_2,52.8 //
kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ /
sumantra vanam āsādya kim uvāca ca maithilī /
āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya // RamS_2,52.9 //*
iti sūto narendreṇa coditaḥ sajjamānayā /
uvāca vācā rājānaṃ sabāṣpaparirabdhayā // RamS_2,52.10 //
abravīn māṃ mahārāja dharmam evānupālayan /
añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca // RamS_2,52.11 //
sūta madvacanāt tasya tātasya viditātmanaḥ /
śirasā vandanīyasya vandyau pādau mahātmanaḥ // RamS_2,52.12 //
sarvam antaḥpuraṃ vācyaṃ sūta madvacanāt tvayā /
ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam // RamS_2,52.13 //
mātā ca mama kausalyā kuśalaṃ cābhivādanam /
devi devasya pādau ca devavat paripālaya // RamS_2,52.14 //
bharataḥ kuśalaṃ vācyo vācyo madvacanena ca /
sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu // RamS_2,52.15 //
vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ /
pitaraṃ yauvarājyastho rājyastham anupālaya // RamS_2,52.16 //
ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ /
rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat // RamS_2,52.17 //
lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt /
kenāyam aparādhena rājaputro vivāsitaḥ // RamS_2,52.18 //
yadi pravrājito rāmo lobhakāraṇakāritam /
varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam /
rāmasya tu parityāge na hetum upalakṣaye // RamS_2,52.19 //*
asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt /
janayiṣyati saṃkrośaṃ rāghavasya vivāsanam // RamS_2,52.20 //
ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye /
bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ // RamS_2,52.21 //
sarvalokapriyaṃ tyaktvā sarvalokahite ratam /
sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā // RamS_2,52.22 //
jānakī tu mahārāja niḥśvasantī tapasvinī /
bhūtopahatacitteva viṣṭhitā vismṛtā sthitā // RamS_2,52.23 //
adṛṣṭapūrvavyasanā rājaputrī yaśasvinī /
tena duḥkhena rudatī naiva māṃ kiṃcid abravīt // RamS_2,52.24 //
udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā /
mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā // RamS_2,52.25 //
tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām // RamS_2,52.26 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 53
mama tv aśvā nivṛttasya na prāvartanta vartmani /
uṣṇam aśru vimuñcanto rāme samprasthite vanam // RamS_2,53.1 //
ubhābhyāṃ rājaputrābhyām atha kṛtvāham añjalim /
prasthito ratham āsthāya tad duḥkham api dhārayan // RamS_2,53.2 //
guhena sārdhaṃ tatraiva sthito 'smi divasān bahūn /
āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti // RamS_2,53.3 //
viṣaye te mahārāja rāmavyasanakarśitāḥ /
api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ // RamS_2,53.4 //
na ca sarpanti sattvāni vyālā na prasaranti ca /
rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam // RamS_2,53.5 //
līnapuṣkarapattrāś ca narendra kaluṣodakāḥ /
saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ // RamS_2,53.6 //
jalajāni ca puṣpāṇi mālyāni sthalajāni ca /
nādya bhānty alpagandhīni phalāni ca yathā puram // RamS_2,53.7 //
praviśantam ayodhyāṃ māṃ na kaścid abhinandati /
narā rāmam apaśyanto niḥśvasanti muhur muhuḥ // RamS_2,53.8 //
harmyair vimānaiḥ prāsādair avekṣya ratham āgatam /
hāhākārakṛtā nāryo rāmādarśanakarśitāḥ // RamS_2,53.9 //
āyatair vimalair netrair aśruvegapariplutaiḥ /
anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ // RamS_2,53.10 //
nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca /
aham ārtatayā kaṃcid viśeṣaṃ nopalakṣaye // RamS_2,53.11 //
aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā /
ārtasvaraparimlānā viniḥśvasitaniḥsvanā // RamS_2,53.12 //
nirānandā mahārāja rāmapravrājanāturā /
kausalyā putrahīneva ayodhyā pratibhāti mā // RamS_2,53.13 //
sūtasya vacanaṃ śrutvā vācā paramadīnayā /
bāṣpopahatayā rājā taṃ sūtam idam abravīt // RamS_2,53.14 //
kaikeyyā viniyuktena pāpābhijanabhāvayā /
mayā na mantrakuśalair vṛddhaiḥ saha samarthitam // RamS_2,53.15 //
na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ /
mayāyam arthaḥ sammohāt strīhetoḥ sahasā kṛtaḥ // RamS_2,53.16 //
bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat /
kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā // RamS_2,53.17 //
sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam /
tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām // RamS_2,53.18 //
yad yad yāpi mamaivājñā nivartayatu rāghavam /
na śakṣyāmi vinā rāmaṃ muhūrtam api jīvitum // RamS_2,53.19 //
atha vāpi mahābāhur gato dūraṃ bhaviṣyati /
mām eva ratham āropya śīghraṃ rāmāya darśaya // RamS_2,53.20 //
vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ /
yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā // RamS_2,53.21 //
lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam /
rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam // RamS_2,53.22 //
ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam /
imām avasthām āpanno neha paśyāmi rāghavam // RamS_2,53.23 //
hā rāma rāmānuja hā hā vaidehi tapasvini /
na māṃ jānīta duḥkhena mriyamāṇam anāthavat /
dustaro jīvatā devi mayāyaṃ śokasāgaraḥ // RamS_2,53.24 //*
aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam /
itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ // RamS_2,53.25 //
iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ /
vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā // RamS_2,53.26 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 54
tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ /
dharaṇyāṃ gatasattveva kausalyā sūtam abravīt // RamS_2,54.1 //
naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ /
tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham // RamS_2,54.2 //
nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api /
atha tān nānugacchāmi gamiṣyāmi yamakṣayam // RamS_2,54.3 //
bāṣpavegopahatayā sa vācā sajjamānayā /
idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt // RamS_2,54.4 //
tyaja śokaṃ ca mohaṃ ca sambhramaṃ duḥkhajaṃ tathā /
vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ // RamS_2,54.5 //
lakṣmaṇaś cāpi rāmasya pādau paricaran vane /
ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ // RamS_2,54.6 //
vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva /
visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā // RamS_2,54.7 //
nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye /
uciteva pravāsānāṃ vaidehī pratibhāti mā // RamS_2,54.8 //
nagaropavanaṃ gatvā yathā sma ramate purā /
tathaiva ramate sītā nirjaneṣu vaneṣv api // RamS_2,54.9 //
bāleva ramate sītā bālacandranibhānanā /
rāmā rāme hy adhīnātmā vijane 'pi vane satī // RamS_2,54.10 //
tadgataṃ hṛdayaṃ hy asyās tadadhīnaṃ ca jīvitam /
ayodhyāpi bhavet tasyā rāmahīnā tathā vanam // RamS_2,54.11 //
pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca /
gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api // RamS_2,54.12 //
adhvanā vātavegena sambhrameṇātapena ca /
na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā // RamS_2,54.13 //
sadṛśaṃ śatapattrasya pūrṇacandropamaprabham /
vadanaṃ tadvadānyāyā vaidehyā na vikampate // RamS_2,54.14 //
alaktarasaraktābhāv alaktarasavarjitau /
adyāpi caraṇau tasyāḥ padmakośasamaprabhau // RamS_2,54.15 //
nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī /
idānīm api vaidehī tadrāgā nyastabhūṣaṇā // RamS_2,54.16 //
gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā /
nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā // RamS_2,54.17 //
na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam // RamS_2,54.18 //
vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ /
vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te // RamS_2,54.19 //
tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca // RamS_2,54.20 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 55
vanaṃ gate dharmapare rāme ramayatāṃ vare /
kausalyā rudatī svārtā bhartāram idam abravīt // RamS_2,55.1 //
yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ /
sānukrośo vadānyaś ca priyavādī ca rāghavaḥ // RamS_2,55.2 //
kathaṃ naravaraśreṣṭha putrau tau saha sītayā /
duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ // RamS_2,55.3 //
sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā /
katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate // RamS_2,55.4 //
bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham /
vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate // RamS_2,55.5 //
gītavāditranirghoṣaṃ śrutvā śubham aninditā /
kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam // RamS_2,55.6 //
mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ /
bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ // RamS_2,55.7 //
padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam /
kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam // RamS_2,55.8 //
vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ /
apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā // RamS_2,55.9 //
yadi pañcadaśe varṣe rāghavaḥ punar eṣyati /
jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate // RamS_2,55.10 //
evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate /
bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate // RamS_2,55.11 //
na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati /
evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate // RamS_2,55.12 //
havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ /
naitāni yātayāmāni kurvanti punar adhvare // RamS_2,55.13 //
tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva /
nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram // RamS_2,55.14 //
naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati /
balavān iva śārdūlo vāladher abhimarśanam // RamS_2,55.15 //
sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ /
svayam eva hataḥ pitrā jalajenātmajo yathā // RamS_2,55.16 //
dvijātidharmaḥ śāstradṛṣṭaḥ sanātanaḥ /
yadi te dharmanirate tvayā putre vivāsite // RamS_2,55.17 //
gatir ekā patir nāryā dvitīyā gatir ātmajaḥ /
tṛtīyā jñātayo rājaṃś caturthī neha vidyate // RamS_2,55.18 //
tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ /
na vanaṃ gantum icchāmi sarvathā hi hatā tvayā // RamS_2,55.19 //
hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca /
hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau // RamS_2,55.20 //
imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat // RamS_2,55.21 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 56
evaṃ tu kruddhayā rājā rāmamātrā saśokayā /
śrāvitaḥ paruṣaṃ vākyaṃ cintayāmāsa duḥkhitaḥ // RamS_2,56.1 //
tasya cintayamānasya pratyabhāt karma duṣkṛtam /
yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā // RamS_2,56.2 //
amanās tena śokena rāmaśokena ca prabhuḥ /
dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ // RamS_2,56.3 //
prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ /
vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api // RamS_2,56.4 //
bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā /
dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam // RamS_2,56.5 //
sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvarā /
nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam // RamS_2,56.6 //
tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam /
kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam // RamS_2,56.7 //
sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim /
sambhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ // RamS_2,56.8 //
prasīda śirasā yāce bhūmau nipatitāsmi te /
yācitāsmi hatā deva hantavyāhaṃ na hi tvayā // RamS_2,56.9 //
naiṣā hi sā strī bhavati ślāghanīyena dhīmatā /
ubhayor lokayor vīra patyā yā saṃprasādyate // RamS_2,56.10 //
jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam /
putraśokārtayā tat tu mayā kim api bhāṣitam // RamS_2,56.11 //
śoko nāśayate dhairyaṃ śoko nāśayate śrutam /
śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ // RamS_2,56.12 //
śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ /
soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate // RamS_2,56.13 //
vanavāsāya rāmasya pañcarātro 'dya gaṇyate /
yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama // RamS_2,56.14 //
taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate /
adīnām iva vegena samudrasalilaṃ mahat // RamS_2,56.15 //
evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ /
mandaraśmir abhūt suryo rajanī cābhyavartata // RamS_2,56.16 //
atha prahlādito vākyair devyā kausalyayā nṛpaḥ /
śokena ca samākrānto nidrāyā vaśam eyivān // RamS_2,56.17 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 57
pratibuddho muhūrtena śokopahatacetanaḥ /
atha rājā daśarathaḥ sa cintām abhyapadyata // RamS_2,57.1 //
rāmalakṣmaṇayoś caiva vivāsād vāsavopamam /
āviveśopasargas taṃ tamaḥ sūryam ivāsuram // RamS_2,57.2 //
sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam /
ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam /
kausalyāṃ putraśokārtām idaṃ vacanam abravīt // RamS_2,57.3 //*
yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham /
tad eva labhate bhadre kartā karmajam ātmanaḥ // RamS_2,57.4 //
gurulāghavam arthānām ārambhe karmaṇāṃ phalam /
doṣaṃ vā yo na jānāti sa bāla iti hocyate // RamS_2,57.5 //
kaścid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati /
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame // RamS_2,57.6 //
so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam /
rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ // RamS_2,57.7 //
labdhaśabdena kausalye kumāreṇa dhanuṣmatā /
kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam /
tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam // RamS_2,57.8 //*
sammohād iha bālena yathā syād bhakṣitaṃ viṣam /
evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam // RamS_2,57.9 //
devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
tataḥ prāvṛḍ anuprāptā madakāmavivardhinī // RamS_2,57.10 //
upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ /
paretācaritāṃ bhīmāṃ ravir āviśate diśam // RamS_2,57.11 //
uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ /
tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ // RamS_2,57.12 //
patitenāmbhasā channaḥ patamānena cāsakṛt /
ābabhau mattasāraṅgas toyarāśir ivācalaḥ // RamS_2,57.13 //
tasminn atisukhe kāle dhanuṣmān iṣumān rathī /
vyāyāmakṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm // RamS_2,57.14 //
nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm /
anyaṃ vā śvāpadaṃ kaṃcij jighāṃsur ajitendriyaḥ // RamS_2,57.15 //
athāndhakāre tv aśrauṣaṃ jale kumbhasya pūryataḥ /
acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ // RamS_2,57.16 //
tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam /
amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam // RamS_2,57.17 //
tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ /
hā heti patatas toye vāg abhūt tatra mānuṣī /
katham asmadvidhe śastraṃ nipatet tu tapasvini // RamS_2,57.18 //*
praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ /
iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā // RamS_2,57.19 //
ṛṣer hi nyastadaṇḍasya vane vanyena jīvataḥ /
kathaṃ nu śastreṇa vadho madvidhasya vidhīyate // RamS_2,57.20 //
jaṭābhāradharasyaiva valkalājinavāsasaḥ /
ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā // RamS_2,57.21 //
evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam /
na kaścit sādhu manyeta yathaiva gurutalpagam // RamS_2,57.22 //
nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ /
mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe // RamS_2,57.23 //
tad etan mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā /
mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati // RamS_2,57.24 //
vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ /
kena sma nihatāḥ sarve subālenākṛtātmanā // RamS_2,57.25 //
tāṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ /
karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi // RamS_2,57.26 //
taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ /
apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam // RamS_2,57.27 //
sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasam /
ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā // RamS_2,57.28 //
kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā /
jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā // RamS_2,57.29 //
ekena khalu bāṇena marmaṇy abhihate mayi /
dvāv andhau nihatau vṛddhau mātā janayitā ca me // RamS_2,57.30 //
tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau /
ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ // RamS_2,57.31 //
na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā /
pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi // RamS_2,57.32 //
jānann api ca kiṃ kuryād aśaktir aparikramaḥ /
bhidyamānam ivāśaktas trātum anyo nago nagam // RamS_2,57.33 //
pitus tvam eva me gatvā śīghram ācakṣva rāghava /
na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ // RamS_2,57.34 //
iyam ekapadī rājan yato me pitur āśramaḥ /
taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet // RamS_2,57.35 //
viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ /
ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā // RamS_2,57.36 //
na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
śūdrāyām asmi vaiśyena jāto janapadādhipa // RamS_2,57.37 //
itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ /
tasya tv ānamyamānasya taṃ bāṇam aham uddharam // RamS_2,57.38 //
jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam /
tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ // RamS_2,57.39 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 58
tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ /
ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet // RamS_2,58.1 //
tatas taṃ ghaṭam ādāya pūrṇaṃ paramavāriṇā /
āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ // RamS_2,58.2 //
tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau /
apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau // RamS_2,58.3 //
tannimittābhir āsīnau kathābhir aparikramau /
tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat // RamS_2,58.4 //
padaśabdaṃ tu me śrutvā munir vākyam abhāṣata /
kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya // RamS_2,58.5 //
yannimittam idaṃ tāta salile krīḍitaṃ tvayā /
utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam // RamS_2,58.6 //
yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā /
na tan manasi kartavyaṃ tvayā tāta tapasvinā // RamS_2,58.7 //
tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām /
samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase // RamS_2,58.8 //
munim avyaktayā vācā tam ahaṃ sajjamānayā /
hīnavyañjanayā prekṣya bhīto bhīta ivābruvam // RamS_2,58.9 //
manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam /
ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam // RamS_2,58.10 //
kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ /
sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam // RamS_2,58.11 //
bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ /
jighāṃsuḥ śvāpadaṃ kiṃcin nipāne vāgataṃ gajam // RamS_2,58.12 //
tatra śruto mayā śabdo jale kumbhasya pūryataḥ /
dvipo 'yam iti matvā hi bāṇenābhihato mayā // RamS_2,58.13 //
gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi /
vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasam // RamS_2,58.14 //
bhagavañ śabdam ālakṣya mayā gajajighāṃsunā /
visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ // RamS_2,58.15 //
sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ /
bhagavantāv ubhau śocann andhāv iti vilapya ca // RamS_2,58.16 //
ajñānād bhavataḥ putraḥ sahasābhihato mayā /
śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ // RamS_2,58.17 //
sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ /
mām uvāca mahātejāḥ kṛtāñjalim upasthitam // RamS_2,58.18 //
yady etad aśubhaṃ karma na sma me kathayeḥ svayam /
phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā // RamS_2,58.19 //
kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ /
jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam // RamS_2,58.20 //
ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi /
api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān // RamS_2,58.21 //
naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata /
adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam // RamS_2,58.22 //
rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasam /
śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam // RamS_2,58.23 //
athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau /
asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā // RamS_2,58.24 //
tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau /
nipetatuḥ śarīre 'sya pitā cāsyedam abravīt // RamS_2,58.25 //
na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika /
kiṃ nu nāliṅgase putra sukumāra vaco vada // RamS_2,58.26 //
kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam /
adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ // RamS_2,58.27 //
ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ /
ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam // RamS_2,58.28 //
kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim /
bhojayiṣyaty akarmaṇyam apragraham anāyakam // RamS_2,58.29 //
imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm /
kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm // RamS_2,58.30 //
tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati /
śvo mayā saha gantāsi jananyā ca samedhitaḥ // RamS_2,58.31 //
ubhāv api ca śokārtāv anāthau kṛpaṇau vane /
kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam // RamS_2,58.32 //
tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm /
kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam // RamS_2,58.33 //
apāpo 'si yathā putra nihataḥ pāpakarmaṇā /
tena satyena gacchāśu ye lokāḥ śastrayodhinām // RamS_2,58.34 //
yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ /
hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja // RamS_2,58.35 //
yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ /
nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka // RamS_2,58.36 //
yā gatiḥ sarvasādhūnāṃ svādhyāyāt tapasā ca yā /
bhūmidasyāhitāgneś ca ekapatnīvratasya ca // RamS_2,58.37 //
gosahasrapradātḥṇāṃ yā yā gurubhṛtām api /
dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka /
na hi tv asmin kule jāto gacchaty akuśalāṃ gatim // RamS_2,58.38 //*
evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt /
tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā // RamS_2,58.39 //
sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ /
āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt // RamS_2,58.40 //
sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt /
bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ // RamS_2,58.41 //
evam uktvā tu divyena vimānena vapuṣmatā /
āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ // RamS_2,58.42 //
sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā /
mām uvāca mahātejāḥ kṛtāñjalim upasthitam // RamS_2,58.43 //
adyaiva jahi māṃ rājan maraṇe nāsti me vyathā /
yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam // RamS_2,58.44 //
tvayā tu yad avijñānān nihato me sutaḥ śuciḥ /
tena tvām abhiśapsyāmi suduḥkham atidāruṇam // RamS_2,58.45 //
putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam /
evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi // RamS_2,58.46 //
tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ /
yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam // RamS_2,58.47 //
yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā /
na tan me sadṛśaṃ devi yan mayā rāghave kṛtam // RamS_2,58.48 //
cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate /
dūtā vaivasvatasyaite kausalye tvarayanti mām // RamS_2,58.49 //
atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye /
na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam // RamS_2,58.50 //
na te manuṣyā devās te ye cāruśubhakuṇḍalam /
mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ // RamS_2,58.51 //
padmapattrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam /
dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham // RamS_2,58.52 //
sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca /
sugandhi mama nāthasya dhanyā drakṣyanti tanmukham // RamS_2,58.53 //
nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam /
drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā // RamS_2,58.54 //
ayam ātmabhavaḥ śoko mām anātham acetanam /
saṃsādayati vegena yathā kūlaṃ nadīrayaḥ // RamS_2,58.55 //
hā rāghava mahābāho hā mamāyāsanāśana /
rājā daśarathaḥ śocañ jīvitāntam upāgamat // RamS_2,58.56 //
tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ /
gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ // RamS_2,58.57 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 59
atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani /
bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam // RamS_2,59.1 //
tataḥ śucisamācārāḥ paryupasthānakovidāḥ /
strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram // RamS_2,59.2 //
haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ /
āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi // RamS_2,59.3 //
maṅgalālambhanīyāni prāśanīyān upaskarān /
upaninyus tathāpy anyāḥ kumārībahulāḥ striyaḥ // RamS_2,59.4 //
atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ /
tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan // RamS_2,59.5 //
tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ /
pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire // RamS_2,59.6 //
atha saṃvepamānānāṃ strīṇāṃ dṛṣṭvā ca pārthivam /
yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ // RamS_2,59.7 //
tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ /
kareṇava ivāraṇye sthānapracyutayūthapāḥ // RamS_2,59.8 //
tāsām ākrandaśabdena sahasodgatacetane /
kausalyā ca sumitrā ca tyaktanidre babhūvatuḥ // RamS_2,59.9 //
kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam /
hā nātheti parikruśya petatur dharaṇītale // RamS_2,59.10 //
sā kosalendraduhitā veṣṭamānā mahītale /
na babhrāja rajodhvastā tāreva gaganacyutā // RamS_2,59.11 //
tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam /
sarvatas tumulākrandaṃ paritāpārtabāndhavam // RamS_2,59.12 //
sadyo nipatitānandaṃ dīnaviklavadarśanam /
babhūva naradevasya sadma diṣṭāntam īyuṣaḥ // RamS_2,59.13 //
atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ /
bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat // RamS_2,59.14 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 60
tam agnim iva saṃśāntam ambuhīnam ivārṇavam /
hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam // RamS_2,60.1 //
kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā /
upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata // RamS_2,60.2 //
sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam /
tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi // RamS_2,60.3 //
vihāya māṃ gato rāmo bhartā ca svargato mama /
vipathe sārthahīneva nāhaṃ jīvitum utsahe // RamS_2,60.4 //
bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ /
icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ // RamS_2,60.5 //
na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan /
kubjānimittaṃ kaikeyyā rāghavāṇāṃ kulaṃ hatam // RamS_2,60.6 //
aniyoge niyuktena rājñā rāmaṃ vivāsitam /
sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā // RamS_2,60.7 //
rāmaḥ kamalapattrākṣo jīvanāśam ito gataḥ /
videharājasya sutā tathā sītā tapasvinī /
duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati // RamS_2,60.8 //*
nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām /
niśamya nūnaṃ saṃtrastā rāghavaṃ saṃśrayiṣyati // RamS_2,60.9 //
vṛddhaś caivālpaputraś ca vaidehīm anucintayan /
so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam // RamS_2,60.10 //
tāṃ tataḥ sampariṣvajya vilapantīṃ tapasvinīm /
vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ // RamS_2,60.11 //
tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim /
rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram // RamS_2,60.12 //
na tu saṃkālanaṃ rājño vinā putreṇa mantriṇaḥ /
sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam // RamS_2,60.13 //
tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam /
hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan // RamS_2,60.14 //
bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ /
rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan // RamS_2,60.15 //
niśā nakṣatrahīneva strīva bhartṛvivarjitā /
purī nārājatāyodhyā hīnā rājñā mahātmanā // RamS_2,60.16 //
bāṣpaparyākulajanā hāhābhūtakulāṅganā /
śūnyacatvaraveśmāntā na babhrāja yathāpuram // RamS_2,60.17 //
gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī /
purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā // RamS_2,60.18 //
narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram /
tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire // RamS_2,60.19 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 61
vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ /
sametya rājakartāraḥ sabhām īyur dvijātayaḥ // RamS_2,61.1 //
mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ /
kātyāyano gautamaś ca jābāliś ca mahāyaśāḥ // RamS_2,61.2 //
ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan /
vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam // RamS_2,61.3 //
atītā śarvarī duḥkhaṃ yā no varṣaśatopamā /
asmin pañcatvam āpanne putraśokena pārthive // RamS_2,61.4 //
svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ /
lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha // RamS_2,61.5 //
ubhau bharataśatrughnau kekayeṣu paraṃtapau /
pure rājagṛhe ramye mātāmahaniveśane // RamS_2,61.6 //
ikṣvākūṇām ihādyaiva kaścid rājā vidhīyatām /
arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt // RamS_2,61.7 //
nārājake janapade vidyunmālī mahāsvanaḥ /
abhivarṣati parjanyo mahīṃ divyena vāriṇā // RamS_2,61.8 //
nārājake janapade bījamuṣṭiḥ prakīryate /
nārājake pituḥ putro bhāryā vā vartate vaśe // RamS_2,61.9 //
arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
idam atyāhitaṃ cānyat kutaḥ satyam arājake // RamS_2,61.10 //
nārājake janapade kārayanti sabhāṃ narāḥ /
udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca // RamS_2,61.11 //
nārājake janapade yajñaśīlā dvijātayaḥ /
sattrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ // RamS_2,61.12 //
nārājake janapade prabhūtanaṭanartakāḥ /
utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ // RamS_2,61.13 //
nārājake janapade siddhārthā vyavahāriṇaḥ /
kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ // RamS_2,61.14 //
nārājake janapade vāhanaiḥ śīghragāmibhiḥ /
narā niryānty araṇyāni nārībhiḥ saha kāminaḥ // RamS_2,61.15 //
nārājake janapade dhanavantaḥ surakṣitāḥ /
śerate vivṛtadvārāḥ kṛṣigorakṣajīvinaḥ // RamS_2,61.16 //
nārājake janapade vaṇijo dūragāminaḥ /
gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ // RamS_2,61.17 //
nārājake janapade caraty ekacaro vaśī /
bhāvayann ātmanātmānaṃ yatra sāyaṃgṛho muniḥ // RamS_2,61.18 //
nārājake janapade yogakṣemaṃ pravartate /
na cāpy arājake senā śatrūn viṣahate yudhi // RamS_2,61.19 //
yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam /
agopālā yathā gāvas tathā rāṣṭram arājakam // RamS_2,61.20 //
nārājake janapade svakaṃ bhavati kasyacit /
matsyā iva narā nityaṃ bhakṣayanti parasparam // RamS_2,61.21 //
ye hi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ /
te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ // RamS_2,61.22 //
aho tama ivedaṃ syān na prajñāyeta kiṃcana /
rājā cen na bhavel loke vibhajan sādhvasādhunī // RamS_2,61.23 //
jīvaty api mahārāje tavaiva vacanaṃ vayam /
nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ // RamS_2,61.24 //
sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam /
kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca // RamS_2,61.25 //

_________________________________________________________________

Rāmāyaṇa, Ayodhyākāṇḍa, 62
teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha /
mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ // RamS_2,62.1 //
yad asau mātulakule pure rājagṛhe sukhī /
bharato vasati bhrātrā śatrughnena samanvitaḥ // RamS_2,62.2 //
tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ /
ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam // RamS_2,62.3 //
gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan /
teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt // RamS_2,62.4 //
ehi siddhārtha vijaya jayantāśokanandana /
śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ // RamS_2,62.5 //
puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ /
tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama // RamS_2,62.6 //
purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ /
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // RamS_2,62.7 //
mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam /
bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam // RamS_2,62.8 //
kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca /
kṣipram ādāya rājñaś ca bharatasya ca gacchata /
vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ // RamS_2,62.9 //*
te hastinapure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ /
pāñcāladeśam āsādya madhyena kurujāṅgalam // RamS_2,62.10 //
te prasannodakāṃ divyāṃ nānāvihagasevitām /
upātijagmur vegena śaradaṇḍāṃ janākulām // RamS_2,62.11 //
nikūlavṛkṣam āsādya divyaṃ satyopayācanam /
abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm // RamS_2,62.12 //
abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ /
yayur madhyena vāhlīkān sudāmānaṃ ca parvatam /
viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm // RamS_2,62.13 //*
te śrāntavāhanā dūtā vikṛṣṭena satā pathā /
girivrajaṃ puravaraṃ śīghram āsedur añjasā // RamS_2,62.14 //
bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham /
aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ // RamS_2,62.15 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 63
yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm /
bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ // RamS_2,63.1 //
vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam /
putro rājādhirājasya subhṛśaṃ paryatapyata // RamS_2,63.2 //
tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ /
āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ // RamS_2,63.3 //
vādayanti tathā śāntiṃ lāsayanty api cāpare /
nāṭakāny apare prāhur hāsyāni vividhāni ca // RamS_2,63.4 //
sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ /
goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ // RamS_2,63.5 //
tam abravīt priyasakho bharataṃ sakhibhir vṛtam /
suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase // RamS_2,63.6 //
evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha /
śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam // RamS_2,63.7 //
svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam /
patantam adriśikharāt kaluṣe gomayahrade // RamS_2,63.8 //
plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade /
pibann añjalinā tailaṃ hasann iva muhur muhuḥ // RamS_2,63.9 //
tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ /
tailenābhyaktasarvāṅgas tailam evāvagāhata // RamS_2,63.10 //
svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi /
sahasā cāpi saṃśāntaṃ jvalitaṃ jātavedasam // RamS_2,63.11 //
avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān /
ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva parvatān // RamS_2,63.12 //
pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasam /
prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ // RamS_2,63.13 //
tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ /
rathena kharayuktena prayāto dakṣiṇāmukhaḥ // RamS_2,63.14 //
evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām /
ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati // RamS_2,63.15 //
naro yānena yaḥ svapne kharayuktena yāti hi /
acirāt tasya dhūmāgraṃ citāyāṃ sampradṛśyate /
etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye // RamS_2,63.16 //*
śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ /
jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam // RamS_2,63.17 //
imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā /
bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam // RamS_2,63.18 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 64
bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ /
praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram // RamS_2,64.1 //
samāgamya tu rājñā ca rājaputreṇa cārcitāḥ /
rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ // RamS_2,64.2 //
purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ /
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // RamS_2,64.3 //
atra viṃśatikoṭyas tu nṛpater mātulasya te /
daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja // RamS_2,64.4 //
pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane /
dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān // RamS_2,64.5 //
kaccit sukuśalī rājā pitā daśaratho mama /
kaccic cārogatā rāme lakṣmaṇe vā mahātmani // RamS_2,64.6 //
āryā ca dharmaniratā dharmajñā dharmadarśinī /
arogā cāpi kausalyā mātā rāmasya dhīmataḥ // RamS_2,64.7 //
kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā /
śatrughnasya ca vīrasya sārogā cāpi madhyamā // RamS_2,64.8 //
ātmakāmā sadā caṇḍī krodhanā prājñamāninī /
arogā cāpi kaikeyī mātā me kim uvāca ha // RamS_2,64.9 //
evam uktās tu te dūtā bharatena mahātmanā /
ūcuḥ sampraśritaṃ vākyam idaṃ taṃ bharataṃ tadā /
kuśalās te naravyāghra yeṣāṃ kuśalam icchasi // RamS_2,64.10 //*
bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata /
āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām // RamS_2,64.11 //
evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ /
dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha // RamS_2,64.12 //
rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ /
punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi // RamS_2,64.13 //
bharatenaivam uktas tu nṛpo mātāmahas tadā /
tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam // RamS_2,64.14 //
gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā /
mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa // RamS_2,64.15 //
purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ /
tau ca tāta maheṣvāsau bhrātarau rāmalakṣmaṇau // RamS_2,64.16 //
tasmai hastyuttamāṃś citrān kambalān ajināni ca /
abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau // RamS_2,64.17 //
rukmaniṣkasahasre dve ṣoḍaśāśvaśatāni ca /
satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat // RamS_2,64.18 //
tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān /
dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ // RamS_2,64.19 //
airāvatān aindraśirān nāgān vai priyadarśanān /
kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau // RamS_2,64.20 //
antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān /
daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau // RamS_2,64.21 //
sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam /
ratham āruhya bharataḥ śatrughnasahito yayau // RamS_2,64.22 //
rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam /
uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ // RamS_2,64.23 //
balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ /
ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt // RamS_2,64.24 //

_________________________________________________________________

Rāmāyaṇa, Ayodhyākāṇḍa, 65
sa prāṅmukho rājagṛhād abhiniryāya vīryavān /
hrādinīṃ dūrapārāṃ ca pratyaksrotastaraṃgiṇīm /
śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ // RamS_2,65.1 //
elādhāne nadīṃ tīrtvā prāpya cāparaparpaṭān /
śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam // RamS_2,65.2 //
satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām /
atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati // RamS_2,65.3 //
veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām /
yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā // RamS_2,65.4 //
śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ /
tatra snātvā ca pītvā ca prāyād ādāya codakam // RamS_2,65.5 //
rājaputro mahāraṇyam anabhīkṣṇopasevitam /
bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt // RamS_2,65.6 //
toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat /
varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ // RamS_2,65.7 //
tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau /
udyānam ujjihānāyāḥ priyakā yatra pādapāḥ // RamS_2,65.8 //
sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ /
anujñāpyātha bharato vāhinīṃ tvarito yayau // RamS_2,65.9 //
vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānikāṃ nadīm /
anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ // RamS_2,65.10 //
hastipṛṣṭhakam āsādya kuṭikām atyavartata /
tatāra ca naravyāghro lauhitye sa kapīvatīm /
ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm // RamS_2,65.11 //*
kaliṅganagare cāpi prāpya sālavanaṃ tadā /
bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ // RamS_2,65.12 //
vanaṃ ca samatītyāśu śarvaryām aruṇodaye /
ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha // RamS_2,65.13 //
tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi /
ayodhyām agrato dṛṣṭvā rathe sārathim abravīt // RamS_2,65.14 //
eṣā nātipratītā me puṇyodyānā yaśasvinī /
ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā // RamS_2,65.15 //
yajvabhir guṇasampannair brāhmaṇair vedapāragaiḥ /
bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā // RamS_2,65.16 //
ayodhyāyāṃ purā śabdaḥ śrūyate tumulo mahān /
samantān naranārīṇāṃ tam adya na śṛṇomy aham // RamS_2,65.17 //
udyānāni hi sāyāhne krīḍitvoparatair naraiḥ /
samantād vipradhāvadbhiḥ prakāśante mamānyadā // RamS_2,65.18 //
tāny adyānurudantīva parityaktāni kāmibhiḥ /
araṇyabhūteva purī sārathe pratibhāti me // RamS_2,65.19 //
na hy atra yānair dṛśyante na gajair na ca vājibhiḥ /
niryānto vābhiyānto vā naramukhyā yathāpuram // RamS_2,65.20 //
aniṣṭāni ca pāpāni paśyāmi vividhāni ca /
nimittāny amanojñāni tena sīdati me manaḥ // RamS_2,65.21 //
dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ /
dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau // RamS_2,65.22 //
sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam /
sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ // RamS_2,65.23 //
śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane /
ākārās tān ahaṃ sarvān iha paśyāmi sārathe // RamS_2,65.24 //
malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam /
sastrīpuṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure // RamS_2,65.25 //
ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ /
tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau /
tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām // RamS_2,65.26 //
dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva /
bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ /
avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma // RamS_2,65.27 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 66
apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye /
jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye // RamS_2,66.1 //
anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam /
utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasam // RamS_2,66.2 //
sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam /
bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau // RamS_2,66.3 //
taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam /
aṅke bharatam āropya praṣṭuṃ samupacakrame // RamS_2,66.4 //
adya te katicid rātryaś cyutasyāryakaveśmanaḥ /
api nādhvaśramaḥ śīghraṃ rathenāpatatas tava // RamS_2,66.5 //
āryakas te sukuśalī yudhājin mātulas tava /
pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi // RamS_2,66.6 //
evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ /
ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ // RamS_2,66.7 //
adya me saptamī rātriś cyutasyāryakaveśmanaḥ /
ambāyāḥ kuśalī tāto yudhājin mātulaś ca me // RamS_2,66.8 //
yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ /
pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ // RamS_2,66.9 //
rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ /
yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhati // RamS_2,66.10 //
śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ /
na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me // RamS_2,66.11 //
rājā bhavati bhūyiṣṭham ihāmbāyā niveśane /
tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ // RamS_2,66.12 //
pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ /
āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane // RamS_2,66.13 //
taṃ pratyuvāca kaikeyī priyavad ghoram apriyam /
ajānantaṃ prajānantī rājyalobhena mohitā /
yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ // RamS_2,66.14 //*
tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ /
papāta sahasā bhūmau pitṛśokabalārditaḥ // RamS_2,66.15 //
tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ /
vilalāpa mahātejā bhrāntākulitacetanaḥ // RamS_2,66.16 //
etat suruciraṃ bhāti pitur me śayanaṃ purā /
tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā // RamS_2,66.17 //
tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi /
utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt // RamS_2,66.18 //
uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ /
tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ // RamS_2,66.19 //
sa ruditvā ciraṃ kālaṃ bhūmau viparivṛtya ca /
jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ // RamS_2,66.20 //
abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati /
ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam // RamS_2,66.21 //
tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama /
pitaraṃ yo na paśyāmi nityaṃ priyahite ratam // RamS_2,66.22 //
amba kenātyagād rājā vyādhinā mayy anāgate /
dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam // RamS_2,66.23 //
na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān /
upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram // RamS_2,66.24 //
kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ /
yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati // RamS_2,66.25 //
yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ /
tasya māṃ śīghram ākhyāhi rāmasyākliṣṭakarmaṇaḥ // RamS_2,66.26 //
pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ /
tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama // RamS_2,66.27 //
ārye kim abravīd rājā pitā me satyavikramaḥ /
paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ // RamS_2,66.28 //
iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt /
rāmeti rājā vilapan hā sīte lakṣmaṇeti ca /
sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ // RamS_2,66.29 //*
imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava /
kāladharmaparikṣiptaḥ pāśair iva mahāgajaḥ // RamS_2,66.30 //
siddhārthās tu narā rāmam āgataṃ sītayā saha /
lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam // RamS_2,66.31 //
tac chrutvā viṣasādaiva dvitīyāpriyaśaṃsanāt /
viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram // RamS_2,66.32 //
kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ /
lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ // RamS_2,66.33 //
tathā pṛṣṭā yathātattvam ākhyātum upacakrame /
mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā // RamS_2,66.34 //
sa hi rājasutaḥ putra cīravāsā mahāvanam /
daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ // RamS_2,66.35 //
tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā /
svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame // RamS_2,66.36 //
kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit /
kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // RamS_2,66.37 //
kaccin na paradārān vā rājaputro 'bhimanyate /
kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ // RamS_2,66.38 //
athāsya capalā mātā tat svakarma yathātatham /
tenaiva strīsvabhāvena vyāhartum upacakrame // RamS_2,66.39 //
na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit /
kaścin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ /
na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati // RamS_2,66.40 //*
mayā tu putra śrutvaiva rāmasyaivābhiṣecanam /
yācitas te pitā rājyaṃ rāmasya ca vivāsanam // RamS_2,66.41 //
sa svavṛttiṃ samāsthāya pitā te tat tathākarot /
rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā // RamS_2,66.42 //
tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ /
putraśokaparidyūnaḥ pañcatvam upapedivān // RamS_2,66.43 //
tvayā tv idānīṃ dharmajña rājatvam avalambyatām /
tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam // RamS_2,66.44 //
tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva // RamS_2,66.45 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 67
śrutvā tu pitaraṃ vṛttaṃ bhrātarau ca vivāsitau /
bharato duḥkhasaṃtapta idaṃ vacanam abravīt // RamS_2,67.1 //
kiṃ nu kāryaṃ hatasyeha mama rājyena śocataḥ /
vihīnasyātha pitrā ca bhrātrā pitṛsamena ca // RamS_2,67.2 //
duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ /
rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasam // RamS_2,67.3 //
kulasya tvam abhāvāya kālarātrir ivāgatā /
aṅgāram upagūhya sma pitā me nāvabuddhavān // RamS_2,67.4 //
kausalyā ca sumitrā ca putraśokābhipīḍite /
duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama // RamS_2,67.5 //
nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām /
vartate guruvṛttijño yathā mātari vartate // RamS_2,67.6 //
tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī /
tvayi dharmaṃ samāsthāya bhaginyām iva vartate // RamS_2,67.7 //
tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasam /
prasthāpya vanavāsāya kathaṃ pāpe na śocasi // RamS_2,67.8 //
apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam /
pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam // RamS_2,67.9 //
lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati /
tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam // RamS_2,67.10 //
ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau /
kena śaktiprabhāvena rājyaṃ rakṣitum utsahe // RamS_2,67.11 //
taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ /
apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā // RamS_2,67.12 //
so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam /
damyo dhuram ivāsādya saheyaṃ kena caujasā // RamS_2,67.13 //
atha vā me bhavec chaktir yogair buddhibalena vā /
sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm /
nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam // RamS_2,67.14 //*
ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām /
śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ // RamS_2,67.15 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 68
tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā /
roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ // RamS_2,68.1 //
rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi /
parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava // RamS_2,68.2 //
kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ /
yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau // RamS_2,68.3 //
bhrūṇahatyām asi prāptā kulasyāsya vināśanāt /
kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām // RamS_2,68.4 //
yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā /
sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam // RamS_2,68.5 //
tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ /
ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ // RamS_2,68.6 //
mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke /
na te 'ham abhibhāṣyo 'smi durvṛtte patighātini // RamS_2,68.7 //
kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ /
duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm // RamS_2,68.8 //
na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ /
rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ // RamS_2,68.9 //
yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ /
vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ // RamS_2,68.10 //
yatpradhānāsi tat pāpaṃ mayi pitrā vinākṛte /
bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye // RamS_2,68.11 //
kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye /
kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī // RamS_2,68.12 //
kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam /
jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyā ātmasambhavam // RamS_2,68.13 //
aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate /
tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ // RamS_2,68.14 //
anyadā kila dharmajñā surabhiḥ surasaṃmatā /
vahamānau dadarśorvyāṃ putrau vigatacetasau // RamS_2,68.15 //
tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale /
ruroda putraśokena bāṣpaparyākulekṣaṇā // RamS_2,68.16 //
adhastād vrajatas tasyāḥ surarājño mahātmanaḥ /
bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ // RamS_2,68.17 //
tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm /
indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ // RamS_2,68.18 //
bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat /
kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi // RamS_2,68.19 //
evam uktā tu surabhiḥ surarājena dhīmatā /
pratyuvāca tato dhīrā vākyaṃ vākyaviśāradā // RamS_2,68.20 //
śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa /
ahaṃ tu magnau śocāmi svaputrau viṣame sthitau // RamS_2,68.21 //
etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau /
ardyamānau balīvardau karṣakeṇa surādhipa // RamS_2,68.22 //
mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau /
yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ // RamS_2,68.23 //
yasyāḥ putrasahasrāṇi sāpi śocati kāmadhuk /
kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati // RamS_2,68.24 //
ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā /
tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase // RamS_2,68.25 //
ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām /
vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ // RamS_2,68.26 //
ānāyayitvā tanayaṃ kausalyāyā mahādyutim /
svayam eva pravekṣyāmi vanaṃ muniniṣevitam // RamS_2,68.27 //
iti nāga ivāraṇye tomarāṅkuśacoditaḥ /
papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ // RamS_2,68.28 //
saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ /
babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye // RamS_2,68.29 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 69
tathaiva krośatas tasya bharatasya mahātmanaḥ /
kausalyā śabdam ājñāya sumitrām idam abravīt // RamS_2,69.1 //
āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ /
tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam // RamS_2,69.2 //
evam uktvā sumitrāṃ sā vivarṇā malināmbarā /
pratasthe bharato yatra vepamānā vicetanā // RamS_2,69.3 //
sa tu rāmānujaś cāpi śatrughnasahitas tadā /
pratasthe bharato yatra kausalyāyā niveśanam // RamS_2,69.4 //
tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau /
paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām // RamS_2,69.5 //
bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā /
idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam /
samprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā // RamS_2,69.6 //*
prasthāpya cīravasanaṃ putraṃ me vanavāsinam /
kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī // RamS_2,69.7 //
kṣipraṃ mām api kaikeyī prasthāpayitum arhati /
hiraṇyanābho yatrāste suto me sumahāyaśāḥ // RamS_2,69.8 //
atha vā svayam evāhaṃ sumitrānucarā sukham /
agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ // RamS_2,69.9 //
kāmaṃ vā svayam evādya tatra māṃ netum arhasi /
yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ // RamS_2,69.10 //
idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam /
hastyaśvarathasampūrṇaṃ rājyaṃ niryātitaṃ tayā // RamS_2,69.11 //
evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā /
kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām // RamS_2,69.12 //
ārye kasmād ajānantaṃ garhase mām akilbiṣam /
vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave // RamS_2,69.13 //
kṛtā śāstrānugā buddhir mā bhūt tasya kadācana /
satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ // RamS_2,69.14 //
praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu /
hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ // RamS_2,69.15 //
kārayitvā mahat karma bhartā bhṛtyam anarthakam /
adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ // RamS_2,69.16 //
paripālayamānasya rājño bhūtāni putravat /
tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ // RamS_2,69.17 //
baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ /
adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ // RamS_2,69.18 //
saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām /
tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ // RamS_2,69.19 //
hastyaśvarathasambādhe yuddhe śastrasamākule /
mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ // RamS_2,69.20 //
upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā /
sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ // RamS_2,69.21 //
pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ /
gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ // RamS_2,69.22 //
putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ /
sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ // RamS_2,69.23 //
rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate /
bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām // RamS_2,69.24 //
ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate /
tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ // RamS_2,69.25 //
yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage /
mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām // RamS_2,69.26 //
devatānāṃ pitḥṇāṃ ca mātāpitros tathaiva ca /
mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ // RamS_2,69.27 //
satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā /
bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ // RamS_2,69.28 //
vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ /
evam āśvāsayann eva duḥkhārto nipapāta ha // RamS_2,69.29 //
tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam /
bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt // RamS_2,69.30 //
mama duḥkham idaṃ putra bhūyaḥ samupajāyate /
śapathaiḥ śapamāno hi prāṇān uparuṇatsi me // RamS_2,69.31 //
diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ /
vatsa satyapratijño me satāṃ lokān avāpsyasi // RamS_2,69.32 //
evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ /
mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ // RamS_2,69.33 //
lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau /
muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ // RamS_2,69.34 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 70
tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam /
uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ // RamS_2,70.1 //
alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ /
prāptakālaṃ narapateḥ kuru saṃyānam uttaram // RamS_2,70.2 //
vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ /
pretakāryāṇi sarvāṇi kārayāmāsa dharmavit // RamS_2,70.3 //
uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam /
āpītavarṇavadanaṃ prasuptam iva bhūmipam // RamS_2,70.4 //
niveśya śayane cāgrye nānāratnapariṣkṛte /
tato daśarathaṃ putro vilalāpa suduḥkhitaḥ // RamS_2,70.5 //
kiṃ te vyavasitaṃ rājan proṣite mayy anāgate /
vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam // RamS_2,70.6 //
kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam /
hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā // RamS_2,70.7 //
yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure /
tvayi prayāte svas tāta rāme ca vanam āśrite // RamS_2,70.8 //
vidhavā pṛthivī rājaṃs tvayā hīnā na rājate /
hīnacandreva rajanī nagarī pratibhāti mām // RamS_2,70.9 //
evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasam /
abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ // RamS_2,70.10 //
pretakāryāṇi yāny asya kartavyāni viśāṃpateḥ /
tāny avyagraṃ mahābāho kriyantām avicāritam // RamS_2,70.11 //
tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat /
ṛtvikpurohitācāryāṃs tvarayāmāsa sarvaśaḥ // RamS_2,70.12 //
ye tv agrato narendrasya agnyagārād bahiṣkṛtāḥ /
ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi // RamS_2,70.13 //
śibikāyām athāropya rājānaṃ gatacetanam /
bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ // RamS_2,70.14 //
hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca /
prakiranto janā mārgaṃ nṛpater agrato yayuḥ // RamS_2,70.15 //
candanāguruniryāsān saralaṃ padmakaṃ tathā /
devadārūṇi cāhṛtya citāṃ cakrus tathāpare // RamS_2,70.16 //
gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam /
tataḥ saṃveśayāmāsuś citāmadhye tam ṛtvijaḥ // RamS_2,70.17 //
tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ /
jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ // RamS_2,70.18 //
śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ /
nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā // RamS_2,70.19 //
prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam /
striyaś ca śokasaṃtaptāḥ kausalyāpramukhās tadā // RamS_2,70.20 //
krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve /
ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ // RamS_2,70.21 //
tato rudantyo vivaśā vilapya ca punaḥ punaḥ /
yānebhyaḥ sarayūtīram avaterur varāṅganāḥ // RamS_2,70.22 //
kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca /
puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham // RamS_2,70.23 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 71
tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ /
dvādaśe 'hani samprāpte śrāddhakarmāṇy akārayat // RamS_2,71.1 //
brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam /
bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā // RamS_2,71.2 //
dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca /
brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam // RamS_2,71.3 //
tataḥ prabhātasamaye divase 'tha trayodaśe /
vilalāpa mahābāhur bharataḥ śokamūrchitaḥ // RamS_2,71.4 //
śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ /
citāmūle pitur vākyam idam āha suduḥkhitaḥ // RamS_2,71.5 //
tāta yasmin nisṛṣṭo 'haṃ tvayā bhrātari rāghave /
tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā // RamS_2,71.6 //
yathāgatir anāthāyāḥ putraḥ pravrājito vanam /
tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa // RamS_2,71.7 //
dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam /
pituḥ śarīranirvāṇaṃ niṣṭanan viṣasāda ha // RamS_2,71.8 //
sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale /
utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ // RamS_2,71.9 //
abhipetus tataḥ sarve tasyāmātyāḥ śucivratam /
antakāle nipatitaṃ yayātim ṛṣayo yathā // RamS_2,71.10 //
śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam /
visaṃjño nyapatad bhūmau bhūmipālam anusmaran // RamS_2,71.11 //
unmatta iva niścetā vilalāpa suduḥkhitaḥ /
smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā // RamS_2,71.12 //
mantharāprabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ /
varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ // RamS_2,71.13 //
sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā /
kva tāta bharataṃ hitvā vilapantaṃ gato bhavān // RamS_2,71.14 //
nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca /
pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati // RamS_2,71.15 //
avadāraṇakāle tu pṛthivī nāvadīryate /
vihīnā yā tvayā rājñā dharmajñena mahātmanā // RamS_2,71.16 //
pitari svargam āpanne rāme cāraṇyam āśrite /
kiṃ me jīvitasāmarthyaṃ pravekṣyāmi hutāśanam // RamS_2,71.17 //
hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām /
ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam // RamS_2,71.18 //
tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat /
bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ // RamS_2,71.19 //
tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau /
dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau // RamS_2,71.20 //
tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ /
vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha // RamS_2,71.21 //
trīṇi dvaṃdvāni bhūteṣu pravṛttāny aviśeṣataḥ /
teṣu cāparihāryeṣu naivaṃ bhavitum arhati // RamS_2,71.22 //
sumantraś cāpi śatrughnam utthāpyābhiprasādya ca /
śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau // RamS_2,71.23 //
utthitau tau naravyāghrau prakāśete yaśasvinau /
varṣātapapariklinnau pṛthag indradhvajāv iva // RamS_2,71.24 //
aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau /
amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ // RamS_2,71.25 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 72
atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ /
bharataṃ śokasaṃtaptam idaṃ vacanam abravīt // RamS_2,72.1 //
gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ /
sa rāmaḥ sattvasampannaḥ striyā pravrājito vanam // RamS_2,72.2 //
balavān vīryasampanno lakṣmaṇo nāma yo 'py asau /
kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham // RamS_2,72.3 //
pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau /
utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ // RamS_2,72.4 //
iti sambhāṣamāṇe tu śatrughne lakṣmaṇānuje /
prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā // RamS_2,72.5 //
liptā candanasāreṇa rājavastrāṇi bibhratī /
mekhalādāmabhiś citrai rajjubaddheva vānarī // RamS_2,72.6 //
tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm /
gṛhītvākaruṇāṃ kubjāṃ śatrughnāya nyavedayat // RamS_2,72.7 //
yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā /
seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati // RamS_2,72.8 //
śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ /
antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ // RamS_2,72.9 //
tīvram utpāditaṃ duḥkhaṃ bhrātḥṇāṃ me tathā pituḥ /
yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām // RamS_2,72.10 //
evam uktā ca tenāśu sakhījanasamāvṛtā /
gṛhītā balavat kubjā sā tadgṛham anādayat // RamS_2,72.11 //
tataḥ subhṛśasaṃtaptas tasyāḥ sarvaḥ sakhījanaḥ /
kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ // RamS_2,72.12 //
amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ /
yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati // RamS_2,72.13 //
sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm /
kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ // RamS_2,72.14 //
sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ /
vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale // RamS_2,72.15 //
tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ /
citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata // RamS_2,72.16 //
tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam /
aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā // RamS_2,72.17 //
sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ /
kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ // RamS_2,72.18 //
tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā /
śatrughnabhayasaṃtrastā putraṃ śaraṇam āgatā // RamS_2,72.19 //
tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt /
avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti // RamS_2,72.20 //
hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm /
yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam // RamS_2,72.21 //
imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ /
tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam // RamS_2,72.22 //
bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ /
nyavartata tato roṣāt tāṃ mumoca ca mantharām // RamS_2,72.23 //
sā pādamūle kaikeyyā mantharā nipapāta ha /
niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca // RamS_2,72.24 //
śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā /
śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām // RamS_2,72.25 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 73
tataḥ prabhātasamaye divase 'tha caturdaśe /
sametya rājakartāro bharataṃ vākyam abruvan // RamS_2,73.1 //
gato daśarathaḥ svargaṃ yo no gurutaro guruḥ /
rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam // RamS_2,73.2 //
tvam adya bhava no rājā rājaputra mahāyaśaḥ /
saṃgatyā nāparādhnoti rājyam etad anāyakam // RamS_2,73.3 //
ābhiṣecanikaṃ sarvam idam ādāya rāghava /
pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja // RamS_2,73.4 //
rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat /
abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha // RamS_2,73.5 //
ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam /
bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ // RamS_2,73.6 //
jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ /
naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ // RamS_2,73.7 //
rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ /
ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca // RamS_2,73.8 //
yujyatāṃ mahatī senā caturaṅgamahābalā /
ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt // RamS_2,73.9 //
ābhiṣecanikaṃ caiva sarvam etad upaskṛtam /
puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati // RamS_2,73.10 //
tatraiva taṃ naravyāghram abhiṣicya puraskṛtam /
āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt // RamS_2,73.11 //
na sakāmāṃ kariṣyāmi svām imāṃ mātṛgandhinīm /
vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati // RamS_2,73.12 //
kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca /
rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ // RamS_2,73.13 //
evaṃ sambhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam /
pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam // RamS_2,73.14 //
evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām /
yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi // RamS_2,73.15 //
anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca /
praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ // RamS_2,73.16 //
ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ /
panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ // RamS_2,73.17 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 74
atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ /
svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā // RamS_2,74.1 //
karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ /
tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ // RamS_2,74.2 //
kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā /
samarthā ye ca draṣṭāraḥ puratas te pratasthire // RamS_2,74.3 //
sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān /
aśobhata mahāvegaḥ sāgarasyeva parvaṇi // RamS_2,74.4 //
te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ /
karaṇair vividhopetaiḥ purastāt sampratasthire // RamS_2,74.5 //
latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca /
janās te cakrire mārgaṃ chindanto vividhān drumān // RamS_2,74.6 //
avṛkṣeṣu ca deśeṣu kecid vṛkṣān aropayan /
kecit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kvacit kvacit // RamS_2,74.7 //
apare vīraṇastambān balino balavattarāḥ /
vidhamanti sma durgāṇi sthalāni ca tatas tataḥ // RamS_2,74.8 //
apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam /
nimnabhāgāṃs tathā kecit samāṃś cakruḥ samantataḥ // RamS_2,74.9 //
babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā /
bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā // RamS_2,74.10 //
acireṇaiva kālena parivāhān bahūdakān /
cakrur bahuvidhākārān sāgarapratimān bahūn /
udapānān bahuvidhān vedikāparimaṇḍitān // RamS_2,74.11 //*
sa sudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ /
mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ // RamS_2,74.12 //
candanodakasaṃsikto nānākusumabhūṣitaḥ /
bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ // RamS_2,74.13 //
ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ /
ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca // RamS_2,74.14 //
yo niveśas tv abhipreto bharatasya mahātmanaḥ /
bhūyas taṃ śobhayāmāsur bhūṣābhir bhūṣaṇopamam // RamS_2,74.15 //
nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ /
niveśaṃ sthāpayāmāsur bharatasya mahātmanaḥ // RamS_2,74.16 //
bahupāṃsucayāś cāpi parikhāparivāritāḥ /
tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ // RamS_2,74.17 //
prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ /
patākāśobhitāḥ sarve sunirmitamahāpathāḥ // RamS_2,74.18 //
visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ /
samucchritair niveśās te babhuḥ śakrapuropamāḥ // RamS_2,74.19 //
jāhnavīṃ tu samāsādya vividhadrumakānanām /
śītalāmalapānīyāṃ mahāmīnasamākulām // RamS_2,74.20 //
sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate /
narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ // RamS_2,74.21 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 75
tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ /
tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ // RamS_2,75.1 //
suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ /
dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān // RamS_2,75.2 //
sa tūryaghoṣaḥ sumahān divam āpūrayann iva /
bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat // RamS_2,75.3 //
tataḥ prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca /
nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt // RamS_2,75.4 //
paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat /
visṛjya mayi duḥkhāni rājā daśaratho gataḥ // RamS_2,75.5 //
tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ /
paribhramati rājaśrīr naur ivākarṇikā jale // RamS_2,75.6 //
ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam /
kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā // RamS_2,75.7 //
tathā tasmin vilapati vasiṣṭho rājadharmavit /
sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ // RamS_2,75.8 //
śātakumbhamayīṃ ramyāṃ maṇiratnasamākulām /
sudharmām iva dharmātmā sagaṇaḥ pratyapadyata // RamS_2,75.9 //
sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam /
adhyāsta sarvavedajño dūtān anuśaśāsa ca // RamS_2,75.10 //
brāhmaṇān kṣatriyān yodhān amātyān gaṇavallabhān /
kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ // RamS_2,75.11 //
tato halahalāśabdo mahān samudapadyata /
rathair aśvair gajaiś cāpi janānām upagacchatām // RamS_2,75.12 //
tato bharatam āyāntaṃ śatakratum ivāmarāḥ /
pratyanandan prakṛtayo yathā daśarathaṃ tathā // RamS_2,75.13 //
hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ /
daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā // RamS_2,75.14 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 76
tām āryagaṇasampūrṇāṃ bharataḥ pragrahāṃ sabhām /
dadarśa buddhisampannaḥ pūrṇacandrāṃ niśām iva // RamS_2,76.1 //
āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā /
adṛśyata ghanāpāye pūrṇacandreva śarvarī // RamS_2,76.2 //
rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt // RamS_2,76.3 //
tāta rājā daśarathaḥ svargato dharmam ācaran /
dhanadhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava // RamS_2,76.4 //
rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran /
nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ // RamS_2,76.5 //
pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam /
tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya // RamS_2,76.6 //
udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ /
koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te // RamS_2,76.7 //
tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ /
jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā // RamS_2,76.8 //
sa bāṣpakalayā vācā kalahaṃsasvaro yuvā /
vilalāpa sabhāmadhye jagarhe ca purohitam // RamS_2,76.9 //
caritabrahmacaryasya vidyā snātasya dhīmataḥ /
dharme prayatamānasya ko rājyaṃ madvidho haret // RamS_2,76.10 //
kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ /
rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi // RamS_2,76.11 //
jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ /
labdhum arhati kākutstho rājyaṃ daśaratho yathā // RamS_2,76.12 //
anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi /
ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ // RamS_2,76.13 //
yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye /
ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ // RamS_2,76.14 //
rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ /
trayāṇām api lokānāṃ rāghavo rājyam arhati // RamS_2,76.15 //
tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ /
harṣān mumucur aśrūṇi rāme nihitacetasaḥ // RamS_2,76.16 //
yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt /
vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā // RamS_2,76.17 //
sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt /
samakṣam āryamiśrāṇāṃ sādhūnāṃ guṇavartinām // RamS_2,76.18 //
evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ /
samīpastham uvācedaṃ sumantraṃ mantrakovidam // RamS_2,76.19 //
tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt /
yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya // RamS_2,76.20 //
evam uktaḥ sumantras tu bharatena mahātmanā /
prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat // RamS_2,76.21 //
tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca /
śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane // RamS_2,76.22 //
tato yodhāṅganāḥ sarvā bhartḥn sarvān gṛhe gṛhe /
yātrāgamanam ājñāya tvarayanti sma harṣitāḥ // RamS_2,76.23 //
te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ /
saha yodhair balādhyakṣā balaṃ sarvam acodayan // RamS_2,76.24 //
sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau /
rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt // RamS_2,76.25 //
bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ /
rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ // RamS_2,76.26 //
sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ /
guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā // RamS_2,76.27 //
tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān /
ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya // RamS_2,76.28 //
sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ /
śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca // RamS_2,76.29 //
tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ /
ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān // RamS_2,76.30 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 77
tataḥ samutthitaḥ kālyam āsthāya syandanottamam /
prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā // RamS_2,77.1 //
agrataḥ prayayus tasya sarve mantripurodhasaḥ /
adhiruhya hayair yuktān rathān sūryarathopamān // RamS_2,77.2 //
navanāgasahasrāṇi kalpitāni yathāvidhi /
anvayur bharataṃ yāntam ikṣvākukulanandanam // RamS_2,77.3 //
ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ /
anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // RamS_2,77.4 //
śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam /
anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // RamS_2,77.5 //
kaikeyī ca sumitrā ca kausalyā ca yaśasvinī /
rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā // RamS_2,77.6 //
prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam /
tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ // RamS_2,77.7 //
meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam /
kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam // RamS_2,77.8 //
dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ /
tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ // RamS_2,77.9 //
ity evaṃ kathayantas te samprahṛṣṭāḥ kathāḥ śubhāḥ /
pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā // RamS_2,77.10 //
ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ /
rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā // RamS_2,77.11 //
maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ /
sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ // RamS_2,77.12 //
māyūrakāḥ krākacikā rocakā vedhakās tathā /
dantakārāḥ sudhākārās tathā gandhopajīvinaḥ // RamS_2,77.13 //
suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ /
snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā // RamS_2,77.14 //
rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ /
śailūṣāś ca saha strībhir yānti kaivartakās tathā // RamS_2,77.15 //
samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ /
gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ // RamS_2,77.16 //
suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ /
sarve te vividhair yānaiḥ śanair bharatam anvayuḥ // RamS_2,77.17 //
prahṛṣṭamuditā senā sānvayāt kaikayīsutam /
vyavātiṣṭhata sā senā bharatasyānuyāyinī // RamS_2,77.18 //
nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām /
bharataḥ sacivān sarvān abravīd vākyakovidaḥ // RamS_2,77.19 //
niveśayata me sainyam abhiprāyeṇa sarvaśaḥ /
viśrāntāḥ pratariṣyāmaḥ śva idānīṃ mahānadīm // RamS_2,77.20 //
dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ /
aurdhvadehanimittārtham avatīryodakaṃ nadīm // RamS_2,77.21 //
tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ /
nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak // RamS_2,77.22 //
niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarhaśobhinīm /
uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam // RamS_2,77.23 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 78
tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm /
niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt // RamS_2,78.1 //
mahatīyam ataḥ senā sāgarābhā pradṛśyate /
nāsyāntam avagacchāmi manasāpi vicintayan // RamS_2,78.2 //
sa eṣa hi mahākāyaḥ kovidāradhvajo rathe /
bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati // RamS_2,78.3 //
atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam /
bharataḥ kaikeyīputro hantuṃ samadhigacchati // RamS_2,78.4 //
bhartā caiva sakhā caiva rāmo dāśarathir mama /
tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata // RamS_2,78.5 //
tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm /
balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ // RamS_2,78.6 //
nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam /
saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv ity abhyacodayat // RamS_2,78.7 //
yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati /
seyaṃ svastimayī senā gaṅgām adya tariṣyati // RamS_2,78.8 //
ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca /
abhicakrāma bharataṃ niṣādādhipatir guhaḥ // RamS_2,78.9 //
tam āyāntaṃ tu samprekṣya sūtaputraḥ pratāpavān /
bharatāyācacakṣe 'tha vinayajño vinītavat // RamS_2,78.10 //
eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ /
kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā // RamS_2,78.11 //
tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ /
asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau // RamS_2,78.12 //
etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham /
uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti // RamS_2,78.13 //
labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ /
āgamya bharataṃ prahvo guho vacanam abravīt // RamS_2,78.14 //
niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam /
nivedayāmas te sarve svake dāśakule vasa // RamS_2,78.15 //
asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam /
ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat // RamS_2,78.16 //
āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm /
arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi // RamS_2,78.17 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 79
evam uktas tu bharato niṣādādhipatiṃ guham /
pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam // RamS_2,79.1 //
ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe /
yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi // RamS_2,79.2 //
ity uktvā tu mahātejā guhaṃ vacanam uttamam /
abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ // RamS_2,79.3 //
katareṇa gamiṣyāmi bharadvājāśramaṃ guha /
gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ // RamS_2,79.4 //
tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ /
abravīt prāñjalir vākyaṃ guho gahanagocaraḥ // RamS_2,79.5 //
dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ /
ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ // RamS_2,79.6 //
kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ /
iyaṃ te mahatī senā śaṅkāṃ janayatīva me // RamS_2,79.7 //
tam evam abhibhāṣantam ākāśa iva nirmalaḥ /
bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt // RamS_2,79.8 //
mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi /
rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama // RamS_2,79.9 //
taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam /
buddhir anyā na te kāryā guha satyaṃ bravīmi te // RamS_2,79.10 //
sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam /
punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ // RamS_2,79.11 //
dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale /
ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi // RamS_2,79.12 //
śāśvatī khalu te kīrtir lokān anucariṣyati /
yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi // RamS_2,79.13 //
evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā /
babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata // RamS_2,79.14 //
saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ /
śatrughnena saha śrīmāñ śayanaṃ punar āgamat // RamS_2,79.15 //
rāmacintāmayaḥ śoko bharatasya mahātmanaḥ /
upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ // RamS_2,79.16 //
antardāhena dahanaḥ saṃtāpayati rāghavam /
vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam // RamS_2,79.17 //
prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisambhavaḥ /
yathā sūryāṃśusaṃtapto himavān prasruto himam // RamS_2,79.18 //
dhyānanirdaraśailena viniḥśvasitadhātunā /
dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā // RamS_2,79.19 //
pramohānantasattvena saṃtāpauṣadhiveṇunā /
ākrānto duḥkhaśailena mahatā kaikayīsutaḥ // RamS_2,79.20 //
guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ /
sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati // RamS_2,79.21 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 80
ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ /
bharatāyāprameyāya guho gahanagocaraḥ // RamS_2,80.1 //
taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam /
bhrātṛguptyartham atyantam ahaṃ lakṣmaṇam abruvam // RamS_2,80.2 //
iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana // RamS_2,80.3 //
ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ /
dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam // RamS_2,80.4 //
na hi rāmāt priyataro mamāsti bhuvi kaścana /
motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ // RamS_2,80.5 //
asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // RamS_2,80.6 //
so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha // RamS_2,80.7 //
na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi // RamS_2,80.8 //
evam asmābhir uktena lakṣmaṇena mahātmanā /
anunītā vayaṃ sarve dharmam evānupaśyatā // RamS_2,80.9 //
kathaṃ dāśarathau bhūmau śayāne saha sītayā /
śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // RamS_2,80.10 //
yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā // RamS_2,80.11 //
mahatā tapasā labdho vividhaiś ca pariśramaiḥ /
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // RamS_2,80.12 //
asmin pravrājite rājā na ciraṃ vartayiṣyati /
vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // RamS_2,80.13 //
vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
nirghoṣoparataṃ nūnam adya rājaniveśanam // RamS_2,80.14 //
kausalyā caiva rājā ca tathaiva jananī mama /
nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām // RamS_2,80.15 //
jīved api hi me mātā śatrughnasyānvavekṣayā /
duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati // RamS_2,80.16 //
atikrāntam atikrāntam anavāpya manoratham /
rājye rāmam anikṣipya pitā me vinaśiṣyati // RamS_2,80.17 //
siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // RamS_2,80.18 //
ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām /
harmyaprāsādasampannāṃ sarvaratnavibhūṣitām // RamS_2,80.19 //
gajāśvarathasambādhāṃ tūryanādavināditām /
sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām // RamS_2,80.20 //
ārāmodyānasampūrṇāṃ samājotsavaśālinīm /
sukhitā vicariṣyanti rājadhānīṃ pitur mama // RamS_2,80.21 //
api satyapratijñena sārdhaṃ kuśalinā vayam /
nivṛtte samaye hy asmin sukhitāḥ praviśemahi // RamS_2,80.22 //
paridevayamānasya tasyaivaṃ sumahātmanaḥ /
tiṣṭhato rājaputrasya śarvarī sātyavartata // RamS_2,80.23 //
prabhāte vimale sūrye kārayitvā jaṭā ubhau /
asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā // RamS_2,80.24 //
jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau // RamS_2,80.25 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 81
guhasya vacanaṃ śrutvā bharato bhṛśam apriyam /
dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam // RamS_2,81.1 //
sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ /
puṇḍarīkaviśālākṣas taruṇaḥ priyadarśanaḥ // RamS_2,81.2 //
pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ /
papāta sahasā totrair hṛdi viddha iva dvipaḥ // RamS_2,81.3 //
tadavasthaṃ tu bharataṃ śatrughno 'nantarasthitaḥ /
pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ // RamS_2,81.4 //
tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ /
upavāsakṛśā dīnā bhartṛvyasanakarśitāḥ // RamS_2,81.5 //
tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan /
kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje // RamS_2,81.6 //
vatsalā svaṃ yathā vatsam upagūhya tapasvinī /
paripapraccha bharataṃ rudantī śokalālasā // RamS_2,81.7 //
putra vyādhir na te kaccic charīraṃ paribādhate /
adya rājakulasyāsya tvadadhīnaṃ hi jīvitam // RamS_2,81.8 //
tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate /
vṛtte daśarathe rājñi nātha ekas tvam adya naḥ // RamS_2,81.9 //
kaccin na lakṣmaṇe putra śrutaṃ te kiṃcid apriyam /
putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate // RamS_2,81.10 //
sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ /
kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt // RamS_2,81.11 //
bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ /
asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me // RamS_2,81.12 //
so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ /
yadvidhaṃ pratipede ca rāme priyahite 'tithau // RamS_2,81.13 //
annam uccāvacaṃ bhakṣāḥ phalāni vividhāni ca /
rāmāyābhyavahārārthaṃ bahu copahṛtaṃ mayā // RamS_2,81.14 //
tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ /
na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran // RamS_2,81.15 //
na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā /
iti tena vayaṃ rājann anunītā mahātmanā // RamS_2,81.16 //
lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ /
aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā // RamS_2,81.17 //
tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā /
vāgyatās te trayaḥ saṃdhyām upāsata samāhitāḥ // RamS_2,81.18 //
saumitris tu tataḥ paścād akarot svāstaraṃ śubham /
svayam ānīya barhīṃṣi kṣipraṃ rāghavakāraṇāt // RamS_2,81.19 //
tasmin samāviśad rāmaḥ svāstare saha sītayā /
prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ // RamS_2,81.20 //
etat tad iṅgudīmūlam idam eva ca tat tṛṇam /
yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau // RamS_2,81.21 //
niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ /
mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam // RamS_2,81.22 //
tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ /
atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā // RamS_2,81.23 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 82
tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ /
iṅgudīmūlam āgamya rāmaśayyām avekṣya tām // RamS_2,82.1 //
abravīj jananīḥ sarvā iha tena mahātmanā /
śarvarī śayitā bhūmāv idam asya vimarditam // RamS_2,82.2 //
mahābhāgakulīnena mahābhāgena dhīmatā /
jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati // RamS_2,82.3 //
ajinottarasaṃstīrṇe varāstaraṇasaṃcaye /
śayitvā puruṣavyāghraḥ kathaṃ śete mahītale // RamS_2,82.4 //
prāsādāgravimāneṣu valabhīṣu ca sarvadā /
haimarājatabhaumeṣu varāstaraṇaśāliṣu // RamS_2,82.5 //
puṣpasaṃcayacitreṣu candanāgarugandhiṣu /
pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca // RamS_2,82.6 //
gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ /
mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ // RamS_2,82.7 //
bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ /
gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ // RamS_2,82.8 //
aśraddheyam idaṃ loke na satyaṃ pratibhāti mā /
muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ // RamS_2,82.9 //
na nūnaṃ daivataṃ kiṃcit kālena balavattaram /
yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ // RamS_2,82.10 //
videharājasya sutā sītā ca priyadarśanā /
dayitā śayitā bhūmau snuṣā daśarathasya ca // RamS_2,82.11 //
iyaṃ śayyā mama bhrātur idaṃ hi parivartitam /
sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam // RamS_2,82.12 //
manye sābharaṇā suptā sītāsmiñ śayane tadā /
tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ // RamS_2,82.13 //
uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā /
tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ // RamS_2,82.14 //
manye bhartuḥ sukhā śayyā yena bālā tapasvinī /
sukumārī satī duḥkhaṃ na vijānāti maithilī // RamS_2,82.15 //
sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ /
sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam // RamS_2,82.16 //
katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ /
sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ // RamS_2,82.17 //
siddhārthā khalu vaidehī patiṃ yānugatā vanam /
vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā // RamS_2,82.18 //
akarṇadhārā pṛthivī śūnyeva pratibhāti mā /
gate daśarathe svarge rāme cāraṇyam āśrite // RamS_2,82.19 //
na ca prārthayate kaścin manasāpi vasuṃdharām /
vane 'pi vasatas tasya bāhuvīryābhirakṣitām // RamS_2,82.20 //
śūnyasaṃvaraṇārakṣām ayantritahayadvipām /
apāvṛtapuradvārāṃ rājadhānīm arakṣitām // RamS_2,82.21 //
aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām /
śatravo nābhimanyante bhakṣān viṣakṛtān iva // RamS_2,82.22 //
adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā /
phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan // RamS_2,82.23 //
tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane /
taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati // RamS_2,82.24 //
vasantaṃ bhrātur arthāya śatrughno mānuvatsyati /
lakṣmaṇena saha tv āryo 'yodhyāṃ pālayiṣyati // RamS_2,82.25 //
abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ /
api me devatāḥ kuryur imaṃ satyaṃ manoratham // RamS_2,82.26 //
prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate /
tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum // RamS_2,82.27 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 83
vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ /
bharataḥ kālyam utthāya śatrughnam idam abravīt // RamS_2,83.1 //
śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham /
śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm // RamS_2,83.2 //
jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan /
ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ // RamS_2,83.3 //
iti saṃvadator evam anyonyaṃ narasiṃhayoḥ /
āgamya prāñjaliḥ kāle guho bharatam abravīt // RamS_2,83.4 //
kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm /
kaccic ca saha sainyasya tava sarvam anāmayam // RamS_2,83.5 //
guhasya tat tu vacanaṃ śrutvā snehād udīritam /
rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt // RamS_2,83.6 //
sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam /
gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ // RamS_2,83.7 //
tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam /
pratipraviśya nagaraṃ taṃ jñātijanam abravīt // RamS_2,83.8 //
uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā /
nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm // RamS_2,83.9 //
te tathoktāḥ samutthāya tvaritā rājaśāsanāt /
pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ // RamS_2,83.10 //
anyāḥ svastikavijñeyā mahāghaṇṭādharā varāḥ /
śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ // RamS_2,83.11 //
tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām /
sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat // RamS_2,83.12 //
tām āruroha bharataḥ śatrughnaś ca mahābalaḥ /
kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ // RamS_2,83.13 //
purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye /
anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ // RamS_2,83.14 //
āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām /
bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat // RamS_2,83.15 //
patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ /
vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ // RamS_2,83.16 //
nārīṇām abhipūrṇās tu kāścit kāścit tu vājinām /
kaścit tatra vahanti sma yānayugyaṃ mahādhanam // RamS_2,83.17 //
tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam /
nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ // RamS_2,83.18 //
savaijayantās tu gajā gajārohaiḥ pracoditāḥ /
tarantaḥ sma prakāśante sadhvajā iva parvatāḥ // RamS_2,83.19 //
nāvaś cāruruhus tv anye plavais terus tathāpare /
anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ // RamS_2,83.20 //
sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam /
maitre muhūrte prayayau prayāgavanam uttamam // RamS_2,83.21 //
āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam /
draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe // RamS_2,83.22 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 84
bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ /
balaṃ sarvam avasthāpya jagāma saha mantribhiḥ // RamS_2,84.1 //
padbhyām eva hi dharmajño nyastaśastraparicchadaḥ /
vasāno vāsasī kṣaume purodhāya purohitam // RamS_2,84.2 //
tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ /
mantriṇas tān avasthāpya jagāmānu purohitam // RamS_2,84.3 //
vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ /
saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan // RamS_2,84.4 //
samāgamya vasiṣṭhena bharatenābhivāditaḥ /
abudhyata mahātejāḥ sutaṃ daśarathasya tam // RamS_2,84.5 //
tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca /
ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule // RamS_2,84.6 //
ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu /
jānan daśarathaṃ vṛttaṃ na rājānam udāharat // RamS_2,84.7 //
vasiṣṭho bharataś cainaṃ papracchatur anāmayam /
śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu // RamS_2,84.8 //
tatheti ca pratijñāya bharadvājo mahātapāḥ /
bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt // RamS_2,84.9 //
kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ /
etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ // RamS_2,84.10 //
suṣuve yamamitraghnaṃ kausalyānandavardhanam /
bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam // RamS_2,84.11 //
niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ /
vanavāsī bhavetīha samāḥ kila caturdaśa // RamS_2,84.12 //
kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi /
akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca // RamS_2,84.13 //
evam ukto bharadvājaṃ bharataḥ pratyuvāca ha /
paryaśrunayano duḥkhād vācā saṃsajjamānayā // RamS_2,84.14 //
hato 'smi yadi mām evaṃ bhagavān api manyate /
matto na doṣam āśaṅker naivaṃ mām anuśādhi hi // RamS_2,84.15 //
na caitad iṣṭaṃ mātā me yad avocan madantare /
nāham etena tuṣṭaś ca na tad vacanam ādade // RamS_2,84.16 //
ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ /
pratinetum ayodhyāṃ ca pādau tasyābhivanditum // RamS_2,84.17 //
tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi /
śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ // RamS_2,84.18 //
uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ /
tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje /
guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā // RamS_2,84.19 //*
jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti /
apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan // RamS_2,84.20 //
asau vasati te bhrātā citrakūṭe mahāgirau /
śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ /
etaṃ me kuru suprājña kāmaṃ kāmārthakovida // RamS_2,84.21 //*
tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ /
cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ // RamS_2,84.22 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 85
kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā /
bharataṃ kaikayīputram ātithyena nyamantrayat // RamS_2,85.1 //
abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam /
pādyam arghyaṃ tathātithyaṃ vane yad upapadyate // RamS_2,85.2 //
athovāca bharadvājo bharataṃ prahasann iva /
jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit // RamS_2,85.3 //
senāyās tu tavaitasyāḥ kartum icchāmi bhojanam /
mama prītir yathārūpā tvam arho manujarṣabha // RamS_2,85.4 //
kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ /
kasmān nehopayāto 'si sabalaḥ puruṣarṣabha // RamS_2,85.5 //
bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam /
sasainyo nopayāto 'smi bhagavan bhagavadbhayāt // RamS_2,85.6 //
vājimukhyā manuṣyāś ca mattāś ca varavāraṇāḥ /
pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām // RamS_2,85.7 //
te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā /
na hiṃsyur iti tenāham eka evāgatas tataḥ // RamS_2,85.8 //
ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā /
tathā tu cakre bharataḥ senāyāḥ samupāgamam // RamS_2,85.9 //
agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca /
ātithyasya kriyāhetor viśvakarmāṇam āhvayat // RamS_2,85.10 //
āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca /
ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām // RamS_2,85.11 //
prāksrotasaś ca yā nadyaḥ pratyaksrotasa eva ca /
pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ // RamS_2,85.12 //
anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām /
aparāś codakaṃ śītam ikṣukāṇḍarasopamam // RamS_2,85.13 //
āhvaye devagandharvān viśvāvasuhahāhuhūn /
tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ // RamS_2,85.14 //
ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām /
śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ /
sarvās tumburuṇā sārdham āhvaye saparicchadāḥ // RamS_2,85.15 //*
vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapattravat /
divyanārīphalaṃ śaśvat tat kauberam ihaiva tu // RamS_2,85.16 //
iha me bhagavān somo vidhattām annam uttamam /
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu // RamS_2,85.17 //
vicitrāṇi ca mālyāni pādapapracyutāni ca /
surādīni ca peyāni māṃsāni vividhāni ca // RamS_2,85.18 //
evaṃ samādhinā yuktas tejasāpratimena ca /
śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ // RamS_2,85.19 //
manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ /
ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak // RamS_2,85.20 //
malayaṃ darduraṃ caiva tataḥ svedanudo 'nilaḥ /
upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ // RamS_2,85.21 //
tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ /
devadundubhighoṣaś ca dikṣu sarvāsu śuśruve // RamS_2,85.22 //
pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ /
prajagur devagandharvā vīṇāḥ pramumucuḥ svarān // RamS_2,85.23 //
sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca /
viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ // RamS_2,85.24 //
tasminn uparate śabde divye śrotrasukhe nṛṇām /
dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ // RamS_2,85.25 //
babhūva hi samā bhūmiḥ samantāt pañcayojanam /
śādvalair bahubhiś channā nīlavaiḍūryasaṃnibhaiḥ // RamS_2,85.26 //
tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ /
āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ // RamS_2,85.27 //
uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat /
ājagāma nadī divyā tīrajair bahubhir vṛtā // RamS_2,85.28 //
catuḥśālāni śubhrāṇi śālāś ca gajavājinām /
harmyaprāsādasaṃghātās toraṇāni śubhāni ca // RamS_2,85.29 //
sitameghanibhaṃ cāpi rājaveśma sutoraṇam /
śuklamālyakṛtākāraṃ divyagandhasamukṣitam // RamS_2,85.30 //
caturasram asaṃbādhaṃ śayanāsanayānavat /
divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat // RamS_2,85.31 //
upakalpitasarvānnaṃ dhautanirmalabhājanam /
kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam // RamS_2,85.32 //
praviveśa mahābāhur anujñāto maharṣiṇā /
veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ // RamS_2,85.33 //
anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ /
babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim // RamS_2,85.34 //
tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca /
bharato mantribhiḥ sārdham abhyavartata rājavat // RamS_2,85.35 //
āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca /
vālavyajanam ādāya nyaṣīdat sacivāsane // RamS_2,85.36 //
ānupūrvyān niṣeduś ca sarve mantripurohitāḥ /
tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ // RamS_2,85.37 //
tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ /
upātiṣṭhanta bharataṃ bharadvājasya śāsanāt // RamS_2,85.38 //
tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ /
ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ // RamS_2,85.39 //
tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ /
āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ // RamS_2,85.40 //
suvarṇamaṇimuktena pravālena ca śobhitāḥ /
āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ // RamS_2,85.41 //
yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate /
āgur viṃśatisāhasrā nandanād apsarogaṇāḥ // RamS_2,85.42 //
nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ /
ete gandharvarājāno bharatasyāgrato jaguḥ // RamS_2,85.43 //
alambusā miśrakeśī puṇḍarīkātha vāmanā /
upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt // RamS_2,85.44 //
yāni mālyāni deveṣu yāni caitrarathe vane /
prayāge tāny adṛśyanta bharadvājasya śāsanāt // RamS_2,85.45 //
bilvā mārdaṅgikā āsañ śamyāgrāhā vibhītakāḥ /
aśvatthā nartakāś cāsan bharadvājasya tejasā // RamS_2,85.46 //
tataḥ saralatālāś ca tilakā naktamālakāḥ /
prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ // RamS_2,85.47 //
śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ /
pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vasan // RamS_2,85.48 //
surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ /
māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha // RamS_2,85.49 //
utsādya snāpayanti sma nadītīreṣu valguṣu /
apy ekam ekaṃ puruṣaṃ pramadāḥ sapta cāṣṭa ca // RamS_2,85.50 //
saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ /
parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ // RamS_2,85.51 //
hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān /
ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān /
ikṣvākuvarayodhānāṃ codayanto mahābalāḥ // RamS_2,85.52 //*
nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ /
mattapramattamuditā camūḥ sā tatra saṃbabhau // RamS_2,85.53 //
tarpitāḥ sarvakāmais te raktacandanarūṣitāḥ /
apsarogaṇasaṃyuktāḥ sainyā vācam udairayan // RamS_2,85.54 //
naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān /
kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham // RamS_2,85.55 //
iti pādātayodhāś ca hastyaśvārohabandhakāḥ /
anāthās taṃ vidhiṃ labdhvā vācam etām udairayan // RamS_2,85.56 //
samprahṛṣṭā vinedus te narās tatra sahasraśaḥ /
bharatasyānuyātāraḥ svargo 'yam iti cābruvan // RamS_2,85.57 //
tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam /
divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ // RamS_2,85.58 //
preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ /
babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ // RamS_2,85.59 //
kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ /
babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat // RamS_2,85.60 //
nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā /
rajasā dhvastakeśo vā naraḥ kaścid adṛśyata // RamS_2,85.61 //
ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ /
phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ // RamS_2,85.62 //
puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ /
dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ // RamS_2,85.63 //
babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ /
tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ // RamS_2,85.64 //
vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ /
prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ // RamS_2,85.65 //
pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca /
sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ /
yauvanasthasya gaurasya kapitthasya sugandhinaḥ // RamS_2,85.66 //*
hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare /
babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ // RamS_2,85.67 //
kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca /
dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ // RamS_2,85.68 //
śuklān aṃśumataś cāpi dantadhāvanasaṃcayān /
śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ // RamS_2,85.69 //
darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān /
pādukopānahāṃ caiva yugmān yatra sahasraśaḥ // RamS_2,85.70 //
āñjanīḥ kaṅkatān kūrcāṃś chattrāṇi ca dhanūṃṣi ca /
marmatrāṇāni citrāṇi śayanāny āsanāni ca // RamS_2,85.71 //
pratipānahradān pūrṇān kharoṣṭragajavājinām /
avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān // RamS_2,85.72 //
nīlavaiḍūryavarṇāṃś ca mṛdūn yavasasaṃcayān /
nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ // RamS_2,85.73 //
vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam /
dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā // RamS_2,85.74 //
ity evaṃ ramamāṇānāṃ devānām iva nandane /
bharadvājāśrame ramye sā rātrir vyatyavartata // RamS_2,85.75 //
pratijagmuś ca tā nadyo gandharvāś ca yathāgatam /
bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ // RamS_2,85.76 //
tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ /
tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ // RamS_2,85.77 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 86
tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ /
kṛtātithyo bharadvājaṃ kāmād abhijagāma ha // RamS_2,86.1 //
tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam /
hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata // RamS_2,86.2 //
kaccid atra sukhā rātris tavāsmadviṣaye gatā /
samagras te janaḥ kaccid ātithye śaṃsa me 'nagha // RamS_2,86.3 //
tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca /
āśramād abhiniṣkrāntam ṛṣim uttamatejasam // RamS_2,86.4 //
sukhoṣito 'smi bhagavan samagrabalavāhanaḥ /
tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā // RamS_2,86.5 //
apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ /
api preṣyān upādāya sarve sma susukhoṣitāḥ // RamS_2,86.6 //
āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama /
samīpaṃ prasthitaṃ bhrātur maitreṇekṣasva cakṣuṣā // RamS_2,86.7 //
āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ /
ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me // RamS_2,86.8 //
iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasam /
pratyuvāca mahātejā bharadvājo mahātapāḥ // RamS_2,86.9 //
bharatārdhatṛtīyeṣu yojaneṣv ajane vane /
citrakūṭo giris tatra ramyanirdarakānanaḥ // RamS_2,86.10 //
uttaraṃ pārśvam āsādya tasya mandākinī nadī /
puṣpitadrumasaṃchannā ramyapuṣpitakānanā // RamS_2,86.11 //
anantaraṃ tat saritaś citrakūṭaś ca parvataḥ /
tayoḥ parṇakuṭī tāta tatra tau vasato dhruvam // RamS_2,86.12 //
dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca /
gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate /
vāhayasva mahābhāga tato drakṣyasi rāghavam // RamS_2,86.13 //*
prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ /
hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan // RamS_2,86.14 //
vepamānā kṛśā dīnā saha devyā sumitrayā /
kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ // RamS_2,86.15 //
asamṛddhena kāmena sarvalokasya garhitā /
kaikeyī tasya jagrāha caraṇau savyapatrapā // RamS_2,86.16 //
taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim /
adūrād bharatasyaiva tasthau dīnamanās tadā // RamS_2,86.17 //
tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ /
viśeṣaṃ jñātum icchāmi mātḥṇāṃ tava rāghava // RamS_2,86.18 //
evam uktas tu bharato bharadvājena dhārmikaḥ /
uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ // RamS_2,86.19 //
yām imāṃ bhagavan dīnāṃ śokānaśanakarśitām /
pitur hi mahiṣīṃ devīṃ devatām iva paśyasi // RamS_2,86.20 //
eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam /
kausalyā suṣuve rāmaṃ dhātāram aditir yathā // RamS_2,86.21 //
asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ /
karṇikārasya śākheva śīrṇapuṣpā vanāntare // RamS_2,86.22 //
etasyās tau sutau devyāḥ kumārau devavarṇinau /
ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau // RamS_2,86.23 //
yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau /
rājā putravihīnaś ca svargaṃ daśaratho gataḥ // RamS_2,86.24 //
aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm /
mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām /
yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ // RamS_2,86.25 //*
ity uktvā naraśārdūlo bāṣpagadgadayā girā /
sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt // RamS_2,86.26 //
bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā /
pratyuvāca mahābuddhir idaṃ vacanam arthavat // RamS_2,86.27 //
na doṣeṇāvagantavyā kaikeyī bharata tvayā /
rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati // RamS_2,86.28 //
abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam /
āmantrya bharataḥ sainyaṃ yujyatām ity acodayat // RamS_2,86.29 //
tato vājirathān yuktvā divyān hemapariṣkṛtān /
adhyārohat prayāṇārthī bahūn bahuvidho janaḥ // RamS_2,86.30 //
gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ /
jīmūtā iva gharmānte saghoṣāḥ sampratasthire // RamS_2,86.31 //
vividhāny api yānāni mahānti ca laghūni ca /
prayayuḥ sumahārhāṇi pādair eva padātayaḥ // RamS_2,86.32 //
atha yānapravekais tu kausalyāpramukhāḥ striyaḥ /
rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā // RamS_2,86.33 //
sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām /
āsthāya prayayau śrīmān bharataḥ saparicchadaḥ // RamS_2,86.34 //
sā prayātā mahāsenā gajavājirathākulā /
dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ /
vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ // RamS_2,86.35 //*
sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān /
mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra // RamS_2,86.36 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 87
tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ /
arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ // RamS_2,87.1 //
ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ /
dṛśyante vanarājīṣu giriṣv api nadīṣu ca // RamS_2,87.2 //
sa sampratasthe dharmātmā prīto daśarathātmajaḥ /
vṛto mahatyā nādinyā senayā caturaṅgayā // RamS_2,87.3 //
sāgaraughanibhā senā bharatasya mahātmanaḥ /
mahīṃ saṃchādayāmāsa prāvṛṣi dyām ivāmbudaḥ // RamS_2,87.4 //
turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ /
anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ // RamS_2,87.5 //
sa yātvā dūram adhvānaṃ supariśrāntavāhanaḥ /
uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam // RamS_2,87.6 //
yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā /
vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt // RamS_2,87.7 //
ayaṃ giriś citrakūṭas tathā mandākinī nadī /
etat prakāśate dūrān nīlameghanibhaṃ vanam // RamS_2,87.8 //
gireḥ sānūni ramyāṇi citrakūṭasya samprati /
vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ // RamS_2,87.9 //
muñcanti kusumāny ete nagāḥ parvatasānuṣu /
nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ // RamS_2,87.10 //
kiṃnarācaritoddeśaṃ paśya śatrughna parvatam /
hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram // RamS_2,87.11 //
ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ /
vāyupraviddhāḥ śaradi megharājir ivāmbare // RamS_2,87.12 //
kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī /
meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ // RamS_2,87.13 //
niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam /
ayodhyeva janākīrṇā samprati pratibhāti mā // RamS_2,87.14 //
khurair udīrito reṇur divaṃ pracchādya tiṣṭhati /
taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam // RamS_2,87.15 //
syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān /
etān saṃpatataḥ śīghraṃ paśya śatrughna kānane // RamS_2,87.16 //
etān vitrāsitān paśya barhiṇaḥ priyadarśanān /
etam āviśataḥ śailam adhivāsaṃ patatriṇām // RamS_2,87.17 //
atimātram ayaṃ deśo manojñaḥ pratibhāti mā /
tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā // RamS_2,87.18 //
mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane /
manojñarūpā lakṣyante kusumair iva citritāḥ // RamS_2,87.19 //
sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam /
yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau // RamS_2,87.20 //
bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ /
viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ // RamS_2,87.21 //
te samālokya dhūmāgram ūcur bharatam āgatāḥ /
nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau // RamS_2,87.22 //
atha nātra naravyāghrau rājaputrau paraṃtapau /
anye rāmopamāḥ santi vyaktam atra tapasvinaḥ // RamS_2,87.23 //
tac chrutvā bharatas teṣāṃ vacanaṃ sādhusaṃmatam /
sainyān uvāca sarvāṃs tān amitrabalamardanaḥ // RamS_2,87.24 //
yattā bhavantas tiṣṭhantu neto gantavyam agrataḥ /
aham eva gamiṣyāmi sumantro gurur eva ca // RamS_2,87.25 //
evam uktās tataḥ sarve tatra tasthuḥ samantataḥ /
bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt // RamS_2,87.26 //
vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ /
babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā // RamS_2,87.27 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 88
dīrghakāloṣitas tasmin girau girivanapriyaḥ /
vaidehyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan // RamS_2,88.1 //
atha dāśarathiś citraṃ citrakūṭam adarśayat /
bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ // RamS_2,88.2 //
na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ /
mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim // RamS_2,88.3 //
paśyemam acalaṃ bhadre nānādvijagaṇāyutam /
śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam // RamS_2,88.4 //
kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ /
pītamāñjiṣṭhavarṇāś ca kecin maṇivaraprabhāḥ // RamS_2,88.5 //
puṣpārkaketakābhāś ca kecij jyotīrasaprabhāḥ /
virājante 'calendrasya deśā dhātuvibhūṣitāḥ // RamS_2,88.6 //
nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ /
aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ // RamS_2,88.7 //
āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ /
aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ // RamS_2,88.8 //
kāśmaryariṣṭavaraṇair madhūkais tilakais tathā /
badaryāmalakair nīpair vetradhanvanabījakaiḥ // RamS_2,88.9 //
puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ /
evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ // RamS_2,88.10 //
śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān /
kiṃnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ // RamS_2,88.11 //
śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca /
paśya vidyādharastrīṇāṃ krīḍoddeśān manoramān // RamS_2,88.12 //
jalaprapātair udbhedair nisyandaiś ca kvacit kvacit /
sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ // RamS_2,88.13 //
guhāsamīraṇo gandhān nānāpuṣpabhavān vahan /
ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet // RamS_2,88.14 //
yadīha śarado 'nekās tvayā sārdham anindite /
lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati // RamS_2,88.15 //
bahupuṣpaphale ramye nānādvijagaṇāyute /
vicitraśikhare hy asmin ratavān asmi bhāmini // RamS_2,88.16 //
anena vanavāsena mayā prāptaṃ phaladvayam /
pituś cānṛṇatā dharme bharatasya priyaṃ tathā // RamS_2,88.17 //
vaidehi ramase kaccic citrakūṭe mayā saha /
paśyantī vividhān bhāvān manovākkāyasaṃyatān // RamS_2,88.18 //
idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare /
vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ // RamS_2,88.19 //
śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ /
bahulā bahulair varṇair nīlapītasitāruṇaiḥ // RamS_2,88.20 //
niśi bhānty acalendrasya hutāśanaśikhā iva /
oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ // RamS_2,88.21 //
kecit kṣayanibhā deśāḥ kecid udyānasaṃnibhāḥ /
kecid ekaśilā bhānti parvatasyāsya bhāmini // RamS_2,88.22 //
bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ /
citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ // RamS_2,88.23 //
kuṣṭhapuṃnāgatagarabhūrjapatrottarachadān /
kāmināṃ svāstarān paśya kuśeśayadalāyutān // RamS_2,88.24 //
mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ /
kāmibhir vanite paśya phalāni vividhāni ca // RamS_2,88.25 //
vasvaukasārāṃ nalinīm atyetīvottarān kurūn /
parvataś citrakūṭo 'sau bahumūlaphalodakaḥ // RamS_2,88.26 //
imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca /
ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ // RamS_2,88.27 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 89
atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ /
adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm // RamS_2,89.1 //
abravīc ca varārohāṃ cārucandranibhānanām /
videharājasya sutāṃ rāmo rājīvalocanaḥ // RamS_2,89.2 //
vicitrapulināṃ ramyāṃ haṃsasārasasevitām /
kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm // RamS_2,89.3 //
nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ /
rājantīṃ rājarājasya nalinīm iva sarvataḥ // RamS_2,89.4 //
mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam /
tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me // RamS_2,89.5 //
jaṭājinadharāḥ kāle valkalottaravāsasaḥ /
ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye // RamS_2,89.6 //
ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ /
ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ // RamS_2,89.7 //
mārutoddhūtaśikharaiḥ pranṛtta iva parvataḥ /
pādapaiḥ pattrapuṣpāṇi sṛjadbhir abhito nadīm // RamS_2,89.8 //
kaccin maṇinikāśodāṃ kaccit pulinaśālinīm /
kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm // RamS_2,89.9 //
nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān /
poplūyamānān aparān paśya tvaṃ jalamadhyagān // RamS_2,89.10 //
tāṃś cātivalguvacaso rathāṅgāhvayanā dvijāḥ /
adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ // RamS_2,89.11 //
darśanaṃ citrakūṭasya mandākinyāś ca śobhane /
adhikaṃ puravāsāc ca manye ca tava darśanāt // RamS_2,89.12 //
vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ /
nityavikṣobhitajalāṃ vigāhasva mayā saha // RamS_2,89.13 //
sakhīvac ca vigāhasva sīte mandākinīm imām /
kamalāny avamajjantī puṣkarāṇi ca bhāmini // RamS_2,89.14 //
tvaṃ paurajanavad vyālān ayodhyām iva parvatam /
manyasva vanite nityaṃ sarayūvad imāṃ nadīm // RamS_2,89.15 //
lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ /
tvaṃ cānukūlā vaidehi prītiṃ janayatho mama // RamS_2,89.16 //
upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ /
nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha // RamS_2,89.17 //
imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī // RamS_2,89.18 //
itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ // RamS_2,89.19 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 90
tathā tatrāsatas tasya bharatasyopayāyinaḥ /
sainyareṇuś ca śabdaś ca prādurāstāṃ nabhaḥspṛśau // RamS_2,90.1 //
etasminn antare trastāḥ śabdena mahatā tataḥ /
arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ // RamS_2,90.2 //
sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ /
tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata // RamS_2,90.3 //
tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam /
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasam // RamS_2,90.4 //
hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā /
bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ // RamS_2,90.5 //
rājā vā rājamātro vā mṛgayām aṭate vane /
anyad vā śvāpadaṃ kiṃcit saumitre jñātum arhasi /
sarvam etad yathātattvam acirāj jñātum arhasi // RamS_2,90.6 //*
sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam /
prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata // RamS_2,90.7 //
udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm /
rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ // RamS_2,90.8 //
tām aśvagajasampūrṇāṃ rathadhvajavibhūṣitām /
śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt // RamS_2,90.9 //
agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām /
sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā // RamS_2,90.10 //
taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha /
aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm // RamS_2,90.11 //
evam uktas tu rāmeṇa lakṣmaṇo vākyam abravīt /
didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā // RamS_2,90.12 //
sampannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam /
āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ // RamS_2,90.13 //
eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate /
virājaty udgataskandhaḥ kovidāradhvajo rathe // RamS_2,90.14 //
bhajanty ete yathākāmam aśvān āruhya śīghragān /
ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ // RamS_2,90.15 //
gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe /
api nau vaśam āgacchet kovidāradhvajo raṇe // RamS_2,90.16 //
api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat /
tvayā rāghava samprāptaṃ sītayā ca mayā tathā // RamS_2,90.17 //
yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatāt /
samprāpto 'yam arir vīra bharato vadhya eva me // RamS_2,90.18 //
bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava /
pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate /
etasmin nihate kṛtsnām anuśādhi vasuṃdharām // RamS_2,90.19 //*
adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā /
mayā paśyet suduḥkhārtā hastibhagnam iva drumam // RamS_2,90.20 //
kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām /
kaluṣeṇādya mahatā medinī parimucyatām // RamS_2,90.21 //
adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada /
mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam // RamS_2,90.22 //
adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ /
bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam // RamS_2,90.23 //
śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā /
śvāpadāḥ parikarṣantu narāṃś ca nihatān mayā // RamS_2,90.24 //
śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane /
sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ // RamS_2,90.25 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 91
susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam /
rāmas tu parisāntvyātha vacanaṃ cedam abravīt // RamS_2,91.1 //
kim atra dhanuṣā kāryam asinā vā sacarmaṇā /
maheṣvāse mahāprājñe bharate svayam āgate // RamS_2,91.2 //
prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati /
asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret // RamS_2,91.3 //
vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim /
īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase // RamS_2,91.4 //
na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ /
ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte // RamS_2,91.5 //
kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcid āpadi /
bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ // RamS_2,91.6 //
yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase /
vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām // RamS_2,91.7 //
ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ /
rājyam asmai prayaccheti bāḍham ity eva vakṣyati // RamS_2,91.8 //
tathokto dharmaśīlena bhrātrā tasya hite rataḥ /
lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā // RamS_2,91.9 //
vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha /
eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ // RamS_2,91.10 //
vanavāsam anudhyāya gṛhāya pratineṣyati /
imāṃ vāpy eṣa vaidehīm atyantasukhasevinīm // RamS_2,91.11 //
etau tau saṃprakāśete gotravantau manoramau /
vāyuvegasamau vīra javanau turagottamau // RamS_2,91.12 //
sa eṣa sumahākāyaḥ kampate vāhinīmukhe /
nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ // RamS_2,91.13 //
avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ /
lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ // RamS_2,91.14 //
bharatenātha saṃdiṣṭā sammardo na bhaved iti /
samantāt tasya śailasya senāvāsam akalpayat // RamS_2,91.15 //
adhyardham ikṣvākucamūr yojanaṃ parvatasya sā /
pārśve nyaviśad āvṛtya gajavājirathākulā // RamS_2,91.16 //
sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam /
prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā // RamS_2,91.17 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 92
niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ /
abhigantuṃ sa kākutstham iyeṣa guruvartakam // RamS_2,92.1 //
niviṣṭamātre sainye tu yathoddeśaṃ vinītavat /
bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt // RamS_2,92.2 //
kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ /
lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi // RamS_2,92.3 //
yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam /
vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati // RamS_2,92.4 //
yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam /
bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati // RamS_2,92.5 //
yāvan na caraṇau bhrātuḥ pārthivavyañjanānvitau /
śirasā dhārayiṣyāmi na me śāntir bhaviṣyati // RamS_2,92.6 //
yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ /
abhiṣekajalaklinno na me śāntir bhaviṣyati // RamS_2,92.7 //
kṛtakṛtyā mahābhāgā vaidehī janakātmajā /
bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati // RamS_2,92.8 //
subhagaś citrakūṭo 'sau girirājopamo giriḥ /
yasmin vasati kākutsthaḥ kubera iva nandane // RamS_2,92.9 //
kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam /
yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ // RamS_2,92.10 //
evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ /
padbhyām eva mahātejāḥ praviveśa mahad vanam // RamS_2,92.11 //
sa tāni drumajālāni jātāni girisānuṣu /
puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ // RamS_2,92.12 //
sa gireś citrakūṭasya sālam āsādya puṣpitam /
rāmāśramagatasyāgner dadarśa dhvajam ucchritam // RamS_2,92.13 //
taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ /
atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ // RamS_2,92.14 //
sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam /
guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā // RamS_2,92.15 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 93
niviṣṭāyāṃ tu senāyām utsuko bharatas tadā /
jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan // RamS_2,93.1 //
ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātḥn me śīghram ānaya /
iti tvaritam agre sa jagāma guruvatsalaḥ // RamS_2,93.2 //
sumantras tv api śatrughnam adūrād anvapadyata /
rāmadarśanajas tarṣo bharatasyeva tasya ca // RamS_2,93.3 //
gacchann evātha bharatas tāpasālayasaṃsthitām /
bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha // RamS_2,93.4 //
śālāyās tv agratas tasyā dadarśa bharatas tadā /
kāṣṭhāni cāvabhagnāni puṣpāṇy avacitāni ca // RamS_2,93.5 //
dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān /
mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt // RamS_2,93.6 //
gacchan eva mahābāhur dyutimān bharatas tadā /
śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ // RamS_2,93.7 //
manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt /
nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ // RamS_2,93.8 //
uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam /
abhijñānakṛtaḥ panthā vikāle gantum icchatā // RamS_2,93.9 //
idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām /
śailapārśve parikrāntam anyonyam abhigarjatām // RamS_2,93.10 //
yam evādhātum icchanti tāpasāḥ satataṃ vane /
tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṇavartmanaḥ // RamS_2,93.11 //
atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam /
āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam // RamS_2,93.12 //
atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ /
mandākinīm anuprāptas taṃ janaṃ cedam abravīt // RamS_2,93.13 //
jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ /
janendro nirjanaṃ prāpya dhin me janma sajīvitam // RamS_2,93.14 //
matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ /
sarvān kāmān parityajya vane vasati rāghavaḥ // RamS_2,93.15 //
iti lokasamākruṣṭaḥ pādeṣv adya prasādayan /
rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ // RamS_2,93.16 //
evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ /
dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām // RamS_2,93.17 //
sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām /
viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare // RamS_2,93.18 //
śakrāyudhanikāśaiś ca kārmukair bhārasādhanaiḥ /
rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ // RamS_2,93.19 //
arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ /
śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva // RamS_2,93.20 //
mahārajatavāsobhyām asibhyāṃ ca virājitām /
rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām // RamS_2,93.21 //
godhāṅgulitrair āsaktaiś citraiḥ kāñcanabhūṣitaiḥ /
arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva // RamS_2,93.22 //
prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām /
dadarśa bharatas tatra puṇyāṃ rāmaniveśane // RamS_2,93.23 //
nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum /
uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam // RamS_2,93.24 //
taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam /
dadarśa rāmam āsīnam abhitaḥ pāvakopamam // RamS_2,93.25 //
siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam /
pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam // RamS_2,93.26 //
upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam /
sthaṇḍile darbhasaṃstīrṇe sītayā lakṣmaṇena ca // RamS_2,93.27 //
taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ /
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ // RamS_2,93.28 //
dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā /
aśaknuvan dhārayituṃ dhairyād vacanam abravīt // RamS_2,93.29 //
yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum /
vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ // RamS_2,93.30 //
vāsobhir bahusāhasrair yo mahātmā purocitaḥ /
mṛgājine so 'yam iha pravaste dharmam ācaran // RamS_2,93.31 //
adhārayad yo vividhāś citrāḥ sumanasas tadā /
so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham // RamS_2,93.32 //
yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ /
śarīrakleśasambhūtaṃ sa dharmaṃ parimārgate // RamS_2,93.33 //
candanena mahārheṇa yasyāṅgam upasevitam /
malena tasyāṅgam idaṃ katham āryasya sevyate // RamS_2,93.34 //
mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ /
dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam // RamS_2,93.35 //
ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ /
pādāv aprāpya rāmasya papāta bharato rudan // RamS_2,93.36 //
duḥkhābhitapto bharato rājaputro mahābalaḥ /
uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana // RamS_2,93.37 //
bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam /
āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ // RamS_2,93.38 //
śatrughnaś cāpi rāmasya vavande caraṇau rudan /
tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat // RamS_2,93.39 //
tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye /
divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām // RamS_2,93.40 //
tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye /
vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam // RamS_2,93.41 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 94
āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ /
aṅke bharatam āropya paryapṛcchat samāhitaḥ // RamS_2,94.1 //
kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
na hi tvaṃ jīvatas tasya vanam āgantum arhasi // RamS_2,94.2 //
cirasya bata paśyāmi dūrād bharatam āgatam /
duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ // RamS_2,94.3 //
kaccid daśaratho rājā kuśalī satyasaṃgaraḥ /
rājasūyāśvamedhānām āhartā dharmaniścayaḥ // RamS_2,94.4 //
sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ /
ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate // RamS_2,94.5 //
tāta kaccic ca kausalyā sumitrā ca prajāvatī /
sukhinī kaccid āryā ca devī nandati kaikayī // RamS_2,94.6 //
kaccid vinayasampannaḥ kulaputro bahuśrutaḥ /
anasūyur anudraṣṭā satkṛtas te purohitaḥ // RamS_2,94.7 //
kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // RamS_2,94.8 //
iṣvastravarasampannam arthaśāstraviśāradam /
sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase // RamS_2,94.9 //
kaccid ātmasamāḥ śūrāḥ śrutavanto jitendriyāḥ /
kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ // RamS_2,94.10 //
mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava /
susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ // RamS_2,94.11 //
kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase /
kaccic cāpararātriṣu cintayasy arthanaipuṇam // RamS_2,94.12 //
kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha /
kaccit te mantrito mantro rāṣṭraṃ na paridhāvati // RamS_2,94.13 //
kaccid arthaṃ viniścitya laghumūlaṃ mahodayam /
kṣipram ārabhase kartuṃ na dīrghayasi rāghava // RamS_2,94.14 //
kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ /
vidus te sarvakāryāṇi na kartavyāni pārthivāḥ // RamS_2,94.15 //
kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ /
tvayā vā tava vāmātyair budhyate tāta mantritam // RamS_2,94.16 //
kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam /
paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat // RamS_2,94.17 //
sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ /
atha vāpy ayutāny eva nāsti teṣu sahāyatā // RamS_2,94.18 //
eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ /
rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam // RamS_2,94.19 //
kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ /
jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ // RamS_2,94.20 //
amātyān upadhātītān pitṛpaitāmahāñ śucīn /
śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // RamS_2,94.21 //
kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
ugrapratigrahītāraṃ kāmayānam iva striyaḥ // RamS_2,94.22 //
upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam /
śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate // RamS_2,94.23 //
kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ /
kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ // RamS_2,94.24 //
balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ /
dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ // RamS_2,94.25 //
kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam /
samprāptakālaṃ dātavyaṃ dadāsi na vilambase // RamS_2,94.26 //
kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ /
bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ // RamS_2,94.27 //
kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ /
kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ // RamS_2,94.28 //
kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān /
yathoktavādī dūtas te kṛto bharata paṇḍitaḥ // RamS_2,94.29 //
kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca /
tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ // RamS_2,94.30 //
kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā /
durbalān anavajñāya vartase ripusūdana // RamS_2,94.31 //
kaccin na lokāyatikān brāhmaṇāṃs tāta sevase /
anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ // RamS_2,94.32 //
dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ /
buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te // RamS_2,94.33 //
vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ /
satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām // RamS_2,94.34 //
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā /
jitendriyair mahotsāhair vṛtām āryaiḥ sahasraśaḥ // RamS_2,94.35 //
prāsādair vividhākārair vṛtāṃ vaidyajanākulām /
kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi // RamS_2,94.36 //
kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ /
devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ // RamS_2,94.37 //
prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ /
sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ // RamS_2,94.38 //
adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ /
kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava // RamS_2,94.39 //
kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ /
vārttāyāṃ saṃśritas tāta loko hi sukham edhate // RamS_2,94.40 //
teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam /
rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ // RamS_2,94.41 //
kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ /
kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase // RamS_2,94.42 //
kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi /
kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam /
utthāyotthāya pūrvāhṇe rājaputro mahāpathe // RamS_2,94.43 //*
kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ /
yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ // RamS_2,94.44 //
āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ /
apātreṣu na te kaccit kośo gacchati rāghava // RamS_2,94.45 //
devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca /
yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ // RamS_2,94.46 //
kaccid āryo viśuddhātmākṣāritaś corakarmaṇā /
apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ // RamS_2,94.47 //
gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ /
kaccin na mucyate coro dhanalobhān nararṣabha // RamS_2,94.48 //
vyasane kaccid āḍhyasya durgatasya ca rāghava /
arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ // RamS_2,94.49 //
yāni mithyābhiśastānāṃ patanty asrāṇi rāghava /
tāni putrapaśūn ghnanti prītyartham anuśāsataḥ // RamS_2,94.50 //
kaccid vṛddhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava /
dānena manasā vācā tribhir etair bubhūṣase // RamS_2,94.51 //
kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn /
caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi // RamS_2,94.52 //
kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ /
ubhau vā prītilobhena kāmena na vibādhase // RamS_2,94.53 //
kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara /
vibhajya kāle kālajña sarvān bharata sevase // RamS_2,94.54 //
kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ /
āśaṃsante mahāprājña paurajānapadaiḥ saha // RamS_2,94.55 //
nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām /
adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām // RamS_2,94.56 //
ekacintanam arthānām anarthajñaiś ca mantraṇam /
niścitānām anārambhaṃ mantrasyāparirakṣaṇam // RamS_2,94.57 //
maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ /
kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa // RamS_2,94.58 //
kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava /
kaccid āśaṃsamānebhyo mitrebhyaḥ samprayacchasi // RamS_2,94.59 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 95
rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha /
kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati // RamS_2,95.1 //
śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha /
jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ // RamS_2,95.2 //
sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava /
abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ // RamS_2,95.3 //
rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama /
yasya dharmārthasahitaṃ vṛttam āhur amānuṣam // RamS_2,95.4 //
kekayasthe ca mayi tu tvayi cāraṇyam āśrite /
divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ // RamS_2,95.5 //
uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ /
ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau // RamS_2,95.6 //
priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava /
akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ // RamS_2,95.7 //
tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām /
rāghavo bharatenoktāṃ babhūva gatacetanaḥ // RamS_2,95.8 //
vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ /
pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ /
vane paraśunā kṛttas tathā bhuvi papāta ha // RamS_2,95.9 //*
tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim /
kūlaghātapariśrāntaṃ prasuptam iva kuñjaram // RamS_2,95.10 //
bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam /
rudantaḥ saha vaidehyā siṣicuḥ salilena vai // RamS_2,95.11 //
sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan /
upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum // RamS_2,95.12 //
kiṃ nu tasya mayā kāryaṃ durjātena mahātmanaḥ /
yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ // RamS_2,95.13 //
aho bharata siddhārtho yena rājā tvayānagha /
śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ // RamS_2,95.14 //
niṣpradhānām anekāgrāṃ narendreṇa vinākṛtām /
nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe // RamS_2,95.15 //
samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa /
ko nu śāsiṣyati punas tāte lokāntaraṃ gate // RamS_2,95.16 //
purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan /
vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham // RamS_2,95.17 //
evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ /
uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām // RamS_2,95.18 //
sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa /
bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim // RamS_2,95.19 //
sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām /
uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ // RamS_2,95.20 //
ānayeṅgudīpiṇyākaṃ cīram āhara cottaram /
jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ // RamS_2,95.21 //
sītā purastād vrajatu tvam enām abhito vraja /
ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā // RamS_2,95.22 //
tato nityānugas teṣāṃ viditātmā mahāmatiḥ /
mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān // RamS_2,95.23 //
sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam /
avātārayad ālambya nadīṃ mandākinīṃ śivām // RamS_2,95.24 //
te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ /
nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām // RamS_2,95.25 //
śīghrasrotasam āsādya tīrthaṃ śivam akardamam /
siṣicus tūdakaṃ rājñe tata etad bhavatv iti // RamS_2,95.26 //
pragṛhya ca mahīpālo jalapūritam añjalim /
diśaṃ yāmyām abhimukho rudan vacanam abravīt // RamS_2,95.27 //
etat te rājaśārdūla vimalaṃ toyam akṣayam /
pitṛlokagatasyādya maddattam upatiṣṭhatu // RamS_2,95.28 //
tato mandākinītīrāt pratyuttīrya sa rāghavaḥ /
pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha // RamS_2,95.29 //
aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare /
nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt // RamS_2,95.30 //
idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam /
yadannaḥ puruṣo bhavati tadannās tasya devatāḥ // RamS_2,95.31 //
tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt /
āruroha naravyāghro ramyasānuṃ mahīdharam // RamS_2,95.32 //
tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ /
parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau // RamS_2,95.33 //
teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau /
bhrātḥṇāṃ saha vaidehyā siṃhānāṃ nardatām iva // RamS_2,95.34 //
vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ /
abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam /
teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam // RamS_2,95.35 //*
atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam /
apy ekamanaso jagmur yathāsthānaṃ pradhāvitāḥ // RamS_2,95.36 //
hayair anye gajair anye rathair anye svalaṃkṛtaiḥ /
sukumārās tathaivānye padbhir eva narā yayuḥ // RamS_2,95.37 //
aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā /
draṣṭukāmo janaḥ sarvo jagāma sahasāśramam // RamS_2,95.38 //
bhrātḥṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam /
yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ // RamS_2,95.39 //
sā bhūmir bahubhir yānaiḥ khuranemisamāhatā /
mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame // RamS_2,95.40 //
tena vitrāsitā nāgāḥ kareṇuparivāritāḥ /
āvāsayanto gandhena jagmur anyad vanaṃ tataḥ // RamS_2,95.41 //
varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ /
vyāghragokarṇagavayā vitreṣuḥ pṛṣataiḥ saha // RamS_2,95.42 //
rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ /
tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ // RamS_2,95.43 //
tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam /
manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā // RamS_2,95.44 //
tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān /
paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ // RamS_2,95.45 //
sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan /
cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ // RamS_2,95.46 //
tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ /
guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve // RamS_2,95.47 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 96
vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca /
abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ // RamS_2,96.1 //
rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati /
dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam // RamS_2,96.2 //
kausalyā bāṣpapūrṇena mukhena pariśuṣyatā /
sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ // RamS_2,96.3 //
idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭakarmaṇām /
vane prāk kevalaṃ tīrthaṃ ye te nirviṣayīkṛtāḥ // RamS_2,96.4 //
itaḥ sumitre putras te sadā jalam atandritaḥ /
svayaṃ harati saumitrir mama putrasya kāraṇāt // RamS_2,96.5 //
dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale /
pitur iṅgudīpiṇyākaṃ nyastam āyatalocanā // RamS_2,96.6 //
taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā /
uvāca devī kausalyā sarvā daśarathastriyaḥ // RamS_2,96.7 //
idam ikṣvākunāthasya rāghavasya mahātmanaḥ /
rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi // RamS_2,96.8 //
tasya devasamānasya pārthivasya mahātmanaḥ /
naitad aupayikaṃ manye bhuktabhogasya bhojanam // RamS_2,96.9 //
caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhuḥ /
katham iṅgudīpiṇyākaṃ sa bhuṅkte vasudhādhipaḥ // RamS_2,96.10 //
ato duḥkhataraṃ loke na kiṃcit pratibhāti mā /
yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān // RamS_2,96.11 //
rāmeṇeṅgudīpiṇyākaṃ pitur dattaṃ samīkṣya me /
kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā // RamS_2,96.12 //
evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā /
dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram // RamS_2,96.13 //
sarvabhogaiḥ parityaktaṃ rāmaṃ samprekṣya mātaraḥ /
ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ // RamS_2,96.14 //
tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān /
mātḥṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ // RamS_2,96.15 //
tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ /
pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ // RamS_2,96.16 //
saumitrir api tāḥ sarvā mātḥn samprekṣya duḥkhitaḥ /
abhyavādayatāsaktaṃ śanai rāmād anantaram // RamS_2,96.17 //
yathā rāme tathā tasmin sarvā vavṛtire striyaḥ /
vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe // RamS_2,96.18 //
sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā /
śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā // RamS_2,96.19 //
tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā /
vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt // RamS_2,96.20 //
videharājasya sutā snuṣā daśarathasya ca /
rāmapatnī kathaṃ duḥkhaṃ samprāptā nirjane vane // RamS_2,96.21 //
padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam /
kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ // RamS_2,96.22 //
mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam /
bhṛśaṃ manasi vaidehi vyasanāraṇisambhavaḥ // RamS_2,96.23 //
bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ /
pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ // RamS_2,96.24 //
purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ /
pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ // RamS_2,96.25 //
tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ /
janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam // RamS_2,96.26 //
upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam /
śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim // RamS_2,96.27 //
kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati /
itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā // RamS_2,96.28 //
sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ /
vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ // RamS_2,96.29 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 97
taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam /
lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame // RamS_2,97.1 //
kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā /
yasmāt tvam āgato deśam imaṃ cīrajaṭājinī // RamS_2,97.2 //
yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ /
hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi // RamS_2,97.3 //
ity uktaḥ kekayīputraḥ kākutsthena mahātmanā /
pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt // RamS_2,97.4 //
āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram /
gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ // RamS_2,97.5 //
striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa /
cakāra sumahat pāpam idam ātmayaśoharam // RamS_2,97.6 //
sā rājyaphalam aprāpya vidhavā śokakarśitā /
patiṣyati mahāghore niraye jananī mama // RamS_2,97.7 //
tasya me dāsabhūtasya prasādaṃ kartum arhasi /
abhiṣiñcasva cādyaiva rājyena maghavān iva // RamS_2,97.8 //
imāḥ prakṛtayaḥ sarvā vidhavā mātaraś ca yāḥ /
tvatsakāśam anuprāptāḥ prasādaṃ kartum arhasi // RamS_2,97.9 //
tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada /
rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru // RamS_2,97.10 //
bhavatv avidhavā bhūmiḥ samagrā patinā tvayā /
śaśinā vimaleneva śāradī rajanī yathā // RamS_2,97.11 //
ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā /
bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi // RamS_2,97.12 //
tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam /
pūjitaṃ puruṣavyāghra nātikramitum utsahe // RamS_2,97.13 //
evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ /
rāmasya śirasā pādau jagrāha bharataḥ punaḥ // RamS_2,97.14 //
taṃ mattam iva mātaṃgaṃ niḥśvasantaṃ punaḥ punaḥ /
bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt // RamS_2,97.15 //
kulīnaḥ sattvasampannas tejasvī caritavrataḥ /
rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ // RamS_2,97.16 //
na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana /
na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi // RamS_2,97.17 //
yāvat pitari dharmajña gauravaṃ lokasatkṛte /
tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam // RamS_2,97.18 //
etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava /
mātāpitṛbhyām ukto 'haṃ katham anyat samācare // RamS_2,97.19 //
tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam /
vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā // RamS_2,97.20 //
evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau /
vyādiśya ca mahātejā divaṃ daśaratho gataḥ // RamS_2,97.21 //
sa ca pramāṇaṃ dharmātmā rājā lokagurus tava /
pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi // RamS_2,97.22 //
caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ /
upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā // RamS_2,97.23 //
yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam // RamS_2,97.24 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 98
tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ /
śocatām eva rajanī duḥkhena vyatyavartata // RamS_2,98.1 //
rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ /
mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman // RamS_2,98.2 //
tūṣṇīṃ te samupāsīnā na kaścit kiṃcid abravīt /
bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt // RamS_2,98.3 //
sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama /
tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam // RamS_2,98.4 //
mahatevāmbuvegena bhinnaḥ setur jalāgame /
durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat // RamS_2,98.5 //
gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ /
anugantuṃ na śaktir me gatiṃ tava mahīpate // RamS_2,98.6 //
sujīvaṃ nityaśas tasya yaḥ parair upajīvyate /
rāma tena tu durjīvaṃ yaḥ parān upajīvati // RamS_2,98.7 //
yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ /
hrasvakena durāroho rūḍhaskandho mahādrumaḥ // RamS_2,98.8 //
sa yadā puṣpito bhūtvā phalāni na vidarśayet /
sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ // RamS_2,98.9 //
eṣopamā mahābāho tvam arthaṃ vettum arhasi /
yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi // RamS_2,98.10 //
śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ /
pratapantam ivādityaṃ rājye sthitam ariṃdamam // RamS_2,98.11 //
tavānuyāne kākutstha mattā nardantu kuñjarāḥ /
antaḥpuragatā nāryo nandantu susamāhitāḥ // RamS_2,98.12 //
tasya sādhv ity amanyanta nāgarā vividhā janāḥ /
bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ // RamS_2,98.13 //
tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam /
rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān // RamS_2,98.14 //
nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ /
itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati // RamS_2,98.15 //
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // RamS_2,98.16 //
yathā phalānāṃ pakvānāṃ nānyatra patanād bhayam /
evaṃ narasya jātasya nānyatra maraṇād bhayam // RamS_2,98.17 //
yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati /
tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ // RamS_2,98.18 //
ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha /
āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ // RamS_2,98.19 //
ātmānam anuśoca tvaṃ kim anyam anuśocasi /
āyus te hīyate yasya sthitasya ca gatasya ca // RamS_2,98.20 //
sahaiva mṛtyur vrajati saha mṛtyur niṣīdati /
gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate // RamS_2,98.21 //
gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ /
jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet // RamS_2,98.22 //
nandanty udita āditye nandanty astam ite ravau /
ātmano nāvabudhyante manuṣyā jīvitakṣayam // RamS_2,98.23 //
hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam /
ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ // RamS_2,98.24 //
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave /
sametya ca vyapeyātāṃ kālam āsādya kaṃcana // RamS_2,98.25 //
evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca /
sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ // RamS_2,98.26 //
nātra kaścid yathā bhāvaṃ prāṇī samabhivartate /
tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ // RamS_2,98.27 //
yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ /
aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti // RamS_2,98.28 //
evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ /
tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ // RamS_2,98.29 //
vayasaḥ patamānasya srotaso vānivartinaḥ /
ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ // RamS_2,98.30 //
dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ /
dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ // RamS_2,98.31 //
bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt /
arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ // RamS_2,98.32 //
iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān /
uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ // RamS_2,98.33 //
sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ /
daivīm ṛddhim anuprāpto brahmalokavihāriṇīm // RamS_2,98.34 //
taṃ tu naivaṃvidhaḥ kaścit prājñaḥ śocitum arhati /
tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ // RamS_2,98.35 //
ete bahuvidhāḥ śokā vilāparudite tathā /
varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā // RamS_2,98.36 //
sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm /
tathā pitrā niyukto 'si vaśinā vadatāṃ vara // RamS_2,98.37 //
yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā /
tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam // RamS_2,98.38 //
na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama /
tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā // RamS_2,98.39 //
evam uktvā tu virate rāme vacanam arthavat /
uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ // RamS_2,98.40 //
ko hi syād īdṛśo loke yādṛśas tvam ariṃdama /
na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet // RamS_2,98.41 //
saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān /
yathā mṛtas tathā jīvan yathāsati tathā sati // RamS_2,98.42 //
yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ /
sa evaṃ vyasanaṃ prāpya na viṣīditum arhati // RamS_2,98.43 //
amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ /
sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava // RamS_2,98.44 //
na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam /
aviṣahyatamaṃ duḥkham āsādayitum arhati // RamS_2,98.45 //
proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam /
kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama // RamS_2,98.46 //
dharmabandhena baddho 'smi tenemāṃ neha mātaram /
hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm // RamS_2,98.47 //
kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ /
jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam // RamS_2,98.48 //
guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca /
tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi // RamS_2,98.49 //
ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam /
striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit // RamS_2,98.50 //
antakāle hi bhūtāni muhyantīti purāśrutiḥ /
rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā // RamS_2,98.51 //
sādhvartham abhisaṃdhāya krodhān mohāc ca sāhasāt /
tātasya yad atikrāntaṃ pratyāharatu tad bhavān // RamS_2,98.52 //
pitur hi samatikrāntaṃ putro yaḥ sādhu manyate /
tad apatyaṃ mataṃ loke viparītam ato 'nyathā // RamS_2,98.53 //
tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ /
abhipattā kṛtaṃ karma loke dhīravigarhitam // RamS_2,98.54 //
kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ /
paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān // RamS_2,98.55 //
kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam /
īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati // RamS_2,98.56 //
atha kleśajam eva tvaṃ dharmaṃ caritum icchasi /
dharmeṇa caturo varṇān pālayan kleśam āpnuhi // RamS_2,98.57 //
caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam /
āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi // RamS_2,98.58 //
śrutena bālaḥ sthānena janmanā bhavato hy aham /
sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati // RamS_2,98.59 //
hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham /
bhavatā ca vinā bhūto na vartayitum utsahe // RamS_2,98.60 //
idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam /
anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ // RamS_2,98.61 //
ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ /
ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ // RamS_2,98.62 //
abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja /
vijitya tarasā lokān marudbhir iva vāsavaḥ // RamS_2,98.63 //
ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan /
suhṛdas tarpayan kāmais tvam evātrānuśādhi mām // RamS_2,98.64 //
adyārya muditāḥ santu suhṛdas te 'bhiṣecane /
adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa // RamS_2,98.65 //
ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha /
adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt // RamS_2,98.66 //
śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi /
bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ // RamS_2,98.67 //
atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ /
gamiṣyati gamiṣyāmi bhavatā sārdham apy aham // RamS_2,98.68 //
tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ /
na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ // RamS_2,98.69 //
tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ /
na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ // RamS_2,98.70 //
tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ /
tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha // RamS_2,98.71 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 99
punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ /
pratyuvāca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ // RamS_2,99.1 //
upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ /
jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt // RamS_2,99.2 //
purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan /
mātāmahe samāśrauṣīd rājyaśulkam anuttamam // RamS_2,99.3 //
devāsure ca saṃgrāme jananyai tava pārthivaḥ /
samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ // RamS_2,99.4 //
tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī /
ayācata naraśreṣṭhaṃ dvau varau varavarṇinī // RamS_2,99.5 //
tava rājyaṃ naravyāghra mama pravrājanaṃ tathā /
tac ca rājā tathā tasyai niyuktaḥ pradadau varam // RamS_2,99.6 //
tena pitrāham apy atra niyuktaḥ puruṣarṣabha /
caturdaśa vane vāsaṃ varṣāṇi varadānikam // RamS_2,99.7 //
so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ /
śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ // RamS_2,99.8 //
bhavān api tathety eva pitaraṃ satyavādinam /
kartum arhati rājendraṃ kṣipram evābhiṣecanāt // RamS_2,99.9 //
ṛṇān mocaya rājānaṃ matkṛte bharata prabhum /
pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya // RamS_2,99.10 //
śrūyate hi purā tāta śrutir gītā yaśasvinī /
gayena yajamānena gayeṣv eva pitḥn prati // RamS_2,99.11 //
puṃnāmnā narakād yasmāt pitaraṃ trāyate sutaḥ /
tasmāt putra iti proktaḥ pitḥn yat pāti vā sutaḥ // RamS_2,99.12 //
eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ /
teṣāṃ vai samavetānām api kaścid gayāṃ vrajet // RamS_2,99.13 //
evaṃ rājarṣayaḥ sarve pratītā rājanandana /
tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho // RamS_2,99.14 //
ayodhyāṃ gaccha bharata prakṛtīr anurañjaya /
śatrughnasahito vīra saha sarvair dvijātibhiḥ // RamS_2,99.15 //
pravekṣye daṇḍakāraṇyam aham apy avilambayan /
ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca // RamS_2,99.16 //
tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye // RamS_2,99.17 //
chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām /
eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye // RamS_2,99.18 //
śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram /
catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam // RamS_2,99.19 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 100
āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ /
uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ // RamS_2,100.1 //
sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā /
prākṛtasya narasyeva āryabuddhes tapasvinaḥ // RamS_2,100.2 //
kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit /
yad eko jāyate jantur eka eva vinaśyati // RamS_2,100.3 //
tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
unmatta iva sa jñeyo nāsti kāciddhi kasyacit // RamS_2,100.4 //
yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset /
utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani // RamS_2,100.5 //
evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu /
āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ // RamS_2,100.6 //
pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama /
āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam // RamS_2,100.7 //
samṛddhāyām ayodhyāyām ātmānam abhiṣecaya /
ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate // RamS_2,100.8 //
rājabhogān anubhavan mahārhān pārthivātmaja /
vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape // RamS_2,100.9 //
na te kaścid daśaratas tvaṃ ca tasya na kaścana /
anyo rājā tvam anyaś ca tasmāt kuru yad ucyate // RamS_2,100.10 //
gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai /
pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase // RamS_2,100.11 //
arthadharmaparā ye ye tāṃs tāñ śocāmi netarān /
te hi duḥkham iha prāpya vināśaṃ pretya bhejire // RamS_2,100.12 //
aṣṭakāpitṛdaivatyam ity ayaṃ prasṛto janaḥ /
annasyopadravaṃ paśya mṛto hi kim aśiṣyati // RamS_2,100.13 //
yadi bhuktam ihānyena deham anyasya gacchati /
dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet // RamS_2,100.14 //
dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ /
yajasva dehi dīkṣasva tapas tapyasva saṃtyaja // RamS_2,100.15 //
sa nāsti param ity eva kuru buddhiṃ mahāmate /
pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru // RamS_2,100.16 //
satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm /
rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ // RamS_2,100.17 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 101
jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ /
uvāca parayā yuktyā svabuddhyā cāvipannayā // RamS_2,101.1 //
bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān /
akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam // RamS_2,101.2 //
nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ /
mānaṃ na labhate satsu bhinnacāritradarśanaḥ // RamS_2,101.3 //
kulīnam akulīnaṃ vā vīraṃ puruṣamāninam /
cāritram eva vyākhyāti śuciṃ vā yadi vāśucim // RamS_2,101.4 //
anāryas tv āryasaṃkāśaḥ śaucāddhīnas tathā śuciḥ /
lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva // RamS_2,101.5 //
adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram /
abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam // RamS_2,101.6 //
kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ /
bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam // RamS_2,101.7 //
kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām /
anayā vartamāno 'haṃ vṛttyā hīnapratijñayā // RamS_2,101.8 //
kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate /
yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ // RamS_2,101.9 //
satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam /
tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ // RamS_2,101.10 //
ṛṣayaś caiva devāś ca satyam eva hi menire /
satyavādī hi loke 'smin paramaṃ gacchati kṣayam // RamS_2,101.11 //
udvijante yathā sarpān narād anṛtavādinaḥ /
dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate // RamS_2,101.12 //
satyam eveśvaro loke satyaṃ padmā samāśritā /
satyamūlāni sarvāṇi satyān nāsti paraṃ padam // RamS_2,101.13 //
dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca /
vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet // RamS_2,101.14 //
ekaḥ pālayate lokam ekaḥ pālayate kulam /
majjaty eko hi niraya ekaḥ svarge mahīyate // RamS_2,101.15 //
so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye /
satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ // RamS_2,101.16 //
naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ /
setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ // RamS_2,101.17 //
asatyasaṃdhasya sataś calasyāsthiracetasaḥ /
naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // RamS_2,101.18 //
pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam /
bhāraḥ satpuruṣācīrṇas tadartham abhinandyate // RamS_2,101.19 //
kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam /
kṣudrair nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ // RamS_2,101.20 //
kāyena kurute pāpaṃ manasā sampradhārya ca /
anṛtaṃ jihvayā cāha trividhaṃ karma pātakam // RamS_2,101.21 //
bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi /
svargasthaṃ cānubadhnanti satyam eva bhajeta tat // RamS_2,101.22 //
śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām /
āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha // RamS_2,101.23 //
kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ /
bharatasya kariṣyāmi vaco hitvā guror vacaḥ // RamS_2,101.24 //
sthirā mayā pratijñātā pratijñā gurusaṃnidhau /
prahṛṣṭamānasā devī kaikeyī cābhavat tadā // RamS_2,101.25 //
vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ /
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitḥn devāṃś ca tarpayan // RamS_2,101.26 //
saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye /
akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ // RamS_2,101.27 //
karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham /
agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ // RamS_2,101.28 //
śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ /
tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ // RamS_2,101.29 //
satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca /
dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ // RamS_2,101.30 //
dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ /
ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ // RamS_2,101.31 //

_________________________________________________________________

Rāmāyaṇa, Ayodhyākāṇḍa, 102
kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha /
jābālir api jānīte lokasyāsya gatāgatim /
nivartayitukāmas tu tvām etad vākyam abravīt // RamS_2,102.1 //*
imāṃ lokasamutpattiṃ lokanātha nibodha me /
sarvaṃ salilam evāsīt pṛthivī yatra nirmitā /
tataḥ samabhavad brahmā svayambhūr daivataiḥ saha // RamS_2,102.2 //*
sa varāhas tato bhūtvā projjahāra vasuṃdharām /
asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ // RamS_2,102.3 //
ākāśaprabhavo brahmā śāśvato nitya avyayaḥ /
tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // RamS_2,102.4 //
vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // RamS_2,102.5 //
yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī /
tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam // RamS_2,102.6 //
ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ /
kukṣer athātmajo vīro vikukṣir udapadyata // RamS_2,102.7 //
vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān /
bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ // RamS_2,102.8 //
nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare /
anaraṇye mahārāje taskaro vāpi kaścana // RamS_2,102.9 //
anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha /
tasmāt pṛthor mahārājas triśaṅkur udapadyata /
sa satyavacanād vīraḥ saśarīro divaṃ gataḥ // RamS_2,102.10 //*
triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
dhundhumārān mahātejā yuvanāśvo vyajāyata // RamS_2,102.11 //
yuvanāśvasutaḥ śrīmān māndhātā samapadyata /
māndhātus tu mahātejāḥ susaṃdhir udapadyata // RamS_2,102.12 //
susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit /
yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ // RamS_2,102.13 //
bharatāt tu mahābāhor asito nāma jāyata /
yasyaite pratirājāna udapadyanta śatravaḥ /
haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ // RamS_2,102.14 //*
tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ /
sa ca śailavare ramye babhūvābhirato muniḥ /
dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ // RamS_2,102.15 //*
bhārgavaś cyavano nāma himavantam upāśritaḥ /
tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat // RamS_2,102.16 //
sa tām abhyavadad vipro varepsuṃ putrajanmani /
tataḥ sā gṛham āgamya devī putraṃ vyajāyata // RamS_2,102.17 //
sapatnyā tu garas tasyai datto garbhajighāṃsayā /
gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat // RamS_2,102.18 //
sa rājā sagaro nāma yaḥ samudram akhānayat /
iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ // RamS_2,102.19 //
asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam /
jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt // RamS_2,102.20 //
aṃśumān iti putro 'bhūd asamañjasya vīryavān /
dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ // RamS_2,102.21 //
bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ /
kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ // RamS_2,102.22 //
raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ /
kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi // RamS_2,102.23 //
kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ /
yas tu tad vīryam āsādya sahaseno vyanīnaśat // RamS_2,102.24 //
śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ /
sudarśanasyāgnivarṇa agnivarṇasya śīghragaḥ // RamS_2,102.25 //
śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ /
praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ // RamS_2,102.26 //
ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ /
nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ // RamS_2,102.27 //
ajaś ca suvrataś caiva nābhāgasya sutāv ubhau /
ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ // RamS_2,102.28 //
tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ /
tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa // RamS_2,102.29 //
ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ /
pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate // RamS_2,102.30 //
sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi /
prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ // RamS_2,102.31 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 103
vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ /
abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ // RamS_2,103.1 //
puruṣasyeha jātasya bhavanti guravas trayaḥ /
ācāryaś caiva kākutstha pitā mātā ca rāghava // RamS_2,103.2 //
pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha /
prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate // RamS_2,103.3 //
sa te 'haṃ pitur ācāryas tava caiva paraṃtapa /
mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim // RamS_2,103.4 //
imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ /
eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim // RamS_2,103.5 //
vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum /
asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim // RamS_2,103.6 //
bharatasya vacaḥ kurvan yācamānasya rāghava /
ātmānaṃ nātivartes tvaṃ satyadharmaparākrama // RamS_2,103.7 //
evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam /
pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ // RamS_2,103.8 //
yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā /
na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam // RamS_2,103.9 //
yathāśakti pradānena snāpanāc chādanena ca /
nityaṃ ca priyavādena tathā saṃvardhanena ca // RamS_2,103.10 //
sa hi rājā janayitā pitā daśaratho mama /
ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati // RamS_2,103.11 //
evam uktas tu rāmeṇa bharataḥ pratyanantaram /
uvāca paramodāraḥ sūtaṃ paramadurmanāḥ // RamS_2,103.12 //
iha me sthaṇḍile śīghraṃ kuśān āstara sārathe /
āryaṃ pratyupavekṣyāmi yāvan me na prasīdati // RamS_2,103.13 //
anāhāro nirāloko dhanahīno yathā dvijaḥ /
śeṣye purastāc chālāyā yāvan na pratiyāsyati // RamS_2,103.14 //
sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ /
kuśottaram upasthāpya bhūmāv evāstarat svayam // RamS_2,103.15 //
tam uvāca mahātejā rāmo rājarṣisattamāḥ /
kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi // RamS_2,103.16 //
brāhmaṇo hy ekapārśvena narān roddhum ihārhati /
na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane // RamS_2,103.17 //
uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam /
puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava // RamS_2,103.18 //
āsīnas tv eva bharataḥ paurajānapadaṃ janam /
uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha // RamS_2,103.19 //
te tam ūcur mahātmānaṃ paurajānapadā janāḥ /
kākutstham abhijānīmaḥ samyag vadati rāghavaḥ // RamS_2,103.20 //
eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati /
ata eva na śaktāḥ smo vyāvartayitum añjasā // RamS_2,103.21 //
teṣām ājñāya vacanaṃ rāmo vacanam abravīt /
evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām // RamS_2,103.22 //
etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava /
uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam // RamS_2,103.23 //
athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt /
śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā // RamS_2,103.24 //
na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram /
āryaṃ paramadharmajñam abhijānāmi rāghavam // RamS_2,103.25 //
yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ /
aham eva nivatsyāmi caturdaśa vane samāḥ // RamS_2,103.26 //
dharmātmā tasya tathyena bhrātur vākyena vismitaḥ /
uvāca rāmaḥ samprekṣya paurajānapadaṃ janam // RamS_2,103.27 //
vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama /
na tal lopayituṃ śakyaṃ mayā vā bharatena vā // RamS_2,103.28 //
upadhir na mayā kāryo vanavāse jugupsitaḥ /
yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam // RamS_2,103.29 //
jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam /
sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani // RamS_2,103.30 //
anena dharmaśīlena vanāt pratyāgataḥ punaḥ /
bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ // RamS_2,103.31 //
vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam /
anṛtān mocayānena pitaraṃ taṃ mahīpatim // RamS_2,103.32 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 104
tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam /
vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ // RamS_2,104.1 //
antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ /
tau bhrātarau mahātmānau kākutsthau praśaśaṃsire // RamS_2,104.2 //
sa dhanyo yasya putrau dvau dharmajñau dharmavikramau /
śrutvā vayaṃ hi sambhāṣām ubhayoḥ spṛhayāmahe // RamS_2,104.3 //
tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ /
bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ // RamS_2,104.4 //
kule jāta mahāprājña mahāvṛtta mahāyaśaḥ /
grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase // RamS_2,104.5 //
sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ /
anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ // RamS_2,104.6 //
etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ /
rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ // RamS_2,104.7 //
hlāditas tena vākyena śubhena śubhadarśanaḥ /
rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat // RamS_2,104.8 //
srastagātras tu bharataḥ sa vācā sajjamānayā /
kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt // RamS_2,104.9 //
rājadharmam anuprekṣya kuladharmānusaṃtatim /
kartum arhasi kākutstha mama mātuś ca yācanām // RamS_2,104.10 //
rakṣituṃ sumahad rājyam aham ekas tu notsahe /
paurajānapadāṃś cāpi raktān rañjayituṃ tathā // RamS_2,104.11 //
jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ /
tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ // RamS_2,104.12 //
idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi /
śaktimān asi kākutstha lokasya paripālane // RamS_2,104.13 //
ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā /
bhṛśaṃ samprārthayāmāsa rāmam evaṃ priyaṃvadaḥ // RamS_2,104.14 //
tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt /
śyāmaṃ nalinapattrākṣaṃ mattahaṃsasvaraṃ svayam // RamS_2,104.15 //
āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā /
bhṛśam utsahase tāta rakṣituṃ pṛthivīm api // RamS_2,104.16 //
amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ /
sarvakāryāṇi saṃmantrya sumahānty api kāraya // RamS_2,104.17 //
lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet /
atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ // RamS_2,104.18 //
kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam /
na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat // RamS_2,104.19 //
evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt /
tejasādityasaṃkāśaṃ pratipaccandradarśanam // RamS_2,104.20 //
adhirohārya pādābhyāṃ pāduke hemabhūṣite /
ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // RamS_2,104.21 //
so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca /
prāyacchat sumahātejā bharatāya mahātmane // RamS_2,104.22 //
sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit /
pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani // RamS_2,104.23 //
athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau /
vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ // RamS_2,104.24 //
taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ /
sa tv eva mātḥn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ // RamS_2,104.25 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 105
tataḥ śirasi kṛtvā tu pāduke bharatas tadā /
āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ // RamS_2,105.1 //
vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ /
agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ // RamS_2,105.2 //
mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā /
pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim // RamS_2,105.3 //
paśyan dhātusahasrāṇi ramyāṇi vividhāni ca /
prayayau tasya pārśvena sasainyo bharatas tadā // RamS_2,105.4 //
adūrāc citrakūṭasya dadarśa bharatas tadā /
āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ // RamS_2,105.5 //
sa tam āśramam āgamya bharadvājasya buddhimān /
avatīrya rathāt pādau vavande kulanandanaḥ // RamS_2,105.6 //
tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt /
api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam // RamS_2,105.7 //
evam uktas tu bharato bharadvājena dhīmatā /
pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ // RamS_2,105.8 //
sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ /
rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt // RamS_2,105.9 //
pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ /
caturdaśa hi varṣāṇi yā pratijñā pitur mama // RamS_2,105.10 //
evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha /
vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat // RamS_2,105.11 //
ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite /
ayodhyāyāṃ mahāprājña yogakṣemakare tava // RamS_2,105.12 //
evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ /
pāduke hemavikṛte mama rājyāya te dadau // RamS_2,105.13 //
nivṛtto 'ham anujñāto rāmeṇa sumahātmanā /
ayodhyām eva gacchāmi gṛhītvā pāduke śubhe // RamS_2,105.14 //
etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
bharadvājaḥ śubhataraṃ munir vākyam udāharat // RamS_2,105.15 //
naitac citraṃ naravyāghra śīlavṛttavatāṃ vara /
yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam // RamS_2,105.16 //
amṛtaḥ sa mahābāhuḥ pitā daśarathas tava /
yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ // RamS_2,105.17 //
tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ /
āmantrayitum ārebhe caraṇāv upagṛhya ca // RamS_2,105.18 //
tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ /
bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ // RamS_2,105.19 //
yānaiś ca śakaṭaiś caiva hayair nāgaiś ca sā camūḥ /
punar nivṛttā vistīrṇā bharatasyānuyāyinī // RamS_2,105.20 //
tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm /
dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm // RamS_2,105.21 //
tāṃ ramyajalasampūrṇāṃ saṃtīrya sahabāndhavaḥ /
śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ // RamS_2,105.22 //
śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha /
bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt // RamS_2,105.23 //
sārathe paśya vidhvastā ayodhyā na prakāśate /
nirākārā nirānandā dīnā pratihatasvanā // RamS_2,105.24 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 106
snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ /
ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ // RamS_2,106.1 //
biḍālolūkacaritām ālīnanaravāraṇām /
timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva // RamS_2,106.2 //
rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām // RamS_2,106.3 //
alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām /
līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva // RamS_2,106.4 //
vidhūmām iva hemābhām adhvarāgnisamutthitām /
havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām // RamS_2,106.5 //
vidhvastakavacāṃ rugṇagajavājirathadhvajām /
hatapravīrām āpannāṃ camūm iva mahāhave // RamS_2,106.6 //
saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām /
praśāntamārutoddhūtāṃ jalormim iva niḥsvanām // RamS_2,106.7 //
tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ /
sutyākāle vinirvṛtte vediṃ gataravām iva // RamS_2,106.8 //
goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam /
govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām // RamS_2,106.9 //
prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ /
viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva // RamS_2,106.10 //
sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām /
saṃhṛtadyutivistārāṃ tārām iva divaś cyutām // RamS_2,106.11 //
puṣpanaddhāṃ vasantānte mattabhramaraśālinīm /
drutadāvāgnivipruṣṭāṃ klāntāṃ vanalatām iva // RamS_2,106.12 //
saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām /
pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām // RamS_2,106.13 //
kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām /
hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām // RamS_2,106.14 //
vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām /
upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva // RamS_2,106.15 //
vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām /
bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt // RamS_2,106.16 //
sahasā yuddhaśauṇḍena hayāroheṇa vāhitām /
nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām // RamS_2,106.17 //
prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhramaṇḍalam /
pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva // RamS_2,106.18 //
bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ /
vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt // RamS_2,106.19 //
kiṃ nu khalv adya gambhīro mūrchito na niśamyate /
yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ // RamS_2,106.20 //
vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ /
dhūpitāgarugandhaś ca na pravāti samantataḥ // RamS_2,106.21 //
yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ /
pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ /
nedānīṃ śrūyate puryām asyāṃ rāme vivāsite // RamS_2,106.22 //*
taruṇaiś cāruveṣaiś ca narair unnatagāmibhiḥ /
saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ // RamS_2,106.23 //
evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ /
tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva // RamS_2,106.24 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 107
tato nikṣipya mātḥn sa ayodhyāyāṃ dṛḍhavrataḥ /
bharataḥ śokasaṃtapto gurūn idam athābravīt // RamS_2,107.1 //
nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ /
tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā // RamS_2,107.2 //
gataś ca hi divaṃ rājā vanasthaś ca gurur mama /
rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ // RamS_2,107.3 //
etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ // RamS_2,107.4 //
sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā /
vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat // RamS_2,107.5 //
nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde /
āryamārgaṃ prapannasya nānumanyeta kaḥ pumān // RamS_2,107.6 //
mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam /
abravīt sārathiṃ vākyaṃ ratho me yujyatām iti // RamS_2,107.7 //
prahṛṣṭavadanaḥ sarvā mātḥn samabhivādya saḥ /
āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ // RamS_2,107.8 //
āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau /
yayatuḥ paramaprītau vṛtau mantripurohitaiḥ // RamS_2,107.9 //
agrato guravas tatra vasiṣṭhapramukhā dvijāḥ /
prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat // RamS_2,107.10 //
balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam /
prayayau bharate yāte sarve ca puravāsinaḥ // RamS_2,107.11 //
rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ /
nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke // RamS_2,107.12 //
tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ /
avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha // RamS_2,107.13 //
etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam /
yogakṣemavahe ceme pāduke hemabhūṣite /
tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati // RamS_2,107.14 //*
kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam /
caraṇau tau tu rāmasya drakṣyāmi sahapādukau // RamS_2,107.15 //
tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ /
nivedya gurave rājyaṃ bhajiṣye guruvṛttitām // RamS_2,107.16 //
rāghavāya ca saṃnyāsaṃ dattveme varapāduke /
rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca // RamS_2,107.17 //
abhiṣikte tu kākutsthe prahṛṣṭamudite jane /
prītir mama yaśaś caiva bhaved rājyāc caturguṇam // RamS_2,107.18 //
evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ /
nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha // RamS_2,107.19 //
sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ /
nandigrāme 'vasad vīraḥ sasainyo bharatas tadā // RamS_2,107.20 //
rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ /
bhrātur vacanakārī ca pratijñāpāragas tadā // RamS_2,107.21 //
pāduke tv abhiṣicyātha nandigrāme 'vasat tadā /
bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat // RamS_2,107.22 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 108
pratiprayāte bharate vasan rāmas tapovane /
lakṣayāmāsa sodvegam athautsukyaṃ tapasvinām // RamS_2,108.1 //
ye tatra citrakūṭasya purastāt tāpasāśrame /
rāmam āśritya niratās tān alakṣayad utsukān // RamS_2,108.2 //
nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ /
anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ // RamS_2,108.3 //
teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ /
kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ // RamS_2,108.4 //
na kaccid bhagavan kiṃcit pūrvavṛttam idaṃ mayi /
dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ // RamS_2,108.5 //
pramādāc caritaṃ kaccit kiṃcin nāvarajasya me /
lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ // RamS_2,108.6 //
kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi /
pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate // RamS_2,108.7 //
atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ /
vepamāna ivovāca rāmaṃ bhūtadayāparam // RamS_2,108.8 //
kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā /
calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ // RamS_2,108.9 //
tvannimittam idaṃ tāvat tāpasān prati vartate /
rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ // RamS_2,108.10 //
rāvaṇāvarajaḥ kaścit kharo nāmeha rākṣasaḥ /
utpāṭya tāpasān sarvāñ janasthānaniketanān // RamS_2,108.11 //
dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ /
avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate // RamS_2,108.12 //
tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase /
tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān // RamS_2,108.13 //
darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api /
nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ // RamS_2,108.14 //
apraśastair aśucibhiḥ saṃprayojya ca tāpasān /
pratighnanty aparān kṣipram anāryāḥ purataḥ sthitāḥ // RamS_2,108.15 //
teṣu teṣv āśramasthāneṣv abuddham avalīya ca /
ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ // RamS_2,108.16 //
apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā /
kalaśāṃś ca pramṛdnanti havane samupasthite // RamS_2,108.17 //
tair durātmabhir āviṣṭān āśramān prajihāsavaḥ /
gamanāyānyadeśasya codayanty ṛṣayo 'dya mām // RamS_2,108.18 //
tat purā rāma śārīrām upahiṃsāṃ tapasviṣu /
darśayanti hi duṣṭās te tyakṣyāma imam āśramam // RamS_2,108.19 //
bahumūlaphalaṃ citram avidūrād ito vanam /
purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ // RamS_2,108.20 //
kharas tvayy api cāyuktaṃ purā tāta pravartate /
sahāsmābhir ito gaccha yadi buddhiḥ pravartate // RamS_2,108.21 //
sakalatrasya saṃdeho nityaṃ yat tasya rāghava /
samarthasyāpi hi sato vāso duḥkham ihādya te // RamS_2,108.22 //
ity uktavantaṃ rāmas taṃ rājaputras tapasvinam /
na śaśākottarair vākyair avaroddhuṃ samutsukam // RamS_2,108.23 //
abhinandya samāpṛcchya samādhāya ca rāghavam /
sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha // RamS_2,108.24 //
rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim /
samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede // RamS_2,108.25 //
āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ /
rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ // RamS_2,108.26 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 109
rāghavas tv apayāteṣu tapasviṣu vicintayan /
na tatrārocayad vāsaṃ kāraṇair bahubhis tadā // RamS_2,109.1 //
iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ /
sā ca me smṛtir anveti tān nityam anuśocataḥ // RamS_2,109.2 //
skandhāvāraniveśena tena tasya mahātmanaḥ /
hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam // RamS_2,109.3 //
tasmād anyatra gacchāma iti saṃcintya rāghavaḥ /
prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ // RamS_2,109.4 //
so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ /
taṃ cāpi bhagavān atriḥ putravat pratyapadyata // RamS_2,109.5 //
svayam ātithyam ādiśya sarvam asya susatkṛtam /
saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat // RamS_2,109.6 //
patnīṃ ca samanuprāptāṃ vṛddhām āmantrya satkṛtām /
sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ // RamS_2,109.7 //
anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm /
pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ // RamS_2,109.8 //
rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm /
daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram // RamS_2,109.9 //
yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā /
ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā // RamS_2,109.10 //
daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ /
anasūyāvratais tāta pratyūhāś ca nibarhitāḥ // RamS_2,109.11 //
devakāryanimittaṃ ca yayā saṃtvaramāṇayā /
daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha // RamS_2,109.12 //
tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm /
abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā // RamS_2,109.13 //
evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ /
sītām uvāca dharmajñām idaṃ vacanam uttamam // RamS_2,109.14 //
rājaputri śrutaṃ tv etan muner asya samīritam /
śreyo'rtham ātmanaḥ śīghram abhigaccha tapasvinīm // RamS_2,109.15 //
anasūyeti yā loke karmabhiḥ khyātim āgatā /
tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm // RamS_2,109.16 //
sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī /
tām atripatnīṃ dharmajñām abhicakrāma maithilī // RamS_2,109.17 //
śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām /
satataṃ vepamānāṅgīṃ pravāte kadalī yathā // RamS_2,109.18 //
tāṃ tu sītā mahābhāgām anasūyāṃ pativratām /
abhyavādayad avyagrā svaṃ nāma samudāharat // RamS_2,109.19 //
abhivādya ca vaidehī tāpasīṃ tām aninditām /
baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam // RamS_2,109.20 //
tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm /
sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase // RamS_2,109.21 //
tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini /
avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi // RamS_2,109.22 //
nagarastho vanastho vā pāpo vā yadi vāśubhaḥ /
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // RamS_2,109.23 //
duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ /
strīṇām āryasvabhāvānāṃ paramaṃ daivataṃ patiḥ // RamS_2,109.24 //
nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham /
sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam // RamS_2,109.25 //
na tv evam avagacchanti guṇadoṣam asatstriyaḥ /
kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ // RamS_2,109.26 //
prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili /
akāryavaśam āpannāḥ striyo yāḥ khalu tadvidhāḥ // RamS_2,109.27 //
tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ /
striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā // RamS_2,109.28 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 110
sā tv evam uktā vaidehī anasūyānasūyayā /
pratipūjya vaco mandaṃ pravaktum upacakrame // RamS_2,110.1 //
naitad āścaryam āryāyā yan māṃ tvam anubhāṣase /
viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ // RamS_2,110.2 //
yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ /
advaidham upacartavyas tathāpy eṣa mayā bhavet // RamS_2,110.3 //
kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
sthirānurāgo dharmātmā mātṛvartī pitṛpriyaḥ // RamS_2,110.4 //
yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ /
tām eva nṛpanārīṇām anyāsām api vartate // RamS_2,110.5 //
sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ /
mātṛvad vartate vīro mānam utsṛjya dharmavit // RamS_2,110.6 //
āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham /
samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama // RamS_2,110.7 //
pāṇipradānakāle ca yat purā tv agnisaṃnidhau /
anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam // RamS_2,110.8 //
navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi /
patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate // RamS_2,110.9 //
sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate /
tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam // RamS_2,110.10 //
variṣṭhā sarvanārīṇām eṣā ca divi devatā /
rohiṇī ca vinā candraṃ muhūrtam api dṛśyate // RamS_2,110.11 //
evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ /
devaloke mahīyante puṇyena svena karmaṇā // RamS_2,110.12 //
tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ /
śirasy āghrāya covāca maithilīṃ harṣayanty uta // RamS_2,110.13 //
niyamair vividhair āptaṃ tapo hi mahad asti me /
tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate // RamS_2,110.14 //
upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili /
prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me /
kṛtam ity abravīt sītā tapobalasamanvitām // RamS_2,110.15 //*
sā tv evam uktā dharmajñā tayā prītatarābhavat /
saphalaṃ ca praharṣaṃ te hanta sīte karomy aham // RamS_2,110.16 //
idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca /
aṅgarāgaṃ ca vaidehi mahārham anulepanam // RamS_2,110.17 //
mayā dattam idaṃ sīte tava gātrāṇi śobhayet /
anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati // RamS_2,110.18 //
aṅgarāgeṇa divyena liptāṅgī janakātmaje /
śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam // RamS_2,110.19 //
sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā /
maithilī pratijagrāha prītidānam anuttamam // RamS_2,110.20 //
pratigṛhya ca tat sītā prītidānaṃ yaśasvinī /
śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām // RamS_2,110.21 //
tathā sītām upāsīnām anasūyā dṛḍhavratā /
vacanaṃ praṣṭum ārebhe kathāṃ kāṃcid anupriyām // RamS_2,110.22 //
svayaṃvare kila prāptā tvam anena yaśasvinā /
rāghaveṇeti me sīte kathā śrutim upāgatā // RamS_2,110.23 //
tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili /
yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi // RamS_2,110.24 //
evam uktā tu sā sītā tāṃ tato dharmacāriṇīm /
śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām // RamS_2,110.25 //
mithilādhipatir vīro janako nāma dharmavit /
kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm // RamS_2,110.26 //
tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam /
ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā // RamS_2,110.27 //
sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ /
pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat // RamS_2,110.28 //
anapatyena ca snehād aṅkam āropya ca svayam /
mameyaṃ tanayety uktvā sneho mayi nipātitaḥ // RamS_2,110.29 //
antarikṣe ca vāg uktāpratimāmānuṣī kila /
evam etan narapate dharmeṇa tanayā tava // RamS_2,110.30 //
tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ /
avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ // RamS_2,110.31 //
dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā /
tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt // RamS_2,110.32 //
patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā /
cintām abhyagamad dīno vittanāśād ivādhanaḥ // RamS_2,110.33 //
sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt /
pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi // RamS_2,110.34 //
tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ /
cintārṇavagataḥ pāraṃ nāsasādāplavo yathā // RamS_2,110.35 //
ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan /
sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama // RamS_2,110.36 //
tasya buddhir iyaṃ jātā cintayānasya saṃtatam /
svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ // RamS_2,110.37 //
mahāyajñe tadā tasya varuṇena mahātmanā /
dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau // RamS_2,110.38 //
asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt /
tan na śaktā namayituṃ svapneṣv api narādhipāḥ // RamS_2,110.39 //
tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā /
samavāye narendrāṇāṃ pūrvam āmantrya pārthivān // RamS_2,110.40 //
idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ /
tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ // RamS_2,110.41 //
tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham /
abhivādya nṛpā jagmur aśaktās tasya tolane // RamS_2,110.42 //
sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ /
viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ // RamS_2,110.43 //
lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ /
viśvāmitras tu dharmātmā mama pitrā supūjitaḥ // RamS_2,110.44 //
provāca pitaraṃ tatra bhrātarau rāmalakṣmaṇau /
sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau /
ity uktas tena vipreṇa tad dhanuḥ samupānayat // RamS_2,110.45 //*
nimeṣāntaramātreṇa tad ānamya sa vīryavān /
jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān // RamS_2,110.46 //
tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ /
tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva // RamS_2,110.47 //
tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā /
udyatā dātum udyamya jalabhājanam uttamam // RamS_2,110.48 //
dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ /
avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ // RamS_2,110.49 //
tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam /
mama pitrā ahaṃ dattā rāmāya viditātmane // RamS_2,110.50 //
mama caivānujā sādhvī ūrmilā priyadarśanā /
bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam // RamS_2,110.51 //
evaṃ dattāsmi rāmāya tadā tasmin svayaṃvare /
anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam // RamS_2,110.52 //

_________________________________________________________________


Rāmāyaṇa, Ayodhyākāṇḍa, 111
anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām /
paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm // RamS_2,111.1 //
vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā /
yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā // RamS_2,111.2 //
rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi /
ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām // RamS_2,111.3 //
divasaṃ pratikīrṇānām āhārārthaṃ patatriṇām /
saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ // RamS_2,111.4 //
ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ /
sahitā upavartante salilāplutavalkalāḥ // RamS_2,111.5 //
ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam /
kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ // RamS_2,111.6 //
alpaparṇā hi taravo ghanībhūtāḥ samantataḥ /
viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ // RamS_2,111.7 //
rajanīcarasattvāni pracaranti samantataḥ /
tapovanamṛgā hy ete veditīrtheṣu śerate // RamS_2,111.8 //
sampravṛttā niśā sīte nakṣatrasamalaṃkṛtā /
jyotsnāprāvaraṇaś candro dṛśyate 'bhyudito 'mbare // RamS_2,111.9 //
gamyatām anujānāmi rāmasyānucarī bhava /
kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā // RamS_2,111.10 //
alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili /
prītiṃ janaya me vatsa divyālaṃkāraśobhinī // RamS_2,111.11 //
sā tadā samalaṃkṛtya sītā surasutopamā /
praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau // RamS_2,111.12 //
tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ /
rāghavaḥ prītidānena tapasvinyā jaharṣa ca // RamS_2,111.13 //
nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī /
prītidānaṃ tapasvinyā vasanābharaṇasrajām // RamS_2,111.14 //
prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ /
maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām // RamS_2,111.15 //
tatas tāṃ śarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ /
arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ // RamS_2,111.16 //
tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān /
āpṛcchetāṃ naravyāghrau tāpasān vanagocarān // RamS_2,111.17 //
tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ /
vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam // RamS_2,111.18 //
eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane /
anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam // RamS_2,111.19 //
itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ /
vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam // RamS_2,111.20 //