Valmiki (trad.): Ramayana: 2. Ayodhyakanda Original input by Muneo Tokunaga Revision by Oliver Hellwig (with occasional minor corrections according to the Southern recension) TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // kasyacit tv atha कालस्य $ राजा दशरथः सुतम् & भरतं केकयीपुत्रम् % अब्रवीद् रघुनन्दनः ॥ Ram_2,1.1 ॥ अयं केकयराजस्य $ पुत्रो वसति पुत्रक & त्वां नेतुम् आगतो वीर % युधाजिन् मातुलस् तव ॥ Ram_2,1.2 ॥ श्रुत्वा दशरथस्यैतद् $ भरतः केकयीसुतः & गमनायाभिचक्राम % शत्रुघ्नसहितस् तदा ॥ Ram_2,1.3 ॥ आपृच्छ्य पितरं शूरो $ रामं चाक्लिष्टकारिणम् & मातॄंश् चापि नरश्रेष्ठः % शत्रुघ्नसहितो ययौ ॥ Ram_2,1.4 ॥ युधाजित् प्राप्य भरतं $ सशत्रुघ्नं प्रहर्षितः & स्वपुरं प्राविशद् वीरः % पिता तस्य तुतोष ह ॥ Ram_2,1.5 ॥ स तत्र न्यवसद् भ्रात्रा $ सह सत्कारसत्कृतः & मातुलेनाश्वपतिना % पुत्रस्नेहेन लालितः ॥ Ram_2,1.6 ॥ तत्रापि निवसन्तौ तौ $ तर्प्यमाणौ च कामतः & भ्रातरौ स्मरतां वीरौ % वृद्धं दशरथं नृपम् ॥ Ram_2,1.7 ॥ राजापि तौ महातेजाः $ सस्मार प्रोषितौ सुतौ & उभौ भरतशत्रुघ्नौ % महेन्द्रवरुणोपमौ ॥ Ram_2,1.8 ॥ सर्व एव तु तस्येष्टाश् $ चत्वारः पुरुषर्षभाः & स्वशरीराद् विनिर्वृत्ताश् % चत्वार इव बाहवः ॥ Ram_2,1.9 ॥ तेषाम् अपि महातेजा $ रामो रतिकरः पितुः & स्वयम्भूर् इव भूतानां % बभूव गुणवत्तरः ॥ Ram_2,1.10 ॥ गते च भरते रामो $ लक्ष्मणश् च महाबलः & पितरं देवसंकाशं % पूजयामासतुस् तदा ॥ Ram_2,1.11 ॥ पितुर् आज्ञां पुरस्कृत्य $ पौरकार्याणि सर्वशः & चकार रामो धर्मात्मा % प्रियाणि च हितानि च ॥ Ram_2,1.12 ॥ मातृभ्यो मातृकार्याणि $ कृत्वा परमयन्त्रितः & गुरूणां गुरुकार्याणि % काले काले ऽन्ववैक्षत ॥ Ram_2,1.13 ॥ एवं दशरथः प्रीतो $ ब्राह्मणा नैगमास् तथा & रामस्य शीलवृत्तेन % सर्वे विषयवासिनः ॥ Ram_2,1.14 ॥ स हि नित्यं प्रशान्तात्मा $ मृदुपूर्वं च bhëate & उच्यमानो ऽपि परुषं % नोत्तरं प्रतिपद्यते ॥ Ram_2,1.15 ॥ कथंचिद् उपकारेण $ कृतेनैकेन तुष्यति & न स्मरत्य् अपकाराणां % शतम् अप्य् आत्मवत्तया ॥ Ram_2,1.16 ॥ शीलवृद्धैर् ज्ञानवृद्धैर् $ वयोवृद्धैश् च सज्जनैः & कथयन्न् आस्त वै नित्यम् % अस्त्रयोग्यान्तरेष्व् अपि ॥ Ram_2,1.17 ॥ कल्याणाभिजनः साधुर् $ अदीनः सत्यवाग् ऋजुः & वृद्धैर् अभिविनीतश् च % द्विजैर् धर्मार्थदर्शिभिः ॥ Ram_2,1.18 ॥ धर्मार्थकामतत्त्वज्ञः $ स्मृतिमान् प्रतिभावनान् & लौकिके समयाचरे % कृतकल्पो विशारदः ॥ Ram_2,1.19 ॥ शास्त्रज्ञश् च कृतज्ञश् च $ पुरुषान्तरकोविदः & यः प्रग्रहानुग्रहयोर् % यथान्यायं विचक्षणः ॥ Ram_2,1.20 ॥ आयकर्मण्य् उपायज्ञः $ संदृष्टव्ययकर्मवित् & श्रैष्ठ्यं शास्त्रसमूहेषु % प्राप्तो व्यामिश्रकेष्व् अपि ॥ Ram_2,1.21 ॥ अर्थधर्मौ च संगृह्य $ सुखतन्त्रो न चालसः & वैहारिकाणां शिल्पानां % विज्ञातार्थविभागवित् ॥ Ram_2,1.22 ॥ आरोहे विनये चैव $ युक्तो वारणवाजिनाम् & धनुर्वेदविदां श्रेष्ठो % लोके ऽतिरथसंमतः ॥ Ram_2,1.23 ॥ अभियाता प्रहर्ता च $ सेनानयविशारदः & अप्रधृष्यश् च संग्रामे % क्रुद्धैर् अपि सुरासुरैः ॥ Ram_2,1.24 ॥ अनसूयो जितक्रोधो $ न दृप्तो न च मत्सरी & न चावमन्ता भूतानां % न च कालवशानुगः ॥ Ram_2,1.25 ॥ एवं श्रेष्ठैर् गुणैर् युक्तः $ प्रजानां पार्थिवात्मजः & संमतस् त्रिषु लोकेषु % वसुधायाः क्षमागुणैः \ बुद्ध्या बृहस्पतेस् तुल्यो # वीर्येणापि शचीपतेः ॥ Ram_2,1.26 ॥ तथा सर्वप्रजाकान्तैः $ प्रीतिसंजननैः पितुः & गुणैर् विरुरुचे रामो % दीप्तः सूर्य इवांशुभिः ॥ Ram_2,1.27 ॥ तम् एवंवृत्तसम्पन्नम् $ अप्रधृष्यपराक्रमम् & लोकपालोपमं नाथम् % अकामयत मेदिनी ॥ Ram_2,1.28 ॥ एतैस् तु बहुभिर् युक्तं $ गुणैर् अनुपमैः सुतम् & दृष्ट्वा दशरथो राजा % चक्रे चिन्तां परंतपः ॥ Ram_2,1.29 ॥ एषा ह्य् अस्य परा प्रीतिर् $ हृदि सम्परिवर्तते & कदा नाम सुतं द्रक्ष्याम्य् % अभिषिक्तम् अहं प्रियम् ॥ Ram_2,1.30 ॥ वृद्धिकामो हि लोकस्य $ सर्वभूतानुकम्पनः & मत्तः प्रियतरो लोके % पर्जन्य इव वृष्टिमान् ॥ Ram_2,1.31 ॥ यमशक्रसमो वीर्ये $ बृहस्पतिसमो मतौ & महीधरसमो धृत्यां % मत्तश् च गुणवत्तरः ॥ Ram_2,1.32 ॥ महीम् अहम् इमां कृत्स्नाम् $ अधितिष्ठन्तम् आत्मजम् & अनेन वयसा दृष्ट्वा % यथा स्वर्गम् अवाप्नुयाम् ॥ Ram_2,1.33 ॥ तं समीक्ष्य महाराजो $ युक्तं समुदितैर् गुणैः & निश्चित्य सचिवैः सार्धं % युवराजम् अमन्यत ॥ Ram_2,1.34 ॥ नानानगरवास्तव्यान् $ पृथग्जानपदान् अपि & समानिनाय मेदिन्याः % प्रधानान् पृथिवीपतिः ॥ Ram_2,1.35 ॥ अथ राजवितीर्णेषु $ विविधेष्व् आसनेषु च & राजानम् एवाभिमुखा % निषेदुर् नियता नृपाः ॥ Ram_2,1.36 ॥ स लब्धमानैर् विनयान्वितैर् नृपैः $ पुरालयैर् जानपदैश् च मानवैः & उपोपविष्टैर् नृपतिर् वृतो बभौ % सहस्रचक्षुर् भगवान् इवामरैः ॥ Ram_2,1.37 ॥ _________________________________________________________________ ततः परिषदं सर्वाम् $ आमन्त्र्य वसुधाधिपः & हितम् उद्धर्षणं चेदम् % उवाचाप्रतिमं वचः ॥ Ram_2,2.1 ॥ दुन्दुभिस्वनकल्पेन $ गम्भीरेणानुनादिना & स्वरेण महता राजा % जीमूत इव नादयन् ॥ Ram_2,2.2 ॥ सो ऽहम् इक्ष्वाकुभिः पूर्वैर् $ नरेन्द्रैः परिपालितम् & श्रेयसा योक्तुकामो ऽस्मि % सुखार्हम् अखिलं जगत् ॥ Ram_2,2.3 ॥ मयाप्य् आचरितं पूर्वैः $ पन्थानम् अनुगच्छता & प्रजा नित्यम् अतन्द्रेण % यथाशक्त्य् अभिरक्षता ॥ Ram_2,2.4 ॥ इदं शरीरं कृत्स्नस्य $ लोकस्य चरता हितम् & पाण्डुर् अस्यातपत्रस्य % छायायां जरितं मया ॥ Ram_2,2.5 ॥ प्राप्य वर्षसहस्राणि $ बहून्य् आयूंषि जीवितः & जीर्णस्यास्य शरीरस्य % विश्रान्तिम् अभिरोचये ॥ Ram_2,2.6 ॥ राजप्रभावजुष्टां हि $ दुर्वहाम् अजितेन्द्रियैः & परिश्रान्तो ऽस्मि लोकस्य % गुर्वीं धर्मधुरं वहन् ॥ Ram_2,2.7 ॥ सो ऽहं विश्रमम् इच्छामि $ पुत्रं कृत्वा प्रजाहिते & संनिकृष्टान् इमान् सर्वान् % अनुमान्य द्विजर्षभान् ॥ Ram_2,2.8 ॥ अनुजातो हि मे सर्वैर् $ गुणैर् ज्येष्ठो ममात्मजः & पुरंदरसमो वीर्ये % रामः परपुरंजयः ॥ Ram_2,2.9 ॥ तं चन्द्रम् इव पुष्येण $ युक्तं धर्मभृतां वरम् & यौवराज्येन योक्तास्मि % प्रीतः पुरुषपुंगवम् ॥ Ram_2,2.10 ॥ अनुरूपः स वो नाथो $ लक्ष्मीवांल् लक्ष्मणाग्रजः & त्रैलोक्यम् अपि नाथेन % येन स्यान् नाथवत्तरम् ॥ Ram_2,2.11 ॥ अनेन श्रेयसा सद्यः $ संयोज्याहम् इमां महीम् & गतक्लेशो भविष्यामि % सुते तस्मिन् निवेश्य वै ॥ Ram_2,2.12 ॥ इति ब्रुवन्तं मुदिताः $ प्रत्यनन्दन् नृपा नृपम् & वृष्टिमन्तं महामेघं % नर्दन्तम् इव बर्हिणः ॥ Ram_2,2.13 ॥ तस्य धर्मार्थविदुषो $ भावम् आज्ञाय सर्वशः & ऊचुश् च मनसा ज्ञात्वा % वृद्धं दशरथं नृपम् ॥ Ram_2,2.14 ॥ अनेकवर्षसाहस्रो $ वृद्धस् त्वम् असि पार्थिव & स रामं युवराजानम् % अभिषिञ्चस्व पार्थिवम् ॥ Ram_2,2.15 ॥ इति तद्वचनं श्रुत्वा $ राजा तेषां मनःप्रियम् & अजानन्न् इव जिज्ञासुर् % इदं वचनम् अब्रवीत् ॥ Ram_2,2.16 ॥ कथं नु मयि धर्मेण $ पृथिवीम् अनुशासति & भवन्तो द्रष्टुम् इच्छन्ति % युवराजं ममात्मजम् ॥ Ram_2,2.17 ॥ ते तम् ऊचुर् महात्मानं $ पौरजानपदैः सह & बहवो नृप कल्याणा % गुणाः पुत्रस्य सन्ति ते ॥ Ram_2,2.18 ॥ दिव्यैर् गुणैः शक्रसमो $ रामः सत्यपराक्रमः & इक्ष्वाकुभ्यो हि सर्वेभ्यो % 'प्य् अतिरक्तो विशाम्पते ॥ Ram_2,2.19 ॥ रामः सत्पुरुषो लोके $ सत्यधर्मपरायणः & धर्मज्ञः सत्यसंधश् च % शीलवान् अनसूयकः ॥ Ram_2,2.20 ॥ क्षान्तः सान्त्वयिता श्लक्ष्णः $ कृतज्ञो विजितेन्द्रियः & मृदुश् च स्थिरचित्तश् च % सदा भव्यो ऽनसूयकः ॥ Ram_2,2.21 ॥ प्रियवादी च भूतानां $ सत्यवादी च राघवः & बहुश्रुतानां वृद्धानां % ब्राह्मणानाम् उपासिता ॥ Ram_2,2.22 ॥ तेनास्येहातुला कीर्तिर् $ यशस् तेजश् च वर्धते & देवासुरमनुष्याणां % सर्वास्त्रेषु विशारदः ॥ Ram_2,2.23 ॥ यदा व्रजति संग्रामं $ ग्रामार्थे नगरस्य वा & गत्वा सौमित्रिसहितो % नाविजित्य निवर्तते ॥ Ram_2,2.24 ॥ संग्रामात् पुनर् आगम्य $ कुञ्जरेण रथेन वा & पौरान् स्वजनवन् नित्यं % कुशलं परिपृच्छति ॥ Ram_2,2.25 ॥ पुत्रेष्व् अग्निषु दारेषु $ प्रेष्यशिष्यगणेषु च & निखिलेनानुपूर्व्या च % पिता पुत्रान् इवौरसान् ॥ Ram_2,2.26 ॥ शुश्रूषन्ते च वः शिष्याः $ कच्चित् कर्मसु दंशिताः & इति नः पुरुषव्याघ्रः % सदा रामो 'bhibhëate ॥ Ram_2,2.27 // व्यसनेषु मनुष्याणां $ भृशं भवति दुःखितः & उत्सवेषु च सर्वेषु % पितेव परितुष्यति ॥ Ram_2,2.28 ॥ सत्यवादी महेष्वासो $ वृद्धसेवी जितेन्द्रियः & वत्सः श्रेयसि जातस् ते % दिष्ट्यासौ तव राघवः \ दिष्ट्या पुत्रगुणैर् युक्तो # मारीच इव कश्यपः ॥ Ram_2,2.29 ॥ बलम् आरोग्यम् आयुश् च $ रामस्य विदितात्मनः & आशंसते जनः सर्वो % rëÂre पुरवरे तथा ॥ Ram_2,2.30 ॥ अभ्यन्तरश् च बाह्यश् च $ पौरजानपदो जनः & स्त्रियो वृद्धास् तरुण्यश् च % सायम्प्रातः समाहिताः ॥ Ram_2,2.31 ॥ सर्वान् देवान् नमस्यन्ति $ रामस्यार्थे यशस्विनः & तेषाम् आयाचितं देव % त्वत्प्रसादात् समृध्यताम् ॥ Ram_2,2.32 ॥ रामम् इन्दीवरश्यामं $ सर्वशत्रुनिबर्हणम् & पश्यामो यौवराज्यस्थं % तव राजोत्तमात्मजम् ॥ Ram_2,2.33 ॥ तं देवदेवोपमम् आत्मजं ते $ सर्वस्य लोकस्य हिते निविष्टम् & हिताय नः क्षिप्रम् उदारजुष्टं % मुदाभिषेक्तुं वरद त्वम् अर्हसि ॥ Ram_2,2.34 ॥ _________________________________________________________________ तेषाम् अञ्जलिपद्मानि $ प्रगृहीतानि सर्वशः & प्रतिगृह्याब्रवीद् राजा % तेभ्यः प्रियहितं वचः ॥ Ram_2,3.1 ॥ अहो ऽस्मि परमप्रीतः $ प्रभावश् चातुलो मम & यन् मे ज्येष्ठं प्रियं पुत्रं % यौवराज्यस्थम् इच्छथ ॥ Ram_2,3.2 ॥ इति प्रत्यर्च्य तान् राजा $ ब्राह्मणान् इदम् अब्रवीत् & वसिष्ठं वामदेवं च % तेषाम् एवोपशृण्वताम् ॥ Ram_2,3.3 ॥ चैत्रः श्रीमान् अयं मासः $ पुण्यः पुष्पितकाननः & यौवराज्याय रामस्य % सर्वम् एवोपकल्प्यताम् ॥ Ram_2,3.4 ॥ कृतम् इत्य् एव चाब्रूताम् $ अभिगम्य जगत्पतिम् & यथोक्तवचनं प्रीतौ % हर्षयुक्तौ द्विजर्षभौ ॥ Ram_2,3.5 ॥ ततः सुमन्त्रं द्युतिमान् $ राजा वचनम् अब्रवीत् & रामः कृतात्मा भवता % शीघ्रम् आनीयताम् इति ॥ Ram_2,3.6 ॥ स तथेति प्रतिज्ञाय $ सुमन्त्रो राजशासनात् & रामं तत्रानयांचक्रे % रथेन रथिनां वरम् ॥ Ram_2,3.7 ॥ अथ तत्र समासीनास् $ तदा दशरथं नृपम् & प्राच्योदीच्याः प्रतीच्याश् च % दाक्षिणात्याश् च भूमिपाः ॥ Ram_2,3.8 ॥ म्लेच्छाश् चार्याश् च ये चान्ये $ वनशैलान्तवासिनः & उपासांचक्रिरे सर्वे % तं देवा इव वासवम् ॥ Ram_2,3.9 ॥ तेषां मध्ये स राजर्षिर् $ मरुताम् इव वासवः & प्रासादस्थो रथगतं % ददर्शायान्तम् आत्मजम् ॥ Ram_2,3.10 ॥ गन्धर्वराजप्रतिमं $ लोके विख्यातपौरुषम् & दीर्घबाहुं महासत्त्वं % मत्तमातंगगामिनम् ॥ Ram_2,3.11 ॥ चन्द्रकान्ताननं रामम् $ अतीव प्रियदर्शनम् & रूपौदार्यगुणैः पुंसां % दृष्टिचित्तापहारिणम् ॥ Ram_2,3.12 ॥ घर्माभितप्ताः पर्जन्यं $ ह्लादयन्तम् इव प्रजाः & न ततर्प समायान्तं % पश्यमानो नराधिपः ॥ Ram_2,3.13 ॥ अवतार्य सुमन्त्रस् तं $ राघवं स्यन्दनोत्तमात् & पितुः समीपं गच्छन्तं % präjali÷ पृष्ठतो ऽन्वगात् ॥ Ram_2,3.14 ॥ स तं कैलासशृङ्गाभं $ प्रासादं नरपुंगवः & आरुरोह नृपं द्रष्टुं % सह सूतेन राघवः ॥ Ram_2,3.15 ॥ स präjalir अभिप्रेत्य $ प्रणतः पितुर् अन्तिके & नाम स्वं श्रावयन् रामो % ववन्दे चरणौ पितुः ॥ Ram_2,3.16 ॥ तं दृष्ट्वा प्रणतं पार्श्वे $ k­täjalipuÂaæ नृपः & g­hyäjalau समाकृष्य % सस्वजे प्रियम् आत्मजम् ॥ Ram_2,3.17 ॥ तस्मै चाभ्युद्यतं श्रीमान् $ maïikäcanabhÆ«itam & दिदेश राजा रुचिरं % रामाय परमासनम् ॥ Ram_2,3.18 ॥ तद् आसनवरं प्राप्य $ व्यदीपयत राघवः & स्वयेव प्रभया मेरुम् % उदये विमलो रविः ॥ Ram_2,3.19 ॥ तेन विभ्राजिता तत्र $ सा सभाभिव्यरोचत & विमलग्रहनक्षत्रा % शारदी द्यौर् इवेन्दुना ॥ Ram_2,3.20 ॥ तं पश्यमानो नृपतिस् $ तुतोष प्रियम् आत्मजम् & अलंकृतम् इवात्मानम् % आदर्शतलसंस्थितम् ॥ Ram_2,3.21 ॥ स तं सस्मितम् Ãbhëya $ पुत्रं पुत्रवतां वरः & उवाचेदं वचो राजा % देवेन्द्रम् इव कश्यपः ॥ Ram_2,3.22 ॥ ज्येष्ठायाम् असि मे पत्न्यां $ सदृश्यां सदृशः सुतः & उत्पन्नस् त्वं गुणश्रेष्ठो % मम रामात्मजः प्रियः ॥ Ram_2,3.23 ॥ त्वया यतः प्रजाश् चेमाः $ स्वगुणैर् अनुरञ्जिताः & तस्मात् त्वं पुष्ययोगेन % यौवराज्यम् अवाप्नुहि ॥ Ram_2,3.24 ॥ कामतस् त्वं प्रकृत्यैव $ विनीतो गुणवान् असि & गुणवत्य् अपि तु स्नेहात् % पुत्र वक्ष्यामि ते हितम् ॥ Ram_2,3.25 ॥ भूयो विनयम् आस्थाय $ भव नित्यं जितेन्द्रियः & कामक्रोधसमुत्थानि % त्यजेथा व्यसनानि च ॥ Ram_2,3.26 ॥ परोक्षया वर्तमानो $ वृत्त्या प्रत्यक्षया तथा & अमात्यप्रभृतीः सर्वाः % प्रकृतीश् चानुरञ्जय ॥ Ram_2,3.27 ॥ तुष्टानुरक्तप्रकृतिर् $ यः पालयति मेदिनीम् & तस्य नन्दन्ति मित्राणि % लब्ध्वामृतम् इवामराः \ तस्मात् पुत्र त्वम् आत्मानं # नियम्यैव समाचर ॥ Ram_2,3.28 ॥ तच् छ्रुत्वा सुहृदस् तस्य $ रामस्य प्रियकारिणः & त्वरिताः शीघ्रम् अभ्येत्य % कौसल्यायै न्यवेदयन् ॥ Ram_2,3.29 ॥ सा हिरण्यं च गाश् चैव $ रत्नानि विविधानि च & व्यादिदेश प्रियाख्येभ्यः % कौसल्या प्रमदोत्तमा ॥ Ram_2,3.30 ॥ अथाभिवाद्य राजानं $ रथम् आरुह्य राघवः & ययौ स्वं द्युतिमद् वेश्म % जनौघैः प्रतिपूजितः ॥ Ram_2,3.31 ॥ ते चापि पौरा नृपतेर् वचस् तच् $ छ्रुत्वा तदा लाभम् इवेष्टम् आप्य & नरेन्द्रम् आमन्त्र्य गृहाणि गत्वा % देवान् समानर्चुर् अतीव हृष्टाः ॥ Ram_2,3.32 ॥ _________________________________________________________________ गतेष्व् अथ नृपो भूयः $ पौरेषु सह मन्त्रिभिः & मन्त्रयित्वा ततश् चक्रे % निश्चयज्ञः स निश्चयम् ॥ Ram_2,4.1 ॥ श्व एव पुष्यो भविता $ श्वो ऽभिषेच्यस् तु मे सुतः & रामो राजीवताम्राक्षो % यौवराज्य इति प्रभुः ॥ Ram_2,4.2 ॥ अथान्तर्गृहम् आविश्य $ राजा दशरथस् तदा & सूतम् आज्ञापयामास % रामं पुनर् इहानय ॥ Ram_2,4.3 ॥ प्रतिगृह्य स तद्वाक्यं $ सूतः पुनर् उपाययौ & रामस्य भवनं शीघ्रं % रामम् आनयितुं पुनः ॥ Ram_2,4.4 ॥ द्वाःस्थैर् आवेदितं तस्य $ रामायागमनं पुनः & श्रुत्वैव चापि रामस् तं % प्राप्तं शङ्कान्वितो ऽभवत् ॥ Ram_2,4.5 ॥ प्रवेश्य चैनं त्वरितं $ रामो वचनम् अब्रवीत् & यद् आगमनकृत्यं ते % भूयस् तद् ब्रूह्य् अशेषतः ॥ Ram_2,4.6 ॥ तम् उवाच ततः सूतो $ राजा त्वां द्रष्टुम् इच्छति & श्रुत्वा प्रमाणम् अत्र त्वं % गमनायेतराय वा ॥ Ram_2,4.7 ॥ इति सूतवचः श्रुत्वा $ रामो ऽथ त्वरयान्वितः & प्रययौ राजभवनं % पुनर् द्रष्टुं नरेश्वरम् ॥ Ram_2,4.8 ॥ तं श्रुत्वा समनुप्राप्तं $ रामं दशरथो नृपः & प्रवेशयामास गृहं % विविक्षुः प्रियम् उत्तमम् ॥ Ram_2,4.9 ॥ प्रविशन्न् एव च श्रीमान् $ राघवो भवनं पितुः & ददर्श पितरं दूरात् % प्रणिपत्य k­täjali÷ ॥ Ram_2,4.10 // प्रणमन्तं समुत्थाप्य $ तं परिष्वज्य भूमिपः & प्रदिश्य चास्मै रुचिरम् % आसनं पुनर् अब्रवीत् ॥ Ram_2,4.11 ॥ राम वृद्धो ऽस्मि दीर्घायुर् $ भुक्ता भोगा मयेप्सिताः & अन्नवद्भिः क्रतुशतैस् % तथेष्टं भूरिदक्षिणैः ॥ Ram_2,4.12 ॥ जातम् इष्टम् अपत्यं मे $ त्वम् अद्यानुपमं भुवि & दत्तम् इष्टम् अधीतं च % मया पुरुषसत्तम ॥ Ram_2,4.13 ॥ अनुभूतानि चेष्टानि $ मया वीर सुखानि च & देवर्षिपितृविप्राणाम् % अनृणो ऽस्मि तथात्मनः ॥ Ram_2,4.14 ॥ न किंचिन् मम कर्तव्यं $ तवान्यत्राभिषेचनात् & अतो यत् त्वाम् अहं ब्रूयां % तन् मे त्वं कर्तुम् अर्हसि ॥ Ram_2,4.15 ॥ अद्य प्रकृतयः सर्वास् $ त्वाम् इच्छन्ति नराधिपम् & अतस् त्वां युवराजानम् % अभिषेक्ष्यामि पुत्रक ॥ Ram_2,4.16 ॥ अपि चाद्याशुभान् राम $ स्वप्नान् पश्यामि दारुणान् & सनिर्घाता महोल्काश् च % पतन्तीह महास्वनाः ॥ Ram_2,4.17 ॥ अवष्टब्धं च मे राम $ नक्षत्रं दारुणैर् ग्रहैः & आवेदयन्ति दैवज्ञाः % सूर्याङ्गारकराहुभिः ॥ Ram_2,4.18 ॥ प्रायेण हि निमित्तानाम् $ ईदृशानां समुद्भवे & राजा वा मृत्युम् आप्नोति % घोरां वापदम् ऋच्छति ॥ Ram_2,4.19 ॥ तद् यावद् एव मे चेतो $ न विमुह्यति राघव & तावद् एवाभिषिञ्चस्व % चला हि प्राणिनां मतिः ॥ Ram_2,4.20 ॥ अद्य चन्द्रो ऽभ्युपगतः $ पुष्यात् पूर्वं पुनर् वसुम् & श्वः पुष्ययोगं नियतं % वक्ष्यन्ते दैवचिन्तकाः ॥ Ram_2,4.21 ॥ तत्र पुष्ये ऽभिषिञ्चस्व $ मनस् त्वरयतीव माम् & श्वस् त्वाहम् अभिषेक्ष्यामि % यौवराज्ये परंतप ॥ Ram_2,4.22 ॥ तस्मात् त्वयाद्य व्रतिना $ निशेयं नियतात्मना & सह वध्वोपवस्तव्या % दर्भप्रस्तरशायिना ॥ Ram_2,4.23 ॥ सुहृदश् चाप्रमत्तास् त्वां $ रक्षन्त्व् अद्य समन्ततः & भवन्ति बहुविघ्नानि % कार्याण्य् एवंविधानि हि ॥ Ram_2,4.24 ॥ विप्रोषितश् च भरतो $ यावद् एव पुराद् इतः & तावद् एवाभिषेकस् ते % प्राप्तकालो मतो मम ॥ Ram_2,4.25 ॥ कामं खलु सतां वृत्ते $ भ्राता ते भरतः स्थितः & ज्येष्ठानुवर्ती धर्मात्मा % सानुक्रोशो जितेन्द्रियः ॥ Ram_2,4.26 ॥ किं तु चित्तं मनुष्याणाम् $ अनित्यम् इति मे मतिः & सतां च धर्मनित्यानां % कृतशोभि च राघव ॥ Ram_2,4.27 ॥ इत्य् उक्तः सो ऽभ्यनुज्ञातः $ श्वोभाविन्य् अभिषेचने & व्रजेति रामः पितरम् % अभिवाद्याभ्ययाद् गृहम् ॥ Ram_2,4.28 ॥ प्रविश्य चात्मनो वेश्म $ राज्ञोद्दिष्टे ऽभिषेचने & तस्मिन् क्षणे विनिर्गत्य % मातुर् अन्तःपुरं ययौ ॥ Ram_2,4.29 ॥ तत्र तां प्रवणाम् एव $ मातरं क्षौमवासिनीम् & वाग्यतां देवतागारे % ददर्श याचतीं श्रियम् ॥ Ram_2,4.30 ॥ प्राग् एव चागता तत्र $ सुमित्रा लक्ष्मणस् तथा & सीता चानायिता श्रुत्वा % प्रियं रामाभिषेचनम् ॥ Ram_2,4.31 ॥ तस्मिन् काले हि कौसल्या $ तस्थाव् आमीलितेक्षणा & सुमित्रयान्वास्यमाना % सीतया लक्ष्मणेन च ॥ Ram_2,4.32 ॥ श्रुत्वा पुष्येण पुत्रस्य $ यौवराज्याभिषेचनम् & प्राणायामेन पुरुषं % ध्यायमाना जनार्दनम् ॥ Ram_2,4.33 ॥ तथा सनियमाम् एव $ सो ऽभिगम्याभिवाद्य च & उवाच वचनं रामो % हर्षयंस् ताम् इदं तदा ॥ Ram_2,4.34 ॥ अम्ब पित्रा नियुक्तो ऽस्मि $ प्रजापालनकर्मणि & भविता श्वो ऽभिषेको मे % यथा मे शासनं पितुः ॥ Ram_2,4.35 ॥ सीतयाप्य् उपवस्तव्या $ रजनीयं मया सह & एवम् ऋत्विगुपाध्यायैः % सह माम् उक्तवान् पिता ॥ Ram_2,4.36 ॥ यानि यान्य् अत्र योग्यानि $ श्वोभाविन्य् अभिषेचने & तानि मे मङ्गलान्य् अद्य % वैदेह्याश् चैव कारय ॥ Ram_2,4.37 ॥ एतच् छ्रुत्वा तु कौसल्या $ चिरकालाभिकाङ्क्षितम् & har«abëpakalaæ वाक्यम् % इदं रामम् abhëata ॥ Ram_2,4.38 // वत्स राम चिरं जीव $ हतास् ते परिपन्थिनः & ज्ञातीन् मे त्वं श्रिया युक्तः % सुमित्रायाश् च नन्दय ॥ Ram_2,4.39 ॥ कल्याणे बत नक्षत्रे $ मयि जातो ऽसि पुत्रक & येन त्वया दशरथो % गुणैर् आराधितः पिता ॥ Ram_2,4.40 ॥ अमोघं बत मे क्षान्तं $ पुरुषे पुष्करेक्षणे & येयम् इक्ष्वाकुराज्यश्रीः % पुत्र त्वां संश्रयिष्यति ॥ Ram_2,4.41 ॥ इत्य् एवम् उक्तो मात्रेदं $ रामो भ्रातरम् अब्रवीत् & präjaliæ प्रह्वम् आसीनम् % अभिवीक्ष्य स्मयन्न् इव ॥ Ram_2,4.42 ॥ लक्ष्मणेमां मया सार्धं $ प्रशाधि त्वं वसुंधराम् & द्वितीयं मे ऽन्तरात्मानं % त्वाम् इयं श्रीर् उपस्थिता ॥ Ram_2,4.43 ॥ सौमित्रे भुङ्क्ष्व भोगांस् त्वम् $ इष्टान् राज्यफलानि च & जीवितं च हि राज्यं च % त्वदर्थम् अभिकामये ॥ Ram_2,4.44 ॥ इत्य् उक्त्वा लक्ष्मणं रामो $ मातराव् अभिवाद्य च & अभ्यनुज्ञाप्य सीतां च % जगाम स्वं निवेशनम् ॥ Ram_2,4.45 ॥ _________________________________________________________________ संदिश्य रामं नृपतिः $ श्वोभाविन्य् अभिषेचने & पुरोहितं समाहूय % वसिष्ठम् इदम् अब्रवीत् ॥ Ram_2,5.1 ॥ गच्छोपवासं काकुत्स्थं $ कारयाद्य तपोधन & श्रीयशोराज्यलाभाय % वध्वा सह यतव्रतम् ॥ Ram_2,5.2 ॥ तथेति च स राजानम् $ उक्त्वा वेदविदां वरः & स्वयं वसिष्ठो भगवान् % ययौ रामनिवेशनम् ॥ Ram_2,5.3 ॥ स रामभवनं प्राप्य $ पाण्डुराभ्रघनप्रभम् & तिस्रः कक्ष्या रथेनैव % विवेश मुनिसत्तमः ॥ Ram_2,5.4 ॥ तम् आगतम् ऋषिं रामस् $ त्वरन्न् इव ससंभ्रमः & मानयिष्यन् स मानार्हं % निश्चक्राम निवेशनात् ॥ Ram_2,5.5 ॥ अभ्येत्य त्वरमाणश् च $ रथाभ्याशं मनीषिणः & ततो ऽवतारयामास % परिगृह्य रथात् स्वयम् ॥ Ram_2,5.6 ॥ स चैनं प्रश्रितं दृष्ट्वा $ sambhëyÃbhiprasÃdya च & प्रियार्हं हर्षयन् रामम् % इत्य् उवाच पुरोहितः ॥ Ram_2,5.7 ॥ प्रसन्नस् ते पिता राम $ यौवराज्यम् अवाप्स्यसि & उपवासं भवान् अद्य % करोतु सह सीतया ॥ Ram_2,5.8 ॥ प्रातस् त्वाम् अभिषेक्ता हि $ यौवराज्ये नराधिपः & पिता दशरथः प्रीत्या % ययातिं नहुषो यथा ॥ Ram_2,5.9 ॥ इत्य् उक्त्वा स तदा रामम् $ उपवासं यतव्रतम् & मन्त्रवत् कारयामास % वैदेह्या सहितं मुनिः ॥ Ram_2,5.10 ॥ ततो यथावद् रामेण $ स राज्ञो गुरुर् अर्चितः & अभ्यनुज्ञाप्य काकुत्स्थं % ययौ रामनिवेशनात् ॥ Ram_2,5.11 ॥ सुहृद्भिस् तत्र रामो ऽपि $ तान् अनुज्ञाप्य सर्वशः & सभाजितो विवेशाथ % तान् अनुज्ञाप्य सर्वशः ॥ Ram_2,5.12 ॥ हृष्टनारीनरयुतं $ रामवेश्म तदा बभौ & यथा मत्तद्विजगणं % प्रफुल्लनलिनं सरः ॥ Ram_2,5.13 ॥ स राजभवनप्रख्यात् $ तस्माद् रामनिवेशनात् & निर्गत्य ददृशे मार्गं % वसिष्ठो जनसंवृतम् ॥ Ram_2,5.14 ॥ वृन्दवृन्दैर् अयोध्यायां $ राजमार्गाः समन्ततः & बभूवुर् अभिसंबाधाः % कुतूहलजनैर् वृताः ॥ Ram_2,5.15 ॥ जनवृन्दोर्मिसंघर्ष- $ हर्षस्वनवतस् तदा & बभूव राजमार्गस्य % सागरस्येव निस्वनः ॥ Ram_2,5.16 ॥ सिक्तसंमृष्टरथ्या हि $ तद् अहर् वनमालिनी & आसीद् अयोध्या नगरी % समुच्छ्रितगृहध्वजा ॥ Ram_2,5.17 ॥ तदा ह्य् अयोध्यानिलयः $ सस्त्रीबालाबलो जनः & रामाभिषेकम् आकाङ्क्षन्न् % आकाङ्क्षन्न् उदयं रवेः ॥ Ram_2,5.18 ॥ प्रजालंकारभूतं च $ जनस्यानन्दवर्धनम् & उत्सुको ऽभूज् जनो द्रष्टुं % तम् अयोध्यामहोत्सवम् ॥ Ram_2,5.19 ॥ एवं तं जनसम्बाधं $ राजमार्गं पुरोहितः & व्यूहन्न् इव जनौघं तं % शनै राजकुलं ययौ ॥ Ram_2,5.20 ॥ सिताभ्रशिखरप्रख्यं $ प्रासादम् अधिरुह्य सः & समियाय नरेन्द्रेण % शक्रेणेव बृहस्पतिः ॥ Ram_2,5.21 ॥ तम् आगतम् अभिप्रेक्ष्य $ हित्वा राजासनं नृपः & पप्रच्छ स च तस्मै तत् % कृतम् इत्य् अभ्यवेदयत् ॥ Ram_2,5.22 ॥ गुरुणा त्व् अभ्यनुज्ञातो $ मनुजौघं विसृज्य तम् & विवेशान्तःपुरं राजा % सिंहो गिरिगुहाम् इव ॥ Ram_2,5.23 ॥ तद् अग्र्यवेषप्रमदाजनाकुलं $ महेन्द्रवेश्मप्रतिमं निवेशनम् & विदीपयंश् चारु विवेश पार्थिवः % शशीव तारागणसंकुलं नभः ॥ Ram_2,5.24 ॥ _________________________________________________________________ गते पुरोहिते रामः $ स्नातो नियतमानसः & सह पत्न्या विशालाक्ष्या % नारायणम् उपागमत् ॥ Ram_2,6.1 ॥ प्रगृह्य शिरसा पात्रीं $ हविषो विधिवत् तदा & महते दैवतायाज्यं % जुहाव ज्वलिते ऽनले ॥ Ram_2,6.2 ॥ शेषं च हविषस् तस्य $ प्राश्याशास्यात्मनः प्रियम् & ध्यायन् नारायणं देवं % स्वास्तीर्णे कुशसंस्तरे ॥ Ram_2,6.3 ॥ वाग्यतः सह वैदेह्या $ भूत्वा नियतमानसः & श्रीमत्य् आयतने विष्णोः % शिश्ये नरवरात्मजः ॥ Ram_2,6.4 ॥ एकयामावशिष्टायां $ रात्र्यां प्रतिविबुध्य सः & अलंकारविधिं कृत्स्नं % कारयामास वेश्मनः ॥ Ram_2,6.5 ॥ तत्र शृण्वन् सुखा वाचः $ सूतमागधबन्दिनाम् & पूर्वां संध्याम् उपासीनो % जजाप यतमानसः ॥ Ram_2,6.6 ॥ तुष्टाव प्रणतश् चैव $ शिरसा मधुसूदनम् & विमलक्षौमसंवीतो % वाचयामास च द्विजान् ॥ Ram_2,6.7 ॥ तेषां पुण्याहघोषो ऽथ $ गम्भीरमधुरस् तदा & अयोध्यां पूरयामास % तूर्यघोषानुनादितः ॥ Ram_2,6.8 ॥ कृतोपवासं तु तदा $ वैदेह्या सह राघवम् & अयोध्यानिलयः श्रुत्वा % सर्वः प्रमुदितो जनः ॥ Ram_2,6.9 ॥ ततः पौरजनः सर्वः $ श्रुत्वा रामाभिषेचनम् & प्रभातां रजनीं दृष्ट्वा % चक्रे शोभां परां पुनः ॥ Ram_2,6.10 ॥ सिताभ्रशिखराभेषु $ देवतायतनेषु च & चतुष्पथेषु रथ्यासु % चैत्येष्व् अट्टालकेषु च ॥ Ram_2,6.11 ॥ नानापण्यसमृद्धेषु $ वणिजाम् आपणेषु च & कुटुम्बिनां समृद्धेषु % श्रीमत्सु भवनेषु च ॥ Ram_2,6.12 ॥ सभासु चैव सर्वासु $ वृक्षेष्व् आलक्षितेषु च & ध्वजाः समुच्छ्रिताश् चित्राः % पताकाश् चाभवंस् तदा ॥ Ram_2,6.13 ॥ नटनर्तकसंघानां $ गायकानां च गायताम् & मनःकर्णसुखा वाचः % शुश्रुवुश् च ततस् ततः ॥ Ram_2,6.14 ॥ रामाभिषेकयुक्ताश् च $ कथाश् चक्रुर् मिथो जनाः & रामाभिषेके सम्प्राप्ते % चत्वरेषु गृहेषु च ॥ Ram_2,6.15 ॥ बाला अपि krŬamÃnà $ गृहद्वारेषु संघशः & रामाभिषेकसंयुक्ताश् % चक्रुर् एव मिथः कथाः ॥ Ram_2,6.16 ॥ कृतपुष्पोपहारश् च $ धूपगन्धाधिवासितः & राजमार्गः कृतः श्रीमान् % पौरै रामाभिषेचने ॥ Ram_2,6.17 ॥ प्रकाशकरणार्थं च $ निशागमनशङ्कया & दीपवृक्षांस् तथा चक्रुर् % अनु रथ्यासु सर्वशः ॥ Ram_2,6.18 ॥ अलंकारं पुरस्यैवं $ कृत्वा तत्पुरवासिनः & आकाङ्क्षमाणा रामस्य % यौवराज्याभिषेचनम् ॥ Ram_2,6.19 ॥ समेत्य संघशः सर्वे $ चत्वरेषु सभासु च & कथयन्तो मिथस् तत्र % प्रशशंसुर् जनाधिपम् ॥ Ram_2,6.20 ॥ अहो महात्मा राजायम् $ इक्ष्वाकुकुलनन्दनः & ज्ञात्वा यो वृद्धम् आत्मानं % रामं राज्ये ऽह्बिषेक्ष्यति ॥ Ram_2,6.21 ॥ सर्वे ह्य् अनुगृहीताः स्म $ यन् नो रामो महीपतिः & चिराय भविता गोप्ता % दृष्टलोकपरावरः ॥ Ram_2,6.22 ॥ अनुद्धतमना विद्वान् $ धर्मात्मा भ्रातृवत्सलः & यथा च भ्रातृषु स्निग्धस् % तथास्मास्व् अपि राघवः ॥ Ram_2,6.23 ॥ चिरं जीवतु धर्मात्मा $ राजा दशरथो ऽनघः & यत्प्रसादेनाभिषिक्तं % रामं द्रक्ष्यामहे वयम् ॥ Ram_2,6.24 ॥ एवंविधं कथयतां $ पौराणां शुश्रुवुस् तदा & दिग्भ्यो ऽपि श्रुतवृत्तान्ताः % प्राप्ता जानपदा जनाः ॥ Ram_2,6.25 ॥ ते तु दिग्भ्यः पुरीं प्राप्ता $ द्रष्टुं रामाभिषेचनम् & रामस्य पूरयामासुः % पुरीं जानपदा जनाः ॥ Ram_2,6.26 ॥ जनौघैस् तैर् विसर्पद्भिः $ शुश्रुवे तत्र निस्वनः & पर्वसूदीर्णवेगस्य % सागरस्येव निस्वनः ॥ Ram_2,6.27 ॥ ततस् तद् इन्द्रक्षयसंनिभं पुरं $ दिदृक्षुभिर् जानपदैर् उपागतैः & समन्ततः सस्वनम् आकुलं बभौ % समुद्रयादोभिर् इवार्णवोदकम् ॥ Ram_2,6.28 ॥ _________________________________________________________________ ज्ञातिदासी यतो जाता $ कैकेय्यास् तु सहोषिता & प्रासादं चन्द्रसंकाशम् % आरुरोह यदृच्छया ॥ Ram_2,7.1 ॥ सिक्तराजपथां कृत्स्नां $ प्रकीर्णकमलोत्पलाम् & अयोध्यां मन्थरा तस्मात् % प्रासादाद् अन्ववैक्षत ॥ Ram_2,7.2 ॥ पताकाभिर् वरार्हाभिर् $ ध्वजैश् च समलंकृताम् & सिक्तां चन्दनतोयैश् च % शिरःस्नातजनैर् वृताम् ॥ Ram_2,7.3 ॥ अविदूरे स्थितां दृष्ट्वा $ धात्रीं पप्रच्छ मन्थरा & उत्तमेनाभिसंयुक्ता % हर्षेणार्थपरा सती ॥ Ram_2,7.4 ॥ राममाता धनं किं नु $ जनेभ्यः सम्प्रयच्छति & अतिमात्रं प्रहर्षो ऽयं % किं जनस्य च शंस मे \ कारयिष्यति किं वापि # सम्प्रहृष्टो महीपतिः ॥ Ram_2,7.5 ॥ विदीर्यमाणा हर्षेण $ धात्री परमया मुदा & आचचक्षे ऽथ कुब्जायै % भूयसीं राघवे श्रियम् ॥ Ram_2,7.6 ॥ श्वः पुष्येण जितक्रोधं $ यौवराज्येन राघवम् & राजा दशरथो रामम् % अभिषेचयितानघम् ॥ Ram_2,7.7 ॥ धात्र्यास् तु वचनं श्रुत्वा $ कुब्जा क्षिप्रम् अमर्षिता & कैलासशिखराकारात् % प्रासादाद् अवरोहत ॥ Ram_2,7.8 ॥ सा दह्यमाना कोपेन $ मन्थरा पापदर्शिनी & शयानाम् एत्य कैकेयीम् % इदं वचनम् अब्रवीत् ॥ Ram_2,7.9 ॥ उत्तिष्ठ mƬhe किं शेषे $ भयं त्वाम् अभिवर्तते & उपप्लुतमहौघेन % किम् आत्मानं न बुध्यसे ॥ Ram_2,7.10 ॥ अनिष्टे सुभगाकारे $ सौभाग्येन विकत्थसे & चलं हि तव सौभाग्यं % नद्याः स्रोत इवोष्णगे ॥ Ram_2,7.11 ॥ एवम् उक्ता तु कैकेयी $ रुष्टया परुषं वचः & कुब्जया पापदर्शिन्या % विषादम् अगमत् परम् ॥ Ram_2,7.12 ॥ कैकेयी त्व् अब्रवीत् कुब्जां $ कच्चित् क्षेमं न मन्थरे & विषण्णवदनां हि त्वां % लक्षये भृशदुःखिताम् ॥ Ram_2,7.13 ॥ मन्थरा तु वचः श्रुत्वा $ कैकेय्या मधुराक्षरम् & उवाच क्रोधसंयुक्ता % वाक्यं वाक्यविशारदा ॥ Ram_2,7.14 ॥ सा विषण्णतरा भूत्वा $ कुब्जा तस्या हितैषिणी & विषादयन्ती प्रोवाच % भेदयन्ती च राघवम् ॥ Ram_2,7.15 ॥ अक्षेमं सुमहद् देवि $ प्रवृत्तं त्वद्विनाशनम् & रामं दशरथो राजा % यौवराज्ये ऽभिषेक्ष्यति ॥ Ram_2,7.16 ॥ सास्म्य् अगाधे भये मग्ना $ दुःखशोकसमन्विता & दह्यमानानलेनेव % त्वद्धितार्थम् इहागता ॥ Ram_2,7.17 ॥ तव दुःखेन कैकेयि $ मम दुःखं महद् भवेत् & त्वद्वृद्धौ मम वृद्धिश् च % भवेद् अत्र न संशयः ॥ Ram_2,7.18 ॥ नराधिपकुले जाता $ महिषी त्वं महीपतेः & उग्रत्वं राजधर्माणां % कथं देवि न बुध्यसे ॥ Ram_2,7.19 ॥ धर्मवादी शठो भर्ता $ श्लक्ष्णवादी च दारुणः & शुद्धभावे न जानीषे % तेनैवम् अतिसंधिता ॥ Ram_2,7.20 ॥ उपस्थितं प्रयुञ्जानस् $ त्वयि सान्त्वम् अनर्थकम् & अर्थेनैवाद्य ते भर्ता % कौसल्यां योजयिष्यति ॥ Ram_2,7.21 ॥ अपवाह्य स दुष्टात्मा $ भरतं तव बन्धुषु & काल्यं स्थापयिता रामं % राज्ये निहतकण्टके ॥ Ram_2,7.22 ॥ शत्रुः पतिप्रवादेन $ मात्रेव हितकाम्यया & आशीविष इवाङ्केन % बाले परिधृतस् त्वया ॥ Ram_2,7.23 ॥ यथा हि कुर्यात् सर्पो वा $ शत्रुर् वा प्रत्युपेक्षितः & राज्ञा दशरथेनाद्य % सपुत्रा त्वं तथा कृता ॥ Ram_2,7.24 ॥ पापेनानृतसान्त्वेन $ बाले नित्यं सुखोचिते & रामं स्थापयता राज्ये % सानुबन्धा हता ह्य् असि ॥ Ram_2,7.25 ॥ सा प्राप्तकालं कैकेयि $ क्षिप्रं कुरु हितं तव & त्रायस्व पुत्रम् आत्मानं % मां च विस्मयदर्शने ॥ Ram_2,7.26 ॥ मन्थराया वचः श्रुत्वा $ शयनात् स शुभानना & एवम् आभरणं तस्यै % कुब्जायै प्रददौ शुभम् ॥ Ram_2,7.27 ॥ दत्त्वा त्व् आभरणं तस्यै $ कुब्जायै प्रमदोत्तमा & कैकेयी मन्थरां हृष्टा % पुनर् एवाब्रवीद् इदम् ॥ Ram_2,7.28 ॥ इदं तु मन्थरे मह्यम् $ आख्यासि परमं प्रियम् & एतन् मे प्रियम् आख्यातुः % किं वा भूयः करोमि ते ॥ Ram_2,7.29 ॥ रामे वा भरते वाहं $ विशेषं नोपलक्षये & तस्मात् तुष्टास्मि यद् राजा % रामं राज्ये ऽभिषेक्ष्यति ॥ Ram_2,7.30 ॥ न मे परं किंचिद् इतस् त्वया पुनः $ प्रियं प्रियार्हे सुवचं वचो वरम् & तथा ह्य् अवोचस् त्वम् अतः प्रियोत्तरं % वरं परं ते प्रददामि तं वृणु ॥ Ram_2,7.31 ॥ _________________________________________________________________ मन्थरा त्व् अभ्यसूय्यैनाम् $ उत्सृज्याभरणं च तत् & उवाचेदं ततो वाक्यं % कोपदुःखसमन्विता ॥ Ram_2,8.1 ॥ हर्षं किम् इदम् अस्थाने $ कृतवत्य् असि बालिशे & शोकसागरमध्यस्थम् % आत्मानं नावबुध्यसे ॥ Ram_2,8.2 ॥ सुभगा खलु कौसल्या $ यस्याः पुत्रो ऽभिषेक्ष्यते & यौवराज्येन महता % श्वः पुष्येण द्विजोत्तमैः ॥ Ram_2,8.3 ॥ प्राप्तां सुमहतीं प्रीतिं $ प्रतीतां तां हतद्विषम् & उपस्थास्यसि कौसल्यां % दासीव त्वं k­täjali÷ ॥ Ram_2,8.4 // हृष्टाः खलु भविष्यन्ति $ रामस्य परमाः स्त्रियः & अप्रहृष्टा भविष्यन्ति % स्नुषास् ते भरतक्षये ॥ Ram_2,8.5 ॥ तां दृष्ट्वा परमप्रीतां $ ब्रुवन्तीं मन्थरां ततः & रामस्यैव गुणान् देवी % कैकेयी प्रशशंस ह ॥ Ram_2,8.6 ॥ धर्मज्ञो गुरुभिर् दान्तः $ कृतज्ञः सत्यवाक् शुचिः & रामो राज्ञः सुतो ज्येष्ठो % यौवराज्यम् अतो ऽर्हति ॥ Ram_2,8.7 ॥ भ्रातॄन् भृत्यांश् च दीर्घायुः $ पितृवत् पालयिष्यति & संतप्यसे कथं कुब्जे % श्रुत्वा रामाभिषेचनम् ॥ Ram_2,8.8 ॥ भरतश् चापि रामस्य $ ध्रुवं वर्षशतात् परम् & पितृपैतामहं राज्यम् % अवाप्स्यति नरर्षभः ॥ Ram_2,8.9 ॥ सा त्वम् अभ्युदये प्राप्ते $ वर्तमाने च मन्थरे & भविष्यति च कल्याणे % किमर्थं परितप्यसे \ कौसल्यातो ऽतिरिक्तं च # स तु शुश्रूषते हि माम् ॥ Ram_2,8.10 ॥ कैकेय्या वचनं श्रुत्वा $ मन्थरा भृशदुःखिता & दीर्घम् उष्णं विनिःश्वस्य % कैकेयीम् इदम् अब्रवीत् ॥ Ram_2,8.11 ॥ अनर्थदर्शिनी मौर्ख्यान् $ नात्मानम् अवबुध्यसे & शोकव्यसनविस्तीर्णे % मज्जन्ती दुःखसागरे ॥ Ram_2,8.12 ॥ भविता राघवो राजा $ राघवस्य च यः सुतः & राजवंशात् तु भरतः % कैकेयि परिहास्यते ॥ Ram_2,8.13 ॥ न हि राज्ञः सुताः सर्वे $ राज्ये तिष्ठन्ति भामिनि & स्थाप्यमानेषु सर्वेषु % सुमहान् अनयो भवेत् ॥ Ram_2,8.14 ॥ तस्माज् ज्येष्ठे हि कैकेयि $ राज्यतन्त्राणि पार्थिवाः & स्थापयन्त्य् अनवद्याङ्गि % गुणवत्स्व् इतरेष्व् अपि ॥ Ram_2,8.15 ॥ असाव् अत्यन्तनिर्भग्नस् $ तव पुत्रो भविष्यति & अनाथवत् सुखेभ्यश् च % राजवंशाच् च वत्सले ॥ Ram_2,8.16 ॥ साहं त्वदर्थे सम्प्राप्ता $ त्वं तु मां नावबुध्यसे & सपत्निवृद्धौ या मे त्वं % प्रदेयं दातुम् इच्छसि ॥ Ram_2,8.17 ॥ ध्रुवं तु भरतं रामः $ प्राप्य राज्यम् अकण्टकम् & देशान्तरं नाययित्वा % लोकान्तरम् अथापि वा ॥ Ram_2,8.18 ॥ बाल एव हि मातुल्यं $ भरतो नायितस् त्वया & संनिकर्षाच् च सौहार्दं % जायते स्थावरेष्व् अपि ॥ Ram_2,8.19 ॥ गोप्ता हि रामं सौमित्रिर् $ लक्ष्मणं चापि राघवः & अश्विनोर् इव सौभ्रात्रं % तयोर् लोकेषु विश्रुतम् ॥ Ram_2,8.20 ॥ तस्मान् न लक्ष्मणे रामः $ पापं किंचित् करिष्यति & रामस् तु भरते पापं % कुर्याद् इति न संशयः ॥ Ram_2,8.21 ॥ तस्माद् राजगृहाद् एव $ वनं गच्छतु ते सुतः & एतद्धि रोचते मह्यं % भृशं चापि हितं तव ॥ Ram_2,8.22 ॥ एवं ते ज्ञातिपक्षस्य $ श्रेयश् चैव भविष्यति & यदि चेद् भरतो धर्मात् % पित्र्यं राज्यम् अवाप्स्यति ॥ Ram_2,8.23 ॥ स ते सुखोचितो बालो $ रामस्य सहजो रिपुः & समृद्धार्थस्य नष्टार्थो % जीविष्यति कथं वशे ॥ Ram_2,8.24 ॥ अभिद्रुतम् इवारण्ये $ सिंहेन गजयूथपम् & प्रच्छाद्यमानं रामेण % भरतं त्रातुम् अर्हसि ॥ Ram_2,8.25 ॥ दर्पान् निराकृता पूर्वं $ त्वया सौभाग्यवत्तया & राममाता सपत्नी ते % कथं वैरं न यातयेत् ॥ Ram_2,8.26 ॥ यदा हि रामः पृथिवीम् अवाप्स्यति $ ध्रुवं प्रनष्टो भरतो भविष्यति & अतो हि संचिन्तय राज्यम् आत्मजे % परस्य चाद्यैव विवासकारणम् ॥ Ram_2,8.27 ॥ _________________________________________________________________ एवम् उक्ता तु कैकेयी $ क्रोधेन ज्वलितानना & दीर्घम् उष्णं विनिःश्वस्य % मन्थराम् इदम् अब्रवीत् ॥ Ram_2,9.1 ॥ अद्य रामम् इतः क्षिप्रं $ वनं प्रस्थापयाम्य् अहम् & यौवराज्येन भरतं % क्षिप्रम् एवाभिषेचये ॥ Ram_2,9.2 ॥ इदं त्व् इदानीं संपश्य $ केनोपायेन मन्थरे & भरतः प्राप्नुयाद् राज्यं % न तु रामः कथंचन ॥ Ram_2,9.3 ॥ एवम् उक्ता तया देव्या $ मन्थरा पापदर्शिनी & रामार्थम् उपहिंसन्ती % कैकेयीम् इदम् अब्रवीत् ॥ Ram_2,9.4 ॥ हन्तेदानीं प्रवक्ष्यामि $ कैकेयि श्रूयतां च मे & यथा ते भरतो राज्यं % पुत्रः प्राप्स्यति केवलम् ॥ Ram_2,9.5 ॥ श्रुत्वैवं वचनं तस्या $ मन्थरायास् तु कैकयी & किंचिद् उत्थाय शयनात् % स्वास्तीर्णाद् इदम् अब्रवीत् ॥ Ram_2,9.6 ॥ कथय त्वं ममोपायं $ केनोपायेन मन्थरे & भरतः प्राप्नुयाद् राज्यं % न तु रामः कथंचन ॥ Ram_2,9.7 ॥ एवम् उक्ता तया देव्या $ मन्थरा पापदर्शिनी & रामार्थम् उपहिंसन्ती % कुब्जा वचनम् अब्रवीत् ॥ Ram_2,9.8 ॥ तव देवासुरे युद्धे $ सह राजर्षिभिः पतिः & अगच्छत् त्वाम् उपादाय % देवराजस्य साह्यकृत् ॥ Ram_2,9.9 ॥ दिशम् आस्थाय कैकेयि $ दक्षिणां दण्डकान् प्रति & वैजयन्तम् इति ख्यातं % पुरं यत्र तिमिध्वजः ॥ Ram_2,9.10 ॥ स शम्बर इति ख्यातः $ शतमायो महासुरः & ददौ शक्रस्य संग्रामं % देवसंघैर् अनिर्जितः ॥ Ram_2,9.11 ॥ तस्मिन् महति संग्रामे $ राजा दशरथस् तदा & अपवाह्य त्वया देवि % संग्रामान् नष्टचेतनः ॥ Ram_2,9.12 ॥ तत्रापि विक्षतः शस्त्रैः $ पतिस् ते रक्षितस् त्वया & तुष्टेन तेन दत्तौ ते % द्वौ वरौ शुभदर्शने ॥ Ram_2,9.13 ॥ स त्वयोक्तः पतिर् देवि $ यदेच्छेयं तदा वरौ & गृह्णीयाम् इति तत् तेन % तथेत्य् उक्तं महात्मना \ अनभिज्ञा ह्य् अहं देवि # त्वयैव कथितं पुरा ॥ Ram_2,9.14 ॥ तौ वरौ याच भर्तारं $ भरतस्याभिषेचनम् & प्रव्राजनं च रामस्य % त्वं वर्षाणि चतुर्दश ॥ Ram_2,9.15 ॥ क्रोधागारं प्रविश्याद्य $ क्रुद्धेवाश्वपतेः सुते & शेष्वान् अन्तर्हितायां त्वं % भूमौ मलिनवासिनी \ मा स्मैनं प्रत्युदीक्षेथा # मा चैनम् abhibhëathÃ÷ ॥ Ram_2,9.16 // दयिता त्वं सदा भर्तुर् $ अत्र मे नास्ति संशयः & त्वत्कृते च महाराजो % विशेद् अपि हुताशनम् ॥ Ram_2,9.17 ॥ न त्वां क्रोधयितुं शक्तो $ न क्रुद्धां प्रत्युदीक्षितुम् & तव प्रियार्थं राजा हि % प्राणान् अपि परित्यजेत् ॥ Ram_2,9.18 ॥ न ह्य् अतिक्रमितुं शक्तस् $ तव वाक्यं महीपतिः & मन्दस्वभावे बुध्यस्व % सौभाग्यबलम् आत्मनः ॥ Ram_2,9.19 ॥ मणिमुक्तासुवर्णानि $ रत्नानि विविधानि च & दद्याद् दशरथो राजा % मा स्म तेषु मनः कृथाः ॥ Ram_2,9.20 ॥ यौ तौ देवासुरे युद्धे $ वरौ दशरथो ऽददात् & तौ स्मारय महाभागे % सो ऽर्थो मा त्वाम् अतिक्रमेत् ॥ Ram_2,9.21 ॥ यदा तु ते वरं दद्यात् $ स्वयम् उत्थाप्य राघवः & व्यवस्थाप्य महाराजं % त्वम् इमं वृणुया वरम् ॥ Ram_2,9.22 ॥ रामं प्रव्राजयारण्ये $ नव वर्षाणि पञ्च च & भरतः क्रियतां राजा % पृथिव्यां पार्थिवर्षभः ॥ Ram_2,9.23 ॥ एवं प्रव्राजितश् चैव $ रामो ऽरामो भविष्यति & भरतश् च हतामित्रस् % तव राजा भविष्यति ॥ Ram_2,9.24 ॥ येन कालेन रामश् च $ वनात् प्रत्यागमिष्यति & तेन कालेन पुत्रस् ते % कृतमूलो भविष्यति \ संगृहीतमनुष्यश् च # सुहृद्भिः सार्धम् आत्मवान् ॥ Ram_2,9.25 ॥ प्राप्तकालं तु ते मन्ये $ राजानं वीतसाध्वसा & रामाभिषेकसंकल्पान् % निगृह्य विनिवर्तय ॥ Ram_2,9.26 ॥ अनर्थम् अर्थरूपेण $ ग्राहिता सा ततस् तया & हृष्टा प्रतीता कैकेयी % मन्थराम् इदम् अब्रवीत् ॥ Ram_2,9.27 ॥ कुब्जे त्वां नाभिजानामि $ श्रेष्ठां श्रेष्ठाभिधायिनीम् & पृथिव्याम् असि कुब्जानाम् % उत्तमा बुद्धिनिश्चये ॥ Ram_2,9.28 ॥ त्वम् एव तु ममार्थेषु $ नित्ययुक्ता हितैषिणी & नाहं समवबुध्येयं % कुब्जे राज्ञश् चिकीर्षितम् ॥ Ram_2,9.29 ॥ सन्ति दुःसंस्थिताः कुब्जा $ वक्राः परमपापिकाः & त्वं पद्मम् इव वातेन % संनता प्रियदर्शना ॥ Ram_2,9.30 ॥ उरस् ते ऽभिनिविष्टं वै $ यावत् स्कन्धात् समुन्नतम् & अधस्ताच् चोदरं शान्तं % सुनाभम् इव लज्जितम् ॥ Ram_2,9.31 ॥ जघनं तव निर्घुष्टं $ रशनादामशोभितम् & जङ्घे भृशम् उपन्यस्ते % पादौ चाप्य् आयताव् उभौ ॥ Ram_2,9.32 ॥ त्वम् आयताभ्यां सक्थिभ्यां $ मन्थरे क्षौमवासिनि & अग्रतो मम गच्छन्ती % राजहंसीव राजसे ॥ Ram_2,9.33 ॥ तवेदं स्थगु यद् दीर्घं $ रथघोणम् इवायतम् & मतयः क्षत्रविद्याश् च % मायाश् चात्र वसन्ति ते ॥ Ram_2,9.34 ॥ अत्र ते प्रतिमोक्ष्यामि $ मालां कुब्जे हिरण्मयीम् & अभिषिक्ते च भरते % राघवे च वनं गते ॥ Ram_2,9.35 ॥ जात्येन च सुवर्णेन $ सुनिष्टप्तेन सुन्दरि & लब्धार्था च प्रतीता च % लेपयिष्यामि ते स्थगु ॥ Ram_2,9.36 ॥ मुखे च तिलकं चित्रं $ जातरूपमयं शुभम् & कारयिष्यामि ते कुब्जे % शुभान्य् आभरणानि च ॥ Ram_2,9.37 ॥ परिधाय शुभे वस्त्रे $ देवतेव चरिष्यसि & चन्द्रम् आह्वयमानेन % मुखेनाप्रतिमानना \ गमिष्यसि गतिं मुख्यां # गर्वयन्ती द्विषज्जनम् ॥ Ram_2,9.38 ॥ तवापि कुब्जाः कुब्जायाः $ सर्वाभरणभूषिताः & पादौ परिचरिष्यन्ति % यथैव त्वं सदा मम ॥ Ram_2,9.39 ॥ इति प्रशस्यमाना सा $ कैकेयीम् इदम् अब्रवीत् & शयानां शयने शुभ्रे % वेद्याम् अग्निशिखाम् इव ॥ Ram_2,9.40 ॥ गतोदके सेतुबन्धो $ न कल्याणि विधीयते & उत्तिष्ठ कुरु कल्याणं % राजानम् अनुदर्शय ॥ Ram_2,9.41 ॥ तथा प्रोत्साहिता देवी $ गत्वा मन्थरया सह & क्रोधागारं विशालाक्षी % सौभाग्यमदगर्विता ॥ Ram_2,9.42 ॥ अनेकशतसाहस्रं $ मुक्ताहारं वराङ्गना & अवमुच्य वरार्हाणि % शुभान्य् आभरणानि च ॥ Ram_2,9.43 ॥ ततो हेमोपमा तत्र $ कुब्जा वाक्यवशं गता & संविश्य भूमौ कैकेयी % मन्थराम् इदम् अब्रवीत् ॥ Ram_2,9.44 ॥ इह वा मां मृतां कुब्जे $ नृपायावेदयिष्यसि & वनं तु राघवे प्राप्ते % भरतः प्राप्स्यति क्षितिम् ॥ Ram_2,9.45 ॥ अथैतद् उक्त्वा वचनं सुदारुणं $ निधाय सर्वाभरणानि भामिनी & असंवृताम् आस्तरणेन मेदिनीं % तदाधिशिश्ये पतितेव किंनरी ॥ Ram_2,9.46 ॥ उदीर्णसंरम्भतमोवृतानना $ तथावमुक्तोत्तममाल्यभूषणा & नरेन्द्रपत्नी विमना बभूव सा % तमोवृता द्यौर् इव मग्नतारका ॥ Ram_2,9.47 ॥ _________________________________________________________________ आज्ञाप्य तु महाराजो $ राघवस्याभिषेचनम् & प्रियार्हां प्रियम् आख्यातुं % विवेशान्तःपुरं वशी ॥ Ram_2,10.1 ॥ तां तत्र पतितां भूमौ $ शयानाम् अतथोचिताम् & प्रतप्त इव दुःखेन % सो ऽपश्यज् जगतीपतिः ॥ Ram_2,10.2 ॥ स वृद्धस् तरुणीं भार्यां $ प्राणेभ्यो ऽपि गरीयसीम् & अपापः पापसंकल्पां % ददर्श धरणीतले ॥ Ram_2,10.3 ॥ करेणुम् इव दिग्धेन $ विद्धां मृगयुणा वने & महागज इवारण्ये % स्नेहात् परिममर्श ताम् ॥ Ram_2,10.4 ॥ परिमृश्य च पाणिभ्याम् $ अभिसंत्रस्तचेतनः & कामी कमलपत्त्राक्षीम् % उवाच वनिताम् इदम् ॥ Ram_2,10.5 ॥ न ते ऽहम् अभिजानामि $ क्रोधम् आत्मनि संश्रितम् & देवि केनाभियुक्तासि % केन वासि विमानिता ॥ Ram_2,10.6 ॥ यद् इदं मम दुःखाय $ शेषे कल्याणि पांसुषु & भूमौ शेषे किमर्थं त्वं % मयि कल्याणचेतसि \ भूतोपहतचित्तेव # मम चित्तप्रमाथिनी ॥ Ram_2,10.7 ॥ सन्ति मे कुशला वैद्या $ अभितुष्टाश् च सर्वशः & सुखितां त्वां करिष्यन्ति % व्याधिम् आचक्ष्व भामिनि ॥ Ram_2,10.8 ॥ कस्य वा ते प्रियं कार्यं $ केन वा विप्रियं कृतम् & कः प्रियं लभताम् अद्य % को वा सुमहद् अप्रियम् ॥ Ram_2,10.9 ॥ अवध्यो वध्यतां को वा $ वध्यः को वा विमुच्यताम् & दरिद्रः को भवत्व् ìhyo % द्रव्यवान् वाप्य् अकिञ्चनः ॥ Ram_2,10.10 // अहं चैव मदीयाश् च $ सर्वे तव वशानुगाः & न ते कंचिद् अभिप्रायं % व्याहन्तुम् अहम् उत्सहे ॥ Ram_2,10.11 // आत्मनो जीवितेनापि $ ब्रूहि यन् मनसेच्छसि & यावद् आवर्तते चक्रं % तावती मे वसुंधरा ॥ Ram_2,10.12 // तथोक्ता सा समाश्वस्ता $ वक्तुकामा तद् अप्रियम् & paripŬayituæ भूयो % भर्तारम् उपचक्रमे ॥ Ram_2,10.13 // नास्मि विप्रकृता देव $ केनचिन् न विमानिता & अभिप्रायस् तु मे कश्चित् % तम् इच्छामि त्वया कृतम् ॥ Ram_2,10.14 // प्रतिज्ञां प्रतिजानीष्व $ यदि त्वं कर्तुम् इच्छसि & अथ तद् व्याहरिष्यामि % यद् अभिप्रार्थितं मया ॥ Ram_2,10.15 // एवम् उक्तस् तया राजा $ प्रियया स्त्रीवशं गतः & ताम् उवाच महातेजाः % कैकेयीम् ईषदुत्स्मितः ॥ Ram_2,10.16 // अवलिप्ते न जानासि $ त्वत्तः प्रियतरो मम & मनुजो मनुजव्याघ्राद् % रामाद् अन्यो न विद्यते ॥ Ram_2,10.17 // भद्रे हृदयम् अप्य् एतद् $ अनुमृश्योद्धरस्व मे & एतत् समीक्ष्य कैकेयि % ब्रूहि यत् साधु मन्यसे ॥ Ram_2,10.18 // बलम् आत्मनि पश्यन्ती $ न मां शङ्कितुम् अर्हसि & करिष्यामि तव प्रीतिं % सुकृतेनापि ते शपे ॥ Ram_2,10.19 // तेन वाक्येन संहृष्टा $ तम् अभिप्रायम् आत्मनः & व्याजहार महाघोरम् % अभ्यागतम् इवान्तकम् ॥ Ram_2,10.20 // यथाक्रमेण शपसि $ वरं मम ददासि च & तच् छृण्वन्तु त्रयस्त्रिंशद् % देवाः सेन्द्रपुरोगमाः ॥ Ram_2,10.21 // चन्द्रादित्यौ नभश् चैव $ ग्रहा रात्र्यहनी दिशः & जगच् च पृथिवी चैव % सगन्धर्वा सराक्षसा ॥ Ram_2,10.22 // निशाचराणि भूतानि $ गृहेषु गृहदेवताः & यानि चान्यानि भूतानि % जानीयुर् bhëitaæ तव ॥ Ram_2,10.23 // सत्यसंधो महातेजा $ धर्मज्ञः सुसमाहितः & वरं मम ददात्य् एष % तन् मे शृण्वन्तु देवताः ॥ Ram_2,10.24 // इति देवी महेष्वासं $ परिगृह्याभिशस्य च & ततः परम् उवाचेदं % वरदं काममोहितम् ॥ Ram_2,10.25 // वरौ यौ मे त्वया देव $ तदा दत्तौ महीपते & तौ तावद् अहम् अद्यैव % वक्ष्यामि शृणु मे वचः ॥ Ram_2,10.26 // अभिषेकसमारम्भो $ राघवस्योपकल्पितः & अनेनैवाभिषेकेण % भरतो मे ऽभिषिच्यताम् ॥ Ram_2,10.27 // नव पञ्च च वर्षाणि $ दण्डकारण्यम् आश्रितः & चीराजिनजटाधारी % रामो भवतु तापसः ॥ Ram_2,10.28 // भरतो भजताम् अद्य $ यौवराज्यम् अकण्टकम् & अद्य चैव हि पश्येयं % प्रयान्तं राघवं वने ॥ Ram_2,10.29 // ततः श्रुत्वा महाराज $ कैकेय्या दारुणं वचः & व्यथितो विलवश् चैव % व्याघ्रीं दृष्ट्वा यथा मृगः ॥ Ram_2,10.30 // असंवृतायाम् आसीनो $ जगत्यां दीर्घम् उच्छ्वसन् & अहो धिग् इति सामर्षो % वाचम् उक्त्वा नराधिपः \ मोहम् आपेदिवान् भूयः # शोकोपहतचेतनः ॥ Ram_2,10.31 // चिरेण तु नृपः संज्ञां $ प्रतिलभ्य सुदुःखितः & कैकेयीम् अब्रवीत् क्रुद्धः % प्रदहन्न् इव चक्षुषा ॥ Ram_2,10.32 // नृशंसे दुष्टचारित्रे $ कुलस्यास्य विनाशिनि & किं कृतं तव रामेण % पापे पापं मयापि वा ॥ Ram_2,10.33 // सदा ते जननीतुल्यां $ वृत्तिं वहति राघवः & तस्यैव त्वम् अनर्थाय % किंनिमित्तम् इहोद्यता ॥ Ram_2,10.34 // त्वं मयात्मविनाशाय $ भवनं स्वं प्रवेशिता & अविज्ञानान् नृपसुता % व्याली तीक्ष्णविषा यथा ॥ Ram_2,10.35 // जीवलोको यदा सर्वो $ रामस्येह गुणस्तवम् & अपराधं कम् उद्दिश्य % त्यक्ष्यामीष्टम् अहं सुतम् ॥ Ram_2,10.36 // कौसल्यां वा सुमित्रां वा $ त्यजेयम् अपि वा श्रियम् & जीवितं वात्मनो रामं % न त्व् एव पितृवत्सलम् ॥ Ram_2,10.37 // परा भवति मे प्रीतिर् $ दृष्ट्वा तनयम् अग्रजम् & अपश्यतस् तु मे रामं % नष्टा भवति चेतना ॥ Ram_2,10.38 // तिष्ठेल् लोको विना सूर्यं $ सस्यं वा सलिलं विना & न तु रामं विना देहे % तिष्ठेत् तु मम जीवितम् ॥ Ram_2,10.39 // तद् अलं त्यज्यताम् एष $ निश्चयः पापनिश्चये & अपि ते चरणौ मूर्ध्ना % स्पृशाम्य् एष प्रसीद मे ॥ Ram_2,10.40 // स भूमिपालो विलपन्न् अनाथवत् $ स्त्रिया गृहीतो हृदये ऽतिमात्रया & पपात देव्याश् चरणौ प्रसारिताव् % उभाव् असंस्पृश्य यथातुरस् तथा ॥ Ram_2,10.41 // _________________________________________________________________ अतदर्हं महाराजं $ शयानम् अतथोचितम् & ययातिम् इव पुण्यान्ते % देवलोकात् परिच्युतम् ॥ Ram_2,11.1 ॥ अनर्थरूपा सिद्धार्था $ अभीता भयदर्शिनी & पुनर् आकारयामास % तम् एव वरम् अङ्गना ॥ Ram_2,11.2 ॥ त्वं कत्थसे महाराज $ सत्यवादी दृढव्रतः & मम चेमं वरं कस्माद् % विधारयितुम् इच्छसि ॥ Ram_2,11.3 ॥ एवम् उक्तस् तु कैकेय्या $ राजा दशरथस् तदा & प्रत्युवाच ततः क्रुद्धो % मुहूर्तं विह्वलन्न् इव ॥ Ram_2,11.4 ॥ मृते मयि गते रामे $ वनं मनुजपुंगवे & हन्तानार्ये ममामित्रे % रामः प्रव्राजितो वनम् ॥ Ram_2,11.5 ॥ यदि सत्यं ब्रवीम्य् एतत् $ तद् असत्यं भविष्यति & अकीर्तिर् अतुला लोके % ध्रुवं परिभवश् च मे ॥ Ram_2,11.6 ॥ तथा विलपतस् तस्य $ परिभ्रमितचेतसः & अस्तम् अभ्यगमत् सूर्यो % रजनी चाभ्यवर्तत ॥ Ram_2,11.7 ॥ स त्रियामा तथार्तस्य $ चन्द्रमण्डलमण्डिता & राज्ञो विलपमानस्य % न व्यभासत शर्वरी ॥ Ram_2,11.8 ॥ तथैवोष्णं विनिःश्वस्य $ वृद्धो दशरथो नृपः & विललापार्तवद् दुःखं % गगनासक्तलोचनः ॥ Ram_2,11.9 ॥ न प्रभातं त्वयेच्छामि $ मयायं रचितो ऽञ्जलिः & अथ वा गम्यतां शीघ्रं % नाहम् इच्छामि निर्घृणाम् \ नृशंसां कैकेयीं द्रष्टुं # यत् कृते व्यसनं महत् ॥ Ram_2,11.10 // एवम् उक्त्वा ततो राजा $ कैकेयीं saæyatäjali÷ & प्रसादयामास पुनः % कैकेयीं चेदम् अब्रवीत् ॥ Ram_2,11.11 // साधुवृत्तस्य दीनस्य $ त्वद्गतस्य गतायुषः & प्रसादः क्रियतां देवि % भद्रे राज्ञो विशेषतः ॥ Ram_2,11.12 // शून्येन खलु सुश्रोणि $ मयेदं समुदाहृतम् & कुरु साधु प्रसादं मे % बाले सहृदया ह्य् असि ॥ Ram_2,11.13 // विशुद्धभावस्य हि दुष्टभावा $ ताम्रेक्षणस्याश्रुकलस्य राज्ञः & श्रुत्वा विचित्रं करुणं विलापं % भर्तुर् नृशंसा न चकार वाक्यम् ॥ Ram_2,11.14 // ततः स राजा पुनर् एव मूर्छितः $ प्रियाम् अतुष्टां pratikÆlabhëiïÅm & समीक्ष्य पुत्रस्य विवासनं प्रति % क्षितौ विसंज्ञो निपपात दुःखितः ॥ Ram_2,11.15 // _________________________________________________________________ पुत्रशोकार्दितं पापा $ विसंज्ञं पतितं भुवि & विवेष्टमानम् उदीक्ष्य % सैक्ष्वाकम् इदम् अब्रवीत् ॥ Ram_2,12.1 ॥ पापं कृत्वेव किम् इदं $ मम संश्रुत्य संश्रवम् & शेषे क्षितितले सन्नः % स्थित्यां स्थातुं त्वम् अर्हसि ॥ Ram_2,12.2 ॥ आहुः सत्यं हि परमं $ धर्मं धर्मविदो जनाः & सत्यम् आश्रित्य हि मया % त्वं च धर्मं प्रचोदितः ॥ Ram_2,12.3 ॥ संश्रुत्य शैब्यः श्येनाय $ स्वां तनुं जगतीपतिः & प्रदाय पक्षिणो राजञ् % जगाम गतिम् उत्तमाम् ॥ Ram_2,12.4 ॥ तथा ह्य् अलर्कस् तेजस्वी $ ब्राह्मणे वेदपारगे & याचमाने स्वके नेत्रे % उद्धृत्याविमना ददौ ॥ Ram_2,12.5 ॥ सरितां तु पतिः स्वल्पां $ मर्यादां सत्यम् अन्वितः & सत्यानुरोधात् समये % वेलां स्वां नातिवर्तते ॥ Ram_2,12.6 ॥ समयं च ममार्येमं $ यदि त्वं न करिष्यसि & अग्रतस् ते परित्यक्ता % परित्यक्ष्यामि जीवितम् ॥ Ram_2,12.7 ॥ एवं प्रचोदितो राजा $ कैकेय्या निर्विशङ्कया & नाशकत् पाशम् उन्मोक्तुं % बलिर् इन्द्रकृतं यथा ॥ Ram_2,12.8 ॥ उद्भ्रान्तहृदयश् चापि $ विवर्णवदनो ऽभवत् & स धुर्यो वै परिस्पन्दन् % युगचक्रान्तरं यथा ॥ Ram_2,12.9 ॥ विह्वलाभ्यां च नेत्राभ्याम् $ अपश्यन्न् इव भूमिपः & कृच्छ्राद् धैर्येण संस्तभ्य % कैकेयीम् इदम् अब्रवीत् ॥ Ram_2,12.10 // यस् ते मन्त्रकृतः पाणिर् $ अग्नौ पापे मया धृतः & तं त्यजामि स्वजं चैव % तव पुत्रं सह त्वया ॥ Ram_2,12.11 // ततः पापसमाचारा $ कैकेयी पार्थिवं पुनः & उवाच परुषं वाक्यं % वाक्यज्ञा रोषमूर्छिता ॥ Ram_2,12.12 // किम् इदं bhëase राजन् $ वाक्यं गररुजोपमम् & आनाययितुम् अक्लिष्टं % पुत्रं रामम् इहार्हसि ॥ Ram_2,12.13 // स्थाप्य राज्ये मम सुतं $ कृत्वा रामं वनेचरम् & निःसपत्नां च मां कृत्वा % कृतकृत्यो भविष्यसि ॥ Ram_2,12.14 // स नुन्न इव तीक्ष्णेण $ प्रतोदेन हयोत्तमः & राजा प्रचोदितो ऽभीक्ष्णं % कैकेयीम् इदम् अब्रवीत् ॥ Ram_2,12.15 // धर्मबन्धेन बद्धो ऽस्मि $ नष्टा च मम चेतना & ज्येष्ठं पुत्रं प्रियं रामं % द्रष्टुम् इच्छामि धार्मिकम् ॥ Ram_2,12.16 // इति राज्ञो वचः श्रुत्वा $ कैकेयी तदनन्तरम् & स्वयम् एवाब्रवीत् सूतं % गच्छ त्वं रामम् आनय ॥ Ram_2,12.17 // ततः स राजा तं सूतं $ सन्नहर्षः सुतं प्रति & शोकारक्तेक्षणः श्रीमान् % उद्वीक्ष्योवाच धार्मिकः ॥ Ram_2,12.18 // सुमन्त्रः करुणं श्रुत्वा $ दृष्ट्वा दीनं च पार्थिवम् & prag­hÅtäjali÷ किंचित् % तस्माद् देशाद् अपाक्रमन् ॥ Ram_2,12.19 // यदा वक्तुं स्वयं दैन्यान् $ न शशाक महीपतिः & तदा सुमन्त्रं मन्त्रज्ञा % कैकेयी प्रत्युवाच ह ॥ Ram_2,12.20 // सुमन्त्र रामं द्रक्ष्यामि $ शीघ्रम् आनय सुन्दरम् & स मन्यमानः कल्याणं % हृदयेन ननन्द च ॥ Ram_2,12.21 // सुमन्त्रश् चिन्तयामास $ त्वरितं चोदितस् तया & व्यक्तं रामो ऽभिषेकार्थम् % इहायास्यति धर्मवित् ॥ Ram_2,12.22 // इति सूतो मतिं कृत्वा $ हर्षेण महता पुनः & निर्जगाम महातेजा % राघवस्य दिदृक्षया ॥ Ram_2,12.23 // ततः पुरस्तात् सहसा विनिर्गतो $ महीपतीन् द्वारगतान् विलोकयन् & ददर्श पौरान् विविधान् महाधनान् % उपस्थितान् द्वारम् उपेत्य विष्ठितान् ॥ Ram_2,12.24 // _________________________________________________________________ ते तु तां रजनीम् उष्य $ ब्राह्मणा वेदपारगाः & उपतस्थुर् उपस्थानं % सहराजपुरोहिताः ॥ Ram_2,13.1 ॥ अमात्या बलमुख्याश् च $ मुख्या ये निगमस्य च & राघवस्याभिषेकार्थे % प्रीयमाणास् तु संगताः ॥ Ram_2,13.2 ॥ उदिते विमले सूर्ये $ पुष्ये चाभ्यागते ऽहनि & अभिषेकाय रामस्य % द्विजेन्द्रैर् उपकल्पितम् ॥ Ram_2,13.3 ॥ käcanà जलकुम्भाश् च $ भद्रपीठं स्वलंकृतम् & रामश् च सम्यगास्तीर्णो % भास्वता व्याघ्रचर्मणा ॥ Ram_2,13.4 ॥ गङ्गायमुनयोः पुण्यात् $ संगमाद् आहृतं जलम् & याश् चान्याः सरितः पुण्या % ह्रदाः कूपाः सरांसि च ॥ Ram_2,13.5 ॥ प्राग्वाहाश् चोर्ध्ववाहाश् च $ तिर्यग्वाहाः समाहिताः & ताभ्यश् चैवाहृतं तोयं % समुद्रेभ्यश् च सर्वशः ॥ Ram_2,13.6 ॥ क्षौद्रं दधिघृतं लाजा $ दर्भाः सुमनसः पयः & सलाजाः क्षीरिभिश् छन्ना % घटाः käcanarÃjatÃ÷ \ पद्मोत्पलयुता भान्ति # पूर्णाः परमवारिणा ॥ Ram_2,13.7 ॥ चन्द्रांशुविकचप्रख्यं $ पाण्डुरं रत्नभूषितम् & सज्जं तिष्ठति रामस्य % वालव्यजनम् उत्तमम् ॥ Ram_2,13.8 ॥ चन्द्रमण्डलसंकाशम् $ आतपत्रं च पाण्डुरम् & सज्जं द्युतिकरं श्रीमद् % अभिषेकपुरस्कृतम् ॥ Ram_2,13.9 ॥ पाण्डुरश् च वृषः सज्जः $ पाण्डुराश्वश् च सुस्थितः & प्रस्रुतश् च गजः श्रीमान् % औपवाह्यः प्रतीक्षते ॥ Ram_2,13.10 // अष्टौ कन्याश् च मङ्गल्याः $ सर्वाभरणभूषिताः & वादित्राणि च सर्वाणि % बन्दिनश् च तथापरे ॥ Ram_2,13.11 // इक्ष्वाकूणां यथा राज्ये $ संभ्रियेताभिषेचनम् & तथा जातीयम् आदाय % राजपुत्राभिषेचनम् ॥ Ram_2,13.12 // ते राजवचनात् तत्र $ समवेता महीपतिम् & अपश्यन्तो ऽब्रुवन् को नु % राज्ञो नः प्रतिवेदयेत् ॥ Ram_2,13.13 // न पश्यामश् च राजानम् $ उदितश् च दिवाकरः & यौवराज्याभिषेकश् च % सज्जो रामस्य धीमतः ॥ Ram_2,13.14 // इति तेषु ब्रुवाणेषु $ सार्वभौमान् महीपतीन् & अब्रवीत् तान् इदं सर्वान् % सुमन्त्रो राजसत्कृतः ॥ Ram_2,13.15 // अयं पृच्छामि वचनात् $ सुखम् आयुष्मताम् अहम् & राज्ञः संप्रतिबुद्धस्य % यच् चागमनकारणम् ॥ Ram_2,13.16 // इत्य् उक्त्वान्तःपुरद्वारम् $ आजगाम पुराणवित् & आशिर्भिर् गुणयुक्ताभिर् % अभितुष्टाव राघवम् ॥ Ram_2,13.17 // गता भगवती रात्रिर् $ अहः शिवम् उपस्थितम् & बुध्यस्व नृपशार्दूल % कुरु कार्यम् अनन्तरम् ॥ Ram_2,13.18 // ब्राह्मणा बलमुख्याश् च $ नैगमाश् चागता नृप & दर्शनं प्रतिकाङ्क्षन्ते % प्रतिबुध्यस्व राघव ॥ Ram_2,13.19 // स्तुवन्तं तं तदा सूतं $ सुमन्त्रं मन्त्रकोविदम् & प्रतिबुध्य ततो राजा % इदं वचनम् अब्रवीत् ॥ Ram_2,13.20 // न चैव संप्रसुप्तो ऽहम् $ आनयेद् आशु राघवम् & इति राजा दशरथः % सूतं तत्रान्वशात् पुनः ॥ Ram_2,13.21 // स राजवचनं श्रुत्वा $ शिरसा प्रतिपूज्य तम् & निर्जगाम नृपावासान् % मन्यमानः प्रियं महत् ॥ Ram_2,13.22 // प्रपन्नो राजमार्गं च $ पताकाध्वजशोभितम् & स सूतस् तत्र शुश्राव % रामाधिकरणाः कथाः ॥ Ram_2,13.23 // ततो ददर्श रुचिरं $ कैलाससदृशप्रभम् & रामवेश्म सुमन्त्रस् तु % शक्रवेश्मसमप्रभम् ॥ Ram_2,13.24 // महाकपाटपिहितं $ वितर्दिशतशोभितम् & käcanapratimaikÃgraæ % मणिविद्रुमतोरणम् ॥ Ram_2,13.25 // शारदाभ्रघनप्रख्यं $ दीप्तं मेरुगुहोपमम् & दामभिर् वरमाल्यानां % सुमहद्भिर् अलंकृतम् ॥ Ram_2,13.26 // स वाजियुक्तेन रथेन सारथिर् $ नराकुलं राजकुलं विलोकयन् & ततः समासाद्य महाधनं महत् % प्रहृष्टरोमा स बभूव सारथिः ॥ Ram_2,13.27 // तद् अद्रिकूटाचलमेघसंनिभं $ महाविमानोत्तमवेश्मसंघवत् & अवार्यमाणः प्रविवेश सारथिः % प्रभूतरत्नं मकरो यथार्णवम् ॥ Ram_2,13.28 // _________________________________________________________________ स तदन्तःपुरद्वारं $ समतीत्य जनाकुलम् & प्रविविक्तां ततः कक्ष्याम् % आससाद पुराणवित् ॥ Ram_2,14.1 ॥ प्रासकार्मुकबिभ्रद्भिर् $ युवभिर् मृष्टकुण्डलैः & अप्रमादिभिर् एकाग्रैः % स्वनुरक्तैर् अधिष्ठिताम् ॥ Ram_2,14.2 ॥ तत्र këÃyiïo वृद्धान् $ वेत्रपाणीन् स्वलंकृतान् & ददर्श विष्ठितान् द्वारि % स्त्र्यध्यक्षान् सुसमाहितान् ॥ Ram_2,14.3 ॥ ते समीक्ष्य समायान्तं $ रामप्रियचिकीर्षवः & सहभार्याय रामाय % क्षिप्रम् एवाचचक्षिरे ॥ Ram_2,14.4 ॥ प्रतिवेदितम् आज्ञाय $ सूतम् अभ्यन्तरं पितुः & तत्रैवानाययामास % राघवः प्रियकाम्यया ॥ Ram_2,14.5 ॥ तं वैश्रवणसंकाशम् $ उपविष्टं स्वलंकृतम् & ददर्श सूतः पर्यङ्के % सौवर्णे सोत्तरच्छदे ॥ Ram_2,14.6 ॥ वराहरुधिराभेण $ शुचिना च सुगन्धिना & अनुलिप्तं परार्ध्येन % चन्दनेन परंतपम् ॥ Ram_2,14.7 ॥ स्थितया पार्श्वतश् चापि $ वालव्यजनहस्तया & उपेतं सीतया भूयश् % चित्रया शशिनं यथा ॥ Ram_2,14.8 ॥ तं तपन्तम् इवादित्यम् $ उपपन्नं स्वतेजसा & ववन्दे वरदं बन्दी % नियमज्ञो विनीतवत् ॥ Ram_2,14.9 ॥ präjalis तु सुखं पृष्ट्वा $ विहारशयनासने & राजपुत्रम् उवाचेदं % सुमन्त्रो राजसत्कृतः ॥ Ram_2,14.10 // कौसल्या सुप्रभा देव $ पिता त्वां द्रष्टुम् इच्छति & महिष्या सह कैकेय्या % गम्यतां तत्र माचिरम् ॥ Ram_2,14.11 // एवम् उक्तस् तु संहृष्टो $ नरसिंहो महाद्युतिः & ततः संमानयामास % सीताम् इदम् उवाच ह ॥ Ram_2,14.12 // देवि देवश् च देवी च $ समागम्य मदन्तरे & मन्त्रयेते ध्रुवं किंचिद् % अभिषेचनसंहितम् ॥ Ram_2,14.13 // लक्षयित्वा ह्य् अभिप्रायं $ प्रियकामा सुदक्षिणा & संचोदयति राजानं % मदर्थं मदिरेक्षणा ॥ Ram_2,14.14 // यादृशी परिषत् तत्र $ तादृशो दूत आगतः & ध्रुवम् अद्यैव मां राजा % यौवराज्ये ऽभिषेक्ष्यति ॥ Ram_2,14.15 // हन्त शीघ्रम् इतो गत्वा $ द्रक्ष्यामि च महीपतिम् & सह त्वं परिवारेण % सुखम् आस्व रमस्व च ॥ Ram_2,14.16 // पतिसंमानिता सीता $ भर्तारम् असितेक्षणा & आद्वारम् अनुवव्राज % मङ्गलान्य् अभिदध्युषी ॥ Ram_2,14.17 // स सर्वान् अर्थिनो दृष्ट्वा $ समेत्य प्रतिनन्द्य च & ततः पावकसंकाशम् % आरुरोह रथोत्तमम् ॥ Ram_2,14.18 // मुष्णन्तम् इव चक्षूंषि $ प्रभया हेमवर्चसम् & करेणुशिशुकल्पैश् च % युक्तं परमवाजिभिः ॥ Ram_2,14.19 // हरियुक्तं सहस्राक्षो $ रथम् इन्द्र इवाशुगम् & प्रययौ तूर्णम् आस्थाय % राघवो ज्वलितः श्रिया ॥ Ram_2,14.20 // स पर्जन्य इवाकाशे $ स्वनवान् अभिनादयन् & निकेतान् निर्ययौ श्रीमान् % महाभ्राद् इव चन्द्रमाः ॥ Ram_2,14.21 // छत्त्रचामरपाणिस् तु $ लक्ष्मणो राघवानुजः & जुगोप भ्रातरं भ्राता % रथम् आस्थाय पृष्ठतः ॥ Ram_2,14.22 // ततो हलहलाशब्दस् $ तुमुलः समजायत & तस्य निष्क्रममाणस्य % जनौघस्य समन्ततः ॥ Ram_2,14.23 // स राघवस् तत्र कथाप्रलापं $ शुश्राव लोकस्य समागतस्य & आत्माधिकारा विविधाश् च वाचः % प्रहृष्टरूपस्य पुरे जनस्य ॥ Ram_2,14.24 // एष श्रियं गच्छति राघवो ऽद्य $ राजप्रसादाद् विपुलाङ्गम् इष्यन् & एते वयं सर्वसमृद्धकामा % येषाम् अयं नो भविता प्रशास्ता \ लाभो जनस्यास्य यद् एष सर्वं # प्रपत्स्यते rëÂram इदं चिराय ॥ Ram_2,14.25 // स घोषवद्भिश् च हयैः सनागैः $ पुरःसरैः स्वस्तिकसूतमागधैः & महीयमानः प्रवरैश् च वादकैर् % अभिष्टुतो वैश्रवणो यथा ययौ ॥ Ram_2,14.26 // करेणुमातंगरथाश्वसंकुलं $ महाजनौघैः परिपूर्णचत्वरम् & प्रभूतरत्नं बहुपण्यसंचयं % ददर्श रामो रुचिरं महापथम् ॥ Ram_2,14.27 // _________________________________________________________________ स रामो रथम् आस्थाय $ सम्प्रहृष्टसुहृज्जनः & अपश्यन् नगरं श्रीमान् % नानाजनसमाकुलम् ॥ Ram_2,15.1 ॥ स गृहैर् अभ्रसंकाशैः $ पाण्डुरैर् उपशोभितम् & राजमार्गं ययौ रामो % मध्येनागरुधूपितम् ॥ Ram_2,15.2 ॥ शोभमानम् असंबाधं $ तं राजपथम् उत्तमम् & संवृतं विविधैः पण्यैर् % भक्ष्यैर् उच्चावचैर् अपि ॥ Ram_2,15.3 ॥ आशीर्वादान् bahƤ शृण्वन् $ सुहृद्भिः समुदीरितान् & यथार्हं चापि सम्पूज्य % सर्वान् एव नरान् ययौ ॥ Ram_2,15.4 ॥ पितामहैर् आचरितं $ तथैव प्रपितामहैः & अद्योपादाय तं मार्गम् % अभिषिक्तो ऽनुपालय ॥ Ram_2,15.5 ॥ यथा स्म लालिताः पित्रा $ यथा पूर्वैः पितामहैः & ततः सुखतरं सर्वे % रामे वत्स्याम राजनि ॥ Ram_2,15.6 ॥ अलम् अद्य हि भुक्तेन $ परमार्थैर् अलं च नः & यथा पश्याम निर्यान्तं % रामं राज्ये प्रतिष्ठितम् ॥ Ram_2,15.7 ॥ अतो हि न प्रियतरं $ नान्यत् किंचिद् भविष्यति & यथाभिषेको रामस्य % राज्येनामिततेजसः ॥ Ram_2,15.8 ॥ एताश् चान्याश् च सुहृदाम् $ उदासीनः कथाः शुभाः & आत्मसंपूजनीः शृण्वन् % ययौ रामो महापथम् ॥ Ram_2,15.9 ॥ न हि तस्मान् मनः कश्चिच् $ चक्षुषी वा नरोत्तमात् & नरः शक्नोत्य् अपाक्रष्टुम् % अतिक्रान्ते ऽपि राघवे ॥ Ram_2,15.10 // सर्वेषां स हि धर्मात्मा $ वर्णानां कुरुते दयाम् & चतुर्णां हि वयःस्थानां % तेन ते तम् अनुव्रताः ॥ Ram_2,15.11 // स राजकुलम् आसाद्य $ महेन्द्रभवनोपमम् & राजपुत्रः पितुर् वेश्म % प्रविवेश श्रिया ज्वलन् ॥ Ram_2,15.12 // स सर्वाः समतिक्रम्य $ कक्ष्या दशरथात्मजः & संनिवर्त्य जनं सर्वं % शुद्धान्तःपुरम् अभ्यगात् ॥ Ram_2,15.13 // ततः प्रविष्टे पितुर् अन्तिकं तदा $ जनः स सर्वो मुदितो नृपात्मजे & प्रतीक्षते तस्य पुनः स्म निर्गमं % यथोदयं चन्द्रमसः सरित्पतिः ॥ Ram_2,15.14 // _________________________________________________________________ स ददर्शासने रामो $ निषण्णं पितरं शुभे & कैकेयीसहितं दीनं % मुखेन परिशुष्यता ॥ Ram_2,16.1 ॥ स पितुश् चरणौ पूर्वम् $ अभिवाद्य विनीतवत् & ततो ववन्दे चरणौ % कैकेय्याः सुसमाहितः ॥ Ram_2,16.2 ॥ रामेत्य् उक्त्वा च वचनं $ bëpaparyÃkulek«aïa÷ & शशाक नृपतिर् दीनो % नेक्षितुं nÃbhibhëitum ॥ Ram_2,16.3 // तद् अपूर्वं नरपतेर् $ दृष्ट्वा रूपं भयावहम् & रामो ऽपि भयम् आपन्नः % पदा स्पृष्ट्वेव पन्नगम् ॥ Ram_2,16.4 ॥ इन्द्रियैर् अप्रहृष्टैस् तं $ शोकसंतापकर्शितम् & निःश्वसन्तं महाराजं % व्यथिताकुलचेतसम् ॥ Ram_2,16.5 ॥ ऊर्मिमालिनम् अक्षोभ्यं $ क्षुभ्यन्तम् इव सागरम् & उपप्लुतम् इवादित्यम् % उक्तानृतम् ऋषिं यथा ॥ Ram_2,16.6 ॥ अचिन्त्यकल्पं हि पितुस् $ तं शोकम् उपधारयन् & बभूव संरब्धतरः % समुद्र इव पर्वणि ॥ Ram_2,16.7 ॥ चिन्तयामास च तदा $ रामः पितृहिते रतः & किंस्विद् अद्यैव नृपतिर् % न मां प्रत्यभिनन्दति ॥ Ram_2,16.8 ॥ अन्यदा मां पिता दृष्ट्वा $ कुपितो ऽपि प्रसीदति & तस्य माम् अद्य सम्प्रेक्ष्य % किमायासः प्रवर्तते ॥ Ram_2,16.9 ॥ स दीन इव शोकार्तो $ विषण्णवदनद्युतिः & कैकेयीम् अभिवाद्यैव % रामो वचनम् अब्रवीत् ॥ Ram_2,16.10 // कच्चिन् मया नापराधम् $ अज्ञानाद् येन मे पिता & कुपितस् तन् ममाचक्ष्व % त्वं चैवैनं प्रसादय ॥ Ram_2,16.11 // विवर्णवदनो दीनो $ न हि माम् abhibhëate & शारीरो मानसो वापि % कच्चिद् एनं न बाधते \ संतापो वाभितापो वा # दुर्लभं हि सदा सुखम् ॥ Ram_2,16.12 // कच्चिन् न किंचिद् भरते $ कुमारे प्रियदर्शने & शत्रुघ्ने वा महासत्त्वे % मातॄणां वा ममाशुभम् ॥ Ram_2,16.13 // अतोषयन् महाराजम् $ अकुर्वन् वा पितुर् वचः & मुहूर्तम् अपि नेच्छेयं % जीवितुं कुपिते नृपे ॥ Ram_2,16.14 // यतोमूलं नरः पश्येत् $ प्रादुर्भावम् इहात्मनः & कथं तस्मिन् न वर्तेत % प्रत्यक्षे सति दैवते ॥ Ram_2,16.15 // कच्चित् ते परुषं किंचिद् $ अभिमानात् पिता मम & उक्तो भवत्या कोपेन % यत्रास्य लुलितं मनः ॥ Ram_2,16.16 // एतद् आचक्ष्व मे देवि $ तत्त्वेन परिपृच्छतः & किंनिमित्तम् अपूर्वो ऽयं % विकारो मनुजाधिपे ॥ Ram_2,16.17 // अहं हि वचनाद् राज्ञः $ पतेयम् अपि पावके & भक्षयेयं विषं तीक्ष्णं % मज्जेयम् अपि चार्णवे \ नियुक्तो गुरुणा पित्रा # नृपेण च हितेन च ॥ Ram_2,16.18 // तद् ब्रूहि वचनं देवि $ राज्ञो यद् अभिकाङ्क्षितम् & करिष्ये प्रतिजाने च % रामो द्विर् nÃbhibhëate ॥ Ram_2,16.19 // तम् आर्जवसमायुक्तम् $ अनार्या सत्यवादिनम् & उवाच रामं कैकेयी % वचनं भृशदारुणम् ॥ Ram_2,16.20 // पुरा देवासुरे युद्धे $ पित्रा ते मम राघव & रक्षितेन वरौ दत्तौ % सशल्येन महारणे ॥ Ram_2,16.21 // तत्र मे याचितो राजा $ भरतस्याभिषेचनम् & गमनं दण्डकारण्ये % तव चाद्यैव राघव ॥ Ram_2,16.22 // यदि सत्यप्रतिज्ञं त्वं $ पितरं कर्तुम् इच्छसि & आत्मानं च नरश्रेष्ठ % मम वाक्यम् इदं शृणु ॥ Ram_2,16.23 // स निदेशे पितुस् तिष्ठ $ यथा तेन प्रतिश्रुतम् & त्वयारण्यं प्रवेष्टव्यं % नव वर्षाणि पञ्च च ॥ Ram_2,16.24 // सप्त सप्त च वर्षाणि $ दण्डकारण्यम् आश्रितः & अभिषेकम् इमं त्यक्त्वा % जटाचीरधरो वस ॥ Ram_2,16.25 // भरतः कोसलपुरे $ प्रशास्तु वसुधाम् इमाम् & नानारत्नसमाकीर्णां % सवाजिरथकुञ्जराम् ॥ Ram_2,16.26 // तद् अप्रियम् अमित्रघ्नो $ वचनं मरणोपमम् & श्रुत्वा न विव्यथे रामः % कैकेयीं चेदम् अब्रवीत् ॥ Ram_2,16.27 // एवम् अस्तु गमिष्यामि $ वनं वस्तुम् अहं त्व् अतः & जटाचीरधरो राज्ञः % प्रतिज्ञाम् अनुपालयन् ॥ Ram_2,16.28 // इदं तु ज्ञातुम् इच्छामि $ किमर्थं मां महीपतिः & नाभिनन्दति दुर्धर्षो % यथापुरम् अरिंदमः ॥ Ram_2,16.29 // मन्युर् न च त्वया कार्यो $ देवि ब्रूहि तवाग्रतः & यास्यामि भव सुप्रीता % वनं चीरजटाधरः ॥ Ram_2,16.30 // हितेन गुरुणा पित्रा $ कृतज्ञेन नृपेण च & नियुज्यमानो विश्रब्धं % किं न कुर्याद् अहं प्रियम् ॥ Ram_2,16.31 // अलीकं मानसं त्व् एकं $ हृदयं दहतीव मे & स्वयं यन् नाह मां राजा % भरतस्याभिषेचनम् ॥ Ram_2,16.32 // अहं हि सीतां राज्यं च $ प्राणान् इष्टान् धनानि च & हृष्टो भ्रात्रे स्वयं दद्यां % भरतायाप्रचोदितः ॥ Ram_2,16.33 // किं पुनर् मनुजेन्द्रेण $ स्वयं पित्रा प्रचोदितः & तव च प्रियकामार्थं % प्रतिज्ञाम् अनुपालयन् ॥ Ram_2,16.34 // तद् आश्वासय हीमं त्वं $ किं न्व् इदं यन् महीपतिः & वसुधासक्तनयनो % मन्दम् अश्रूणि मुञ्चति ॥ Ram_2,16.35 // गच्छन्तु चैवानयितुं $ दूताः शीघ्रजवैर् हयैः & भरतं मातुलकुलाद् % अद्यैव नृपशासनात् ॥ Ram_2,16.36 // दण्डकारण्यम् एषो ऽहम् $ इतो गच्छामि सत्वरः & अविचार्य पितुर् वाक्यं % समावस्तुं चतुर्दश ॥ Ram_2,16.37 // सा हृष्टा तस्य तद्वाक्यं $ श्रुत्वा रामस्य कैकेयी & प्रस्थानं श्रद्दधाना हि % त्वरयामास राघवम् ॥ Ram_2,16.38 // एवं भवतु यास्यन्ति $ दूताः शीघ्रजवैर् हयैः & भरतं मातुलकुलाद् % उपावर्तयितुं नराः ॥ Ram_2,16.39 // तव त्व् अहं क्षमं मन्ये $ नोत्सुकस्य विलम्बनम् & राम तस्माद् इतः शीघ्रं % वनं त्वं गन्तुम् अर्हसि ॥ Ram_2,16.40 // vrŬÃnvita÷ स्वयं यच् च $ नृपस् त्वां nÃbhibhëate & नैतत् किंचिन् नरश्रेष्ठ % मन्युर् एषो ऽपनीयताम् ॥ Ram_2,16.41 // यावत् त्वं न वनं यातः $ पुराद् अस्माद् अभित्वरन् & पिता तावन् न ते राम % स्नास्यते भोक्ष्यते ऽपि वा ॥ Ram_2,16.42 // धिक् कष्टम् इति निःश्वस्य $ राजा शोकपरिप्लुतः & मूर्छितो न्यपतत् तस्मिन् % पर्यङ्के हेमभूषिते ॥ Ram_2,16.43 // रामो ऽप्य् उत्थाप्य राजानं $ कैकेय्याभिप्रचोदितः & कशयेवाहतो वाजी % वनं गन्तुं कृतत्वरः ॥ Ram_2,16.44 // तद् अप्रियम् अनार्याया $ वचनं दारुणोदरम् & श्रुत्वा गतव्यथो रामः % कैकेयीं वाक्यम् अब्रवीत् ॥ Ram_2,16.45 // नाहम् अर्थपरो देवि $ लोकम् आवस्तुम् उत्सहे & विद्धि माम् ऋषिभिस् तुल्यं % केवलं धर्मम् आस्थितम् ॥ Ram_2,16.46 // यद् अत्रभवतः किंचिच् $ छक्यं कर्तुं प्रियं मया & प्राणान् अपि परित्यज्य % सर्वथा कृतम् एव तत् ॥ Ram_2,16.47 // न ह्य् अतो धर्मचरणं $ किंचिद् अस्ति महत्तरम् & यथा पितरि शुश्रूषा % तस्य वा वचनक्रिया ॥ Ram_2,16.48 // अनुक्तो ऽप्य् अत्रभवता $ भवत्या वचनाद् अहम् & वने वत्स्यामि विजने % वर्षाणीह चतुर्दश ॥ Ram_2,16.49 // न नूनं मयि कैकेयि $ किंचिद् आशंससे गुणम् & यद् राजानम् अवोचस् त्वं % ममेश्वरतरा सती ॥ Ram_2,16.50 // यावन् मातरम् आपृच्छे $ सीतां चानुनयाम्य् अहम् & ततो ऽद्यैव गमिष्यामि % दण्डकानां महद् वनम् ॥ Ram_2,16.51 // भरतः पालयेद् राज्यं $ शुश्रूषेच् च पितुर् यथा & तथा भवत्या कर्तव्यं % स हि धर्मः सनातनः ॥ Ram_2,16.52 // स रामस्य वचः श्रुत्वा $ भृशं दुःखहतः पिता & शोकाद् अशक्नुवन् bëpaæ % प्ररुरोद महास्वनम् ॥ Ram_2,16.53 // वन्दित्वा चरणौ रामो $ विसंज्ञस्य पितुस् तदा & कैकेय्याश् चाप्य् अनार्याया % निष्पपात महाद्युतिः ॥ Ram_2,16.54 // स रामः पितरं कृत्वा $ कैकेयीं च प्रदक्षिणम् & निष्क्रम्यान्तःपुरात् तस्मात् % स्वं ददर्श सुहृज्जनम् ॥ Ram_2,16.55 // तं bëpaparipÆrïÃk«a÷ $ पृष्ठतो ऽनुजगाम ह & लक्ष्मणः परमक्रुद्धः % सुमित्रानन्दवर्धनः ॥ Ram_2,16.56 // आभिषेचनिकं भाण्डं $ कृत्वा रामः प्रदक्षिणम् & शनैर् जगाम सापेक्षो % दृष्टिं तत्राविचालयन् ॥ Ram_2,16.57 // न चास्य महतीं लक्ष्मीं $ राज्यनाशो ऽपकर्षति & लोककान्तस्य कान्तत्वं % शीतरश्मेर् इव क्षपा ॥ Ram_2,16.58 // न वनं गन्तुकामस्य $ त्यजतश् च वसुंधराम् & सर्वलोकातिगस्येव % लक्ष्यते चित्तविक्रिया ॥ Ram_2,16.59 // धारयन् मनसा दुःखम् $ इन्द्रियाणि निगृह्य च & प्रविवेशात्मवान् वेश्म % मातुर् अप्रियशंसिवान् ॥ Ram_2,16.60 // प्रविश्य वेश्मातिभृशं मुदान्वितं $ समीक्ष्य तां चार्थविपत्तिम् आगताम् & न चैव रामो ऽत्र जगाम विक्रियां % सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ Ram_2,16.61 // _________________________________________________________________ रामस् तु भृशम् आयस्तो $ निःश्वसन्न् इव कुञ्जरः & जगाम सहितो भ्रात्रा % मातुर् अन्तःपुरं वशी ॥ Ram_2,17.1 ॥ सो ऽपश्यत् पुरुषं तत्र $ वृद्धं परमपूजितम् & उपविष्टं गृहद्वारि % तिष्ठतश् चापरान् बहून् ॥ Ram_2,17.2 ॥ प्रविश्य प्रथमां कक्ष्यां $ द्वितीयायां ददर्श सः & ब्राह्मणान् वेदसम्पन्नान् % वृद्धान् राज्ञाभिसत्कृतान् ॥ Ram_2,17.3 ॥ प्रणम्य रामस् तान् वृद्धांस् $ तृतीयायां ददर्श सः & स्त्रियो वृद्धाश् च बालाश् च % द्वाररक्षणतत्पराः ॥ Ram_2,17.4 ॥ वर्धयित्वा प्रहृष्टास् ताः $ प्रविश्य च गृहं स्त्रियः & न्यवेदयन्त त्वरिता % राममातुः प्रियं तदा ॥ Ram_2,17.5 ॥ कौसल्यापि तदा देवी $ रात्रिं स्थित्वा समाहिता & प्रभाते त्व् अकरोत् पूजां % विष्णोः पुत्रहितैषिणी ॥ Ram_2,17.6 ॥ सा क्षौमवसना हृष्टा $ नित्यं व्रतपरायणा & अग्निं जुहोति स्म तदा % मन्त्रवत् कृतमङ्गला ॥ Ram_2,17.7 ॥ प्रविश्य च तदा रामो $ मातुर् अन्तःपुरं शुभम् & ददर्श मातरं तत्र % हावयन्तीं हुताशनम् ॥ Ram_2,17.8 ॥ सा चिरस्यात्मजं दृष्ट्वा $ मातृनन्दनम् आगतम् & अभिचक्राम संहृष्टा % किशोरं वडबा यथा ॥ Ram_2,17.9 ॥ तम् उवाच दुराधर्षं $ राघवं सुतम् आत्मनः & कौसल्या पुत्रवात्सल्याद् % इदं प्रियहितं वचः ॥ Ram_2,17.10 // वृद्धानां धर्मशीलानां $ राजर्षीणां महात्मनाम् & प्राप्नुह्य् आयुश् च कीर्तिं च % धर्मं चोपहितं कुले ॥ Ram_2,17.11 // सत्यप्रतिज्ञं पितरं $ राजानं पश्य राघव & अद्यैव हि त्वां धर्मात्मा % यौवराज्ये ऽभिषेक्ष्यति ॥ Ram_2,17.12 // मातरं राघवः किंचित् $ prasÃryäjalim अब्रवीत् & स स्वभावविनीतश् च % गौरवाच् च तदानतः ॥ Ram_2,17.13 // देवि नूनं न जानीषे $ महद् भयम् उपस्थितम् & इदं तव च दुःखाय % वैदेह्या लक्ष्मणस्य च ॥ Ram_2,17.14 // चतुर्दश हि वर्षाणि $ वत्स्यामि विजने वने & मधुमूलफलैर् जीवन् % हित्वा मुनिवद् आमिषम् ॥ Ram_2,17.15 // भरताय महाराजो $ यौवराज्यं प्रयच्छति & मां पुनर् दण्डकारण्यं % विवासयति तापसम् ॥ Ram_2,17.16 // ताम् अदुःखोचितां दृष्ट्वा $ पतितां कदलीम् इव & रामस् तूत्थापयामास % मातरं गतचेतसम् ॥ Ram_2,17.17 // उपावृत्योत्थितां दीनां $ वडबाम् इव वाहिताम् & पांशुगुण्ठितसर्वाङ्गीं % विममर्श च पाणिना ॥ Ram_2,17.18 // सा राघवम् उपासीनम् $ असुखार्ता सुखोचिता & उवाच पुरुषव्याघ्रम् % उपशृण्वति लक्ष्मणे ॥ Ram_2,17.19 // यदि पुत्र न जायेथा $ मम शोकाय राघव & न स्म दुःखम् अतो भूयः % पश्येयम् अहम् अप्रजा ॥ Ram_2,17.20 // एक एव हि वन्ध्यायाः $ शोको भवति मानवः & अप्रजास्मीति संतापो % न ह्य् अन्यः पुत्र विद्यते ॥ Ram_2,17.21 // न दृष्टपूर्वं कल्याणं $ सुखं वा पतिपौरुषे & अपि पुत्रे विपश्येयम् % इति रामास्थितं मया ॥ Ram_2,17.22 // सा बहून्य् अमनोज्ञानि $ वाक्यानि हृदयच्छिदाम् & अहं श्रोष्ये सपत्नीनाम् % अवराणां वरा सती \ अतो दुःखतरं किं नु # प्रमदानां भविष्यति ॥ Ram_2,17.23 // त्वयि संनिहिते ऽप्य् एवम् $ अहम् आसं निराकृता & किं पुनः प्रोषिते तात % ध्रुवं मरणम् एव मे ॥ Ram_2,17.24 // यो हि मां सेवते कश्चिद् $ अथ वाप्य् अनुवर्तते & कैकेय्याः पुत्रम् अन्वीक्ष्य % स जनो nÃbhibhëate ॥ Ram_2,17.25 // दश सप्त च वर्षाणि $ तव जातस्य राघव & अतीतानि प्रकाङ्क्षन्त्या % मया दुःखपरिक्षयम् ॥ Ram_2,17.26 // उपवासैश् च योगैश् च $ बहुभिश् च परिश्रमैः & दुःखं संवर्धितो मोघं % त्वं हि दुर्गतया मया ॥ Ram_2,17.27 // स्थिरं तु हृदयं मन्ये $ ममेदं यन् न दीर्यते & प्रावृषीव महानद्याः % स्पृष्टं कूलं नवाम्भसा ॥ Ram_2,17.28 // ममैव नूनं मरणं न विद्यते $ न चावकाशो ऽस्ति यमक्षये मम & यद् अन्तको ऽद्यैव न मां जिहीर्षति % प्रसह्य सिंहो रुदतीं मृगीम् इव ॥ Ram_2,17.29 // स्थिरं हि नूनं हृदयं ममायसं $ न भिद्यते यद् भुवि नावदीर्यते & अनेन दुःखेन च देहम् अर्पितं % ध्रुवं ह्य् अकाले मरणं न विद्यते ॥ Ram_2,17.30 // इदं तु दुःखं यद् अनर्थकानि मे $ व्रतानि दानानि च संयमाश् च हि & तपश् च तप्तं यद् अपत्यकारणात् % सुनिष्फलं बीजम् इवोप्तम् ऊषरे ॥ Ram_2,17.31 // यदि ह्य् अकाले मरणं स्वयेच्छया $ लभेत कश्चिद् गुरुदुःखकर्शितः & गताहम् अद्यैव परेतसंसदं % विना त्वया धेनुर् इवात्मजेन वै ॥ Ram_2,17.32 // भृशम् असुखम् अमर्षिता तदा $ बहु विललाप समीक्ष्य राघवम् & व्यसनम् उपनिशाम्य सा महत् % सुतम् इव बद्धम् अवेक्ष्य किंनरी ॥ Ram_2,17.33 // _________________________________________________________________ तथा तु विलपन्तीं तां $ कौसल्यां राममातरम् & उवाच लक्ष्मणो दीनस् % तत् कालसदृशं वचः ॥ Ram_2,18.1 ॥ न रोचते ममाप्य् एतद् $ आर्ये यद् राघवो वनम् & त्यक्त्वा राज्यश्रियं गच्छेत् % स्त्रिया वाक्यवशं गतः ॥ Ram_2,18.2 ॥ विपरीतश् च वृद्धश् च $ विषयैश् च प्रधर्षितः & नृपः किम् इव न ब्रूयाच् % चोद्यमानः समन्मथः ॥ Ram_2,18.3 ॥ नास्यापराधं पश्यामि $ नापि दोषं तथाविधम् & येन निर्वास्यते rëÂrÃd % वनवासाय राघवः ॥ Ram_2,18.4 ॥ न तं पश्याम्य् अहं लोके $ परोक्षम् अपि यो नरः & अमित्रो ऽपि निरस्तो ऽपि % यो ऽस्य दोषम् उदाहरेत् ॥ Ram_2,18.5 ॥ देवकल्पम् ऋजुं दान्तं $ रिपूणाम् अपि वत्सलम् & अवेक्षमाणः को धर्मं % त्यजेत् पुत्रम् अकारणात् ॥ Ram_2,18.6 ॥ तद् इदं वचनं राज्ञः $ पुनर् बाल्यम् उपेयुषः & पुत्रः को हृदये कुर्याद् % राजवृत्तम् अनुस्मरन् ॥ Ram_2,18.7 ॥ यावद् एव न जानाति $ कश्चिद् अर्थम् इमं नरः & तावद् एव मया सार्धम् % आत्मस्थं कुरु शासनम् ॥ Ram_2,18.8 ॥ मया पार्श्वे सधनुषा $ तव गुप्तस्य राघव & कः समर्थो ऽधिकं कर्तुं % कृतान्तस्येव तिष्ठतः ॥ Ram_2,18.9 ॥ निर्मनुष्याम् इमां सर्वाम् $ अयोध्यां मनुजर्षभ & करिष्यामि शरैस् तीक्ष्णैर् % यदि स्थास्यति विप्रिये ॥ Ram_2,18.10 // भरतस्याथ पक्ष्यो वा $ यो वास्य हितम् इच्छति & सर्वान् एतान् वधिष्यामि % मृदुर् हि परिभूयते ॥ Ram_2,18.11 // त्वया चैव मया चैव $ कृत्वा वैरम् अनुत्तमम् & कस्य शक्तिः श्रियं दातुं % भरतायारिशासन ॥ Ram_2,18.12 // अनुरक्तो ऽस्मि भावेन $ भ्रातरं देवि तत्त्वतः & सत्येन धनुषा चैव % दत्तेनेष्टेन ते शपे ॥ Ram_2,18.13 // दीप्तम् अग्निम् अरण्यं वा $ यदि रामः प्रवेक्ष्यते & प्रविष्टं तत्र मां देवि % त्वं पूर्वम् अवधारय ॥ Ram_2,18.14 // हरामि वीर्याद् दुःखं ते $ तमः सूर्य इवोदितः & देवी पश्यतु मे वीर्यं % राघवश् चैव पश्यतु ॥ Ram_2,18.15 // एतत् तु वचनं श्रुत्वा $ लक्ष्मणस्य महात्मनः & उवाच रामं कौसल्या % रुदन्ती शोकलालसा ॥ Ram_2,18.16 // भ्रातुस् ते वदतः पुत्र $ लक्ष्मणस्य श्रुतं त्वया & यद् अत्रानन्तरं तत् त्वं % कुरुष्व यदि रोचते ॥ Ram_2,18.17 // न चाधर्म्यं वचः श्रुत्वा $ सपत्न्या मम bhëitam & विहाय शोकसंतप्तां % गन्तुम् अर्हसि माम् इतः ॥ Ram_2,18.18 // धर्मज्ञ यदि धर्मिष्ठो $ धर्मं चरितुम् इच्छसि & शुश्रूष माम् इहस्थस् त्वं % चर धर्मम् अनुत्तमम् ॥ Ram_2,18.19 // शुश्रूषुर् जननीं पुत्र $ स्वगृहे नियतो वसन् & परेण तपसा युक्तः % काश्यपस् त्रिदिवं गतः ॥ Ram_2,18.20 // यथैव राजा पूज्यस् ते $ गौरवेण तथा ह्य् अहम् & त्वां नाहम् अनुजानामि % न गन्तव्यम् इतो वनम् ॥ Ram_2,18.21 // त्वद्वियोगान् न मे कार्यं $ जीवितेन सुखेन वा & त्वया सह मम श्रेयस् % तृणानाम् अपि भक्षणम् ॥ Ram_2,18.22 // यदि त्वं यास्यसि वनं $ त्यक्त्वा मां शोकलालसाम् & अहं प्रायम् इहासिष्ये % न हि शक्ष्यामि जीवितुम् ॥ Ram_2,18.23 // ततस् त्वं प्राप्स्यसे पुत्र $ निरयं लोकविश्रुतम् & ब्रह्महत्याम् इवाधर्मात् % समुद्रः सरितां पतिः ॥ Ram_2,18.24 // विलपन्तीं तथा दीनां $ कौसल्यां जननीं ततः & उवाच रामो धर्मात्मा % वचनं धर्मसंहितम् ॥ Ram_2,18.25 // नास्ति शक्तिः पितुर् वाक्यं $ समतिक्रमितुं मम & प्रसादये त्वां शिरसा % गन्तुम् इच्छाम्य् अहं वनम् ॥ Ram_2,18.26 // ऋषिणा च पितुर् वाक्यं $ कुर्वता व्रतचारिणा & गौर् हता जानता धर्मं % कण्डुनापि विपश्चिता ॥ Ram_2,18.27 // अस्माकं च कुले पूर्वं $ सगरस्याज्ञया पितुः & खनद्भिः सागरैर् भूतिम् % अवाप्तः सुमहान् वधः ॥ Ram_2,18.28 // जामदग्न्येन रामेण $ रेणुका जननी स्वयम् & कृत्ता परशुनारण्ये % पितुर् वचनकारिणा ॥ Ram_2,18.29 // न खल्व् एतन् मयैकेन $ क्रियते पितृशासनम् & पूर्वैर् अयम् अभिप्रेतो % गतो मार्गो ऽनुगम्यते ॥ Ram_2,18.30 // तद् एतत् तु मया कार्यं $ क्रियते भुवि नान्यथा & पितुर् हि वचनं कुर्वन् % न कश्चिन् नाम हीयते ॥ Ram_2,18.31 // ताम् एवम् उक्त्वा जननीं $ लक्ष्मणं पुनर् अब्रवीत् & तव लक्ष्मण जानामि % मयि स्नेहम् अनुत्तमम् \ अभिप्रायम् अविज्ञाय # सत्यस्य च शमस्य च ॥ Ram_2,18.32 // धर्मो हि परमो लोके $ धर्मे सत्यं प्रतिष्ठितम् & धर्मसंश्रितम् एतच् च % पितुर् वचनम् उत्तमम् ॥ Ram_2,18.33 // संश्रुत्य च पितुर् वाक्यं $ मातुर् वा ब्राह्मणस्य वा & न कर्तव्यं वृथा वीर % धर्मम् आश्रित्य तिष्ठता ॥ Ram_2,18.34 // सो ऽहं न शक्ष्यामि पितुर् $ नियोगम् अतिवर्तितुम् & पितुर् हि वचनाद् वीर % कैकेय्याहं प्रचोदितः ॥ Ram_2,18.35 // तद् एनां विसृजानार्यां $ क्षत्रधर्माश्रितां मतिम् & धर्मम् आश्रय मा तैक्ष्ण्यं % मद्बुद्धिर् अनुगम्यताम् ॥ Ram_2,18.36 // तम् एवम् उक्त्वा सौहार्दाद् $ भ्रातरं लक्ष्मणाग्रजः & उवाच भूयः कौसल्यां % präjali÷ शिरसानतः ॥ Ram_2,18.37 // अनुमन्यस्व मां देवि $ गमिष्यन्तम् इतो वनम् & शापितासि मम प्राणैः % कुरु स्वस्त्ययनानि मे \ तीर्णप्रतिज्ञश् च वनात् # पुनर् एष्याम्य् अहं पुरीम् ॥ Ram_2,18.38 // यशो ह्य् अहं केवलराज्यकारणान् $ न पृष्ठतः कर्तुम् अलं महोदयम् & अदीर्घकाले न तु देवि जीविते % वृणे ऽवराम् अद्य महीम् अधर्मतः ॥ Ram_2,18.39 // प्रसादयन् नरवृषभः स मातरं $ पराक्रमाज् जिगमिषुर् एव दण्डकान् & अथानुजं भृशम् अनुशास्य दर्शनं % चकार तां हृदि जननीं प्रदक्षिणम् ॥ Ram_2,18.40 // _________________________________________________________________ अथ तं व्यथया दीनं $ सविशेषम् अमर्षितम् & श्वसन्तम् इव नागेन्द्रं % रोषविस्फारितेक्षणम् ॥ Ram_2,19.1 ॥ आसाद्य रामः सौमित्रिं $ सुहृदं भ्रातरं प्रियम् & उवाचेदं स धैर्येण % धारयन् सत्त्वम् आत्मवान् ॥ Ram_2,19.2 ॥ सौमित्रे यो ऽभिषेकार्थे $ मम सम्भारसम्भ्रमः & अभिषेकनिवृत्त्यर्थे % सो ऽस्तु सम्भारसम्भ्रमः ॥ Ram_2,19.3 ॥ यस्या मदभिषेकार्थं $ मानसं परितप्यते & माता नः सा यथा न स्यात् % सविशङ्का तथा कुरु ॥ Ram_2,19.4 ॥ तस्याः शङ्कामयं दुःखं $ मुहूर्तम् अपि नोत्सहे & मनसि प्रतिसंजातं % सौमित्रे ऽहम् उपेक्षितुम् ॥ Ram_2,19.5 ॥ न बुद्धिपूर्वं नाबुद्धं $ स्मरामीह कदाचन & मातॄणां वा पितुर् वाहं % कृतम् अल्पं च विप्रियम् ॥ Ram_2,19.6 ॥ सत्यः सत्याभिसंधश् च $ नित्यं सत्यपराक्रमः & परलोकभयाद् भीतो % निर्भयो ऽस्तु पिता मम ॥ Ram_2,19.7 ॥ तस्यापि हि भवेद् अस्मिन् $ कर्मण्य् अप्रतिसंहृते & सत्यं नेति मनस्तापस् % तस्य तापस् तपेच् च माम् ॥ Ram_2,19.8 ॥ अभिषेकविधानं तु $ तस्मात् संहृत्य लक्ष्मण & अन्वग् एवाहम् इच्छामि % वनं गन्तुम् इतः पुनः ॥ Ram_2,19.9 ॥ मम प्रव्राजनाद् अद्य $ कृतकृत्या नृपात्मजा & सुतं भरतम् अव्यग्रम् % अभिषेचयिता ततः ॥ Ram_2,19.10 // मयि चीराजिनधरे $ जटामण्डलधारिणि & गते ऽरण्यं च कैकेय्या % भविष्यति मनःसुखम् ॥ Ram_2,19.11 // बुद्धिः प्रणीता येनेयं $ मनश् च सुसमाहितम् & तत् तु नार्हामि संक्लेष्टुं % प्रव्रजिष्यामि माचिरम् ॥ Ram_2,19.12 // कृतान्तस् त्व् एव सौमित्रे $ द्रष्टव्यो मत्प्रवासने & राज्यस्य च वितीर्णस्य % पुनर् एव निवर्तने ॥ Ram_2,19.13 // कैकेय्याः प्रतिपत्तिर् हि $ कथं स्यान् मम pŬane & यदि भावो न दैवो ऽयं % कृतान्तविहितो भवेत् ॥ Ram_2,19.14 // जानासि हि यथा सौम्य $ न मातृषु ममान्तरम् & भूतपूर्वं विशेषो वा % तस्या मयि सुते ऽपि वा ॥ Ram_2,19.15 // सो ऽभिषेकनिवृत्त्यर्थैः $ प्रवासार्थैश् च दुर्वचैः & उग्रैर् वाक्यैर् अहं तस्या % नान्यद् दैवात् समर्थये ॥ Ram_2,19.16 // कथं प्रकृतिसम्पन्ना $ राजपुत्री तथागुणा & ब्रूयात् सा प्राकृतेव स्त्री % matpŬÃæ भर्तृसंनिधौ ॥ Ram_2,19.17 // यद् अचिन्त्यं तु तद् दैवं $ भूतेष्व् अपि न हन्यते & व्यक्तं मयि च तस्यां च % पतितो हि विपर्ययः ॥ Ram_2,19.18 // कश्चिद् दैवेन सौमित्रे $ योद्धुम् उत्सहते पुमान् & यस्य न ग्रहणं किंचित् % कर्मणो ऽन्यत्र दृश्यते ॥ Ram_2,19.19 // सुखदुःखे भयक्रोधौ $ लाभालाभौ भवाभवौ & यस्य किंचित् तथा भूतं % ननु दैवस्य कर्म तत् ॥ Ram_2,19.20 // व्याहते ऽप्य् अभिषेके मे $ परितापो न विद्यते & तस्माद् अपरितापः संस् % त्वम् अप्य् अनुविधाय माम् \ प्रतिसंहारय क्षिप्रम् # आभिषेचनिकीं क्रियाम् ॥ Ram_2,19.21 // न लक्ष्मणास्मिन् मम राज्यविघ्ने $ माता यवीयस्य् अतिशङ्कनीया & दैवाभिपन्ना हि वदन्त्य् अनिष्टं % जानासि दैवं च तथा प्रभावम् ॥ Ram_2,19.22 // _________________________________________________________________ इति ब्रुवति रामे तु $ लक्ष्मणो ऽधःशिरा मुहुः & श्रुत्वा मध्यं जगामेव % मनसा दुःखहर्षयोः ॥ Ram_2,20.1 ॥ तदा तु बद्ध्वा भ्रुकुटीं $ भ्रुवोर् मध्ये नरर्षभः & निशश्वास महासर्पो % बिलस्थ इव रोषितः ॥ Ram_2,20.2 ॥ तस्य दुष्प्रतिवीक्ष्यं तद् $ भ्रुकुटीसहितं तदा & बभौ क्रुद्धस्य सिंहस्य % मुखस्य सदृशं मुखम् ॥ Ram_2,20.3 ॥ अग्रहस् तं विधुन्वंस् तु $ हस्ती हस्तम् इवात्मनः & तिर्यग् ऊर्ध्वं शरीरे च % पातयित्वा शिरोधराम् ॥ Ram_2,20.4 ॥ अग्राक्ष्णा वीक्षमाणस् तु $ तिर्यग् भ्रातरम् अब्रवीत् & अस्थाने सम्भ्रमो यस्य % जातो वै सुमहान् अयम् ॥ Ram_2,20.5 ॥ धर्मदोषप्रसङ्गेन $ लोकस्यानतिशङ्कया & कथं ह्य् एतद् असम्भ्रान्तस् % त्वद्विधो वक्तुम् अर्हति ॥ Ram_2,20.6 ॥ यथा दैवम् अशौण्डीरं $ शौण्डीरः क्षत्रियर्षभः & किं नाम कृपणं दैवम् % अशक्तम् अभिशंससि ॥ Ram_2,20.7 ॥ पापयोस् तु कथं नाम $ तयोः शङ्का न विद्यते & सन्ति धर्मोपधाः श्लक्ष्णा % धर्मात्मन् किं न बुध्यसे ॥ Ram_2,20.8 ॥ लोकविद्विष्टम् आरब्धं $ त्वदन्यस्याभिषेचनम् & येनेयम् आगता द्वैधं % तव बुद्धिर् महीपते \ स हि धर्मो मम द्वेष्यः # प्रसङ्गाद् यस्य मुह्यसि ॥ Ram_2,20.9 ॥ यद्य् अपि प्रतिपत्तिस् ते $ दैवी चापि तयोर् मतम् & तथाप्य् उपेक्षणीयं ते % न मे तद् अपि रोचते ॥ Ram_2,20.10 // विक्लवो वीर्यहीनो यः $ स दैवम् अनुवर्तते & वीराः संभावितात्मानो % न दैवं पर्युपासते ॥ Ram_2,20.11 // दैवं पुरुषकारेण $ यः समर्थः प्रबाधितुम् & न दैवेन विपन्नार्थः % पुरुषः सो ऽवसीदति ॥ Ram_2,20.12 // द्रक्ष्यन्ति त्व् अद्य दैवस्य $ पौरुषं पुरुषस्य च & दैवमानुषयोर् अद्य % व्यक्ता व्यक्तिर् भविष्यति ॥ Ram_2,20.13 // अद्य मत्पौरुषहतं $ दैवं द्रक्ष्यन्ति वै जनाः & यद् दैवाद् आहतं ते ऽद्य % दृष्टं राज्याभिषेचनम् ॥ Ram_2,20.14 // अत्यङ्कुशम् इवोद्दामं $ गजं मदबलोद्धतम् & प्रधावितम् अहं दैवं % पौरुषेण निवर्तये ॥ Ram_2,20.15 // लोकपालाः समस्तास् ते $ नाद्य रामाभिषेचनम् & न च कृत्स्नास् त्रयो लोका % विहन्युः किं पुनः पिता ॥ Ram_2,20.16 // यैर् विवासस् तवारण्ये $ मिथो राजन् समर्थितः & अरण्ये ते विवत्स्यन्ति % चतुर्दश समास् तथा ॥ Ram_2,20.17 // अहं तदाशां छेत्स्यामि $ पितुस् तस्याश् च या तव & अभिषेकविघातेन % पुत्रराज्याय वर्तते ॥ Ram_2,20.18 // मद्बलेन विरुद्धाय $ न स्याद् दैवबलं तथा & प्रभविष्यति दुःखाय % यथोग्रं पौरुषं मम ॥ Ram_2,20.19 // ऊर्ध्वं वर्षसहस्रान्ते $ प्रजापाल्यम् अनन्तरम् & आर्यपुत्राः करिष्यन्ति % वनवासं गते त्वयि ॥ Ram_2,20.20 // पूर्वराजर्षिवृत्त्या हि $ वनवासो विधीयते & प्रजा निक्षिप्य पुत्रेषु % पुत्रवत् परिपालने ॥ Ram_2,20.21 // स चेद् राजन्य् अनेकाग्रे $ राज्यविभ्रमशङ्कया & नैवम् इच्छसि धर्मात्मन् % राज्यं राम त्वम् आत्मनि ॥ Ram_2,20.22 // प्रतिजाने च ते वीर $ मा भूवं वीरलोकभाक् & राज्यं च तव रक्षेयम् % अहं वेलेव सागरम् ॥ Ram_2,20.23 // मङ्गलैर् अभिषिञ्चस्व $ तत्र त्वं व्यापृतो भव & अहम् एको महीपालान् % अलं वारयितुं बलात् ॥ Ram_2,20.24 // न शोभार्थाव् इमौ बाहू $ न धनुर् भूषणाय मे & नासिराबन्धनार्थाय % न शराः स्तम्भहेतवः ॥ Ram_2,20.25 // अमित्रदमनार्थं मे $ सर्वम् एतच् चतुष्टयम् & न चाहं कामये ऽत्यर्थं % यः स्याच् छत्रुर् मतो मम ॥ Ram_2,20.26 // असिना तीक्ष्णधारेण $ विद्युच्चलितवर्चसा & प्रगृहीतेन वै शत्रुं % वज्रिणं वा न कल्पये ॥ Ram_2,20.27 // खड्गनिष्पेषनिष्पिष्टैर् $ गहना दुश्चरा च मे & हस्त्यश्वनरहस्तोरु- % शिरोभिर् भविता मही ॥ Ram_2,20.28 // खड्गधारा हता मे ऽद्य $ दीप्यमाना इवाद्रयः & पतिष्यन्ति द्विपा भूमौ % मेघा इव सविद्युतः ॥ Ram_2,20.29 // बद्धगोधाङ्गुलित्राणे $ प्रगृहीतशरासने & कथं पुरुषमानी स्यात् % पुरुषाणां मयि स्थिते ॥ Ram_2,20.30 // बहुभिश् चैकम् अत्यस्यन्न् $ एकेन च bahƤ जनान् & विनियोक्ष्याम्य् अहं बाणान् % नृवाजिगजमर्मसु ॥ Ram_2,20.31 // अद्य मे ऽस्त्रप्रभावस्य $ प्रभावः प्रभविष्यति & राज्ञश् चाप्रभुतां कर्तुं % प्रभुत्वं च तव प्रभो ॥ Ram_2,20.32 // अद्य चन्दनसारस्य $ केयूरामोक्षणस्य च & वसूनां च विमोक्षस्य % सुहृदां पालनस्य च ॥ Ram_2,20.33 // अनुरूपाव् इमौ बाहू $ राम कर्म करिष्यतः & अभिषेचनविघ्नस्य % कर्तॄणां ते निवारणे ॥ Ram_2,20.34 // ब्रवीहि को ऽद्यैव मया वियुज्यतां $ तवासुहृत् प्राणयशः सुहृज्जनैः & यथा तवेयं वसुधा वशे भवेत् % तथैव मां शाधि तवास्मि किंकरः ॥ Ram_2,20.35 // विमृज्य bëpaæ परिसान्त्व्य चासकृत् $ स लक्ष्मणं राघववंशवर्धनः & उवाच पित्र्ये वचने व्यवस्थितं % निबोध माम् एष हि सौम्य सत्पथः ॥ Ram_2,20.36 // _________________________________________________________________ तं समीक्ष्य त्व् अवहितं $ पितुर् निर्देशपालने & कौसल्या bëpasaæruddhà % वचो धर्मिष्ठम् अब्रवीत् ॥ Ram_2,21.1 ॥ अदृष्टदुःखो धर्मात्मा $ सर्वभूतप्रियंवदः & मयि जातो दशरथात् % कथम् उञ्छेन वर्तयेत् ॥ Ram_2,21.2 ॥ यस्य भृत्याश् च दासाश् च $ मृष्टान्य् अन्नानि भुञ्जते & कथं स भोक्ष्यते नाथो % वने मूलफलान्य् अयम् ॥ Ram_2,21.3 ॥ क एतच्छ्रद्दधेच्छ्रुत्वा $ कस्य वा न भवेद् भयम् & गुणवान् दयितो राज्ञो % राघवो यद् विवास्यते ॥ Ram_2,21.4 ॥ त्वया विहीनाम् इह मां $ शोकाग्निर् अतुलो महान् & प्रधक्ष्यति यथा कक्षं % चित्रभानुर् हिमात्यये ॥ Ram_2,21.5 ॥ कथं हि धेनुः स्वं वत्सं $ गच्छन्तं नानुगच्छति & अहं त्वानुगमिष्यामि % यत्र पुत्र गमिष्यसि ॥ Ram_2,21.6 ॥ तथा निगदितं मात्रा $ तद् वाक्यं पुरुषर्षभः & श्रुत्वा रामो ऽब्रवीद् वाक्यं % मातरं भृशदुःखिताम् ॥ Ram_2,21.7 ॥ कैकेय्या वञ्चितो राजा $ मयि चारण्यम् आश्रिते & भवत्या च परित्यक्तो % न नूनं वर्तयिष्यति ॥ Ram_2,21.8 ॥ भर्तुः किल परित्यागो $ नृशंसः केवलं स्त्रियाः & स भवत्या न कर्तव्यो % मनसापि विगर्हितः ॥ Ram_2,21.9 ॥ यावज् जीवति काकुत्स्थः $ पिता मे जगतीपतिः & शुश्रूषा क्रियतां तावत् % स हि धर्मः सनातनः ॥ Ram_2,21.10 // एवम् उक्ता तु रामेण $ कौसल्या शुभदर्शना & तथेत्य् उवाच सुप्रीता % रामम् अक्लिष्टकारिणम् ॥ Ram_2,21.11 // एवम् उक्तस् तु वचनं $ रामो धर्मभृतां वरः & भूयस् ताम् अब्रवीद् वाक्यं % मातरं भृशदुःखिताम् ॥ Ram_2,21.12 // मया चैव भवत्या च $ कर्तव्यं वचनं पितुः & राजा भर्ता गुरुः श्रेष्ठः % सर्वेषाम् ईश्वरः प्रभुः ॥ Ram_2,21.13 // इमानि तु महारण्ये $ विहृत्य नव पञ्च च & वर्षाणि परमप्रीतः % स्थास्यामि वचने तव ॥ Ram_2,21.14 // एवम् उक्ता प्रियं पुत्रं $ bëpapÆrïÃnanà तदा & उवाच परमार्ता तु % कौसल्या पुत्रवत्सला ॥ Ram_2,21.15 // आसां राम सपत्नीनां $ वस्तुं मध्ये न मे क्षमम् & नय माम् अपि काकुत्स्थ % वनं वन्यां मृगीं यथा \ यदि ते गमने बुद्धिः # कृता पितुर् अपेक्षया ॥ Ram_2,21.16 // तां तथा रुदतीं रामो $ रुदन् वचनम् अब्रवीत् & जीवन्त्या हि स्त्रिया भर्ता % दैवतं प्रभुर् एव च \ भवत्या मम चैवाद्य # राजा प्रभवति प्रभुः ॥ Ram_2,21.17 // भरतश् चापि धर्मात्मा $ सर्वभूतप्रियंवदः & भवतीम् अनुवर्तेत % स हि धर्मरतः सदा ॥ Ram_2,21.18 // यथा मयि तु निष्क्रान्ते $ पुत्रशोकेन पार्थिवः & श्रमं नावाप्नुयात् किंचिद् % अप्रमत्ता तथा कुरु ॥ Ram_2,21.19 // व्रतोपवासनिरता $ या नारी परमोत्तमा & भर्तारं नानुवर्तेत % सा च पापगतिर् भवेत् ॥ Ram_2,21.20 // शुश्रूषाम् एव कुर्वीत $ भर्तुः प्रियहिते रता & एष धर्मः पुरा दृष्टो % लोके वेदे श्रुतः स्मृतः ॥ Ram_2,21.21 // पूज्यास् ते मत्कृते देवि $ ब्राह्मणाश् चैव सुव्रताः & एवं कालं प्रतीक्षस्व % ममागमनकाङ्क्षिणी ॥ Ram_2,21.22 // प्राप्स्यसे परमं कामं $ मयि प्रत्यागते सति & यदि धर्मभृतां श्रेष्ठो % धारयिष्यति जीवितम् ॥ Ram_2,21.23 // एवम् उक्ता तु रामेण $ bëpaparyÃkulek«aïà & कौसल्या पुत्रशोकार्ता % रामं वचनम् अब्रवीत् \ गच्छ पुत्र त्वम् एकाग्रो # भद्रं ते ऽस्तु सदा विभो ॥ Ram_2,21.24 // तथा हि रामं वनवासनिश्चितं $ समीक्ष्य देवी परमेण चेतसा & उवाच रामं शुभलक्षणं वचो % बभूव च स्वस्त्ययनाभिकाङ्क्षिणी ॥ Ram_2,21.25 // _________________________________________________________________ सापनीय तम् आयासम् $ उपस्पृश्य जलं शुचि & चकार माता रामस्य % मङ्गलानि मनस्विनी ॥ Ram_2,22.1 ॥ स्वस्ति साध्याश् च विश्वे च $ मरुतश् च महर्षयः & स्वस्ति धाता विधाता च % स्वस्ति पूषा भगो ऽर्यमा ॥ Ram_2,22.2 ॥ ऋतवश् चैव पक्षाश् च $ मासाः संवत्सराः क्षपाः & दिनानि च मुहूर्ताश् च % स्वस्ति कुर्वन्तु ते सदा ॥ Ram_2,22.3 ॥ स्मृतिर् धृतिश् च धर्मश् च $ पान्तु त्वां पुत्र सर्वतः & स्कन्दश् च भगवान् देवः % सोमश् च सबृहस्पतिः ॥ Ram_2,22.4 ॥ सप्तर्षयो नारदश् च $ ते त्वां रक्षन्तु सर्वतः & नक्षत्राणि च सर्वाणि % ग्रहाश् च सहदेवताः \ महावनानि चरतो # मुनिवेषस्य धीमतः ॥ Ram_2,22.5 ॥ प्लवगा वृश्चिका दंशा $ मशकाश् चैव कानने & सरीसृपाश् च कीटाश् च % मा भूवन् गहने तव ॥ Ram_2,22.6 ॥ महाद्विपाश् च सिंहाश् च $ व्याघ्रा ऋक्षाश् च दंष्ट्रिणः & महिषाः शृङ्गिणो रौद्रा % न ते द्रुह्यन्तु पुत्रक ॥ Ram_2,22.7 ॥ नृमांसभोजना रौद्रा $ ये चान्ये सत्त्वजातयः & मा च त्वां हिंसिषुः पुत्र % मया सम्पूजितास् त्व् इह ॥ Ram_2,22.8 ॥ आगमास् ते शिवाः सन्तु $ सिध्यन्तु च पराक्रमाः & सर्वसम्पत्तयो राम % स्वस्तिमान् गच्छ पुत्रक ॥ Ram_2,22.9 ॥ स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः $ पार्थिवेभ्यः पुनः पुनः & सर्वेभ्यश् चैव देवेभ्यो % ये च ते परिपन्थिनः ॥ Ram_2,22.10 // सर्वलोकप्रभुर् ब्रह्मा $ भूतभर्ता तथर्षयः & ये च शेषाः सुरास् ते त्वां % रक्षन्तु वनवासिनम् ॥ Ram_2,22.11 // इति माल्यैः सुरगणान् $ गन्धैश् चापि यशस्विनी & स्तुतिभिश् चानुरूपाभिर् % आनर्चायतलोचना ॥ Ram_2,22.12 // यन् मङ्गलं सहस्राक्षे $ सर्वदेवनमस्कृते & वृत्रनाशे समभवत् % तत् ते भवतु मङ्गलम् ॥ Ram_2,22.13 // यन् मङ्गलं सुपर्णस्य $ विनताकल्पयत् पुरा & अमृतं प्रार्थयानस्य % तत् ते भवतु मङ्गलम् ॥ Ram_2,22.14 // ओषधीं चापि सिद्धार्थां $ विशल्यकरणीं शुभाम् & चकार रक्षां कौसल्या % मन्त्रैर् अभिजजाप च ॥ Ram_2,22.15 // आनम्य मूर्ध्नि चाघ्राय $ परिष्वज्य यशस्विनी & अवदत् पुत्र सिद्धार्थो % गच्छ राम यथासुखम् ॥ Ram_2,22.16 // अरोगं सर्वसिद्धार्थम् $ अयोध्यां पुनर् आगतम् & पश्यामि त्वां सुखं वत्स % सुस्थितं राजवेश्मनि ॥ Ram_2,22.17 // मयार्चिता देवगणाः शिवादयो $ महर्षयो भूतमहासुरोरगाः & अभिप्रयातस्य वनं चिराय ते % हितानि काङ्क्षन्तु दिशश् च राघव ॥ Ram_2,22.18 // इतीव चाश्रुप्रतिपूर्णलोचना $ समाप्य च स्वस्त्ययनं यथाविधि & प्रदक्षिणं चैव चकार राघवं % पुनः पुनश् चापि nipŬya सस्वजे ॥ Ram_2,22.19 // तथा तु देव्या स कृतप्रदक्षिणो $ nipŬya मातुश् चरणौ पुनः पुनः & जगाम सीतानिलयं महायशाः % स राघवः प्रज्वलितः स्वया श्रिया ॥ Ram_2,22.20 // _________________________________________________________________ अभिवाद्य तु कौसल्यां $ रामः सम्प्रस्थितो वनम् & कृतस्वस्त्ययनो मात्रा % धर्मिष्ठे वर्त्मनि स्थितः ॥ Ram_2,23.1 ॥ विराजयन् राजसुतो $ राजमार्गं नरैर् वृतम् & हृदयान्य् आममन्थेव % जनस्य गुणवत्तया ॥ Ram_2,23.2 ॥ वैदेही चापि तत् सर्वं $ न शुश्राव तपस्विनी & तद् एव हृदि तस्याश् च % यौवराज्याभिषेचनम् ॥ Ram_2,23.3 ॥ देवकार्यं स्म सा कृत्वा $ कृतज्ञा हृष्टचेतना & अभिज्ञा राजधर्माणां % राजपुत्रं प्रतीक्षते ॥ Ram_2,23.4 ॥ प्रविवेशाथ रामस् तु $ स्ववेश्म सुविभूषितम् & प्रहृष्टजनसम्पूर्णं % ह्रिया किंचिद् अवाङ्मुखः ॥ Ram_2,23.5 ॥ अथ सीता समुत्पत्य $ वेपमाना च तं पतिम् & अपश्यच् छोकसंतप्तं % चिन्ताव्याकुलितेन्द्रियम् ॥ Ram_2,23.6 ॥ विवर्णवदनं दृष्ट्वा $ तं प्रस्विन्नम् अमर्षणम् & आह दुःखाभिसंतप्ता % किम् इदानीम् इदं प्रभो ॥ Ram_2,23.7 ॥ अद्य बार्हस्पतः श्रीमान् $ युक्तः पुष्यो न राघव & प्रोच्यते ब्राह्मणैः प्राज्ञैः % केन त्वम् असि दुर्मनाः ॥ Ram_2,23.8 ॥ न ते शतशलाकेन $ जलफेननिभेन च & आवृतं वदनं वल्गु % छत्त्रेणाभिविराजते ॥ Ram_2,23.9 ॥ व्यजनाभ्यां च मुख्याभ्यां $ शतपत्त्रनिभेक्षणम् & चन्द्रहंसप्रकाशाभ्यां % वीज्यते न तवाननम् ॥ Ram_2,23.10 // वाग्मिनो बन्दिनश् चापि $ प्रहृष्टास् त्वां नरर्षभ & स्तुवन्तो नाद्य दृश्यन्ते % मङ्गलैः सूतमागधाः ॥ Ram_2,23.11 // न ते क्षौद्रं च दधि च $ ब्राह्मणा वेदपारगाः & मूर्ध्नि मूर्धावसिक्तस्य % दधति स्म विधानतः ॥ Ram_2,23.12 // न त्वां प्रकृतयः सर्वा $ श्रेणीमुख्याश् च भूषिताः & अनुव्रजितुम् इच्छन्ति % पौरजानपदास् तथा ॥ Ram_2,23.13 // चतुर्भिर् वेगसम्पन्नैर् $ हयैः käcanabhÆ«aïai÷ & मुख्यः पुष्यरथो युक्तः % किं न गच्छति ते ऽग्रतः ॥ Ram_2,23.14 // न हस्ती चाग्रतः श्रीमांस् $ तव लक्षणपूजितः & प्रयाणे लक्ष्यते वीर % कृष्णमेघगिरिप्रभः ॥ Ram_2,23.15 // न च käcanacitraæ ते $ पश्यामि प्रियदर्शन & भद्रासनं पुरस्कृत्य % यान्तं वीरपुरःसरम् ॥ Ram_2,23.16 // अभिषेको यदा सज्जः $ किम् इदानीम् इदं तव & अपूर्वो मुखवर्णश् च % न प्रहर्षश् च लक्ष्यते ॥ Ram_2,23.17 // इतीव विलपन्तीं तां $ प्रोवाच रघुनन्दनः & सीते तत्रभवांस् तातः % प्रव्राजयति मां वनम् ॥ Ram_2,23.18 // कुले महति सम्भूते $ धर्मज्ञे धर्मचारिणि & शृणु जानकि येनेदं % क्रमेणाभ्यागतं मम ॥ Ram_2,23.19 // राज्ञा सत्यप्रतिज्ञेन $ पित्रा दशरथेन मे & कैकेय्यै प्रीतमनसा % पुरा दत्तौ महावरौ ॥ Ram_2,23.20 // तयाद्य मम सज्जे ऽस्मिन्न् $ अभिषेके नृपोद्यते & प्रचोदितः स समयो % धर्मेण प्रतिनिर्जितः ॥ Ram_2,23.21 // चतुर्दश हि वर्षाणि $ वस्तव्यं दण्डके मया & पित्रा मे भरतश् चापि % यौवराज्ये नियोजितः \ सो ऽहं त्वाम् आगतो द्रष्टुं # प्रस्थितो विजनं वनम् ॥ Ram_2,23.22 // भरतस्य समीपे ते $ नाहं कथ्यः कदाचन & ऋद्धियुक्ता हि पुरुषा % न सहन्ते परस्तवम् \ तस्मान् न ते गुणाः कथ्या # भरतस्याग्रतो मम ॥ Ram_2,23.23 // नापि त्वं तेन भर्तव्या $ विशेषेण कदाचन & अनुकूलतया शक्यं % समीपे तस्य वर्तितुम् ॥ Ram_2,23.24 // अहं चापि प्रतिज्ञां तां $ गुरोः समनुपालयन् & वनम् अद्यैव यास्यामि % स्थिरा भव मनस्विनि ॥ Ram_2,23.25 // याते च मयि कल्याणि $ वनं मुनिनिषेवितम् & व्रतोपवासरतया % भवितव्यं त्वयानघे ॥ Ram_2,23.26 // काल्यम् उत्थाय देवानां $ कृत्वा पूजां यथाविधि & वन्दितव्यो दशरथः % पिता मम नरेश्वरः ॥ Ram_2,23.27 // माता च मम कौसल्या $ वृद्धा संतापकर्शिता & धर्मम् एवाग्रतः कृत्वा % त्वत्तः सम्मानम् अर्हति ॥ Ram_2,23.28 // वन्दितव्याश् च ते नित्यं $ याः शेषा मम मातरः & स्नेहप्रणयसम्भोगैः % समा हि मम मातरः ॥ Ram_2,23.29 // भ्रातृपुत्रसमौ चापि $ द्रष्टव्यौ च विशेषतः & त्वया लक्ष्मणशत्रुघ्नौ % प्राणैः प्रियतरौ मम ॥ Ram_2,23.30 // विप्रियं न च कर्तव्यं $ भरतस्य कदाचन & स हि राजा प्रभुश् चैव % देशस्य च कुलस्य च ॥ Ram_2,23.31 // आराधिता हि शीलेन $ प्रयत्नैश् चोपसेविताः & राजानः सम्प्रसीदन्ति % प्रकुप्यन्ति विपर्यये ॥ Ram_2,23.32 // औरसान् अपि पुत्रान् हि $ त्यजन्त्य् अहितकारिणः & समर्थान् सम्प्रगृह्णन्ति % जनान् अपि नराधिपाः ॥ Ram_2,23.33 // अहं गमिष्यामि महावनं प्रिये $ त्वया हि वस्तव्यम् इहैव भामिनि & यथा व्यलीकं कुरुषे न कस्यचित् % तथा त्वया कार्यम् इदं वचो मम ॥ Ram_2,23.34 // _________________________________________________________________ एवम् उक्ता तु वैदेही $ प्रियार्हा प्रियवादिनी & प्रणयाद् एव संक्रुद्धा % भर्तारम् इदम् अब्रवीत् ॥ Ram_2,24.1 ॥ आर्यपुत्र पिता माता $ भ्राता पुत्रस् तथा स्नुषा & स्वानि पुण्यानि भुञ्जानाः % स्वं स्वं भाग्यम् उपासते ॥ Ram_2,24.2 ॥ भर्तुर् भाग्यं तु भार्यैका $ प्राप्नोति पुरुषर्षभ & अतश् चैवाहम् आदिष्टा % वने वस्तव्यम् इत्य् अपि ॥ Ram_2,24.3 ॥ न पिता नात्मजो नात्मा $ न माता न सखीजनः & इह प्रेत्य च नारीणां % पतिर् एको गतिः सदा ॥ Ram_2,24.4 ॥ यदि त्वं प्रस्थितो दुर्गं $ वनम् अद्यैव राघव & अग्रतस् ते गमिष्यामि % मृद्नन्ती कुशकण्टकान् ॥ Ram_2,24.5 ॥ ईर्ष्यारोषौ बहिष्कृत्य $ भुक्तशेषम् इवोदकम् & नय मां वीर विश्रब्धः % पापं मयि न विद्यते ॥ Ram_2,24.6 ॥ प्रासादाग्रैर् विमानैर् वा $ वैहायसगतेन वा & सर्वावस्थागता भर्तुः % पादच्छाया विशिष्यते ॥ Ram_2,24.7 ॥ अनुशिष्टास्मि मात्रा च $ पित्रा च विविधाश्रयम् & नास्मि सम्प्रति वक्तव्या % वर्तितव्यं यथा मया ॥ Ram_2,24.8 ॥ सुखं वने निवत्स्यामि $ यथैव भवने पितुः & अचिन्तयन्ती त्रींल् लोकांश् % चिन्तयन्ती पतिव्रतम् ॥ Ram_2,24.9 ॥ शुश्रूषमाणा ते नित्यं $ नियता ब्रह्मचारिणी & सह रंस्ये त्वया वीर % वनेषु मधुगन्धिषु ॥ Ram_2,24.10 // त्वं हि कर्तुं वने शक्तो $ राम सम्परिपालनम् & अन्यस्यापि जनस्येह % किं पुनर् मम मानद ॥ Ram_2,24.11 // फलमूलाशना नित्यं $ भविष्यामि न संशयः & न ते दुःखं करिष्यामि % निवसन्ती सह त्वया ॥ Ram_2,24.12 // इच्छामि सरितः शैलान् $ पल्वलानि वनानि च & द्रष्टुं सर्वत्र निर्भीता % त्वया नाथेन धीमता ॥ Ram_2,24.13 // हंसकारण्डवाकीर्णाः $ पद्मिनीः साधुपुष्पिताः & इच्छेयं सुखिनी द्रष्टुं % त्वया वीरेण संगता ॥ Ram_2,24.14 // सह त्वया विशालाक्ष $ रंस्ये परमनन्दिनी & एवं वर्षसहस्राणां % शतं वाहं त्वया सह ॥ Ram_2,24.15 // स्वर्गे ऽपि च विना वासो $ भविता यदि राघव & त्वया मम नरव्याघ्र % नाहं तम् अपि रोचये ॥ Ram_2,24.16 // अहं गमिष्यामि वनं सुदुर्गमं $ मृगायुतं वानरवारणैर् युतम् & वने निवत्स्यामि यथा पितुर् गृहे % तवैव पादाव् उपगृह्य संमता ॥ Ram_2,24.17 // अनन्यभावाम् अनुरक्तचेतसं $ त्वया वियुक्तां मरणाय निश्चिताम् & नयस्व मां साधु कुरुष्व याचनां % न ते मयातो गुरुता भविष्यति ॥ Ram_2,24.18 // तथा ब्रुवाणाम् अपि धर्मवत्सलो $ न च स्म सीतां नृवरो निनीषति & उवाच चैनां बहु संनिवर्तने % वने निवासस्य च दुःखितां प्रति ॥ Ram_2,24.19 // _________________________________________________________________ स एवं ब्रुवतीं सीतां $ धर्मज्ञो धर्मवत्सलः & निवर्तनार्थे धर्मात्मा % वाक्यम् एतद् उवाच ह ॥ Ram_2,25.1 ॥ सीते महाकुलीनासि $ धर्मे च निरता सदा & इहाचर स्वधर्मं त्वं % मा यथा मनसः सुखम् ॥ Ram_2,25.2 ॥ सीते यथा त्वां वक्ष्यामि $ तथा कार्यं त्वयाबले & वने दोषा हि बहवो % वदतस् तान् निबोध मे ॥ Ram_2,25.3 ॥ सीते विमुच्यताम् एषा $ वनवासकृता मतिः & बहुदोषं हि कान्तारं % वनम् इत्य् अभिधीयते ॥ Ram_2,25.4 ॥ हितबुद्ध्या खलु वचो $ मयैतद् अभिधीयते & सदा सुखं न जानामि % दुःखम् एव सदा वनम् ॥ Ram_2,25.5 ॥ गिरिनिर्झरसम्भूता $ गिरिकन्दरवासिनाम् & सिंहानां निनदा दुःखाः % श्रोतुं दुःखम् अतो वनम् ॥ Ram_2,25.6 ॥ सुप्यते पर्णशय्यासु $ स्वयं भग्नासु भूतले & रात्रिषु श्रमखिन्नेन % तस्माद् दुःखतरं वनम् ॥ Ram_2,25.7 ॥ उपवासश् च कर्तव्यो $ यथाप्राणेन मैथिलि & जटाभारश् च कर्तव्यो % वल्कलाम्बरधारिणा ॥ Ram_2,25.8 ॥ अतीव वातस् तिमिरं $ बुभुक्षा चात्र नित्यशः & भयानि च महान्त्य् अत्र % ततो दुःखतरं वनम् ॥ Ram_2,25.9 ॥ सरीसृपाश् च बहवो $ बहुरूपाश् च भामिनि & चरन्ति पृथिवीं दर्पाद् % अतो दुःखतरं वनम् ॥ Ram_2,25.10 // नदीनिलयनाः सर्पा $ नदीकुटिलगामिनः & तिष्ठन्त्य् आवृत्य पन्थानम् % अतो दुःखतरं वनम् ॥ Ram_2,25.11 // पतंगा वृश्चिकाः कीटा $ दंशाश् च मशकैः सह & बाधन्ते नित्यम् अबले % सर्वं दुःखम् अतो वनम् ॥ Ram_2,25.12 // द्रुमाः कण्टकिनश् चैव $ कुशकाशाश् च भामिनि & वने व्याकुलशाखाग्रास् % तेन दुःखतरं वनम् ॥ Ram_2,25.13 // तद् अलं ते वनं गत्वा $ क्षमं न हि वनं तव & विमृशन्न् इह पश्यामि % बहुदोषतरं वनम् ॥ Ram_2,25.14 // वनं तु नेतुं न कृता मतिस् तदा $ बभूव रामेण यदा महात्मना & न तस्य सीता वचनं चकार तत् % ततो ऽब्रवीद् रामम् इदं सुदुःखिता ॥ Ram_2,25.15 // _________________________________________________________________ एतत् तु वचनं श्रुत्वा $ सीता रामस्य दुःखिता & प्रसक्ताश्रुमुखी मन्दम् % इदं वचनम् अब्रवीत् ॥ Ram_2,26.1 ॥ ये त्वया कीर्तिता दोषा $ वने वस्तव्यतां प्रति & गुणान् इत्य् एव तान् विद्धि % तव स्नेहपुरस्कृतान् ॥ Ram_2,26.2 ॥ त्वया च सह गन्तव्यं $ मया गुरुजनाज्ञया & त्वद्वियोगेन मे राम % त्यक्तव्यम् इह जीवितम् ॥ Ram_2,26.3 ॥ न च मां त्वत्समीपस्थाम् $ अपि शक्नोति राघव & सुराणाम् ईश्वरः शक्रः % प्रधर्षयितुम् ओजसा ॥ Ram_2,26.4 ॥ पतिहीना तु या नारी $ न सा शक्ष्यति जीवितुम् & कामम् एवंविधं राम % त्वया मम विदर्शितम् ॥ Ram_2,26.5 ॥ अथ चापि महाप्राज्ञ $ ब्राह्मणानां मया श्रुतम् & पुरा पितृगृहे सत्यं % वस्तव्यं किल मे वने ॥ Ram_2,26.6 ॥ लक्षणिभ्यो द्विजातिभ्यः $ श्रुत्वाहं वचनं गृहे & वनवासकृतोत्साहा % नित्यम् एव महाबल ॥ Ram_2,26.7 ॥ आदेशो वनवासस्य $ प्राप्तव्यः स मया किल & सा त्वया सह तत्राहं % यास्यामि प्रिय नान्यथा ॥ Ram_2,26.8 ॥ कृतादेशा भविष्यामि $ गमिष्यामि सह त्वया & कालश् चायं समुत्पन्नः % सत्यवाग् भवतु द्विजः ॥ Ram_2,26.9 ॥ वनवासे हि जानामि $ दुःखानि बहुधा किल & प्राप्यन्ते नियतं वीर % पुरुषैर् अकृतात्मभिः ॥ Ram_2,26.10 // कन्यया च पितुर् गेहे $ वनवासः श्रुतो मया & भिक्षिण्याः साधुवृत्ताया % मम मातुर् इहाग्रतः ॥ Ram_2,26.11 // प्रसादितश् च वै पूर्वं $ त्वं वै बहुविधं प्रभो & गमनं वनवासस्य % काङ्क्षितं हि सह त्वया ॥ Ram_2,26.12 // कृतक्षणाहं भद्रं ते $ गमनं प्रति राघव & वनवासस्य शूरस्य % चर्या हि मम रोचते ॥ Ram_2,26.13 // शुद्धात्मन् प्रेमभावाद् धि $ भविष्यामि विकल्मषा & भर्तारम् अनुगच्छन्ती % भर्ता हि मम दैवतम् ॥ Ram_2,26.14 // प्रेत्यभावे ऽपि कल्याणः $ संगमो मे सह त्वया & श्रुतिर् हि श्रूयते पुण्या % ब्राह्मणानां यशस्विनाम् ॥ Ram_2,26.15 // इह लोके च पितृभिर् $ या स्त्री यस्य महामते & अद्भिर् दत्ता स्वधर्मेण % प्रेत्यभावे ऽपि तस्य सा ॥ Ram_2,26.16 // एवम् अस्मात् स्वकां नारीं $ सुवृत्तां हि पतिव्रताम् & नाभिरोचयसे नेतुं % त्वं मां केनेह हेतुना ॥ Ram_2,26.17 // भक्तां पतिव्रतां दीनां $ मां समां सुखदुःखयोः & नेतुम् अर्हसि काकुत्स्थ % समानसुखदुःखिनीम् ॥ Ram_2,26.18 // यदि मां दुःखिताम् एवं $ वनं नेतुं न चेच्छसि & विषम् अग्निं जलं वाहम् % आस्थास्ये मृत्युकारणात् ॥ Ram_2,26.19 // एवं बहुविधं तं सा $ याचते गमनं प्रति & नानुमेने महाबाहुस् % तां नेतुं विजनं वनम् ॥ Ram_2,26.20 // एवम् उक्ता तु सा चिन्तां $ मैथिली समुपागता & स्नापयन्तीव गाम् उष्णैर् % अश्रुभिर् नयनच्युतैः ॥ Ram_2,26.21 // चिन्तयन्तीं तथा तां तु $ निवर्तयितुम् आत्मवान् & क्रोधाविष्टां तु वैदेहीं % काकुत्स्थो बह्व् असान्त्वयत् ॥ Ram_2,26.22 // _________________________________________________________________ सान्त्व्यमाना तु रामेण $ मैथिली जनकात्मजा & वनवासनिमित्ताय % भर्तारम् इदम् अब्रवीत् ॥ Ram_2,27.1 ॥ सा तम् उत्तमसंविग्ना $ सीता विपुलवक्षसम् & प्रणयाच् चाभिमानाच् च % परिचिक्षेप राघवम् ॥ Ram_2,27.2 ॥ किं त्वामन्यत वैदेहः $ पिता मे मिथिलाधिपः & राम जामातरं प्राप्य % स्त्रियं पुरुषविग्रहम् ॥ Ram_2,27.3 ॥ अनृतं बललोको ऽयम् $ अज्ञानाद् यद्धि वक्ष्यति & तेजो नास्ति परं रामे % तपतीव दिवाकरे ॥ Ram_2,27.4 ॥ किं हि कृत्वा विषण्णस् त्वं $ कुतो वा भयम् अस्ति ते & यत् परित्यक्तुकामस् त्वं % माम् अनन्यपरायणाम् ॥ Ram_2,27.5 ॥ द्युमत्सेनसुतं वीर $ सत्यवन्तम् अनुव्रताम् & सावित्रीम् इव मां विद्धि % त्वम् आत्मवशवर्तिनीम् ॥ Ram_2,27.6 ॥ न त्व् अहं मनसाप्य् अन्यं $ द्रष्टास्मि त्वदृते ऽनघ & त्वया राघव गच्छेयं % यथान्या कुलपांसनी ॥ Ram_2,27.7 ॥ स्वयं तु भार्यां कौमारीं $ चिरम् अध्युषितां सतीम् & शैलूष इव मां राम % परेभ्यो दातुम् इच्छसि ॥ Ram_2,27.8 ॥ स माम् अनादाय वनं $ न त्वं प्रस्थातुम् अर्हसि & तपो वा यदि वारण्यं % स्वर्गो वा स्यात् सह त्वया ॥ Ram_2,27.9 ॥ न च मे भविता तत्र $ कश्चित् पथि परिश्रमः & पृष्ठतस् तव गच्छन्त्या % विहारशयनेष्व् अपि ॥ Ram_2,27.10 // कुशकाशशरेषीका $ ये च कण्टकिनो द्रुमाः & तूलाजिनसमस्पर्शा % मार्गे मम सह त्वया ॥ Ram_2,27.11 // महावातसमुद्धूतं $ यन् माम् अवकरिष्यति & रजो रमण तन् मन्ये % परार्ध्यम् इव चन्दनम् ॥ Ram_2,27.12 // शाद्वलेषु यद् आसिष्ये $ वनान्ते वनगोचरा & कुथास्तरणतल्पेषु % किं स्यात् सुखतरं ततः ॥ Ram_2,27.13 // पत्त्रं मूलं फलं यत् त्वम् $ अल्पं वा यदि वा बहु & दास्यसि स्वयम् आहृत्य % तन् मे ऽमृतरसोपमम् ॥ Ram_2,27.14 // न मातुर् न पितुस् तत्र $ स्मरिष्यामि न वेश्मनः & आर्तवान्य् उपभुञ्जाना % पुष्पाणि च फलानि च ॥ Ram_2,27.15 // न च तत्र गतः किंचिद् $ द्रष्टुम् अर्हसि विप्रियम् & मत्कृते न च ते शोको % न भविष्यामि दुर्भरा ॥ Ram_2,27.16 // यस् त्वया सह स स्वर्गो $ निरयो यस् त्वया विना & इति जानन् परां प्रीतिं % गच्छ राम मया सह ॥ Ram_2,27.17 // अथ माम् एवम् अव्यग्रां $ वनं नैव नयिष्यसि & विषम् अद्यैव पास्यामि % मा विशं द्विषतां वशम् ॥ Ram_2,27.18 // पश्चाद् अपि हि दुःखेन $ मम नैवास्ति जीवितम् & उज्झितायास् त्वया नाथ % तदैव मरणं वरम् ॥ Ram_2,27.19 // इदं हि सहितुं शोकं $ मुहूर्तम् अपि नोत्सहे & किं पुनर् दशवर्षाणि % त्रीणि चैकं च दुःखिता ॥ Ram_2,27.20 // इति सा शोकसंतप्ता $ विलप्य करुणं बहु & चुक्रोश पतिम् आयस्ता % भृशम् आलिङ्ग्य सस्वरम् ॥ Ram_2,27.21 // सा विद्धा बहुभिर् वाक्यैर् $ दिग्धैर् इव गजाङ्गना & चिरसंनियतं bëpaæ % मुमोचाग्निम् इवारणिः ॥ Ram_2,27.22 // तस्याः स्फटिकसंकाशं $ वारि संतापसम्भवम् & नेत्राभ्यां परिसुस्राव % पङ्कजाभ्याम् इवोदकम् ॥ Ram_2,27.23 // तां परिष्वज्य बाहुभ्यां $ विसंज्ञाम् इव दुःखिताम् & उवाच वचनं रामः % परिविश्वासयंस् तदा ॥ Ram_2,27.24 // न देवि तव दुःखेन $ स्वर्गम् अप्य् अभिरोचये & न हि मे ऽस्ति भयं किंचित् % स्वयम्भोर् इव सर्वतः ॥ Ram_2,27.25 // तव सर्वम् अभिप्रायम् $ अविज्ञाय शुभानने & वासं न रोचये ऽरण्ये % शक्तिमान् अपि रक्षणे ॥ Ram_2,27.26 // यत् सृष्टासि मया सार्धं $ वनवासाय मैथिलि & न विहातुं मया शक्या % कीर्तिर् आत्मवता यथा ॥ Ram_2,27.27 // धर्मस् तु गजनासोरु $ सद्भिर् आचरितः पुरा & तं चाहम् अनुवर्ते ऽद्य % यथा सूर्यं सुवर्चला ॥ Ram_2,27.28 // एष धर्मस् तु सुश्रोणि $ पितुर् मातुश् च वश्यता & अतश् चाज्ञां व्यतिक्रम्य % नाहं जीवितुम् उत्सहे ॥ Ram_2,27.29 // स मां पिता यथा शास्ति $ सत्यधर्मपथे स्थितः & तथा वर्तितुम् इच्छामि % स हि धर्मः सनातनः \ अनुगच्छस्व मां भीरु # सहधर्मचरी भव ॥ Ram_2,27.30 // ब्राह्मणेभ्यश् च रत्नानि $ भिक्षुकेभ्यश् च भोजनम् & देहि चाशंसमानेभ्यः % संत्वरस्व च माचिरम् ॥ Ram_2,27.31 // अनुकूलं तु सा भर्तुर् $ ज्ञात्वा गमनम् आत्मनः & क्षिप्रं प्रमुदिता देवी % दातुम् एवोपचक्रमे ॥ Ram_2,27.32 // ततः प्रहृष्टा परिपूर्णमानसा $ यशस्विनी भर्तुर् अवेक्ष्य bhëitam & धनानि रत्नानि च दातुम् अङ्गना % प्रचक्रमे धर्मभृतां मनस्विनी ॥ Ram_2,27.33 // _________________________________________________________________ ततो ऽब्रवीन् महातेजा $ रामो लक्ष्मणम् अग्रतः & स्थितं प्राग्गामिनं वीरं % याचमानं k­täjalim ॥ Ram_2,28.1 // मयाद्य सह सौमित्रे $ त्वयि गच्छति तद् वनम् & को भरिष्यति कौसल्यां % सुमित्रां वा यशस्विनीम् ॥ Ram_2,28.2 ॥ अभिवर्षति कामैर् यः $ पर्जन्यः पृथिवीम् इव & स कामपाशपर्यस्तो % महातेजा महीपतिः ॥ Ram_2,28.3 ॥ सा हि राज्यम् इदं प्राप्य $ नृपस्याश्वपतेः सुता & दुःखितानां सपत्नीनां % न करिष्यति शोभनम् ॥ Ram_2,28.4 ॥ एवम् उक्तस् तु रामेण $ लक्ष्मणः श्लक्ष्णया गिरा & प्रत्युवाच तदा रामं % वाक्यज्ञो वाक्यकोविदम् ॥ Ram_2,28.5 ॥ तवैव तेजसा वीर $ भरतः पूजयिष्यति & कौसल्यां च सुमित्रां च % प्रयतो नात्र संशयः ॥ Ram_2,28.6 ॥ कौसल्या बिभृयाद् आर्या $ सहस्रम् अपि मद्विधान् & यस्याः सहस्रं ग्रामाणां % सम्प्राप्तम् उपजीवनम् ॥ Ram_2,28.7 ॥ धनुर् आदाय सशरं $ खनित्रपिटकाधरः & अग्रतस् ते गमिष्यामि % पन्थानम् अनुदर्शयन् ॥ Ram_2,28.8 ॥ आहरिष्यामि ते नित्यं $ मूलानि च फलानि च & वन्यानि यानि चान्यानि % स्वाहाराणि तपस्विनाम् ॥ Ram_2,28.9 ॥ भवांस् तु सह वैदेह्या $ गिरिसानुषु रंस्यते & अहं सर्वं करिष्यामि % जाग्रतः स्वपतश् च ते ॥ Ram_2,28.10 // रामस् त्व् अनेन वाक्येन $ सुप्रीतः प्रत्युवाच तम् & व्रजापृच्छस्व सौमित्रे % सर्वम् एव सुहृज्जनम् ॥ Ram_2,28.11 // ये च राज्ञो ददौ दिव्ये $ महात्मा वरुणः स्वयम् & जनकस्य महायज्ञे % धनुषी रौद्रदर्शने ॥ Ram_2,28.12 // अभेद्यकवचे दिव्ये $ तूणी चाक्षयसायकौ & आदित्यविमलौ चोभौ % खड्गौ हेमपरिष्कृतौ ॥ Ram_2,28.13 // सत्कृत्य निहितं सर्वम् $ एतद् आचार्यसद्मनि & स त्वम् आयुधम् आदाय % क्षिप्रम् आव्रज लक्ष्मण ॥ Ram_2,28.14 // स सुहृज्जनम् आमन्त्र्य $ वनवासाय निश्चितः & इक्ष्वाकुगुरुम् आमन्त्र्य % जग्राहायुधम् उत्तमम् ॥ Ram_2,28.15 // तद् दिव्यं राजशार्दूलः $ सत्कृतं माल्यभूषितम् & रामाय दर्शयामास % सौमित्रिः सर्वम् आयुधम् ॥ Ram_2,28.16 // तम् उवाचात्मवान् रामः $ प्रीत्या लक्ष्मणम् आगतम् & काले त्वम् आगतः सौम्य % काङ्क्षिते मम लक्ष्मण ॥ Ram_2,28.17 // अहं प्रदातुम् इच्छामि $ यद् इदं मामकं धनम् & ब्राह्मणेभ्यस् तपस्विभ्यस् % त्वया सह परंतप ॥ Ram_2,28.18 // वसन्तीह दृढं भक्त्या $ गुरुषु द्विजसत्तमाः & तेषाम् अपि च मे भूयः % सर्वेषां चोपजीविनाम् ॥ Ram_2,28.19 // वसिष्ठपुत्रं तु सुयज्ञम् आर्यं $ त्वम् आनयाशु प्रवरं द्विजानाम् & अभिप्रयास्यामि वनं समस्तान् % अभ्यर्च्य शिष्टान् अपरान् द्विजातीन् ॥ Ram_2,28.20 // _________________________________________________________________ ततः शासनम् आज्ञाय $ भ्रातुः शुभतरं प्रियम् & गत्वा स प्रविवेशाशु % सुयज्ञस्य निवेशनम् ॥ Ram_2,29.1 ॥ तं विप्रम् अग्न्यगारस्थं $ वन्दित्वा लक्ष्मणो ऽब्रवीत् & सखे ऽभ्यागच्छ पश्य त्वं % वेश्म दुष्करकारिणः ॥ Ram_2,29.2 ॥ ततः संध्याम् उपास्याशु $ गत्वा सौमित्रिणा सह & जुष्टं तत् प्राविशल् लक्ष्म्या % रम्यं रामनिवेशनम् ॥ Ram_2,29.3 ॥ तम् आगतं वेदविदं $ präjali÷ सीतया सह & सुयज्ञम् अभिचक्राम % राघवो ऽग्निम् इवार्चितम् ॥ Ram_2,29.4 ॥ जातरूपमयैर् मुख्यैर् $ अङ्गदैः कुण्डलैः शुभैः & सहेमसूत्रैर् मणिभिः % केयूरैर् वलयैर् अपि ॥ Ram_2,29.5 ॥ अन्यैश् च रत्नैर् बहुभिः $ काकुत्स्थः प्रत्यपूजयत् & सुयज्ञं स तदोवाच % रामः सीताप्रचोदितः ॥ Ram_2,29.6 ॥ हारं च हेमसूत्रं च $ भार्यायै सौम्य हारय & रशनां चाधुना सीता % दातुम् इच्छति ते सखे ॥ Ram_2,29.7 ॥ पर्यङ्कम् अग्र्यास्तरणं $ नानारत्नविभूषितम् & तम् अपीच्छति वैदेही % प्रतिष्ठापयितुं त्वयि ॥ Ram_2,29.8 ॥ नागः शत्रुंजयो नाम $ मातुलो यं ददौ मम & तं ते गजसहस्रेण % ददामि द्विजपुंगव ॥ Ram_2,29.9 ॥ इत्य् उक्तः स हि रामेण $ सुयज्ञः प्रतिगृह्य तत् & रामलक्ष्मणसीतानां % प्रयुयोजाशिषः शिवाः ॥ Ram_2,29.10 // अथ भ्रातरम् अव्यग्रं $ प्रियं रामः प्रियंवदः & सौमित्रिं तम् उवाचेदं % ब्रह्मेव त्रिदशेश्वरम् ॥ Ram_2,29.11 // अगस्त्यं कौशिकं चैव $ ताव् उभौ ब्राह्मणोत्तमौ & अर्चयाहूय सौमित्रे % रत्नैः सस्यम् इवाम्बुभिः ॥ Ram_2,29.12 // कौसल्यां च य आशीर्भिर् $ भक्तः पर्युपतिष्ठति & आचार्यस् तैत्तिरीयाणाम् % अभिरूपश् च वेदवित् ॥ Ram_2,29.13 // तस्य यानं च दासीश् च $ सौमित्रे संप्रदापय & कौशेयानि च वस्त्राणि % यावत् तुष्यति स द्विजः ॥ Ram_2,29.14 // सूतश् चित्ररथश् चार्यः $ सचिवः सुचिरोषितः & तोषयैनं महार्हैश् च % रत्नैर् वस्त्रैर् धनैस् तथा ॥ Ram_2,29.15 // शालिवाहसहस्रं च $ द्वे शते भद्रकांस् तथा & व्यञ्जनार्थं च सौमित्रे % गोसहस्रम् उपाकुरु ॥ Ram_2,29.16 // ततः स पुरुषव्याघ्रस् $ तद् धनं लक्ष्मणः स्वयम् & यथोक्तं ब्राह्मणेन्द्राणाम् % अददाद् धनदो यथा ॥ Ram_2,29.17 // अथाब्रवीद् bëpakalÃæs $ तिष्ठतश् चोपजीविनः & सम्प्रदाय बहु द्रव्यम् % एकैकस्योपजीविनः ॥ Ram_2,29.18 // लक्ष्मणस्य च यद् वेश्म $ गृहं च यद् इदं मम & अशून्यं कार्यम् एकैकं % यावदागमनं मम ॥ Ram_2,29.19 // इत्य् उक्त्वा दुःखितं सर्वं $ जनं तम् उपजीविनम् & उवाचेदं धनाध्यक्षं % धनम् आनीयताम् इति \ ततो ऽस्य धनम् आजह्रुः # सर्वम् एवोपजीविनः ॥ Ram_2,29.20 // ततः स पुरुषव्याघ्रस् $ तद् धनं सहलक्ष्मणः & द्विजेभ्यो बालवृद्धेभ्यः % कृपणेभ्यो ऽभ्यदापयत् ॥ Ram_2,29.21 // तत्रासीत् पिङ्गलो गार्ग्यस् $ त्रिजटो नाम वै द्विजः & आ पञ्चमायाः कक्ष्याया % नैनं कश्चिद् अवारयत् ॥ Ram_2,29.22 // स राजपुत्रम् आसाद्य $ त्रिजटो वाक्यम् अब्रवीत् & निर्धनो बहुपुत्रो ऽस्मि % राजपुत्र महायशः \ उञ्छवृत्तिर् वने नित्यं # प्रत्यवेक्षस्व माम् इति ॥ Ram_2,29.23 // तम् उवाच ततो रामः $ परिहाससमन्वितम् & गवां सहस्रम् अप्य् एकं % न तु विश्राणितं मया \ परिक्षिपसि दण्डेन # यावत् तावद् अवाप्स्यसि ॥ Ram_2,29.24 // स शाटीं त्वरितः कट्यां $ संभ्रान्तः परिवेष्ट्य ताम् & आविध्य दण्डं चिक्षेप % सर्वप्राणेन वेगितः ॥ Ram_2,29.25 // उवाच च ततो रामस् $ तं गार्ग्यम् अभिसान्त्वयन् & मन्युर् न खलु कर्तव्यः % परिहासो ह्य् अयं मम ॥ Ram_2,29.26 // ततः सभार्यस् त्रिजटो महामुनिर् $ गवाम् अनीकं प्रतिगृह्य मोदितः & यशोबलप्रीतिसुखोपबृंहिणीस् % तद् आशिषः प्रत्यवदन् महात्मनः ॥ Ram_2,29.27 // _________________________________________________________________ दत्त्वा तु सह वैदेह्या $ ब्राह्मणेभ्यो धनं बहु & जग्मतुः पितरं द्रष्टुं % सीतया सह राघवौ ॥ Ram_2,30.1 ॥ ततो गृहीते दुष्प्रेक्ष्ये $ अशोभेतां तदायुधे & मालादामभिर् आसक्ते % सीतया समलंकृते ॥ Ram_2,30.2 ॥ ततः प्रासादहर्म्याणि $ विमानशिखराणि च & अधिरुह्य जनः श्रीमान् % उदासीनो व्यलोकयत् ॥ Ram_2,30.3 ॥ न हि रथ्याः स्म शक्यन्ते $ गन्तुं बहुजनाकुलाः & आरुह्य तस्मात् प्रासादान् % दीनाः पश्यन्ति राघवम् ॥ Ram_2,30.4 ॥ पदातिं वर्जितच्छत्त्रं $ रामं दृष्ट्वा तदा जनाः & ऊचुर् बहुविधा वाचः % शोकोपहतचेतसः ॥ Ram_2,30.5 ॥ यं यान्तम् अनुयाति स्म $ चतुरङ्गबलं महत् & तम् एकं सीतया सार्धम् % अनुयाति स्म लक्ष्मणः ॥ Ram_2,30.6 ॥ ऐश्वर्यस्य रसज्ञः सन् $ कामिनां चैव कामदः & नेच्छत्य् एवानृतं कर्तुं % पितरं धर्मगौरवात् ॥ Ram_2,30.7 ॥ या न शक्या पुरा द्रष्टुं $ भूतैर् आकाशगैर् अपि & ताम् अद्य सीतां पश्यन्ति % राजमार्गगता जनाः ॥ Ram_2,30.8 ॥ अङ्गरागोचितां सीतां $ रक्तचन्दनसेविनीम् & वर्षम् उष्णं च शीतं च % नेष्यत्य् आशु विवर्णताम् ॥ Ram_2,30.9 ॥ अद्य नूनं दशरथः $ सत्त्वम् आविश्य bhëate & न हि राजा प्रियं पुत्रं % विवासयितुम् अर्हति ॥ Ram_2,30.10 // निर्गुणस्यापि पुत्रस्य $ कथं स्याद् विप्रवासनम् & किं पुनर् यस्य लोको ऽयं % जितो वृत्तेन केवलम् ॥ Ram_2,30.11 // आनृशंस्यम् अनुक्रोशः $ श्रुतं शीलं दमः शमः & राघवं शोभयन्त्य् एते % षड्गुणाः पुरुषोत्तमम् ॥ Ram_2,30.12 // तस्मात् तस्योपघातेन $ प्रजाः paramapŬitÃ÷ & औदकानीव सत्त्वानि % ग्रीष्मे सलिलसंक्षयात् ॥ Ram_2,30.13 // pŬayà pŬitaæ सर्वं $ जगद् अस्य जगत्पतेः & मूलस्येवोपघातेन % वृक्षः पुष्पफलोपगः ॥ Ram_2,30.14 // ते लक्ष्मण इव क्षिप्रं $ सपत्न्यः सहबान्धवाः & गच्छन्तम् अनुगच्छामो % येन गच्छति राघवः ॥ Ram_2,30.15 // उद्यानानि परित्यज्य $ क्षेत्राणि च गृहाणि च & एकदुःखसुखा रामम् % अनुगच्छाम धार्मिकम् ॥ Ram_2,30.16 // समुद्धृतनिधानानि $ परिध्वस्ताजिराणि च & उपात्तधनधान्यानि % हृतसाराणि सर्वशः ॥ Ram_2,30.17 // रजसाभ्यवकीर्णानि $ परित्यक्तानि दैवतैः & अस्मत्त्यक्तानि वेश्मानि % कैकेयी प्रतिपद्यताम् ॥ Ram_2,30.18 // वनं नगरम् एवास्तु $ येन गच्छति राघवः & अस्माभिश् च परित्यक्तं % पुरं संपद्यतां वनम् ॥ Ram_2,30.19 // बिलानि दंष्ट्रिणः सर्वे $ सानूनि मृगपक्षिणः & अस्मत्त्यक्तं प्रपद्यन्तां % सेव्यमानं त्यजन्तु च ॥ Ram_2,30.20 // इत्य् एवं विविधा वाचो $ नानाजनसमीरिताः & शुश्राव रामः श्रुत्वा च % न विचक्रे ऽस्य मानसम् ॥ Ram_2,30.21 // प्रतीक्षमाणो ऽभिजनं तदार्तम् $ अनार्तरूपः प्रहसन्न् इवाथ & जगाम रामः पितरं दिदृक्षुः % पितुर् निदेशं विधिवच् चिकीर्षुः ॥ Ram_2,30.22 // तत् पूर्वम् ऐक्ष्वाकसुतो महात्मा $ रामो गमिष्यन् वनम् आर्तरूपम् & व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं % पितुर् महात्मा प्रतिहारणार्थम् ॥ Ram_2,30.23 // पितुर् निदेशेन तु धर्मवत्सलो $ वनप्रवेशे कृतबुद्धिनिश्चयः & स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् % निवेदयस्वागमनं नृपाय मे ॥ Ram_2,30.24 // _________________________________________________________________ स रामप्रेषितः क्षिप्रं $ संतापकलुषेन्द्रियः & प्रविश्य नृपतिं सूतो % निःश्वसन्तं ददर्श ह ॥ Ram_2,31.1 ॥ आलोक्य तु महाप्राज्ञः $ परमाकुलचेतसं & रामम् एवानुशोचन्तं % सूतः präjalir आसदत् ॥ Ram_2,31.2 ॥ अयं स पुरुषव्याघ्र $ द्वारि तिष्ठति ते सुतः & ब्राह्मणेभ्यो धनं दत्त्वा % सर्वं चैवोपजीविनाम् ॥ Ram_2,31.3 ॥ स त्वा पश्यतु भद्रं ते $ रामः सत्यपराक्रमः & सर्वान् सुहृद आपृच्छ्य % त्वाम् इदानीं दिदृक्षते ॥ Ram_2,31.4 ॥ गमिष्यति महारण्यं $ तं पश्य जगतीपते & वृतं राजगुणैः सर्वैर् % आदित्यम् इव रश्मिभिः ॥ Ram_2,31.5 ॥ स सत्यवादी धर्मात्मा $ गाम्भीर्यात् सागरोपमः & आकाश इव निष्पङ्को % नरेन्द्रः प्रत्युवाच तम् ॥ Ram_2,31.6 ॥ सुमन्त्रानय मे दारान् $ ये केचिद् इह मामकाः & दारैः परिवृतः सर्वैर् % द्रष्टुम् इच्छामि राघवम् ॥ Ram_2,31.7 ॥ सो ऽन्तःपुरम् अतीत्यैव $ स्त्रियस् ता वाक्यम् अब्रवीत् & आर्यो ह्वयति वो राजा % गम्यतां तत्र माचिरम् ॥ Ram_2,31.8 ॥ एवम् उक्ताः स्त्रियः सर्वाः $ सुमन्त्रेण नृपाज्ञया & प्रचक्रमुस् तद् भवनं % भर्तुर् आज्ञाय शासनम् ॥ Ram_2,31.9 ॥ अर्धसप्तशतास् तास् तु $ प्रमदास् ताम्रलोचनाः & कौसल्यां परिवार्याथ % शनैर् जग्मुर् धृतव्रताः ॥ Ram_2,31.10 // आगतेषु च दारेषु $ समवेक्ष्य महीपतिः & उवाच राजा तं सूतं % सुमन्त्रानय मे सुतम् ॥ Ram_2,31.11 // स सूतो रामम् आदाय $ लक्ष्मणं मैथिलीं तदा & जगामाभिमुखस् तूर्णं % सकाशं जगतीपतेः ॥ Ram_2,31.12 // स राजा पुत्रम् आयान्तं $ दृष्ट्वा दूरात् k­täjalim & उत्पपातासनात् तूर्णम् % आर्तः स्त्रीजनसंवृतः ॥ Ram_2,31.13 // सो ऽभिदुद्राव वेगेन $ रामं दृष्ट्वा विशांपतिः & तम् असंप्राप्य दुःखार्तः % पपात भुवि मूर्छितः ॥ Ram_2,31.14 // तं रामो ऽभ्यपतत् क्षिप्रं $ लक्ष्मणश् च महारथः & विसंज्ञम् इव दुःखेन % सशोकं नृपतिं तदा ॥ Ram_2,31.15 // स्त्रीसहस्रनिनादश् च $ संजज्ञे राजवेश्मनि & हा हा रामेति सहसा % भूषणध्वनिमूर्छितः ॥ Ram_2,31.16 // तं परिष्वज्य बाहुभ्यां $ ताव् उभौ रामलक्ष्मणौ & पर्यङ्के सीतया सार्धं % रुदन्तः समवेशयन् ॥ Ram_2,31.17 // अथ रामो मुहूर्तेन $ लब्धसंज्ञं महीपतिम् & उवाच präjalir भूत्वा % शोकार्णवपरिप्लुतम् ॥ Ram_2,31.18 // आपृच्छे त्वां महाराज $ सर्वेषाम् ईश्वरो ऽसि नः & प्रस्थितं दण्डकारण्यं % पश्य त्वं कुशलेन माम् ॥ Ram_2,31.19 // लक्ष्मणं चानुजानीहि $ सीता चान्वेति मां वनम् & कारणैर् बहुभिस् तथ्यैर् % वार्यमाणौ न चेच्छतः ॥ Ram_2,31.20 // अनुजानीहि सर्वान् नः $ शोकम् उत्सृज्य मानद & लक्ष्मणं मां च सीतां च % प्रजापतिर् इव प्रजाः ॥ Ram_2,31.21 // प्रतीक्षमाणम् अव्यग्रम् $ अनुज्ञां जगतीपतेः & उवाच राजा सम्प्रेक्ष्य % वनवासाय राघवम् ॥ Ram_2,31.22 // अहं राघव कैकेय्या $ वरदानेन मोहितः & अयोध्यायास् त्वम् एवाद्य % भव राजा निगृह्य माम् ॥ Ram_2,31.23 // एवम् उक्तो नृपतिना $ रामो धर्मभृतां वरः & pratyuvÃcäjaliæ कृत्वा % पितरं वाक्यकोविदः ॥ Ram_2,31.24 // भवान् वर्षसहस्राय $ पृथिव्या नृपते पतिः & अहं त्व् अरण्ये वत्स्यामि % न मे कार्यं त्वयानृतम् ॥ Ram_2,31.25 // श्रेयसे वृद्धये तात $ पुनरागमनाय च & गच्छस्वारिष्टम् अव्यग्रः % पन्थानम् अकुतोभयम् ॥ Ram_2,31.26 // अद्य त्व् इदानीं रजनीं $ पुत्र मा गच्छ सर्वथा & मातरं मां च संपश्यन् % वसेमाम् अद्य शर्वरीम् \ तर्पितः सर्वकामैस् त्वं # श्वःकाले साधयिष्यसि ॥ Ram_2,31.27 // अथ रामस् तथा श्रुत्वा $ पितुर् आर्तस्य bhëitam & लक्ष्मणेन सह भ्रात्रा % दीनो वचनम् अब्रवीत् ॥ Ram_2,31.28 // प्राप्स्यामि यान् अद्य गुणान् $ को मे श्वस्तान् प्रदास्यति & अपक्रमणम् एवातः % सर्वकामैर् अहं वृणे ॥ Ram_2,31.29 // इयं sarëÂrà सजना $ धनधान्यसमाकुला & मया विसृष्टा वसुधा % भरताय प्रदीयताम् ॥ Ram_2,31.30 // अपगच्छतु ते दुःखं $ मा भूर् bëpaparipluta÷ & न हि क्षुभ्यति दुर्धर्षः % समुद्रः सरितां पतिः ॥ Ram_2,31.31 // नैवाहं राज्यम् इच्छामि $ न सुखं न च मैथिलीम् & त्वाम् अहं सत्यम् इच्छामि % नानृतं पुरुषर्षभ ॥ Ram_2,31.32 // पुरं च rëÂraæ च मही च केवला $ मया निसृष्टा भरताय दीयताम् & अहं निदेशं भवतो ऽनुपालयन् % वनं गमिष्यामि चिराय सेवितुम् ॥ Ram_2,31.33 // मया निसृष्टां भरतो महीम् इमां $ सशैलखण्डां सपुरां सकाननाम् & शिवां सुसीमाम् अनुशास्तु केवलं % त्वया यद् उक्तं नृपते यथास्तु तत् ॥ Ram_2,31.34 // न मे तथा पार्थिव धीयते मनो $ महत्सु कामेषु न चात्मनः प्रिये & यथा निदेशे तव शिष्टसंमते % व्यपैतु दुःखं तव मत्कृते ऽनघ ॥ Ram_2,31.35 // तद् अद्य नैवानघ राज्यम् अव्ययं $ न सर्वकामान् न सुखं न मैथिलीम् & न जीवितं त्वाम् अनृतेन योजयन् % वृणीय सत्यं व्रतम् अस्तु ते तथा ॥ Ram_2,31.36 // फलानि मूलानि च भक्षयन् वने $ गिरींश् च पश्यन् सरितः सरांसि च & वनं प्रविश्यैव विचित्रपादपं % सुखी भविष्यामि तवास्तु निर्वृतिः ॥ Ram_2,31.37 // _________________________________________________________________ ततः सुमन्त्रम् ऐक्ष्वाकः $ pŬito ऽत्र प्रतिज्ञया & sabëpam अतिनिःश्वस्य % जगादेदं पुनः पुनः ॥ Ram_2,32.1 ॥ सूत रत्नसुसम्पूर्णा $ चतुर्विधबला चमूः & राघवस्यानुयात्रार्थं % क्षिप्रं प्रतिविधीयताम् ॥ Ram_2,32.2 ॥ रूपाजीवाश्च शालिन्यो $ वणिजश् च महाधनाः & शोभयन्तु कुमारस्य % वाहिनीं सुप्रसारिताः ॥ Ram_2,32.3 ॥ ये चैनम् उपजीवन्ति $ रमते यैश् च वीर्यतः & तेषां बहुविधं दत्त्वा % तान् अप्य् अत्र नियोजय ॥ Ram_2,32.4 ॥ निघ्नन् मृगान् कुञ्जरांश् च $ पिबंश् चारण्यकं मधु & नदीश् च विविधाः पश्यन् % न राज्यं संस्मरिष्यति ॥ Ram_2,32.5 ॥ धान्यकोशश् च यः कश्चिद् $ धनकोशश् च मामकः & तौ रामम् अनुगच्छेतां % वसन्तं निर्जने वने ॥ Ram_2,32.6 ॥ यजन् पुण्येषु देशेषु $ विसृजंश् चाप्तदक्षिणाः & ऋषिभिश् च समागम्य % प्रवत्स्यति सुखं वने ॥ Ram_2,32.7 ॥ भरतश् च महाबाहुर् $ अयोध्यां पालयिष्यति & सर्वकामैः पुनः श्रीमान् % रामः संसाध्यताम् इति ॥ Ram_2,32.8 ॥ एवं ब्रुवति काकुत्स्थे $ कैकेय्या भयम् आगतम् & मुखं चाप्य् अगमच्छोषं % स्वरश् चापि न्यरुध्यत ॥ Ram_2,32.9 ॥ सा विषण्णा च संत्रस्ता $ कैकेयी वाक्यम् अब्रवीत् & राज्यं गतजनं साधो % पीतमण्डां सुराम् इव \ निरास्वाद्यतमं शून्यं # भरतो नाभिपत्स्यते ॥ Ram_2,32.10 // कैकेय्यां मुक्तलज्जायां $ वदन्त्याम् अतिदारुणम् & राजा दशरथो वाक्यम् % उवाचायतलोचनाम् \ वहन्तं किं तुदसि मां # नियुज्य धुरि माहिते ॥ Ram_2,32.11 // कैकेयी द्विगुणं क्रुद्धा $ राजानम् इदम् अब्रवीत् & तवैव वंशे सगरो % ज्येष्ठं पुत्रम् उपारुधत् \ असमञ्ज इति ख्यातं # तथायं गन्तुम् अर्हति ॥ Ram_2,32.12 // एवम् उक्तो धिग् इत्य् एव $ राजा दशरथो ऽब्रवीत् & vrŬitaÓ च जनः सर्वः % सा च तन् नावबुध्यत ॥ Ram_2,32.13 // तत्र वृद्धो महामात्रः $ सिद्धार्थो नाम नामतः & शुचिर् बहुमतो राज्ञः % कैकेयीम् इदम् अब्रवीत् ॥ Ram_2,32.14 // असमञ्जो गृहीत्वा तु $ krŬita÷ पथि दारकान् & सरय्वाः प्रक्षिपन्न् अप्सु % रमते तेन दुर्मतिः ॥ Ram_2,32.15 // तं दृष्ट्वा नागराः सर्वे $ क्रुद्धा राजानम् अब्रुवन् & असमञ्जं वृणीष्वैकम् % अस्मान् वा rëÂravardhana ॥ Ram_2,32.16 // तान् उवाच ततो राजा $ किंनिमित्तम् इदं भयम् & ताश् चापि राज्ञा संपृष्टा % वाक्यं प्रकृतयो ऽब्रुवन् ॥ Ram_2,32.17 // krŬitas त्व् एष नः पुत्रान् $ बालान् उद्भ्रान्तचेतनः & सरय्वां प्रक्षिपन् मौर्ख्याद् % अतुलां प्रीतिम् अश्नुते ॥ Ram_2,32.18 // स तासां वचनं श्रुत्वा $ प्रकृतीनां नराधिप & तं तत्याजाहितं पुत्रं % तासां प्रियचिकीर्षया ॥ Ram_2,32.19 // इत्य् एवम् अत्यजद् राजा $ सगरो वै सुधार्मिकः & रामः किम् अकरोत् पापं % येनैवम् उपरुध्यते ॥ Ram_2,32.20 // श्रुत्वा तु सिद्धार्थवचो $ राजा श्रान्ततरस्वनः & शोकोपहतया वाचा % कैकेयीम् इदम् अब्रवीत् ॥ Ram_2,32.21 // अनुव्रजिष्याम्य् अहम् अद्य रामं $ राज्यं परित्यज्य सुखं धनं च & सहैव राज्ञा भरतेन च त्वं % यथा सुखं भुङ्क्ष्व चिराय राज्यम् ॥ Ram_2,32.22 // _________________________________________________________________ महामात्रवचः श्रुत्वा $ रामो दशरथं तदा & anvabhëata वाक्यं तु % विनयज्ञो विनीतवत् ॥ Ram_2,33.1 ॥ त्यक्तभोगस्य मे राजन् $ वने वन्येन जीवतः & किं कार्यम् अनुयात्रेण % त्यक्तसङ्गस्य सर्वतः ॥ Ram_2,33.2 ॥ यो हि दत्त्वा द्विपश्रेष्ठं $ कक्ष्यायां कुरुते मनः & रज्जुस्नेहेन किं तस्य % त्यजतः कुञ्जरोत्तमम् ॥ Ram_2,33.3 ॥ तथा मम सतां श्रेष्ठ $ किं ध्वजिन्या जगत्पते & सर्वाण्य् एवानुजानामि % चीराण्य् एवानयन्तु मे ॥ Ram_2,33.4 ॥ खनित्रपिटके चोभे $ ममानयत गच्छतः & चतुर्दश वने वासं % वर्षाणि वसतो मम ॥ Ram_2,33.5 ॥ अथ चीराणि कैकेयी $ स्वयम् आहृत्य राघवम् & उवाच परिधत्स्वेति % जनौघे निरपत्रपा ॥ Ram_2,33.6 ॥ स चीरे पुरुषव्याघ्रः $ कैकेय्याः प्रतिगृह्य ते & सूक्ष्मवस्त्रम् अवक्षिप्य % मुनिवस्त्राण्य् अवस्त ह ॥ Ram_2,33.7 ॥ लक्ष्मणश् चापि तत्रैव $ विहाय वसने शुभे & तापसाच् छादने चैव % जग्राह पितुर् अग्रतः ॥ Ram_2,33.8 ॥ अथात्मपरिधानार्थं $ सीता कौशेयवासिनी & समीक्ष्य चीरं संत्रस्ता % पृषती वागुराम् इव ॥ Ram_2,33.9 ॥ सा व्यपत्रपमाणेव $ प्रतिगृह्य च दुर्मनाः & गन्धर्वराजप्रतिमं % भर्तारम् इदम् अब्रवीत् \ कथं नु चीरं बध्नन्ति # मुनयो वनवासिनः ॥ Ram_2,33.10 // कृत्वा कण्ठे च सा चीरम् $ एकम् आदाय पाणिना & तस्थौ ह्य् अकुशला तत्र % vrŬità जनकात्मजा ॥ Ram_2,33.11 // तस्यास् तत् क्षिप्रम् आगम्य $ रामो धर्मभृतां वरः & चीरं बबन्ध सीतायाः % कौशेयस्योपरि स्वयम् ॥ Ram_2,33.12 // तस्यां चीरं वसानायां $ नाथवत्याम् अनाथवत् & प्रचुक्रोश जनः सर्वो % धिक् त्वां दशरथं त्व् इति ॥ Ram_2,33.13 // स निःश्वस्योष्णम् ऐक्ष्वाकस् $ तां भार्याम् इदम् अब्रवीत् & कैकेयि कुशचीरेण % न सीता गन्तुम् अर्हति ॥ Ram_2,33.14 // ननु पर्याप्तम् एतत् ते $ पापे रामविवासनम् & किम् एभिः कृपणैर् भूयः % पातकैर् अपि ते कृतैः ॥ Ram_2,33.15 // एवं ब्रुवन्तं पितरं $ रामः सम्प्रस्थितो वनम् & अवाक्शिरसम् आसीनम् % इदं वचनम् अब्रवीत् ॥ Ram_2,33.16 // इयं धार्मिक कौसल्या $ मम माता यशस्विनी & वृद्धा चाक्षुद्रशीला च % न च त्वां देवगर्हिते ॥ Ram_2,33.17 // मया विहीनां वरद $ प्रपन्नां शोकसागरम् & अदृष्टपूर्वव्यसनां % भूयः संमन्तुम् अर्हसि ॥ Ram_2,33.18 // इमां महेन्द्रोपमजातगर्भिणीं $ तथा विधातुं जननीं ममार्हसि & यथा वनस्थे मयि शोककर्शिता % न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ Ram_2,33.19 // _________________________________________________________________ रामस्य तु वचः श्रुत्वा $ मुनिवेषधरं च तम् & समीक्ष्य सह भार्याभी % राजा विगतचेतनः ॥ Ram_2,34.1 ॥ नैनं दुःखेन संतप्तः $ प्रत्यवैक्षत राघवम् & न चैनम् अभिसम्प्रेक्ष्य % pratyabhëata दुर्मनाः ॥ Ram_2,34.2 ॥ स मुहूर्तम् इवासंज्ञो $ दुःखितश् च महीपतिः & विललाप महाबाहू % रामम् एवानुचिन्तयन् ॥ Ram_2,34.3 ॥ मन्ये खलु मया पूर्वं $ विवत्सा बहवः कृताः & प्राणिनो हिंसिता वापि % तस्माद् इदम् उपस्थितम् ॥ Ram_2,34.4 ॥ न त्व् एवानागते काले $ देहाच् च्यवति जीवितम् & कैकेय्या क्लिश्यमानस्य % मृत्युर् मम न विद्यते ॥ Ram_2,34.5 ॥ यो ऽहं पावकसंकाशं $ पश्यामि पुरतः स्थितम् & विहाय वसने सूक्ष्मे % तापसाच्छादम् आत्मजम् ॥ Ram_2,34.6 ॥ एकस्याः खलु कैकेय्याः $ कृते ऽयं क्लिश्यते जनः & स्वार्थे प्रयतमानायाः % संश्रित्य निकृतिं त्व् इमाम् ॥ Ram_2,34.7 ॥ एवम् उक्त्वा तु वचनं $ bëpeïa पिहितेन्द्रियः & रामेति सकृद् एवोक्त्वा % व्याहर्तुं न शशाक ह ॥ Ram_2,34.8 ॥ संज्ञां तु प्रतिलभ्यैव $ मुहूर्तात् स महीपतिः & नेत्राभ्याम् अश्रुपूर्णाभ्यां % सुमन्त्रम् इदम् अब्रवीत् ॥ Ram_2,34.9 ॥ औपवाह्यं रथं युक्त्वा $ त्वम् आयाहि हयोत्तमैः & प्रापयैनं महाभागम् % इतो जनपदात् परम् ॥ Ram_2,34.10 // एवं मन्ये गुणवतां $ गुणानां फलम् उच्यते & पित्रा मात्रा च यत् साधुर् % वीरो निर्वास्यते वनम् ॥ Ram_2,34.11 // राज्ञो वचनम् आज्ञाय $ सुमन्त्रः शीघ्रविक्रमः & योजयित्वाययौ तत्र % रथम् अश्वैर् अलंकृतम् ॥ Ram_2,34.12 // तं रथं राजपुत्राय $ सूतः कनकभूषितम् & आचचक्षे ऽञ्जलिं कृत्वा % युक्तं परमवाजिभिः ॥ Ram_2,34.13 // राजा सत्वरम् आहूय $ व्यापृतं वित्तसंचये & उवाच देशकालज्ञो % निश्चितं सर्वतः शुचि ॥ Ram_2,34.14 // वासांसि च महार्हाणि $ भूषणानि वराणि च & वर्षाण्य् एतानि संख्याय % वैदेह्याः क्षिप्रम् आनय ॥ Ram_2,34.15 // नरेन्द्रेणैवम् उक्तस् तु $ गत्वा कोशगृहं ततः & प्रायच्छत् सर्वम् आहृत्य % सीतायै क्षिप्रम् एव तत् ॥ Ram_2,34.16 // सा सुजाता सुजातानि $ वैदेही प्रस्थिता वनम् & भूषयामास गात्राणि % तैर् विचित्रैर् विभूषणैः ॥ Ram_2,34.17 // व्यराजयत वैदेही $ वेश्म तत् सुविभूषिता & उद्यतो ऽंशुमतः काले % खं प्रभेव विवस्वतः ॥ Ram_2,34.18 // तां भुजाभ्यां परिष्वज्य $ श्वश्रूर् वचनम् अब्रवीत् & अनाचरन्तीं कृपणं % मूर्ध्न्य् उपाघ्राय मैथिलीम् ॥ Ram_2,34.19 // असत्यः सर्वलोके ऽस्मिन् $ सततं सत्कृताः प्रियैः & भर्तारं नानुमन्यन्ते % विनिपातगतं स्त्रियः ॥ Ram_2,34.20 // स त्वया नावमन्तव्यः $ पुत्रः प्रव्राजितो मम & तव दैवतम् अस्त्व् एष % निर्धनः सधनो ऽपि वा ॥ Ram_2,34.21 // विज्ञाय वचनं सीता $ तस्या धर्मार्थसंहितम् & k­täjalir उवाचेदं % श्वश्रूम् अभिमुखे स्थिता ॥ Ram_2,34.22 // करिष्ये सर्वम् एवाहम् $ आर्या यद् अनुशास्ति माम् & अभिज्ञास्मि यथा भर्तुर् % वर्तितव्यं श्रुतं च मे ॥ Ram_2,34.23 // न माम् असज्जनेनार्या $ समानयितुम् अर्हति & धर्माद् विचलितुं नाहम् % अलं चन्द्राद् इव प्रभा ॥ Ram_2,34.24 // नातन्त्री वाद्यते वीणा $ नाचक्रो वर्तते रथः & नापतिः सुखम् एधते % या स्याद् अपि शतात्मजा ॥ Ram_2,34.25 // मितं ददाति हि पिता $ मितं माता मितं सुतः & अमितस्य हि दातारं % भर्तारं का न पूजयेत् ॥ Ram_2,34.26 // साहम् एवंगता श्रेष्ठा $ श्रुतधर्मपरावरा & आर्ये किम् अवमन्येयं % स्त्रीणां भर्ता हि दैवतम् ॥ Ram_2,34.27 // सीताया वचनं श्रुत्वा $ कौसल्या हृदयंगमम् & शुद्धसत्त्वा मुमोचाश्रु % सहसा दुःखहर्षजम् ॥ Ram_2,34.28 // तां präjalir अभिक्रम्य $ मातृमध्ये ऽतिसत्कृताम् & रामः परमधर्मज्ञो % मातरं वाक्यम् अब्रवीत् ॥ Ram_2,34.29 // अम्ब मा दुःखिता भूस् त्वं $ पश्य त्वं पितरं मम & क्षयो हि वनवासस्य % क्षिप्रम् एव भविष्यति ॥ Ram_2,34.30 // सुप्तायास् ते गमिष्यन्ति $ नववर्षाणि पञ्च च & सा समग्रम् इह प्राप्तं % मां द्रक्ष्यसि सुहृद्वृतम् ॥ Ram_2,34.31 // एतावद् अभिनीतार्थम् $ उक्त्वा स जननीं वचः & त्रयः शतशतार्धा हि % ददर्शावेक्ष्य मातरः ॥ Ram_2,34.32 // ताश् चापि स तथैवार्ता $ मातॄन् दशरथात्मजः & धर्मयुक्तम् इदं वाक्यं % निजगाद k­täjali÷ ॥ Ram_2,34.33 // संवासात् परुषं किंचिद् $ अज्ञानाद् वापि यत् कृतम् & तन् मे समनुजानीत % सर्वाश् चामन्त्रयामि वः ॥ Ram_2,34.34 // जज्ञे ऽथ तासां संनादः $ क्रौञ्चीनाम् इव निःस्वनः & मानवेन्द्रस्य भार्याणाम् % एवं वदति राघवे ॥ Ram_2,34.35 // मुरजपणवमेघघोषवद् $ दशरथवेश्म बभूव यत् पुरा & विलपितपरिदेवनाकुलं % व्यसनगतं तद् अभूत् सुदुःखितम् ॥ Ram_2,34.36 // _________________________________________________________________ अथ रामश् च सीता च $ लक्ष्मणश् च k­täjali÷ & उपसंगृह्य राजानं % चक्रुर् दीनाः प्रदक्षिणम् ॥ Ram_2,35.1 ॥ तं चापि समनुज्ञाप्य $ धर्मज्ञः सीतया सह & राघवः ÓokasaæmƬho % जननीम् अभ्यवादयत् ॥ Ram_2,35.2 ॥ अन्वक्षं लक्ष्मणो भ्रातुः $ कौसल्याम् अभ्यवादयत् & अथ मातुः सुमित्राया % जग्राह चरणौ पुनः ॥ Ram_2,35.3 ॥ तं वन्दमानं रुदती $ माता सौमित्रिम् अब्रवीत् & हितकामा महाबाहुं % मूर्ध्न्य् उपाघ्राय लक्ष्मणम् ॥ Ram_2,35.4 ॥ सृष्टस् त्वं वनवासाय $ स्वनुरक्तः सुहृज्जने & रामे प्रमादं मा कार्षीः % पुत्र भ्रातरि गच्छति ॥ Ram_2,35.5 ॥ व्यसनी वा समृद्धो वा $ गतिर् एष तवानघ & एष लोके सतां धर्मो % यज् ज्येष्ठवशगो भवेत् ॥ Ram_2,35.6 ॥ इदं हि वृत्तम् उचितं $ कुलस्यास्य सनातनम् & दानं दीक्षा च यज्ञेषु % तनुत्यागो मृधेषु च ॥ Ram_2,35.7 ॥ रामं दशरथं विद्धि $ मां विद्धि जनकात्मजाम् & अयोध्याम् अटवीं विद्धि % गच्छ तात यथासुखम् ॥ Ram_2,35.8 ॥ ततः सुमन्त्रः काकुत्स्थं $ präjalir वाक्यम् अब्रवीत् & विनीतो विनयज्ञश् च % मातलिर् वासवं यथा ॥ Ram_2,35.9 ॥ रथम् आरोह भद्रं ते $ राजपुत्र महायशः & क्षिप्रं त्वां प्रापयिष्यामि % यत्र मां राम वक्ष्यसि ॥ Ram_2,35.10 // चतुर्दश हि वर्षाणि $ वस्तव्यानि वने त्वया & तान्य् उपक्रमितव्यानि % यानि देव्यासि चोदितः ॥ Ram_2,35.11 // तं रथं सूर्यसंकाशं $ सीता हृष्टेन चेतसा & आरुरोह वरारोहा % कृत्वालंकारम् आत्मनः ॥ Ram_2,35.12 // तथैवायुधजातानि $ भ्रातृभ्यां कवचानि च & रथोपस्थे प्रतिन्यस्य % सचर्मकठिनं च तत् ॥ Ram_2,35.13 // सीतातृतीयान् ÃrƬhÃn $ दृष्ट्वा धृष्टम् अचोदयत् & सुमन्त्रः संमतान् अश्वान् % vÃyuvegasamä जवे ॥ Ram_2,35.14 // प्रयाते तु महारण्यं $ चिररात्राय राघवे & बभूव नगरे मूर्छा % बलमूर्छा जनस्य च ॥ Ram_2,35.15 // तत् समाकुलसंभ्रान्तं $ मत्तसंकुपितद्विपम् & हयशिञ्जितनिर्घोषं % पुरम् आसीन् महास्वनम् ॥ Ram_2,35.16 // ततः सबालवृद्धा सा $ पुरी paramapŬità & रामम् एवाभिदुद्राव % घर्मार्तः सलिलं यथा ॥ Ram_2,35.17 // पार्श्वतः पृष्ठतश् चापि $ लम्बमानास् तदुन्मुखाः & bëpapÆrïamukhÃ÷ सर्वे % तम् ऊचुर् भृशदुःखिताः ॥ Ram_2,35.18 // संयच्छ वाजिनां रश्मीन् $ सूत याहि शनैः शनैः & मुखं द्रक्ष्यामि रामस्य % दुर्दर्शं नो भविष्यति ॥ Ram_2,35.19 // आयसं हृदयं नूनं $ राममातुर् असंशयम् & यद् देवगर्भप्रतिमे % वनं याति न भिद्यते ॥ Ram_2,35.20 // कृतकृत्या हि वैदेही $ छायेवानुगता पतिम् & न जहाति रता धर्मे % मेरुम् अर्कप्रभा यथा ॥ Ram_2,35.21 // अहो लक्ष्मण सिद्धार्थः $ सततं प्रियवादिनम् & भ्रातरं देवसंकाशं % यस् त्वं परिचरिष्यसि ॥ Ram_2,35.22 // महत्य् एषा हि ते सिद्धिर् $ एष चाभ्युदयो महान् & एष स्वर्गस्य मार्गश् च % यद् एनम् अनुगच्छसि \ एवं वदन्तस् ते सोढुं # न शेकुर् bëpam आगतम् ॥ Ram_2,35.23 // अथ राजा वृतः स्त्रीभिर् $ दीनाभिर् दीनचेतनः & निर्जगाम प्रियं पुत्रं % द्रक्ष्यामीति ब्रुवन् गृहात् ॥ Ram_2,35.24 // शुश्रुवे चाग्रतः स्त्रीणां $ रुदन्तीनां महास्वनः & यथा नादः करेणूनां % बद्धे महति कुञ्जरे ॥ Ram_2,35.25 // पिता च राजा काकुत्स्थः $ श्रीमान् सन्नस् तदा बभौ & परिपूर्णः शशी काले % ग्रहेणोपप्लुतो यथा ॥ Ram_2,35.26 // ततो हलहलाशब्दो $ जज्ञे रामस्य पृष्ठतः & नराणां प्रेक्ष्य राजानं % सीदन्तं भृशदुःखितम् ॥ Ram_2,35.27 // हा रामेति जनाः केचिद् $ राममातेति चापरे & अन्तःपुरं समृद्धं च % क्रोशन्तं पर्यदेवयन् ॥ Ram_2,35.28 // अन्वीक्षमाणो रामस् तु $ विषण्णं भ्रान्तचेतसम् & राजानं मातरं चैव % ददर्शानुगतौ पथि \ धर्मपाशेन संक्षिप्तः # प्रकाशं नाभ्युदैक्षत ॥ Ram_2,35.29 // पदातिनौ च यानार्हाव् $ अदुःखार्हौ सुखोचितौ & दृष्ट्वा संचोदयामास % शीघ्रं याहीति सारथिम् ॥ Ram_2,35.30 // न हि तत् पुरुषव्याघ्रो $ दुःखदं दर्शनं पितुः & मातुश् च सहितुं शक्तस् % तोत्रार्दित इव द्विपः ॥ Ram_2,35.31 // तथा रुदन्तीं कौसल्यां $ रथं तम् अनुधावतीम् & क्रोशन्तीं राम रामेति % हा सीते लक्ष्मणेति च \ असकृत् प्रैक्षत तदा # नृत्यन्तीम् इव मातरम् ॥ Ram_2,35.32 // तिष्ठेति राजा चुक्रोश $ याहि याहीति राघवः & सुमन्त्रस्य बभूवात्मा % चक्रयोर् इव चान्तरा ॥ Ram_2,35.33 // नाश्रौषम् इति राजानम् $ उपालब्धो ऽपि वक्ष्यसि & चिरं दुःखस्य पापिष्ठम् % इति रामस् तम् अब्रवीत् ॥ Ram_2,35.34 // रामस्य स वचः कुर्वन्न् $ अनुज्ञाप्य च तं जनम् & व्रजतो ऽपि hayä शीघ्रं % चोदयामास सारथिः ॥ Ram_2,35.35 // न्यवर्तत जनो राज्ञो $ रामं कृत्वा प्रदक्षिणम् & मनसाप्य् अश्रुवेगैश् च % न न्यवर्तत मानुषम् ॥ Ram_2,35.36 // यम् इच्छेत् पुनर् आयान्तं $ नैनं दूरम् अनुव्रजेत् & इत्य् अमात्या महाराजम् % ऊचुर् दशरथं वचः ॥ Ram_2,35.37 // तेषां वचः सर्वगुणोपपन्नं $ प्रस्विन्नगात्रः प्रविषण्णरूपः & निशम्य राजा कृपणः सभार्यो % व्यवस्थितस् तं सुतम् ईक्षमाणः ॥ Ram_2,35.38 // _________________________________________________________________ तस्मिंस् तु पुरुषव्याघ्रे $ निष्क्रामति k­täjalau & आर्तशब्दो हि संजज्ञे % स्त्रीणाम् अन्तःपुरे महान् ॥ Ram_2,36.1 ॥ अनाथस्य जनस्यास्य $ दुर्बलस्य तपस्विनः & यो गतिः शरणं चासीत् % स नाथः क्व नु गच्छति ॥ Ram_2,36.2 ॥ न क्रुध्यत्य् अभिशस्तो ऽपि $ क्रोधनीयानि वर्जयन् & क्रुद्धान् प्रसादयन् सर्वान् % समदुःखः क्व गच्छति ॥ Ram_2,36.3 ॥ कौसल्यायां महातेजा $ यथा मातरि वर्तते & तथा यो वर्तते ऽस्मासु % महात्मा क्व नु गच्छति ॥ Ram_2,36.4 ॥ कैकेय्या क्लिश्यमानेन $ राज्ञा संचोदितो वनम् & परित्राता जनस्यास्य % जगतः क्व नु गच्छति ॥ Ram_2,36.5 ॥ अहो निश्चेतनो राजा $ जीवलोकस्य सम्प्रियम् & धर्म्यं सत्यव्रतं रामं % वनवासे प्रवत्स्यति ॥ Ram_2,36.6 ॥ इति सर्वा महिष्यस् ता $ विवत्सा इव धेनवः & रुरुदुश् चैव दुःखार्ताः % सस्वरं च विचुक्रुशुः ॥ Ram_2,36.7 ॥ स तम् अन्तःपुरे घोरम् $ आर्तशब्दं महीपतिः & पुत्रशोकाभिसंतप्तः % श्रुत्वा चासीत् सुदुःखितः ॥ Ram_2,36.8 ॥ नाग्निहोत्राण्य् अहूयन्त $ सूर्यश् चान्तरधीयत & व्यसृजन् कवलान् नागा % गावो वत्सान् न पाययन् ॥ Ram_2,36.9 ॥ त्रिशङ्कुर् लोहिताङ्गश् च $ बृहस्पतिबुधाव् अपि & दारुणाः सोमम् अभ्येत्य % ग्रहाः सर्वे व्यवस्थिताः ॥ Ram_2,36.10 // नक्षत्राणि गतार्चींषि $ ग्रहाश् च गततेजसः & विशाखाश् च सधूमाश् च % नभसि प्रचकाशिरे ॥ Ram_2,36.11 // अकस्मान् नागरः सर्वो $ जनो दैन्यम् उपागमत् & आहारे वा विहारे वा % न कश्चिद् अकरोन् मनः ॥ Ram_2,36.12 // bëpaparyÃkulamukho $ राजमार्गगतो जनः & न हृष्टो लक्ष्यते कश्चित् % सर्वः शोकपरायणः ॥ Ram_2,36.13 // न वाति पवनः शीतो $ न शशी सौम्यदर्शनः & न सूर्यस् तपते लोकं % सर्वं पर्याकुलं जगत् ॥ Ram_2,36.14 // अनर्थिनः सुताः स्त्रीणां $ भर्तारो भ्रातरस् तथा & सर्वे सर्वं परित्यज्य % रामम् एवान्वचिन्तयन् ॥ Ram_2,36.15 // ये तु रामस्य सुहृदः $ सर्वे ते mƬhacetasa÷ & शोकभारेण चाक्रान्ताः % शयनं न जहुस् तदा ॥ Ram_2,36.16 // ततस् त्व् अयोध्या रहिता महात्मना $ पुरंदरेणेव मही सपर्वता & चचाल घोरं bhayabhÃrapŬità % सनागयोधाश्वगणा ननाद च ॥ Ram_2,36.17 // _________________________________________________________________ यावत् तु निर्यतस् तस्य $ रजोरूपम् अदृश्यत & नैवेक्ष्वाकुवरस् तावत् % संजहारात्मचक्षुषी ॥ Ram_2,37.1 ॥ यावद् राजा प्रियं पुत्रं $ पश्यत्य् अत्यन्तधार्मिकम् & तावद् व्यवर्धतेवास्य % धरण्यां पुत्रदर्शने ॥ Ram_2,37.2 ॥ न पश्यति रजो ऽप्य् अस्य $ यदा रामस्य भूमिपः & तदार्तश् च विषण्णश् च % पपात धरणीतले ॥ Ram_2,37.3 ॥ तस्य दक्षिणम् अन्वगात् $ कौसल्या बाहुम् अङ्गना & वामं चास्यान्वगात् पार्श्वं % कैकेयी भरतप्रिया ॥ Ram_2,37.4 ॥ तां नयेन च सम्पन्नो $ धर्मेण विनयेन च & उवाच राजा कैकेयीं % समीक्ष्य व्यथितेन्द्रियः ॥ Ram_2,37.5 ॥ कैकेयि मा ममाङ्गानि $ स्प्राक्षीस् त्वं दुष्टचारिणी & न हि त्वां द्रष्टुम् इच्छामि % न भार्या न च बान्धवी ॥ Ram_2,37.6 ॥ ये च त्वाम् उपजीवन्ति $ नाहं तेषां न ते मम & केवलार्थपरां हि त्वां % त्यक्तधर्मां त्यजाम्य् अहम् ॥ Ram_2,37.7 ॥ अगृह्णां यच् च ते पाणिम् $ अग्निं पर्यणयं च यत् & अनुजानामि तत् सर्वम् % अस्मिंल् लोके परत्र च ॥ Ram_2,37.8 ॥ भरतश् चेत् प्रतीतः स्याद् $ राज्यं प्राप्येदम् अव्ययम् & यन् मे स दद्यात् पित्रर्थं % मा मा तद् दत्तम् आगमत् ॥ Ram_2,37.9 ॥ अथ रेणुसमुद्ध्वस्तं $ तम् उत्थाप्य नराधिपम् & न्यवर्तत तदा देवी % कौसल्या शोककर्शिता ॥ Ram_2,37.10 // हत्वेव ब्राह्मणं कामात् $ स्पृष्ट्वाग्निम् इव पाणिना & अन्वतप्यत धर्मात्मा % पुत्रं संचिन्त्य तापसम् ॥ Ram_2,37.11 // निवृत्यैव निवृत्यैव $ सीदतो रथवर्त्मसु & राज्ञो नातिबभौ रूपं % ग्रस्तस्यांशुमतो यथा ॥ Ram_2,37.12 // विललाप च दुःखार्तः $ प्रियं पुत्रम् अनुस्मरन् & नगरान्तम् अनुप्राप्तं % बुद्ध्वा पुत्रम् अथाब्रवीत् ॥ Ram_2,37.13 // वाहनानां च मुख्यानां $ वहतां तं ममात्मजम् & पदानि पथि दृश्यन्ते % स महात्मा न दृश्यते ॥ Ram_2,37.14 // स नूनं क्वचिद् एवाद्य $ वृक्षमूलम् उपाश्रितः & këÂhaæ वा यदि वाश्मानम् % उपधाय शयिष्यते ॥ Ram_2,37.15 // उत्थास्यति च मेदिन्याः $ कृपणः पांशुगुण्ठितः & विनिःश्वसन् प्रस्रवणात् % करेणूनाम् इवर्षभः ॥ Ram_2,37.16 // द्रक्ष्यन्ति नूनं पुरुषा $ दीर्घबाहुं वनेचराः & रामम् उत्थाय गच्छन्तं % लोकनाथम् अनाथवत् ॥ Ram_2,37.17 // सकामा भव कैकेयि $ विधवा राज्यम् आवस & न हि तं पुरुषव्याघ्रं % विना जीवितुम् उत्सहे ॥ Ram_2,37.18 // इत्य् एवं विलपन् राजा $ जनौघेनाभिसंवृतः & अपस्नात इवारिष्टं % प्रविवेश पुरोत्तमम् ॥ Ram_2,37.19 // शून्यचत्वरवेश्मान्तां $ संवृतापणदेवताम् & क्लान्तदुर्बलदुःखार्तां % नात्याकीर्णमहापथाम् ॥ Ram_2,37.20 // ताम् अवेक्ष्य पुरीं सर्वां $ रामम् एवानुचिन्तयन् & विलपन् प्राविशद् राजा % गृहं सूर्य इवाम्बुदम् ॥ Ram_2,37.21 // महाह्रदम् इवाक्षोभ्यं $ सुपर्णेन हृतोरगम् & रामेण रहितं वेश्म % वैदेह्या लक्ष्मणेन च ॥ Ram_2,37.22 // कौसल्याया गृहं शीघ्रं $ राममातुर् नयन्तु माम् & इति ब्रुवन्तं राजानम् % अनयन् द्वारदर्शिनः ॥ Ram_2,37.23 // ततस् तत्र प्रविष्टस्य $ कौसल्याया निवेशनम् & अधिरुह्यापि शयनं % बभूव लुलितं मनः ॥ Ram_2,37.24 // तच् च दृष्ट्वा महाराजो $ भुजम् उद्यम्य वीर्यवान् & उच्चैः स्वरेण चुक्रोश % हा राघव जहासि माम् ॥ Ram_2,37.25 // सुखिता बत तं कालं $ जीविष्यन्ति नरोत्तमाः & परिष्वजन्तो ये रामं % द्रक्ष्यन्ति पुनर् आगतम् ॥ Ram_2,37.26 // न त्वां पश्यामि कौसल्ये $ साधु मां पाणिना स्पृश & रामं मे ऽनुगता दृष्टिर् % अद्यापि न निवर्तते ॥ Ram_2,37.27 // तं रामम् एवानुविचिन्तयन्तं $ समीक्ष्य देवी शयने नरेन्द्रम् & उपोपविश्याधिकम् आर्तरूपा % विनिःश्वसन्ती विललाप कृच्छ्रम् ॥ Ram_2,37.28 // _________________________________________________________________ ततः समीक्ष्य शयने $ सन्नं शोकेन पार्थिवम् & कौसल्या पुत्रशोकार्ता % तम् उवाच महीपतिम् ॥ Ram_2,38.1 ॥ राघवो नरशार्दूल $ विषम् उप्त्वा द्विजिह्ववत् & विचरिष्यति कैकेयी % निर्मुक्तेव हि पन्नगी ॥ Ram_2,38.2 ॥ विवास्य रामं सुभगा $ लब्धकामा समाहिता & त्रासयिष्यति मां भूयो % दुष्टाहिर् इव वेश्मनि ॥ Ram_2,38.3 ॥ अथ स्म नगरे रामश् $ चरन् भैक्षं गृहे वसेत् & कामकारो वरं दातुम् % अपि दासं ममात्मजम् ॥ Ram_2,38.4 ॥ पातयित्वा तु कैकेय्या $ रामं स्थानाद् यथेष्टतः & प्रदिष्टो रक्षसां भागः % पर्वणीवाहिताग्निना ॥ Ram_2,38.5 ॥ गजराजगतिर् वीरो $ महाबाहुर् धनुर्धरः & वनम् आविशते नूनं % सभार्यः सहलक्ष्मणः ॥ Ram_2,38.6 ॥ वने त्व् अदृष्टदुःखानां $ कैकेय्यानुमते त्वया & त्यक्तानां वनवासाय % का न्व् अवस्था भविष्यति ॥ Ram_2,38.7 ॥ ते रत्नहीनास् तरुणाः $ फलकाले विवासिताः & कथं वत्स्यन्ति कृपणाः % फलमूलैः कृताशनाः ॥ Ram_2,38.8 ॥ अपीदानीं स कालः स्यान् $ मम शोकक्षयः शिवः & सभार्यं यत् सह भ्रात्रा % पश्येयम् इह राघवम् ॥ Ram_2,38.9 ॥ श्रुत्वैवोपस्थितौ वीरौ $ कदायोध्या भविष्यति & यशस्विनी हृष्टजना % सूच्छ्रितध्वजमालिनी ॥ Ram_2,38.10 // कदा प्रेक्ष्य नरव्याघ्राव् $ अरण्यात् पुनरागतौ & नन्दिष्यति पुरी हृष्टा % समुद्र इव पर्वणि ॥ Ram_2,38.11 // कदायोध्यां महाबाहुः $ पुरीं वीरः प्रवेक्ष्यति & पुरस्कृत्य रथे सीतां % वृषभो गोवधूम् इव ॥ Ram_2,38.12 // कदा प्राणिसहस्राणि $ राजमार्गे ममात्मजौ & लाजैर् अवकरिष्यन्ति % प्रविशन्ताव् अरिंदमौ ॥ Ram_2,38.13 // कदा सुमनसः कन्या $ द्विजातीनां फलानि च & प्रदिशन्त्यः पुरीं हृष्टाः % करिष्यन्ति प्रदक्षिणम् ॥ Ram_2,38.14 // कदा परिणतो बुद्ध्या $ वयसा चामरप्रभः & अभ्युपैष्यति धर्मज्ञस् % त्रिवर्ष इव मां ललन् ॥ Ram_2,38.15 // निःसंशयं मया मन्ये $ पुरा वीर कदर्यया & पातु कामेषु वत्सेषु % मातॄणां शातिताः स्तनाः ॥ Ram_2,38.16 // साहं गौर् इव सिंहेन $ विवत्सा वत्सला कृता & कैकेय्या पुरुषव्याघ्र % बालवत्सेव गौर् बलात् ॥ Ram_2,38.17 // न हि तावद् गुणैर् जुष्टं $ सर्वशास्त्रविशारदम् & एकपुत्रा विना पुत्रम् % अहं जीवितुम् उत्सहे ॥ Ram_2,38.18 // न हि मे जीविते किंचित् $ सामर्थ्यम् इह कल्प्यते & अपश्यन्त्याः प्रियं पुत्रं % महाबाहुं महाबलम् ॥ Ram_2,38.19 // अयं हि मां दीपयते समुत्थितस् $ तनूजशोकप्रभवो हुताशनः & महीम् इमां रश्मिभिर् उत्तमप्रभो % यथा निदाघे भगवान् दिवाकरः ॥ Ram_2,38.20 // _________________________________________________________________ विलपन्तीं तथा तां तु $ कौसल्यां प्रमदोत्तमाम् & इदं धर्मे स्थिता धर्म्यं % सुमित्रा वाक्यम् अब्रवीत् ॥ Ram_2,39.1 ॥ तवार्ये सद्गुणैर् युक्तः $ पुत्रः स पुरुषोत्तमः & किं ते विलपितेनैवं % कृपणं रुदितेन वा ॥ Ram_2,39.2 ॥ यस् तवार्ये गतः पुत्रस् $ त्यक्त्वा राज्यं महाबलः & साधु कुर्वन् महात्मानं % पितरं सत्यवादिनाम् ॥ Ram_2,39.3 ॥ शिष्टैर् आचरिते सम्यक् $ शश्वत् प्रेत्य फलोदये & रामो धर्मे स्थितः श्रेष्ठो % न स शोच्यः कदाचन ॥ Ram_2,39.4 ॥ वर्तते चोत्तमां वृत्तिं $ लक्ष्मणो ऽस्मिन् सदानघः & दयावान् सर्वभूतेषु % लाभस् तस्य महात्मनः ॥ Ram_2,39.5 ॥ अरण्यवासे यद् दुःखं $ जानती वै सुखोचिता & अनुगच्छति वैदेही % धर्मात्मानं तवात्मजम् ॥ Ram_2,39.6 ॥ कीर्तिभूतां पताकां यो $ लोके भ्रामयति प्रभुः & दमसत्यव्रतपरः % किं न प्राप्तस् तवात्मजः ॥ Ram_2,39.7 ॥ व्यक्तं रामस्य विज्ञाय $ शौचं माहात्म्यम् उत्तमम् & न गात्रम् अंशुभिः सूर्यः % संतापयितुम् अर्हति ॥ Ram_2,39.8 ॥ शिवः सर्वेषु कालेषु $ काननेभ्यो विनिःसृतः & राघवं युक्तशीतोष्णः % सेविष्यति सुखो ऽनिलः ॥ Ram_2,39.9 ॥ शयानम् अनघं रात्रौ $ पितेवाभिपरिष्वजन् & रश्मिभिः संस्पृशञ् शीतैश् % चन्द्रमा ह्लादयिष्यति ॥ Ram_2,39.10 // ददौ चास्त्राणि दिव्यानि $ यस्मै ब्रह्मा महौजसे & दानवेन्द्रं हतं दृष्ट्वा % तिमिध्वजसुतं रणे ॥ Ram_2,39.11 // पृथिव्या सह वैदेह्या $ श्रिया च पुरुषर्षभः & क्षिप्रं तिसृभिर् एताभिः % सह रामो ऽभिषेक्ष्यते ॥ Ram_2,39.12 // दुःखजं विसृजन्त्य् अस्रं $ निष्क्रामन्तम् उदीक्ष्य यम् & समुत्स्रक्ष्यसि नेत्राभ्यां % क्षिप्रम् आनन्दजं पयः ॥ Ram_2,39.13 // अभिवादयमानं तं $ दृष्ट्वा ससुहृदं सुतम् & मुदाश्रु मोक्ष्यसे क्षिप्रं % मेघलेखेव वार्षिकी ॥ Ram_2,39.14 // पुत्रस् ते वरदः क्षिप्रम् $ अयोध्यां पुनर् आगतः & कराभ्यां मृदुपीनाभ्यां % चरणौ pŬayi«yati ॥ Ram_2,39.15 // निशम्य तल् लक्ष्मणमातृवाक्यं $ रामस्य मातुर् नरदेवपत्न्याः & सद्यः शरीरे विननाश शोकः % शरद्गतो मेघ इवाल्पतोयः ॥ Ram_2,39.16 // _________________________________________________________________ अनुरक्ता महात्मानं $ रामं सत्यपराक्रमम् & अनुजग्मुः प्रयान्तं तं % वनवासाय मानवाः ॥ Ram_2,40.1 ॥ निवर्तिते ऽपि च बलात् $ सुहृद्वर्गे च राजनि & नैव ते संन्यवर्तन्त % रामस्यानुगता रथम् ॥ Ram_2,40.2 ॥ अयोध्यानिलयानां हि $ पुरुषाणां महायशाः & बभूव गुणसम्पन्नः % पूर्णचन्द्र इव प्रियः ॥ Ram_2,40.3 ॥ स याच्यमानः काकुत्स्थः $ स्वाभिः प्रकृतिभिस् तदा & कुर्वाणः पितरं सत्यं % वनम् एवान्वपद्यत ॥ Ram_2,40.4 ॥ अवेक्षमाणः सस्नेहं $ चक्षुषा प्रपिबन्न् इव & उवाच रामः स्नेहेन % ताः प्रजाः स्वाः प्रजा इव ॥ Ram_2,40.5 ॥ या प्रीतिर् बहुमानश् च $ मय्य् अयोध्यानिवासिनाम् & मत्प्रियार्थं विशेषेण % भरते सा निवेश्यताम् ॥ Ram_2,40.6 ॥ स हि कल्याणचारित्रः $ कैकेय्यानन्दवर्धनः & करिष्यति यथावद् वः % प्रियाणि च हितानि च ॥ Ram_2,40.7 ॥ ज्ञानवृद्धो वयोबालो $ मृदुर् वीर्यगुणान्वितः & अनुरूपः स वो भर्ता % भविष्यति भयापहः ॥ Ram_2,40.8 ॥ स हि राजगुणैर् युक्तो $ युवराजः समीक्षितः & अपि चापि मया शिष्टैः % कार्यं वो भर्तृशासनम् ॥ Ram_2,40.9 ॥ न च तप्येद् यथा चासौ $ वनवासं गते मयि & महाराजस् तथा कार्यो % मम प्रियचिकीर्षया ॥ Ram_2,40.10 // यथा यथा दाशरथिर् $ धर्मम् एवास्थितो ऽभवत् & तथा तथा प्रकृतयो % रामं पतिम् अकामयन् ॥ Ram_2,40.11 // bëpeïa पिहितं दीनं $ रामः सौमित्रिणा सह & चकर्षेव गुणैर् बद्ध्वा % जनं पुनर् इवासनम् ॥ Ram_2,40.12 // ते द्विजास् त्रिविधं वृद्धा $ ज्ञानेन वयसौजसा & वयःप्रकम्पशिरसो % दूराद् ऊचुर् इदं वचः ॥ Ram_2,40.13 // वहन्तो जवना रामं $ भो भो जात्यास् तुरंगमाः & निवर्तध्वं न गन्तव्यं % हिता भवत भर्तरि \ उपवाह्यस् तु वो भर्ता # नापवाह्यः पुराद् वनम् ॥ Ram_2,40.14 // एवम् आर्तप्रलापांस् तान् $ वृद्धान् प्रलपतो द्विजान् & अवेक्ष्य सहसा रामो % रथाद् अवततार ह ॥ Ram_2,40.15 // पद्भ्याम् एव जगामाथ $ ससीतः सहलक्ष्मणः & संनिकृष्टपदन्यासो % रामो वनपरायणः ॥ Ram_2,40.16 // द्विजातींस् तु पदातींस् तान् $ रामश् चारित्रवत्सलः & न शशाक घृणाचक्षुः % परिमोक्तुं रथेन सः ॥ Ram_2,40.17 // गच्छन्तम् एव तं दृष्ट्वा $ रामं संभ्रान्तमानसाः & ऊचुः परमसंतप्ता % रामं वाक्यम् इदं द्विजाः ॥ Ram_2,40.18 // ब्राह्मण्यं कृत्स्नम् एतत् त्वां $ ब्रह्मण्यम् अनुगच्छति & dvijaskandhÃdhirƬhÃs त्वाम् % अग्नयो ऽप्य् अनुयान्त्य् अमी ॥ Ram_2,40.19 // वाजपेयसमुत्थानि $ छत्त्राण्य् एतानि पश्य नः & पृष्ठतो ऽनुप्रयातानि % हंसान् इव जलात्यये ॥ Ram_2,40.20 // अनवाप्तातपत्रस्य $ रश्मिसंतापितस्य ते & एभिश् छायां करिष्यामः % स्वैश् छत्त्रैर् वाजपेयिकैः ॥ Ram_2,40.21 // या हि नः सततं बुद्धिर् $ वेदमन्त्रानुसारिणी & त्वत्कृते सा कृता वत्स % वनवासानुसारिणी ॥ Ram_2,40.22 // हृदयेष्व् अवतिष्ठन्ते $ वेदा ये नः परं धनम् & वत्स्यन्त्य् अपि गृहेष्व् एव % दाराश् चारित्ररक्षिताः ॥ Ram_2,40.23 // न पुनर् निश्चयः कार्यस् $ त्वद्गतौ सुकृता मतिः & त्वयि धर्मव्यपेक्षे तु % किं स्याद् धर्मम् अवेक्षितुम् ॥ Ram_2,40.24 // याचितो नो निवर्तस्व $ हंसशुक्लशिरोरुहैः & शिरोभिर् निभृताचार % महीपतनपांसुलैः ॥ Ram_2,40.25 // बहूनां वितता यज्ञा $ द्विजानां य इहागताः & तेषां समाप्तिर् आयत्ता % तव वत्स निवर्तने ॥ Ram_2,40.26 // भक्तिमन्ति हि भूतानि $ जङ्गमाजङ्गमानि च & याचमानेषु तेषु त्वं % भक्तिं भक्तेषु दर्शय ॥ Ram_2,40.27 // अनुगन्तुम् अशक्तास् त्वां $ मूलैर् उद्धृतवेगिनः & उन्नता वायुवेगेन % विक्रोशन्तीव पादपाः ॥ Ram_2,40.28 // निश्चेष्टाहारसंचारा $ वृक्षैकस्थानविष्ठिताः & पक्षिणो ऽपि प्रयाचन्ते % सर्वभूतानुकम्पिनम् ॥ Ram_2,40.29 // एवं विक्रोशतां तेषां $ द्विजातीनां निवर्तने & ददृशे तमसा तत्र % वारयन्तीव राघवम् ॥ Ram_2,40.30 // _________________________________________________________________ ततस् तु तमसा तीरं $ रम्यम् आश्रित्य राघवः & सीताम् उद्वीक्ष्य सौमित्रिम् % इदं वचनम् अब्रवीत् ॥ Ram_2,41.1 ॥ इयम् अद्य निशा पूर्वा $ सौमित्रे प्रस्थिता वनम् & वनवासस्य भद्रं ते % स नोत्कण्ठितुम् अर्हसि ॥ Ram_2,41.2 ॥ पश्य शून्यान्य् अरण्यानि $ रुदन्तीव समन्ततः & यथानिलयम् आयद्भिर् % निलीनानि मृगद्विजैः ॥ Ram_2,41.3 ॥ अद्यायोध्या तु नगरी $ राजधानी पितुर् मम & सस्त्रीपुंसा गतान् asmä % शोचिष्यति न संशयः ॥ Ram_2,41.4 ॥ भरतः खलु धर्मात्मा $ पितरं मातरं च मे & धर्मार्थकामसहितैर् % वाक्यैर् आश्वासयिष्यति ॥ Ram_2,41.5 ॥ भरतस्यानृशंसत्वं $ संचिन्त्याहं पुनः पुनः & नानुशोचामि पितरं % मातरं चापि लक्ष्मण ॥ Ram_2,41.6 ॥ त्वया कार्यं नरव्याघ्र $ माम् अनुव्रजता कृतम् & अन्वेष्टव्या हि वैदेह्या % रक्षणार्थे सहायता ॥ Ram_2,41.7 ॥ अद्भिर् एव तु सौमित्रे $ वत्स्याम्य् अद्य निशाम् इमाम् & एतद्धि रोचते मह्यं % वन्ये ऽपि विविधे सति ॥ Ram_2,41.8 ॥ एवम् उक्त्वा तु सौमित्रं $ सुमन्त्रम् अपि राघवः & अप्रमत्तस् त्वम् अश्वेषु % भव सौम्येत्य् उवाच ह ॥ Ram_2,41.9 ॥ सो ऽश्वान् सुमन्त्रः संयम्य $ सूर्ये ऽस्तं समुपागते & प्रभूतयवसान् कृत्वा % बभूव प्रत्यनन्तरः ॥ Ram_2,41.10 // उपास्यतु शिवां संध्यां $ दृष्ट्वा रात्रिम् उपस्थिताम् & रामस्य शयनं चक्रे % सूतः सौमित्रिणा सह ॥ Ram_2,41.11 // तां शय्यां तमसातीरे $ वीक्ष्य वृक्षदलैः कृताम् & रामः सौमित्रिणा सार्धं % सभार्यः संविवेश ह ॥ Ram_2,41.12 // सभार्यं संप्रसुप्तं तं $ भ्रातरं वीक्ष्य लक्ष्मणः & कथयामास सूताय % रामस्य विविधान् गुणान् ॥ Ram_2,41.13 // जाग्रतो ह्य् एव तां रात्रिं $ सौमित्रेर् उदितो रविः & सूतस्य तमसातीरे % रामस्य ब्रुवतो गुणान् ॥ Ram_2,41.14 // गोकुलाकुलतीरायास् $ तमसाया विदूरतः & अवसत् तत्र तां रात्रिं % रामः प्रकृतिभिः सह ॥ Ram_2,41.15 // उत्थाय तु महातेजाः $ प्रकृतीस् ता निशाम्य च & अब्रवीद् भ्रातरं रामो % लक्ष्मणं पुण्यलक्षणम् ॥ Ram_2,41.16 // अस्मद्व्यपेक्षान् सौमित्रे $ निरपेक्षान् गृहेष्व् अपि & वृक्षमूलेषु संसुप्तान् % पश्य लक्ष्मण साम्प्रतम् ॥ Ram_2,41.17 // यथैते नियमं पौराः $ कुर्वन्त्य् अस्मन्निवर्तने & अपि प्राणान् असिष्यन्ति % न तु त्यक्ष्यन्ति निश्चयम् ॥ Ram_2,41.18 // यावद् एव तु संसुप्तास् $ तावद् एव वयं लघु & रथम् आरुह्य गच्छामः % पन्थानम् अकुतोभयम् ॥ Ram_2,41.19 // अतो भूयो ऽपि नेदानीम् $ इक्ष्वाकुपुरवासिनः & स्वपेयुर् अनुरक्ता मां % वृक्षमूलानि संश्रिताः ॥ Ram_2,41.20 // पौरा ह्य् आत्मकृताद् दुःखाद् $ विप्रमोच्या नृपात्मजैः & न तु खल्व् आत्मना योज्या % दुःखेन पुरवासिनः ॥ Ram_2,41.21 // अब्रवील् लक्ष्मणो रामं $ साक्षाद् धर्मम् इव स्थितम् & रोचते मे महाप्राज्ञ % क्षिप्रम् आरुह्यताम् इति ॥ Ram_2,41.22 // सूतस् ततः संत्वरितः $ स्यन्दनं तैर् हयोत्तमैः & योजयित्वाथ रामाय % präjali÷ प्रत्यवेदयत् ॥ Ram_2,41.23 // मोहनार्थं तु पौराणां $ सूतं रामो ऽब्रवीद् वचः & उदङ्मुखः प्रयाहि त्वं % रथम् आस्थाय सारथे ॥ Ram_2,41.24 // मुहूर्तं त्वरितं गत्वा $ निर्वर्तय रथं पुनः & यथा न विद्युः पौरा मां % तथा कुरु समाहितः ॥ Ram_2,41.25 // रामस्य वचनं श्रुत्वा $ तथा चक्रे स सारथिः & प्रत्यागम्य च रामस्य % स्यन्दनं प्रत्यवेदयत् ॥ Ram_2,41.26 // तं स्यन्दनम् अधिष्ठाय $ राघवः सपरिच्छदः & शीघ्रगाम् आकुलावर्तां % तमसाम् अतरन् नदीम् ॥ Ram_2,41.27 // स संतीर्य महाबाहुः $ ÓrÅmä शिवम् अकण्टकम् & प्रापद्यत महामार्गम् % अभयं भयदर्शिनाम् ॥ Ram_2,41.28 // प्रभातायां तु शर्वर्यां $ पौरास् ते राघवं विना & शोकोपहतनिश्चेष्टा % बभूवुर् हतचेतसः ॥ Ram_2,41.29 // शोकजाश्रुपरिद्यूना $ वीक्षमाणास् ततस् ततः & आलोकम् अपि रामस्य % न पश्यन्ति स्म दुःखिताः ॥ Ram_2,41.30 // ततो मार्गानुसारेण $ गत्वा किंचित् क्षणं पुनः & मार्गनाशाद् विषादेन % महता समभिप्लुतः ॥ Ram_2,41.31 // रथस्य मार्गनाशेन $ न्यवर्तन्त मनस्विनः & किम् इदं किं करिष्यामो % दैवेनोपहता इति ॥ Ram_2,41.32 // ततो यथागतेनैव $ मार्गेण क्लान्तचेतसः & अयोध्याम् अगमन् सर्वे % पुरीं व्यथितसज्जनाम् ॥ Ram_2,41.33 // _________________________________________________________________ अनुगम्य निवृत्तानां $ रामं नगरवासिनाम् & उद्गतानीव सत्त्वानि % बभूवुर् अमनस्विनाम् ॥ Ram_2,42.1 ॥ स्वं स्वं निलयम् आगम्य $ पुत्रदारैः समावृताः & अश्रूणि मुमुचुः सर्वे % bëpeïa पिहिताननाः ॥ Ram_2,42.2 ॥ न चाहृष्यन् न चामोदन् $ वणिजो न प्रसारयन् & न चाशोभन्त पण्यानि % नापचन् गृहमेधिनः ॥ Ram_2,42.3 ॥ नष्टं दृष्ट्वा नाभ्यनन्दन् $ विपुलं वा धनागमम् & पुत्रं प्रथमजं लब्ध्वा % जननी नाभ्यनन्दत ॥ Ram_2,42.4 ॥ गृहे गृहे रुदन्त्यश् च $ भर्तारं गृहम् आगतम् & व्यगर्हयन्त दुःखार्ता % वाग्भिस् तोत्रैर् इव द्विपान् ॥ Ram_2,42.5 ॥ किं नु तेषां गृहैः कार्यं $ किं दारैः किं धनेन वा & पुत्रैर् वा किं सुखैर् वापि % ये न पश्यन्ति राघवम् ॥ Ram_2,42.6 ॥ एकः सत्पुरुषो लोके $ लक्ष्मणः सह सीतया & यो ऽनुगच्छति काकुत्स्थं % रामं परिचरन् वने ॥ Ram_2,42.7 ॥ आपगाः कृतपुण्यास् ताः $ पद्मिन्यश् च सरांसि च & येषु स्नास्यति काकुत्स्थो % विगाह्य सलिलं शुचि ॥ Ram_2,42.8 ॥ शोभयिष्यन्ति काकुत्स्थम् $ अटव्यो रम्यकाननाः & आपगाश् च महानूपाः % सानुमन्तश् च पर्वताः ॥ Ram_2,42.9 ॥ काननं वापि शैलं वा $ यं रामो ऽभिगमिष्यति & प्रियातिथिम् इव प्राप्तं % नैनं शक्ष्यन्त्य् अनर्चितुम् ॥ Ram_2,42.10 // vicitrakusumÃpŬà $ बहुमञ्जरिधारिणः & अकाले चापि मुख्यानि % पुष्पाणि च फलानि च \ दर्शयिष्यन्त्य् अनुक्रोशाद् # गिरयो रामम् आगतम् ॥ Ram_2,42.11 // विदर्शयन्तो विविधान् $ भूयश् चित्रांश् च निर्झरान् & पादपाः पर्वताग्रेषु % रमयिष्यन्ति राघवम् ॥ Ram_2,42.12 // यत्र रामो भयं नात्र $ नास्ति तत्र पराभवः & स हि शूरो महाबाहुः % पुत्रो दशरथस्य च ॥ Ram_2,42.13 // पुरा भवति नो दूराद् $ अनुगच्छाम राघवम् & पादच्छाया सुखा भर्तुस् % तादृशस्य महात्मनः \ स हि नाथो जनस्यास्य # स गतिः स परायणम् ॥ Ram_2,42.14 // वयं परिचरिष्यामः $ सीतां यूयं तु राघवम् & इति पौरस्त्रियो भर्तॄन् % दुःखार्तास् तत् तद् अब्रुवन् ॥ Ram_2,42.15 // युष्माकं राघवो ऽरण्ये $ योगक्षेमं विधास्यति & सीता नारीजनस्यास्य % योगक्षेमं करिष्यति ॥ Ram_2,42.16 // को न्व् अनेनाप्रतीतेन $ सोत्कण्ठितजनेन च & संप्रीयेतामनोज्ञेन % वासेन हृतचेतसा ॥ Ram_2,42.17 // कैकेय्या यदि चेद् राज्यं $ स्याद् अधर्म्यम् अनाथवत् & न हि नो जीवितेनार्थः % कुतः पुत्रैः कुतो धनैः ॥ Ram_2,42.18 // यया पुत्रश् च भर्ता च $ त्यक्ताव् ऐश्वर्यकारणात् & कं सा परिहरेद् अन्यं % कैकेयी कुलपांसनी ॥ Ram_2,42.19 // कैकेय्या न वयं राज्ये $ भृतका निवसेम हि & जीवन्त्या जातु जीवन्त्यः % पुत्रैर् अपि शपामहे ॥ Ram_2,42.20 // या पुत्रं पार्थिवेन्द्रस्य $ प्रवासयति निर्घृणा & कस् तां प्राप्य सुखं जीवेद् % अधर्म्यां दुष्टचारिणीम् ॥ Ram_2,42.21 // न हि प्रव्रजिते रामे $ जीविष्यति महीपतिः & मृते दशरथे व्यक्तं % विलोपस् तदनन्तरम् ॥ Ram_2,42.22 // ते विषं पिबतालोड्य $ क्षीणपुण्याः सुदुर्गताः & राघवं वानुगच्छध्वम् % अश्रुतिं वापि गच्छत ॥ Ram_2,42.23 // मिथ्या प्रव्राजितो रामः $ सभार्यः सहलक्ष्मणः & भरते संनिसृष्टाः स्मः % सौनिके पशवो यथा ॥ Ram_2,42.24 // तास् तथा विलपन्त्यस् तु $ नगरे नागरस्त्रियः & चुक्रुशुर् भृशसंतप्ता % मृत्योर् इव भयागमे ॥ Ram_2,42.25 // तथा स्त्रियो रामनिमित्तम् आतुरा $ यथा सुते भ्रातरि वा विवासिते & विलप्य दीना रुरुदुर् विचेतसः % सुतैर् हि तासाम् अधिको हि सो ऽभवत् ॥ Ram_2,42.26 // _________________________________________________________________ रामो ऽपि रात्रिशेषेण $ तेनैव महद् अन्तरम् & जगाम पुरुषव्याघ्रः % पितुर् आज्ञाम् अनुस्मरन् ॥ Ram_2,43.1 ॥ तथैव गच्छतस् तस्य $ व्यपायाद् रजनी शिवा & उपास्य स शिवां संध्यां % विषयान्तं व्यगाहत ॥ Ram_2,43.2 ॥ ग्रामान् विकृष्टसीमांस् तान् $ पुष्पितानि वनानि च & पश्यन्न् अतिययौ शीघ्रं % शरैर् इव हयोत्तमैः ॥ Ram_2,43.3 ॥ शृण्वन् वाचो मनुष्याणां $ ग्रामसंवासवासिनाम् & राजानं धिग् दशरथं % कामस्य वशम् आगतम् ॥ Ram_2,43.4 ॥ हा नृशंसाद्य कैकेयी $ पापा पापानुबन्धिनी & तीक्ष्णा संभिन्नमर्यादा % तीक्ष्णे कर्मणि वर्तते ॥ Ram_2,43.5 ॥ या पुत्रम् ईदृशं राज्ञः $ प्रवासयति धार्मिकम् & वनवासे महाप्राज्ञं % सानुक्रोशम् अतन्द्रितम् ॥ Ram_2,43.6 ॥ एता वाचो मनुष्याणां $ ग्रामसंवासवासिनाम् & शृण्वन्न् अतिययौ वीरः % कोसलान् कोसलेश्वरः ॥ Ram_2,43.7 ॥ ततो वेदश्रुतिं नाम $ शिववारिवहां नदीम् & उत्तीर्याभिमुखः प्रायाद् % अगस्त्याध्युषितां दिशम् ॥ Ram_2,43.8 ॥ गत्वा तु सुचिरं कालं $ ततः शीतजलां नदीम् & गोमतीं गोयुतानूपाम् % अतरत् सागरंगमाम् ॥ Ram_2,43.9 ॥ गोमतीं चाप्य् अतिक्रम्य $ राघवः शीघ्रगैर् हयैः & मयूरहंसाभिरुतां % ततार स्यन्दिकां नदीम् ॥ Ram_2,43.10 // स महीं मनुना राज्ञा $ दत्ताम् इक्ष्वाकवे पुरा & स्फीतां rëÂrÃv­tÃæ रामो % वैदेहीम् अन्वदर्शयत् ॥ Ram_2,43.11 // सूत इत्य् एव cÃbhëya $ सारथिं तम् अभीक्ष्णशः & हंसमत्तस्वरः श्रीमान् % उवाच पुरुषर्षभः ॥ Ram_2,43.12 // कदाहं पुनर् आगम्य $ सरय्वाः पुष्पिते वने & मृगयां पर्यटिष्यामि % मात्रा पित्रा च संगतः ॥ Ram_2,43.13 // नात्यर्थम् अभिकाङ्क्षामि $ मृगयां सरयूवने & रतिर् ह्य् एषातुला लोके % राजर्षिगणसंमता ॥ Ram_2,43.14 // स तम् अध्वानम् ऐक्ष्वाकः $ सूतं मधुरया गिरा & तं तम् अर्थम् अभिप्रेत्य % ययौ वाक्यम् उदीरयन् ॥ Ram_2,43.15 // _________________________________________________________________ विशालान् कोसलान् रम्यान् $ यात्वा लक्ष्मणपूर्वजः & आससाद महाबाहुः % शृङ्गवेरपुरं प्रति ॥ Ram_2,44.1 ॥ तत्र त्रिपथगां दिव्यां $ शिवतोयाम् अशैवलाम् & ददर्श राघवो गङ्गां % पुण्याम् ऋषिनिषेविताम् ॥ Ram_2,44.2 ॥ हंससारससंघुष्टां $ चक्रवाकोपकूजिताम् & शिशुमारैश् च नक्रैश् च % भुजंगैश् च निषेविताम् ॥ Ram_2,44.3 ॥ ताम् ऊर्मिकलिलावर्ताम् $ अन्ववेक्ष्य महारथः & सुमन्त्रम् अब्रवीत् सूतम् % इहैवाद्य वसामहे ॥ Ram_2,44.4 ॥ अविदूराद् अयं नद्या $ बहुपुष्पप्रवालवान् & सुमहान् इङ्गुदीवृक्षो % वसामो ऽत्रैव सारथे ॥ Ram_2,44.5 ॥ लक्षणश् च सुमन्त्रश् च $ bìham इत्य् एव राघवम् & उक्त्वा तम् इङ्गुदीवृक्षं % तदोपययतुर् हयैः ॥ Ram_2,44.6 ॥ रामो ऽभियाय तं रम्यं $ वृक्षम् इक्ष्वाकुनन्दनः & रथाद् अवातरत् तस्मात् % सभार्यः सहलक्ष्मणः ॥ Ram_2,44.7 ॥ सुमन्त्रो ऽप्य् अवतीर्यैव $ मोचयित्वा हयोत्तमान् & वृक्षमूलगतं रामम् % उपतस्थे k­täjali÷ ॥ Ram_2,44.8 // तत्र राजा गुहो नाम $ रामस्यात्मसमः सखा & निषादजात्यो बलवान् % स्थपतिश् चेति विश्रुतः ॥ Ram_2,44.9 ॥ स श्रुत्वा पुरुषव्याघ्रं $ रामं विषयम् आगतम् & वृद्धैः परिवृतो ऽमात्यैर् % ज्ञातिभिश् चाप्य् उपागतः ॥ Ram_2,44.10 // ततो निषादाधिपतिं $ दृष्ट्वा दूराद् अवस्थितम् & सह सौमित्रिणा रामः % समागच्छद् गुहेन सः ॥ Ram_2,44.11 // तम् आर्तः सम्परिष्वज्य $ गुहो राघवम् अब्रवीत् & यथायोध्या तथेदं ते % राम किं करवाणि ते ॥ Ram_2,44.12 // ततो गुणवदन्नाद्यम् $ उपादाय पृथग्विधम् & अर्घ्यं चोपानयत् क्षिप्रं % वाक्यं चेदम् उवाच ह ॥ Ram_2,44.13 // स्वागतं ते महाबाहो $ तवेयम् अखिला मही & वयं प्रेष्या भवान् भर्ता % साधु राज्यं प्रशाधि नः ॥ Ram_2,44.14 // भक्ष्यं भोज्यं च पेयं च $ लेह्यं चेदम् उपस्थितम् & शयनानि च मुख्यानि % वाजिनां खादनं च ते ॥ Ram_2,44.15 // गुहम् एव ब्रुवाणं तं $ राघवः प्रत्युवाच ह & अर्चिताश् चैव हृष्टाश् च % भवता सर्वथा वयम् ॥ Ram_2,44.16 // पद्भ्याम् अभिगमाच् चैव $ स्नेहसंदर्शनेन च & भुजाभ्यां साधुवृत्ताभ्यां % pŬayan वाक्यम् अब्रवीत् ॥ Ram_2,44.17 // दिष्ट्या त्वां गुह पश्यामि $ अरोगं सह बान्धवैः & अपि ते कुशलं rëÂre % मित्रेषु च धनेषु च ॥ Ram_2,44.18 // यत् त्व् इदं भवता किंचित् $ प्रीत्या समुपकल्पितम् & सर्वं तद् अनुजानामि % न हि वर्ते प्रतिग्रहे ॥ Ram_2,44.19 // कुशचीराजिनधरं $ फलमूलाशनं च माम् & विद्धि प्रणिहितं धर्मे % तापसं वनगोचरम् ॥ Ram_2,44.20 // अश्वानां खादनेनाहम् $ अर्थी नान्येन केनचित् & एतावतात्रभवता % भविष्यामि सुपूजितः ॥ Ram_2,44.21 // एते हि दयिता राज्ञः $ पितुर् दशरथस्य मे & एतैः सुविहितैर् अश्वैर् % भविष्याम्य् अहम् अर्चितः ॥ Ram_2,44.22 // अश्वानां प्रतिपानं च $ खादनं चैव सो ऽन्वशात् & गुहस् तत्रैव पुरुषांस् % त्वरितं दीयताम् इति ॥ Ram_2,44.23 // ततश् चीरोत्तरासङ्गः $ संध्याम् अन्वास्य पश्चिमाम् & जलम् एवाददे भोज्यं % लक्ष्मणेनाहृतं स्वयम् ॥ Ram_2,44.24 // तस्य भूमौ शयानस्य $ पादौ प्रक्षाल्य लक्ष्मणः & सभार्यस्य ततो ऽभ्येत्य % तस्थौ वृक्षम् उपाश्रितः ॥ Ram_2,44.25 // गुहो ऽपि सह सूतेन $ सौमित्रिम् anubhëayan & अन्वजाग्रत् ततो रामम् % अप्रमत्तो धनुर्धरः ॥ Ram_2,44.26 // तथा शयानस्य ततो ऽस्य धीमतो $ यशस्विनो दाशरथेर् महात्मनः & अदृष्टदुःखस्य सुखोचितस्य सा % तदा व्यतीयाय चिरेण शर्वरी ॥ Ram_2,44.27 // _________________________________________________________________ तं जाग्रतम् अदम्भेन $ भ्रातुर् अर्थाय लक्ष्मणम् & गुहः संतापसंतप्तो % राघवं वाक्यम् अब्रवीत् ॥ Ram_2,45.1 ॥ इयं तात सुखा शय्या $ त्वदर्थम् उपकल्पिता & प्रत्याश्वसिहि साध्व् अस्यां % राजपुत्र यथासुखम् ॥ Ram_2,45.2 ॥ उचितो ऽयं जनः सर्वः $ क्लेशानां त्वं सुखोचितः & गुप्त्यर्थं जागरिष्यामः % काकुत्स्थस्य वयं निशाम् ॥ Ram_2,45.3 ॥ न हि रामात् प्रियतरो $ ममास्ति भुवि कश्चन & ब्रवीम्य् एतद् अहं सत्यं % सत्येनैव च ते शपे ॥ Ram_2,45.4 ॥ अस्य प्रसादाद् आशंसे $ लोके ऽस्मिन् सुमहद् यशः & धर्मावाप्तिं च विपुलाम् % अर्थावाप्तिं च केवलाम् ॥ Ram_2,45.5 ॥ सो ऽहं प्रियसखं रामं $ शयानं सह सीतया & रक्षिष्यामि धनुष्पाणिः % सर्वतो ज्ञातिभिः सह ॥ Ram_2,45.6 ॥ न हि मे ऽविदितं किंचिद् $ वने ऽस्मिंश् चरतः सदा & चतुरङ्गं ह्य् अपि बलं % सुमहत् प्रसहेमहि ॥ Ram_2,45.7 ॥ लक्ष्मणस् तं तदोवाच $ रक्ष्यमाणास् त्वयानघ & नात्र भीता वयं सर्वे % धर्मम् एवानुपश्यता ॥ Ram_2,45.8 ॥ कथं दाशरथौ भूमौ $ शयाने सह सीतया & शक्या निद्रा मया लब्धुं % जीवितं वा सुखानि वा ॥ Ram_2,45.9 ॥ यो न देवासुरैः सर्वैः $ शक्यः प्रसहितुं युधि & तं पश्य सुखसंविष्टं % तृणेषु सह सीतया ॥ Ram_2,45.10 // यो मन्त्रतपसा लब्धो $ विविधैश् च परिश्रमैः & एको दशरथस्यैष % पुत्रः सदृशलक्षणः ॥ Ram_2,45.11 // अस्मिन् प्रव्रजितो राजा $ न चिरं वर्तयिष्यति & विधवा मेदिनी नूनं % क्षिप्रम् एव भविष्यति ॥ Ram_2,45.12 // विनद्य सुमहानादं $ श्रमेणोपरताः स्त्रियः & निर्घोषोपरतं तात % मन्ये राजनिवेशनम् ॥ Ram_2,45.13 // कौसल्या चैव राजा च $ तथैव जननी मम & नाशंसे यदि जीवन्ति % सर्वे ते शर्वरीम् इमाम् ॥ Ram_2,45.14 // जीवेद् अपि हि मे माता $ शत्रुघ्नस्यान्ववेक्षया & तद् दुःखं यत् तु कौसल्या % वीरसूर् विनशिष्यति ॥ Ram_2,45.15 // अनुरक्तजनाकीर्णा $ सुखालोकप्रियावहा & राजव्यसनसंसृष्टा % सा पुरी विनशिष्यति ॥ Ram_2,45.16 // अतिक्रान्तम् अतिक्रान्तम् $ अनवाप्य मनोरथम् & राज्ये रामम् अनिक्षिप्य % पिता मे विनशिष्यति ॥ Ram_2,45.17 // सिद्धार्थाः पितरं वृत्तं $ तस्मिन् काले ह्य् उपस्थिते & प्रेतकार्येषु सर्वेषु % संस्करिष्यन्ति भूमिपम् ॥ Ram_2,45.18 // रम्यचत्वरसंस्थानां $ सुविभक्तमहापथाम् & हर्म्यप्रासादसम्पन्नां % गणिकावरशोभिताम् ॥ Ram_2,45.19 // रथाश्वगजसम्बाधां $ तूर्यनादविनादिताम् & सर्वकल्याणसम्पूर्णां % हृष्टपुष्टजनाकुलाम् ॥ Ram_2,45.20 // आरामोद्यानसम्पन्नां $ समाजोत्सवशालिनीम् & सुखिता विचरिष्यन्ति % राजधानीं पितुर् मम ॥ Ram_2,45.21 // अपि सत्यप्रतिज्ञेन $ सार्धं कुशलिना वयम् & निवृत्ते वनवासे ऽस्मिन्न् % अयोध्यां प्रविशेमहि ॥ Ram_2,45.22 // परिदेवयमानस्य $ दुःखार्तस्य महात्मनः & तिष्ठतो राजपुत्रस्य % शर्वरी सात्यवर्तत ॥ Ram_2,45.23 // तथा हि सत्यं ब्रुवति प्रजाहिते $ नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः & मुमोच bëpaæ vyasanÃbhipŬito % ज्वरातुरो नाग इव व्यथातुरः ॥ Ram_2,45.24 // _________________________________________________________________ प्रभातायां तु शर्वर्यां $ पृथुवृक्षा महायशाः & उवाच रामः सौमित्रिं % लक्ष्मणं शुभलक्षणम् ॥ Ram_2,46.1 ॥ भास्करोदयकालो ऽयं $ गता भगवती निशा & असौ सुकृष्णो विहगः % कोकिलस् तात कूजति ॥ Ram_2,46.2 ॥ बर्हिणानां च निर्घोषः $ श्रूयते नदतां वने & तराम जाह्नवीं सौम्य % शीघ्रगां सागरंगमाम् ॥ Ram_2,46.3 ॥ विज्ञाय रामस्य वचः $ सौमित्रिर् मित्रनन्दनः & गुहम् आमन्त्र्य सूतं च % सो ऽतिष्ठद् भ्रातुर् अग्रतः ॥ Ram_2,46.4 ॥ ततः कलापान् संनह्य $ खड्गौ बद्ध्वा च धन्विनौ & जग्मतुर् येन तौ गङ्गां % सीतया सह राघवौ ॥ Ram_2,46.5 ॥ रामम् एव तु धर्मज्ञम् $ उपगम्य विनीतवत् & किम् अहं करवाणीति % सूतः präjalir अब्रवीत् ॥ Ram_2,46.6 ॥ निवर्तस्वेत्य् उवाचैनम् $ एतावद्धि कृतं मम & यानं विहाय पद्भ्यां तु % गमिष्यामो महावनम् ॥ Ram_2,46.7 ॥ आत्मानं त्व् अभ्यनुज्ञातम् $ अवेक्ष्यार्तः स सारथिः & सुमन्त्रः पुरुषव्याघ्रम् % ऐक्ष्वाकम् इदम् अब्रवीत् ॥ Ram_2,46.8 ॥ नातिक्रान्तम् इदं लोके $ पुरुषेणेह केनचित् & तव सभ्रातृभार्यस्य % वासः प्राकृतवद् वने ॥ Ram_2,46.9 ॥ न मन्ये ब्रह्मचर्ये ऽस्ति $ स्वधीते वा फलोदयः & मार्दवार्जवयोर् वापि % त्वां चेद् व्यसनम् आगतम् ॥ Ram_2,46.10 // सह राघव वैदेह्या $ भ्रात्रा चैव वने वसन् & त्वं गतिं प्राप्स्यसे वीर % त्रींल् लोकांस् तु जयन्न् इव ॥ Ram_2,46.11 // वयं खलु हता राम $ ये तयाप्य् उपवञ्चिताः & कैकेय्या वशम् एष्यामः % पापाया दुःखभागिनः ॥ Ram_2,46.12 // इति ब्रुवन्न् आत्मसमं $ सुमन्त्रः सारथिस् तदा & दृष्ट्वा दूरगतं रामं % दुःखार्तो रुरुदे चिरम् ॥ Ram_2,46.13 // ततस् तु विगते bëpe $ सूतं स्पृष्टोदकं शुचिम् & रामस् तु मधुरं वाक्यं % पुनः पुनर् उवाच तम् ॥ Ram_2,46.14 // इक्ष्वाकूणां त्वया तुल्यं $ सुहृदं नोपलक्षये & यथा दशरथो राजा % मां न शोचेत् तथा कुरु ॥ Ram_2,46.15 // शोकोपहतचेताश् च $ वृद्धश् च जगतीपतिः & कामभारावसन्नश् च % तस्माद् एतद् ब्रवीमि ते ॥ Ram_2,46.16 // यद् यद् आज्ञापयेत् किंचित् $ स महात्मा महीपतिः & कैकेय्याः प्रियकामार्थं % कार्यं तद् अविकाङ्क्षया ॥ Ram_2,46.17 // एतदर्थं हि राज्यानि $ प्रशासति नरेश्वराः & यद् एषां सर्वकृत्येषु % मनो न प्रतिहन्यते ॥ Ram_2,46.18 // तद् यथा स महाराजो $ नालीकम् अधिगच्छति & न च ताम्यति दुःखेन % सुमन्त्र कुरु तत् तथा ॥ Ram_2,46.19 // अदृष्टदुःखं राजानं $ वृद्धम् आर्यं जितेन्द्रियम् & ब्रूयास् त्वम् अभिवाद्यैव % मम हेतोर् इदं वचः ॥ Ram_2,46.20 // नैवाहम् अनुशोचामि $ लक्ष्मणो न च मैथिली & अयोध्यायाश् च्युताश् चेति % वने वत्स्यामहेति वा ॥ Ram_2,46.21 // चतुर्दशसु वर्षेषु $ निवृत्तेषु पुनः पुनः & लक्ष्मणं मां च सीतां च % द्रक्ष्यसि क्षिप्रम् आगतान् ॥ Ram_2,46.22 // एवम् उक्त्वा तु राजानं $ मातरं च सुमन्त्र मे & अन्याश् च देवीः सहिताः % कैकेयीं च पुनः पुनः ॥ Ram_2,46.23 // आरोग्यं ब्रूहि कौसल्याम् $ अथ पादाभिवन्दनम् & सीताया मम चार्यस्य % वचनाल् लक्ष्मणस्य च ॥ Ram_2,46.24 // ब्रूयाश् च हि महाराजं $ भरतं क्षिप्रम् आनय & आगतश् चापि भरतः % स्थाप्यो नृपमते पदे ॥ Ram_2,46.25 // भरतं च परिष्वज्य $ यौवराज्ये ऽभिषिच्य च & अस्मत्संतापजं दुःखं % न त्वाम् अभिभविष्यति ॥ Ram_2,46.26 // भरतश् चापि वक्तव्यो $ यथा राजनि वर्तसे & तथा मातृषु वर्तेथाः % सर्वास्व् एवाविशेषतः ॥ Ram_2,46.27 // यथा च तव कैकेयी $ सुमित्रा चाविशेषतः & तथैव देवी कौसल्या % मम माता विशेषतः ॥ Ram_2,46.28 // निवर्त्यमानो रामेण $ सुमन्त्रः शोककर्शितः & तत् सर्वं वचनं श्रुत्वा % स्नेहात् काकुत्स्थम् अब्रवीत् ॥ Ram_2,46.29 // यद् अहं नोपचारेण $ ब्रूयां स्नेहाद् अविक्लवः & भक्तिमान् इति तत् तावद् % वाक्यं त्वं क्षन्तुम् अर्हसि ॥ Ram_2,46.30 // कथं हि त्वद्विहीनो ऽहं $ प्रतियास्यामि तां पुरीम् & तव तात वियोगेन % पुत्रशोकाकुलाम् इव ॥ Ram_2,46.31 // सरामम् अपि तावन् मे $ रथं दृष्ट्वा तदा जनः & विना रामं रथं दृष्ट्वा % विदीर्येतापि सा पुरी ॥ Ram_2,46.32 // दैन्यं हि नगरी गच्छेद् $ दृष्ट्वा शून्यम् इमं रथम् & सूतावशेषं स्वं सैन्यं % हतवीरम् इवाहवे ॥ Ram_2,46.33 // दूरे ऽपि निवसन्तं त्वां $ मानसेनाग्रतः स्थितम् & चिन्तयन्त्यो ऽद्य नूनं त्वां % निराहाराः कृताः प्रजाः ॥ Ram_2,46.34 // आर्तनादो हि यः पौरैर् $ मुक्तस् तद्विप्रवासने & रथस्थं मां निशाम्यैव % कुर्युः शतगुणं ततः ॥ Ram_2,46.35 // अहं किं चापि वक्ष्यामि $ देवीं तव सुतो मया & नीतो ऽसौ मातुलकुलं % संतापं मा कृथा इति ॥ Ram_2,46.36 // असत्यम् अपि नैवाहं $ ब्रूयां वचनम् ईदृशम् & कथम् अप्रियम् एवाहं % ब्रूयां सत्यम् इदं वचः ॥ Ram_2,46.37 // मम तावन् नियोगस्थास् $ त्वद्बन्धुजनवाहिनः & कथं रथं त्वया हीनं % प्रवक्ष्यन्ति हयोत्तमाः ॥ Ram_2,46.38 // यदि मे याचमानस्य $ त्यागम् एव करिष्यसि & सरथो ऽग्निं प्रवेक्ष्यामि % त्यक्तमात्र इह त्वया ॥ Ram_2,46.39 // भविष्यन्ति वने यानि $ तपोविघ्नकराणि ते & रथेन प्रतिबाधिष्ये % तानि सत्त्वानि राघव ॥ Ram_2,46.40 // त्वत्कृते न मया प्राप्तं $ रथचर्याकृतं सुखम् & आशंसे त्वत्कृतेनाहं % वनवासकृतं सुखम् ॥ Ram_2,46.41 // प्रसीदेच्छामि ते ऽरण्ये $ भवितुं प्रत्यनन्तरः & प्रीत्याभिहितम् इच्छामि % भव मे पत्यनन्तरः ॥ Ram_2,46.42 // तव शुश्रूषणं मूर्ध्ना $ करिष्यामि वने वसन् & अयोध्यां देवलोकं वा % सर्वथा प्रजहाम्य् अहम् ॥ Ram_2,46.43 // न हि शक्या प्रवेष्टुं सा $ मयायोध्या त्वया विना & राजधानी महेन्द्रस्य % यथा दुष्कृतकर्मणा ॥ Ram_2,46.44 // इमे चापि हया वीर $ यदि ते वनवासिनः & परिचर्यां करिष्यन्ति % प्राप्स्यन्ति परमां गतिम् ॥ Ram_2,46.45 // वनवासे क्षयं प्राप्ते $ ममैष हि मनोरथः & यद् अनेन रथेनैव % त्वां वहेयं पुरीं पुनः ॥ Ram_2,46.46 // चतुर्दश हि वर्षाणि $ सहितस्य त्वया वने & क्षणभूतानि यास्यन्ति % शतशस् तु ततो ऽन्यथा ॥ Ram_2,46.47 // भृत्यवत्सल तिष्ठन्तं $ भर्तृपुत्रगते पथि & भक्तं भृत्यं स्थितं स्थित्यां % त्वं न मां हातुम् अर्हसि ॥ Ram_2,46.48 // एवं बहुविधं दीनं $ याचमानं पुनः पुनः & रामो भृत्यानुकम्पी तु % सुमन्त्रम् इदम् अब्रवीत् ॥ Ram_2,46.49 // जानामि परमां भक्तिं $ मयि ते भर्तृवत्सल & शृणु चापि यदर्थं त्वां % प्रेषयामि पुरीम् इतः ॥ Ram_2,46.50 // नगरीं त्वां गतं दृष्ट्वा $ जननी मे यवीयसी & कैकेयी प्रत्ययं गच्छेद् % इति रामो वनं गतः ॥ Ram_2,46.51 // परितुष्टा हि सा देवी $ वनवासं गते मयि & राजानं नातिशङ्केत % मिथ्यावादीति धार्मिकम् ॥ Ram_2,46.52 // एष मे प्रथमः कल्पो $ यद् अम्बा मे यवीयसी & भरतारक्षितं स्फीतं % पुत्रराज्यम् अवाप्नुयात् ॥ Ram_2,46.53 // मम प्रियार्थं राज्ञश् च $ सरथस् त्वं पुरीं व्रज & संदिष्टश् चासि यानर्थांस् % तांस् तान् ब्रूयास् तथातथा ॥ Ram_2,46.54 // इत्य् उक्त्वा वचनं सूतं $ सान्त्वयित्वा पुनः पुनः & गुहं वचनम् अक्लीबं % रामो हेतुमद् अब्रवीत् \ जटाः कृत्वा गमिष्यामि # न्यग्रोधक्षीरम् आनय ॥ Ram_2,46.55 // तत् क्षीरं राजपुत्राय $ गुहः क्षिप्रम् उपाहरत् & लक्ष्मणस्यात्मनश् चैव % रामस् तेनाकरोज् जटाः ॥ Ram_2,46.56 // तौ तदा चीरवसनौ $ जटामण्डलधारिणौ & अशोभेताम् ऋषिसमौ % भ्रातरौ रामलक्ष्मणौ ॥ Ram_2,46.57 // ततो वैखानसं मार्गम् $ आस्थितः सहलक्ष्मणः & व्रतम् आदिष्टवान् रामः % सहायं गुहम् अब्रवीत् ॥ Ram_2,46.58 // अप्रमत्तो बले कोशे $ दुर्गे जनपदे तथा & भवेथा गुह राज्यं हि % दुरारक्षतमं मतम् ॥ Ram_2,46.59 // ततस् तं समनुज्ञाय $ गुहम् इक्ष्वाकुनन्दनः & जगाम तूर्णम् अव्यग्रः % सभार्यः सहलक्ष्मणः ॥ Ram_2,46.60 // स तु दृष्ट्वा नदीतीरे $ नावम् इक्ष्वाकुनन्दनः & तितीर्षुः शीघ्रगां गङ्गाम् % इदं लक्ष्मणम् अब्रवीत् ॥ Ram_2,46.61 // आरोह त्वं नरव्याघ्र $ स्थितां नावम् इमां शनैः & सीतां चारोपयान्वक्षं % परिगृह्य मनस्विनीम् ॥ Ram_2,46.62 // स भ्रातुः शासनं श्रुत्वा $ सर्वम् अप्रतिकूलयन् & आरोप्य मैथिलीं पूर्वम् % आरुरोहात्मवांस् ततः ॥ Ram_2,46.63 // अथारुरोह तेजस्वी $ स्वयं लक्ष्मणपूर्वजः & ततो निषादाधिपतिर् % गुहो ज्ञातीन् अचोदयत् ॥ Ram_2,46.64 // अनुज्ञाय सुमन्त्रं च $ सबलं चैव तं गुहम् & आस्थाय नावं रामस् तु % चोदयामास नाविकान् ॥ Ram_2,46.65 // ततस् तैश् चोदिता सा नौः $ कर्णधारसमाहिता & शुभस्फ्यवेगाभिहता % शीघ्रं सलिलम् अत्यगात् ॥ Ram_2,46.66 // मध्यं तु समनुप्राप्य $ भागीरथ्यास् त्व् अनिन्दिता & वैदेही präjalir भूत्वा % तां नदीम् इदम् अब्रवीत् ॥ Ram_2,46.67 // पुत्रो दशरथस्यायं $ महाराजस्य धीमतः & निदेशं पालयत्व् एनं % गङ्गे त्वदभिरक्षितः ॥ Ram_2,46.68 // चतुर्दश हि वर्षाणि $ समग्राण्य् उष्य कानने & भ्रात्रा सह मया चैव % पुनः प्रत्यागमिष्यति ॥ Ram_2,46.69 // ततस् त्वां देवि सुभगे $ क्षेमेण पुनर् आगता & यक्ष्ये प्रमुदिता गङ्गे % सर्वकामसमृद्धये ॥ Ram_2,46.70 // त्वं हि त्रिपथगा देवि $ ब्रह्मलोकं समीक्षसे & भार्या चोदधिराजस्य % लोके ऽस्मिन् सम्प्रदृश्यसे ॥ Ram_2,46.71 // सा त्वां देवि नमस्यामि $ प्रशंसामि च शोभने & प्राप्तराज्ये नरव्याघ्रे % शिवेन पुनर् आगते ॥ Ram_2,46.72 // गवां शतसहस्राणि $ वस्त्राण्य् अन्नं च पेशलम् & ब्राह्मणेभ्यः प्रदास्यामि % तव प्रियचिकीर्षया ॥ Ram_2,46.73 // तथा saæbhëamÃïà सा $ सीता गङ्गाम् अनिन्दिता & दक्षिणा दक्षिणं तीरं % क्षिप्रम् एवाभ्युपागमत् ॥ Ram_2,46.74 // तीरं तु समनुप्राप्य $ नावं हित्वा नरर्षभः & प्रातिष्ठत सह भ्रात्रा % वैदेह्या च परंतपः ॥ Ram_2,46.75 // अथाब्रवीन् महाबाहुः $ सुमित्रानन्दवर्धनम् & अग्रतो गच्छ सौमित्रे % सीता त्वाम् अनुगच्छतु ॥ Ram_2,46.76 // पृष्ठतो ऽहं गमिष्यामि $ त्वां च सीतां च पालयन् & अद्य दुःखं तु वैदेही % वनवासस्य वेत्स्यति ॥ Ram_2,46.77 // गतं तु गङ्गापरपारम् आशु $ रामं सुमन्त्रः प्रततं निरीक्ष्य & अध्वप्रकर्षाद् विनिवृत्तदृष्टिर् % मुमोच bëpaæ व्यथितस् तपस्वी ॥ Ram_2,46.78 // तौ तत्र हत्वा चतुरो महामृगान् $ वराहम् ऋश्यं पृषतं महारुरुम् & आदाय मेध्यं त्वरितं बुभुक्षितौ % वासाय काले ययतुर् वनस्पतिम् ॥ Ram_2,46.79 // _________________________________________________________________ स तं वृक्षं समासाद्य $ संध्याम् अन्वास्य पश्चिमाम् & रामो रमयतां श्रेष्ठ % इति होवाच लक्ष्मणम् ॥ Ram_2,47.1 ॥ अद्येयं प्रथमा रात्रिर् $ याता जनपदाद् बहिः & या सुमन्त्रेण रहिता % तां नोत्कण्ठितुम् अर्हसि ॥ Ram_2,47.2 ॥ जागर्तव्यम् अतन्द्रिभ्याम् $ अद्य प्रभृति रात्रिषु & योगक्षेमो हि सीताया % वर्तते लक्ष्मणावयोः ॥ Ram_2,47.3 ॥ रात्रिं कथंचिद् एवेमां $ सौमित्रे वर्तयामहे & उपावर्तामहे भूमाव् % आस्तीर्य स्वयम् आर्जितैः ॥ Ram_2,47.4 ॥ स तु संविश्य मेदिन्यां $ महार्हशयनोचितः & इमाः सौमित्रये रामो % व्याजहार कथाः शुभाः ॥ Ram_2,47.5 ॥ ध्रुवम् अद्य महाराजो $ दुःखं स्वपिति लक्ष्मण & कृतकामा तु कैकेयी % तुष्टा भवितुम् अर्हति ॥ Ram_2,47.6 ॥ सा हि देवी महाराजं $ कैकेयी राज्यकारणात् & अपि न च्यावयेत् प्राणान् % दृष्ट्वा भरतम् आगतम् ॥ Ram_2,47.7 ॥ अनाथश् चैव वृद्धश् च $ मया चैव विनाकृतः & किं करिष्यति कामात्मा % कैकेय्या वशम् आगतः ॥ Ram_2,47.8 ॥ इदं व्यसनम् आलोक्य $ राज्ञश् च मतिविभ्रमम् & काम एवार्धधर्माभ्यां % गरीयान् इति मे मतिः ॥ Ram_2,47.9 ॥ को ह्य् अविद्वान् अपि पुमान् $ प्रमदायाः कृते त्यजेत् & छन्दानुवर्तिनं पुत्रं % तातो माम् इव लक्ष्मण ॥ Ram_2,47.10 // सुखी बत सभार्यश् च $ भरतः केकयीसुतः & मुदितान् कोसलान् एको % यो भोक्ष्यत्य् अधिराजवत् ॥ Ram_2,47.11 // स हि सर्वस्य राज्यस्य $ मुखम् एकं भविष्यति & ताते च वयसातीते % मयि चारण्यम् आश्रिते ॥ Ram_2,47.12 // अर्थधर्मौ परित्यज्य $ यः कामम् अनुवर्तते & एवम् आपद्यते क्षिप्रं % राजा दशरथो यथा ॥ Ram_2,47.13 // मन्ये दशरथान्ताय $ मम प्रव्राजनाय च & कैकेयी सौम्य सम्प्राप्ता % राज्याय भरतस्य च ॥ Ram_2,47.14 // अपीदानीं न कैकेयी $ सौभाग्यमदमोहिता & कौसल्यां च सुमित्रां च % सम्प्रबाधेत मत्कृते ॥ Ram_2,47.15 // मा स्म मत्कारणाद् देवी $ सुमित्रा दुःखम् आवसेत् & अयोध्याम् इत एव त्वं % काले प्रविश लक्ष्मण ॥ Ram_2,47.16 // अहम् एको गमिष्यामि $ सीतया सह दण्डकान् & अनाथाया हि नाथस् त्वं % कौसल्याया भविष्यसि ॥ Ram_2,47.17 // क्षुद्रकर्मा हि कैकेयी $ द्वेषाद् अन्याय्यम् आचरेत् & परिदद्या हि धर्मज्ञे % भरते मम मातरम् ॥ Ram_2,47.18 // नूनं जात्यन्तरे कस्मिन् $ स्त्रियः पुत्रैर् वियोजिताः & जनन्या मम सौमित्रे % तद् अप्य् एतद् उपस्थितम् ॥ Ram_2,47.19 // मया हि चिरपुष्टेन $ दुःखसंवर्धितेन च & विप्रायुज्यत कौसल्या % फलकाले धिग् अस्तु माम् ॥ Ram_2,47.20 // मा स्म सीमन्तिनी काचिज् $ जनयेत् पुत्रम् ईदृशम् & सौमित्रे यो ऽहम् अम्बाया % दद्मि शोकम् अनन्तकम् ॥ Ram_2,47.21 // मन्ये प्रीतिविशिष्टा सा $ मत्तो लक्ष्मण शारिका & यस्यास् तच् छ्रूयते वाक्यं % शुक पादम् अरेर् दश ॥ Ram_2,47.22 // शोचन्त्याश् चाल्पभाग्याया $ न किंचिद् उपकुर्वता & पुत्रेण किम् अपुत्राया % मया कार्यम् अरिंदम ॥ Ram_2,47.23 // अल्पभाग्या हि मे माता $ कौसल्या रहिता मया & शेते परमदुःखार्ता % पतिता शोकसागरे ॥ Ram_2,47.24 // एको ह्य् अहम् अयोध्यां च $ पृथिवीं चापि लक्ष्मण & तरेयम् इषुभिः क्रुद्धो % ननु वीर्यम् अकारणम् ॥ Ram_2,47.25 // अधर्मभयभीतश् च $ परलोकस्य चानघ & तेन लक्ष्मण नाद्याहम् % आत्मानम् अभिषेचये ॥ Ram_2,47.26 // एतद् अन्यच् च करुणं $ विलप्य विजने बहु & अश्रुपूर्णमुखो रामो % निशि तूष्णीम् उपाविशत् ॥ Ram_2,47.27 // विलप्योपरतं रामं $ गतार्चिषम् इवानलम् & समुद्रम् इव निर्वेगम् % आश्वासयत लक्ष्मणः ॥ Ram_2,47.28 // ध्रुवम् अद्य पुरी राम $ अयोध्यायुधिनां वर & निष्प्रभा त्वयि निष्क्रान्ते % गतचन्द्रेव शर्वरी ॥ Ram_2,47.29 // नैतद् औपयिकं राम $ यद् इदं परितप्यसे & विषादयसि सीतां च % मां चैव पुरुषर्षभ ॥ Ram_2,47.30 // न च सीता त्वया हीना $ न चाहम् अपि राघव & मुहूर्तम् अपि जीवावो % जलान् मत्स्याव् इवोद्धृतौ ॥ Ram_2,47.31 // न हि तातं न शत्रुघ्नं $ न सुमित्रां परंतप & द्रष्टुम् इच्छेयम् अद्याहं % स्वर्गं वापि त्वया विना ॥ Ram_2,47.32 // स लक्ष्मणस्योत्तमपुष्कलं वचो $ निशम्य चैवं वनवासम् आदरात् & समाः समस्ता विदधे परंतपः % प्रपद्य धर्मं सुचिराय राघवः ॥ Ram_2,47.33 // _________________________________________________________________ ते तु तस्मिन् महावृक्ष $ उषित्वा रजनीं शिवाम् & विमले ऽभ्युदिते सूर्ये % तस्माद् देशात् प्रतस्थिरे ॥ Ram_2,48.1 ॥ यत्र भागीरथी गङ्गा $ यमुनाम् अभिवर्तते & जग्मुस् तं देशम् उद्दिश्य % विगाह्य सुमहद् वनम् ॥ Ram_2,48.2 ॥ ते भूमिम् आगान् विविधान् $ देशांश् चापि मनोरमान् & अदृष्टपूर्वान् पश्यन्तस् % तत्र तत्र यशस्विनः ॥ Ram_2,48.3 ॥ यथाक्षेमेण गच्छन् स $ पश्यंश् च विविधान् द्रुमान् & निवृत्तमात्रे दिवसे % रामः सौमित्रिम् अब्रवीत् ॥ Ram_2,48.4 ॥ प्रयागम् अभितः पश्य $ सौमित्रे धूमम् उन्नतम् & अग्नेर् भगवतः केतुं % मन्ये संनिहितो मुनिः ॥ Ram_2,48.5 ॥ नूनं प्राप्ताः स्म सम्भेदं $ गङ्गायमुनयोर् वयम् & तथा हि श्रूयते शब्दो % वारिणो वारिघट्टितः ॥ Ram_2,48.6 ॥ दारूणि परिभिन्नानि $ वनजैर् उपजीविभिः & भरद्वाजाश्रमे चैते % दृश्यन्ते विविधा द्रुमाः ॥ Ram_2,48.7 ॥ धन्विनौ तौ सुखं गत्वा $ लम्बमाने दिवाकरे & गङ्गायमुनयोः संधौ % प्रापतुर् निलयं मुनेः ॥ Ram_2,48.8 ॥ रामस् त्व् आश्रमम् आसाद्य $ त्रासयन् मृगपक्षिणः & गत्वा मुहूर्तम् अध्वानं % भरद्वाजम् उपागमत् ॥ Ram_2,48.9 ॥ ततस् त्व् आश्रमम् आसाद्य $ मुनेर् दर्शनकाङ्क्षिणौ & सीतयानुगतौ वीरौ % दूराद् एवावतस्थतुः ॥ Ram_2,48.10 // हुताग्निहोत्रं दृष्ट्वैव $ महाभागं k­täjali÷ & रामः सौमित्रिणा सार्धं % सीतया चाभ्यवादयत् ॥ Ram_2,48.11 // न्यवेदयत चात्मानं $ तस्मै लक्ष्मणपूर्वजः & पुत्रौ दशरथस्यावां % भगवन् रामलक्ष्मणौ ॥ Ram_2,48.12 // भार्या ममेयं वैदेही $ कल्याणी जनकात्मजा & मां चानुयाता विजनं % तपोवनम् अनिन्दिता ॥ Ram_2,48.13 // पित्रा प्रव्राज्यमानं मां $ सौमित्रिर् अनुजः प्रियः & अयम् अन्वगमद् भ्राता % वनम् एव दृढव्रतः ॥ Ram_2,48.14 // पित्रा नियुक्ता भगवन् $ प्रवेक्ष्यामस् तपोवनम् & धर्मम् एवाचरिष्यामस् % तत्र मूलफलाशनाः ॥ Ram_2,48.15 // तस्य तद्वचनं श्रुत्वा $ राजपुत्रस्य धीमतः & उपानयत धर्मात्मा % गाम् अर्घ्यम् उदकं ततः ॥ Ram_2,48.16 // मृगपक्षिभिर् आसीनो $ मुनिभिश् च समन्ततः & रामम् आगतम् अभ्यर्च्य % स्वागतेनाह तं मुनिः ॥ Ram_2,48.17 // प्रतिगृह्य च ताम् अर्चाम् $ उपविष्टं सराघवम् & भरद्वाजो ऽब्रवीद् वाक्यं % धर्मयुक्तम् इदं तदा ॥ Ram_2,48.18 // चिरस्य खलु काकुत्स्थ $ पश्यामि त्वाम् इहागतम् & श्रुतं तव मया चेदं % विवासनम् अकारणम् ॥ Ram_2,48.19 // अवकाशो विविक्तो ऽयं $ महानद्योः समागमे & पुण्यश् च रमणीयश् च % वसत्व् इह भवान् सुखम् ॥ Ram_2,48.20 // एवम् उक्तस् तु वचनं $ भरद्वाजेन राघवः & प्रत्युवाच शुभं वाक्यं % रामः सर्वहिते रतः ॥ Ram_2,48.21 // भगवन्न् इत आसन्नः $ पौरजानपदो जनः & आगमिष्यति वैदेहीं % मां चापि प्रेक्षको जनः \ अनेन कारणेनाहम् # इह वासं न रोचये ॥ Ram_2,48.22 // एकान्ते पश्य भगवन्न् $ आश्रमस्थानम् उत्तमम् & रमते यत्र वैदेही % सुखार्हा जनकात्मजा ॥ Ram_2,48.23 // एतच् छ्रुत्वा शुभं वाक्यं $ भरद्वाजो महामुनिः & राघवस्य ततो वाक्यम् % अर्थग्राहकम् अब्रवीत् ॥ Ram_2,48.24 // दशक्रोश इतस् तात $ गिरिर् यस्मिन् निवत्स्यसि & महर्षिसेवितः पुण्यः % सर्वतः सुखदर्शनः ॥ Ram_2,48.25 // गोलाङ्गूलानुचरितो $ वानरर्क्षनिषेवितः & चित्रकूट इति ख्यातो % गन्धमादनसंनिभः ॥ Ram_2,48.26 // यावता चित्रकूटस्य $ नरः शृङ्गाण्य् अवेक्षते & कल्याणानि समाधत्ते % न पापे कुरुते मनः ॥ Ram_2,48.27 // ऋषयस् तत्र बहवो $ विहृत्य शरदां शतम् & तपसा दिवम् ÃrƬhÃ÷ % कपालशिरसा सह ॥ Ram_2,48.28 // प्रविविक्तम् अहं मन्ये $ तं वासं भवतः सुखम् & इह वा वनवासाय % वस राम मया सह ॥ Ram_2,48.29 // स रामं सर्वकामैस् तं $ भरद्वाजः प्रियातिथिम् & सभार्यं सह च भ्रात्रा % प्रतिजग्राह धर्मवित् ॥ Ram_2,48.30 // तस्य प्रयागे रामस्य $ तं महर्षिम् उपेयुषः & प्रपन्ना रजनी पुण्या % चित्राः कथयतः कथाः ॥ Ram_2,48.31 // प्रभातायां रजन्यां तु $ भरद्वाजम् उपागमत् & उवाच नरशार्दूलो % मुनिं ज्वलिततेजसम् ॥ Ram_2,48.32 // शर्वरीं भगवन्न् अद्य $ सत्यशील तवाश्रमे & उषिताः स्मेह वसतिम् % अनुजानातु नो भवान् ॥ Ram_2,48.33 // रात्र्यां तु तस्यां व्युष्टायां $ भरद्वाजो ऽब्रवीद् इदम् & मधुमूलफलोपेतं % चित्रकूटं व्रजेति ह ॥ Ram_2,48.34 // तत्र कुञ्जरयूथानि $ मृगयूथानि चाभितः & विचरन्ति वनान्तेषु % तानि द्रक्ष्यसि राघव ॥ Ram_2,48.35 // प्रहृष्टकोयष्टिककोकिलस्वनैर् $ विनादितं तं वसुधाधरं शिवम् & मृगैश् च मत्तैर् बहुभिश् च कुञ्जरैः % सुरम्यम् आसाद्य समावसाश्रमम् ॥ Ram_2,48.36 // _________________________________________________________________ उषित्वा रजनीं तत्र $ राजपुत्राव् अरिंदमौ & महर्षिम् अभिवाद्याथ % जग्मतुस् तं गिरिं प्रति ॥ Ram_2,49.1 ॥ प्रस्थितांश् चैव तान् प्रेक्ष्य $ पिता पुत्रान् इवान्वगात् & ततः प्रचक्रमे वक्तुं % वचनं स महामुनिः ॥ Ram_2,49.2 ॥ अथासाद्य तु कालिन्दीं $ शीघ्रस्रोतसमापगाम् & तत्र यूयं प्लवं कृत्वा % तरतांशुमतीं नदीम् ॥ Ram_2,49.3 ॥ ततो न्यग्रोधम् आसाद्य $ महान्तं हरितच्छदम् & विवृद्धं बहुभिर् वृक्षैः % श्यामं सिद्धोपसेवितम् ॥ Ram_2,49.4 ॥ क्रोशमात्रं ततो गत्वा $ नीलं द्रक्ष्यथ काननम् & पलाशबदरीमिश्रं % राम वंशैश् च यामुनैः ॥ Ram_2,49.5 ॥ स पन्थाश् चित्रकूटस्य $ गतः सुबहुशो मया & रम्यो मार्दवयुक्तश् च % वनदावैर् विवर्जितः \ इति पन्थानम् आवेद्य # महर्षिः स न्यवर्तत ॥ Ram_2,49.6 ॥ उपावृत्ते मुनौ तस्मिन् $ रामो लक्ष्मणम् अब्रवीत् & कृतपुण्याः स्म सौमित्रे % मुनिर् यन् नो ऽनुकम्पते ॥ Ram_2,49.7 ॥ इति तौ पुरुषव्याघ्रौ $ मन्त्रयित्वा मनस्विनौ & सीताम् एवाग्रतः कृत्वा % कालिन्दीं जग्मतुर् नदीम् ॥ Ram_2,49.8 ॥ तौ këÂhasaæghÃÂam अथो $ चक्रतुः सुमहाप्लवम् & चकार लक्ष्मणश् छित्त्वा % सीतायाः सुखम् आसनम् ॥ Ram_2,49.9 ॥ तत्र श्रियम् इवाचिन्त्यां $ रामो दाशरथिः प्रियाम् & ईषत् संलज्जमानां ताम् % अध्यारोपयत प्लवम् ॥ Ram_2,49.10 // ततः प्लवेनांशुमतीं $ शीघ्रगाम् ऊर्मिमालिनीम् & तीरजैर् बहुभिर् वृक्षैः % संतेरुर् यमुनां नदीम् ॥ Ram_2,49.11 // ते तीर्णाः प्लवम् उत्सृज्य $ प्रस्थाय यमुनावनात् & श्यामं न्यग्रोधम् आसेदुः % शीतलं हरितच्छदम् ॥ Ram_2,49.12 // कौसल्यां चैव पश्येयं $ सुमित्रां च यशस्विनीम् & इति sÅtäjaliæ कृत्वा % पर्यगच्छद् वनस्पतिम् ॥ Ram_2,49.13 // क्रोशमात्रं ततो गत्वा $ भ्रातरौ रामलक्ष्मणौ & बहून् मेध्यान् मृगान् हत्वा % चेरतुर् यमुनावने ॥ Ram_2,49.14 // विहृत्य ते बर्हिणपूगनादिते $ शुभे वने वारणवानरायुते & समं नदीवप्रम् उपेत्य संमतं % निवासम् आजग्मुर् अदीनदर्शनाः ॥ Ram_2,49.15 // _________________________________________________________________ अथ रात्र्यां व्यतीतायाम् $ अवसुप्तम् अनन्तरम् & प्रबोधयामास शनैर् % लक्ष्मणं रघुनन्दनः ॥ Ram_2,50.1 ॥ सौमित्रे शृणु वन्यानां $ वल्गु व्याहरतां स्वनम् & सम्प्रतिष्ठामहे कालः % प्रस्थानस्य परंतप ॥ Ram_2,50.2 ॥ स सुप्तः समये भ्रात्रा $ लक्ष्मणः प्रतिबोधितः & जहौ निद्रां च तन्द्रीं च % प्रसक्तं च पथि श्रमम् ॥ Ram_2,50.3 ॥ तत उत्थाय ते सर्वे $ स्पृष्ट्वा नद्याः शिवं जलम् & पन्थानम् ऋषिणोद्दिष्टं % चित्रकूटस्य तं ययुः ॥ Ram_2,50.4 ॥ ततः सम्प्रस्थितः काले $ रामः सौमित्रिणा सह & सीतां कमलपत्त्राक्षीम् % इदं वचनम् अब्रवीत् ॥ Ram_2,50.5 ॥ आदीप्तान् इव वैदेहि $ सर्वतः पुष्पितान् नगान् & स्वैः पुष्पैः किंशुकान् पश्य % मालिनः शिशिरात्यये ॥ Ram_2,50.6 ॥ पश्य भल्लातकान् फुल्लान् $ नरैर् अनुपसेवितान् & फलपत्त्रैर् अवनतान् % नूनं शक्ष्यामि जीवितुम् ॥ Ram_2,50.7 ॥ पश्य द्रोणप्रमाणानि $ लम्बमानानि लक्ष्मण & मधूनि मधुकारीभिः % संभृतानि नगे नगे ॥ Ram_2,50.8 ॥ एष क्रोशति नत्यूहस् $ तं शिखी प्रतिकूजति & रमणीये वनोद्देशे % पुष्पसंस्तरसंकटे ॥ Ram_2,50.9 ॥ मातंगयूथानुसृतं $ पक्षिसंघानुनादितम् & चित्रकूटम् इमं पश्य % प्रवृद्धशिखरं गिरिम् ॥ Ram_2,50.10 // ततस् तौ पादचारेण $ गच्छन्तौ सह सीतया & रम्यम् आसेदतुः शैलं % चित्रकूटं मनोरमम् ॥ Ram_2,50.11 // तं तु पर्वतम् आसाद्य $ नानापक्षिगणायुतम् & अयं वासो भवेत् तावद् % अत्र सौम्य रमेमहि ॥ Ram_2,50.12 // लक्ष्मणानय दारूणि $ दृढानि च वराणि च & कुरुष्वावसथं सौम्य % वासे मे ऽभिरतं मनः ॥ Ram_2,50.13 // तस्य तद्वचनं श्रुत्वा $ सौमित्रिर् विविधान् द्रुमान् & आजहार ततश् चक्रे % पर्णशालाम् अरिंदमः ॥ Ram_2,50.14 // शुश्रूषमाणम् एकाग्रम् $ इदं वचनम् अब्रवीत् & ऐणेयं मांसम् आहृत्य % शालां यक्ष्यामहे वयम् ॥ Ram_2,50.15 // स लक्ष्मणः कृष्णमृगं $ हत्वा मेध्यं प्रतापवान् & अथ चिक्षेप सौमित्रिः % समिद्धे जातवेदसि ॥ Ram_2,50.16 // तं तु पक्वं समाज्ञाय $ निष्टप्तं छिन्नशोणितम् & लक्ष्मणः पुरुषव्याघ्रम् % अथ राघवम् अब्रवीत् ॥ Ram_2,50.17 // अयं कृष्णः समाप्ताङ्गः $ शृतः कृष्णमृगो यथा & देवता देवसंकाश % यजस्व कुशलो ह्य् असि ॥ Ram_2,50.18 // रामः स्नात्वा तु नियतो $ guïavä जप्यकोविदः & पापसंशमनं रामश् % चकार बलिम् उत्तमम् ॥ Ram_2,50.19 // तां वृक्षपर्णच्छदनां मनोज्ञां $ यथाप्रदेशं सुकृतां निवाताम् & वासाय सर्वे विविशुः समेताः % सभां यथा देवगणाः सुधर्माम् ॥ Ram_2,50.20 // अनेकनानामृगपक्षिसंकुले $ विचित्रपुष्पस्तबकैर् द्रुमैर् युते & वनोत्तमे व्यालमृगानुनादिते % तथा विजह्रुः सुसुखं जितेन्द्रियाः ॥ Ram_2,50.21 // सुरम्यम् आसाद्य तु चित्रकूटं $ नदीं च तां माल्यवतीं सुतीर्थाम् & ननन्द हृष्टो मृगपक्षिजुष्टां % जहौ च दुःखं पुरविप्रवासात् ॥ Ram_2,50.22 // _________________________________________________________________ कथयित्वा सुदुःखार्तः $ सुमन्त्रेण चिरं सह & रामे दक्षिणकूलस्थे % जगाम स्वगृहं गुहः ॥ Ram_2,51.1 ॥ अनुज्ञातः सुमन्त्रो ऽथ $ योजयित्वा हयोत्तमान् & अयोध्याम् एव नगरीं % प्रययौ gìhadurmanÃ÷ ॥ Ram_2,51.2 // स वनानि सुगन्धीनि $ सरितश् च सरांसि च & पश्यन्न् अतिययौ शीघ्रं % ग्रामाणि नगराणि च ॥ Ram_2,51.3 ॥ ततः सायाह्नसमये $ तृतीये ऽहनि सारथिः & अयोध्यां समनुप्राप्य % निरानन्दां ददर्श ह ॥ Ram_2,51.4 ॥ स शून्याम् इव निःशब्दां $ दृष्ट्वा परमदुर्मनाः & सुमन्त्रश् चिन्तयामास % शोकवेगसमाहतः ॥ Ram_2,51.5 ॥ कच्चिन् न सगजा साश्वा $ सजना सजनाधिपा & रामसंतापदुःखेन % दग्धा शोकाग्निना पुरी \ इति चिन्तापरः सूतस् # त्वरितः प्रविवेश ह ॥ Ram_2,51.6 ॥ सुमन्त्रम् अभियान्तं तं $ शतशो ऽथ सहस्रशः & क्व राम इति पृच्छन्तः % सूतम् अभ्यद्रवन् नराः ॥ Ram_2,51.7 ॥ तेषां शशंस गङ्गायाम् $ अहम् आपृच्छ्य राघवम् & अनुज्ञातो निवृत्तो ऽस्मि % धार्मिकेण महात्मना ॥ Ram_2,51.8 ॥ ते तीर्णा इति विज्ञाय $ bëpapÆrïamukhà जनाः & अहो धिग् इति निःश्वस्य % हा रामेति च चुक्रुशुः ॥ Ram_2,51.9 ॥ शुश्राव च वचस् तेषां $ वृन्दं वृन्दं च तिष्ठताम् & हताः स्म खलु ये नेह % पश्याम इति राघवम् ॥ Ram_2,51.10 // दानयज्ञविवाहेषु $ समाजेषु महत्सु च & न द्रक्ष्यामः पुनर् जातु % धार्मिकं रामम् अन्तरा ॥ Ram_2,51.11 // किं समर्थं जनस्यास्य $ किं प्रियं किं सुखावहम् & इति रामेण नगरं % पितृवत् परिपालितम् ॥ Ram_2,51.12 // वातायनगतानां च $ स्त्रीणाम् अन्वन्तरापणम् & रामशोकाभितप्तानां % शुश्राव परिदेवनम् ॥ Ram_2,51.13 // स राजमार्गमध्येन $ सुमन्त्रः पिहिताननः & यत्र राजा दशरथस् % तद् एवोपययौ गृहम् ॥ Ram_2,51.14 // सो ऽवतीर्य रथाच् छीघ्रं $ राजवेश्म प्रविश्य च & कक्ष्याः सप्ताभिचक्राम % महाजनसमाकुलाः ॥ Ram_2,51.15 // ततो दशरथस्त्रीणां $ प्रासादेभ्यस् ततस् ततः & रामशोकाभितप्तानां % मन्दं शुश्राव जल्पितम् ॥ Ram_2,51.16 // सह रामेण निर्यातो $ विना रामम् इहागतः & सूतः किं नाम कौसल्यां % शोचन्तीं प्रतिवक्ष्यति ॥ Ram_2,51.17 // यथा च मन्ये दुर्जीवम् $ एवं न सुकरं ध्रुवम् & आच्छिद्य पुत्रे निर्याते % कौसल्या यत्र जीवति ॥ Ram_2,51.18 // सत्यरूपं तु तद्वाक्यं $ राज्ञः स्त्रीणां निशामयन् & प्रदीप्तम् इव शोकेन % विवेश सहसा गृहम् ॥ Ram_2,51.19 // स praviÓyëÂamÅæ कक्ष्यां $ राजानं दीनम् आतुरम् & पुत्रशोकपरिद्यूनम् % अपश्यत् पाण्डुरे गृहे ॥ Ram_2,51.20 // अभिगम्य तम् आसीनं $ नरेन्द्रम् अभिवाद्य च & सुमन्त्रो रामवचनं % यथोक्तं प्रत्यवेदयत् ॥ Ram_2,51.21 // स तूष्णीम् एव तच् छ्रुत्वा $ राजा विभ्रान्तचेतनः & मूर्छितो न्यपतद् भूमौ % rÃmaÓokÃbhipŬita÷ // Ram_2,51.22 // ततो ऽन्तःपुरम् आविद्धं $ मूर्छिते पृथिवीपतौ & उद्धृत्य बाहू चुक्रोश % नृपतौ पतिते क्षितौ ॥ Ram_2,51.23 // सुमित्रया तु सहिता $ कौसल्या पतितं पतिम् & उत्थापयामास तदा % वचनं चेदम् अब्रवीत् ॥ Ram_2,51.24 // इमं तस्य महाभाग $ दूतं दुष्करकारिणः & वनवासाद् अनुप्राप्तं % कस्मान् न pratibhëase ॥ Ram_2,51.25 // अद्येमम् अनयं कृत्वा $ व्यपत्रपसि राघव & उत्तिष्ठ सुकृतं ते ऽस्तु % शोके न स्यात् सहायता ॥ Ram_2,51.26 // देव यस्या भयाद् रामं $ नानुपृच्छसि सारथिम् & नेह तिष्ठति कैकेयी % विश्रब्धं pratibhëyatÃm ॥ Ram_2,51.27 // सा तथोक्त्वा महाराजं $ कौसल्या शोकलालसा & धरण्यां निपपाताशु % bëpaviplutabhëiïÅ // Ram_2,51.28 // एवं विलपतीं दृष्ट्वा $ कौसल्यां पतितां भुवि & पतिं चावेक्ष्य ताः सर्वाः % सस्वरं रुरुदुः स्त्रियः ॥ Ram_2,51.29 // ततस् तम् अन्तःपुरनादम् उत्थितं $ समीक्ष्य वृद्धास् तरुणाश् च मानवाः & स्त्रियश् च सर्वा रुरुदुः समन्ततः % पुरं तदासीत् पुनर् एव संकुलम् ॥ Ram_2,51.30 // _________________________________________________________________ प्रत्याश्वस्तो यदा राजा $ मोहात् प्रत्यागतः पुनः & अथाजुहाव तं सूतं % रामवृत्तान्तकारणात् ॥ Ram_2,52.1 ॥ वृद्धं परमसंतप्तं $ नवग्रहम् इव द्विपम् & विनिःश्वसन्तं ध्यायन्तम् % अस्वस्थम् इव कुञ्जरम् ॥ Ram_2,52.2 ॥ राजा तु रजसा सूतं $ ध्वस्ताङ्गं समुपस्थितम् & अश्रुपूर्णमुखं दीनम् % उवाच परमार्तवत् ॥ Ram_2,52.3 ॥ क्व नु वत्स्यति धर्मात्मा $ वृक्षमूलम् उपाश्रितः & सो ऽत्यन्तसुखितः सूत % किम् अशिष्यति राघवः \ भूमिपालात्मजो भूमौ # शेते कथम् अनाथवत् ॥ Ram_2,52.4 ॥ यं यान्तम् अनुयान्ति स्म $ पदातिरथकुञ्जराः & स वत्स्यति कथं रामो % विजनं वनम् आश्रितः ॥ Ram_2,52.5 ॥ व्यालैर् मृगैर् आचरितं $ कृष्णसर्पनिषेवितम् & कथं कुमारौ वैदेह्या % सार्धं वनम् उपस्थितौ ॥ Ram_2,52.6 ॥ सुकुमार्या तपस्विन्या $ सुमन्त्र सह सीतया & राजपुत्रौ कथं पादैर् % अवरुह्य रथाद् गतौ ॥ Ram_2,52.7 ॥ सिद्धार्थः खलु सूत त्वं $ येन दृष्टौ ममात्मजौ & वनान्तं प्रविशन्तौ ताव् % अश्विनाव् इव मन्दरम् ॥ Ram_2,52.8 ॥ किम् उवाच वचो रामः $ किम् उवाच च लक्ष्मणः & सुमन्त्र वनम् आसाद्य % किम् उवाच च मैथिली \ आसितं शयितं भुक्तं # सूत रामस्य कीर्तय ॥ Ram_2,52.9 ॥ इति सूतो नरेन्द्रेण $ चोदितः सज्जमानया & उवाच वाचा राजानं % sabëpaparirabdhayà // Ram_2,52.10 // अब्रवीन् मां महाराज $ धर्मम् एवानुपालयन् & अञ्जलिं राघवः कृत्वा % शिरसाभिप्रणम्य च ॥ Ram_2,52.11 // सूत मद्वचनात् तस्य $ तातस्य विदितात्मनः & शिरसा वन्दनीयस्य % वन्द्यौ पादौ महात्मनः ॥ Ram_2,52.12 // सर्वम् अन्तःपुरं वाच्यं $ सूत मद्वचनात् त्वया & आरोग्यम् अविशेषेण % यथार्हं चाभिवादनम् ॥ Ram_2,52.13 // माता च मम कौसल्या $ कुशलं चाभिवादनम् & देवि देवस्य पादौ च % देववत् परिपालय ॥ Ram_2,52.14 // भरतः कुशलं वाच्यो $ वाच्यो मद्वचनेन च & सर्वास्व् एव यथान्यायं % वृत्तिं वर्तस्व मातृषु ॥ Ram_2,52.15 // वक्तव्यश् च महाबाहुर् $ इक्ष्वाकुकुलनन्दनः & पितरं यौवराज्यस्थो % राज्यस्थम् अनुपालय ॥ Ram_2,52.16 // इत्य् एवं मां महाराज $ ब्रुवन्न् एव महायशाः & रामो राजीवताम्राक्षो % भृशम् अश्रूण्य् अवर्तयत् ॥ Ram_2,52.17 // लक्ष्मणस् तु सुसंक्रुद्धो $ निःश्वसन् वाक्यम् अब्रवीत् & केनायम् अपराधेन % राजपुत्रो विवासितः ॥ Ram_2,52.18 // यदि प्रव्राजितो रामो $ लोभकारणकारितम् & वरदाननिमित्तं वा % सर्वथा दुष्कृतं कृतम् \ रामस्य तु परित्यागे # न हेतुम् उपलक्षये ॥ Ram_2,52.19 // असमीक्ष्य समारब्धं $ विरुद्धं बुद्धिलाघवात् & जनयिष्यति संक्रोशं % राघवस्य विवासनम् ॥ Ram_2,52.20 // अहं तावन् महाराजे $ पितृत्वं नोपलक्षये & भ्राता भर्ता च बन्धुश् च % पिता च मम राघवः ॥ Ram_2,52.21 // सर्वलोकप्रियं त्यक्त्वा $ सर्वलोकहिते रतम् & सर्वलोको ऽनुरज्येत % कथं त्वानेन कर्मणा ॥ Ram_2,52.22 // जानकी तु महाराज $ निःश्वसन्ती तपस्विनी & भूतोपहतचित्तेव % विष्ठिता विस्मृता स्थिता ॥ Ram_2,52.23 // अदृष्टपूर्वव्यसना $ राजपुत्री यशस्विनी & तेन दुःखेन रुदती % नैव मां किंचिद् अब्रवीत् ॥ Ram_2,52.24 // उद्वीक्षमाणा भर्तारं $ मुखेन परिशुष्यता & मुमोच सहसा bëpaæ % मां प्रयान्तम् उदीक्ष्य सा ॥ Ram_2,52.25 // तथैव रामो ऽश्रुमुखः k­täjali÷ $ स्थितो ऽभवल् लक्ष्मणबाहुपालितः & तथैव सीता रुदती तपस्विनी % निरीक्षते राजरथं तथैव माम् ॥ Ram_2,52.26 // _________________________________________________________________ मम त्व् अश्वा निवृत्तस्य $ न प्रावर्तन्त वर्त्मनि & उष्णम् अश्रु विमुञ्चन्तो % रामे सम्प्रस्थिते वनम् ॥ Ram_2,53.1 ॥ उभाभ्यां राजपुत्राभ्याम् $ अथ कृत्वाहम् अञ्जलिम् & प्रस्थितो रथम् आस्थाय % तद् दुःखम् अपि धारयन् ॥ Ram_2,53.2 ॥ गुहेन सार्धं तत्रैव $ स्थितो ऽस्मि दिवसान् बहून् & आशया यदि मां रामः % पुनः शब्दापयेद् इति ॥ Ram_2,53.3 ॥ विषये ते महाराज $ रामव्यसनकर्शिताः & अपि वृक्षाः परिम्लानः % सपुष्पाङ्कुरकोरकाः ॥ Ram_2,53.4 ॥ न च सर्पन्ति सत्त्वानि $ व्याला न प्रसरन्ति च & रामशोकाभिभूतं तन् % निष्कूजम् अभवद् वनम् ॥ Ram_2,53.5 ॥ लीनपुष्करपत्त्राश् च $ नरेन्द्र कलुषोदकाः & संतप्तपद्माः पद्मिन्यो % लीनमीनविहंगमाः ॥ Ram_2,53.6 ॥ जलजानि च पुष्पाणि $ माल्यानि स्थलजानि च & नाद्य भान्त्य् अल्पगन्धीनि % फलानि च यथा पुरम् ॥ Ram_2,53.7 ॥ प्रविशन्तम् अयोध्यां मां $ न कश्चिद् अभिनन्दति & नरा रामम् अपश्यन्तो % निःश्वसन्ति मुहुर् मुहुः ॥ Ram_2,53.8 ॥ हर्म्यैर् विमानैः प्रासादैर् $ अवेक्ष्य रथम् आगतम् & हाहाकारकृता नार्यो % रामादर्शनकर्शिताः ॥ Ram_2,53.9 ॥ आयतैर् विमलैर् नेत्रैर् $ अश्रुवेगपरिप्लुतैः & अन्योन्यम् अभिवीक्षन्ते % व्यक्तम् आर्ततराः स्त्रियः ॥ Ram_2,53.10 // नामित्राणां न मित्राणाम् $ उदासीनजनस्य च & अहम् आर्ततया कंचिद् % विशेषं नोपलक्षये ॥ Ram_2,53.11 // अप्रहृष्टमनुष्या च $ दीननागतुरंगमा & आर्तस्वरपरिम्लाना % विनिःश्वसितनिःस्वना ॥ Ram_2,53.12 // निरानन्दा महाराज $ रामप्रव्राजनातुरा & कौसल्या पुत्रहीनेव % अयोध्या प्रतिभाति मा ॥ Ram_2,53.13 // सूतस्य वचनं श्रुत्वा $ वाचा परमदीनया & bëpopahatayà राजा % तं सूतम् इदम् अब्रवीत् ॥ Ram_2,53.14 // कैकेय्या विनियुक्तेन $ पापाभिजनभावया & मया न मन्त्रकुशलैर् % वृद्धैः सह समर्थितम् ॥ Ram_2,53.15 // न सुहृद्भिर् न चामात्यैर् $ मन्त्रयित्वा न नैगमैः & मयायम् अर्थः सम्मोहात् % स्त्रीहेतोः सहसा कृतः ॥ Ram_2,53.16 // भवितव्यतया नूनम् $ इदं वा व्यसनं महत् & कुलस्यास्य विनाशाय % प्राप्तं सूत यदृच्छया ॥ Ram_2,53.17 // सूत यद्य् अस्ति ते किंचिन् $ मयापि सुकृतं कृतम् & त्वं प्रापयाशु मां रामं % प्राणाः संत्वरयन्ति माम् ॥ Ram_2,53.18 // यद् यद् यापि ममैवाज्ञा $ निवर्तयतु राघवम् & न शक्ष्यामि विना रामं % मुहूर्तम् अपि जीवितुम् ॥ Ram_2,53.19 // अथ वापि महाबाहुर् $ गतो दूरं भविष्यति & माम् एव रथम् आरोप्य % शीघ्रं रामाय दर्शय ॥ Ram_2,53.20 // वृत्तदंष्ट्रो महेष्वासः $ क्वासौ लक्ष्मणपूर्वजः & यदि जीवामि साध्व् एनं % पश्येयं सह सीतया ॥ Ram_2,53.21 // लोहिताक्षं महाबाहुम् $ आमुक्तमणिकुण्डलम् & रामं यदि न पश्यामि % गमिष्यामि यमक्षयम् ॥ Ram_2,53.22 // अतो नु किं दुःखतरं $ यो ऽहम् इक्ष्वाकुनन्दनम् & इमाम् अवस्थाम् आपन्नो % नेह पश्यामि राघवम् ॥ Ram_2,53.23 // हा राम रामानुज हा $ हा वैदेहि तपस्विनि & न मां जानीत दुःखेन % म्रियमाणम् अनाथवत् \ दुस्तरो जीवता देवि # मयायं शोकसागरः ॥ Ram_2,53.24 // अशोभनं यो ऽहम् इहाद्य राघवं $ दिदृक्षमाणो न लभे सलक्ष्मणम् & इतीव राजा विलपन् महायशाः % पपात तूर्णं शयने स मूर्छितः ॥ Ram_2,53.25 // इति विलपति पार्थिवे प्रनष्टे $ करुणतरं द्विगुणं च रामहेतोः & वचनम् अनुनिशम्य तस्य देवी % भयम् अगमत् पुनर् एव राममाता ॥ Ram_2,53.26 // _________________________________________________________________ ततो भूतोपसृष्टेव $ वेपमाना पुनः पुनः & धरण्यां गतसत्त्वेव % कौसल्या सूतम् अब्रवीत् ॥ Ram_2,54.1 ॥ नय मां यत्र काकुत्स्थः $ सीता यत्र च लक्ष्मणः & तान् विना क्षणम् अप्य् अत्र % जीवितुं नोत्सहे ह्य् अहम् ॥ Ram_2,54.2 ॥ निवर्तय रथं शीघ्रं $ दण्डकान् नय माम् अपि & अथ तान् नानुगच्छामि % गमिष्यामि यमक्षयम् ॥ Ram_2,54.3 ॥ bëpavegopahatayà $ स वाचा सज्जमानया & इदम् आश्वासयन् देवीं % सूतः präjalir अब्रवीत् ॥ Ram_2,54.4 ॥ त्यज शोकं च मोहं च $ सम्भ्रमं दुःखजं तथा & व्यवधूय च संतापं % वने वत्स्यति राघवः ॥ Ram_2,54.5 ॥ लक्ष्मणश् चापि रामस्य $ पादौ परिचरन् वने & आराधयति धर्मज्ञः % परलोकं जितेन्द्रियः ॥ Ram_2,54.6 ॥ विजने ऽपि वने सीता $ वासं प्राप्य गृहेष्व् इव & विस्रम्भं लभते ऽभीता % रामे संन्यस्तमानसा ॥ Ram_2,54.7 ॥ नास्या दैन्यं कृतं किंचित् $ सुसूक्ष्मम् अपि लक्षये & उचितेव प्रवासानां % वैदेही प्रतिभाति मा ॥ Ram_2,54.8 ॥ नगरोपवनं गत्वा $ यथा स्म रमते पुरा & तथैव रमते सीता % निर्जनेषु वनेष्व् अपि ॥ Ram_2,54.9 ॥ बालेव रमते सीता $ बालचन्द्रनिभानना & रामा रामे ह्य् अधीनात्मा % विजने ऽपि वने सती ॥ Ram_2,54.10 // तद्गतं हृदयं ह्य् अस्यास् $ तदधीनं च जीवितम् & अयोध्यापि भवेत् तस्या % रामहीना तथा वनम् ॥ Ram_2,54.11 // पथि पृच्छति वैदेही $ ग्रामांश् च नगराणि च & गतिं दृष्ट्वा नदीनां च % पादपान् विविधान् अपि ॥ Ram_2,54.12 // अध्वना वातवेगेन $ सम्भ्रमेणातपेन च & न हि गच्छति वैदेह्याश् % चन्द्रांशुसदृशी प्रभा ॥ Ram_2,54.13 // सदृशं शतपत्त्रस्य $ पूर्णचन्द्रोपमप्रभम् & वदनं तद्वदान्याया % वैदेह्या न विकम्पते ॥ Ram_2,54.14 // अलक्तरसरक्ताभाव् $ अलक्तरसवर्जितौ & अद्यापि चरणौ तस्याः % पद्मकोशसमप्रभौ ॥ Ram_2,54.15 // नूपुरोद्घुष्टहेलेव $ खेलं गच्छति भामिनी & इदानीम् अपि वैदेही % तद्रागा न्यस्तभूषणा ॥ Ram_2,54.16 // गजं वा वीक्ष्य सिंहं वा $ व्याघ्रं वा वनम् आश्रिता & नाहारयति संत्रासं % बाहू रामस्य संश्रिता ॥ Ram_2,54.17 // न शोच्यास् ते न चात्मा ते $ शोच्यो नापि जनाधिपः & इदं हि चरितं लोके % प्रतिष्ठास्यति शाश्वतम् ॥ Ram_2,54.18 // विधूय शोकं परिहृष्टमानसा $ महर्षियाते पथि सुव्यवस्थिताः & वने रता वन्यफलाशनाः पितुः % शुभां प्रतिज्ञां परिपालयन्ति ते ॥ Ram_2,54.19 // तथापि सूतेन सुयुक्तवादिना $ निवार्यमाणा सुतशोककर्शिता & न चैव देवी विरराम कूजितात् % प्रियेति पुत्रेति च राघवेति च ॥ Ram_2,54.20 // _________________________________________________________________ वनं गते धर्मपरे $ रामे रमयतां वरे & कौसल्या रुदती स्वार्ता % भर्तारम् इदम् अब्रवीत् ॥ Ram_2,55.1 ॥ यद्यपि त्रिषु लोकेषु $ प्रथितं ते महद् यशः & सानुक्रोशो वदान्यश् च % प्रियवादी च राघवः ॥ Ram_2,55.2 ॥ कथं नरवरश्रेष्ठ $ पुत्रौ तौ सह सीतया & दुःखितौ सुखसंवृद्धौ % वने दुःखं सहिष्यतः ॥ Ram_2,55.3 ॥ सा नूनं तरुणी श्यामा $ सुकुमारी सुखोचिता & कथम् उष्णं च शीतं च % मैथिली प्रसहिष्यते ॥ Ram_2,55.4 ॥ भुक्त्वाशनं विशालाक्षी $ सूपदंशान्वितं शुभम् & वन्यं नैवारम् आहारं % कथं सीतोपभोक्ष्यते ॥ Ram_2,55.5 ॥ गीतवादित्रनिर्घोषं $ श्रुत्वा शुभम् अनिन्दिता & कथं क्रव्यादसिंहानां % शब्दं श्रोष्यत्य् अशोभनम् ॥ Ram_2,55.6 ॥ महेन्द्रध्वजसंकाशः $ क्व नु शेते महाभुजः & भुजं परिघसंकाशम् % उपधाय महाबलः ॥ Ram_2,55.7 ॥ पद्मवर्णं सुकेशान्तं $ पद्मनिःश्वासम् उत्तमम् & कदा द्रक्ष्यामि रामस्य % वदनं पुष्करेक्षणम् ॥ Ram_2,55.8 ॥ वज्रसारमयं नूनं $ हृदयं मे न संशयः & अपश्यन्त्या न तं यद् वै % फलतीदं सहस्रधा ॥ Ram_2,55.9 ॥ यदि पञ्चदशे वर्षे $ राघवः पुनर् एष्यति & जह्याद् राज्यं च कोशं च % भरतेनोपभोक्ष्यते ॥ Ram_2,55.10 // एवं कनीयसा भ्रात्रा $ भुक्तं राज्यं विशां पते & भ्राता ज्येष्ठो वरिष्ठश् च % किमर्थं नावमंस्यते ॥ Ram_2,55.11 // न परेणाहृतं भक्ष्यं $ व्याघ्रः खादितुम् इच्छति & एवम् एव नरव्याघ्रः % paralŬhaæ न मंस्यते ॥ Ram_2,55.12 // हविर् आज्यं पुरोडाशाः $ कुशा यूपाश् च खादिराः & नैतानि यातयामानि % कुर्वन्ति पुनर् अध्वरे ॥ Ram_2,55.13 // तथा ह्य् आत्तम् इदं राज्यं $ हृतसारां सुराम् इव & नाभिमन्तुम् अलं रामो % नष्टसोमम् इवाध्वरम् ॥ Ram_2,55.14 // नैवंविधम् असत्कारं $ राघवो मर्षयिष्यति & बलवान् इव शार्दूलो % वालधेर् अभिमर्शनम् ॥ Ram_2,55.15 // स तादृशः सिंहबलो $ वृषभाक्षो नरर्षभः & स्वयम् एव हतः पित्रा % जलजेनात्मजो यथा ॥ Ram_2,55.16 // द्विजातिचरितो धर्मः $ शास्त्रदृष्टः सनातनः & यदि ते धर्मनिरते % त्वया पुत्रे विवासिते ॥ Ram_2,55.17 // गतिर् एका पतिर् नार्या $ द्वितीया गतिर् आत्मजः & तृतीया ज्ञातयो राजंश् % चतुर्थी नेह विद्यते ॥ Ram_2,55.18 // तत्र त्वं चैव मे नास्ति $ रामश् च वनम् आश्रितः & न वनं गन्तुम् इच्छामि % सर्वथा हि हता त्वया ॥ Ram_2,55.19 // हतं त्वया राज्यम् इदं sarëÂraæ $ हतस् तथात्मा सह मन्त्रिभिश् च & हता सपुत्रास्मि हताश् च पौराः % सुतश् च भार्या च तव प्रहृष्टौ ॥ Ram_2,55.20 // इमां गिरं दारुणशब्दसंश्रितां $ निशम्य राजापि मुमोह दुःखितः & ततः स शोकं प्रविवेश पार्थिवः % स्वदुष्कृतं चापि पुनस् तदास्मरत् ॥ Ram_2,55.21 // _________________________________________________________________ एवं तु क्रुद्धया राजा $ राममात्रा सशोकया & श्रावितः परुषं वाक्यं % चिन्तयामास दुःखितः ॥ Ram_2,56.1 ॥ तस्य चिन्तयमानस्य $ प्रत्यभात् कर्म दुष्कृतम् & यद् अनेन कृतं पूर्वम् % अज्ञानाच् छब्दवेधिना ॥ Ram_2,56.2 ॥ अमनास् तेन शोकेन $ रामशोकेन च प्रभुः & दह्यमानस् तु शोकाभ्यां % कौसल्याम् आह भूपतिः ॥ Ram_2,56.3 ॥ प्रसादये त्वां कौसल्ये $ रचितो ऽयं mayäjali÷ & वत्सला चानृशंसा च % त्वं हि नित्यं परेष्व् अपि ॥ Ram_2,56.4 ॥ भर्ता तु खलु नारीणां $ गुणवान् निर्गुणो ऽपि वा & धर्मं विमृशमानानां % प्रत्यक्षं देवि दैवतम् ॥ Ram_2,56.5 ॥ सा त्वं धर्मपरा नित्यं $ दृष्टलोकपरावरा & नार्हसे विप्रियं वक्तुं % दुःखितापि सुदुःखितम् ॥ Ram_2,56.6 ॥ तद् वाक्यं करुणं राज्ञः $ श्रुत्वा दीनस्य bhëitam & कौसल्या व्यसृजद् bëpaæ % प्रणालीव नवोदकम् ॥ Ram_2,56.7 ॥ स मूर्ध्नि बद्ध्वा रुदती $ राज्ञः पद्मम् iväjalim & सम्भ्रमाद् अब्रवीत् त्रस्ता % त्वरमाणाक्षरं वचः ॥ Ram_2,56.8 ॥ प्रसीद शिरसा याचे $ भूमौ निपतितास्मि ते & याचितास्मि हता देव % हन्तव्याहं न हि त्वया ॥ Ram_2,56.9 ॥ नैषा हि सा स्त्री भवति $ श्लाघनीयेन धीमता & उभयोर् लोकयोर् वीर % पत्या या संप्रसाद्यते ॥ Ram_2,56.10 // जानामि धर्मं धर्मज्ञ $ त्वां जाने सत्यवादिनम् & पुत्रशोकार्तया तत् तु % मया किम् अपि bhëitam ॥ Ram_2,56.11 // शोको नाशयते धैर्यं $ शोको नाशयते श्रुतम् & शोको नाशयते सर्वं % नास्ति शोकसमो रिपुः ॥ Ram_2,56.12 // शयम् आपतितः सोढुं $ प्रहरो रिपुहस्ततः & सोढुम् आपतितः शोकः % सुसूक्ष्मो ऽपि न शक्यते ॥ Ram_2,56.13 // वनवासाय रामस्य $ पञ्चरात्रो ऽद्य गण्यते & यः शोकहतहर्षायाः % पञ्चवर्षोपमो मम ॥ Ram_2,56.14 // तं हि चिन्तयमानायाः $ शोको ऽयं हृदि वर्धते & अदीनाम् इव वेगेन % समुद्रसलिलं महत् ॥ Ram_2,56.15 // एवं हि कथयन्त्यास् तु $ कौसल्यायाः शुभं वचः & मन्दरश्मिर् अभूत् सुर्यो % रजनी चाभ्यवर्तत ॥ Ram_2,56.16 // अथ प्रह्लादितो वाक्यैर् $ देव्या कौसल्यया नृपः & शोकेन च समाक्रान्तो % निद्राया वशम् एयिवान् ॥ Ram_2,56.17 // _________________________________________________________________ रतिबुद्धो मुहूर्तेन $ शोकोपहतचेतनः & अथ राजा दशरथः % स चिन्ताम् अभ्यपद्यत ॥ Ram_2,57.1 ॥ रामलक्ष्मणयोश् चैव $ विवासाद् वासवोपमम् & आविवेशोपसर्गस् तं % तमः सूर्यम् इवासुरम् ॥ Ram_2,57.2 ॥ स राजा रजनीं षष्ठीं $ रामे प्रव्रजिते वनम् & अर्धरात्रे दशरथः % संस्मरन् दुष्कृतं कृतम् \ कौसल्यां पुत्रशोकार्ताम् # इदं वचनम् अब्रवीत् ॥ Ram_2,57.3 ॥ यद् आचरति कल्याणि $ शुभं वा यदि वाशुभम् & तद् एव लभते भद्रे % कर्ता कर्मजम् आत्मनः ॥ Ram_2,57.4 ॥ गुरुलाघवम् अर्थानाम् $ आरम्भे कर्मणां फलम् & दोषं वा यो न जानाति % स बाल इति होच्यते ॥ Ram_2,57.5 ॥ कश्चिद् आम्रवणं छित्त्वा $ पलाशांश् च निषिञ्चति & पुष्पं दृष्ट्वा फले गृध्नुः % स शोचति फलागमे ॥ Ram_2,57.6 ॥ सो ऽहम् आम्रवणं छित्त्वा $ पलाशांश् च न्यषेचयम् & रामं फलागमे त्यक्त्वा % पश्चाच् छोचामि दुर्मतिः ॥ Ram_2,57.7 ॥ लब्धशब्देन कौसल्ये $ कुमारेण धनुष्मता & कुमारः शब्दवेधीति % मया पापम् इदं कृतम् \ तद् इदं मे ऽनुसंप्राप्तं # देवि दुःखं स्वयं कृतम् ॥ Ram_2,57.8 ॥ सम्मोहाद् इह बालेन $ यथा स्याद् भक्षितं विषम् & एवं ममाप्य् अविज्ञातं % शब्दवेध्यमयं फलम् ॥ Ram_2,57.9 ॥ देव्य् anƬhà त्वम् अभवो $ युवराजो भवाम्य् अहम् & ततः प्रावृड् अनुप्राप्ता % मदकामविवर्धिनी ॥ Ram_2,57.10 // उपास्य हि रसान् भौमांस् $ तप्त्वा च जगद् अंशुभिः & परेताचरितां भीमां % रविर् आविशते दिशम् ॥ Ram_2,57.11 // उष्णम् अन्तर्दधे सद्यः $ स्निग्धा ददृशिरे घनाः & ततो जहृषिरे सर्वे % भेकसारङ्गबर्हिणः ॥ Ram_2,57.12 // पतितेनाम्भसा छन्नः $ पतमानेन चासकृत् & आबभौ मत्तसारङ्गस् % तोयराशिर् इवाचलः ॥ Ram_2,57.13 // तस्मिन्न् अतिसुखे काले $ धनुष्मान् इषुमान् रथी & व्यायामकृतसंकल्पः % सरयूम् अन्वगां नदीम् ॥ Ram_2,57.14 // निपाने महिषं रात्रौ $ गजं वाभ्यागतं नदीम् & अन्यं वा श्वापदं कंचिज् % जिघांसुर् अजितेन्द्रियः ॥ Ram_2,57.15 // अथान्धकारे त्व् अश्रौषं $ जले कुम्भस्य पूर्यतः & अचक्षुर् विषये घोषं % वारणस्येव नर्दतः ॥ Ram_2,57.16 // ततो ऽहं शरम् उद्धृत्य $ दीप्तम् आशीविषोपमम् & अमुञ्चं निशितं बाणम् % अहम् आशीविषोपमम् ॥ Ram_2,57.17 // तत्र वाग् उषसि व्यक्ता $ प्रादुरासीद् वनौकसः & हा हेति पततस् तोये % वाग् अभूत् तत्र मानुषी \ कथम् अस्मद्विधे शस्त्रं # निपतेत् तु तपस्विनि ॥ Ram_2,57.18 // प्रविविक्तां नदीं रात्राव् $ उदाहारो ऽहम् आगतः & इषुणाभिहतः केन % कस्य वा किं कृतं मया ॥ Ram_2,57.19 // ऋषेर् हि न्यस्तदण्डस्य $ वने वन्येन जीवतः & कथं नु शस्त्रेण वधो % मद्विधस्य विधीयते ॥ Ram_2,57.20 // जटाभारधरस्यैव $ वल्कलाजिनवाससः & को वधेन ममार्थी स्यात् % किं वास्यापकृतं मया ॥ Ram_2,57.21 // एवं निष्फलम् आरब्धं $ केवलानर्थसंहितम् & न कश्चित् साधु मन्येत % यथैव गुरुतल्पगम् ॥ Ram_2,57.22 // नेमं तथानुशोचामि $ जीवितक्षयम् आत्मनः & मातरं पितरं चोभाव् % अनुशोचामि मद्विधे ॥ Ram_2,57.23 // तद् एतन् मिथुनं वृद्धं $ चिरकालभृतं मया & मयि पञ्चत्वम् आपन्ने % कां वृत्तिं वर्तयिष्यति ॥ Ram_2,57.24 // वृद्धौ च मातापितराव् $ अहं चैकेषुणा हतः & केन स्म निहताः सर्वे % सुबालेनाकृतात्मना ॥ Ram_2,57.25 // तां गिरं करुणां श्रुत्वा $ मम धर्मानुकाङ्क्षिणः & कराभ्यां सशरं चापं % व्यथितस्यापतद् भुवि ॥ Ram_2,57.26 // तं देशम् अहम् आगम्य $ दीनसत्त्वः सुदुर्मनाः & अपश्यम् इषुणा तीरे % सरय्वास् तापसं हतम् ॥ Ram_2,57.27 // स माम् उद्वीक्ष्य नेत्राभ्यां $ त्रस्तम् अस्वस्थचेतसम् & इत्य् उवाच वचः क्रूरं % दिधक्षन्न् इव तेजसा ॥ Ram_2,57.28 // किं तवापकृतं राजन् $ वने निवसता मया & जिहीर्षुर् अम्भो गुर्वर्थं % यद् अहं tìitas त्वया ॥ Ram_2,57.29 // एकेन खलु बाणेन $ मर्मण्य् अभिहते मयि & द्वाव् अन्धौ निहतौ वृद्धौ % माता जनयिता च मे ॥ Ram_2,57.30 // तौ नूनं दुर्बलाव् अन्धौ $ मत्प्रतीक्षौ पिपासितौ & चिरम् आशाकृतां तृष्णां % कष्टां संधारयिष्यतः ॥ Ram_2,57.31 // न नूनं तपसो वास्ति $ फलयोगः श्रुतस्य वा & पिता यन् मां न जानाति % शयानं पतितं भुवि ॥ Ram_2,57.32 // जानन्न् अपि च किं कुर्याद् $ अशक्तिर् अपरिक्रमः & भिद्यमानम् इवाशक्तस् % त्रातुम् अन्यो नगो नगम् ॥ Ram_2,57.33 // पितुस् त्वम् एव मे गत्वा $ शीघ्रम् आचक्ष्व राघव & न त्वाम् अनुदहेत् क्रुद्धो % वनं वह्निर् इवैधितः ॥ Ram_2,57.34 // इयम् एकपदी राजन् $ यतो मे पितुर् आश्रमः & तं प्रसादय गत्वा त्वं % न त्वां स कुपितः शपेत् ॥ Ram_2,57.35 // विशल्यं कुरु मां राजन् $ मर्म मे निशितः शरः & रुणद्धि मृदु सोत्सेधं % तीरम् अम्बुरयो यथा ॥ Ram_2,57.36 // न द्विजातिर् अहं राजन् $ मा भूत् ते मनसो व्यथा & शूद्रायाम् अस्मि वैश्येन % जातो जनपदाधिप ॥ Ram_2,57.37 // इतीव वदतः कृच्छ्राद् $ बाणाभिहतमर्मणः & तस्य त्व् आनम्यमानस्य % तं बाणम् अहम् उद्धरम् ॥ Ram_2,57.38 // जलार्द्रगात्रं तु विलप्य कृच्छ्रान् $ मर्मव्रणं संततम् उच्छ्वसन्तम् & ततः सरय्वां तम् अहं शयानं % समीक्ष्य भद्रे सुभृशं विषण्णः ॥ Ram_2,57.39 // _________________________________________________________________ तद् अज्ञानान् महत् पापं $ कृत्वा संकुलितेन्द्रियः & एकस् त्व् अचिन्तयं बुद्ध्या % कथं नु सुकृतं भवेत् ॥ Ram_2,58.1 ॥ ततस् तं घटम् आदाय $ पूर्णं परमवारिणा & आश्रमं तम् अहं प्राप्य % यथाख्यातपथं गतः ॥ Ram_2,58.2 ॥ तत्राहं दुर्बलाव् अन्धौ $ वृद्धाव् अपरिणायकौ & अपश्यं तस्य पितरौ % लूनपक्षाव् इव द्विजौ ॥ Ram_2,58.3 ॥ तन्निमित्ताभिर् आसीनौ $ कथाभिर् अपरिक्रमौ & ताम् आशां मत्कृते हीनाव् % उदासीनाव् अनाथवत् ॥ Ram_2,58.4 ॥ पदशब्दं तु मे श्रुत्वा $ मुनिर् वाक्यम् abhëata & किं चिरायसि मे पुत्र % पानीयं क्षिप्रम् आनय ॥ Ram_2,58.5 ॥ यन्निमित्तम् इदं तात $ सलिले krŬitaæ त्वया & उत्कण्ठिता ते मातेयं % प्रविश क्षिप्रम् आश्रमम् ॥ Ram_2,58.6 ॥ यद् व्यलीकं कृतं पुत्र $ मात्रा ते यदि वा मया & न तन् मनसि कर्तव्यं % त्वया तात तपस्विना ॥ Ram_2,58.7 ॥ त्वं गतिस् त्व् अगतीनां च $ चक्षुस् त्वं हीनचक्षुषाम् & समासक्तास् त्वयि प्राणाः % किंचिन् नौ nÃbhibhëase ॥ Ram_2,58.8 // मुनिम् अव्यक्तया वाचा $ तम् अहं सज्जमानया & हीनव्यञ्जनया प्रेक्ष्य % भीतो भीत इवाब्रुवम् ॥ Ram_2,58.9 ॥ मनसः कर्म चेष्टाभिर् $ अभिसंस्तभ्य वाग्बलम् & आचचक्षे त्व् अहं तस्मै % पुत्रव्यसनजं भयम् ॥ Ram_2,58.10 // क्षत्रियो ऽहं दशरथो $ नाहं पुत्रो महात्मनः & सज्जनावमतं दुःखम् % इदं प्राप्तं स्वकर्मजम् ॥ Ram_2,58.11 // भगवंश् चापहस्तो ऽहं $ सरयूतीरम् आगतः & जिघांसुः श्वापदं किंचिन् % निपाने वागतं गजम् ॥ Ram_2,58.12 // तत्र श्रुतो मया शब्दो $ जले कुम्भस्य पूर्यतः & द्विपो ऽयम् इति मत्वा हि % बाणेनाभिहतो मया ॥ Ram_2,58.13 // गत्वा नद्यास् ततस् तीरम् $ अपश्यम् इषुणा हृदि & विनिर्भिन्नं गतप्राणं % शयानं भुवि तापसम् ॥ Ram_2,58.14 // भगवञ् शब्दम् आलक्ष्य $ मया गजजिघांसुना & विसृष्टो ऽम्भसि नाराचस् % तेन ते निहतः सुतः ॥ Ram_2,58.15 // स चोद्धृतेन बाणेन $ तत्रैव स्वर्गम् आस्थितः & भगवन्ताव् उभौ शोचन्न् % अन्धाव् इति विलप्य च ॥ Ram_2,58.16 // अज्ञानाद् भवतः पुत्रः $ सहसाभिहतो मया & शेषम् एवंगते यत् स्यात् % तत् प्रसीदतु मे मुनिः ॥ Ram_2,58.17 // स तच् छ्रुत्वा वचः क्रूरं $ निःश्वसञ् शोककर्शितः & माम् उवाच महातेजाः % k­täjalim उपस्थितम् ॥ Ram_2,58.18 // यद्य् एतद् अशुभं कर्म $ न स्म मे कथयेः स्वयम् & फलेन् मूर्धा स्म ते राजन् % सद्यः शतसहस्रधा ॥ Ram_2,58.19 // क्षत्रियेण वधो राजन् $ वानप्रस्थे विशेषतः & ज्ञानपूर्वं कृतः स्थानाच् % च्यावयेद् अपि वज्रिणम् ॥ Ram_2,58.20 // अज्ञानाद्धि कृतं यस्माद् $ इदं तेनैव जीवसि & अपि ह्य् अद्य कुलं न स्याद् % राघवाणां कुतो भवान् ॥ Ram_2,58.21 // नय नौ नृप तं देशम् $ इति मां cÃbhyabhëata & अद्य तं द्रष्टुम् इच्छावः % पुत्रं पश्चिमदर्शनम् ॥ Ram_2,58.22 // रुधिरेणावसिताङ्गं $ प्रकीर्णाजिनवाससम् & शयानं भुवि निःसंज्ञं % धर्मराजवशं गतम् ॥ Ram_2,58.23 // अथाहम् एकस् तं देशं $ नीत्वा तौ भृशदुःखितौ & अस्पर्शयम् अहं पुत्रं % तं मुनिं सह भार्यया ॥ Ram_2,58.24 // तौ पुत्रम् आत्मनः स्पृष्ट्वा $ तम् आसाद्य तपस्विनौ & निपेततुः शरीरे ऽस्य % पिता चास्येदम् अब्रवीत् ॥ Ram_2,58.25 // न न्व् अहं ते प्रियः पुत्र $ मातरं पश्य धार्मिक & किं नु नालिङ्गसे पुत्र % सुकुमार वचो वद ॥ Ram_2,58.26 // कस्य वापररात्रे ऽहं $ श्रोष्यामि हृदयंगमम् & अधीयानस्य मधुरं % शास्त्रं वान्यद् विशेषतः ॥ Ram_2,58.27 // को मां संध्याम् उपास्यैव $ स्नात्वा हुतहुताशनः & श्लाघयिष्यत्य् उपासीनः % पुत्रशोकभयार्दितम् ॥ Ram_2,58.28 // कन्दमूलफलं हृत्वा $ को मां प्रियम् इवातिथिम् & भोजयिष्यत्य् अकर्मण्यम् % अप्रग्रहम् अनायकम् ॥ Ram_2,58.29 // इमाम् अन्धां च वृद्धां च $ मातरं ते तपस्विनीम् & कथं पुत्र भरिष्यामि % कृपणां पुत्रगर्धिनीम् ॥ Ram_2,58.30 // तिष्ठ मा मा गमः पुत्र $ यमस्य सदनं प्रति & श्वो मया सह गन्तासि % जनन्या च समेधितः ॥ Ram_2,58.31 // उभाव् अपि च शोकार्ताव् $ अनाथौ कृपणौ वने & क्षिप्रम् एव गमिष्यावस् % त्वया हीनौ यमक्षयम् ॥ Ram_2,58.32 // ततो वैवस्वतं दृष्ट्वा $ तं प्रवक्ष्यामि भारतीम् & क्षमतां धर्मराजो मे % बिभृयात् पितराव् अयम् ॥ Ram_2,58.33 // अपापो ऽसि यथा पुत्र $ निहतः पापकर्मणा & तेन सत्येन गच्छाशु % ये लोकाः शस्त्रयोधिनाम् ॥ Ram_2,58.34 // यान्ति शूरा गतिं यां च $ संग्रामेष्व् अनिवर्तिनः & हतास् त्व् अभिमुखाः पुत्र % गतिं तां परमां व्रज ॥ Ram_2,58.35 // यां गतिं सगरः शैब्यो $ दिलीपो जनमेजयः & नहुषो धुन्धुमारश् च % प्राप्तास् तां गच्छ पुत्रक ॥ Ram_2,58.36 // या गतिः सर्वसाधूनां $ स्वाध्यायात् तपसा च या & भूमिदस्याहिताग्नेश् च % एकपत्नीव्रतस्य च ॥ Ram_2,58.37 // गोसहस्रप्रदातॄणां $ या या गुरुभृताम् अपि & देहन्यासकृतां या च % तां गतिं गच्छ पुत्रक \ न हि त्व् अस्मिन् कुले जातो # गच्छत्य् अकुशलां गतिम् ॥ Ram_2,58.38 // एवं स कृपणं तत्र $ पर्यदेवयतासकृत् & ततो ऽस्मै कर्तुम् उदकं % प्रवृत्तः सह भार्यया ॥ Ram_2,58.39 // स तु दिव्येन रूपेण $ मुनिपुत्रः स्वकर्मभिः & आश्वास्य च मुहूर्तं तु % पितरौ वाक्यम् अब्रवीत् ॥ Ram_2,58.40 // स्थानम् अस्मि महत् प्राप्तो $ भवतोः परिचारणात् & भवन्ताव् अपि च क्षिप्रं % मम मूलम् उपैष्यतः ॥ Ram_2,58.41 // एवम् उक्त्वा तु दिव्येन $ विमानेन वपुष्मता & आरुरोह दिवं क्षिप्रं % मुनिपुत्रो जितेन्द्रियः ॥ Ram_2,58.42 // स कृत्वा तूदकं तूर्णं $ तापसः सह भार्यया & माम् उवाच महातेजाः % k­täjalim उपस्थितम् ॥ Ram_2,58.43 // अद्यैव जहि मां राजन् $ मरणे नास्ति मे व्यथा & यच् छरेणैकपुत्रं मां % त्वम् अकार्षीर् अपुत्रकम् ॥ Ram_2,58.44 // त्वया तु यद् अविज्ञानान् $ निहतो मे सुतः शुचिः & तेन त्वाम् अभिशप्स्यामि % सुदुःखम् अतिदारुणम् ॥ Ram_2,58.45 // पुत्रव्यसनजं दुःखं $ यद् एतन् मम साम्प्रतम् & एवं त्वं पुत्रशोकेन % राजन् कालं करिष्यसि ॥ Ram_2,58.46 // तस्मान् माम् आगतं भद्रे $ तस्योदारस्य तद्वचः & यद् अहं पुत्रशोकेन % संत्यक्ष्याम्य् अद्य जीवितम् ॥ Ram_2,58.47 // यदि मां संस्पृशेद् रामः $ सकृद् अद्यालभेत वा & न तन् मे सदृशं देवि % यन् मया राघवे कृतम् ॥ Ram_2,58.48 // चक्षुषा त्वां न पश्यामि $ स्मृतिर् मम विलुप्यते & दूता वैवस्वतस्यैते % कौसल्ये त्वरयन्ति माम् ॥ Ram_2,58.49 // अतस् तु किं दुःखतरं $ यद् अहं जीवितक्षये & न हि पश्यामि धर्मज्ञं % रामं सत्यपराक्रमम् ॥ Ram_2,58.50 // न ते मनुष्या देवास् ते $ ये चारुशुभकुण्डलम् & मुखं द्रक्ष्यन्ति रामस्य % वर्षे पञ्चदशे पुनः ॥ Ram_2,58.51 // पद्मपत्त्रेक्षणं सुभ्रु $ सुदंष्ट्रं चारुनासिकम् & धन्या द्रक्ष्यन्ति रामस्य % ताराधिपनिभं मुखम् ॥ Ram_2,58.52 // सदृशं शारदस्येन्दोः $ फुल्लस्य कमलस्य च & सुगन्धि मम नाथस्य % धन्या द्रक्ष्यन्ति तन्मुखम् ॥ Ram_2,58.53 // निवृत्तवनवासं तम् $ अयोध्यां पुनर् आगतम् & द्रक्ष्यन्ति सुखिनो रामं % शुक्रं मार्गगतं यथा ॥ Ram_2,58.54 // अयम् आत्मभवः शोको $ माम् अनाथम् अचेतनम् & संसादयति वेगेन % यथा कूलं नदीरयः ॥ Ram_2,58.55 // हा राघव महाबाहो $ हा ममायासनाशन & राजा दशरथः शोचञ् % जीवितान्तम् उपागमत् ॥ Ram_2,58.56 // तथा तु दीनं कथयन् नराधिपः $ प्रियस्य पुत्रस्य विवासनातुरः & गते ऽर्धरात्रे bh­Óadu÷khapŬitas % तदा जहौ प्राणम् उदारदर्शनः ॥ Ram_2,58.57 // _________________________________________________________________ अथ रात्र्यां व्यतीतायां $ प्रातर् एवापरे ऽहनि & बन्दिनः पर्युपातिष्ठंस् % तत् पार्थिवनिवेशनम् ॥ Ram_2,59.1 ॥ ततः शुचिसमाचाराः $ पर्युपस्थानकोविदाः & स्त्रीवर्षवरभूयिष्ठा % उपतस्थुर् यथापुरम् ॥ Ram_2,59.2 ॥ हरिचन्दनसंपृक्तम् $ उदकं käcanair घटैः & आनिन्युः स्नानशिक्षाज्ञा % यथाकालं यथाविधि ॥ Ram_2,59.3 ॥ मङ्गलालम्भनीयानि $ प्राशनीयान् उपस्करान् & उपनिन्युस् तथाप्य् अन्याः % कुमारीबहुलाः स्त्रियः ॥ Ram_2,59.4 ॥ अथ याः कोसलेन्द्रस्य $ शयनं प्रत्यनन्तराः & ताः स्त्रियस् तु समागम्य % भर्तारं प्रत्यबोधयन् ॥ Ram_2,59.5 ॥ ता वेपथुपरीताश् च $ राज्ञः प्राणेषु शङ्किताः & प्रतिस्रोतस् तृणाग्राणां % सदृशं संचकम्पिरे ॥ Ram_2,59.6 ॥ अथ संवेपमानानां $ स्त्रीणां दृष्ट्वा च पार्थिवम् & यत् तद् आशङ्कितं पापं % तस्य जज्ञे विनिश्चयः ॥ Ram_2,59.7 ॥ ततः प्रचुक्रुशुर् दीनाः $ सस्वरं ता वराङ्गनाः & करेणव इवारण्ये % स्थानप्रच्युतयूथपाः ॥ Ram_2,59.8 ॥ तासाम् आक्रन्दशब्देन $ सहसोद्गतचेतने & कौसल्या च सुमित्रा च % त्यक्तनिद्रे बभूवतुः ॥ Ram_2,59.9 ॥ कौसल्या च सुमित्रा च $ दृष्ट्वा स्पृष्ट्वा च पार्थिवम् & हा नाथेति परिक्रुश्य % पेततुर् धरणीतले ॥ Ram_2,59.10 // सा कोसलेन्द्रदुहिता $ वेष्टमाना महीतले & न बभ्राज रजोध्वस्ता % तारेव गगनच्युता ॥ Ram_2,59.11 // तत् समुत्त्रस्तसंभ्रान्तं $ पर्युत्सुकजनाकुलम् & सर्वतस् तुमुलाक्रन्दं % परितापार्तबान्धवम् ॥ Ram_2,59.12 // सद्यो निपतितानन्दं $ दीनविक्लवदर्शनम् & बभूव नरदेवस्य % सद्म दिष्टान्तम् ईयुषः ॥ Ram_2,59.13 // अतीतम् आज्ञाय तु पार्थिवर्षभं $ यशस्विनं संपरिवार्य पत्नयः & भृशं रुदन्त्यः करुणं सुदुःखिताः % प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥ Ram_2,59.14 // _________________________________________________________________ तम् अग्निम् इव संशान्तम् $ अम्बुहीनम् इवार्णवम् & हतप्रभम् इवादित्यं % स्वर्गस्थं प्रेक्ष्य भूमिपम् ॥ Ram_2,60.1 ॥ कौसल्या bëpapÆrïÃk«Å $ विविधं शोककर्शिता & उपगृह्य शिरो राज्ञः % कैकेयीं pratyabhëata ॥ Ram_2,60.2 // सकामा भव कैकेयि $ भुङ्क्ष्व राज्यम् अकण्टकम् & त्यक्त्वा राजानम् एकाग्रा % नृशंसे दुष्टचारिणि ॥ Ram_2,60.3 ॥ विहाय मां गतो रामो $ भर्ता च स्वर्गतो मम & विपथे सार्थहीनेव % नाहं जीवितुम् उत्सहे ॥ Ram_2,60.4 ॥ भर्तारं तं परित्यज्य $ का स्त्री दैवतम् आत्मनः & इच्छेज् जीवितुम् अन्यत्र % कैकेय्यास् त्यक्तधर्मणः ॥ Ram_2,60.5 ॥ न लुब्धो बुध्यते दोषान् $ किं पाकम् इव भक्षयन् & कुब्जानिमित्तं कैकेय्या % राघवाणां कुलं हतम् ॥ Ram_2,60.6 ॥ अनियोगे नियुक्तेन $ राज्ञा रामं विवासितम् & सभार्यं जनकः श्रुत्वा % परितप्स्यत्य् अहं यथा ॥ Ram_2,60.7 ॥ रामः कमलपत्त्राक्षो $ जीवनाशम् इतो गतः & विदेहराजस्य सुता % तथा सीता तपस्विनी \ दुःखस्यानुचिता दुःखं # वने पर्युद्विजिष्यति ॥ Ram_2,60.8 ॥ नदतां भीमघोषाणां $ निशासु मृगपक्षिणाम् & निशम्य नूनं संत्रस्ता % राघवं संश्रयिष्यति ॥ Ram_2,60.9 ॥ वृद्धश् चैवाल्पपुत्रश् च $ वैदेहीम् अनुचिन्तयन् & सो ऽपि शोकसमाविष्टो % ननु त्यक्ष्यति जीवितम् ॥ Ram_2,60.10 // तां ततः सम्परिष्वज्य $ विलपन्तीं तपस्विनीम् & व्यपनिन्युः सुदुःखार्तां % कौसल्यां व्यावहारिकाः ॥ Ram_2,60.11 // तैलद्रोण्याम् अथामात्याः $ संवेश्य जगतीपतिम् & राज्ञः सर्वाण्य् अथादिष्टाश् % चक्रुः कर्माण्य् अनन्तरम् ॥ Ram_2,60.12 // न तु संकालनं राज्ञो $ विना पुत्रेण मन्त्रिणः & सर्वज्ञाः कर्तुम् ईषुस् ते % ततो रक्षन्ति भूमिपम् ॥ Ram_2,60.13 // तैलद्रोण्यां तु सचिवैः $ शायितं तं नराधिपम् & हा मृतो ऽयम् इति ज्ञात्वा % स्त्रियस् ताः पर्यदेवयन् ॥ Ram_2,60.14 // बाहून् उद्यम्य कृपणा $ नेत्रप्रस्रवणैर् मुखैः & रुदन्त्यः शोकसंतप्ताः % कृपणं पर्यदेवयन् ॥ Ram_2,60.15 // निशा नक्षत्रहीनेव $ स्त्रीव भर्तृविवर्जिता & पुरी नाराजतायोध्या % हीना राज्ञा महात्मना ॥ Ram_2,60.16 // bëpaparyÃkulajanà $ हाहाभूतकुलाङ्गना & शून्यचत्वरवेश्मान्ता % न बभ्राज यथापुरम् ॥ Ram_2,60.17 // गतप्रभा द्यौर् इव भास्करं विना $ व्यपेतनक्षत्रगणेव शर्वरी & पुरी बभासे रहिता महात्मना % न चास्रकण्ठाकुलमार्गचत्वरा ॥ Ram_2,60.18 // नराश् च नार्यश् च समेत्य संघशो $ विगर्हमाणा भरतस्य मातरम् & तदा नगर्यां नरदेवसंक्षये % बभूवुर् आर्ता न च शर्म लेभिरे ॥ Ram_2,60.19 // _________________________________________________________________ व्यतीतायां तु शर्वर्याम् $ आदित्यस्योदये ततः & समेत्य राजकर्तारः % सभाम् ईयुर् द्विजातयः ॥ Ram_2,61.1 ॥ मार्कण्डेयो ऽथ मौद्गल्यो $ वामदेवश् च काश्यपः & कात्यायनो गौतमश् च % जाबालिश् च महायशाः ॥ Ram_2,61.2 ॥ एते द्विजाः सहामात्यैः $ पृथग् वाचम् उदीरयन् & वसिष्ठम् एवाभिमुखाः % श्रेष्ठं राजपुरोहितम् ॥ Ram_2,61.3 ॥ अतीता शर्वरी दुःखं $ या नो वर्षशतोपमा & अस्मिन् पञ्चत्वम् आपन्ने % पुत्रशोकेन पार्थिवे ॥ Ram_2,61.4 ॥ स्वर्गतश् च महाराजो $ रामश् चारण्यम् आश्रितः & लक्ष्मणश् चापि तेजस्वी % रामेणैव गतः सह ॥ Ram_2,61.5 ॥ उभौ भरतशत्रुघ्नौ $ केकयेषु परंतपौ & पुरे राजगृहे रम्ये % मातामहनिवेशने ॥ Ram_2,61.6 ॥ इक्ष्वाकूणाम् इहाद्यैव $ कश्चिद् राजा विधीयताम् & अराजकं हि नो rëÂraæ % न विनाशम् अवाप्नुयात् ॥ Ram_2,61.7 ॥ नाराजके जनपदे $ विद्युन्माली महास्वनः & अभिवर्षति पर्जन्यो % महीं दिव्येन वारिणा ॥ Ram_2,61.8 ॥ नाराजके जनपदे $ बीजमुष्टिः प्रकीर्यते & नाराजके पितुः पुत्रो % भार्या वा वर्तते वशे ॥ Ram_2,61.9 ॥ अराजके धनं नास्ति $ नास्ति भार्याप्य् अराजके & इदम् अत्याहितं चान्यत् % कुतः सत्यम् अराजके ॥ Ram_2,61.10 // नाराजके जनपदे $ कारयन्ति सभां नराः & उद्यानानि च रम्याणि % हृष्टाः पुण्यगृहाणि च ॥ Ram_2,61.11 // नाराजके जनपदे $ यज्ञशीला द्विजातयः & सत्त्राण्य् अन्वासते दान्ता % ब्राह्मणाः संशितव्रताः ॥ Ram_2,61.12 // नाराजके जनपदे $ प्रभूतनटनर्तकाः & उत्सवाश् च समाजाश् च % वर्धन्ते rëÂravardhanÃ÷ // Ram_2,61.13 // नाराजके जनपदे $ सिद्धार्था व्यवहारिणः & कथाभिर् अनुरज्यन्ते % कथाशीलाः कथाप्रियैः ॥ Ram_2,61.14 // नाराजके जनपदे $ वाहनैः शीघ्रगामिभिः & नरा निर्यान्त्य् अरण्यानि % नारीभिः सह कामिनः ॥ Ram_2,61.15 // नाराजके जनपदे $ धनवन्तः सुरक्षिताः & शेरते विवृतद्वाराः % कृषिगोरक्षजीविनः ॥ Ram_2,61.16 // नाराजके जनपदे $ वणिजो दूरगामिनः & गच्छन्ति क्षेमम् अध्वानं % बहुपुण्यसमाचिताः ॥ Ram_2,61.17 // नाराजके जनपदे $ चरत्य् एकचरो वशी & भावयन्न् आत्मनात्मानं % यत्र सायंगृहो मुनिः ॥ Ram_2,61.18 // नाराजके जनपदे $ योगक्षेमं प्रवर्तते & न चाप्य् अराजके सेना % शत्रून् विषहते युधि ॥ Ram_2,61.19 // यथा ह्य् अनुदका नद्यो $ यथा वाप्य् अतृणं वनम् & अगोपाला यथा गावस् % तथा rëÂram अराजकम् ॥ Ram_2,61.20 // नाराजके जनपदे $ स्वकं भवति कस्यचित् & मत्स्या इव नरा नित्यं % भक्षयन्ति परस्परम् ॥ Ram_2,61.21 // ये हि संभिन्नमर्यादा $ नास्तिकाश् छिन्नसंशयाः & ते ऽपि भावाय कल्पन्ते % rÃjadaï¬anipŬitÃ÷ // Ram_2,61.22 // अहो तम इवेदं स्यान् $ न प्रज्ञायेत किंचन & राजा चेन् न भवेल् लोके % विभजन् साध्वसाधुनी ॥ Ram_2,61.23 // जीवत्य् अपि महाराजे $ तवैव वचनं वयम् & नातिक्रमामहे सर्वे % वेलां प्राप्येव सागरः ॥ Ram_2,61.24 // स नः समीक्ष्य द्विजवर्यवृत्तं $ नृपं विना राज्यम् अरण्यभूतम् & कुमारम् इक्ष्वाकुसुतं वदान्यं % त्वम् एव राजानम् इहाभिषिञ्च ॥ Ram_2,61.25 // _________________________________________________________________ तेषां तद्वचनं श्रुत्वा $ वसिष्ठः प्रत्युवाच ह & मित्रामात्यगणान् सर्वान् % ब्राह्मणांस् तान् इदं वचः ॥ Ram_2,62.1 ॥ यद् असौ मातुलकुले $ पुरे राजगृहे सुखी & भरतो वसति भ्रात्रा % शत्रुघ्नेन समन्वितः ॥ Ram_2,62.2 ॥ तच् छीघ्रं जवना दूता $ गच्छन्तु त्वरितैर् हयैः & आनेतुं भ्रातरौ वीरौ % किं समीक्षामहे वयम् ॥ Ram_2,62.3 ॥ गच्छन्त्व् इति ततः सर्वे $ वसिष्ठं वाक्यम् अब्रुवन् & तेषां तद्वचनं श्रुत्वा % वसिष्ठो वाक्यम् अब्रवीत् ॥ Ram_2,62.4 ॥ एहि सिद्धार्थ विजय $ जयन्ताशोकनन्दन & श्रूयताम् इतिकर्तव्यं % सर्वान् एव ब्रवीमि वः ॥ Ram_2,62.5 ॥ पुरं राजगृहं गत्वा $ शीघ्रं शीघ्रजवैर् हयैः & त्यक्तशोकैर् इदं वाच्यः % शासनाद् भरतो मम ॥ Ram_2,62.6 ॥ पुरोहितस् त्वां कुशलं $ प्राह सर्वे च मन्त्रिणः & त्वरमाणश् च निर्याहि % कृत्यम् आत्ययिकं त्वया ॥ Ram_2,62.7 ॥ मा चास्मै प्रोषितं रामं $ मा चास्मै पितरं मृतम् & भवन्तः शंसिषुर् गत्वा % राघवाणाम् इमं क्षयम् ॥ Ram_2,62.8 ॥ कौशेयानि च वस्त्राणि $ भूषणानि वराणि च & क्षिप्रम् आदाय राज्ञश् च % भरतस्य च गच्छत \ वसिष्ठेनाभ्यनुज्ञाता # दूताः संत्वरिता ययुः ॥ Ram_2,62.9 ॥ ते हस्तिनपुरे गङ्गां $ तीर्त्वा प्रत्यङ्मुखा ययुः & päcÃladeÓam आसाद्य % मध्येन कुरुजाङ्गलम् ॥ Ram_2,62.10 // ते प्रसन्नोदकां दिव्यां $ नानाविहगसेविताम् & उपातिजग्मुर् वेगेन % शरदण्डां जनाकुलाम् ॥ Ram_2,62.11 // निकूलवृक्षम् आसाद्य $ दिव्यं सत्योपयाचनम् & अभिगम्याभिवाद्यं तं % कुलिङ्गां प्राविशन् पुरीम् ॥ Ram_2,62.12 // अभिकालं ततः प्राप्य $ तेजोऽभिभवनाच् च्युताः & ययुर् मध्येन वाह्लीकान् % सुदामानं च पर्वतम् \ विष्णोः पदं प्रेक्षमाणा # विपाशां चापि शाल्मलीम् ॥ Ram_2,62.13 // ते श्रान्तवाहना दूता $ विकृष्टेन सता पथा & गिरिव्रजं पुरवरं % शीघ्रम् आसेदुर् अञ्जसा ॥ Ram_2,62.14 // भर्तुः प्रियार्थं कुलरक्षणार्थं $ भर्तुश् च वंशस्य परिग्रहार्थम् & अहेडमानास् त्वरया स्म दूता % रात्र्यां तु ते तत् पुरम् एव याताः ॥ Ram_2,62.15 // _________________________________________________________________ याम् एव रात्रिं ते दूताः $ प्रविशन्ति स्म तां पुरीम् & भरतेनापि तां रात्रिं % स्वप्नो दृष्टो ऽयम् अप्रियः ॥ Ram_2,63.1 ॥ व्युष्टाम् एव तु तां रात्रिं $ दृष्ट्वा तं स्वप्नम् अप्रियम् & पुत्रो राजाधिराजस्य % सुभृशं पर्यतप्यत ॥ Ram_2,63.2 ॥ तप्यमानं समाज्ञाय $ वयस्याः प्रियवादिनः & आयासं हि विनेष्यन्तः % सभायां चक्रिरे कथाः ॥ Ram_2,63.3 ॥ वादयन्ति तथा शान्तिं $ लासयन्त्य् अपि चापरे & नाटकान्य् अपरे प्राहुर् % हास्यानि विविधानि च ॥ Ram_2,63.4 ॥ स तैर् महात्मा भरतः $ सखिभिः प्रियवादिभिः & गोष्ठीहास्यानि कुर्वद्भिर् % न प्राहृष्यत राघवः ॥ Ram_2,63.5 ॥ तम् अब्रवीत् प्रियसखो $ भरतं सखिभिर् वृतम् & सुहृद्भिः पर्युपासीनः % किं सखे नानुमोदसे ॥ Ram_2,63.6 ॥ एवं ब्रुवाणं सुहृदं $ भरतः प्रत्युवाच ह & शृणु त्वं यन्निमित्तं मे % दैन्यम् एतद् उपागतम् ॥ Ram_2,63.7 ॥ स्वप्ने पितरम् अद्राक्षं $ मलिनं मुक्तमूर्धजम् & पतन्तम् अद्रिशिखरात् % कलुषे गोमयह्रदे ॥ Ram_2,63.8 ॥ प्लवमानश् च मे दृष्टः $ स तस्मिन् गोमयह्रदे & पिबन्न् अञ्जलिना तैलं % हसन्न् इव मुहुर् मुहुः ॥ Ram_2,63.9 ॥ ततस् तिलोदनं भुक्त्वा $ पुनः पुनर् अधःशिराः & तैलेनाभ्यक्तसर्वाङ्गस् % तैलम् एवावगाहत ॥ Ram_2,63.10 // स्वप्ने ऽपि सागरं शुष्कं $ चन्द्रं च पतितं भुवि & सहसा चापि संशान्तं % ज्वलितं जातवेदसम् ॥ Ram_2,63.11 // अवदीर्णां च पृथिवीं $ शुष्कांश् च विविधान् द्रुमान् & अहं पश्यामि विध्वस्तान् % सधूमांश् चैव पर्वतान् ॥ Ram_2,63.12 // पीठे कार्ष्णायसे चैनं $ निषण्णं कृष्णवाससम् & प्रहसन्ति स्म राजानं % प्रमदाः कृष्णपिङ्गलाः ॥ Ram_2,63.13 // त्वरमाणश् च धर्मात्मा $ रक्तमाल्यानुलेपनः & रथेन खरयुक्तेन % प्रयातो दक्षिणामुखः ॥ Ram_2,63.14 // एवम् एतन् मया दृष्टम् $ इमां रात्रिं भयावहाम् & अहं रामो ऽथ वा राजा % लक्ष्मणो वा मरिष्यति ॥ Ram_2,63.15 // नरो यानेन यः स्वप्ने $ खरयुक्तेन याति हि & अचिरात् तस्य धूमाग्रं % चितायां सम्प्रदृश्यते \ एतन्निमित्तं दीनो ऽहं # तन् न वः प्रतिपूजये ॥ Ram_2,63.16 // शुष्यतीव च मे कण्ठो $ न स्वस्थम् इव मे मनः & जुगुप्सन्न् इव चात्मानं % न च पश्यामि कारणम् ॥ Ram_2,63.17 // इमां हि दुःस्वप्नगतिं निशाम्य ताम् $ अनेकरूपाम् अवितर्कितां पुरा & भयं महत् तद्धृदयान् न याति मे % विचिन्त्य राजानम् अचिन्त्यदर्शनम् ॥ Ram_2,63.18 // _________________________________________________________________ भरते ब्रुवति स्वप्नं $ दूतास् ते क्लान्तवाहनाः & प्रविश्यासह्यपरिखं % रम्यं राजगृहं पुरम् ॥ Ram_2,64.1 ॥ समागम्य तु राज्ञा च $ राजपुत्रेण चार्चिताः & राज्ञः पादौ गृहीत्वा तु % तम् ऊचुर् भरतं वचः ॥ Ram_2,64.2 ॥ पुरोहितस् त्वा कुशलं $ प्राह सर्वे च मन्त्रिणः & त्वरमाणश् च निर्याहि % कृत्यम् आत्ययिकं त्वया ॥ Ram_2,64.3 ॥ अत्र विंशतिकोट्यस् तु $ नृपतेर् मातुलस्य ते & दशकोट्यस् तु सम्पूर्णास् % तथैव च नृपात्मज ॥ Ram_2,64.4 ॥ प्रतिगृह्य च तत् सर्वं $ स्वनुरक्तः सुहृज्जने & दूतान् उवाच भरतः % कामैः सम्प्रतिपूज्य तान् ॥ Ram_2,64.5 ॥ कच्चित् सुकुशली राजा $ पिता दशरथो मम & कच्चिच् चारोगता रामे % लक्ष्मणे वा महात्मनि ॥ Ram_2,64.6 ॥ आर्या च धर्मनिरता $ धर्मज्ञा धर्मदर्शिनी & अरोगा चापि कौसल्या % माता रामस्य धीमतः ॥ Ram_2,64.7 ॥ कच्चित् सुमित्रा धर्मज्ञा $ जननी लक्ष्मणस्य या & शत्रुघ्नस्य च वीरस्य % सारोगा चापि मध्यमा ॥ Ram_2,64.8 ॥ आत्मकामा सदा चण्डी $ क्रोधना प्राज्ञमानिनी & अरोगा चापि कैकेयी % माता मे किम् उवाच ह ॥ Ram_2,64.9 ॥ एवम् उक्तास् तु ते दूता $ भरतेन महात्मना & ऊचुः सम्प्रश्रितं वाक्यम् % इदं तं भरतं तदा \ कुशलास् ते नरव्याघ्र # येषां कुशलम् इच्छसि ॥ Ram_2,64.10 // भरतश् चापि तान् दूतान् $ एवम् उक्तो 'bhyabhëata & आपृच्छे ऽहं महाराजं % दूताः संत्वरयन्ति माम् ॥ Ram_2,64.11 // एवम् उक्त्वा तु तान् दूतान् $ भरतः पार्थिवात्मजः & दूतैः संचोदितो वाक्यं % मातामहम् उवाच ह ॥ Ram_2,64.12 // राजन् पितुर् गमिष्यामि $ सकाशं दूतचोदितः & पुनर् अप्य् अहम् एष्यामि % यदा मे त्वं स्मरिष्यसि ॥ Ram_2,64.13 // भरतेनैवम् उक्तस् तु $ नृपो मातामहस् तदा & तम् उवाच शुभं वाक्यं % शिरस्य् आघ्राय राघवम् ॥ Ram_2,64.14 // गच्छ तातानुजाने त्वां $ कैकेयी सुप्रजास् त्वया & मातरं कुशलं ब्रूयाः % पितरं च परंतप ॥ Ram_2,64.15 // पुरोहितं च कुशलं $ ये चान्ये द्विजसत्तमाः & तौ च तात महेष्वासौ % भ्रातरौ रामलक्ष्मणौ ॥ Ram_2,64.16 // तस्मै हस्त्युत्तमांश् चित्रान् $ कम्बलान् अजिनानि च & अभिसत्कृत्य कैकेयो % भरताय धनं ददौ ॥ Ram_2,64.17 // रुक्मनिष्कसहस्रे द्वे $ षोडशाश्वशतानि च & सत्कृत्य कैकेयी पुत्रं % केकयो धनम् आदिशत् ॥ Ram_2,64.18 // तथामात्यान् अभिप्रेतान् $ विश्वास्यांश् च गुणान्वितान् & ददाव् अश्वपतिः शीघ्रं % भरतायानुयायिनः ॥ Ram_2,64.19 // ऐरावतान् ऐन्द्रशिरान् $ नागान् वै प्रियदर्शनान् & kharä शीघ्रान् सुसंयुक्तान् % मातुलो ऽस्मै धनं ददौ ॥ Ram_2,64.20 // अन्तःपुरे ऽतिसंवृद्धान् $ व्याघ्रवीर्यबलान्वितान् & दंष्ट्रायुधान् mahÃkÃyä % शुनश् चोपायनं ददौ ॥ Ram_2,64.21 // स मातामहम् आपृच्छ्य $ मातुलं च युधाजितम् & रथम् आरुह्य भरतः % शत्रुघ्नसहितो ययौ ॥ Ram_2,64.22 // रथान् मण्डलचक्रांश् च $ योजयित्वा परःशतम् & उष्ट्रगोऽश्वखरैर् भृत्या % भरतं यान्तम् अन्वयुः ॥ Ram_2,64.23 // बलेन गुप्तो भरतो महात्मा $ सहार्यकस्यात्मसमैर् अमात्यैः & आदाय शत्रुघ्नम् अपेतशत्रुर् % गृहाद् ययौ सिद्ध इवेन्द्रलोकात् ॥ Ram_2,64.24 // _________________________________________________________________ स प्राङ्मुखो राजगृहाद् $ अभिनिर्याय वीर्यवान् & ह्रादिनीं दूरपारां च % प्रत्यक्स्रोतस्तरंगिणीम् \ शतद्रूम् अतरच् छ्रीमान् # नदीम् इक्ष्वाकुनन्दनः ॥ Ram_2,65.1 ॥ एलाधाने नदीं तीर्त्वा $ प्राप्य चापरपर्पटान् & शिलाम् आकुर्वतीं तीर्त्वा % आग्नेयं शल्यकर्तनम् ॥ Ram_2,65.2 ॥ सत्यसंधः शुचिः श्रीमान् $ प्रेक्षमाणः शिलावहाम् & अत्ययात् स महाशैलान् % वनं चैत्ररथं प्रति ॥ Ram_2,65.3 ॥ वेगिनीं च कुलिङ्गाख्यां $ ह्रादिनीं पर्वतावृताम् & यमुनां प्राप्य संतीर्णो % बलम् आश्वासयत् तदा ॥ Ram_2,65.4 ॥ शीतीकृत्य तु गात्राणि $ क्लान्तान् आश्वास्य वाजिनः & तत्र स्नात्वा च पीत्वा च % प्रायाद् आदाय चोदकम् ॥ Ram_2,65.5 ॥ राजपुत्रो महारण्यम् $ अनभीक्ष्णोपसेवितम् & भद्रो भद्रेण यानेन % मारुतः खम् इवात्ययात् ॥ Ram_2,65.6 ॥ तोरणं दक्षिणार्धेन $ जम्बूप्रस्थम् उपागमत् & वरूथं च ययौ रम्यं % ग्रामं दशरथात्मजः ॥ Ram_2,65.7 ॥ तत्र रम्ये वने वासं $ कृत्वासौ प्राङ्मुखो ययौ & उद्यानम् उज्जिहानायाः % प्रियका यत्र पादपाः ॥ Ram_2,65.8 ॥ सालांस् तु प्रियकान् प्राप्य $ शीघ्रान् आस्थाय वाजिनः & अनुज्ञाप्याथ भरतो % वाहिनीं त्वरितो ययौ ॥ Ram_2,65.9 ॥ वासं कृत्वा सर्वतीर्थे $ तीर्त्वा चोत्तानिकां नदीम् & अन्या नदीश् च विविधाः % पार्वतीयैस् तुरंगमैः ॥ Ram_2,65.10 // हस्तिपृष्ठकम् आसाद्य $ कुटिकाम् अत्यवर्तत & ततार च नरव्याघ्रो % लौहित्ये स कपीवतीम् \ एकसाले स्थाणुमतीं # विनते गोमतीं नदीम् ॥ Ram_2,65.11 // कलिङ्गनगरे चापि $ प्राप्य सालवनं तदा & भरतः क्षिप्रम् आगच्छत् % सुपरिश्रान्तवाहनः ॥ Ram_2,65.12 // वनं च समतीत्याशु $ शर्वर्याम् अरुणोदये & अयोध्यां मनुना राज्ञा % निर्मितां स ददर्श ह ॥ Ram_2,65.13 // तां पुरीं पुरुषव्याघ्रः $ सप्तरात्रोषिटः पथि & अयोध्याम् अग्रतो दृष्ट्वा % रथे सारथिम् अब्रवीत् ॥ Ram_2,65.14 // एषा नातिप्रतीता मे $ पुण्योद्याना यशस्विनी & अयोध्या दृश्यते दूरात् % सारथे पाण्डुमृत्तिका ॥ Ram_2,65.15 // यज्वभिर् गुणसम्पन्नैर् $ ब्राह्मणैर् वेदपारगैः & भूयिष्ठम् ऋद्धैर् आकीर्णा % राजर्षिवरपालिता ॥ Ram_2,65.16 // अयोध्यायां पुरा शब्दः $ श्रूयते तुमुलो महान् & समन्तान् नरनारीणां % तम् अद्य न शृणोम्य् अहम् ॥ Ram_2,65.17 // उद्यानानि हि सायाह्ने $ krŬitvoparatair नरैः & समन्ताद् विप्रधावद्भिः % प्रकाशन्ते ममान्यदा ॥ Ram_2,65.18 // तान्य् अद्यानुरुदन्तीव $ परित्यक्तानि कामिभिः & अरण्यभूतेव पुरी % सारथे प्रतिभाति मे ॥ Ram_2,65.19 // न ह्य् अत्र यानैर् दृश्यन्ते $ न गजैर् न च वाजिभिः & निर्यान्तो वाभियान्तो वा % नरमुख्या यथापुरम् ॥ Ram_2,65.20 // अनिष्टानि च पापानि $ पश्यामि विविधानि च & निमित्तान्य् अमनोज्ञानि % तेन सीदति मे मनः ॥ Ram_2,65.21 // द्वारेण वैजयन्तेन $ प्राविशच् छ्रान्तवाहनः & द्वाःस्थैर् उत्थाय विजयं % पृष्टस् तैः सहितो ययौ ॥ Ram_2,65.22 // स त्व् अनेकाग्रहृदयो $ द्वाःस्थं प्रत्यर्च्य तं जनम् & सूतम् अश्वपतेः क्लान्तम् % अब्रवीत् तत्र राघवः ॥ Ram_2,65.23 // श्रुता नो यादृशाः पूर्वं $ नृपतीनां विनाशने & आकारास् तान् अहं सर्वान् % इह पश्यामि सारथे ॥ Ram_2,65.24 // मलिनं चाश्रुपूर्णाक्षं $ दीनं ध्यानपरं कृशम् & सस्त्रीपुंसं च पश्यामि % जनम् उत्कण्ठितं पुरे ॥ Ram_2,65.25 // इत्य् एवम् उक्त्वा भरतः $ सूतं तं दीनमानसः & तान्य् अनिष्टान्य् अयोध्यायां % प्रेक्ष्य राजगृहं ययौ \ तां शून्यशृङ्गाटकवेश्मरथ्यां # रजोऽरुणद्वारकपाटयन्त्राम् ॥ Ram_2,65.26 // दृष्ट्वा पुरीम् इन्द्रपुरीप्रकाशां $ दुःखेन सम्पूर्णतरो बभूव & बहूनि पश्यन् मनसो ऽप्रियाणि % यान्य् अन्यदा नास्य पुरे बभूवुः \ अवाक्शिरा दीनमना न हृष्टः # पितुर् महात्मा प्रविवेश वेश्म ॥ Ram_2,65.27 // _________________________________________________________________ अपश्यंस् तु ततस् तत्र $ पितरं पितुर् आलये & जगाम भरतो द्रष्टुं % मातरं मातुर् आलये ॥ Ram_2,66.1 ॥ अनुप्राप्तं तु तं दृष्ट्वा $ कैकेयी प्रोषितं सुतम् & उत्पपात तदा हृष्टा % त्यक्त्वा सौवर्णमानसम् ॥ Ram_2,66.2 ॥ स प्रविश्यैव धर्मात्मा $ स्वगृहं श्रीविवर्जितम् & भरतः प्रेक्ष्य जग्राह % जनन्याश् चरणौ शुभौ ॥ Ram_2,66.3 ॥ तं मूर्ध्नि समुपाघ्राय $ परिष्वज्य यशस्विनम् & अङ्के भरतम् आरोप्य % प्रष्टुं समुपचक्रमे ॥ Ram_2,66.4 ॥ अद्य ते कतिचिद् रात्र्यश् $ च्युतस्यार्यकवेश्मनः & अपि नाध्वश्रमः शीघ्रं % रथेनापततस् तव ॥ Ram_2,66.5 ॥ आर्यकस् ते सुकुशली $ युधाजिन् मातुलस् तव & प्रवासाच् च सुखं पुत्र % सर्वं मे वक्तुम् अर्हसि ॥ Ram_2,66.6 ॥ एवं पृष्टस् तु कैकेय्या $ प्रियं पार्थिवनन्दनः & आचष्ट भरतः सर्वं % मात्रे राजीवलोचनः ॥ Ram_2,66.7 ॥ अद्य मे सप्तमी रात्रिश् $ च्युतस्यार्यकवेश्मनः & अम्बायाः कुशली तातो % युधाजिन् मातुलश् च मे ॥ Ram_2,66.8 ॥ यन् मे धनं च रत्नं च $ ददौ राजा परंतपः & परिश्रान्तं पथ्य् अभवत् % ततो ऽहं पूर्वम् आगतः ॥ Ram_2,66.9 ॥ राजवाक्यहरैर् दूतैस् $ त्वर्यमाणो ऽहम् आगतः & यद् अहं प्रष्टुम् इच्छामि % तद् अम्बा वक्तुम् अर्हति ॥ Ram_2,66.10 // शून्यो ऽयं शयनीयस् ते $ पर्यङ्को हेमभूषितः & न चायम् इक्ष्वाकुजनः % प्रहृष्टः प्रतिभाति मे ॥ Ram_2,66.11 // राजा भवति भूयिष्ठम् $ इहाम्बाया निवेशने & तम् अहं नाद्य पश्यामि % द्रष्टुम् इच्छन्न् इहागतः ॥ Ram_2,66.12 // पितुर् ग्रहीष्ये चरणौ $ तं ममाख्याहि पृच्छतः & आहोस्विद् अम्ब ज्येष्ठायाः % कौसल्याया निवेशने ॥ Ram_2,66.13 // तं प्रत्युवाच कैकेयी $ प्रियवद् घोरम् अप्रियम् & अजानन्तं प्रजानन्ती % राज्यलोभेन मोहिता \ या गतिः सर्वभूतानां # तां गतिं ते पिता गतः ॥ Ram_2,66.14 // तच् छ्रुत्वा भरतो वाक्यं $ dharmÃbhijanavä शुचिः & पपात सहसा भूमौ % पितृशोकबलार्दितः ॥ Ram_2,66.15 // ततः शोकेन संवीतः $ पितुर् मरणदुःखितः & विललाप महातेजा % भ्रान्ताकुलितचेतनः ॥ Ram_2,66.16 // एतत् सुरुचिरं भाति $ पितुर् मे शयनं पुरा & तद् इदं न विभात्य् अद्य % विहीनं तेन धीमता ॥ Ram_2,66.17 // तम् आर्तं देवसंकाशं $ समीक्ष्य पतितं भुवि & उत्थापयित्वा शोकार्तं % वचनं चेदम् अब्रवीत् ॥ Ram_2,66.18 // उत्तिष्ठोत्तिष्ठ किं शेषे $ राजपुत्र महायशः & त्वद्विधा न हि शोचन्ति % सन्तः सदसि संमताः ॥ Ram_2,66.19 // स रुदित्वा चिरं कालं $ भूमौ विपरिवृत्य च & जननीं प्रत्युवाचेदं % शोकैर् बहुभिर् आवृतः ॥ Ram_2,66.20 // अभिषेक्ष्यति रामं तु $ राजा यज्ञं नु यक्ष्यति & इत्य् अहं कृतसंकल्पो % हृष्टो यात्राम् अयासिषम् ॥ Ram_2,66.21 // तद् इदं ह्य् अन्यथा भूतं $ व्यवदीर्णं मनो मम & पितरं यो न पश्यामि % नित्यं प्रियहिते रतम् ॥ Ram_2,66.22 // अम्ब केनात्यगाद् राजा $ व्याधिना मय्य् अनागते & धन्या रामादयः सर्वे % यैः पिता संस्कृतः स्वयम् ॥ Ram_2,66.23 // न नूनं मां महाराजः $ प्राप्तं जानाति कीर्तिमान् & उपजिघ्रेद्धि मां मूर्ध्नि % तातः संनम्य सत्वरम् ॥ Ram_2,66.24 // क्व स पाणिः सुखस्पर्शस् $ तातस्याक्लिष्टकर्मणः & येन मां रजसा ध्वस्तम् % अभीक्ष्णं परिमार्जति ॥ Ram_2,66.25 // यो मे भ्राता पिता बन्धुर् $ यस्य दासो ऽस्मि धीमतः & तस्य मां शीघ्रम् आख्याहि % रामस्याक्लिष्टकर्मणः ॥ Ram_2,66.26 // पिता हि भवति ज्येष्ठो $ धर्मम् आर्यस्य जानतः & तस्य पादौ ग्रहीष्यामि % स हीदानीं गतिर् मम ॥ Ram_2,66.27 // आर्ये किम् अब्रवीद् राजा $ पिता मे सत्यविक्रमः & पश्चिमं साधुसंदेशम् % इच्छामि श्रोतुम् आत्मनः ॥ Ram_2,66.28 // इति पृष्टा यथातत्त्वं $ कैकेयी वाक्यम् अब्रवीत् & रामेति राजा विलपन् % हा सीते लक्ष्मणेति च \ स महात्मा परं लोकं # गतो गतिमतां वरः ॥ Ram_2,66.29 // इमां तु पश्चिमां वाचं $ व्याजहार पिता तव & कालधर्मपरिक्षिप्तः % पाशैर् इव महागजः ॥ Ram_2,66.30 // सिद्धार्थास् तु नरा रामम् $ आगतं सीतया सह & लक्ष्मणं च महाबाहुं % द्रक्ष्यन्ति पुनर् आगतम् ॥ Ram_2,66.31 // तच् छ्रुत्वा विषसादैव $ द्वितीयाप्रियशंसनात् & विषण्णवदनो भूत्वा % भूयः पप्रच्छ मातरम् ॥ Ram_2,66.32 // क्व चेदानीं स धर्मात्मा $ कौसल्यानन्दवर्धनः & लक्ष्मणेन सह भ्रात्रा % सीतया च समं गतः ॥ Ram_2,66.33 // तथा पृष्टा यथातत्त्वम् $ आख्यातुम् उपचक्रमे & मातास्य युगपद् वाक्यं % विप्रियं प्रियशङ्कया ॥ Ram_2,66.34 // स हि राजसुतः पुत्र $ चीरवासा महावनम् & दण्डकान् सह वैदेह्या % लक्ष्मणानुचरो गतः ॥ Ram_2,66.35 // तच् छ्रुत्वा भरतस् त्रस्तो $ भ्रातुश् चारित्रशङ्कया & स्वस्य वंशस्य माहात्म्यात् % प्रष्टुं समुपचक्रमे ॥ Ram_2,66.36 // कच्चिन् न ब्राह्मणधनं $ हृतं रामेण कस्यचित् & कच्चिन् nìhyo दरिद्रो वा % तेनापापो विहिंसितः ॥ Ram_2,66.37 // कच्चिन् न परदारान् वा $ राजपुत्रो ऽभिमन्यते & कस्मात् स दण्डकारण्ये % भ्रूणहेव विवासितः ॥ Ram_2,66.38 // अथास्य चपला माता $ तत् स्वकर्म यथातथम् & तेनैव स्त्रीस्वभावेन % व्याहर्तुम् उपचक्रमे ॥ Ram_2,66.39 // न ब्राह्मणधनं किंचिद् $ धृतं रामेण कस्यचित् & कश्चिन् nìhyo दरिद्रो वा % तेनापापो विहिंसितः \ न रामः परदारांश् च # चक्षुर्भ्याम् अपि पश्यति ॥ Ram_2,66.40 // मया तु पुत्र श्रुत्वैव $ रामस्यैवाभिषेचनम् & याचितस् ते पिता राज्यं % रामस्य च विवासनम् ॥ Ram_2,66.41 // स स्ववृत्तिं समास्थाय $ पिता ते तत् तथाकरोत् & रामश् च सहसौमित्रिः % प्रेषितः सह सीतया ॥ Ram_2,66.42 // तम् अपश्यन् प्रियं पुत्रं $ महीपालो महायशाः & पुत्रशोकपरिद्यूनः % पञ्चत्वम् उपपेदिवान् ॥ Ram_2,66.43 // त्वया त्व् इदानीं धर्मज्ञ $ राजत्वम् अवलम्ब्यताम् & त्वत्कृते हि मया सर्वम् % इदम् एवंविधं कृतम् ॥ Ram_2,66.44 // तत् पुत्र शीघ्रं विधिना विधिज्ञैर् $ वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः & संकाल्य राजानम् अदीनसत्त्वम् % आत्मानम् उर्व्याम् अभिषेचयस्व ॥ Ram_2,66.45 // _________________________________________________________________ श्रुत्वा तु पितरं वृत्तं $ भ्रातरौ च विवासितौ & भरतो दुःखसंतप्त % इदं वचनम् अब्रवीत् ॥ Ram_2,67.1 ॥ किं नु कार्यं हतस्येह $ मम राज्येन शोचतः & विहीनस्याथ पित्रा च % भ्रात्रा पितृसमेन च ॥ Ram_2,67.2 ॥ दुःखे मे दुःखम् अकरोर् $ व्रणे क्षारम् इवादधाः & राजानं प्रेतभावस्थं % कृत्वा रामं च तापसम् ॥ Ram_2,67.3 ॥ कुलस्य त्वम् अभावाय $ कालरात्रिर् इवागता & अङ्गारम् उपगूह्य स्म % पिता मे नावबुद्धवान् ॥ Ram_2,67.4 ॥ कौसल्या च सुमित्रा च $ putraÓokÃbhipŬite & दुष्करं यदि जीवेतां % प्राप्य त्वां जननीं मम ॥ Ram_2,67.5 ॥ ननु त्व् आर्यो ऽपि धर्मात्मा $ त्वयि वृत्तिम् अनुत्तमाम् & वर्तते गुरुवृत्तिज्ञो % यथा मातरि वर्तते ॥ Ram_2,67.6 ॥ तथा ज्येष्ठा हि मे माता $ कौसल्या दीर्घदर्शिनी & त्वयि धर्मं समास्थाय % भगिन्याम् इव वर्तते ॥ Ram_2,67.7 ॥ तस्याः पुत्रं कृतात्मानं $ चीरवल्कलवाससम् & प्रस्थाप्य वनवासाय % कथं पापे न शोचसि ॥ Ram_2,67.8 ॥ अपापदर्शिनं शूरं $ कृतात्मानं यशस्विनम् & प्रव्राज्य चीरवसनं % किं नु पश्यसि कारणम् ॥ Ram_2,67.9 ॥ लुब्धाया विदितो मन्ये $ न ते ऽहं राघवं प्रति & तथा ह्य् अनर्थो राज्यार्थं % त्वया नीतो महान् अयम् ॥ Ram_2,67.10 // अहं हि पुरुषव्याघ्राव् $ अपश्यन् रामलक्ष्मणौ & केन शक्तिप्रभावेन % राज्यं रक्षितुम् उत्सहे ॥ Ram_2,67.11 // तं हि नित्यं महाराजो $ बलवन्तं महाबलः & अपाश्रितो ऽभूद् धर्मात्मा % मेरुर् मेरुवनं यथा ॥ Ram_2,67.12 // सो ऽहं कथम् इमं भारं $ महाधुर्यसमुद्यतम् & दम्यो धुरम् इवासाद्य % सहेयं केन चौजसा ॥ Ram_2,67.13 // अथ वा मे भवेच् छक्तिर् $ योगैर् बुद्धिबलेन वा & सकामां न करिष्यामि % त्वाम् अहं पुत्रगर्धिनीम् \ निवर्तयिष्यामि वनाद् # भ्रातरं स्वजनप्रियम् ॥ Ram_2,67.14 // इत्य् एवम् उक्त्वा भरतो महात्मा $ प्रियेतरैर् वाक्यगणैस् तुदंस् ताम् & शोकातुरश् चापि ननाद भूयः % सिंहो यथा पर्वतगह्वरस्थः ॥ Ram_2,67.15 // _________________________________________________________________ तां तथा गर्हयित्वा तु $ मातरं भरतस् तदा & रोषेण महताविष्टः % पुनर् एवाब्रवीद् वचः ॥ Ram_2,68.1 ॥ राज्याद् भ्रंशस्व कैकेयि $ नृशंसे दुष्टचारिणि & परित्यक्ता च धर्मेण % मा मृतं रुदती भव ॥ Ram_2,68.2 ॥ किं नु ते ऽदूषयद् राजा $ रामो वा भृशधार्मिकः & ययोर् मृत्युर् विवासश् च % त्वत्कृते तुल्यम् आगतौ ॥ Ram_2,68.3 ॥ भ्रूणहत्याम् असि प्राप्ता $ कुलस्यास्य विनाशनात् & कैकेयि नरकं गच्छ % मा च भर्तुः सलोकताम् ॥ Ram_2,68.4 ॥ यत् त्वया हीदृशं पापं $ कृतं घोरेण कर्मणा & सर्वलोकप्रियं हित्वा % ममाप्य् आपादितं भयम् ॥ Ram_2,68.5 ॥ त्वत्कृते मे पिता वृत्तो $ रामश् चारण्यम् आश्रितः & अयशो जीवलोके च % त्वयाहं प्रतिपादितः ॥ Ram_2,68.6 ॥ मातृरूपे ममामित्रे $ नृशंसे राज्यकामुके & न ते ऽहम् abhibhëyo ऽस्मि % दुर्वृत्ते पतिघातिनि ॥ Ram_2,68.7 ॥ कौसल्या च सुमित्रा च $ याश् चान्या मम मातरः & दुःखेन महताविष्टास् % त्वां प्राप्य कुलदूषिणीम् ॥ Ram_2,68.8 ॥ न त्वम् अश्वपतेः कन्या $ धर्मराजस्य धीमतः & राक्षसी तत्र जातासि % कुलप्रध्वंसिनी पितुः ॥ Ram_2,68.9 ॥ यत् त्वया धार्मिको रामो $ नित्यं सत्यपरायणः & वनं प्रस्थापितो दुःखात् % पिता च त्रिदिवं गतः ॥ Ram_2,68.10 // यत्प्रधानासि तत् पापं $ मयि पित्रा विनाकृते & भ्रातृभ्यां च परित्यक्ते % सर्वलोकस्य चाप्रिये ॥ Ram_2,68.11 // कौसल्यां धर्मसंयुक्तां $ वियुक्तां पापनिश्चये & कृत्वा कं प्राप्स्यसे त्व् अद्य % लोकं निरयगामिनी ॥ Ram_2,68.12 // किं नावबुध्यसे क्रूरे $ नियतं बन्धुसंश्रयम् & ज्येष्ठं पितृसमं रामं % कौसल्यायात्मसम्भवम् ॥ Ram_2,68.13 // अङ्गप्रत्यङ्गजः पुत्रो $ हृदयाच् चापि जायते & तस्मात् प्रियतरो मातुः % प्रियत्वान् न तु बान्धवः ॥ Ram_2,68.14 // अन्यदा किल धर्मज्ञा $ सुरभिः सुरसंमता & वहमानौ ददर्शोर्व्यां % पुत्रौ विगतचेतसौ ॥ Ram_2,68.15 // ताव् अर्धदिवसे श्रान्तौ $ दृष्ट्वा पुत्रौ महीतले & रुरोद पुत्रशोकेन % bëpaparyÃkulek«aïà // Ram_2,68.16 // अधस्ताद् व्रजतस् तस्याः $ सुरराज्ञो महात्मनः & बिन्दवः पतिता गात्रे % सूक्ष्माः सुरभिगन्धिनः ॥ Ram_2,68.17 // तां दृष्ट्वा शोकसंतप्तां $ वज्रपाणिर् यशस्विनीम् & इन्द्रः präjalir उद्विग्नः % सुरराजो ऽब्रवीद् वचः ॥ Ram_2,68.18 // भयं कच्चिन् न चास्मासु $ कुतश्चिद् विद्यते महत् & कुतोनिमित्तः शोकस् ते % ब्रूहि सर्वहितैषिणि ॥ Ram_2,68.19 // एवम् उक्ता तु सुरभिः $ सुरराजेन धीमता & प्रत्युवाच ततो धीरा % वाक्यं वाक्यविशारदा ॥ Ram_2,68.20 // शान्तं पापं न वः किंचित् $ कुतश्चिद् अमराधिप & अहं तु मग्नौ शोचामि % स्वपुत्रौ विषमे स्थितौ ॥ Ram_2,68.21 // एतौ दृष्ट्वा कृषौ दीनौ $ सूर्यरश्मिप्रतापिनौ & अर्द्यमानौ बलीवर्दौ % कर्षकेण सुराधिप ॥ Ram_2,68.22 // मम कायात् प्रसूतौ हि $ दुःखितौ bhÃrapŬitau & यौ दृष्ट्वा परितप्ये ऽहं % नास्ति पुत्रसमः प्रियः ॥ Ram_2,68.23 // यस्याः पुत्रसहस्राणि $ सापि शोचति कामधुक् & किं पुनर् या विना रामं % कौसल्या वर्तयिष्यति ॥ Ram_2,68.24 // एकपुत्रा च साध्वी च $ विवत्सेयं त्वया कृता & तस्मात् त्वं सततं दुःखं % प्रेत्य चेह च लप्स्यसे ॥ Ram_2,68.25 // अहं ह्य् अपचितिं भ्रातुः $ पितुश् च सकलाम् इमाम् & वर्धनं यशसश् चापि % करिष्यामि न संशयः ॥ Ram_2,68.26 // आनाययित्वा तनयं $ कौसल्याया महाद्युतिम् & स्वयम् एव प्रवेक्ष्यामि % वनं मुनिनिषेवितम् ॥ Ram_2,68.27 // इति नाग इवारण्ये $ तोमराङ्कुशचोदितः & पपात भुवि संक्रुद्धो % निःश्वसन्न् इव पन्नगः ॥ Ram_2,68.28 // संरक्तनेत्रः शिथिलाम्बरस् तदा $ विधूतसर्वाभरणः परंतपः & बभूव भूमौ पतितो नृपात्मजः % शचीपतेः केतुर् इवोत्सवक्षये ॥ Ram_2,68.29 // _________________________________________________________________ तथैव क्रोशतस् तस्य $ भरतस्य महात्मनः & कौसल्या शब्दम् आज्ञाय % सुमित्राम् इदम् अब्रवीत् ॥ Ram_2,69.1 ॥ आगतः क्रूरकार्यायाः $ कैकेय्या भरतः सुतः & तम् अहं द्रष्टुम् इच्छामि % भरतं दीर्घदर्शिनम् ॥ Ram_2,69.2 ॥ एवम् उक्त्वा सुमित्रां सा $ विवर्णा मलिनाम्बरा & प्रतस्थे भरतो यत्र % वेपमाना विचेतना ॥ Ram_2,69.3 ॥ स तु रामानुजश् चापि $ शत्रुघ्नसहितस् तदा & प्रतस्थे भरतो यत्र % कौसल्याया निवेशनम् ॥ Ram_2,69.4 ॥ ततः शत्रुघ्नभरतौ $ कौसल्यां प्रेक्ष्य दुःखितौ & पर्यष्वजेतां दुःखार्तां % पतितां नष्टचेतनाम् ॥ Ram_2,69.5 ॥ भरतं प्रत्युवाचेदं $ कौसल्या भृशदुःखिता & इदं ते राज्यकामस्य % राज्यं प्राप्तम् अकण्टकम् \ सम्प्राप्तं बत कैकेय्या # शीघ्रं क्रूरेण कर्मणा ॥ Ram_2,69.6 ॥ प्रस्थाप्य चीरवसनं $ पुत्रं मे वनवासिनम् & कैकेयी कं गुणं तत्र % पश्यति क्रूरदर्शिनी ॥ Ram_2,69.7 ॥ क्षिप्रं माम् अपि कैकेयी $ प्रस्थापयितुम् अर्हति & हिरण्यनाभो यत्रास्ते % सुतो मे सुमहायशाः ॥ Ram_2,69.8 ॥ अथ वा स्वयम् एवाहं $ सुमित्रानुचरा सुखम् & अग्निहोत्रं पुरस्कृत्य % प्रस्थास्ये यत्र राघवः ॥ Ram_2,69.9 ॥ कामं वा स्वयम् एवाद्य $ तत्र मां नेतुम् अर्हसि & यत्रासौ पुरुषव्याघ्रस् % तप्यते मे तपः सुतः ॥ Ram_2,69.10 // इदं हि तव विस्तीर्णं $ धनधान्यसमाचितम् & हस्त्यश्वरथसम्पूर्णं % राज्यं निर्यातितं तया ॥ Ram_2,69.11 // एवं विलपमानां तां $ भरतः präjalis तदा & कौसल्यां प्रत्युवाचेदं % शोकैर् बहुभिर् आवृताम् ॥ Ram_2,69.12 // आर्ये कस्माद् अजानन्तं $ गर्हसे माम् अकिल्बिषम् & विपुलां च मम प्रीतिं % स्थिरां जानासि राघवे ॥ Ram_2,69.13 // कृता शास्त्रानुगा बुद्धिर् $ मा भूत् तस्य कदाचन & सत्यसंधः सतां श्रेष्ठो % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.14 // प्रैष्यं पापीयसां यातु $ सूर्यं च प्रति मेहतु & हन्तु पादेन गां सुप्तां % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.15 // कारयित्वा महत् कर्म $ भर्ता भृत्यम् अनर्थकम् & अधर्मो यो ऽस्य सो ऽस्यास् तु % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.16 // परिपालयमानस्य $ राज्ञो भूतानि पुत्रवत् & ततस् तु द्रुह्यतां पापं % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.17 // बलिषड्भागम् उद्धृत्य $ नृपस्यारक्षतः प्रजाः & अधर्मो यो ऽस्य सो ऽस्यास्तु % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.18 // संश्रुत्य च तपस्विभ्यः $ सत्त्रे वै यज्ञदक्षिणाम् & तां विप्रलपतां पापं % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.19 // हस्त्यश्वरथसम्बाधे $ युद्धे शस्त्रसमाकुले & मा स्म कार्षीत् सतां धर्मं % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.20 // उपदिष्टं सुसूक्ष्मार्थं $ शास्त्रं यत्नेन धीमता & स नाशयतु दुष्टात्मा % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.21 // पायसं कृसरं छागं $ वृथा सो ऽश्नातु निर्घृणः & गुरूंश् चाप्य् अवजानातु % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.22 // पुत्रैर् दारैश् च भृत्यैश् च $ स्वगृहे परिवारितः & स एको मृष्टम् अश्नातु % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.23 // राजस्त्रीबालवृद्धानां $ वधे यत् पापम् उच्यते & भृत्यत्यागे च यत् पापं % तत् पापं प्रतिपद्यताम् ॥ Ram_2,69.24 // उभे संध्ये शयानस्य $ यत् पापं परिकल्प्यते & तच् च पापं भवेत् तस्य % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.25 // यद् अग्निदायके पापं $ यत् पापं गुरुतल्पगे & मित्रद्रोहे च यत् पापं % तत् पापं प्रतिपद्यताम् ॥ Ram_2,69.26 // देवतानां पितॄणां च $ मातापित्रोस् तथैव च & मा स्म कार्षीत् स शुश्रूषां % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.27 // सतां लोकात् सतां कीर्त्याः $ सज्जुष्टात् कर्मणस् तथा & भ्रश्यतु क्षिप्रम् अद्यैव % यस्यार्यो ऽनुमते गतः ॥ Ram_2,69.28 // विहीनां पतिपुत्राभ्यां $ कौसल्यां पार्थिवात्मजः & एवम् आश्वासयन्न् एव % दुःखार्तो निपपात ह ॥ Ram_2,69.29 // तथा तु शपथैः कष्टैः $ शपमानम् अचेतनम् & भरतं शोकसंतप्तं % कौसल्या वाक्यम् अब्रवीत् ॥ Ram_2,69.30 // मम दुःखम् इदं पुत्र $ भूयः समुपजायते & शपथैः शपमानो हि % प्राणान् उपरुणत्सि मे ॥ Ram_2,69.31 // दिष्ट्या न चलितो धर्माद् $ आत्मा ते सहलक्ष्मणः & वत्स सत्यप्रतिज्ञो मे % सतां लोकान् अवाप्स्यसि ॥ Ram_2,69.32 // एवं विलपमानस्य $ दुःखार्तस्य महात्मनः & मोहाच् च शोकसंरोधाद् % बभूव लुलितं मनः ॥ Ram_2,69.33 // लालप्यमानस्य विचेतनस्य $ प्रनष्टबुद्धेः पतितस्य भूमौ & मुहुर् मुहुर् निःश्वसतश् च दीर्घं % सा तस्य शोकेन जगाम रात्रिः ॥ Ram_2,69.34 // _________________________________________________________________ तम् एवं शोकसंतप्तं $ भरतं केकयीसुतम् & उवाच वदतां श्रेष्ठो % वसिष्ठः श्रेष्ठवाग् ऋषिः ॥ Ram_2,70.1 ॥ अलं शोकेन भद्रं ते $ राजपुत्र महायशः & प्राप्तकालं नरपतेः % कुरु संयानम् उत्तरम् ॥ Ram_2,70.2 ॥ वसिष्ठस्य वचः श्रुत्वा $ भरतो धारणां गतः & प्रेतकार्याणि सर्वाणि % कारयामास धर्मवित् ॥ Ram_2,70.3 ॥ उद्धृतं तैलसंक्लेदात् $ स तु भूमौ निवेशितम् & आपीतवर्णवदनं % प्रसुप्तम् इव भूमिपम् ॥ Ram_2,70.4 ॥ निवेश्य शयने चाग्र्ये $ नानारत्नपरिष्कृते & ततो दशरथं पुत्रो % विललाप सुदुःखितः ॥ Ram_2,70.5 ॥ किं ते व्यवसितं राजन् $ प्रोषिते मय्य् अनागते & विवास्य रामं धर्मज्ञं % लक्ष्मणं च महाबलम् ॥ Ram_2,70.6 ॥ क्व यास्यसि महाराज $ हित्वेमं दुःखितं जनम् & हीनं पुरुषसिंहेन % रामेणाक्लिष्टकर्मणा ॥ Ram_2,70.7 ॥ योगक्षेमं तु ते राजन् $ को ऽस्मिन् कल्पयिता पुरे & त्वयि प्रयाते स्वस् तात % रामे च वनम् आश्रिते ॥ Ram_2,70.8 ॥ विधवा पृथिवी राजंस् $ त्वया हीना न राजते & हीनचन्द्रेव रजनी % नगरी प्रतिभाति माम् ॥ Ram_2,70.9 ॥ एवं विलपमानं तं $ भरतं दीनमानसम् & अब्रवीद् वचनं भूयो % वसिष्ठस् तु महान् ऋषिः ॥ Ram_2,70.10 // प्रेतकार्याणि यान्य् अस्य $ कर्तव्यानि विशांपतेः & तान्य् अव्यग्रं महाबाहो % क्रियन्ताम् अविचारितम् ॥ Ram_2,70.11 // तथेति भरतो वाक्यं $ वसिष्ठस्याभिपूज्य तत् & ऋत्विक्पुरोहिताचार्यांस् % त्वरयामास सर्वशः ॥ Ram_2,70.12 // ये त्व् अग्रतो नरेन्द्रस्य $ अग्न्यगाराद् बहिष्कृताः & ऋत्विग्भिर् याजकैश् चैव % ते ह्रियन्ते यथाविधि ॥ Ram_2,70.13 // शिबिकायाम् अथारोप्य $ राजानं गतचेतनम् & bëpakaïÂhà विमनसस् % तम् ऊहुः परिचारकाः ॥ Ram_2,70.14 // हिरण्यं च सुवर्णं च $ वासांसि विविधानि च & प्रकिरन्तो जना मार्गं % नृपतेर् अग्रतो ययुः ॥ Ram_2,70.15 // चन्दनागुरुनिर्यासान् $ सरलं पद्मकं तथा & देवदारूणि चाहृत्य % चितां चक्रुस् तथापरे ॥ Ram_2,70.16 // गन्धान् उच्चावचांश् चान्यांस् $ तत्र दत्त्वाथ भूमिपम् & ततः संवेशयामासुश् % चितामध्ये तम् ऋत्विजः ॥ Ram_2,70.17 // तथा हुताशनं हुत्वा $ जेपुस् तस्य तदर्त्विजः & जगुश् च ते यथाशास्त्रं % तत्र सामानि सामगाः ॥ Ram_2,70.18 // शिबिकाभिश् च यानैश् च $ यथार्हं तस्य योषितः & नगरान् निर्ययुस् तत्र % वृद्धैः परिवृतास् तदा ॥ Ram_2,70.19 // प्रसव्यं चापि तं चक्रुर् $ ऋत्विजो ऽग्निचितं नृपम् & स्त्रियश् च शोकसंतप्ताः % कौसल्याप्रमुखास् तदा ॥ Ram_2,70.20 // क्रौञ्चीनाम् इव नारीणां $ निनादस् तत्र शुश्रुवे & आर्तानां करुणं काले % क्रोशन्तीनां सहस्रशः ॥ Ram_2,70.21 // ततो रुदन्त्यो विवशा $ विलप्य च पुनः पुनः & यानेभ्यः सरयूतीरम् % अवतेरुर् वराङ्गनाः ॥ Ram_2,70.22 // कृतोदकं ते भरतेन सार्धं $ नृपाङ्गना मन्त्रिपुरोहिताश् च & पुरं प्रविश्याश्रुपरीतनेत्रा % भूमौ दशाहं व्यनयन्त दुःखम् ॥ Ram_2,70.23 // _________________________________________________________________ ततो दशाहे ऽतिगते $ कृतशौचो नृपात्मजः & द्वादशे ऽहनि सम्प्राप्ते % श्राद्धकर्माण्य् अकारयत् ॥ Ram_2,71.1 ॥ ब्राह्मणेभ्यो ददौ रत्नं $ धनम् अन्नं च पुष्कलम् & बास्तिकं बहुशुक्लं च % गाश् चापि शतशस् तथा ॥ Ram_2,71.2 ॥ दासीदासं च यानं च $ वेश्मानि सुमहान्ति च & ब्राह्मणेभ्यो ददौ पुत्रो % राज्ञस् तस्यौर्ध्वदैहिकम् ॥ Ram_2,71.3 ॥ ततः प्रभातसमये $ दिवसे ऽथ त्रयोदशे & विललाप महाबाहुर् % भरतः शोकमूर्छितः ॥ Ram_2,71.4 ॥ शब्दापिहितकण्ठश् च $ शोधनार्थम् उपागतः & चितामूले पितुर् वाक्यम् % इदम् आह सुदुःखितः ॥ Ram_2,71.5 ॥ तात यस्मिन् निसृष्टो ऽहं $ त्वया भ्रातरि राघवे & तस्मिन् वनं प्रव्रजिते % शून्ये त्यक्तो ऽस्म्य् अहं त्वया ॥ Ram_2,71.6 ॥ यथागतिर् अनाथायाः $ पुत्रः प्रव्राजितो वनम् & ताम् अम्बां तात कौसल्यां % त्यक्त्वा त्वं क्व गतो नृप ॥ Ram_2,71.7 ॥ दृष्ट्वा भस्मारुणं तच् च $ दग्धास्थिस्थानमण्डलम् & पितुः शरीरनिर्वाणं % निष्टनन् विषसाद ह ॥ Ram_2,71.8 ॥ स तु दृष्ट्वा रुदन् दीनः $ पपात धरणीतले & उत्थाप्यमानः शक्रस्य % यन्त्रध्वज इव च्युतः ॥ Ram_2,71.9 ॥ अभिपेतुस् ततः सर्वे $ तस्यामात्याः शुचिव्रतम् & अन्तकाले निपतितं % ययातिम् ऋषयो यथा ॥ Ram_2,71.10 // शत्रुघ्नश् चापि भरतं $ दृष्ट्वा शोकपरिप्लुतम् & विसंज्ञो न्यपतद् भूमौ % भूमिपालम् अनुस्मरन् ॥ Ram_2,71.11 // उन्मत्त इव निश्चेता $ विललाप सुदुःखितः & स्मृत्वा पितुर् गुणाङ्गानि % तानि तानि तदा तदा ॥ Ram_2,71.12 // मन्थराप्रभवस् तीव्रः $ कैकेयीग्राहसंकुलः & वरदानमयो ऽक्षोभ्यो % 'मज्जयच् छोकसागरः ॥ Ram_2,71.13 // सुकुमारं च बालं च $ सततं लालितं त्वया & क्व तात भरतं हित्वा % विलपन्तं गतो भवान् ॥ Ram_2,71.14 // ननु भोज्येषु पानेषु $ वस्त्रेष्व् आभरणेषु च & प्रवारयसि नः सर्वांस् % तन् नः को ऽद्य करिष्यति ॥ Ram_2,71.15 // अवदारणकाले तु $ पृथिवी नावदीर्यते & विहीना या त्वया राज्ञा % धर्मज्ञेन महात्मना ॥ Ram_2,71.16 // पितरि स्वर्गम् आपन्ने $ रामे चारण्यम् आश्रिते & किं मे जीवितसामर्थ्यं % प्रवेक्ष्यामि हुताशनम् ॥ Ram_2,71.17 // हीनो भ्रात्रा च पित्रा च $ शून्याम् इक्ष्वाकुपालिताम् & अयोध्यां न प्रवेक्ष्यामि % प्रवेक्ष्यामि तपोवनम् ॥ Ram_2,71.18 // तयोर् विलपितं श्रुत्वा $ व्यसनं चान्ववेक्ष्य तत् & भृशम् आर्ततरा भूयः % सर्व एवानुगामिनः ॥ Ram_2,71.19 // ततो विषण्णौ श्रान्तौ च $ शत्रुघ्नभरताव् उभौ & धरण्यां संव्यचेष्टेतां % भग्नशृङ्गाव् इवर्षभौ ॥ Ram_2,71.20 // ततः प्रकृतिमान् वैद्यः $ पितुर् एषां पुरोहितः & वसिष्ठो भरतं वाक्यम् % उत्थाप्य तम् उवाच ह ॥ Ram_2,71.21 // त्रीणि द्वंद्वानि भूतेषु $ प्रवृत्तान्य् अविशेषतः & तेषु चापरिहार्येषु % नैवं भवितुम् अर्हति ॥ Ram_2,71.22 // सुमन्त्रश् चापि शत्रुघ्नम् $ उत्थाप्याभिप्रसाद्य च & श्रावयामास तत्त्वज्ञः % सर्वभूतभवाभवौ ॥ Ram_2,71.23 // उत्थितौ तौ नरव्याघ्रौ $ प्रकाशेते यशस्विनौ & वर्षातपपरिक्लिन्नौ % पृथग् इन्द्रध्वजाव् इव ॥ Ram_2,71.24 // अश्रूणि परिमृद्नन्तौ $ रक्ताक्षौ dÅnabhëiïau & अमात्यास् त्वरयन्ति स्म % तनयौ चापराः क्रियाः ॥ Ram_2,71.25 // _________________________________________________________________ अत्र यात्रां समीहन्तं $ शत्रुघ्नो लक्ष्मणानुजः & भरतं शोकसंतप्तम् % इदं वचनम् अब्रवीत् ॥ Ram_2,72.1 ॥ गतिर् यः सर्वभूतानां $ दुःखे किं पुनर् आत्मनः & स रामः सत्त्वसम्पन्नः % स्त्रिया प्रव्राजितो वनम् ॥ Ram_2,72.2 ॥ बलवान् वीर्यसम्पन्नो $ लक्ष्मणो नाम यो ऽप्य् असौ & किं न मोचयते रामं % कृत्वापि पितृनिग्रहम् ॥ Ram_2,72.3 ॥ पूर्वम् एव तु निग्राह्यः $ समवेक्ष्य नयानयौ & उत्पथं यः samÃrƬho % नार्या राजा वशं गतः ॥ Ram_2,72.4 ॥ इति sambhëamÃïe तु $ शत्रुघ्ने लक्ष्मणानुजे & प्राग्द्वारे ऽभूत् तदा कुब्जा % सर्वाभरणभूषिता ॥ Ram_2,72.5 ॥ लिप्ता चन्दनसारेण $ राजवस्त्राणि बिभ्रती & मेखलादामभिश् चित्रै % रज्जुबद्धेव वानरी ॥ Ram_2,72.6 ॥ तां समीक्ष्य तदा द्वाःस्थो $ भृशं पापस्य कारिणीम् & गृहीत्वाकरुणां कुब्जां % शत्रुघ्नाय न्यवेदयत् ॥ Ram_2,72.7 ॥ यस्याः कृते वने रामो $ न्यस्तदेहश् च वः पिता & सेयं पापा नृशंसा च % तस्याः कुरु यथामति ॥ Ram_2,72.8 ॥ शत्रुघ्नश् च तद् आज्ञाय $ वचनं भृशदुःखितः & अन्तःपुरचरान् सर्वान् % इत्य् उवाच धृतव्रतः ॥ Ram_2,72.9 ॥ तीव्रम् उत्पादितं दुःखं $ भ्रातॄणां मे तथा पितुः & यया सेयं नृशंसस्य % कर्मणः फलम् अश्नुताम् ॥ Ram_2,72.10 // एवम् उक्ता च तेनाशु $ सखीजनसमावृता & गृहीता बलवत् कुब्जा % सा तद्गृहम् अनादयत् ॥ Ram_2,72.11 // ततः सुभृशसंतप्तस् $ तस्याः सर्वः सखीजनः & क्रुद्धम् आज्ञाय शत्रुघ्नं % व्यपलायत सर्वशः ॥ Ram_2,72.12 // अमन्त्रयत कृत्स्नश् च $ तस्याः सर्वसखीजनः & यथायं समुपक्रान्तो % निःशेषं नः करिष्यति ॥ Ram_2,72.13 // सानुक्रोशां वदान्यां च $ धर्मज्ञां च यशस्विनीम् & कौसल्यां शरणं यामः % सा हि नो ऽस्तु ध्रुवा गतिः ॥ Ram_2,72.14 // स च रोषेण ताम्राक्षः $ शत्रुघ्नः शत्रुतापनः & विचकर्ष तदा कुब्जां % क्रोशन्तीं पृथिवीतले ॥ Ram_2,72.15 // तस्या ह्य् आकृष्यमाणाया $ मन्थरायास् ततस् ततः & चित्रं बहुविधं भाण्डं % पृथिव्यां तद् व्यशीर्यत ॥ Ram_2,72.16 // तेन भाण्डेन संकीर्णं $ श्रीमद्राजनिवेशनम् & अशोभत तदा भूयः % शारदं गगनं यथा ॥ Ram_2,72.17 // स बली बलवत् क्रोधाद् $ गृहीत्वा पुरुषर्षभः & कैकेयीम् अभिनिर्भर्त्स्य % babhëe परुषं वचः ॥ Ram_2,72.18 // तैर् वाक्यैः परुषैर् दुःखैः $ कैकेयी भृशदुःखिता & शत्रुघ्नभयसंत्रस्ता % पुत्रं शरणम् आगता ॥ Ram_2,72.19 // तां प्रेक्ष्य भरतः क्रुद्धं $ शत्रुघ्नम् इदम् अब्रवीत् & अवध्याः सर्वभूतानां % प्रमदाः क्षम्यताम् इति ॥ Ram_2,72.20 // हन्याम् अहम् इमां पापां $ कैकेयीं दुष्टचारिणीम् & यदि मां धार्मिको रामो % नासूयेन् मातृघातकम् ॥ Ram_2,72.21 // इमाम् अपि हतां कुब्जां $ यदि जानाति राघवः & त्वां च मां चैव धर्मात्मा % nÃbhibhëi«yate ध्रुवम् ॥ Ram_2,72.22 // भरतस्य वचः श्रुत्वा $ शत्रुघ्नो लक्ष्मणानुजः & न्यवर्तत ततो रोषात् % तां मुमोच च मन्थराम् ॥ Ram_2,72.23 // सा पादमूले कैकेय्या $ मन्थरा निपपात ह & निःश्वसन्ती सुदुःखार्ता % कृपणं विललाप च ॥ Ram_2,72.24 // Óatrughnavik«epavimƬhasaæj¤Ãæ $ समीक्ष्य कुब्जां भरतस्य माता & शनैः समाश्वासयद् आर्तरूपां % क्रौञ्चीं विलग्नाम् इव वीक्षमाणाम् ॥ Ram_2,72.25 // _________________________________________________________________ ततः प्रभातसमये $ दिवसे ऽथ चतुर्दशे & समेत्य राजकर्तारो % भरतं वाक्यम् अब्रुवन् ॥ Ram_2,73.1 ॥ गतो दशरथः स्वर्गं $ यो नो गुरुतरो गुरुः & रामं प्रव्राज्य वै ज्येष्ठं % लक्ष्मणं च महाबलम् ॥ Ram_2,73.2 ॥ त्वम् अद्य भव नो राजा $ राजपुत्र महायशः & संगत्या नापराध्नोति % राज्यम् एतद् अनायकम् ॥ Ram_2,73.3 ॥ आभिषेचनिकं सर्वम् $ इदम् आदाय राघव & प्रतीक्षते त्वां स्वजनः % श्रेणयश् च नृपात्मज ॥ Ram_2,73.4 ॥ राज्यं गृहाण भरत $ पितृपैतामहं महत् & अभिषेचय चात्मानं % पाहि चास्मान् नरर्षभ ॥ Ram_2,73.5 ॥ आभिषेचनिकं भाण्डं $ कृत्वा सर्वं प्रदक्षिणम् & भरतस् तं जनं सर्वं % प्रत्युवाच धृतव्रतः ॥ Ram_2,73.6 ॥ ज्येष्ठस्य राजता नित्यम् $ उचिता हि कुलस्य नः & नैवं भवन्तो मां वक्तुम् % अर्हन्ति कुशला जनाः ॥ Ram_2,73.7 ॥ रामः पूर्वो हि नो भ्राता $ भविष्यति महीपतिः & अहं त्व् अरण्ये वत्स्यामि % वर्षाणि नव पञ्च च ॥ Ram_2,73.8 ॥ युज्यतां महती सेना $ चतुरङ्गमहाबला & आनयिष्याम्य् अहं ज्येष्ठं % भ्रातरं राघवं वनात् ॥ Ram_2,73.9 ॥ आभिषेचनिकं चैव $ सर्वम् एतद् उपस्कृतम् & पुरस्कृत्य गमिष्यामि % रामहेतोर् वनं प्रति ॥ Ram_2,73.10 // तत्रैव तं नरव्याघ्रम् $ अभिषिच्य पुरस्कृतम् & आनेष्यामि तु वै रामं % हव्यवाहम् इवाध्वरात् ॥ Ram_2,73.11 // न सकामां करिष्यामि $ स्वाम् इमां मातृगन्धिनीम् & वने वत्स्याम्य् अहं दुर्गे % रामो राजा भविष्यति ॥ Ram_2,73.12 // क्रियतां शिल्पिभिः पन्थाः $ समानि विषमाणि च & रक्षिणश् चानुसंयान्तु % पथि दुर्गविचारकाः ॥ Ram_2,73.13 // एवं sambhëamÃïaæ तं $ रामहेतोर् नृपात्मजम् & प्रत्युवाच जनः सर्वः % श्रीमद्वाक्यम् अनुत्तमम् ॥ Ram_2,73.14 // एवं ते bhëamÃïasya $ पद्मा श्रीर् उपतिष्ठताम् & यस् त्वं ज्येष्ठे नृपसुते % पृथिवीं दातुम् इच्छसि ॥ Ram_2,73.15 // अनुत्तमं तद् वचनं नृपात्मज $ prabhëitaæ संश्रवणे निशम्य च & प्रहर्षजास् तं प्रति bëpabindavo % निपेतुर् आर्यानननेत्रसम्भवाः ॥ Ram_2,73.16 // ऊचुस् ते वचनम् इदं निशम्य हृष्टाः $ सामात्याः सपरिषदो वियातशोकाः & पन्थानं naravarabhaktimä जनश् च % व्यादिष्टस् तव वचनाच् च शिल्पिवर्गः ॥ Ram_2,73.17 // _________________________________________________________________ अथ भूमिप्रदेशज्ञाः $ सूत्रकर्मविशारदाः & स्वकर्माभिरताः शूराः % खनका यन्त्रकास् तथा ॥ Ram_2,74.1 ॥ कर्मान्तिकाः स्थपतयः $ पुरुषा यन्त्रकोविदाः & तथा वर्धकयश् चैव % मार्गिणो वृक्षतक्षकाः ॥ Ram_2,74.2 ॥ कूपकाराः सुधाकारा $ वंशकर्मकृतस् तथा & समर्था ये च द्रष्टारः % पुरतस् ते प्रतस्थिरे ॥ Ram_2,74.3 ॥ स तु हर्षात् तम् उद्देशं $ जनौघो विपुलः प्रयान् & अशोभत महावेगः % सागरस्येव पर्वणि ॥ Ram_2,74.4 ॥ ते स्ववारं समास्थाय $ वर्त्मकर्माणि कोविदाः & करणैर् विविधोपेतैः % पुरस्तात् सम्प्रतस्थिरे ॥ Ram_2,74.5 ॥ लतावल्लीश् च गुल्मांश् च $ स्थाणून् अश्मन एव च & जनास् ते चक्रिरे मार्गं % छिन्दन्तो विविधान् द्रुमान् ॥ Ram_2,74.6 ॥ अवृक्षेषु च देशेषु $ केचिद् वृक्षान् अरोपयन् & केचित् कुठारैष् टङ्कैश् च % दात्रैश् छिन्दन् क्वचित् क्वचित् ॥ Ram_2,74.7 ॥ अपरे वीरणस्तम्बान् $ बलिनो बलवत्तराः & विधमन्ति स्म दुर्गाणि % स्थलानि च ततस् ततः ॥ Ram_2,74.8 ॥ अपरे ऽपूरयन् कूपान् $ पांसुभिः श्वभ्रम् आयतम् & निम्नभागांस् तथा केचित् % समांश् चक्रुः समन्ततः ॥ Ram_2,74.9 ॥ बबन्धुर् बन्धनीयांश् च $ क्षोद्यान् संचुक्षुदुस् तदा & बिभिदुर् भेदनीयांश् च % तांस् तान् देशान् नरास् तदा ॥ Ram_2,74.10 // अचिरेणैव कालेन $ परिवाहान् बहूदकान् & चक्रुर् बहुविधाकारान् % सागरप्रतिमान् बहून् \ उदपानान् बहुविधान् # वेदिकापरिमण्डितान् ॥ Ram_2,74.11 // स सुधाकुट्टिमतलः $ प्रपुष्पितमहीरुहः & मत्तोद्घुष्टद्विजगणः % पताकाभिर् अलंकृतः ॥ Ram_2,74.12 // चन्दनोदकसंसिक्तो $ नानाकुसुमभूषितः & बह्व् अशोभत सेनायाः % पन्थाः स्वर्गपथोपमः ॥ Ram_2,74.13 // आज्ञाप्याथ यथाज्ञप्ति $ युक्तास् ते ऽधिकृता नराः & रमणीयेषु देशेषु % बहुस्वादुफलेषु च ॥ Ram_2,74.14 // यो निवेशस् त्व् अभिप्रेतो $ भरतस्य महात्मनः & भूयस् तं शोभयामासुर् % भूषाभिर् भूषणोपमम् ॥ Ram_2,74.15 // नक्षत्रेषु प्रशस्तेषु $ मुहूर्तेषु च तद्विदः & निवेशं स्थापयामासुर् % भरतस्य महात्मनः ॥ Ram_2,74.16 // बहुपांसुचयाश् चापि $ परिखापरिवारिताः & तत्रेन्द्रकीलप्रतिमाः % प्रतोलीवरशोभिताः ॥ Ram_2,74.17 // प्रासादमालासंयुक्ताः $ सौधप्राकारसंवृताः & पताकाशोभिताः सर्वे % सुनिर्मितमहापथाः ॥ Ram_2,74.18 // विसर्पद्भिर् इवाकाशे $ विटङ्काग्रविमानकैः & समुच्छ्रितैर् निवेशास् ते % बभुः शक्रपुरोपमाः ॥ Ram_2,74.19 // जाह्नवीं तु समासाद्य $ विविधद्रुमकाननाम् & शीतलामलपानीयां % महामीनसमाकुलाम् ॥ Ram_2,74.20 // सचन्द्रतारागणमण्डितं यथा $ नभः क्षपायाम् अमलं विराजते & नरेन्द्रमार्गः स तथा व्यराजत % क्रमेण रम्यः शुभशिल्पिनिर्मितः ॥ Ram_2,74.21 // _________________________________________________________________ ततो नान्दीमुखीं रात्रिं $ भरतं सूतमागधाः & तुष्टुवुर् वाग्विशेषज्ञाः % स्तवैर् मङ्गलसंहितैः ॥ Ram_2,75.1 ॥ सुवर्णकोणाभिहतः $ प्राणदद् यामदुन्दुभिः & दध्मुः शङ्खांश् च शतशो % वाद्यांश् चोच्चावचस्वरान् ॥ Ram_2,75.2 ॥ स तूर्यघोषः सुमहान् $ दिवम् आपूरयन्न् इव & भरतं शोकसंतप्तं % भूयः शोकैर् अरन्ध्रयत् ॥ Ram_2,75.3 ॥ ततः प्रबुद्धो भरतस् $ तं घोषं संनिवर्त्य च & नाहं राजेति चाप्य् उक्त्वा % शत्रुघ्नम् इदम् अब्रवीत् ॥ Ram_2,75.4 ॥ पश्य शत्रुघ्न कैकेय्या $ लोकस्यापकृतं महत् & विसृज्य मयि दुःखानि % राजा दशरथो गतः ॥ Ram_2,75.5 ॥ तस्यैषा धर्मराजस्य $ धर्ममूला महात्मनः & परिभ्रमति राजश्रीर् % नौर् इवाकर्णिका जले ॥ Ram_2,75.6 ॥ इत्य् एवं भरतं प्रेक्ष्य $ विलपन्तं विचेतनम् & कृपणं रुरुदुः सर्वाः % सस्वरं योषितस् तदा ॥ Ram_2,75.7 ॥ तथा तस्मिन् विलपति $ वसिष्ठो राजधर्मवित् & सभाम् इक्ष्वाकुनाथस्य % प्रविवेश महायशाः ॥ Ram_2,75.8 ॥ शातकुम्भमयीं रम्यां $ मणिरत्नसमाकुलाम् & सुधर्माम् इव धर्मात्मा % सगणः प्रत्यपद्यत ॥ Ram_2,75.9 ॥ स käcanamayaæ पीठं $ परार्ध्यास्तरणावृतम् & अध्यास्त सर्ववेदज्ञो % दूतान् अनुशशास च ॥ Ram_2,75.10 // ब्राह्मणान् क्षत्रियान् योधान् $ अमात्यान् गणवल्लभान् & क्षिप्रम् आनयताव्यग्राः % कृत्यम् आत्ययिकं हि नः ॥ Ram_2,75.11 // ततो हलहलाशब्दो $ महान् समुदपद्यत & रथैर् अश्वैर् गजैश् चापि % जनानाम् उपगच्छताम् ॥ Ram_2,75.12 // ततो भरतम् आयान्तं $ शतक्रतुम् इवामराः & प्रत्यनन्दन् प्रकृतयो % यथा दशरथं तथा ॥ Ram_2,75.13 // ह्रद इव तिमिनागसंवृतः $ स्तिमितजलो मणिशङ्खशर्करः & दशरथसुतशोभिता सभा % सदशरथेव बभौ यथा पुरा ॥ Ram_2,75.14 // _________________________________________________________________ ताम् आर्यगणसम्पूर्णां $ भरतः प्रग्रहां सभाम् & ददर्श बुद्धिसम्पन्नः % पूर्णचन्द्रां निशाम् इव ॥ Ram_2,76.1 ॥ आसनानि यथान्यायम् $ आर्याणां विशतां तदा & अदृश्यत घनापाये % पूर्णचन्द्रेव शर्वरी ॥ Ram_2,76.2 ॥ राज्ञस् तु प्रकृतीः सर्वाः $ समग्राः प्रेक्ष्य धर्मवित् & इदं पुरोहितो वाक्यं % भरतं मृदु चाब्रवीत् ॥ Ram_2,76.3 ॥ तात राजा दशरथः $ स्वर्गतो धर्मम् आचरन् & धनधान्यवतीं स्फीतां % प्रदाय पृथिवीं तव ॥ Ram_2,76.4 ॥ रामस् तथा सत्यधृतिः $ सतां धर्मम् अनुस्मरन् & नाजहात् पितुर् आदेशं % शशी ज्योत्स्नाम् इवोदितः ॥ Ram_2,76.5 ॥ पित्रा भ्रात्रा च ते दत्तं $ राज्यं निहतकण्टकम् & तद् भुङ्क्ष्व मुदितामात्यः % क्षिप्रम् एवाभिषेचय ॥ Ram_2,76.6 ॥ उदीच्याश् च प्रतीच्याश् च $ दाक्षिणात्याश् च केवलाः & कोट्यापरान्ताः सामुद्रा % रत्नान्य् अभिहरन्तु ते ॥ Ram_2,76.7 ॥ तच् छ्रुत्वा भरतो वाक्यं $ शोकेनाभिपरिप्लुतः & जगाम मनसा रामं % धर्मज्ञो धर्मकाङ्क्षया ॥ Ram_2,76.8 ॥ स bëpakalayà वाचा $ कलहंसस्वरो युवा & विललाप सभामध्ये % जगर्हे च पुरोहितम् ॥ Ram_2,76.9 ॥ चरितब्रह्मचर्यस्य $ विद्या स्नातस्य धीमतः & धर्मे प्रयतमानस्य % को राज्यं मद्विधो हरेत् ॥ Ram_2,76.10 // कथं दशरथाज् जातो $ भवेद् राज्यापहारकः & राज्यं चाहं च रामस्य % धर्मं वक्तुम् इहार्हसि ॥ Ram_2,76.11 // ज्येष्ठः श्रेष्ठश् च धर्मात्मा $ दिलीपनहुषोपमः & लब्धुम् अर्हति काकुत्स्थो % राज्यं दशरथो यथा ॥ Ram_2,76.12 // अनार्यजुष्टम् अस्वर्ग्यं $ कुर्यां पापम् अहं यदि & इक्ष्वाकूणाम् अहं लोके % भवेयं कुलपांसनः ॥ Ram_2,76.13 // यद्धि मात्रा कृतं पापं $ नाहं तद् अभिरोचये & इहस्थो वनदुर्गस्थं % नमस्यामि k­täjali÷ ॥ Ram_2,76.14 // रामम् एवानुगच्छामि $ स राजा द्विपदां वरः & त्रयाणाम् अपि लोकानां % राघवो राज्यम् अर्हति ॥ Ram_2,76.15 // तद् वाक्यं धर्मसंयुक्तं $ श्रुत्वा सर्वे सभासदः & हर्षान् मुमुचुर् अश्रूणि % रामे निहितचेतसः ॥ Ram_2,76.16 // यदि त्व् आर्यं न शक्ष्यामि $ विनिवर्तयितुं वनात् & वने तत्रैव वत्स्यामि % यथार्यो लक्ष्मणस् तथा ॥ Ram_2,76.17 // सर्वोपायं तु वर्तिष्ये $ विनिवर्तयितुं बलात् & समक्षम् आर्यमिश्राणां % साधूनां गुणवर्तिनाम् ॥ Ram_2,76.18 // एवम् उक्त्वा तु धर्मात्मा $ भरतो भ्रातृवत्सलः & समीपस्थम् उवाचेदं % सुमन्त्रं मन्त्रकोविदम् ॥ Ram_2,76.19 // तूर्णम् उत्थाय गच्छ त्वं $ सुमन्त्र मम शासनात् & यात्राम् आज्ञापय क्षिप्रं % बलं चैव समानय ॥ Ram_2,76.20 // एवम् उक्तः सुमन्त्रस् तु $ भरतेन महात्मना & प्रहृष्टः सो ऽदिशत् सर्वं % यथा संदिष्टम् इष्टवत् ॥ Ram_2,76.21 // ताः प्रहृष्टाः प्रकृतयो $ बलाध्यक्षा बलस्य च & श्रुत्वा यात्रां समाज्ञप्तां % राघवस्य निवर्तने ॥ Ram_2,76.22 // ततो योधाङ्गनाः सर्वा $ भर्तॄन् सर्वान् गृहे गृहे & यात्रागमनम् आज्ञाय % त्वरयन्ति स्म हर्षिताः ॥ Ram_2,76.23 // ते हयैर् गोरथैः शीघ्रैः $ स्यन्दनैश् च मनोजवैः & सह योधैर् बलाध्यक्षा % बलं सर्वम् अचोदयन् ॥ Ram_2,76.24 // सज्जं तु तद् बलं दृष्ट्वा $ भरतो गुरुसंनिधौ & रथं मे त्वरयस्वेति % सुमन्त्रं पार्श्वतो ऽब्रवीत् ॥ Ram_2,76.25 // भरतस्य तु तस्याज्ञां $ प्रतिगृह्य प्रहर्षितः & रथं गृहीत्वा प्रययौ % युक्तं परमवाजिभिः ॥ Ram_2,76.26 // स राघवः सत्यधृतिः प्रतापवान् $ ब्रुवन् सुयुक्तं दृढसत्यविक्रमः & गुरुं महारण्यगतं यशस्विनं % प्रसादयिष्यन् भरतो ऽब्रवीत् तदा ॥ Ram_2,76.27 // तूर्णं समुत्थाय सुमन्त्र गच्छ $ बलस्य योगाय बलप्रधानान् & आनेतुम् इच्छामि हि तं वनस्थं % प्रसाद्य रामं जगतो हिताय ॥ Ram_2,76.28 // स सूतपुत्रो भरतेन सम्यग् $ आज्ञापितः संपरिपूर्णकामः & शशास सर्वान् प्रकृतिप्रधानान् % बलस्य मुख्यांश् च सुहृज्जनं च ॥ Ram_2,76.29 // ततः समुत्थाय कुले कुले ते $ राजन्यवैश्या वृषलाश् च विप्राः & अयूयुजन्न् उष्ट्ररथान् खरांश् च % नागान् हयांश् चैव कुलप्रसूतान् ॥ Ram_2,76.30 // _________________________________________________________________ ततः समुत्थितः काल्यम् $ आस्थाय स्यन्दनोत्तमम् & प्रययौ भरतः शीघ्रं % रामदर्शनकाङ्क्षया ॥ Ram_2,77.1 ॥ अग्रतः प्रययुस् तस्य $ सर्वे मन्त्रिपुरोधसः & अधिरुह्य हयैर् युक्तान् % रथान् सूर्यरथोपमान् ॥ Ram_2,77.2 ॥ नवनागसहस्राणि $ कल्पितानि यथाविधि & अन्वयुर् भरतं यान्तम् % इक्ष्वाकुकुलनन्दनम् ॥ Ram_2,77.3 ॥ षष्ठी रथसहस्राणि $ धन्विनो विविधायुधाः & अन्वयुर् भरतं यान्तं % राजपुत्रं यशस्विनम् ॥ Ram_2,77.4 ॥ शतं सहस्राण्य् अश्वानां $ samÃrƬhÃni राघवम् & अन्वयुर् भरतं यान्तं % राजपुत्रं यशस्विनम् ॥ Ram_2,77.5 ॥ कैकेयी च सुमित्रा च $ कौसल्या च यशस्विनी & रामानयनसंहृष्टा % ययुर् यानेन भास्वता ॥ Ram_2,77.6 ॥ प्रयाताश् चार्यसंघाता $ रामं द्रष्टुं सलक्ष्मणम् & तस्यैव च कथाश् चित्राः % कुर्वाणा हृष्टमानसाः ॥ Ram_2,77.7 ॥ मेघश्यामं महाबाहुं $ स्थिरसत्त्वं दृढव्रतम् & कदा द्रक्ष्यामहे रामं % जगतः शोकनाशनम् ॥ Ram_2,77.8 ॥ दृष्ट एव हि नः शोकम् $ अपनेष्यति राघवः & तमः सर्वस्य लोकस्य % समुद्यन्न् इव भास्करः ॥ Ram_2,77.9 ॥ इत्य् एवं कथयन्तस् ते $ सम्प्रहृष्टाः कथाः शुभाः & परिष्वजानाश् चान्योन्यं % ययुर् नागरिकास् तदा ॥ Ram_2,77.10 // ये च तत्रापरे सर्वे $ संमता ये च नैगमाः & रामं प्रति ययुर् हृष्टाः % सर्वाः प्रकृतयस् तदा ॥ Ram_2,77.11 // मणिकाराश् च ये केचित् $ कुम्भकाराश् च शोभनाः & सूत्रकर्मकृतश् चैव % ये च शस्त्रोपजीविनः ॥ Ram_2,77.12 // मायूरकाः क्राकचिका $ रोचका वेधकास् तथा & दन्तकाराः सुधाकारास् % तथा गन्धोपजीविनः ॥ Ram_2,77.13 // सुवर्णकाराः प्रख्यातास् $ तथा कम्बलधावकाः & स्नापकाच्छादका वैद्या % धूपकाः शौण्डिकास् तथा ॥ Ram_2,77.14 // रजकास् तुन्नवायाश् च $ ग्रामघोषमहत्तराः & शैलूषाश् च सह स्त्रीभिर् % यान्ति कैवर्तकास् तथा ॥ Ram_2,77.15 // समाहिता वेदविदो $ ब्राह्मणा वृत्तसंमताः & गोरथैर् भरतं यान्तम् % अनुजग्मुः सहस्रशः ॥ Ram_2,77.16 // सुवेषाः शुद्धवसनास् $ ताम्रमृष्टानुलेपनाः & सर्वे ते विविधैर् यानैः % शनैर् भरतम् अन्वयुः ॥ Ram_2,77.17 // प्रहृष्टमुदिता सेना $ सान्वयात् कैकयीसुतम् & व्यवातिष्ठत सा सेना % भरतस्यानुयायिनी ॥ Ram_2,77.18 // निरीक्ष्यानुगतां सेनां $ तां च गङ्गां शिवोदकाम् & भरतः सचिवान् सर्वान् % अब्रवीद् वाक्यकोविदः ॥ Ram_2,77.19 // निवेशयत मे सैन्यम् $ अभिप्रायेण सर्वशः & विश्रान्ताः प्रतरिष्यामः % श्व इदानीं महानदीम् ॥ Ram_2,77.20 // दातुं च तावद् इच्छामि $ स्वर् गतस्य महीपतेः & और्ध्वदेहनिमित्तार्थम् % अवतीर्योदकं नदीम् ॥ Ram_2,77.21 // तस्यैवं ब्रुवतो ऽमात्यास् $ तथेत्य् उक्त्वा समाहिताः & न्यवेशयंस् तांश् छन्देन % स्वेन स्वेन पृथक्पृथक् ॥ Ram_2,77.22 // निवेश्य गङ्गाम् अनु तां महानदीं $ चमूं विधानैः परिबर्हशोभिनीम् & उवास रामस्य तदा महात्मनो % विचिन्तयानो भरतो निवर्तनम् ॥ Ram_2,77.23 // _________________________________________________________________ ततो निविष्टां ध्वजिनीं $ गङ्गाम् अन्वाश्रितां नदीम् & निषादराजो दृष्ट्वैव % ज्ञातीन् संत्वरितो ऽब्रवीत् ॥ Ram_2,78.1 ॥ महतीयम् अतः सेना $ सागराभा प्रदृश्यते & नास्यान्तम् अवगच्छामि % मनसापि विचिन्तयन् ॥ Ram_2,78.2 ॥ स एष हि महाकायः $ कोविदारध्वजो रथे & बन्धयिष्यति वा दाशान् % अथ वास्मान् वधिष्यति ॥ Ram_2,78.3 ॥ अथ दाशरथिं रामं $ पित्रा राज्याद् विवासितम् & भरतः कैकेयीपुत्रो % हन्तुं समधिगच्छति ॥ Ram_2,78.4 ॥ भर्ता चैव सखा चैव $ रामो दाशरथिर् मम & तस्यार्थकामाः संनद्धा % गङ्गानूपे ऽत्र तिष्ठत ॥ Ram_2,78.5 ॥ तिष्ठन्तु सर्वदाशाश् च $ गङ्गाम् अन्वाश्रिता नदीम् & बलयुक्ता नदीरक्षा % मांसमूलफलाशनाः ॥ Ram_2,78.6 ॥ नावां शतानां पञ्चानां $ कैवर्तानां शतं शतम् & संनद्धानां तथा यूनां % तिष्ठन्त्व् इत्य् अभ्यचोदयत् ॥ Ram_2,78.7 ॥ यदा तुष्टस् तु भरतो $ रामस्येह भविष्यति & सेयं स्वस्तिमयी सेना % गङ्गाम् अद्य तरिष्यति ॥ Ram_2,78.8 ॥ इत्य् उक्त्वोपायनं गृह्य $ मत्स्यमांसमधूनि च & अभिचक्राम भरतं % निषादाधिपतिर् गुहः ॥ Ram_2,78.9 ॥ तम् आयान्तं तु सम्प्रेक्ष्य $ सूतपुत्रः प्रतापवान् & भरतायाचचक्षे ऽथ % विनयज्ञो विनीतवत् ॥ Ram_2,78.10 // एष ज्ञातिसहस्रेण $ स्थपतिः परिवारितः & कुशलो दण्डकारण्ये % वृद्धो भ्रातुश् च ते सखा ॥ Ram_2,78.11 // तस्मात् पश्यतु काकुत्स्थ $ त्वां निषादाधिपो गुहः & असंशयं विजानीते % यत्र तौ रामलक्ष्मणौ ॥ Ram_2,78.12 // एतत् तु वचनं श्रुत्वा $ सुमन्त्राद् भरतः शुभम् & उवाच वचनं शीघ्रं % गुहः पश्यतु माम् इति ॥ Ram_2,78.13 // लब्ध्वाभ्यनुज्ञां संहृष्टो $ ज्ञातिभिः परिवारितः & आगम्य भरतं प्रह्वो % गुहो वचनम् अब्रवीत् ॥ Ram_2,78.14 // निष्कुटश् चैव देशो ऽयं $ वञ्चिताश् चापि ते वयम् & निवेदयामस् ते सर्वे % स्वके दाशकुले वस ॥ Ram_2,78.15 // अस्ति मूलं फलं चैव $ निषादैः समुपाहृतम् & आर्द्रं च मांसं शुष्कं च % वन्यं चोच्चावचं महत् ॥ Ram_2,78.16 // आशंसे स्वाशिता सेना $ वत्स्यतीमां विभावरीम् & अर्चितो विविधैः कामैः % श्वः ससैन्यो गमिष्यसि ॥ Ram_2,78.17 // _________________________________________________________________ एवम् उक्तस् तु भरतो $ निषादाधिपतिं गुहम् & प्रत्युवाच महाप्राज्ञो % वाक्यं हेत्वर्थसंहितम् ॥ Ram_2,79.1 ॥ ऊर्जितः खलु ते कामः $ कृतो मम गुरोः सखे & यो मे त्वम् ईदृशीं सेनाम् % एको ऽभ्यर्चितुम् इच्छसि ॥ Ram_2,79.2 ॥ इत्य् उक्त्वा तु महातेजा $ गुहं वचनम् उत्तमम् & अब्रवीद् भरतः श्रीमान् % निषादाधिपतिं पुनः ॥ Ram_2,79.3 ॥ कतरेण गमिष्यामि $ भरद्वाजाश्रमं गुह & गहनो ऽयं भृशं देशो % गङ्गानूपो दुरत्ययः ॥ Ram_2,79.4 ॥ तस्य तद्वचनं श्रुत्वा $ राजपुत्रस्य धीमतः & अब्रवीत् präjalir वाक्यं % गुहो गहनगोचरः ॥ Ram_2,79.5 ॥ दाशास् त्व् अनुगमिष्यन्ति $ धन्विनः सुसमाहिताः & अहं चानुगमिष्यामि % राजपुत्र महायशः ॥ Ram_2,79.6 ॥ कच्चिन् न दुष्टो व्रजसि $ रामस्याक्लिष्टकर्मणः & इयं ते महती सेना % शङ्कां जनयतीव मे ॥ Ram_2,79.7 ॥ तम् एवम् abhibhëantam $ आकाश इव निर्मलः & भरतः श्लक्ष्णया वाचा % गुहं वचनम् अब्रवीत् ॥ Ram_2,79.8 ॥ मा भूत् स कालो यत् कष्टं $ न मां शङ्कितुम् अर्हसि & राघवः स हि मे भ्राता % ज्येष्ठः पितृसमो मम ॥ Ram_2,79.9 ॥ तं निवर्तयितुं यामि $ काकुत्स्थं वनवासिनम् & बुद्धिर् अन्या न ते कार्या % गुह सत्यं ब्रवीमि ते ॥ Ram_2,79.10 // स तु संहृष्टवदनः $ श्रुत्वा bharatabhëitam & पुनर् एवाब्रवीद् वाक्यं % भरतं प्रति हर्षितः ॥ Ram_2,79.11 // धन्यस् त्वं न त्वया तुल्यं $ पश्यामि जगतीतले & अयत्नाद् आगतं राज्यं % यस् त्वं त्यक्तुम् इहेच्छसि ॥ Ram_2,79.12 // शाश्वती खलु ते कीर्तिर् $ लोकान् अनुचरिष्यति & यस् त्वं कृच्छ्रगतं रामं % प्रत्यानयितुम् इच्छसि ॥ Ram_2,79.13 // एवं sambhëamÃïasya $ गुहस्य भरतं तदा & बभौ नष्टप्रभः सूर्यो % रजनी चाभ्यवर्तत ॥ Ram_2,79.14 // संनिवेश्य स तां सेनां $ गुहेन परितोषितः & शत्रुघ्नेन सह ÓrÅmä % शयनं पुनर् आगमत् ॥ Ram_2,79.15 // रामचिन्तामयः शोको $ भरतस्य महात्मनः & उपस्थितो ह्य् अनर्हस्य % धर्मप्रेक्षस्य तादृशः ॥ Ram_2,79.16 // अन्तर्दाहेन दहनः $ संतापयति राघवम् & वनदाहाभिसंतप्तं % gƬho ऽग्निर् इव पादपम् ॥ Ram_2,79.17 // प्रस्रुतः सर्वगात्रेभ्यः $ स्वेदः शोकाग्निसम्भवः & यथा सूर्यांशुसंतप्तो % हिमवान् प्रस्रुतो हिमम् ॥ Ram_2,79.18 // ध्याननिर्दरशैलेन $ विनिःश्वसितधातुना & दैन्यपादपसंघेन % शोकायासाधिशृङ्गिणा ॥ Ram_2,79.19 // प्रमोहानन्तसत्त्वेन $ संतापौषधिवेणुना & आक्रान्तो दुःखशैलेन % महता कैकयीसुतः ॥ Ram_2,79.20 // गुहेन सार्धं भरतः समागतो $ महानुभावः सजनः समाहितः & सुदुर्मनास् तं भरतं तदा पुनर् % गुहः समाश्वासयद् अग्रजं प्रति ॥ Ram_2,79.21 // _________________________________________________________________ आचचक्षे ऽथ सद्भावं $ लक्ष्मणस्य महात्मनः & भरतायाप्रमेयाय % गुहो गहनगोचरः ॥ Ram_2,80.1 ॥ तं जाग्रतं गुणैर् युक्तं $ वरचापेषुधारिणम् & भ्रातृगुप्त्यर्थम् अत्यन्तम् % अहं लक्ष्मणम् अब्रुवम् ॥ Ram_2,80.2 ॥ इयं तात सुखा शय्या $ त्वदर्थम् उपकल्पिता & प्रत्याश्वसिहि शेष्वास्यां % सुखं राघवनन्दन ॥ Ram_2,80.3 ॥ उचितो ऽयं जनः सर्वो $ दुःखानां त्वं सुखोचितः & धर्मात्मंस् तस्य गुप्त्यर्थं % जागरिष्यामहे वयम् ॥ Ram_2,80.4 ॥ न हि रामात् प्रियतरो $ ममास्ति भुवि कश्चन & मोत्सुको भूर् ब्रवीम्य् एतद् % अप्य् असत्यं तवाग्रतः ॥ Ram_2,80.5 ॥ अस्य प्रसादाद् आशंसे $ लोके ऽस्मिन् सुमहद् यशः & धर्मावाप्तिं च विपुलाम् % अर्थावाप्तिं च केवलाम् ॥ Ram_2,80.6 ॥ सो ऽहं प्रियसखं रामं $ शयानं सह सीतया & रक्षिष्यामि धनुष्पाणिः % सर्वैः स्वैर् ज्ञातिभिः सह ॥ Ram_2,80.7 ॥ न हि मे ऽविदितं किंचिद् $ वने ऽस्मिंश् चरतः सदा & चतुरङ्गं ह्य् अपि बलं % प्रसहेम वयं युधि ॥ Ram_2,80.8 ॥ एवम् अस्माभिर् उक्तेन $ लक्ष्मणेन महात्मना & अनुनीता वयं सर्वे % धर्मम् एवानुपश्यता ॥ Ram_2,80.9 ॥ कथं दाशरथौ भूमौ $ शयाने सह सीतया & शक्या निद्रा मया लब्धुं % जीवितं वा सुखानि वा ॥ Ram_2,80.10 // यो न देवासुरैः सर्वैः $ शक्यः प्रसहितुं युधि & तं पश्य गुह संविष्टं % तृणेषु सह सीतया ॥ Ram_2,80.11 // महता तपसा लब्धो $ विविधैश् च परिश्रमैः & एको दशरथस्यैष % पुत्रः सदृशलक्षणः ॥ Ram_2,80.12 // अस्मिन् प्रव्राजिते राजा $ न चिरं वर्तयिष्यति & विधवा मेदिनी नूनं % क्षिप्रम् एव भविष्यति ॥ Ram_2,80.13 // विनद्य सुमहानादं $ श्रमेणोपरताः स्त्रियः & निर्घोषोपरतं नूनम् % अद्य राजनिवेशनम् ॥ Ram_2,80.14 // कौसल्या चैव राजा च $ तथैव जननी मम & नाशंसे यदि ते सर्वे % जीवेयुः शर्वरीम् इमाम् ॥ Ram_2,80.15 // जीवेद् अपि हि मे माता $ शत्रुघ्नस्यान्ववेक्षया & दुःखिता या तु कौसल्या % वीरसूर् विनशिष्यति ॥ Ram_2,80.16 // अतिक्रान्तम् अतिक्रान्तम् $ अनवाप्य मनोरथम् & राज्ये रामम् अनिक्षिप्य % पिता मे विनशिष्यति ॥ Ram_2,80.17 // सिद्धार्थाः पितरं वृत्तं $ तस्मिन् काले ह्य् उपस्थिते & प्रेतकार्येषु सर्वेषु % संस्करिष्यन्ति भूमिपम् ॥ Ram_2,80.18 // रम्यचत्वरसंस्थानां $ सुविभक्तमहापथाम् & हर्म्यप्रासादसम्पन्नां % सर्वरत्नविभूषिताम् ॥ Ram_2,80.19 // गजाश्वरथसम्बाधां $ तूर्यनादविनादिताम् & सर्वकल्याणसम्पूर्णां % हृष्टपुष्टजनाकुलाम् ॥ Ram_2,80.20 // आरामोद्यानसम्पूर्णां $ समाजोत्सवशालिनीम् & सुखिता विचरिष्यन्ति % राजधानीं पितुर् मम ॥ Ram_2,80.21 // अपि सत्यप्रतिज्ञेन $ सार्धं कुशलिना वयम् & निवृत्ते समये ह्य् अस्मिन् % सुखिताः प्रविशेमहि ॥ Ram_2,80.22 // परिदेवयमानस्य $ तस्यैवं सुमहात्मनः & तिष्ठतो राजपुत्रस्य % शर्वरी सात्यवर्तत ॥ Ram_2,80.23 // प्रभाते विमले सूर्ये $ कारयित्वा जटा उभौ & अस्मिन् भागीरथीतीरे % सुखं संतारितौ मया ॥ Ram_2,80.24 // जटाधरौ तौ द्रुमचीरवाससौ $ महाबलौ कुञ्जरयूथपोपमौ & वरेषुचापासिधरौ परंतपौ % व्यवेक्षमाणौ सह सीतया गतौ ॥ Ram_2,80.25 // _________________________________________________________________ गुहस्य वचनं श्रुत्वा $ भरतो भृशम् अप्रियम् & ध्यानं जगाम तत्रैव % यत्र तच् छ्रुतम् अप्रियम् ॥ Ram_2,81.1 ॥ सुकुमारो महासत्त्वः $ सिंहस्कन्धो महाभुजः & पुण्डरीकविशालाक्षस् % तरुणः प्रियदर्शनः ॥ Ram_2,81.2 ॥ प्रत्याश्वस्य मुहूर्तं तु $ कालं परमदुर्मनाः & पपात सहसा तोत्रैर् % हृदि विद्ध इव द्विपः ॥ Ram_2,81.3 ॥ तदवस्थं तु भरतं $ शत्रुघ्नो ऽनन्तरस्थितः & परिष्वज्य रुरोदोच्चैर् % विसंज्ञः शोककर्शितः ॥ Ram_2,81.4 ॥ ततः सर्वाः समापेतुर् $ मातरो भरतस्य ताः & उपवासकृशा दीना % भर्तृव्यसनकर्शिताः ॥ Ram_2,81.5 ॥ ताश् च तं पतितं भूमौ $ रुदन्त्यः पर्यवारयन् & कौसल्या त्व् अनुसृत्यैनं % दुर्मनाः परिषस्वजे ॥ Ram_2,81.6 ॥ वत्सला स्वं यथा वत्सम् $ उपगूह्य तपस्विनी & परिपप्रच्छ भरतं % रुदन्ती शोकलालसा ॥ Ram_2,81.7 ॥ पुत्र व्याधिर् न ते कच्चिच् $ छरीरं परिबाधते & अद्य राजकुलस्यास्य % त्वदधीनं हि जीवितम् ॥ Ram_2,81.8 ॥ त्वां दृष्ट्वा पुत्र जीवामि $ रामे सभ्रातृके गते & वृत्ते दशरथे राज्ञि % नाथ एकस् त्वम् अद्य नः ॥ Ram_2,81.9 ॥ कच्चिन् न लक्ष्मणे पुत्र $ श्रुतं ते किंचिद् अप्रियम् & पुत्र वा ह्य् एकपुत्रायाः % सहभार्ये वनं गते ॥ Ram_2,81.10 // स मुहूर्तं समाश्वस्य $ रुदन्न् एव महायशाः & कौसल्यां परिसान्त्व्येदं % गुहं वचनम् अब्रवीत् ॥ Ram_2,81.11 // भ्राता मे क्वावसद् रात्रिं $ क्व सीता क्व च लक्ष्मणः & अस्वपच् छयने कस्मिन् % किं भुक्त्वा गुह शंस मे ॥ Ram_2,81.12 // सो ऽब्रवीद् भरतं पृष्टो $ निषादाधिपतिर् गुहः & यद्विधं प्रतिपेदे च % रामे प्रियहिते ऽतिथौ ॥ Ram_2,81.13 // अन्नम् उच्चावचं भक्षाः $ फलानि विविधानि च & रामायाभ्यवहारार्थं % बहु चोपहृतं मया ॥ Ram_2,81.14 // तत् सर्वं प्रत्यनुज्ञासीद् $ रामः सत्यपराक्रमः & न हि तत् प्रत्यगृह्णात् स % क्षत्रधर्मम् अनुस्मरन् ॥ Ram_2,81.15 // न ह्य् अस्माभिः प्रतिग्राह्यं $ सखे देयं तु सर्वदा & इति तेन वयं राजन्न् % अनुनीता महात्मना ॥ Ram_2,81.16 // लक्ष्मणेन समानीतं $ पीत्वा वारि महायशाः & औपवास्यं तदाकार्षीद् % राघवः सह सीतया ॥ Ram_2,81.17 // ततस् तु जलशेषेण $ लक्ष्मणो ऽप्य् अकरोत् तदा & वाग्यतास् ते त्रयः संध्याम् % उपासत समाहिताः ॥ Ram_2,81.18 // सौमित्रिस् तु ततः पश्चाद् $ अकरोत् स्वास्तरं शुभम् & स्वयम् आनीय बर्हींषि % क्षिप्रं राघवकारणात् ॥ Ram_2,81.19 // तस्मिन् समाविशद् रामः $ स्वास्तरे सह सीतया & प्रक्षाल्य च तयोः पादाव् % अपचक्राम लक्ष्मणः ॥ Ram_2,81.20 // एतत् तद् इङ्गुदीमूलम् $ इदम् एव च तत् तृणम् & यस्मिन् रामश् च सीता च % रात्रिं तां शयिताव् उभौ ॥ Ram_2,81.21 // नियम्य पृष्ठे तु talÃÇgulitravä $ शरैः सुपूर्णाव् इषुधी परंतपः & महद् धनुः सज्यम् उपोह्य लक्ष्मणो % निशाम् अतिष्ठत् परितो ऽस्य केवलम् ॥ Ram_2,81.22 // ततस् त्व् अहं चोत्तमबाणचापधृक् $ स्थितो ऽभवं तत्र स यत्र लक्ष्मणः & अतन्द्रिभिर् ज्ञातिभिर् आत्तकार्मुकैर् % महेन्द्रकल्पं परिपालयंस् तदा ॥ Ram_2,81.23 // _________________________________________________________________ तच् छ्रुत्वा निपुणं सर्वं $ भरतः सह मन्त्रिभिः & इङ्गुदीमूलम् आगम्य % रामशय्याम् अवेक्ष्य ताम् ॥ Ram_2,82.1 ॥ अब्रवीज् जननीः सर्वा $ इह तेन महात्मना & शर्वरी शयिता भूमाव् % इदम् अस्य विमर्दितम् ॥ Ram_2,82.2 ॥ महाभागकुलीनेन $ महाभागेन धीमता & जातो दशरथेनोर्व्यां % न रामः स्वप्तुम् अर्हति ॥ Ram_2,82.3 ॥ अजिनोत्तरसंस्तीर्णे $ वरास्तरणसंचये & शयित्वा पुरुषव्याघ्रः % कथं शेते महीतले ॥ Ram_2,82.4 ॥ प्रासादाग्रविमानेषु $ वलभीषु च सर्वदा & हैमराजतभौमेषु % वरास्तरणशालिषु ॥ Ram_2,82.5 ॥ पुष्पसंचयचित्रेषु $ चन्दनागरुगन्धिषु & पाण्डुराभ्रप्रकाशेषु % शुकसंघरुतेषु च ॥ Ram_2,82.6 ॥ गीतवादित्रनिर्घोषैर् $ वराभरणनिःस्वनैः & मृदङ्गवरशब्दैश् च % सततं प्रतिबोधितः ॥ Ram_2,82.7 ॥ बन्दिभिर् वन्दितः काले $ बहुभिः सूतमागधैः & गाथाभिर् अनुरूपाभिः % स्तुतिभिश् च परंतपः ॥ Ram_2,82.8 ॥ अश्रद्धेयम् इदं लोके $ न सत्यं प्रतिभाति मा & मुह्यते खलु मे भावः % स्वप्नो ऽयम् इति मे मतिः ॥ Ram_2,82.9 ॥ न नूनं दैवतं किंचित् $ कालेन बलवत्तरम् & यत्र दाशरथी रामो % भूमाव् एवं शयीत सः ॥ Ram_2,82.10 // विदेहराजस्य सुता $ सीता च प्रियदर्शना & दयिता शयिता भूमौ % स्नुषा दशरथस्य च ॥ Ram_2,82.11 // इयं शय्या मम भ्रातुर् $ इदं हि परिवर्तितम् & स्थण्डिले कठिने सर्वं % गात्रैर् विमृदितं तृणम् ॥ Ram_2,82.12 // मन्ये साभरणा सुप्ता $ सीतास्मिञ् शयने तदा & तत्र तत्र हि दृश्यन्ते % सक्ताः कनकबिन्दवः ॥ Ram_2,82.13 // उत्तरीयम् इहासक्तं $ सुव्यक्तं सीतया तदा & तथा ह्य् एते प्रकाशन्ते % सक्ताः कौशेयतन्तवः ॥ Ram_2,82.14 // मन्ये भर्तुः सुखा शय्या $ येन बाला तपस्विनी & सुकुमारी सती दुःखं % न विजानाति मैथिली ॥ Ram_2,82.15 // सार्वभौमकुले जातः $ सर्वलोकसुखावहः & सर्वलोकप्रियस् त्यक्त्वा % राज्यं प्रियम् अनुत्तमम् ॥ Ram_2,82.16 // कथम् इन्दीवरश्यामो $ रक्ताक्षः प्रियदर्शनः & सुखभागी च दुःखार्हः % शयितो भुवि राघवः ॥ Ram_2,82.17 // सिद्धार्था खलु वैदेही $ पतिं यानुगता वनम् & वयं संशयिताः सर्वे % हीनास् तेन महात्मना ॥ Ram_2,82.18 // अकर्णधारा पृथिवी $ शून्येव प्रतिभाति मा & गते दशरथे स्वर्गे % रामे चारण्यम् आश्रिते ॥ Ram_2,82.19 // न च प्रार्थयते कश्चिन् $ मनसापि वसुंधराम् & वने ऽपि वसतस् तस्य % बाहुवीर्याभिरक्षिताम् ॥ Ram_2,82.20 // शून्यसंवरणारक्षाम् $ अयन्त्रितहयद्विपाम् & अपावृतपुरद्वारां % राजधानीम् अरक्षिताम् ॥ Ram_2,82.21 // अप्रहृष्टबलां न्यूनां $ विषमस्थाम् अनावृताम् & शत्रवो नाभिमन्यन्ते % भक्षान् विषकृतान् इव ॥ Ram_2,82.22 // अद्य प्रभृति भूमौ तु $ शयिष्ये ऽहं तृणेषु वा & फलमूलाशनो नित्यं % जटाचीराणि धारयन् ॥ Ram_2,82.23 // तस्यार्थम् उत्तरं कालं $ निवत्स्यामि सुखं वने & तं प्रतिश्रवम् आमुच्य % नास्य मिथ्या भविष्यति ॥ Ram_2,82.24 // वसन्तं भ्रातुर् अर्थाय $ शत्रुघ्नो मानुवत्स्यति & लक्ष्मणेन सह त्व् आर्यो % अयोध्यां पालयिष्यति ॥ Ram_2,82.25 // अभिषेक्ष्यन्ति काकुत्स्थम् $ अयोध्यायां द्विजातयः & अपि मे देवताः कुर्युर् % इमं सत्यं मनोरथम् ॥ Ram_2,82.26 // प्रसाद्यमानः शिरसा मया स्वयं $ बहुप्रकारं यदि न प्रपत्स्यते & ततो ऽनुवत्स्यामि चिराय राघवं % वने वसन् नार्हति माम् उपेक्षितुम् ॥ Ram_2,82.27 // _________________________________________________________________ व्युष्य रात्रिं तु तत्रैव $ गङ्गाकूले स राघवः & भरतः काल्यम् उत्थाय % शत्रुघ्नम् इदम् अब्रवीत् ॥ Ram_2,83.1 ॥ शत्रुघोत्तिष्ठ किं शेषे $ निषादाधिपतिं गुहम् & शीघ्रम् आनय भद्रं ते % तारयिष्यति वाहिनीम् ॥ Ram_2,83.2 ॥ जागर्मि नाहं स्वपिमि $ तथैवार्यं विचिन्तयन् & इत्य् एवम् अब्रवीद् भ्रात्रा % शत्रुघ्नो ऽपि प्रचोदितः ॥ Ram_2,83.3 ॥ इति संवदतोर् एवम् $ अन्योन्यं नरसिंहयोः & आगम्य präjali÷ काले % गुहो भरतम् अब्रवीत् ॥ Ram_2,83.4 ॥ कच्चित् सुखं नदीतीरे $ 'वात्सीः काकुत्स्थ शर्वरीम् & कच्चिच् च सह सैन्यस्य % तव सर्वम् अनामयम् ॥ Ram_2,83.5 ॥ गुहस्य तत् तु वचनं $ श्रुत्वा स्नेहाद् उदीरितम् & रामस्यानुवशो वाक्यं % भरतो ऽपीदम् अब्रवीत् ॥ Ram_2,83.6 ॥ सुखा नः शर्वरी राजन् $ पूजिताश् चापि ते वयम् & गङ्गां तु नौभिर् बह्वीभिर् % दाशाः संतारयन्तु नः ॥ Ram_2,83.7 ॥ ततो गुहः संत्वरितः $ श्रुत्वा भरतशासनम् & प्रतिप्रविश्य नगरं % तं ज्ञातिजनम् अब्रवीत् ॥ Ram_2,83.8 ॥ उत्तिष्ठत प्रबुध्यध्वं $ भद्रम् अस्तु हि वः सदा & नावः समनुकर्षध्वं % तारयिष्याम वाहिनीम् ॥ Ram_2,83.9 ॥ ते तथोक्ताः समुत्थाय $ त्वरिता राजशासनात् & पञ्च नावां शतान्य् एव % समानिन्युः समन्ततः ॥ Ram_2,83.10 // अन्याः स्वस्तिकविज्ञेया $ महाघण्टाधरा वराः & शोभमानाः पताकिन्यो % युक्तवाताः सुसंहताः ॥ Ram_2,83.11 // ततः स्वस्तिकविज्ञेयां $ पाण्डुकम्बलसंवृताम् & सनन्दिघोषां कल्याणीं % गुहो नावम् उपाहरत् ॥ Ram_2,83.12 // ताम् आरुरोह भरतः $ शत्रुघ्नश् च महाबलः & कौसल्या च सुमित्रा च % याश् चान्या राजयोषितः ॥ Ram_2,83.13 // पुरोहितश् च तत् पूर्वं $ गुरवे ब्राह्मणाश् च ये & अनन्तरं राजदारास् % तथैव शकटापणाः ॥ Ram_2,83.14 // आवासम् आदीपयतां $ तीर्थं चाप्य् अवगाहताम् & भाण्डानि चाददानानां % घोषस् त्रिदिवम् अस्पृशत् ॥ Ram_2,83.15 // पताकिन्यस् तु ता नावः $ स्वयं दाशैर् अधिष्ठिताः & वहन्त्यो जनम् ÃrƬhaæ % तदा संपेतुर् आशुगाः ॥ Ram_2,83.16 // नारीणाम् अभिपूर्णास् तु $ काश्चित् काश्चित् तु वाजिनाम् & कश्चित् तत्र वहन्ति स्म % यानयुग्यं महाधनम् ॥ Ram_2,83.17 // ताः स्म गत्वा परं तीरम् $ अवरोप्य च तं जनम् & निवृत्ताः काण्डचित्राणि % क्रियन्ते दाशबन्धुभिः ॥ Ram_2,83.18 // सवैजयन्तास् तु गजा $ गजारोहैः प्रचोदिताः & तरन्तः स्म प्रकाशन्ते % सध्वजा इव पर्वताः ॥ Ram_2,83.19 // नावश् चारुरुहुस् tv anye $ plavais terus तथापरे & अन्ये कुम्भघटैस् तेरुर् % अन्ये तेरुश् च बाहुभिः ॥ Ram_2,83.20 // सा पुण्या ध्वजिनी गङ्गां $ दाशैः संतारिता स्वयम् & मैत्रे मुहूर्ते प्रययौ % प्रयागवनम् उत्तमम् ॥ Ram_2,83.21 // आश्वासयित्वा च चमूं महात्मा $ निवेशयित्वा च यथोपजोषम् & द्रष्टुं भरद्वाजम् ऋषिप्रवर्यम् % ऋत्विग्वृतः सन् भरतः प्रतस्थे ॥ Ram_2,83.22 // _________________________________________________________________ भरद्वाजाश्रमं दृष्ट्वा $ क्रोशाद् एव नरर्षभः & बलं सर्वम् अवस्थाप्य % जगाम सह मन्त्रिभिः ॥ Ram_2,84.1 ॥ पद्भ्याम् एव हि धर्मज्ञो $ न्यस्तशस्त्रपरिच्छदः & वसानो वाससी क्षौमे % पुरोधाय पुरोहितम् ॥ Ram_2,84.2 ॥ ततः संदर्शने तस्य $ भरद्वाजस्य राघवः & मन्त्रिणस् तान् अवस्थाप्य % जगामानु पुरोहितम् ॥ Ram_2,84.3 ॥ वसिष्ठम् अथ दृष्ट्वैव $ भरद्वाजो महातपाः & संचचालासनात् तूर्णं % शिष्यान् अर्घ्यम् इति ब्रुवन् ॥ Ram_2,84.4 ॥ समागम्य वसिष्ठेन $ भरतेनाभिवादितः & अबुध्यत महातेजाः % सुतं दशरथस्य तम् ॥ Ram_2,84.5 ॥ ताभ्याम् अर्घ्यं च पाद्यं च $ दत्त्वा पश्चात् फलानि च & आनुपूर्व्याच् च धर्मज्ञः % पप्रच्छ कुशलं कुले ॥ Ram_2,84.6 ॥ अयोध्यायां बले कोशे $ मित्रेष्व् अपि च मन्त्रिषु & जानन् दशरथं वृत्तं % न राजानम् उदाहरत् ॥ Ram_2,84.7 ॥ वसिष्ठो भरतश् चैनं $ पप्रच्छतुर् अनामयम् & शरीरे ऽग्निषु वृक्षेषु % शिष्येषु मृगपक्षिषु ॥ Ram_2,84.8 ॥ तथेति च प्रतिज्ञाय $ भरद्वाजो महातपाः & भरतं प्रत्युवाचेदं % राघवस्नेहबन्धनात् ॥ Ram_2,84.9 ॥ किम् इहागमने कार्यं $ तव राज्यं प्रशासतः & एतद् आचक्ष्व मे सर्वं % न हि मे शुध्यते मनः ॥ Ram_2,84.10 // सुषुवे यममित्रघ्नं $ कौसल्यानन्दवर्धनम् & भ्रात्रा सह सभार्यो यश् % चिरं प्रव्राजितो वनम् ॥ Ram_2,84.11 // नियुक्तः स्त्रीनियुक्तेन $ पित्रा यो ऽसौ महायशाः & वनवासी भवेतीह % समाः किल चतुर्दश ॥ Ram_2,84.12 // कच्चिन् न तस्यापापस्य $ पापं कर्तुम् इहेच्छसि & अकण्टकं भोक्तुमना % राज्यं तस्यानुजस्य च ॥ Ram_2,84.13 // एवम् उक्तो भरद्वाजं $ भरतः प्रत्युवाच ह & पर्यश्रुनयनो दुःखाद् % वाचा संसज्जमानया ॥ Ram_2,84.14 // हतो ऽस्मि यदि माम् एवं $ भगवान् अपि मन्यते & मत्तो न दोषम् आशङ्केर् % नैवं माम् अनुशाधि हि ॥ Ram_2,84.15 // न चैतद् इष्टं माता मे $ यद् अवोचन् मदन्तरे & नाहम् एतेन तुष्टश् च % न तद् वचनम् आददे ॥ Ram_2,84.16 // अहं तु तं नरव्याघ्रम् $ उपयातः प्रसादकः & प्रतिनेतुम् अयोध्यां च % पादौ तस्याभिवन्दितुम् ॥ Ram_2,84.17 // त्वं माम् एवं गतं मत्वा $ प्रसादं कर्तुम् अर्हसि & शंस मे भगवन् रामः % क्व सम्प्रति महीपतिः ॥ Ram_2,84.18 // उवाच तं भरद्वाजः $ प्रसादाद् भरतं वचः & त्वय्य् एतत् पुरुषव्याघ्र % युक्तं राघववंशजे \ गुरुवृत्तिर् दमश् चैव # साधूनां चानुयायिता ॥ Ram_2,84.19 // जाने चैतन् मनःस्थं ते $ दृढीकरणम् अस्त्व् इति & अपृच्छं त्वां तवात्यर्थं % कीर्तिं समभिवर्धयन् ॥ Ram_2,84.20 // असौ वसति ते भ्राता $ चित्रकूटे महागिरौ & श्वस् तु गन्तासि तं देशं % वसाद्य सह मन्त्रिभिः \ एतं मे कुरु सुप्राज्ञ # कामं कामार्थकोविद ॥ Ram_2,84.21 // ततस् तथेत्य् एवम् उदारदर्शनः $ प्रतीतरूपो भरतो ऽब्रवीद् वचः & चकार बुद्धिं च तदा महाश्रमे % निशानिवासाय नराधिपात्मजः ॥ Ram_2,84.22 // _________________________________________________________________ कृतबुद्धिं निवासाय $ तथैव स मुनिस् तदा & भरतं कैकयीपुत्रम् % आतिथ्येन न्यमन्त्रयत् ॥ Ram_2,85.1 ॥ अब्रवीद् भरतस् त्व् एनं $ नन्व् इदं भवता कृतम् & पाद्यम् अर्घ्यं तथातिथ्यं % वने यद् उपपद्यते ॥ Ram_2,85.2 ॥ अथोवाच भरद्वाजो $ भरतं प्रहसन्न् इव & जाने त्वां प्रीतिसंयुक्तं % तुष्येस् त्वं येन केनचित् ॥ Ram_2,85.3 ॥ सेनायास् तु तवैतस्याः $ कर्तुम् इच्छामि भोजनम् & मम प्रीतिर् यथारूपा % त्वम् अर्हो मनुजर्षभ ॥ Ram_2,85.4 ॥ किमर्थं चापि निक्षिप्य $ दूरे बलम् इहागतः & कस्मान् नेहोपयातो ऽसि % सबलः पुरुषर्षभ ॥ Ram_2,85.5 ॥ भरतः प्रत्युवाचेदं $ präjalis तं तपोधनम् & ससैन्यो नोपयातो ऽस्मि % भगवन् भगवद्भयात् ॥ Ram_2,85.6 ॥ वाजिमुख्या मनुष्याश् च $ मत्ताश् च वरवारणाः & प्रच्छाद्य महतीं भूमिं % भगवन्न् अनुयान्ति माम् ॥ Ram_2,85.7 ॥ ते वृक्षान् उदकं भूमिम् $ आश्रमेषूटजांस् तथा & न हिंस्युर् इति तेनाहम् % एक एवागतस् ततः ॥ Ram_2,85.8 ॥ आनीयताम् इतः सेनेत्य् $ आज्ञप्तः परमर्षिणा & तथा तु चक्रे भरतः % सेनायाः समुपागमम् ॥ Ram_2,85.9 ॥ अग्निशालां प्रविश्याथ $ पीत्वापः परिमृज्य च & आतिथ्यस्य क्रियाहेतोर् % विश्वकर्माणम् आह्वयत् ॥ Ram_2,85.10 // आह्वये विश्वकर्माणम् $ अहं त्वष्टारम् एव च & आतिथ्यं कर्तुम् इच्छामि % तत्र मे संविधीयताम् ॥ Ram_2,85.11 // प्राक्स्रोतसश् च या नद्यः $ प्रत्यक्स्रोतस एव च & पृथिव्याम् अन्तरिक्षे च % समायान्त्व् अद्य सर्वशः ॥ Ram_2,85.12 // अन्याः स्रवन्तु मैरेयं $ सुराम् अन्याः सुनिष्ठिताम् & अपराश् चोदकं शीतम् % इक्षुकाण्डरसोपमम् ॥ Ram_2,85.13 // आह्वये देवगन्धर्वान् $ विश्वावसुहहाहुहून् & तथैवाप्सरसो देवीर् % गन्धर्वीश् चापि सर्वशः ॥ Ram_2,85.14 // घृताचीम् अथ विश्वाचीं $ मिश्रकेशीम् अलम्बुसाम् & शक्रं याश् चोपतिष्ठन्ति % ब्रह्माणं याश् च भामिनीः \ सर्वास् तुम्बुरुणा सार्धम् # आह्वये सपरिच्छदाः ॥ Ram_2,85.15 // वनं कुरुषु यद् दिव्यं $ वासो भूषणपत्त्रवत् & दिव्यनारीफलं शश्वत् % तत् कौबेरम् इहैव तु ॥ Ram_2,85.16 // इह मे भगवान् सोमो $ विधत्ताम् अन्नम् उत्तमम् & भक्ष्यं भोज्यं च चोष्यं च % लेह्यं च विविधं बहु ॥ Ram_2,85.17 // विचित्राणि च माल्यानि $ पादपप्रच्युतानि च & सुरादीनि च पेयानि % मांसानि विविधानि च ॥ Ram_2,85.18 // एवं समाधिना युक्तस् $ तेजसाप्रतिमेन च & शिक्षास्वरसमायुक्तं % तपसा चाब्रवीन् मुनिः ॥ Ram_2,85.19 // मनसा ध्यायतस् तस्य $ प्राङ्मुखस्य k­täjale÷ & आजग्मुस् तानि सर्वाणि % दैवतानि पृथक्पृथक् ॥ Ram_2,85.20 // मलयं दर्दुरं चैव $ ततः स्वेदनुदो ऽनिलः & उपस्पृश्य ववौ युक्त्या % सुप्रियात्मा सुखः शिवः ॥ Ram_2,85.21 // ततो ऽभ्यवर्तन्त घना $ दिव्याः कुसुमवृष्टयः & देवदुन्दुभिघोषश् च % दिक्षु सर्वासु शुश्रुवे ॥ Ram_2,85.22 // प्रववुश् चोत्तमा वाता $ ननृतुश् चाप्सरोगणाः & प्रजगुर् देवगन्धर्वा % वीणाः प्रमुमुचुः स्वरान् ॥ Ram_2,85.23 // स शब्दो द्यां च भूमिं च $ प्राणिनां श्रवणानि च & विवेशोच्चारितः श्लक्ष्णः % समो लयगुणान्वितः ॥ Ram_2,85.24 // तस्मिन्न् उपरते शब्दे $ दिव्ये श्रोत्रसुखे नृणाम् & ददर्श भारतं सैन्यं % विधानं विश्वकर्मणः ॥ Ram_2,85.25 // बभूव हि समा भूमिः $ समन्तात् पञ्चयोजनम् & शाद्वलैर् बहुभिश् छन्ना % नीलवैडूर्यसंनिभैः ॥ Ram_2,85.26 // तस्मिन् बिल्वाः कपित्थाश् च $ पनसा बीजपूरकाः & आमलक्यो बभूवुश् च % चूताश् च फलभूषणाः ॥ Ram_2,85.27 // उत्तरेभ्यः कुरुभ्यश् च $ वनं दिव्योपभोगवत् & आजगाम नदी दिव्या % तीरजैर् बहुभिर् वृता ॥ Ram_2,85.28 // चतुःशालानि शुभ्राणि $ शालाश् च गजवाजिनाम् & हर्म्यप्रासादसंघातास् % तोरणानि शुभानि च ॥ Ram_2,85.29 // सितमेघनिभं चापि $ राजवेश्म सुतोरणम् & शुक्लमाल्यकृताकारं % दिव्यगन्धसमुक्षितम् ॥ Ram_2,85.30 // चतुरस्रम् असंबाधं $ शयनासनयानवत् & दिव्यैः सर्वरसैर् युक्तं % दिव्यभोजनवस्त्रवत् ॥ Ram_2,85.31 // उपकल्पितसर्वान्नं $ धौतनिर्मलभाजनम् & कॢप्तसर्वासनं श्रीमत् % स्वास्तीर्णशयनोत्तमम् ॥ Ram_2,85.32 // प्रविवेश महाबाहुर् $ अनुज्ञातो महर्षिणा & वेश्म तद् रत्नसम्पूर्णं % भरतः कैकयीसुतः ॥ Ram_2,85.33 // अनुजग्मुश् च तं सर्वे $ मन्त्रिणः सपुरोहिताः & बभूवुश् च मुदा युक्तास् % तं दृष्ट्वा वेश्मसंविधिम् ॥ Ram_2,85.34 // तत्र राजासनं दिव्यं $ व्यजनं छत्त्रम् एव च & भरतो मन्त्रिभिः सार्धम् % अभ्यवर्तत राजवत् ॥ Ram_2,85.35 // आसनं पूजयामास $ रामायाभिप्रणम्य च & वालव्यजनम् आदाय % न्यषीदत् सचिवासने ॥ Ram_2,85.36 // आनुपूर्व्यान् निषेदुश् च $ सर्वे मन्त्रिपुरोहिताः & ततः सेनापतिः पश्चात् % प्रशास्ता च निषेदतुः ॥ Ram_2,85.37 // ततस् तत्र मुहूर्तेन $ नद्यः पायसकर्दमाः & उपातिष्ठन्त भरतं % भरद्वाजस्य शासनात् ॥ Ram_2,85.38 // तासाम् उभयतः कूलं $ पाण्डुमृत्तिकलेपनाः & रम्याश् चावसथा दिव्या % ब्रह्मणस् तु प्रसादजाः ॥ Ram_2,85.39 // तेनैव च मुहूर्तेन $ दिव्याभरणभूषिताः & आगुर् विंशतिसाहस्रा % ब्रह्मणा प्रहिताः स्त्रियः ॥ Ram_2,85.40 // सुवर्णमणिमुक्तेन $ प्रवालेन च शोभिताः & आगुर् विंशतिसाहस्राः % कुबेरप्रहिताः स्त्रियः ॥ Ram_2,85.41 // याभिर् गृहीतः पुरुषः $ सोन्माद इव लक्ष्यते & आगुर् विंशतिसाहस्रा % नन्दनाद् अप्सरोगणाः ॥ Ram_2,85.42 // नारदस् तुम्बुरुर् गोपः $ पर्वतः सूर्यवर्चसः & एते गन्धर्वराजानो % भरतस्याग्रतो जगुः ॥ Ram_2,85.43 // अलम्बुसा मिश्रकेशी $ पुण्डरीकाथ वामना & उपानृत्यंस् तु भरतं % भरद्वाजस्य शासनात् ॥ Ram_2,85.44 // यानि माल्यानि देवेषु $ यानि चैत्ररथे वने & प्रयागे तान्य् अदृश्यन्त % भरद्वाजस्य शासनात् ॥ Ram_2,85.45 // बिल्वा मार्दङ्गिका आसञ् $ शम्याग्राहा विभीतकाः & अश्वत्था नर्तकाश् चासन् % भरद्वाजस्य तेजसा ॥ Ram_2,85.46 // ततः सरलतालाश् च $ तिलका नक्तमालकाः & प्रहृष्टास् तत्र संपेतुः % कुब्जा भूत्वाथ वामनाः ॥ Ram_2,85.47 // शिंशपामलकी जम्बूर् $ याश् चान्याः कानने लताः & प्रमदाविग्रहं कृत्वा % भरद्वाजाश्रमे ऽवसन् ॥ Ram_2,85.48 // सुरां सुरापाः पिबत $ पायसं च बुभुक्षिताः & मांसानि च सुमेध्यानि % भक्ष्यन्तां यावद् इच्छथ ॥ Ram_2,85.49 // उत्साद्य स्नापयन्ति स्म $ नदीतीरेषु वल्गुषु & अप्य् एकम् एकं पुरुषं % प्रमदाः सप्त cëÂa च ॥ Ram_2,85.50 // संवहन्त्यः समापेतुर् $ नार्यो रुचिरलोचनाः & परिमृज्य तथा न्यायं % पाययन्ति वराङ्गनाः ॥ Ram_2,85.51 // हयान् गजान् खरान् उष्ट्रांस् $ तथैव सुरभेः सुतान् & इक्षूंश् च मधुजालांश् च % भोजयन्ति स्म वाहनान् \ इक्ष्वाकुवरयोधानां # चोदयन्तो महाबलाः ॥ Ram_2,85.52 // नाश्वबन्धो ऽश्वम् आजानान् $ न गजं कुञ्जरग्रहः & मत्तप्रमत्तमुदिता % चमूः सा तत्र संबभौ ॥ Ram_2,85.53 // तर्पिताः सर्वकामैस् ते $ रक्तचन्दनरूषिताः & अप्सरोगणसंयुक्ताः % सैन्या वाचम् उदैरयन् ॥ Ram_2,85.54 // नैवायोध्यां गमिष्यामो $ न गमिष्याम दण्डकान् & कुशलं भरतस्यास्तु % रामस्यास्तु तथा सुखम् ॥ Ram_2,85.55 // इति पादातयोधाश् च $ हस्त्यश्वारोहबन्धकाः & अनाथास् तं विधिं लब्ध्वा % वाचम् एताम् उदैरयन् ॥ Ram_2,85.56 // सम्प्रहृष्टा विनेदुस् ते $ नरास् तत्र सहस्रशः & भरतस्यानुयातारः % स्वर्गो ऽयम् इति चाब्रुवन् ॥ Ram_2,85.57 // ततो भुक्तवतां तेषां $ तद् अन्नम् अमृतोपमम् & दिव्यान् उद्वीक्ष्य भक्ष्यांस् तान् % अभवद् भक्षणे मतिः ॥ Ram_2,85.58 // प्रेष्याश् चेट्यश् च वध्वश् च $ बलस्थाश् चापि सर्वशः & बभूवुस् ते भृशं तृप्ताः % सर्वे चाहतवाससः ॥ Ram_2,85.59 // कुञ्जराश् च खरोष्ट्रश् च $ गोऽश्वाश् च मृगपक्षिणः & बभूवुः सुभृतास् तत्र % नान्यो ह्य् अन्यम् अकल्पयत् ॥ Ram_2,85.60 // नाशुक्लवासास् तत्रासीत् $ क्षुधितो मलिनो ऽपि वा & रजसा ध्वस्तकेशो वा % नरः कश्चिद् अदृश्यत ॥ Ram_2,85.61 // आजैश् चापि च वाराहैर् $ निष्ठानवरसंचयैः & फलनिर्यूहसंसिद्धैः % सूपैर् गन्धरसान्वितैः ॥ Ram_2,85.62 // पुष्पध्वजवतीः पूर्णाः $ शुक्लस्यान्नस्य चाभितः & ददृशुर् विस्मितास् तत्र % नरा लौहीः सहस्रशः ॥ Ram_2,85.63 // बभूवुर् वनपार्श्वेषु $ कूपाः पायसकर्दमाः & ताश् च कामदुघा गावो % द्रुमाश् चासन् मधुश्च्युतः ॥ Ram_2,85.64 // वाप्यो मैरेयपूर्णाश् च $ मृष्टमांसचयैर् वृताः & प्रतप्तपिठरैश् चापि % मार्गमायूरकौक्कुटैः ॥ Ram_2,85.65 // पात्रीणां च सहस्राणि $ शातकुम्भमयानि च & स्थाल्यः कुम्भ्यः करम्भ्यश् च % दधिपूर्णाः सुसंस्कृताः \ यौवनस्थस्य गौरस्य # कपित्थस्य सुगन्धिनः ॥ Ram_2,85.66 // ह्रदाः पूर्णा रसालस्य $ दध्नः श्वेतस्य चापरे & बभूवुः पायसस्यान्ते % शर्करायाश् च संचयाः ॥ Ram_2,85.67 // कल्कांश् चूर्णकषायांश् च $ स्नानानि विविधानि च & ददृशुर् भाजनस्थानि % तीर्थेषु सरितां नराः ॥ Ram_2,85.68 // शुक्लान् अंशुमतश् चापि $ दन्तधावनसंचयान् & शुक्लांश् चन्दनकल्कांश् च % समुद्गेष्व् अवतिष्ठतः ॥ Ram_2,85.69 // दर्पणान् परिमृष्टांश् च $ वाससां चापि संचयान् & पादुकोपानहां चैव % युग्मान् यत्र सहस्रशः ॥ Ram_2,85.70 // äjanÅ÷ कङ्कतान् कूर्चांश् $ छत्त्राणि च धनूंषि च & मर्मत्राणानि चित्राणि % शयनान्य् आसनानि च ॥ Ram_2,85.71 // प्रतिपानह्रदान् पूर्णान् $ खरोष्ट्रगजवाजिनाम् & अवगाह्य सुतीर्थांश् च % ह्रदान् सोत्पलपुष्करान् ॥ Ram_2,85.72 // नीलवैडूर्यवर्णांश् च $ मृदून् यवससंचयान् & निर्वापार्थं पशूनां ते % ददृशुस् तत्र सर्वशः ॥ Ram_2,85.73 // व्यस्मयन्त मनुष्यास् ते $ स्वप्नकल्पं तद् अद्भुतम् & दृष्ट्वातिथ्यं कृतं तादृग् % भरतस्य महर्षिणा ॥ Ram_2,85.74 // इत्य् एवं रममाणानां $ देवानाम् इव नन्दने & भरद्वाजाश्रमे रम्ये % सा रात्रिर् व्यत्यवर्तत ॥ Ram_2,85.75 // प्रतिजग्मुश् च ता नद्यो $ गन्धर्वाश् च यथागतम् & भरद्वाजम् अनुज्ञाप्य % ताश् च सर्वा वराङ्गनाः ॥ Ram_2,85.76 // तथैव मत्ता मदिरोत्कटा नरास् $ तथैव दिव्यागुरुचन्दनोक्षिताः & तथैव दिव्या विविधाः स्रगुत्तमाः % पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः ॥ Ram_2,85.77 // _________________________________________________________________ ततस् तां रजनीम् उष्य $ भरतः सपरिच्छदः & कृतातिथ्यो भरद्वाजं % कामाद् अभिजगाम ह ॥ Ram_2,86.1 ॥ तम् ऋषिः पुरुषव्याघ्रं $ प्रेक्ष्य präjalim आगतम् & हुताग्निहोत्रो भरतं % भरद्वाजो 'bhyabhëata ॥ Ram_2,86.2 // कच्चिद् अत्र सुखा रात्रिस् $ तवास्मद्विषये गता & समग्रस् ते जनः कच्चिद् % आतिथ्ये शंस मे ऽनघ ॥ Ram_2,86.3 ॥ तम् uvÃcäjaliæ कृत्वा $ भरतो ऽभिप्रणम्य च & आश्रमाद् अभिनिष्क्रान्तम् % ऋषिम् उत्तमतेजसम् ॥ Ram_2,86.4 ॥ सुखोषितो ऽस्मि भगवन् $ समग्रबलवाहनः & तर्पितः सर्वकामैश् च % सामात्यो बलवत् त्वया ॥ Ram_2,86.5 ॥ अपेतक्लमसंतापाः $ सुभिक्षाः सुप्रतिश्रयाः & अपि प्रेष्यान् उपादाय % सर्वे स्म सुसुखोषिताः ॥ Ram_2,86.6 ॥ आमन्त्रये ऽहं भगवन् $ कामं त्वाम् ऋषिसत्तम & समीपं प्रस्थितं भ्रातुर् % मैत्रेणेक्षस्व चक्षुषा ॥ Ram_2,86.7 ॥ आश्रमं तस्य धर्मज्ञ $ धार्मिकस्य महात्मनः & आचक्ष्व कतमो मार्गः % कियान् इति च शंस मे ॥ Ram_2,86.8 ॥ इति पृष्टस् तु भरतं $ भ्रातृदर्शनलालसम् & प्रत्युवाच महातेजा % भरद्वाजो महातपाः ॥ Ram_2,86.9 ॥ भरतार्धतृतीयेषु $ योजनेष्व् अजने वने & चित्रकूटो गिरिस् तत्र % रम्यनिर्दरकाननः ॥ Ram_2,86.10 // उत्तरं पार्श्वम् आसाद्य $ तस्य मन्दाकिनी नदी & पुष्पितद्रुमसंछन्ना % रम्यपुष्पितकानना ॥ Ram_2,86.11 // अनन्तरं तत् सरितश् $ चित्रकूटश् च पर्वतः & तयोः पर्णकुटी तात % तत्र तौ वसतो ध्रुवम् ॥ Ram_2,86.12 // दक्षिणेनैव मार्गेण $ सव्यदक्षिणम् एव च & गजवाजिरथाकीर्णां % वाहिनीं वाहिनीपते \ वाहयस्व महाभाग # ततो द्रक्ष्यसि राघवम् ॥ Ram_2,86.13 // प्रयाणम् इति च श्रुत्वा $ राजराजस्य योषितः & हित्वा यानानि यानार्हा % ब्राह्मणं पर्यवारयन् ॥ Ram_2,86.14 // वेपमाना कृशा दीना $ सह देव्या सुमित्रया & कौसल्या तत्र जग्राह % कराभ्यां चरणौ मुनेः ॥ Ram_2,86.15 // असमृद्धेन कामेन $ सर्वलोकस्य गर्हिता & कैकेयी तस्य जग्राह % चरणौ सव्यपत्रपा ॥ Ram_2,86.16 // तं प्रदक्षिणम् आगम्य $ भगवन्तं महामुनिम् & अदूराद् भरतस्यैव % तस्थौ दीनमनास् तदा ॥ Ram_2,86.17 // ततः पप्रच्छ भरतं $ भरद्वाजो दृढव्रतः & विशेषं ज्ञातुम् इच्छामि % मातॄणां तव राघव ॥ Ram_2,86.18 // एवम् उक्तस् तु भरतो $ भरद्वाजेन धार्मिकः & उवाच präjalir भूत्वा % वाक्यं वचनकोविदः ॥ Ram_2,86.19 // याम् इमां भगवन् दीनां $ शोकानशनकर्शिताम् & पितुर् हि महिषीं देवीं % देवताम् इव पश्यसि ॥ Ram_2,86.20 // एषा तं पुरुषव्याघ्रं $ सिंहविक्रान्तगामिनम् & कौसल्या सुषुवे रामं % धातारम् अदितिर् यथा ॥ Ram_2,86.21 // अस्या वामभुजं श्लिष्टा $ यैषा तिष्ठति दुर्मनाः & कर्णिकारस्य शाखेव % शीर्णपुष्पा वनान्तरे ॥ Ram_2,86.22 // एतस्यास् तौ सुतौ देव्याः $ कुमारौ देववर्णिनौ & उभौ लक्ष्मणशत्रुघ्नौ % वीरौ सत्यपराक्रमौ ॥ Ram_2,86.23 // यस्याः कृते नरव्याघ्रौ $ जीवनाशम् इतो गतौ & राजा पुत्रविहीनश् च % स्वर्गं दशरथो गतः ॥ Ram_2,86.24 // ऐश्वर्यकामां कैकेयीम् $ अनार्याम् आर्यरूपिणीम् & ममैतां मातरं विद्धि % नृशंसां पापनिश्चयाम् \ यतोमूलं हि पश्यामि # व्यसनं महद् आत्मनः ॥ Ram_2,86.25 // इत्य् उक्त्वा नरशार्दूलो $ bëpagadgadayà गिरा & स निशश्वास ताम्राक्षो % नागः क्रुद्ध इवासकृत् ॥ Ram_2,86.26 // भरद्वाजो महर्षिस् तं $ ब्रुवन्तं भरतं तदा & प्रत्युवाच महाबुद्धिर् % इदं वचनम् अर्थवत् ॥ Ram_2,86.27 // न दोषेणावगन्तव्या $ कैकेयी भरत त्वया & रामप्रव्राजनं ह्य् एतत् % सुखोदर्कं भविष्यति ॥ Ram_2,86.28 // अभिवाद्य तु संसिद्धः $ कृत्वा चैनं प्रदक्षिणम् & आमन्त्र्य भरतः सैन्यं % युज्यताम् इत्य् अचोदयत् ॥ Ram_2,86.29 // ततो वाजिरथान् युक्त्वा $ दिव्यान् हेमपरिष्कृतान् & अध्यारोहत् प्रयाणार्थी % बहून् बहुविधो जनः ॥ Ram_2,86.30 // गजकन्यागजाश् चैव $ हेमकक्ष्याः पताकिनः & जीमूता इव घर्मान्ते % सघोषाः सम्प्रतस्थिरे ॥ Ram_2,86.31 // विविधान्य् अपि यानानि $ महान्ति च लघूनि च & प्रययुः सुमहार्हाणि % पादैर् एव पदातयः ॥ Ram_2,86.32 // अथ यानप्रवेकैस् तु $ कौसल्याप्रमुखाः स्त्रियः & रामदर्शनकाङ्क्षिण्यः % प्रययुर् मुदितास् तदा ॥ Ram_2,86.33 // स चार्कतरुणाभासां $ नियुक्तां शिबिकां शुभाम् & आस्थाय प्रययौ श्रीमान् % भरतः सपरिच्छदः ॥ Ram_2,86.34 // सा प्रयाता महासेना $ गजवाजिरथाकुला & दक्षिणां दिशम् आवृत्य % महामेघ इवोत्थितः \ वनानि तु व्यतिक्रम्य # जुष्टानि मृगपक्षिभिः ॥ Ram_2,86.35 // सा सम्प्रहृष्टद्विपवाजियोधा $ वित्रासयन्ती मृगपक्षिसंघान् & महद् वनं तत् प्रविगाहमाना % रराज सेना भरतस्य तत्र ॥ Ram_2,86.36 // _________________________________________________________________ तया महत्या यायिन्या $ ध्वजिन्या वनवासिनः & अर्दिता यूथपा मत्ताः % सयूथाः सम्प्रदुद्रुवुः ॥ Ram_2,87.1 ॥ ऋक्षाः पृषतसंघाश् च $ रुरवश् च समन्ततः & दृश्यन्ते वनराजीषु % गिरिष्व् अपि नदीषु च ॥ Ram_2,87.2 ॥ स सम्प्रतस्थे धर्मात्मा $ प्रीतो दशरथात्मजः & वृतो महत्या नादिन्या % सेनया चतुरङ्गया ॥ Ram_2,87.3 ॥ सागरौघनिभा सेना $ भरतस्य महात्मनः & महीं संछादयामास % प्रावृषि द्याम् इवाम्बुदः ॥ Ram_2,87.4 ॥ तुरंगौघैर् अवतता $ वारणैश् च महाजवैः & अनालक्ष्या चिरं कालं % तस्मिन् काले बभूव भूः ॥ Ram_2,87.5 ॥ स यात्वा दूरम् अध्वानं $ सुपरिश्रान्तवाहनः & उवाच भरतः श्रीमान् % वसिष्ठं मन्त्रिणां वरम् ॥ Ram_2,87.6 ॥ यादृशं लक्ष्यते रूपं $ यथा चैव श्रुतं मया & व्यक्तं प्राप्ताः स्म तं देशं % भरद्वाजो यम् अब्रवीत् ॥ Ram_2,87.7 ॥ अयं गिरिश् चित्रकूटस् $ तथा मन्दाकिनी नदी & एतत् प्रकाशते दूरान् % नीलमेघनिभं वनम् ॥ Ram_2,87.8 ॥ गिरेः सानूनि रम्याणि $ चित्रकूटस्य सम्प्रति & वारणैर् अवमृद्यन्ते % मामकैः पर्वतोपमैः ॥ Ram_2,87.9 ॥ मुञ्चन्ति कुसुमान्य् एते $ नगाः पर्वतसानुषु & नीला इवातपापाये % तोयं तोयधरा घनाः ॥ Ram_2,87.10 // किंनराचरितोद्देशं $ पश्य शत्रुघ्न पर्वतम् & हयैः समन्ताद् आकीर्णं % मकरैर् इव सागरम् ॥ Ram_2,87.11 // एते मृगगणा भान्ति $ शीघ्रवेगाः प्रचोदिताः & वायुप्रविद्धाः शरदि % मेघराजिर् इवाम्बरे ॥ Ram_2,87.12 // कुर्वन्ति kusumÃpŬä $ शिरःसु सुरभीन् अमी & मेघप्रकाशैः फलकैर् % दाक्षिणात्या यथा नराः ॥ Ram_2,87.13 // निष्कूजम् इव भूत्वेदं $ वनं घोरप्रदर्शनम् & अयोध्येव जनाकीर्णा % सम्प्रति प्रतिभाति मा ॥ Ram_2,87.14 // खुरैर् उदीरितो रेणुर् $ दिवं प्रच्छाद्य तिष्ठति & तं वहत्य् अनिलः शीघ्रं % कुर्वन्न् इव मम प्रियम् ॥ Ram_2,87.15 // स्यन्दनांस् तुरगोपेतान् $ सूतमुख्यैर् अधिष्ठितान् & एतान् संपततः शीघ्रं % पश्य शत्रुघ्न कानने ॥ Ram_2,87.16 // एतान् वित्रासितान् पश्य $ बर्हिणः प्रियदर्शनान् & एतम् आविशतः शैलम् % अधिवासं पतत्रिणाम् ॥ Ram_2,87.17 // अतिमात्रम् अयं देशो $ मनोज्ञः प्रतिभाति मा & तापसानां निवासो ऽयं % व्यक्तं स्वर्गपथो यथा ॥ Ram_2,87.18 // मृगा मृगीभिः सहिता $ बहवः पृषता वने & मनोज्ञरूपा लक्ष्यन्ते % कुसुमैर् इव चित्रिताः ॥ Ram_2,87.19 // साधु सैन्याः प्रतिष्ठन्तां $ विचिन्वन्तु च काननम् & यथा तौ पुरुषव्याघ्रौ % दृश्येते रामलक्ष्मणौ ॥ Ram_2,87.20 // भरतस्य वचः श्रुत्वा $ पुरुषाः शस्त्रपाणयः & विविशुस् तद् वनं शूरा % धूमं च ददृशुस् ततः ॥ Ram_2,87.21 // ते समालोक्य धूमाग्रम् $ ऊचुर् भरतम् आगताः & नामनुष्ये भवत्य् अग्निर् % व्यक्तम् अत्रैव राघवौ ॥ Ram_2,87.22 // अथ नात्र नरव्याघ्रौ $ राजपुत्रौ परंतपौ & अन्ये रामोपमाः सन्ति % व्यक्तम् अत्र तपस्विनः ॥ Ram_2,87.23 // तच् छ्रुत्वा भरतस् तेषां $ वचनं साधुसंमतम् & सैन्यान् उवाच सर्वांस् तान् % अमित्रबलमर्दनः ॥ Ram_2,87.24 // यत्ता भवन्तस् तिष्ठन्तु $ नेतो गन्तव्यम् अग्रतः & अहम् एव गमिष्यामि % सुमन्त्रो गुरुर् एव च ॥ Ram_2,87.25 // एवम् उक्तास् ततः सर्वे $ तत्र तस्थुः समन्ततः & भरतो यत्र धूमाग्रं % तत्र दृष्टिं समादधात् ॥ Ram_2,87.26 // व्यवस्थिता या भरतेन सा चमूर् $ निरीक्षमाणापि च धूमम् अग्रतः & बभूव हृष्टा नचिरेण जानती % प्रियस्य रामस्य समागमं तदा ॥ Ram_2,87.27 // _________________________________________________________________ दीर्घकालोषितस् तस्मिन् $ गिरौ गिरिवनप्रियः & वैदेह्याः प्रियमाकाङ्क्षन् % स्वं च चित्तं विलोभयन् ॥ Ram_2,88.1 ॥ अथ दाशरथिश् चित्रं $ चित्रकूटम् अदर्शयत् & भार्याम् अमरसंकाशः % शचीम् इव पुरंदरः ॥ Ram_2,88.2 ॥ न राज्याद् भ्रंशनं भद्रे $ न सुहृद्भिर् विनाभवः & मनो मे बाधते दृष्ट्वा % रमणीयम् इमं गिरिम् ॥ Ram_2,88.3 ॥ पश्येमम् अचलं भद्रे $ नानाद्विजगणायुतम् & शिखरैः खम् इवोद्विद्धैर् % धातुमद्भिर् विभूषितम् ॥ Ram_2,88.4 ॥ केचिद् रजतसंकाशाः $ केचित् क्षतजसंनिभाः & pÅtamäji«ÂhavarïÃÓ च % केचिन् मणिवरप्रभाः ॥ Ram_2,88.5 ॥ पुष्पार्ककेतकाभाश् च $ केचिज् ज्योतीरसप्रभाः & विराजन्ते ऽचलेन्द्रस्य % देशा धातुविभूषिताः ॥ Ram_2,88.6 ॥ नानामृगगणद्वीपि- $ तरक्ष्वृक्षगणैर् वृतः & अदुष्टैर् भात्य् अयं शैलो % बहुपक्षिसमाकुलः ॥ Ram_2,88.7 ॥ आम्रजम्ब्वसनैर् लोध्रैः $ प्रियालैः पनसैर् धवैः & अङ्कोलैर् भव्यतिनिशैर् % बिल्वतिन्दुकवेणुभिः ॥ Ram_2,88.8 ॥ काश्मर्यरिष्टवरणैर् $ मधूकैस् तिलकैस् तथा & बदर्यामलकैर् नीपैर् % वेत्रधन्वनबीजकैः ॥ Ram_2,88.9 ॥ पुष्पवद्भिः फलोपेतैश् $ छायावद्भिर् मनोरमैः & एवमादिभिर् आकीर्णः % श्रियं पुष्यत्य् अयं गिरिः ॥ Ram_2,88.10 // शैलप्रस्थेषु रम्येषु $ पश्येमान् कामहर्षणान् & किंनरान् द्वंद्वशो भद्रे % रममाणान् मनस्विनः ॥ Ram_2,88.11 // शाखावसक्तान् खड्गांश् च $ प्रवराण्य् अम्बराणि च & पश्य विद्याधरस्त्रीणां % krŬoddeÓÃn मनोरमान् ॥ Ram_2,88.12 // जलप्रपातैर् उद्भेदैर् $ निस्यन्दैश् च क्वचित् क्वचित् & स्रवद्भिर् भात्य् अयं शैलः % स्रवन् मद इव द्विपः ॥ Ram_2,88.13 // गुहासमीरणो गन्धान् $ नानापुष्पभवान् वहन् & घ्राणतर्पणम् अभ्येत्य % कं नरं न प्रहर्षयेत् ॥ Ram_2,88.14 // यदीह शरदो ऽनेकास् $ त्वया सार्धम् अनिन्दिते & लक्ष्मणेन च वत्स्यामि % न मां शोकः प्रधक्ष्यति ॥ Ram_2,88.15 // बहुपुष्पफले रम्ये $ नानाद्विजगणायुते & विचित्रशिखरे ह्य् अस्मिन् % रतवान् अस्मि भामिनि ॥ Ram_2,88.16 // अनेन वनवासेन $ मया प्राप्तं फलद्वयम् & पितुश् चानृणता धर्मे % भरतस्य प्रियं तथा ॥ Ram_2,88.17 // वैदेहि रमसे कच्चिच् $ चित्रकूटे मया सह & पश्यन्ती विविधान् भावान् % मनोवाक्कायसंयतान् ॥ Ram_2,88.18 // इदम् एवामृतं प्राहू $ राज्ञां राजर्षयः परे & वनवासं भवार्थाय % प्रेत्य मे प्रपितामहाः ॥ Ram_2,88.19 // शिलाः शैलस्य शोभन्ते $ विशालाः शतशो ऽभितः & बहुला बहुलैर् वर्णैर् % नीलपीतसितारुणैः ॥ Ram_2,88.20 // निशि भान्त्य् अचलेन्द्रस्य $ हुताशनशिखा इव & ओषध्यः स्वप्रभा लक्ष्म्या % भ्राजमानाः सहस्रशः ॥ Ram_2,88.21 // केचित् क्षयनिभा देशाः $ केचिद् उद्यानसंनिभाः & केचिद् एकशिला भान्ति % पर्वतस्यास्य भामिनि ॥ Ram_2,88.22 // भित्त्वेव वसुधां भाति $ चित्रकूटः समुत्थितः & चित्रकूटस्य कूटो ऽसौ % दृश्यते सर्वतः शिवः ॥ Ram_2,88.23 // कुष्ठपुंनागतगर- $ भूर्जपत्रोत्तरछदान् & कामिनां स्वास्तरान् पश्य % कुशेशयदलायुतान् ॥ Ram_2,88.24 // मृदिताश् चापविद्धाश् च $ दृश्यन्ते कमलस्रजः & कामिभिर् वनिते पश्य % फलानि विविधानि च ॥ Ram_2,88.25 // वस्वौकसारां नलिनीम् $ अत्येतीवोत्तरान् कुरून् & पर्वतश् चित्रकूटो ऽसौ % बहुमूलफलोदकः ॥ Ram_2,88.26 // इमं तु कालं वनिते विजह्रिवांस् $ त्वया च सीते सह लक्ष्मणेन च & रतिं प्रपत्स्ये कुलधर्मवर्धिनीं % सतां पथि स्वैर् नियमैः परैः स्थितः ॥ Ram_2,88.27 // _________________________________________________________________ अथ शैलाद् विनिष्क्रम्य $ मैथिलीं कोसलेश्वरः & अदर्शयच् छुभजलां % रम्यां मन्दाकिनीं नदीम् ॥ Ram_2,89.1 ॥ अब्रवीच् च वरारोहां $ चारुचन्द्रनिभाननाम् & विदेहराजस्य सुतां % रामो राजीवलोचनः ॥ Ram_2,89.2 ॥ विचित्रपुलिनां रम्यां $ हंससारससेविताम् & कुसुमैर् उपसंपन्नां % पश्य मन्दाकिनीं नदीम् ॥ Ram_2,89.3 ॥ नानाविधैस् तीररुहैर् $ वृतां पुष्पफलद्रुमैः & राजन्तीं राजराजस्य % नलिनीम् इव सर्वतः ॥ Ram_2,89.4 ॥ मृगयूथनिपीतानि $ कलुषाम्भांसि साम्प्रतम् & तीर्थानि रमणीयानि % रतिं संजनयन्ति मे ॥ Ram_2,89.5 ॥ जटाजिनधराः काले $ वल्कलोत्तरवाससः & ऋषयस् त्व् अवगाहन्ते % नदीं मन्दाकिनीं प्रिये ॥ Ram_2,89.6 ॥ आदित्यम् उपतिष्ठन्ते $ नियमाद् ऊर्ध्वबाहवः & एते ऽपरे विशालाक्षि % मुनयः संशितव्रताः ॥ Ram_2,89.7 ॥ मारुतोद्धूतशिखरैः $ प्रनृत्त इव पर्वतः & पादपैः पत्त्रपुष्पाणि % सृजद्भिर् अभितो नदीम् ॥ Ram_2,89.8 ॥ कच्चिन् मणिनिकाशोदां $ कच्चित् पुलिनशालिनीम् & कच्चित् सिद्धजनाकीर्णां % पश्य मन्दाकिनीं नदीम् ॥ Ram_2,89.9 ॥ निर्धूतान् वायुना पश्य $ विततान् पुष्पसंचयान् & पोप्लूयमानान् अपरान् % पश्य त्वं जलमध्यगान् ॥ Ram_2,89.10 // तांश् चातिवल्गुवचसो $ रथाङ्गाह्वयना द्विजाः & अधिरोहन्ति कल्याणि % निष्कूजन्तः शुभा गिरः ॥ Ram_2,89.11 // दर्शनं चित्रकूटस्य $ मन्दाकिन्याश् च शोभने & अधिकं पुरवासाच् च % मन्ये च तव दर्शनात् ॥ Ram_2,89.12 // विधूतकलुषैः सिद्धैस् $ तपोदमशमान्वितैः & नित्यविक्षोभितजलां % विगाहस्व मया सह ॥ Ram_2,89.13 // सखीवच् च विगाहस्व $ सीते मन्दाकिनीम् इमाम् & कमलान्य् अवमज्जन्ती % पुष्कराणि च भामिनि ॥ Ram_2,89.14 // त्वं पौरजनवद् व्यालान् $ अयोध्याम् इव पर्वतम् & मन्यस्व वनिते नित्यं % सरयूवद् इमां नदीम् ॥ Ram_2,89.15 // लक्ष्मणश् चैव धर्मात्मा $ मन्निदेशे व्यवस्थितः & त्वं चानुकूला वैदेहि % प्रीतिं जनयथो मम ॥ Ram_2,89.16 // उपस्पृशंस् त्रिषवणं $ मधुमूलफलाशनः & नायोध्यायै न राज्याय % स्पृहये ऽद्य त्वया सह ॥ Ram_2,89.17 // इमां हि रम्यां गजयूथलोलितां $ निपीततोयां गजसिंहवानरैः & सुपुष्पितैः पुष्पधरैर् अलंकृतां % न सो ऽस्ति यः स्यान् न गतक्रमः सुखी ॥ Ram_2,89.18 // इतीव रामो बहुसंगतं वचः $ प्रियासहायः सरितं प्रति ब्रुवन् & चचार रम्यं nayanäjanaprabhaæ % स चित्रकूटं रघुवंशवर्धनः ॥ Ram_2,89.19 // _________________________________________________________________ तथा तत्रासतस् तस्य $ भरतस्योपयायिनः & सैन्यरेणुश् च शब्दश् च % प्रादुरास्तां नभःस्पृशौ ॥ Ram_2,90.1 ॥ एतस्मिन्न् अन्तरे त्रस्ताः $ शब्देन महता ततः & अर्दिता यूथपा मत्ताः % सयूथा दुद्रुवुर् दिशः ॥ Ram_2,90.2 ॥ स तं सैन्यसमुद्भूतं $ शब्दं शुश्रव राघवः & तांश् च विप्रद्रुतान् सर्वान् % यूथपान् अन्ववैक्षत ॥ Ram_2,90.3 ॥ तांश् च विद्रवतो दृष्ट्वा $ तं च श्रुत्वा स निःस्वनम् & उवाच रामः सौमित्रिं % लक्ष्मणं दीप्ततेजसम् ॥ Ram_2,90.4 ॥ हन्त लक्ष्मण पश्येह $ सुमित्रा सुप्रजास् त्वया & भीमस्तनितगम्भीरस् % तुमुलः श्रूयते स्वनः ॥ Ram_2,90.5 ॥ राजा वा राजमात्रो वा $ मृगयाम् अटते वने & अन्यद् वा श्वापदं किंचित् % सौमित्रे ज्ञातुम् अर्हसि \ सर्वम् एतद् यथातत्त्वम् # अचिराज् ज्ञातुम् अर्हसि ॥ Ram_2,90.6 ॥ स लक्ष्मणः संत्वरितः $ सालम् आरुह्य पुष्पितम् & प्रेक्षमाणो दिशः सर्वाः % पूर्वां दिशम् अवैक्षत ॥ Ram_2,90.7 ॥ उदङ्मुखः प्रेक्षमाणो $ ददर्श महतीं चमूम् & रथाश्वगजसम्बाधां % यत्तैर् युक्तां पदातिभिः ॥ Ram_2,90.8 ॥ ताम् अश्वगजसम्पूर्णां $ रथध्वजविभूषिताम् & शशंस सेनां रामाय % वचनं चेदम् अब्रवीत् ॥ Ram_2,90.9 ॥ अग्निं संशमयत्व् आर्यः $ सीता च भजतां गुहाम् & सज्यं कुरुष्व चापं च % शरांश् च कवचं तथा ॥ Ram_2,90.10 // तं रामः पुरुषव्याघ्रो $ लक्ष्मणं प्रत्युवाच ह & अङ्गावेक्षस्व सौमित्रे % कस्यैतां मन्यसे चमूम् ॥ Ram_2,90.11 // एवम् उक्तस् तु रामेण $ लक्ष्मणो वाक्यम् अब्रवीत् & दिधक्षन्न् इव तां सेनां % रुषितः पावको यथा ॥ Ram_2,90.12 // सम्पन्नं राज्यम् इच्छंस् तु $ व्यक्तं प्राप्याभिषेचनम् & आवां हन्तुं समभ्येति % कैकेय्या भरतः सुतः ॥ Ram_2,90.13 // एष वै sumahä श्रीमान् $ विटपी संप्रकाशते & विराजत्य् उद्गतस्कन्धः % कोविदारध्वजो रथे ॥ Ram_2,90.14 // भजन्त्य् एते यथाकामम् $ अश्वान् आरुह्य शीघ्रगान् & एते भ्राजन्ति संहृष्टा % गजान् आरुह्य सादिनः ॥ Ram_2,90.15 // गृहीतधनुषौ चावां $ गिरिं वीर श्रयावहे & अपि नौ वशम् आगच्छेत् % कोविदारध्वजो रणे ॥ Ram_2,90.16 // अपि द्रक्ष्यामि भरतं $ यत्कृते व्यसनं महत् & त्वया राघव सम्प्राप्तं % सीतया च मया तथा ॥ Ram_2,90.17 // यन्निमित्तं भवान् राज्याच् $ च्युतो राघव शाश्वतात् & सम्प्राप्तो ऽयम् अरिर् वीर % भरतो वध्य एव मे ॥ Ram_2,90.18 // भरतस्य वधे दोषं $ नाहं पश्यामि राघव & पूर्वापकारिणां त्यागे % न ह्य् अधर्मो विधीयते \ एतस्मिन् निहते कृत्स्नाम् # अनुशाधि वसुंधराम् ॥ Ram_2,90.19 // अद्य पुत्रं हतं संख्ये $ कैकेयी राज्यकामुका & मया पश्येत् सुदुःखार्ता % हस्तिभग्नम् इव द्रुमम् ॥ Ram_2,90.20 // कैकेयीं च वधिष्यामि $ सानुबन्धां सबान्धवाम् & कलुषेणाद्य महता % मेदिनी परिमुच्यताम् ॥ Ram_2,90.21 // अद्येमं संयतं क्रोधम् $ असत्कारं च मानद & मोक्ष्यामि शत्रुसैन्येषु % कक्षेष्व् इव हुताशनम् ॥ Ram_2,90.22 // अद्यैतच् चित्रकूटस्य $ काननं निशितैः शरैः & भिन्दञ् शत्रुशरीराणि % करिष्ये शोणितोक्षितम् ॥ Ram_2,90.23 // शरैर् निर्भिन्नहृदयान् $ कुञ्जरांस् तुरगांस् तथा & श्वापदाः परिकर्षन्तु % नरांश् च निहतान् मया ॥ Ram_2,90.24 // शराणां धनुषश् चाहम् $ अनृणो ऽस्मि महावने & ससैन्यं भरतं हत्वा % भविष्यामि न संशयः ॥ Ram_2,90.25 // _________________________________________________________________ सुसंरब्धं तु सौमित्रिं $ लक्ष्मणं क्रोधमूर्छितम् & रामस् तु परिसान्त्व्याथ % वचनं चेदम् अब्रवीत् ॥ Ram_2,91.1 ॥ किम् अत्र धनुषा कार्यम् $ असिना वा सचर्मणा & महेष्वासे महाप्राज्ञे % भरते स्वयम् आगते ॥ Ram_2,91.2 ॥ प्राप्तकालं यद् एषो ऽस्मान् $ भरतो द्रष्टुम् इच्छति & अस्मासु मनसाप्य् एष % नाहितं किंचिद् आचरेत् ॥ Ram_2,91.3 ॥ विप्रियं कृतपूर्वं ते $ भरतेन कदा न किम् & ईदृशं वा भयं ते ऽद्य % भरतं यो ऽत्र शङ्कसे ॥ Ram_2,91.4 ॥ न हि ते निष्ठुरं वाच्यो $ भरतो नाप्रियं वचः & अहं ह्य् अप्रियम् उक्तः स्यां % भरतस्याप्रिये कृते ॥ Ram_2,91.5 ॥ कथं नु पुत्राः पितरं $ हन्युः कस्यांचिद् आपदि & भ्राता वा भ्रातरं हन्यात् % सौमित्रे प्राणम् आत्मनः ॥ Ram_2,91.6 ॥ यदि राज्यस्य हेतोस् त्वम् $ इमां वाचं prabhëase & वक्ष्यामि भरतं दृष्ट्वा % राज्यम् अस्मै प्रदीयताम् ॥ Ram_2,91.7 ॥ उच्यमानो हि भरतो $ मया लक्ष्मण तत्त्वतः & राज्यम् अस्मै प्रयच्छेति % bìham इत्य् एव वक्ष्यति ॥ Ram_2,91.8 ॥ तथोक्तो धर्मशीलेन $ भ्रात्रा तस्य हिते रतः & लक्ष्मणः प्रविवेशेव % स्वानि गात्राणि लज्जया ॥ Ram_2,91.9 ॥ vrŬitaæ लक्ष्मणं दृष्ट्वा $ राघवः प्रत्युवाच ह & एष मन्ये महाबाहुर् % इहास्मान् द्रष्टुम् आगतः ॥ Ram_2,91.10 // वनवासम् अनुध्याय $ गृहाय प्रतिनेष्यति & इमां वाप्य् एष वैदेहीम् % अत्यन्तसुखसेविनीम् ॥ Ram_2,91.11 // एतौ तौ संप्रकाशेते $ गोत्रवन्तौ मनोरमौ & वायुवेगसमौ वीर % जवनौ तुरगोत्तमौ ॥ Ram_2,91.12 // स एष सुमहाकायः $ कम्पते वाहिनीमुखे & नागः शत्रुंजयो नाम % वृद्धस् तातस्य धीमतः ॥ Ram_2,91.13 // अवतीर्य तु सालाग्रात् $ तस्मात् स समितिंजयः & लक्ष्मणः präjalir भूत्वा % तस्थौ रामस्य पार्श्वतः ॥ Ram_2,91.14 // भरतेनाथ संदिष्टा $ सम्मर्दो न भवेद् इति & समन्तात् तस्य शैलस्य % सेनावासम् अकल्पयत् ॥ Ram_2,91.15 // अध्यर्धम् इक्ष्वाकुचमूर् $ योजनं पर्वतस्य सा & पार्श्वे न्यविशद् आवृत्य % गजवाजिरथाकुला ॥ Ram_2,91.16 // सा चित्रकूटे भरतेन सेना $ धर्मं पुरस्कृत्य विधूय दर्पम् & प्रसादनार्थं रघुनन्दनस्य % विरोचते नीतिमता प्रणीता ॥ Ram_2,91.17 // _________________________________________________________________ निवेश्य सेनां तु विभुः $ पद्भ्यां पादवतां वरः & अभिगन्तुं स काकुत्स्थम् % इयेष गुरुवर्तकम् ॥ Ram_2,92.1 ॥ निविष्टमात्रे सैन्ये तु $ यथोद्देशं विनीतवत् & भरतो भ्रातरं वाक्यं % शत्रुघ्नम् इदम् अब्रवीत् ॥ Ram_2,92.2 ॥ क्षिप्रं वनम् इदं सौम्य $ नरसंघैः समन्ततः & लुब्धैश् च सहितैर् एभिस् % त्वम् अन्वेषितुम् अर्हसि ॥ Ram_2,92.3 ॥ यावन् न रामं द्रक्ष्यामि $ लक्ष्मणं वा महाबलम् & वैदेहीं वा महाभागां % न मे शान्तिर् भविष्यति ॥ Ram_2,92.4 ॥ यावन् न चन्द्रसंकाशं $ द्रक्ष्यामि शुभम् आननम् & भ्रातुः पद्मपलाशाक्षं % न मे शान्तिर् भविष्यति ॥ Ram_2,92.5 ॥ यावन् न चरणौ भ्रातुः $ पार्थिवव्यञ्जनान्वितौ & शिरसा धारयिष्यामि % न मे शान्तिर् भविष्यति ॥ Ram_2,92.6 ॥ यावन् न राज्ये राज्यार्हः $ पितृपैतामहे स्थितः & अभिषेकजलक्लिन्नो % न मे शान्तिर् भविष्यति ॥ Ram_2,92.7 ॥ कृतकृत्या महाभागा $ वैदेही जनकात्मजा & भर्तारं सागरान्तायाः % पृथिव्या यानुगच्छति ॥ Ram_2,92.8 ॥ सुभगश् चित्रकूटो ऽसौ $ गिरिराजोपमो गिरिः & यस्मिन् वसति काकुत्स्थः % कुबेर इव नन्दने ॥ Ram_2,92.9 ॥ कृतकार्यम् इदं दुर्गं $ वनं व्यालनिषेवितम् & यद् अध्यास्ते महातेजा % रामः शस्त्रभृतां वरः ॥ Ram_2,92.10 // एवम् उक्त्वा महातेजा $ भरतः पुरुषर्षभः & पद्भ्याम् एव महातेजाः % प्रविवेश महद् वनम् ॥ Ram_2,92.11 // स तानि द्रुमजालानि $ जातानि गिरिसानुषु & पुष्पिताग्राणि मध्येन % जगाम वदतां वरः ॥ Ram_2,92.12 // स गिरेश् चित्रकूटस्य $ सालम् आसाद्य पुष्पितम् & रामाश्रमगतस्याग्नेर् % ददर्श ध्वजम् उच्छ्रितम् ॥ Ram_2,92.13 // तं दृष्ट्वा भरतः श्रीमान् $ मुमोद सहबान्धवः & अत्र राम इति ज्ञात्वा % गतः पारम् इवाम्भसः ॥ Ram_2,92.14 // स चित्रकूटे तु गिरौ निशाम्य $ रामाश्रमं पुण्यजनोपपन्नम् & गुहेन सार्धं त्वरितो जगाम % पुनर् निवेश्यैव चमूं महात्मा ॥ Ram_2,92.15 // _________________________________________________________________ निविष्टायां तु सेनायाम् $ उत्सुको भरतस् तदा & जगाम भ्रातरं द्रष्टुं % शत्रुघ्नम् अनुदर्शयन् ॥ Ram_2,93.1 ॥ ऋषिं वसिष्ठं संदिश्य $ मातॄन् मे शीघ्रम् आनय & इति त्वरितम् अग्रे स % जगाम गुरुवत्सलः ॥ Ram_2,93.2 ॥ सुमन्त्रस् त्व् अपि शत्रुघ्नम् $ अदूराद् अन्वपद्यत & रामदर्शनजस् तर्षो % भरतस्येव तस्य च ॥ Ram_2,93.3 ॥ गच्छन्न् एवाथ भरतस् $ तापसालयसंस्थिताम् & भ्रातुः पर्णकुटीं श्रीमान् % उटजं च ददर्श ह ॥ Ram_2,93.4 ॥ शालायास् त्व् अग्रतस् तस्या $ ददर्श भरतस् तदा & këÂhÃni चावभग्नानि % पुष्पाण्य् अवचितानि च ॥ Ram_2,93.5 ॥ ददर्श च वने तस्मिन् $ महतः संचयान् कृतान् & मृगाणां महिषाणां च % करीषैः शीतकारणात् ॥ Ram_2,93.6 ॥ गच्छन् एव महाबाहुर् $ द्युतिमान् भरतस् तदा & शत्रुघ्नं चाब्रवीद् धृष्टस् % तान् अमात्यांश् च सर्वशः ॥ Ram_2,93.7 ॥ मन्ये प्राप्ताः स्म तं देशं $ भरद्वाजो यम् अब्रवीत् & नातिदूरे हि मन्ये ऽहं % नदीं मन्दाकिनीम् इतः ॥ Ram_2,93.8 ॥ उच्चैर् बद्धानि चीराणि $ लक्ष्मणेन भवेद् अयम् & अभिज्ञानकृतः पन्था % विकाले गन्तुम् इच्छता ॥ Ram_2,93.9 ॥ इदं चोदात्तदन्तानां $ कुञ्जराणां तरस्विनाम् & शैलपार्श्वे परिक्रान्तम् % अन्योन्यम् अभिगर्जताम् ॥ Ram_2,93.10 // यम् एवाधातुम् इच्छन्ति $ तापसाः सततं वने & तस्यासौ दृश्यते धूमः % संकुलः कृष्णवर्त्मनः ॥ Ram_2,93.11 // अत्राहं पुरुषव्याघ्रं $ गुरुसत्कारकारिणम् & आर्यं द्रक्ष्यामि संहृष्टो % महर्षिम् इव राघवम् ॥ Ram_2,93.12 // अथ गत्वा मुहूर्तं तु $ चित्रकूटं स राघवः & मन्दाकिनीम् अनुप्राप्तस् % तं जनं चेदम् अब्रवीत् ॥ Ram_2,93.13 // जगत्यां पुरुषव्याघ्र $ आस्ते वीरासने रतः & जनेन्द्रो निर्जनं प्राप्य % धिन् मे जन्म सजीवितम् ॥ Ram_2,93.14 // मत्कृते व्यसनं प्राप्तो $ लोकनाथो महाद्युतिः & सर्वान् कामान् परित्यज्य % वने वसति राघवः ॥ Ram_2,93.15 // इति लोकसमाक्रुष्टः $ पादेष्व् अद्य प्रसादयन् & रामस्य निपतिष्यामि % सीतायाश् च पुनः पुनः ॥ Ram_2,93.16 // एवं स विलपंस् तस्मिन् $ वने दशरथात्मजः & ददर्श महतीं पुण्यां % पर्णशालां मनोरमाम् ॥ Ram_2,93.17 // सालतालाश्वकर्णानां $ पर्णैर् बहुभिर् आवृताम् & विशालां मृदुभिस् तीर्णां % कुशैर् वेदिम् इवाध्वरे ॥ Ram_2,93.18 // शक्रायुधनिकाशैश् च $ कार्मुकैर् भारसाधनैः & रुक्मपृष्ठैर् महासारैः % शोभितां शत्रुबाधकैः ॥ Ram_2,93.19 // अर्करश्मिप्रतीकाशैर् $ घोरैस् तूणीगतैः शरैः & शोभितां दीप्तवदनैः % सर्पैर् भोगवतीम् इव ॥ Ram_2,93.20 // महारजतवासोभ्याम् $ असिभ्यां च विराजिताम् & रुक्मबिन्दुविचित्राभ्यां % चर्मभ्यां चापि शोभिताम् ॥ Ram_2,93.21 // गोधाङ्गुलित्रैर् आसक्तैश् $ चित्रैः käcanabhÆ«itai÷ & अरिसंघैर् अनाधृष्यां % मृगैः सिंहगुहाम् इव ॥ Ram_2,93.22 // प्रागुदक्स्रवणां वेदिं $ विशालां दीप्तपावकाम् & ददर्श भरतस् तत्र % पुण्यां रामनिवेशने ॥ Ram_2,93.23 // निरीक्ष्य स मुहूर्तं तु $ ददर्श भरतो गुरुम् & उटजे रामम् आसीनं % जटामण्डलधारिणम् ॥ Ram_2,93.24 // तं तु कृष्णाजिनधरं $ चीरवल्कलवाससम् & ददर्श रामम् आसीनम् % अभितः पावकोपमम् ॥ Ram_2,93.25 // सिंहस्कन्धं महाबाहुं $ पुण्डरीकनिभेक्षणम् & पृथिव्याः सगरान्ताया % भर्तारं धर्मचारिणम् ॥ Ram_2,93.26 // उपविष्टं महाबाहुं $ ब्रह्माणम् इव शाश्वतम् & स्थण्डिले दर्भसंस्तीर्णे % सीतया लक्ष्मणेन च ॥ Ram_2,93.27 // तं दृष्ट्वा भरतः श्रीमान् $ दुःखमोहपरिप्लुतः & अभ्यधावत धर्मात्मा % भरतः कैकयीसुतः ॥ Ram_2,93.28 // दृष्ट्वा च विललापार्तो $ bëpasaædigdhayà गिरा & अशक्नुवन् धारयितुं % धैर्याद् वचनम् अब्रवीत् ॥ Ram_2,93.29 // यः संसदि प्रकृतिभिर् $ भवेद् युक्त उपासितुम् & वन्यैर् मृगैर् उपासीनः % सो ऽयम् आस्ते ममाग्रजः ॥ Ram_2,93.30 // वासोभिर् बहुसाहस्रैर् $ यो महात्मा पुरोचितः & मृगाजिने सो ऽयम् इह % प्रवस्ते धर्मम् आचरन् ॥ Ram_2,93.31 // अधारयद् यो विविधाश् $ चित्राः सुमनसस् तदा & सो ऽयं जटाभारम् इमं % सहते राघवः कथम् ॥ Ram_2,93.32 // यस्य यज्ञैर् यथादिष्टैर् $ युक्तो धर्मस्य संचयः & शरीरक्लेशसम्भूतं % स धर्मं परिमार्गते ॥ Ram_2,93.33 // चन्दनेन महार्हेण $ यस्याङ्गम् उपसेवितम् & मलेन तस्याङ्गम् इदं % कथम् आर्यस्य सेव्यते ॥ Ram_2,93.34 // मन्निमित्तम् इदं दुःखं $ प्राप्तो रामः सुखोचितः & धिग् जीवितं नृशंसस्य % मम लोकविगर्हितम् ॥ Ram_2,93.35 // इत्य् एवं विलपन् दीनः $ प्रस्विन्नमुखपङ्कजः & पादाव् अप्राप्य रामस्य % पपात भरतो रुदन् ॥ Ram_2,93.36 // दुःखाभितप्तो भरतो $ राजपुत्रो महाबलः & उक्त्वार्येति सकृद् दीनं % पुनर् नोवाच किंचन ॥ Ram_2,93.37 // bëpÃpihitakaïÂhaÓ च $ प्रेक्ष्य रामं यशस्विनम् & आर्येत्य् एवाभिसंक्रुश्य % व्याहर्तुं नाशकत् ततः ॥ Ram_2,93.38 // शत्रुघ्नश् चापि रामस्य $ ववन्दे चरणौ रुदन् & ताव् उभौ स समालिङ्ग्य % रामो ऽप्य् अश्रूण्य् अवर्तयत् ॥ Ram_2,93.39 // ततः सुमन्त्रेण गुहेन चैव $ समीयतू राजसुताव् अरण्ये & दिवाकरश् चैव निशाकरश् च % यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ Ram_2,93.40 // तान् पार्थिवान् वारणयूथपाभान् $ समागतांस् तत्र महत्य् अरण्ये & वनौकसस् ते ऽपि समीक्ष्य सर्वे % 'प्य् अश्रूण्य् अमुञ्चन् प्रविहाय हर्षम् ॥ Ram_2,93.41 // _________________________________________________________________ आघ्राय रामस् तं मूर्ध्नि $ परिष्वज्य च राघवः & अङ्के भरतम् आरोप्य % पर्यपृच्छत् समाहितः ॥ Ram_2,94.1 ॥ क्व नु ते ऽभूत् पिता तात $ यद् अरण्यं त्वम् आगतः & न हि त्वं जीवतस् तस्य % वनम् आगन्तुम् अर्हसि ॥ Ram_2,94.2 ॥ चिरस्य बत पश्यामि $ दूराद् भरतम् आगतम् & दुष्प्रतीकम् अरण्ये ऽस्मिन् % किं तात वनम् आगतः ॥ Ram_2,94.3 ॥ कच्चिद् दशरथो राजा $ कुशली सत्यसंगरः & राजसूयाश्वमेधानाम् % आहर्ता धर्मनिश्चयः ॥ Ram_2,94.4 ॥ स कच्चिद् ब्राह्मणो विद्वान् $ धर्मनित्यो महाद्युतिः & इक्ष्वाकूणाम् उपाध्यायो % यथावत् तात पूज्यते ॥ Ram_2,94.5 ॥ तात कच्चिच् च कौसल्या $ सुमित्रा च प्रजावती & सुखिनी कच्चिद् आर्या च % देवी नन्दति कैकयी ॥ Ram_2,94.6 ॥ कच्चिद् विनयसम्पन्नः $ कुलपुत्रो बहुश्रुतः & अनसूयुर् अनुद्रष्टा % सत्कृतस् ते पुरोहितः ॥ Ram_2,94.7 ॥ कच्चिद् अग्निषु ते युक्तो $ विधिज्ञो मतिमान् ऋजुः & हुतं च होष्यमाणं च % काले वेदयते सदा ॥ Ram_2,94.8 ॥ इष्वस्त्रवरसम्पन्नम् $ अर्थशास्त्रविशारदम् & सुधन्वानम् उपाध्यायं % कच्चित् त्वं तात मन्यसे ॥ Ram_2,94.9 ॥ कच्चिद् आत्मसमाः शूराः $ श्रुतवन्तो जितेन्द्रियाः & कुलीनाश् चेङ्गितज्ञाश् च % कृतास् ते तात मन्त्रिणः ॥ Ram_2,94.10 // मन्त्रो विजयमूलं हि $ राज्ञां भवति राघव & सुसंवृतो मन्त्रधरैर् % अमात्यैः शास्त्रकोविदैः ॥ Ram_2,94.11 // कच्चिन् निद्रावशं नैषि $ कच्चित् काले विबुध्यसे & कच्चिच् चापररात्रिषु % चिन्तयस्य् अर्थनैपुणम् ॥ Ram_2,94.12 // कच्चिन् मन्त्रयसे नैकः $ कच्चिन् न बहुभिः सह & कच्चित् ते मन्त्रितो मन्त्रो % rëÂraæ न परिधावति ॥ Ram_2,94.13 // कच्चिद् अर्थं विनिश्चित्य $ लघुमूलं महोदयम् & क्षिप्रम् आरभसे कर्तुं % न दीर्घयसि राघव ॥ Ram_2,94.14 // कच्चित् तु सुकृतान्य् एव $ कृतरूपाणि वा पुनः & विदुस् ते सर्वकार्याणि % न कर्तव्यानि पार्थिवाः ॥ Ram_2,94.15 // कच्चिन् न तर्कैर् युक्त्वा वा $ ये चाप्य् अपरिकीर्तिताः & त्वया वा तव वामात्यैर् % बुध्यते तात मन्त्रितम् ॥ Ram_2,94.16 // कच्चित् सहस्रान् मूर्खाणाम् $ एकम् इच्छसि पण्डितम् & पण्डितो ह्य् अर्थकृच्छ्रेषु % कुर्यान् निःश्रेयसं महत् ॥ Ram_2,94.17 // सहस्राण्य् अपि मूर्खाणां $ यद्य् उपास्ते महीपतिः & अथ वाप्य् अयुतान्य् एव % नास्ति तेषु सहायता ॥ Ram_2,94.18 // एको ऽप्य् अमात्यो मेधावी $ शूरो दक्षो विचक्षणः & राजानं राजमात्रं वा % प्रापयेन् महतीं श्रियम् ॥ Ram_2,94.19 // कच्चिन् मुख्या महत्स्व् एव $ मध्यमेषु च मध्यमाः & जघन्याश् च जघन्येषु % भृत्याः कर्मसु योजिताः ॥ Ram_2,94.20 // अमात्यान् उपधातीतान् $ pit­paitÃmahä शुचीन् & Óre«Âhä श्रेष्ठेषु कच्चित् त्वं % नियोजयसि कर्मसु ॥ Ram_2,94.21 // कच्चित् त्वां नावजानन्ति $ याजकाः पतितं यथा & उग्रप्रतिग्रहीतारं % कामयानम् इव स्त्रियः ॥ Ram_2,94.22 // उपायकुशलं वैद्यं $ भृत्यसंदूषणे रतम् & शूरम् ऐश्वर्यकामं च % यो न हन्ति स वध्यते ॥ Ram_2,94.23 // कच्चिद् धृष्टश् च शूरश् च $ धृतिमान् matimä शुचिः & कुलीनश् चानुरक्तश् च % दक्षः सेनापतिः कृतः ॥ Ram_2,94.24 // बलवन्तश् च कच्चित् ते $ मुख्या युद्धविशारदाः & दृष्टापदाना विक्रान्तास् % त्वया सत्कृत्य मानिताः ॥ Ram_2,94.25 // कच्चिद् बलस्य भक्तं च $ वेतनं च यथोचितम् & सम्प्राप्तकालं दातव्यं % ददासि न विलम्बसे ॥ Ram_2,94.26 // कालातिक्रमणे ह्य् एव $ भक्तवेतनयोर् भृताः & भर्तुः कुप्यन्ति दुष्यन्ति % सो ऽनर्थः सुमहान् स्मृतः ॥ Ram_2,94.27 // कच्चित् सर्वे ऽनुरक्तास् त्वां $ कुलपुत्राः प्रधानतः & कच्चित् प्राणांस् तवार्थेषु % संत्यजन्ति समाहिताः ॥ Ram_2,94.28 // कच्चिज् जानपदो विद्वान् $ दक्षिणः प्रतिभानवान् & यथोक्तवादी दूतस् ते % कृतो भरत पण्डितः ॥ Ram_2,94.29 // कच्चिद् अष्टादशान्य् एषु $ स्वपक्षे दश पञ्च च & त्रिभिस् त्रिभिर् अविज्ञातैर् % वेत्सि तीर्थानि चारकैः ॥ Ram_2,94.30 // कच्चिद् व्यपास्तान् अहितान् $ प्रतियातांश् च सर्वदा & दुर्बलान् अनवज्ञाय % वर्तसे रिपुसूदन ॥ Ram_2,94.31 // कच्चिन् न लोकायतिकान् $ ब्राह्मणांस् तात सेवसे & अनर्थकुशला ह्य् एते % बालाः पण्डितमानिनः ॥ Ram_2,94.32 // धर्मशास्त्रेषु मुख्येषु $ विद्यमानेषु दुर्बुधाः & बुद्धिमान् वीक्षिकीं प्राप्य % निरर्थं प्रवदन्ति ते ॥ Ram_2,94.33 // वीरैर् अध्युषितां पूर्वम् $ अस्माकं तात पूर्वकैः & सत्यनामां दृढद्वारां % हस्त्यश्वरथसंकुलाम् ॥ Ram_2,94.34 // ब्राह्मणैः क्षत्रियैर् वैश्यैः $ स्वकर्मनिरतैः सदा & जितेन्द्रियैर् महोत्साहैर् % वृताम् आर्यैः सहस्रशः ॥ Ram_2,94.35 // प्रासादैर् विविधाकारैर् $ वृतां वैद्यजनाकुलाम् & कच्चित् समुदितां स्फीताम् % अयोध्यां परिरक्षसि ॥ Ram_2,94.36 // कच्चिच् चैत्यशतैर् जुष्टः $ सुनिविष्टजनाकुलः & देवस्थानैः प्रपाभिश् च % तडागैश् चोपशोभितः ॥ Ram_2,94.37 // प्रहृष्टनरनारीकः $ समाजोत्सवशोभितः & सुकृष्टसीमा पशुमान् % हिंसाभिर् परिवर्जितः ॥ Ram_2,94.38 // अदेवमातृको रम्यः $ श्वापदैः परिवर्जितः & कच्चिज् जनपदः स्फीतः % सुखं वसति राघव ॥ Ram_2,94.39 // कच्चित् ते दयिताः सर्वे $ कृषिगोरक्षजीविनः & वार्त्तायां संश्रितस् तात % लोको हि सुखम् एधते ॥ Ram_2,94.40 // तेषां गुप्तिपरीहारैः $ कच्चित् ते भरणं कृतम् & रक्ष्या हि राज्ञा धर्मेण % सर्वे विषयवासिनः ॥ Ram_2,94.41 // कच्चित् स्त्रियः सान्त्वयसि $ कच्चित् ताश् च सुरक्षिताः & कच्चिन् न श्रद्दधास्यासां % कच्चिद् गुह्यं न bhëase ॥ Ram_2,94.42 // कच्चिन् नागवनं गुप्तं $ कुञ्जराणां च तृप्यसि & कच्चिद् दर्शयसे नित्यं % मनुष्याणां विभूषितम् \ उत्थायोत्थाय पूर्वाह्णे # राजपुत्रो महापथे ॥ Ram_2,94.43 // कच्चित् सर्वाणि दुर्गाणि $ धनधान्यायुधोदकैः & यन्त्रैश् च परिपूर्णानि % तथा शिल्पिधनुर्धरैः ॥ Ram_2,94.44 // आयस् ते विपुलः कच्चित् $ कच्चिद् अल्पतरो व्ययः & अपात्रेषु न ते कच्चित् % कोशो गच्छति राघव ॥ Ram_2,94.45 // देवतार्थे च पित्रर्थे $ ब्राह्मणाभ्यागतेषु च & योधेषु मित्रवर्गेषु % कच्चिद् गच्छति ते व्ययः ॥ Ram_2,94.46 // कच्चिद् आर्यो विशुद्धात्मा $ क्षारितश् चोरकर्मणा & अपृष्टः शास्त्रकुशलैर् % न लोभाद् बध्यते शुचिः ॥ Ram_2,94.47 // गृहीतश् चैव पृष्टश् च $ काले दृष्टः सकारणः & कच्चिन् न मुच्यते चोरो % धनलोभान् नरर्षभ ॥ Ram_2,94.48 // व्यसने कच्चिद् ìhyasya $ दुर्गतस्य च राघव & अर्थं विरागाः पश्यन्ति % तवामात्या बहुश्रुताः ॥ Ram_2,94.49 // यानि मिथ्याभिशस्तानां $ पतन्त्य् अस्राणि राघव & तानि पुत्रपशून् घ्नन्ति % प्रीत्यर्थम् अनुशासतः ॥ Ram_2,94.50 // कच्चिद् वृद्धांश् च बालांश् च $ वैद्यमुख्यांश् च राघव & दानेन मनसा वाचा % त्रिभिर् एतैर् बुभूषसे ॥ Ram_2,94.51 // कच्चिद् गुरूंश् च वृद्धांश् च $ तापसान् देवतातिथीन् & चैत्यांश् च सर्वान् सिद्धार्थान् % ब्राह्मणांश् च नमस्यसि ॥ Ram_2,94.52 // कच्चिद् अर्थेन वा धर्मं $ धर्मं धर्मेण वा पुनः & उभौ वा प्रीतिलोभेन % कामेन न विबाधसे ॥ Ram_2,94.53 // कच्चिद् अर्थं च धर्मं च $ कामं च जयतां वर & विभज्य काले कालज्ञ % सर्वान् भरत सेवसे ॥ Ram_2,94.54 // कच्चित् ते ब्राह्मणाः शर्म $ सर्वशास्त्रार्थकोविदाः & आशंसन्ते महाप्राज्ञ % पौरजानपदैः सह ॥ Ram_2,94.55 // नास्तिक्यम् अनृतं क्रोधं $ प्रमादं दीर्घसूत्रताम् & अदर्शनं ज्ञानवताम् % आलस्यं पञ्चवृत्तिताम् ॥ Ram_2,94.56 // एकचिन्तनम् अर्थानाम् $ अनर्थज्ञैश् च मन्त्रणम् & निश्चितानाम् अनारम्भं % मन्त्रस्यापरिरक्षणम् ॥ Ram_2,94.57 // मङ्गलस्याप्रयोगं च $ प्रत्युत्थानं च सर्वशः & कच्चित् त्वं वर्जयस्य् एतान् % राजदोषांश् चतुर्दश ॥ Ram_2,94.58 // कच्चित् स्वादुकृतं भोज्यम् $ एको नाश्नासि राघव & कच्चिद् आशंसमानेभ्यो % मित्रेभ्यः सम्प्रयच्छसि ॥ Ram_2,94.59 // _________________________________________________________________ रामस्य वचनं श्रुत्वा $ भरतः प्रत्युवाच ह & किं मे धर्माद् विहीनस्य % राजधर्मः करिष्यति ॥ Ram_2,95.1 ॥ शाश्वतो ऽयं सदा धर्मः $ स्थितो ऽस्मासु नरर्षभ & ज्येष्ठपुत्रे स्थिते राजन् % न कनीयान् भवेन् नृपः ॥ Ram_2,95.2 ॥ स समृद्धां मया सार्धम् $ अयोध्यां गच्छ राघव & अभिषेचय चात्मानं % कुलस्यास्य भवाय नः ॥ Ram_2,95.3 ॥ राजानं मानुषं प्राहुर् $ देवत्वे संमतो मम & यस्य धर्मार्थसहितं % वृत्तम् आहुर् अमानुषम् ॥ Ram_2,95.4 ॥ केकयस्थे च मयि तु $ त्वयि चारण्यम् आश्रिते & दिवम् आर्य गतो राजा % यायजूकः सतां मतः ॥ Ram_2,95.5 ॥ उत्तिष्ठ पुरुषव्याघ्र $ क्रियताम् उदकं पितुः & अहं चायं च शत्रुघ्नः % पूर्वम् एव कृतोदकौ ॥ Ram_2,95.6 ॥ प्रियेण किल दत्तं हि $ पितृलोकेषु राघव & अक्षय्यं भवतीत्य् आहुर् % भवांश् चैव पितुः प्रियः ॥ Ram_2,95.7 ॥ तां श्रुत्वा करुणां वाचं $ पितुर् मरणसंहिताम् & राघवो भरतेनोक्तां % बभूव गतचेतनः ॥ Ram_2,95.8 ॥ वाग्वज्रं भरतेनोक्तम् $ अमनोज्ञं परंतपः & प्रगृह्य बाहू रामो वै % पुष्पिताग्रो यथा द्रुमः \ वने परशुना कृत्तस् # तथा भुवि पपात ह ॥ Ram_2,95.9 ॥ तथा हि पतितं रामं $ जगत्यां जगतीपतिम् & कूलघातपरिश्रान्तं % प्रसुप्तम् इव कुञ्जरम् ॥ Ram_2,95.10 // भ्रातरस् ते महेष्वासं $ सर्वतः शोककर्शितम् & रुदन्तः सह वैदेह्या % सिषिचुः सलिलेन वै ॥ Ram_2,95.11 // स तु संज्ञां पुनर् लब्ध्वा $ नेत्राभ्याम् आस्रम् उत्सृजन् & उपाक्रामत काकुत्स्थः % कृपणं bahubhëitum ॥ Ram_2,95.12 // किं नु तस्य मया कार्यं $ दुर्जातेन महात्मनः & यो मृतो मम शोकेन % न मया चापि संस्कृतः ॥ Ram_2,95.13 // अहो भरत सिद्धार्थो $ येन राजा त्वयानघ & शत्रुघेण च सर्वेषु % प्रेतकृत्येषु सत्कृतः ॥ Ram_2,95.14 // निष्प्रधानाम् अनेकाग्रां $ नरेन्द्रेण विनाकृताम् & निवृत्तवनवासो ऽपि % नायोध्यां गन्तुम् उत्सहे ॥ Ram_2,95.15 // समाप्तवनवासं माम् $ अयोध्यायां परंतप & को नु शासिष्यति पुनस् % ताते लोकान्तरं गते ॥ Ram_2,95.16 // पुरा प्रेक्ष्य सुवृत्तं मां $ पिता यान्य् आह सान्त्वयन् & वाक्यानि तानि श्रोष्यामि % कुतः कर्णसुखान्य् अहम् ॥ Ram_2,95.17 // एवम् उक्त्वा स भरतं $ भार्याम् अभ्येत्य राघवः & उवाच शोकसंतप्तः % पूर्णचन्द्रनिभाननाम् ॥ Ram_2,95.18 // सीते मृतस् ते श्वशुरः $ पित्रा हीनो ऽसि लक्ष्मण & भरतो दुःखम् आचष्टे % स्वर्गतं पृथिवीपतिम् ॥ Ram_2,95.19 // सान्त्वयित्वा तु तां रामो $ रुदन्तीं जनकात्मजाम् & उवाच लक्ष्मणं तत्र % दुःखितो दुःखितं वचः ॥ Ram_2,95.20 // आनयेङ्गुदीपिण्याकं $ चीरम् आहर चोत्तरम् & जलक्रियार्थं तातस्य % गमिष्यामि महात्मनः ॥ Ram_2,95.21 // सीता पुरस्ताद् व्रजतु $ त्वम् एनाम् अभितो व्रज & अहं पश्चाद् गमिष्यामि % गतिर् ह्य् एषा सुदारुणा ॥ Ram_2,95.22 // ततो नित्यानुगस् तेषां $ विदितात्मा महामतिः & मृदुर् दान्तश् च शान्तश् च % रामे च दृढभक्तिमान् ॥ Ram_2,95.23 // सुमन्त्रस् तैर् नृपसुतैः $ सार्धम् आश्वास्य राघवम् & अवातारयद् आलम्ब्य % नदीं मन्दाकिनीं शिवाम् ॥ Ram_2,95.24 // ते सुतीर्थां ततः कृच्छ्राद् $ उपागम्य यशस्विनः & नदीं मन्दाकिनीं रम्यां % सदा पुष्पितकाननाम् ॥ Ram_2,95.25 // शीघ्रस्रोतसम् आसाद्य $ तीर्थं शिवम् अकर्दमम् & सिषिचुस् तूदकं राज्ञे % तत एतद् भवत्व् इति ॥ Ram_2,95.26 // प्रगृह्य च महीपालो $ जलपूरितम् अञ्जलिम् & दिशं याम्याम् अभिमुखो % रुदन् वचनम् अब्रवीत् ॥ Ram_2,95.27 // एतत् ते राजशार्दूल $ विमलं तोयम् अक्षयम् & पितृलोकगतस्याद्य % मद्दत्तम् उपतिष्ठतु ॥ Ram_2,95.28 // ततो मन्दाकिनीतीरात् $ प्रत्युत्तीर्य स राघवः & पितुश् चकार तेजस्वी % निवापं भ्रातृभिः सह ॥ Ram_2,95.29 // ऐङ्गुदं बदरीमिश्रं $ पिण्याकं दर्भसंस्तरे & न्यस्य रामः सुदुःखार्तो % रुदन् वचनम् अब्रवीत् ॥ Ram_2,95.30 // इदं भुङ्क्ष्व महाराज $ प्रीतो यदशना वयम् & यदन्नः पुरुषो भवति % तदन्नास् तस्य देवताः ॥ Ram_2,95.31 // ततस् तेनैव मार्गेण $ प्रत्युत्तीर्य नदीतटात् & आरुरोह नरव्याघ्रो % रम्यसानुं महीधरम् ॥ Ram_2,95.32 // ततः पर्णकुटीद्वारम् $ आसाद्य जगतीपतिः & परिजग्राह पाणिभ्याम् % उभौ भरतलक्ष्मणौ ॥ Ram_2,95.33 // तेषां तु रुदतां शब्दात् $ प्रतिश्रुत्काभवद् गिरौ & भ्रातॄणां सह वैदेह्या % सिंहानां नर्दताम् इव ॥ Ram_2,95.34 // विज्ञाय तुमुलं शब्दं $ त्रस्ता भरतसैनिकाः & अब्रुवंश् चापि रामेण % भरतः संगतो ध्रुवम् \ तेषाम् एव mahä शब्दः # शोचतां पितरं मृतम् ॥ Ram_2,95.35 // अथ वासान् परित्यज्य $ तं सर्वे ऽभिमुखाः स्वनम् & अप्य् एकमनसो जग्मुर् % यथास्थानं प्रधाविताः ॥ Ram_2,95.36 // हयैर् अन्ये गजैर् अन्ये $ रथैर् अन्ये स्वलंकृतैः & सुकुमारास् तथैवान्ये % पद्भिर् एव नरा ययुः ॥ Ram_2,95.37 // अचिरप्रोषितं रामं $ चिरविप्रोषितं यथा & द्रष्टुकामो जनः सर्वो % जगाम सहसाश्रमम् ॥ Ram_2,95.38 // भ्रातॄणां त्वरितास् ते तु $ द्रष्टुकामाः समागमम् & ययुर् बहुविधैर् यानैः % खुरनेमिसमाकुलैः ॥ Ram_2,95.39 // सा भूमिर् बहुभिर् यानैः $ खुरनेमिसमाहता & मुमोच तुमुलं शब्दं % द्यौर् इवाभ्रसमागमे ॥ Ram_2,95.40 // तेन वित्रासिता नागाः $ करेणुपरिवारिताः & आवासयन्तो गन्धेन % जग्मुर् अन्यद् वनं ततः ॥ Ram_2,95.41 // वराहमृगसिंहाश् च $ महिषाः सर्क्षवानराः & व्याघ्रगोकर्णगवया % वित्रेषुः पृषतैः सह ॥ Ram_2,95.42 // रथाङ्गसाह्वा नत्यूहा $ हंसाः कारण्डवाः प्लवाः & तथा पुंस्कोकिलाः क्रौञ्चा % विसंज्ञा भेजिरे दिशः ॥ Ram_2,95.43 // तेन शब्देन वित्रस्तैर् $ आकाशं पक्षिभिर् वृतम् & मनुष्यैर् आवृता भूमिर् % उभयं प्रबभौ तदा ॥ Ram_2,95.44 // तान् नरान् bëpapÆrïÃk«Ãn $ समीक्ष्याथ सुदुःखितान् & पर्यष्वजत धर्मज्ञः % पितृवन् मातृवच् च सः ॥ Ram_2,95.45 // स तत्र कांश्चित् परिषस्वजे नरान् $ नराश् च केचित् तु तम् अभ्यवादयन् & चकार सर्वान् सवयस्यबान्धवान् % यथार्हम् आसाद्य तदा नृपात्मजः ॥ Ram_2,95.46 // ततः स तेषां रुदतां महात्मनां $ भुवं च खं चानुविनादयन् स्वनः & गुहा गिरीणां च दिशश् च संततं % मृदङ्गघोषप्रतिमो विशुश्रुवे ॥ Ram_2,95.47 // _________________________________________________________________ वसिष्ठः पुरतः कृत्वा $ दारान् दशरथस्य च & अभिचक्राम तं देशं % रामदर्शनतर्षितः ॥ Ram_2,96.1 ॥ राजपत्न्यश् च गच्छन्त्यो $ मन्दं मन्दाकिनीं प्रति & ददृशुस् तत्र तत् तीर्थं % रामलक्ष्मणसेवितम् ॥ Ram_2,96.2 ॥ कौसल्या bëpapÆrïena $ मुखेन परिशुष्यता & सुमित्राम् अब्रवीद् दीना % याश् चान्या राजयोषितः ॥ Ram_2,96.3 ॥ इदं तेषाम् अनाथानां $ क्लिष्टम् अक्लिष्टकर्मणाम् & वने प्राक् केवलं तीर्थं % ये ते निर्विषयीकृताः ॥ Ram_2,96.4 ॥ इतः सुमित्रे पुत्रस् ते $ सदा जलम् अतन्द्रितः & स्वयं हरति सौमित्रिर् % मम पुत्रस्य कारणात् ॥ Ram_2,96.5 ॥ दक्षिणाग्रेषु दर्भेषु $ सा ददर्श महीतले & पितुर् इङ्गुदीपिण्याकं % न्यस्तम् आयतलोचना ॥ Ram_2,96.6 ॥ तं भूमौ पितुर् आर्तेन $ न्यस्तं रामेण वीक्ष्य सा & उवाच देवी कौसल्या % सर्वा दशरथस्त्रियः ॥ Ram_2,96.7 ॥ इदम् इक्ष्वाकुनाथस्य $ राघवस्य महात्मनः & राघवेण पितुर् दत्तं % पश्यतैतद् यथाविधि ॥ Ram_2,96.8 ॥ तस्य देवसमानस्य $ पार्थिवस्य महात्मनः & नैतद् औपयिकं मन्ये % भुक्तभोगस्य भोजनम् ॥ Ram_2,96.9 ॥ चतुरन्तां महीं भुक्त्वा $ महेन्द्रसदृशो विभुः & कथम् इङ्गुदीपिण्याकं % स भुङ्क्ते वसुधाधिपः ॥ Ram_2,96.10 // अतो दुःखतरं लोके $ न किंचित् प्रतिभाति मा & यत्र रामः पितुर् दद्याद् % इङ्गुदीक्षोदम् ऋद्धिमान् ॥ Ram_2,96.11 // रामेणेङ्गुदीपिण्याकं $ पितुर् दत्तं समीक्ष्य मे & कथं दुःखेन हृदयं % न स्फोटति सहस्रधा ॥ Ram_2,96.12 // एवम् आर्तां सपत्न्यस् ता $ जग्मुर् आश्वास्य तां तदा & ददृशुश् चाश्रमे रामं % स्वर्गाच् च्युतम् इवामरम् ॥ Ram_2,96.13 // सर्वभोगैः परित्यक्तं $ रामं सम्प्रेक्ष्य मातरः & आर्ता मुमुचुर् अश्रूणि % सस्वरं शोककर्शिताः ॥ Ram_2,96.14 // तासां रामः समुत्थाय $ जग्राह caraïä शुभान् & मातॄणां मनुजव्याघ्रः % सर्वासां सत्यसंगरः ॥ Ram_2,96.15 // ताः पाणिभिः सुखस्पर्शैर् $ मृद्वङ्गुलितलैः शुभैः & प्रममार्जू रजः पृष्ठाद् % रामस्यायतलोचनाः ॥ Ram_2,96.16 // सौमित्रिर् अपि ताः सर्वा $ मातॄन् सम्प्रेक्ष्य दुःखितः & अभ्यवादयतासक्तं % शनै रामाद् अनन्तरम् ॥ Ram_2,96.17 // यथा रामे तथा तस्मिन् $ सर्वा ववृतिरे स्त्रियः & वृत्तिं दशरथाज् जाते % लक्ष्मणे शुभलक्षणे ॥ Ram_2,96.18 // सीतापि चरणांस् तासाम् $ उपसंगृह्य दुःखिता & श्वश्रूणाम् अश्रुपूर्णाक्षी % सा बभूवाग्रतः स्थिता ॥ Ram_2,96.19 // तां परिष्वज्य दुःखार्तां $ माता दुहितरं यथा & वनवासकृशां दीनां % कौसल्या वाक्यम् अब्रवीत् ॥ Ram_2,96.20 // विदेहराजस्य सुता $ स्नुषा दशरथस्य च & रामपत्नी कथं दुःखं % सम्प्राप्ता निर्जने वने ॥ Ram_2,96.21 // पद्मम् आतपसंतप्तं $ परिक्लिष्टम् इवोत्पलम् & käcanaæ रजसा ध्वस्तं % क्लिष्टं चन्द्रम् इवाम्बुदैः ॥ Ram_2,96.22 // मुखं ते प्रेक्ष्य मां शोको $ दहत्य् अग्निर् इवाश्रयम् & भृशं मनसि वैदेहि % व्यसनारणिसम्भवः ॥ Ram_2,96.23 // ब्रुवन्त्याम् एवम् आर्तायां $ जनन्यां भरताग्रजः & पादाव् आसाद्य जग्राह % वसिष्ठस्य स राघवः ॥ Ram_2,96.24 // पुरोहितस्याग्निसमस्य तस्य वै $ बृहस्पतेर् इन्द्र इवामराधिपः & प्रगृह्य पादौ सुसमृद्धतेजसः % सहैव तेनोपविवेश राघवः ॥ Ram_2,96.25 // ततो जघन्यं सहितैः स मन्त्रिभिः $ पुरप्रधानैश् च सहैव सैनिकैः & जनेन धर्मज्ञतमेन धर्मवान् % उपोपविष्टो भरतस् तदाग्रजम् ॥ Ram_2,96.26 // उपोपविष्टस् तु तदा स वीर्यवांस् $ तपस्विवेषेण समीक्ष्य राघवम् & श्रिया ज्वलन्तं भरतः k­täjalir % यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ Ram_2,96.27 // किम् एष वाक्यं भरतो ऽद्य राघवं $ प्रणम्य सत्कृत्य च साधु वक्ष्यति & इतीव तस्यार्यजनस्य तत्त्वतो % बभूव कौतूहलम् उत्तमं तदा ॥ Ram_2,96.28 // स राघवः सत्यधृतिश् च लक्ष्मणो $ महानुभावो भरतश् च धार्मिकः & वृताः सुहृद्भिश् च विरेजुर् अध्वरे % यथा सदस्यैः सहितास् त्रयो ऽग्नयः ॥ Ram_2,96.29 // _________________________________________________________________ तं तु रामः समाश्वास्य $ भ्रातरं गुरुवत्सलम् & लक्ष्मणेन सह भ्रात्रा % प्रष्टुं समुपचक्रमे ॥ Ram_2,97.1 ॥ किम् एतद् इच्छेयम् अहं $ श्रोतुं प्रव्याहृतं त्वया & यस्मात् त्वम् आगतो देशम् % इमं चीरजटाजिनी ॥ Ram_2,97.2 ॥ यन्निमित्तम् इमं देशं $ कृष्णाजिनजटाधरः & हित्वा राज्यं प्रविष्टस् त्वं % तत् सर्वं वक्तुम् अर्हसि ॥ Ram_2,97.3 ॥ इत्य् उक्तः केकयीपुत्रः $ काकुत्स्थेन महात्मना & प्रगृह्य बलवद् भूयः % präjalir वाक्यम् अब्रवीत् ॥ Ram_2,97.4 ॥ आर्यं तातः परित्यज्य $ कृत्वा कर्म सुदुष्करम् & गतः स्वर्गं महाबाहुः % putraÓokÃbhipŬita÷ // Ram_2,97.5 // स्त्रिया नियुक्तः कैकेय्या $ मम मात्रा परंतप & चकार सुमहत् पापम् % इदम् आत्मयशोहरम् ॥ Ram_2,97.6 ॥ सा राज्यफलम् अप्राप्य $ विधवा शोककर्शिता & पतिष्यति महाघोरे % निरये जननी मम ॥ Ram_2,97.7 ॥ तस्य मे दासभूतस्य $ प्रसादं कर्तुम् अर्हसि & अभिषिञ्चस्व चाद्यैव % राज्येन मघवान् इव ॥ Ram_2,97.8 ॥ इमाः प्रकृतयः सर्वा $ विधवा मातरश् च याः & त्वत्सकाशम् अनुप्राप्ताः % प्रसादं कर्तुम् अर्हसि ॥ Ram_2,97.9 ॥ तदानुपूर्व्या युक्तं च $ युक्तं चात्मनि मानद & राज्यं प्राप्नुहि धर्मेण % सकामान् सुहृदः कुरु ॥ Ram_2,97.10 // भवत्व् अविधवा भूमिः $ समग्रा पतिना त्वया & शशिना विमलेनेव % शारदी रजनी यथा ॥ Ram_2,97.11 // एभिश् च सचिवैः सार्धं $ शिरसा याचितो मया & भ्रातुः शिष्यस्य दासस्य % प्रसादं कर्तुम् अर्हसि ॥ Ram_2,97.12 // तद् इदं शाश्वतं पित्र्यं $ सर्वं सचिवमण्डलम् & पूजितं पुरुषव्याघ्र % नातिक्रमितुम् उत्सहे ॥ Ram_2,97.13 // एवम् उक्त्वा महाबाहुः $ sabëpa÷ केकयीसुतः & रामस्य शिरसा पादौ % जग्राह भरतः पुनः ॥ Ram_2,97.14 // तं मत्तम् इव मातंगं $ निःश्वसन्तं पुनः पुनः & भ्रातरं भरतं रामः % परिष्वज्येदम् अब्रवीत् ॥ Ram_2,97.15 // कुलीनः सत्त्वसम्पन्नस् $ तेजस्वी चरितव्रतः & राज्यहेतोः कथं पापम् % आचरेत् त्वद्विधो जनः ॥ Ram_2,97.16 // न दोषं त्वयि पश्यामि $ सूक्ष्मम् अप्य् अरिसूदन & न चापि जननीं बाल्यात् % त्वं विगर्हितुम् अर्हसि ॥ Ram_2,97.17 // यावत् पितरि धर्मज्ञ $ गौरवं लोकसत्कृते & तावद् धर्मभृतां श्रेष्ठ % जनन्याम् अपि गौरवम् ॥ Ram_2,97.18 // एताभ्यां धर्मशीलाभ्यां $ वनं गच्छेति राघव & मातापितृभ्याम् उक्तो ऽहं % कथम् अन्यत् समाचरे ॥ Ram_2,97.19 // त्वया राज्यम् अयोध्यायां $ प्राप्तव्यं लोकसत्कृतम् & वस्तव्यं दण्डकारण्ये % मया वल्कलवाससा ॥ Ram_2,97.20 // एवं कृत्वा महाराजो $ विभागं लोकसंनिधौ & व्यादिश्य च महातेजा % दिवं दशरथो गतः ॥ Ram_2,97.21 // स च प्रमाणं धर्मात्मा $ राजा लोकगुरुस् तव & पित्रा दत्तं यथाभागम् % उपभोक्तुं त्वम् अर्हसि ॥ Ram_2,97.22 // चतुर्दश समाः सौम्य $ दण्डकारण्यम् आश्रितः & उपभोक्ष्ये त्व् अहं दत्तं % भागं पित्रा महात्मना ॥ Ram_2,97.23 // यद् अब्रवीन् मां नरलोकसत्कृतः $ पिता महात्मा विबुधाधिपोपमः & तद् एव मन्ये परमात्मनो हितं % न सर्वलोकेश्वरभावम् अव्ययम् ॥ Ram_2,97.24 // _________________________________________________________________ ततः पुरुषसिंहानां $ वृतानां तैः सुहृद्गणैः & शोचताम् एव रजनी % दुःखेन व्यत्यवर्तत ॥ Ram_2,98.1 ॥ रजन्यां सुप्रभातायां $ भ्रातरस् ते सुहृद्वृताः & मन्दाकिन्यां हुतं जप्यं % कृत्वा रामम् उपागमन् ॥ Ram_2,98.2 ॥ तूष्णीं ते समुपासीना $ न कश्चित् किंचिद् अब्रवीत् & भरतस् तु सुहृन्मध्ये % रामं वचनम् अब्रवीत् ॥ Ram_2,98.3 ॥ सान्त्विता मामिका माता $ दत्तं राज्यम् इदं मम & तद् ददामि तवैवाहं % भुङ्क्ष्व राज्यम् अकण्टकम् ॥ Ram_2,98.4 ॥ महतेवाम्बुवेगेन $ भिन्नः सेतुर् जलागमे & दुरावारं त्वदन्येन % राज्यखण्डम् इदं महत् ॥ Ram_2,98.5 ॥ गतिं खर इवाश्वस्य $ तार्क्ष्यस्येव पतत्रिणः & अनुगन्तुं न शक्तिर् मे % गतिं तव महीपते ॥ Ram_2,98.6 ॥ सुजीवं नित्यशस् तस्य $ यः परैर् उपजीव्यते & राम तेन तु दुर्जीवं % यः परान् उपजीवति ॥ Ram_2,98.7 ॥ यथा तु रोपितो वृक्षः $ पुरुषेण विवर्धितः & ह्रस्वकेन दुरारोहो % rƬhaskandho महाद्रुमः ॥ Ram_2,98.8 ॥ स यदा पुष्पितो भूत्वा $ फलानि न विदर्शयेत् & स तां नानुभवेत् प्रीतिं % यस्य हेतोः प्रभावितः ॥ Ram_2,98.9 ॥ एषोपमा महाबाहो $ त्वम् अर्थं वेत्तुम् अर्हसि & यदि त्वम् अस्मान् ऋषभो % भर्ता भृत्यान् न शाधि हि ॥ Ram_2,98.10 // श्रेणयस् त्वां महाराज $ पश्यन्त्व् अग्र्याश् च सर्वशः & प्रतपन्तम् इवादित्यं % राज्ये स्थितम् अरिंदमम् ॥ Ram_2,98.11 // तवानुयाने काकुत्स्थ $ मत्ता नर्दन्तु कुञ्जराः & अन्तःपुरगता नार्यो % नन्दन्तु सुसमाहिताः ॥ Ram_2,98.12 // तस्य साध्व् इत्य् अमन्यन्त $ नागरा विविधा जनाः & भरतस्य वचः श्रुत्वा % रामं प्रत्यनुयाचतः ॥ Ram_2,98.13 // तम् एवं दुःखितं प्रेक्ष्य $ विलपन्तं यशस्विनम् & रामः कृतात्मा भरतं % समाश्वासयद् आत्मवान् ॥ Ram_2,98.14 // नात्मनः कामकारो ऽस्ति $ पुरुषो ऽयम् अनीश्वरः & इतश् चेतरतश् चैनं % कृतान्तः परिकर्षति ॥ Ram_2,98.15 // सर्वे क्षयान्ता निचयाः $ पतनान्ताः समुच्छ्रयाः & संयोगा विप्रयोगान्ता % मरणान्तं च जीवितम् ॥ Ram_2,98.16 // यथा फलानां पक्वानां $ नान्यत्र पतनाद् भयम् & एवं नरस्य जातस्य % नान्यत्र मरणाद् भयम् ॥ Ram_2,98.17 // यथागारं दृढस्थूणं $ जीर्णं भूत्वावसीदति & तथावसीदन्ति नरा % जरामृत्युवशं गताः ॥ Ram_2,98.18 // अहोरात्राणि गच्छन्ति $ सर्वेषां प्राणिनाम् इह & आयूंषि क्षपयन्त्य् आशु % ग्रीष्मे जलम् इवांशवः ॥ Ram_2,98.19 // आत्मानम् अनुशोच त्वं $ किम् अन्यम् अनुशोचसि & आयुस् ते हीयते यस्य % स्थितस्य च गतस्य च ॥ Ram_2,98.20 // सहैव मृत्युर् व्रजति $ सह मृत्युर् निषीदति & गत्वा सुदीर्घम् अध्वानं % सह मृत्युर् निवर्तते ॥ Ram_2,98.21 // गात्रेषु वलयः प्राप्ताः $ श्वेताश् चैव शिरोरुहाः & जरया पुरुषो जीर्णः % किं हि कृत्वा प्रभावयेत् ॥ Ram_2,98.22 // नन्दन्त्य् उदित आदित्ये $ नन्दन्त्य् अस्तम् इते रवौ & आत्मनो नावबुध्यन्ते % मनुष्या जीवितक्षयम् ॥ Ram_2,98.23 // हृष्यन्त्य् ऋतुमुखं दृष्ट्वा $ नवं नवम् इहागतम् & ऋतूनां परिवर्तेन % प्राणिनां प्राणसंक्षयः ॥ Ram_2,98.24 // यथा këÂhaæ च këÂhaæ च $ समेयातां महार्णवे & समेत्य च व्यपेयातां % कालम् आसाद्य कंचन ॥ Ram_2,98.25 // एवं भार्याश् च पुत्राश् च $ ज्ञातयश् च वसूनि च & समेत्य व्यवधावन्ति % ध्रुवो ह्य् एषां विनाभवः ॥ Ram_2,98.26 // नात्र कश्चिद् यथा भावं $ प्राणी समभिवर्तते & तेन तस्मिन् न सामर्थ्यं % प्रेतस्यास्त्य् अनुशोचतः ॥ Ram_2,98.27 // यथा हि सार्थं गच्छन्तं $ ब्रूयात् कश्चित् पथि स्थितः & अहम् अप्य् आगमिष्यामि % पृष्ठतो भवताम् इति ॥ Ram_2,98.28 // एवं पूर्वैर् गतो मार्गः $ पितृपैतामहो ध्रुवः & तम् आपन्नः कथं शोचेद् % यस्य नास्ति व्यतिक्रमः ॥ Ram_2,98.29 // वयसः पतमानस्य $ स्रोतसो वानिवर्तिनः & आत्मा सुखे नियोक्तव्यः % सुखभाजः प्रजाः स्मृताः ॥ Ram_2,98.30 // धर्मात्मा स शुभैः कृत्स्नैः $ क्रतुभिश् चाप्तदक्षिणैः & धूतपापो गतः स्वर्गं % पिता नः पृथिवीपतिः ॥ Ram_2,98.31 // भृत्यानां भरणात् सम्यक् $ प्रजानां परिपालनात् & अर्थादानाच् च धार्मेण % पिता नस् त्रिदिवं गतः ॥ Ram_2,98.32 // इष्ट्वा बहुविधैर् यज्ञैर् $ भोगांश् चावाप्य पुष्कलान् & उत्तमं चायुर् आसाद्य % स्वर् गतः पृथिवीपतिः ॥ Ram_2,98.33 // स जीर्णं मानुषं देहं $ परित्यज्य पिता हि नः & दैवीम् ऋद्धिम् अनुप्राप्तो % ब्रह्मलोकविहारिणीम् ॥ Ram_2,98.34 // तं तु नैवंविधः कश्चित् $ प्राज्ञः शोचितुम् अर्हति & त्वद्विधो यद्विधश् चापि % श्रुतवान् बुद्धिमत्तरः ॥ Ram_2,98.35 // एते बहुविधाः शोका $ विलापरुदिते तथा & वर्जनीया हि धीरेण % सर्वावस्थासु धीमता ॥ Ram_2,98.36 // स स्वस्थो भव मा शोचो $ यात्वा चावस तां पुरीम् & तथा पित्रा नियुक्तो ऽसि % वशिना वदतां वर ॥ Ram_2,98.37 // यत्राहम् अपि तेनैव $ नियुक्तः पुण्यकर्मणा & तत्रैवाहं करिष्यामि % पितुर् आर्यस्य शासनम् ॥ Ram_2,98.38 // न मया शासनं तस्य $ त्यक्तुं न्याय्यम् अरिंदम & तत् त्वयापि सदा मान्यं % स वै बन्धुः स नः पिता ॥ Ram_2,98.39 // एवम् उक्त्वा तु विरते $ रामे वचनम् अर्थवत् & उवाच भरतश् चित्रं % धार्मिको धार्मिकं वचः ॥ Ram_2,98.40 // को हि स्याद् ईदृशो लोके $ यादृशस् त्वम् अरिंदम & न त्वां प्रव्यथयेद् दुःखं % प्रीतिर् वा न प्रहर्षयेत् ॥ Ram_2,98.41 // संमतश् चासि वृद्धानां $ तांश् च पृच्छसि संशयान् & यथा मृतस् तथा जीवन् % यथासति तथा सति ॥ Ram_2,98.42 // यस्यैष बुद्धिलाभः स्यात् $ परितप्येत केन सः & स एवं व्यसनं प्राप्य % न विषीदितुम् अर्हति ॥ Ram_2,98.43 // अमरोपमसत्त्वस् त्वं $ महात्मा सत्यसंगरः & सर्वज्ञः सर्वदर्शी च % बुद्धिमांश् चासि राघव ॥ Ram_2,98.44 // न त्वाम् एवं गुणैर् युक्तं $ प्रभवाभवकोविदम् & अविषह्यतमं दुःखम् % आसादयितुम् अर्हति ॥ Ram_2,98.45 // प्रोषिते मयि यत् पापं $ मात्रा मत्कारणात् कृतम् & क्षुद्रया तद् अनिष्टं मे % प्रसीदतु भवान् मम ॥ Ram_2,98.46 // धर्मबन्धेन बद्धो ऽस्मि $ तेनेमां नेह मातरम् & हन्मि तीव्रेण दण्डेन % दण्डार्हां पापकारिणीम् ॥ Ram_2,98.47 // कथं दशरथाज् जातः $ शुद्धाभिजनकर्मणः & जानन् धर्मम् अधर्मिष्ठं % कुर्यां कर्म जुगुप्सितम् ॥ Ram_2,98.48 // गुरुः क्रियावान् वृद्धश् च $ राजा प्रेतः पितेति च & तातं न परिगर्हेयं % दैवतं चेति संसदि ॥ Ram_2,98.49 // को हि धर्मार्थयोर् हीनम् $ ईदृशं कर्म किल्बिषम् & स्त्रियाः प्रियचिकीर्षुः सन् % कुर्याद् धर्मज्ञ धर्मवित् ॥ Ram_2,98.50 // अन्तकाले हि भूतानि $ मुह्यन्तीति पुराश्रुतिः & राज्ञैवं कुर्वता लोके % प्रत्यक्षा सा श्रुतिः कृता ॥ Ram_2,98.51 // साध्वर्थम् अभिसंधाय $ क्रोधान् मोहाच् च साहसात् & तातस्य यद् अतिक्रान्तं % प्रत्याहरतु तद् भवान् ॥ Ram_2,98.52 // पितुर् हि समतिक्रान्तं $ पुत्रो यः साधु मन्यते & तद् अपत्यं मतं लोके % विपरीतम् अतो ऽन्यथा ॥ Ram_2,98.53 // तद् अपत्यं भवान् अस्तु $ मा भवान् दुष्कृतं पितुः & अभिपत्ता कृतं कर्म % लोके धीरविगर्हितम् ॥ Ram_2,98.54 // कैकेयीं मां च तातं च $ सुहृदो बान्धवांश् च नः & पौरजानपदान् सर्वांस् % त्रातु सर्वम् इदं भवान् ॥ Ram_2,98.55 // क्व चारण्यं क्व च क्षात्रं $ क्व जटाः क्व च पालनम् & ईदृशं व्याहतं कर्म % न भवान् कर्तुम् अर्हति ॥ Ram_2,98.56 // अथ क्लेशजम् एव त्वं $ धर्मं चरितुम् इच्छसि & धर्मेण चतुरो वर्णान् % पालयन् क्लेशम् आप्नुहि ॥ Ram_2,98.57 // चतुर्णाम् आश्रमाणां हि $ गार्हस्थ्यं श्रेष्ठम् आश्रमम् & आहुर् धर्मज्ञ धर्मज्ञास् % तं कथं त्यक्तुम् अर्हसि ॥ Ram_2,98.58 // श्रुतेन बालः स्थानेन $ जन्मना भवतो ह्य् अहम् & स कथं पालयिष्यामि % भूमिं भवति तिष्ठति ॥ Ram_2,98.59 // हीनबुद्धिगुणो बालो $ हीनः स्थानेन चाप्य् अहम् & भवता च विना भूतो % न वर्तयितुम् उत्सहे ॥ Ram_2,98.60 // इदं निखिलम् अव्यग्रं $ पित्र्यं राज्यम् अकण्टकम् & अनुशाधि स्वधर्मेण % धर्मज्ञ सह बान्धवैः ॥ Ram_2,98.61 // इहैव त्वाभिषिञ्चन्तु $ धर्मज्ञ सह बान्धवैः & ऋत्विजः सवसिष्ठाश् च % मन्त्रवन् मन्त्रकोविदाः ॥ Ram_2,98.62 // अभिषिक्तस् त्वम् अस्माभिर् $ अयोध्यां पालने व्रज & विजित्य तरसा लोकान् % मरुद्भिर् इव वासवः ॥ Ram_2,98.63 // ऋणानि त्रीण्य् अपाकुर्वन् $ दुर्हृदः साधु निर्दहन् & सुहृदस् तर्पयन् कामैस् % त्वम् एवात्रानुशाधि माम् ॥ Ram_2,98.64 // अद्यार्य मुदिताः सन्तु $ सुहृदस् ते ऽभिषेचने & अद्य भीताः पालयन्तां % दुर्हृदस् ते दिशो दश ॥ Ram_2,98.65 // आक्रोशं मम मातुश् च $ प्रमृज्य पुरुषर्षभ & अद्य तत्र भवन्तं च % पितरं रक्ष किल्बिषात् ॥ Ram_2,98.66 // शिरसा त्वाभियाचे ऽहं $ कुरुष्व करुणां मयि & बान्धवेषु च सर्वेषु % भूतेष्व् इव महेश्वरः ॥ Ram_2,98.67 // अथ वा पृष्ठतः कृत्वा $ वनम् एव भवान् इतः & गमिष्यति गमिष्यामि % भवता सार्धम् अप्य् अहम् ॥ Ram_2,98.68 // तथापि रामो भरतेन ताम्यता $ प्रसाद्यमानः शिरसा महीपतिः & न चैव चक्रे गमनाय सत्त्ववान् % मतिं पितुस् तद्वचने प्रतिष्ठितः ॥ Ram_2,98.69 // तद् अद्भुतं स्थैर्यम् अवेक्ष्य राघवे $ समं जनो हर्षम् अवाप दुःखितः & न यात्य् अयोध्याम् इति दुःखितो ऽभवत् % स्थिरप्रतिज्ञत्वम् अवेक्ष्य हर्षितः ॥ Ram_2,98.70 // तम् ऋत्विजो नैगमयूथवल्लभास् $ तथा विसंज्ञाश्रुकलाश् च मातरः & तथा ब्रुवाणं भरतं प्रतुष्टुवुः % प्रणम्य रामं च ययाचिरे सह ॥ Ram_2,98.71 // _________________________________________________________________ पुनर् एवं ब्रुवाणं तु $ भरतं लक्ष्मणाग्रजः & प्रत्युवाच ततः ÓrÅmä % ज्ञातिमध्ये ऽतिसत्कृतः ॥ Ram_2,99.1 ॥ उपपन्नम् इदं वाक्यं $ यत् त्वम् एवम् abhëathÃ÷ & जातः पुत्रो दशरथात् % कैकेय्यां राजसत्तमात् ॥ Ram_2,99.2 ॥ पुरा भ्रातः पिता नः स $ मातरं ते समुद्वहन् & मातामहे समाश्रौषीद् % राज्यशुल्कम् अनुत्तमम् ॥ Ram_2,99.3 ॥ देवासुरे च संग्रामे $ जनन्यै तव पार्थिवः & सम्प्रहृष्टो ददौ राजा % वरम् आराधितः प्रभुः ॥ Ram_2,99.4 ॥ ततः सा संप्रतिश्राव्य $ तव माता यशस्विनी & अयाचत नरश्रेष्ठं % द्वौ वरौ वरवर्णिनी ॥ Ram_2,99.5 ॥ तव राज्यं नरव्याघ्र $ मम प्रव्राजनं तथा & तच् च राजा तथा तस्यै % नियुक्तः प्रददौ वरम् ॥ Ram_2,99.6 ॥ तेन पित्राहम् अप्य् अत्र $ नियुक्तः पुरुषर्षभ & चतुर्दश वने वासं % वर्षाणि वरदानिकम् ॥ Ram_2,99.7 ॥ सो ऽहं वनम् इदं प्राप्तो $ निर्जनं लक्ष्मणान्वितः & शीतया चाप्रतिद्वन्द्वः % सत्यवादे स्थितः पितुः ॥ Ram_2,99.8 ॥ भवान् अपि तथेत्य् एव $ पितरं सत्यवादिनम् & कर्तुम् अर्हति राजेन्द्रं % क्षिप्रम् एवाभिषेचनात् ॥ Ram_2,99.9 ॥ ऋणान् मोचय राजानं $ मत्कृते भरत प्रभुम् & पितरं त्राहि धर्मज्ञ % मातरं चाभिनन्दय ॥ Ram_2,99.10 // श्रूयते हि पुरा तात $ श्रुतिर् गीता यशस्विनी & गयेन यजमानेन % गयेष्व् एव पितॄन् प्रति ॥ Ram_2,99.11 // पुंनाम्ना नरकाद् यस्मात् $ पितरं त्रायते सुतः & तस्मात् पुत्र इति प्रोक्तः % पितॄन् यत् पाति वा सुतः ॥ Ram_2,99.12 // एष्टव्या बहवः पुत्रा $ गुणवन्तो बहुश्रुताः & तेषां वै समवेतानाम् % अपि कश्चिद् गयां व्रजेत् ॥ Ram_2,99.13 // एवं राजर्षयः सर्वे $ प्रतीता राजनन्दन & तस्मात् त्राहि नरश्रेष्ठ % पितरं नरकात् प्रभो ॥ Ram_2,99.14 // अयोध्यां गच्छ भरत $ प्रकृतीर् अनुरञ्जय & शत्रुघ्नसहितो वीर % सह सर्वैर् द्विजातिभिः ॥ Ram_2,99.15 // प्रवेक्ष्ये दण्डकारण्यम् $ अहम् अप्य् अविलम्बयन् & आभ्यां तु सहितो राजन् % वैदेह्या लक्ष्मणेन च ॥ Ram_2,99.16 // त्वं राजा भव भरत स्वयं नराणां $ वन्यानाम् अहम् अपि राजरां मृगाणाम् & गच्छ त्वं पुरवरम् अद्य सम्प्रहृष्टः % संहृष्टस् त्व् अहम् अपि दण्डकान् प्रवेक्ष्ये ॥ Ram_2,99.17 // छायां ते दिनकरभाः प्रबाधमानं $ वर्षत्रं भरत करोतु मूर्ध्नि शीताम् & एतेषाम् अहम् अपि काननद्रुमाणां % छायां ताम् अतिशयिनीं सुखं श्रयिष्ये ॥ Ram_2,99.18 // शत्रुघ्नः कुशलमतिस् तु ते सहायः $ सौमित्रिर् मम विदितः प्रधानमित्रम् & चत्वारस् तनयवरा वयं नरेन्द्रं % सत्यस्थं भरत चराम मा विषादम् ॥ Ram_2,99.19 // _________________________________________________________________ आश्वासयन्तं भरतं $ जाबालिर् ब्राह्मणोत्तमः & उवाच रामं धर्मज्ञं % धर्मापेतम् इदं वचः ॥ Ram_2,100.1 // साधु राघव मा भूत् ते $ बुद्धिर् एवं निरर्थका & प्राकृतस्य नरस्येव % आर्यबुद्धेस् तपस्विनः ॥ Ram_2,100.2 // कः कस्य पुरुषो बन्धुः $ किम् आप्यं कस्य केनचित् & यद् एको जायते जन्तुर् % एक एव विनश्यति ॥ Ram_2,100.3 // तस्मान् माता पिता चेति $ राम सज्जेत यो नरः & उन्मत्त इव स ज्ञेयो % नास्ति काचिद्धि कस्यचित् ॥ Ram_2,100.4 // यथा ग्रामान्तरं गच्छन् $ नरः कश्चित् क्वचिद् वसेत् & उत्सृज्य च तम् आवासं % प्रतिष्ठेतापरे ऽहनि ॥ Ram_2,100.5 // एवम् एव मनुष्याणां $ पिता माता गृहं वसु & आवासमात्रं काकुत्स्थ % सज्जन्ते नात्र सज्जनाः ॥ Ram_2,100.6 // पित्र्यं राज्यं समुत्सृज्य $ स नार्हति नरोत्तम & आस्थातुं कापथं दुःखं % विषमं बहुकण्टकम् ॥ Ram_2,100.7 // समृद्धायाम् अयोध्यायाम् $ आत्मानम् अभिषेचय & एकवेणीधरा हि त्वां % नगरी सम्प्रतीक्षते ॥ Ram_2,100.8 // राजभोगान् अनुभवन् $ महार्हान् पार्थिवात्मज & विहर त्वम् अयोध्यायां % यथा शक्रस् त्रिविष्टपे ॥ Ram_2,100.9 // न ते कश्चिद् दशरतस् $ त्वं च तस्य न कश्चन & अन्यो राजा त्वम् अन्यश् च % तस्मात् कुरु यद् उच्यते ॥ Ram_2,100.10 // गतः स नृपतिस् तत्र $ गन्तव्यं यत्र तेन वै & प्रवृत्तिर् एषा मर्त्यानां % त्वं तु मिथ्या विहन्यसे ॥ Ram_2,100.11 // अर्थधर्मपरा ये ये $ तांस् tä शोचामि नेतरान् & ते हि दुःखम् इह प्राप्य % विनाशं प्रेत्य भेजिरे ॥ Ram_2,100.12 // अष्टकापितृदैवत्यम् $ इत्य् अयं प्रसृतो जनः & अन्नस्योपद्रवं पश्य % मृतो हि किम् अशिष्यति ॥ Ram_2,100.13 // यदि भुक्तम् इहान्येन $ देहम् अन्यस्य गच्छति & दद्यात् प्रवसतः श्राद्धं % न तत् पथ्य् अशनं भवेत् ॥ Ram_2,100.14 // दानसंवनना ह्य् एते $ ग्रन्था मेधाविभिः कृताः & यजस्व देहि दीक्षस्व % तपस् तप्यस्व संत्यज ॥ Ram_2,100.15 // स नास्ति परम् इत्य् एव $ कुरु बुद्धिं महामते & प्रत्यक्षं यत् तद् आतिष्ठ % परोक्षं पृष्ठतः कुरु ॥ Ram_2,100.16 // सतां बुद्धिं पुरस्कृत्य $ सर्वलोकनिदर्शिनीम् & राज्यं त्वं प्रतिगृह्णीष्व % भरतेन प्रसादितः ॥ Ram_2,100.17 // _________________________________________________________________ जाबालेस् तु वचः श्रुत्वा $ रामः सत्यात्मनां वरः & उवाच परया युक्त्या % स्वबुद्ध्या चाविपन्नया ॥ Ram_2,101.1 // भवान् मे प्रियकामार्थं $ वचनं यद् इहोक्तवान् & अकार्यं कार्यसंकाशम् % अपथ्यं पथ्यसंमितम् ॥ Ram_2,101.2 // निर्मर्यादस् तु पुरुषः $ पापाचारसमन्वितः & मानं न लभते सत्सु % भिन्नचारित्रदर्शनः ॥ Ram_2,101.3 // कुलीनम् अकुलीनं वा $ वीरं पुरुषमानिनम् & चारित्रम् एव व्याख्याति % शुचिं वा यदि वाशुचिम् ॥ Ram_2,101.4 // अनार्यस् त्व् आर्यसंकाशः $ शौचाद्धीनस् तथा शुचिः & लक्षण्यवद् अलक्षण्यो % दुःशीलः शीलवान् इव ॥ Ram_2,101.5 // अधर्मं धर्मवेषेण $ यदीमं लोकसंकरम् & अभिपत्स्ये शुभं हित्वा % क्रियाविधिविवर्जितम् ॥ Ram_2,101.6 // कश् चेतयानः पुरुषः $ कार्याकार्यविचक्षणः & बहु मंस्यति मां लोके % दुर्वृत्तं लोकदूषणम् ॥ Ram_2,101.7 // कस्य यास्याम्य् अहं वृत्तं $ केन वा स्वर्गम् आप्नुयाम् & अनया वर्तमानो ऽहं % वृत्त्या हीनप्रतिज्ञया ॥ Ram_2,101.8 // कामवृत्तस् त्व् अयं लोकः $ कृत्स्नः समुपवर्तते & यद्वृत्ताः सन्ति राजानस् % तद्वृत्ताः सन्ति हि प्रजाः ॥ Ram_2,101.9 // सत्यम् एवानृशंस्यं च $ राजवृत्तं सनातनम् & तस्मात् सत्यात्मकं राज्यं % सत्ये लोकः प्रतिष्ठितः ॥ Ram_2,101.10 // ऋषयश् चैव देवाश् च $ सत्यम् एव हि मेनिरे & सत्यवादी हि लोके ऽस्मिन् % परमं गच्छति क्षयम् ॥ Ram_2,101.11 // उद्विजन्ते यथा सर्पान् $ नराद् अनृतवादिनः & धर्मः सत्यं परो लोके % मूलं स्वर्गस्य चोच्यते ॥ Ram_2,101.12 // सत्यम् एवेश्वरो लोके $ सत्यं पद्मा समाश्रिता & सत्यमूलानि सर्वाणि % सत्यान् नास्ति परं पदम् ॥ Ram_2,101.13 // दत्तम् इष्टं हुतं चैव $ तप्तानि च तपांसि च & वेदाः सत्यप्रतिष्ठानास् % तस्मात् सत्यपरो भवेत् ॥ Ram_2,101.14 // एकः पालयते लोकम् $ एकः पालयते कुलम् & मज्जत्य् एको हि निरय % एकः स्वर्गे महीयते ॥ Ram_2,101.15 // सो ऽहं पितुर् निदेशं तु $ किमर्थं नानुपालये & सत्यप्रतिश्रवः सत्यं % सत्येन समयीकृतः ॥ Ram_2,101.16 // नैव लोभान् न मोहाद् वा $ न चाज्ञानात् तमोऽन्वितः & सेतुं सत्यस्य भेत्स्यामि % गुरोः सत्यप्रतिश्रवः ॥ Ram_2,101.17 // असत्यसंधस्य सतश् $ चलस्यास्थिरचेतसः & नैव देवा न पितरः % प्रतीच्छन्तीति नः श्रुतम् ॥ Ram_2,101.18 // प्रत्यगात्मम् इमं धर्मं $ सत्यं पश्याम्य् अहं स्वयम् & भारः सत्पुरुषाचीर्णस् % तदर्थम् अभिनन्द्यते ॥ Ram_2,101.19 // क्षात्रं धर्मम् अहं त्यक्ष्ये $ ह्य् अधर्मं धर्मसंहितम् & क्षुद्रैर् नृशंसैर् लुब्धैश् च % सेवितं पापकर्मभिः ॥ Ram_2,101.20 // कायेन कुरुते पापं $ मनसा सम्प्रधार्य च & अनृतं जिह्वया चाह % त्रिविधं कर्म पातकम् ॥ Ram_2,101.21 // भूमिः कीर्तिर् यशो लक्ष्मीः $ पुरुषं प्रार्थयन्ति हि & स्वर्गस्थं चानुबध्नन्ति % सत्यम् एव भजेत तत् ॥ Ram_2,101.22 // श्रेष्ठं ह्य् अनार्यम् एव स्याद् $ यद् भवान् अवधार्य माम् & आह युक्तिकरैर् वाक्यैर् % इदं भद्रं कुरुष्व ह ॥ Ram_2,101.23 // कथं ह्य् अहं प्रतिज्ञाय $ वनवासम् इमं गुरोः & भरतस्य करिष्यामि % वचो हित्वा गुरोर् वचः ॥ Ram_2,101.24 // स्थिरा मया प्रतिज्ञाता $ प्रतिज्ञा गुरुसंनिधौ & प्रहृष्टमानसा देवी % कैकेयी चाभवत् तदा ॥ Ram_2,101.25 // वनवासं वसन्न् एवं $ शुचिर् नियतभोजनः & मूलैः पुष्पैः फलैः पुण्यैः % पितॄन् देवांश् च तर्पयन् ॥ Ram_2,101.26 // संतुष्टपञ्चवर्गो ऽहं $ लोकयात्रां प्रवर्तये & अकुहः श्रद्दधानः सन् % कार्याकार्यविचक्षणः ॥ Ram_2,101.27 // कर्मभूमिम् इमां प्राप्य $ कर्तव्यं कर्म यच् छुभम् & अग्निर् वायुश् च सोमश् च % कर्मणां फलभागिनः ॥ Ram_2,101.28 // शतं क्रतूनाम् आहृत्य $ देवरात्रिदिवं गतः & तपांस्य् उग्राणि चास्थाय % दिवं याता महर्षयः ॥ Ram_2,101.29 // सत्यं च धर्मं च पराक्रमं च $ भूतानुकम्पां प्रियवादितां च & द्विजातिदेवातिथिपूजनं च % पन्थानम् आहुस् त्रिदिवस्य सन्तः ॥ Ram_2,101.30 // धर्मे रताः सत्पुरुषैः समेतास् $ तेजस्विनो दानगुणप्रधानाः & अहिंसका वीतमलाश् च लोके % भवन्ति पूज्या मुनयः प्रधानाः ॥ Ram_2,101.31 // _________________________________________________________________ क्रुद्धम् आज्ञाय रामं तु $ वसिष्ठः प्रत्युवाच ह & जाबालिर् अपि जानीते % लोकस्यास्य गतागतिम् \ निवर्तयितुकामस् तु # त्वाम् एतद् वाक्यम् अब्रवीत् ॥ Ram_2,102.1 // इमां लोकसमुत्पत्तिं $ लोकनाथ निबोध मे & सर्वं सलिलम् एवासीत् % पृथिवी यत्र निर्मिता \ ततः समभवद् ब्रह्मा # स्वयम्भूर् दैवतैः सह ॥ Ram_2,102.2 // स वराहस् ततो भूत्वा $ प्रोज्जहार वसुंधराम् & असृजच् च जगत् सर्वं % सह पुत्रैः कृतात्मभिः ॥ Ram_2,102.3 // आकाशप्रभवो ब्रह्मा $ शाश्वतो नित्य अव्ययः & तस्मान् मरीचिः संजज्ञे % मरीचेः कश्यपः सुतः ॥ Ram_2,102.4 // विवस्वान् कश्यपाज् जज्ञे $ मनुर् वैवस्वतः स्मृतः & स तु प्रजापतिः पूर्वम् % इक्ष्वाकुस् तु मनोः सुतः ॥ Ram_2,102.5 // यस्येयं प्रथमं दत्ता $ समृद्धा मनुना मही & तम् इक्ष्वाकुम् अयोध्यायां % राजानं विद्धि पूर्वकम् ॥ Ram_2,102.6 // इक्ष्वाकोस् तु सुतः श्रीमान् $ कुक्षिर् एवेति विश्रुतः & कुक्षेर् अथात्मजो वीरो % विकुक्षिर् उदपद्यत ॥ Ram_2,102.7 // विकुक्षेस् तु महातेजा $ बाणः पुत्रः प्रतापवान् & बाणस्य तु महाबाहुर् % अनरण्यो महायशाः ॥ Ram_2,102.8 // नानावृष्टिर् बभूवास्मिन् $ न दुर्भिक्षं सतां वरे & अनरण्ये महाराजे % तस्करो वापि कश्चन ॥ Ram_2,102.9 // अनरण्यान् महाबाहुः $ पृथू राजा बभूव ह & तस्मात् पृथोर् महाराजस् % त्रिशङ्कुर् उदपद्यत \ स सत्यवचनाद् वीरः # सशरीरो दिवं गतः ॥ Ram_2,102.10 // त्रिशङ्कोर् अभवत् सूनुर् $ धुन्धुमारो महायशाः & धुन्धुमारान् महातेजा % युवनाश्वो व्यजायत ॥ Ram_2,102.11 // युवनाश्वसुतः श्रीमान् $ मान्धाता समपद्यत & मान्धातुस् तु महातेजाः % सुसंधिर् उदपद्यत ॥ Ram_2,102.12 // सुसंधेर् अपि पुत्रौ द्वौ $ ध्रुवसंधिः प्रसेनजित् & यशस्वी ध्रुवसंधेस् तु % भरतो रिपुसूदनः ॥ Ram_2,102.13 // भरतात् तु महाबाहोर् $ असितो नाम जायत & यस्यैते प्रतिराजान % उदपद्यन्त शत्रवः \ हैहयास् तालजङ्घाश् च # शूराश् च शशबिन्दवः ॥ Ram_2,102.14 // तांस् तु सर्वान् प्रतिव्यूह्य $ युद्धे राजा प्रवासितः & स च शैलवरे रम्ये % बभूवाभिरतो मुनिः \ द्वे चास्य भार्ये गर्भिण्यौ # बभूवतुर् इति श्रुतिः ॥ Ram_2,102.15 // भार्गवश् च्यवनो नाम $ हिमवन्तम् उपाश्रितः & तम् ऋषिं समुपागम्य % कालिन्दी त्व् अभ्यवादयत् ॥ Ram_2,102.16 // स ताम् अभ्यवदद् विप्रो $ वरेप्सुं पुत्रजन्मनि & ततः सा गृहम् आगम्य % देवी पुत्रं व्यजायत ॥ Ram_2,102.17 // सपत्न्या तु गरस् तस्यै $ दत्तो गर्भजिघांसया & गरेण सह तेनैव % जातः स सगरो ऽभवत् ॥ Ram_2,102.18 // स राजा सगरो नाम $ यः समुद्रम् अखानयत् & इष्ट्वा पर्वणि वेगेन % त्रासयन्तम् इमाः प्रजाः ॥ Ram_2,102.19 // असमञ्जस् तु पुत्रो ऽभूत् $ सगरस्येति नः श्रुतम् & जीवन्न् एव स पित्रा तु % निरस्तः पापकर्मकृत् ॥ Ram_2,102.20 // अंशुमान् इति पुत्रो ऽभूद् $ असमञ्जस्य वीर्यवान् & दिलीपो ऽंशुमतः पुत्रो % दिलीपस्य भगीरथः ॥ Ram_2,102.21 // भगीरथात् ककुत्स्थस् तु $ काकुत्स्था येन तु स्मृताः & ककुत्स्थस्य तु पुत्रो ऽभूद् % रघुर् येन तु राघवः ॥ Ram_2,102.22 // रघोस् तु पुत्रस् तेजस्वी $ प्रवृद्धः पुरुषादकः & kalmëapÃda÷ सौदास % इत्य् एवं प्रथितो भुवि ॥ Ram_2,102.23 // kalmëapÃdaputro ऽभूच् $ छङ्खणस् त्व् इति विश्रुतः & यस् तु तद् वीर्यम् आसाद्य % सहसेनो व्यनीनशत् ॥ Ram_2,102.24 // शङ्खणस्य तु पुत्रो ऽभूच् $ छूरः श्रीमान् सुदर्शनः & सुदर्शनस्याग्निवर्ण % अग्निवर्णस्य शीघ्रगः ॥ Ram_2,102.25 // शीघ्रगस्य मरुः पुत्रो $ मरोः पुत्रः प्रशुश्रुकः & प्रशुश्रुकस्य पुत्रो ऽभूद् % अम्बरीषो महाद्युतिः ॥ Ram_2,102.26 // अम्बरीषस्य पुत्रो ऽभून् $ नहुषः सत्यविक्रमः & नहुषस्य च नाभागः % पुत्रः परमधार्मिकः ॥ Ram_2,102.27 // अजश् च सुव्रतश् चैव $ नाभागस्य सुताव् उभौ & अजस्य चैव धर्मात्मा % राजा दशरथः सुतः ॥ Ram_2,102.28 // तस्य ज्येष्ठो ऽसि दायादो $ राम इत्य् अभिविश्रुतः & तद् गृहाण स्वकं राज्यम् % अवेक्षस्व जगन् नृप ॥ Ram_2,102.29 // इक्ष्वाकूणां हि सर्वेषां $ राजा भवति पूर्वजः & पूर्वजेनावरः पुत्रो % ज्येष्ठो राज्ये ऽभिषिच्यते ॥ Ram_2,102.30 // स राघवाणां कुलधर्मम् आत्मनः $ सनातनं नाद्य विहातुम् अर्हसि & प्रभूतरत्नाम् अनुशाधि मेदिनीं % prabhÆtarëÂrÃæ पितृवन् महायशाः ॥ Ram_2,102.31 // _________________________________________________________________ वसिष्ठस् तु तदा रामम् $ उक्त्वा राजपुरोहितः & अब्रवीद् धर्मसंयुक्तं % पुनर् एवापरं वचः ॥ Ram_2,103.1 // पुरुषस्येह जातस्य $ भवन्ति गुरवस् त्रयः & आचार्यश् चैव काकुत्स्थ % पिता माता च राघव ॥ Ram_2,103.2 // पिता ह्य् एनं जनयति $ पुरुषं पुरुषर्षभ & प्रज्ञां ददाति चाचार्यस् % तस्मात् स गुरुर् उच्यते ॥ Ram_2,103.3 // स ते ऽहं पितुर् आचार्यस् $ तव चैव परंतप & मम त्वं वचनं कुर्वन् % नातिवर्तेः सतां गतिम् ॥ Ram_2,103.4 // इमा हि ते परिषदः $ श्रेणयश् च समागताः & एषु तात चरन् धर्मं % नातिवर्तेः सतां गतिम् ॥ Ram_2,103.5 // वृद्धाया धर्मशीलाया $ मातुर् नार्हस्य् अवर्तितुम् & अस्यास् तु वचनं कुर्वन् % नातिवर्तेः सतां गतिम् ॥ Ram_2,103.6 // भरतस्य वचः कुर्वन् $ याचमानस्य राघव & आत्मानं नातिवर्तेस् त्वं % सत्यधर्मपराक्रम ॥ Ram_2,103.7 // एवं मधुरम् उक्तस् तु $ गुरुणा राघवः स्वयम् & प्रत्युवाच समासीनं % वसिष्ठं पुरुषर्षभः ॥ Ram_2,103.8 // यन् मातापितरौ वृत्तं $ तनये कुरुतः सदा & न सुप्रतिकरं तत् तु % मात्रा पित्रा च यत् कृतम् ॥ Ram_2,103.9 // यथाशक्ति प्रदानेन $ स्नापनाच् छादनेन च & नित्यं च प्रियवादेन % तथा संवर्धनेन च ॥ Ram_2,103.10 // स हि राजा जनयिता $ पिता दशरथो मम & आज्ञातं यन् मया तस्य % न तन् मिथ्या भविष्यति ॥ Ram_2,103.11 // एवम् उक्तस् तु रामेण $ भरतः प्रत्यनन्तरम् & उवाच परमोदारः % सूतं परमदुर्मनाः ॥ Ram_2,103.12 // इह मे स्थण्डिले शीघ्रं $ कुशान् आस्तर सारथे & आर्यं प्रत्युपवेक्ष्यामि % यावन् मे न प्रसीदति ॥ Ram_2,103.13 // अनाहारो निरालोको $ धनहीनो यथा द्विजः & शेष्ये पुरस्ताच् छालाया % यावन् न प्रतियास्यति ॥ Ram_2,103.14 // स तु रामम् अवेक्षन्तं $ सुमन्त्रं प्रेक्ष्य दुर्मनाः & कुशोत्तरम् उपस्थाप्य % भूमाव् एवास्तरत् स्वयम् ॥ Ram_2,103.15 // तम् उवाच महातेजा $ रामो राजर्षिसत्तमाः & किं मां भरत कुर्वाणं % तात प्रत्युपवेक्ष्यसि ॥ Ram_2,103.16 // ब्राह्मणो ह्य् एकपार्श्वेन $ नरान् रोद्धुम् इहार्हति & न तु मूर्धावसिक्तानां % विधिः प्रत्युपवेशने ॥ Ram_2,103.17 // उत्तिष्ठ नरशार्दूल $ हित्वैतद् दारुणं व्रतम् & पुरवर्याम् इतः क्षिप्रम् % अयोध्यां याहि राघव ॥ Ram_2,103.18 // आसीनस् त्व् एव भरतः $ पौरजानपदं जनम् & उवाच सर्वतः प्रेक्ष्य % किम् आर्यं नानुशासथ ॥ Ram_2,103.19 // ते तम् ऊचुर् महात्मानं $ पौरजानपदा जनाः & काकुत्स्थम् अभिजानीमः % सम्यग् वदति राघवः ॥ Ram_2,103.20 // एषो ऽपि हि महाभागः $ पितुर् वचसि तिष्ठति & अत एव न शक्ताः स्मो % व्यावर्तयितुम् अञ्जसा ॥ Ram_2,103.21 // तेषाम् आज्ञाय वचनं $ रामो वचनम् अब्रवीत् & एवं निबोध वचनं % सुहृदां धर्मचक्षुषाम् ॥ Ram_2,103.22 // एतच् चैवोभयं श्रुत्वा $ सम्यक् संपश्य राघव & उत्तिष्ठ त्वं महाबाहो % मां च स्पृश तथोदकम् ॥ Ram_2,103.23 // अथोत्थाय जलं स्पृष्ट्वा $ भरतो वाक्यम् अब्रवीत् & शृण्वन्तु मे परिषदो % मन्त्रिणः श्रेणयस् तथा ॥ Ram_2,103.24 // न याचे पितरं राज्यं $ नानुशासामि मातरम् & आर्यं परमधर्मज्ञम् % अभिजानामि राघवम् ॥ Ram_2,103.25 // यदि त्व् अवश्यं वस्तव्यं $ कर्तव्यं च पितुर् वचः & अहम् एव निवत्स्यामि % चतुर्दश वने समाः ॥ Ram_2,103.26 // धर्मात्मा तस्य तथ्येन $ भ्रातुर् वाक्येन विस्मितः & उवाच रामः सम्प्रेक्ष्य % पौरजानपदं जनम् ॥ Ram_2,103.27 // विक्रीतम् आहितं क्रीतं $ यत् पित्रा जीवता मम & न तल् लोपयितुं शक्यं % मया वा भरतेन वा ॥ Ram_2,103.28 // उपधिर् न मया कार्यो $ वनवासे जुगुप्सितः & युक्तम् उक्तं च कैकेय्या % पित्रा मे सुकृतं कृतम् ॥ Ram_2,103.29 // जानामि भरतं क्षान्तं $ गुरुसत्कारकारिणम् & सर्वम् एवात्र कल्याणं % सत्यसंधे महात्मनि ॥ Ram_2,103.30 // अनेन धर्मशीलेन $ वनात् प्रत्यागतः पुनः & भ्रात्रा सह भविष्यामि % पृथिव्याः पतिर् उत्तमः ॥ Ram_2,103.31 // वृतो राजा हि कैकेय्या $ मया तद्वचनं कृतम् & अनृतान् मोचयानेन % पितरं तं महीपतिम् ॥ Ram_2,103.32 // _________________________________________________________________ तम् अप्रतिमतेजोभ्यां $ भ्रातृभ्यां रोमहर्षणम् & विस्मिताः संगमं प्रेक्ष्य % समवेता महर्षयः ॥ Ram_2,104.1 // अन्तर्हितास् त्व् ऋषिगणाः $ सिद्धाश् च परमर्षयः & तौ भ्रातरौ महात्मानौ % काकुत्स्थौ प्रशशंसिरे ॥ Ram_2,104.2 // स धन्यो यस्य पुत्रौ द्वौ $ धर्मज्ञौ धर्मविक्रमौ & श्रुत्वा वयं हि sambhëÃm % उभयोः स्पृहयामहे ॥ Ram_2,104.3 // ततस् त्व् ऋषिगणाः क्षिप्रं $ दशग्रीववधैषिणः & भरतं राजशार्दूलम् % इत्य् ऊचुः संगता वचः ॥ Ram_2,104.4 // कुले जात महाप्राज्ञ $ महावृत्त महायशः & ग्राह्यं रामस्य वाक्यं ते % पितरं यद्य् अवेक्षसे ॥ Ram_2,104.5 // सदानृणम् इमं रामं $ वयम् इच्छामहे पितुः & अनृणत्वाच् च कैकेय्याः % स्वर्गं दशरथो गतः ॥ Ram_2,104.6 // एतावद् उक्त्वा वचनं $ गन्धर्वाः समहर्षयः & राजर्षयश् चैव तथा % सर्वे स्वां स्वां गतिं गताः ॥ Ram_2,104.7 // ह्लादितस् तेन वाक्येन $ शुभेन शुभदर्शनः & रामः संहृष्टवदनस् % तान् ऋषीन् अभ्यपूजयत् ॥ Ram_2,104.8 // स्रस्तगात्रस् तु भरतः $ स वाचा सज्जमानया & k­täjalir इदं वाक्यं % राघवं पुनर् अब्रवीत् ॥ Ram_2,104.9 // राजधर्मम् अनुप्रेक्ष्य $ कुलधर्मानुसंततिम् & कर्तुम् अर्हसि काकुत्स्थ % मम मातुश् च याचनाम् ॥ Ram_2,104.10 // रक्षितुं सुमहद् राज्यम् $ अहम् एकस् तु नोत्सहे & पौरजानपदांश् चापि % रक्तान् रञ्जयितुं तथा ॥ Ram_2,104.11 // ज्ञातयश् च हि योधाश् च $ मित्राणि सुहृदश् च नः & त्वाम् एव प्रतिकाङ्क्षन्ते % पर्जन्यम् इव कर्षकाः ॥ Ram_2,104.12 // इदं राज्यं महाप्राज्ञ $ स्थापय प्रतिपद्य हि & शक्तिमान् असि काकुत्स्थ % लोकस्य परिपालने ॥ Ram_2,104.13 // इत्य् उक्त्वा न्यपतद् भ्रातुः $ पादयोर् भरतस् तदा & भृशं सम्प्रार्थयामास % रामम् एवं प्रियंवदः ॥ Ram_2,104.14 // तम् अङ्के भ्रातरं कृत्वा $ रामो वचनम् अब्रवीत् & श्यामं नलिनपत्त्राक्षं % मत्तहंसस्वरं स्वयम् ॥ Ram_2,104.15 // आगता त्वाम् इयं बुद्धिः $ स्वजा वैनयिकी च या & भृशम् उत्सहसे तात % रक्षितुं पृथिवीम् अपि ॥ Ram_2,104.16 // अमात्यैश् च सुहृद्भिश् च $ बुद्धिमद्भिश् च मन्त्रिभिः & सर्वकार्याणि संमन्त्र्य % सुमहान्त्य् अपि कारय ॥ Ram_2,104.17 // लक्ष्मीश् चन्द्राद् अपेयाद् वा $ हिमवान् वा हिमं त्यजेत् & अतीयात् सागरो वेलां % न प्रतिज्ञाम् अहं पितुः ॥ Ram_2,104.18 // कामाद् वा तात लोभाद् वा $ मात्रा तुभ्यम् इदं कृतम् & न तन् मनसि कर्तव्यं % वर्तितव्यं च मातृवत् ॥ Ram_2,104.19 // एवं ब्रुवाणं भरतः $ कौसल्यासुतम् अब्रवीत् & तेजसादित्यसंकाशं % प्रतिपच्चन्द्रदर्शनम् ॥ Ram_2,104.20 // अधिरोहार्य पादाभ्यां $ पादुके हेमभूषिते & एते हि सर्वलोकस्य % योगक्षेमं विधास्यतः ॥ Ram_2,104.21 // सो ऽधिरुह्य नरव्याघ्रः $ पादुके ह्य् अवरुह्य च & प्रायच्छत् सुमहातेजा % भरताय महात्मने ॥ Ram_2,104.22 // स पादुके ते भरतः प्रतापवान् $ स्वलंकृते सम्परिगृह्य धर्मवित् & प्रदक्षिणं चैव चकार राघवं % चकार चैवोत्तमनागमूर्धनि ॥ Ram_2,104.23 // अथानुपूर्व्यात् प्रतिपूज्य तं जनं $ गुरूंश् च मन्त्रिप्रकृतीस् तथानुजौ & व्यसर्जयद् राघववंशवर्धनः % स्थितः स्वधर्मे हिमवान् इवाचलः ॥ Ram_2,104.24 // तं मातरो bëpag­hÅtakaïÂhyo $ दुःखेन नामन्त्रयितुं हि शेकुः & स त्व् एव मातॄन् अभिवाद्य सर्वा % रुदन् कुटीं स्वां प्रविवेश रामः ॥ Ram_2,104.25 // _________________________________________________________________ ततः शिरसि कृत्वा तु $ पादुके भरतस् तदा & आरुरोह रथं हृष्टः % शत्रुघ्नेन समन्वितः ॥ Ram_2,105.1 // वसिष्ठो वामदेवश् च $ जाबालिश् च दृढव्रतः & अग्रतः प्रययुः सर्वे % मन्त्रिणो मन्त्रपूजिताः ॥ Ram_2,105.2 // मन्दाकिनीं नदीं रम्यां $ प्राङ्मुखास् ते ययुस् तदा & प्रदक्षिणं च कुर्वाणाश् % चित्रकूटं महागिरिम् ॥ Ram_2,105.3 // पश्यन् धातुसहस्राणि $ रम्याणि विविधानि च & प्रययौ तस्य पार्श्वेन % ससैन्यो भरतस् तदा ॥ Ram_2,105.4 // अदूराच् चित्रकूटस्य $ ददर्श भरतस् तदा & आश्रमं यत्र स मुनिर् % भरद्वाजः कृतालयः ॥ Ram_2,105.5 // स तम् आश्रमम् आगम्य $ भरद्वाजस्य बुद्धिमान् & अवतीर्य रथात् पादौ % ववन्दे कुलनन्दनः ॥ Ram_2,105.6 // ततो हृष्टो भरद्वाजो $ भरतं वाक्यम् अब्रवीत् & अपि कृत्यं कृतं तात % रामेण च समागतम् ॥ Ram_2,105.7 // एवम् उक्तस् तु भरतो $ भरद्वाजेन धीमता & प्रत्युवाच भरद्वाजं % भरतो धर्मवत्सलः ॥ Ram_2,105.8 // स याच्यमानो गुरुणा $ मया च दृढविक्रमः & राघवः परमप्रीतो % वसिष्ठं वाक्यम् अब्रवीत् ॥ Ram_2,105.9 // पितुः प्रतिज्ञां ताम् एव $ पालयिष्यामि तत्त्वतः & चतुर्दश हि वर्षाणि % या प्रतिज्ञा पितुर् मम ॥ Ram_2,105.10 // एवम् उक्तो महाप्राज्ञो $ वसिष्ठः प्रत्युवाच ह & वाक्यज्ञो वाक्यकुशलं % राघवं वचनं महत् ॥ Ram_2,105.11 // एते प्रयच्छ संहृष्टः $ पादुके हेमभूषिते & अयोध्यायां महाप्राज्ञ % योगक्षेमकरे तव ॥ Ram_2,105.12 // एवम् उक्तो वसिष्ठेन $ राघवः प्राङ्मुखः स्थितः & पादुके हेमविकृते % मम राज्याय ते ददौ ॥ Ram_2,105.13 // निवृत्तो ऽहम् अनुज्ञातो $ रामेण सुमहात्मना & अयोध्याम् एव गच्छामि % गृहीत्वा पादुके शुभे ॥ Ram_2,105.14 // एतच् छ्रुत्वा शुभं वाक्यं $ भरतस्य महात्मनः & भरद्वाजः शुभतरं % मुनिर् वाक्यम् उदाहरत् ॥ Ram_2,105.15 // नैतच् चित्रं नरव्याघ्र $ शीलवृत्तवतां वर & यद् आर्यं त्वयि तिष्ठेत् तु % निम्ने वृष्टिम् इवोदकम् ॥ Ram_2,105.16 // अमृतः स महाबाहुः $ पिता दशरथस् तव & यस्य त्वम् ईदृशः पुत्रो % धर्मात्मा धर्मवत्सलः ॥ Ram_2,105.17 // तम् ऋषिं तु महात्मानम् $ उक्तवाक्यं k­täjali÷ & आमन्त्रयितुम् आरेभे % चरणाव् उपगृह्य च ॥ Ram_2,105.18 // ततः प्रदक्षिणं कृत्वा $ भरद्वाजं पुनः पुनः & भरतस् तु ययौ श्रीमान् % अयोध्यां सह मन्त्रिभिः ॥ Ram_2,105.19 // यानैश् च शकटैश् चैव $ हयैर् नागैश् च सा चमूः & पुनर् निवृत्ता विस्तीर्णा % भरतस्यानुयायिनी ॥ Ram_2,105.20 // ततस् ते यमुनां दिव्यां $ नदीं तीर्त्वोर्मिमालिनीम् & ददृशुस् तां पुनः सर्वे % गङ्गां शिवजलां नदीम् ॥ Ram_2,105.21 // तां रम्यजलसम्पूर्णां $ संतीर्य सहबान्धवः & शृङ्गवेरपुरं रम्यं % प्रविवेश ससैनिकः ॥ Ram_2,105.22 // शृङ्गवेरपुराद् भूय $ अयोध्यां संददर्श ह & भरतो दुःखसंतप्तः % सारथिं चेदम् अब्रवीत् ॥ Ram_2,105.23 // सारथे पश्य विध्वस्ता $ अयोध्या न प्रकाशते & निराकारा निरानन्दा % दीना प्रतिहतस्वना ॥ Ram_2,105.24 // _________________________________________________________________ स्निग्धगम्भीरघोषेण $ स्यन्दनेनोपयान् प्रभुः & अयोध्यां भरतः क्षिप्रं % प्रविवेश महायशाः ॥ Ram_2,106.1 // बिडालोलूकचरिताम् $ आलीननरवारणाम् & तिमिराभ्याहतां कालीम् % अप्रकाशां निशाम् इव ॥ Ram_2,106.2 // राहुशत्रोः प्रियां पत्नीं $ श्रिया प्रज्वलितप्रभाम् & ग्रहेणाभ्युत्थितेनैकां % रोहिणीम् इव pŬitÃm ॥ Ram_2,106.3 // अल्पोष्णक्षुब्धसलिलां $ घर्मोत्तप्तविहंगमाम् & लीनमीनझषग्राहां % कृशां गिरिनदीम् इव ॥ Ram_2,106.4 // विधूमाम् इव हेमाभाम् $ अध्वराग्निसमुत्थिताम् & हविरभ्युक्षितां पश्चाच् % छिखां विप्रलयं गताम् ॥ Ram_2,106.5 // विध्वस्तकवचां रुग्ण- $ गजवाजिरथध्वजाम् & हतप्रवीराम् आपन्नां % चमूम् इव महाहवे ॥ Ram_2,106.6 // सफेनां सस्वनां भूत्वा $ सागरस्य समुत्थिताम् & प्रशान्तमारुतोद्धूतां % जलोर्मिम् इव निःस्वनाम् ॥ Ram_2,106.7 // त्यक्तां यज्ञायुधैः सर्वैर् $ अभिरूपैश् च याजकैः & सुत्याकाले विनिर्वृत्ते % वेदिं गतरवाम् इव ॥ Ram_2,106.8 // गोष्ठमध्ये स्थिताम् आर्ताम् $ अचरन्तीं नवं तृणम् & गोवृषेण परित्यक्तां % गवां पत्नीम् इवोत्सुकाम् ॥ Ram_2,106.9 // प्रभाकरालैः सुस्निग्धैः $ प्रज्वलद्भिर् इवोत्तमैः & वियुक्तां मणिभिर् जात्यैर् % नवां मुक्तावलीम् इव ॥ Ram_2,106.10 // सहसा चलितां स्थानान् $ महीं पुण्यक्षयाद् गताम् & संहृतद्युतिविस्तारां % ताराम् इव दिवश् च्युताम् ॥ Ram_2,106.11 // पुष्पनद्धां वसन्तान्ते $ मत्तभ्रमरशालिनीम् & द्रुतदावाग्निविप्रुष्टां % क्लान्तां वनलताम् इव ॥ Ram_2,106.12 // saæmƬhanigamÃæ सर्वां $ संक्षिप्तविपणापणाम् & प्रच्छन्नशशिनक्षत्रां % द्याम् इवाम्बुधरैर् वृताम् ॥ Ram_2,106.13 // क्षीणपानोत्तमैर् भिन्नैः $ शरावैर् अभिसंवृताम् & हतशौण्डाम् इवाकाशे % पानभूमिम् असंस्कृताम् ॥ Ram_2,106.14 // वृक्णभूमितलां निम्नां $ वृक्णपात्रैः समावृताम् & उपयुक्तोदकां भग्नां % प्रपां निपतिताम् इव ॥ Ram_2,106.15 // विपुलां विततां चैव $ युक्तपाशां तरस्विनाम् & भूमौ बाणैर् विनिष्कृत्तां % पतितां ज्याम् इवायुधात् ॥ Ram_2,106.16 // सहसा युद्धशौण्डेन $ हयारोहेण वाहिताम् & निक्षिप्तभाण्डाम् उत्सृष्टां % किशोरीम् इव दुर्बलाम् ॥ Ram_2,106.17 // प्रावृषि pravigìhÃyÃæ $ प्रविष्टस्याभ्रमण्डलम् & प्रच्छन्नां नीलजीमूतैर् % भास्करस्य प्रभाम् इव ॥ Ram_2,106.18 // भरतस् तु रथस्थः सञ् $ श्रीमान् दशरथात्मजः & वाहयन्तं रथश्रेष्ठं % सारथिं वाक्यम् अब्रवीत् ॥ Ram_2,106.19 // किं नु खल्व् अद्य गम्भीरो $ मूर्छितो न निशम्यते & यथापुरम् अयोध्यायां % गीतवादित्रनिःस्वनः ॥ Ram_2,106.20 // वारुणीमदगन्धाश् च $ माल्यगन्धश् च मूर्छितः & धूपितागरुगन्धश् च % न प्रवाति समन्ततः ॥ Ram_2,106.21 // यानप्रवरघोषश् च $ स्निग्धश् च हयनिःस्वनः & प्रमत्तगजनादश् च % महांश् च रथनिःस्वनः \ नेदानीं श्रूयते पुर्याम् # अस्यां रामे विवासिते ॥ Ram_2,106.22 // तरुणैश् चारुवेषैश् च $ नरैर् उन्नतगामिभिः & संपतद्भिर् अयोध्यायां % न विभान्ति महापथाः ॥ Ram_2,106.23 // एवं बहुविधं जल्पन् $ विवेश वसतिं पितुः & तेन हीनां नरेन्द्रेण % सिंहहीनां गुहाम् इव ॥ Ram_2,106.24 // _________________________________________________________________ ततो निक्षिप्य मातॄन् स $ अयोध्यायां दृढव्रतः & भरतः शोकसंतप्तो % गुरून् इदम् अथाब्रवीत् ॥ Ram_2,107.1 // नन्दिग्रामं गमिष्यामि $ सर्वान् आमन्त्रये ऽद्य वः & तत्र दुःखम् इदं सर्वं % सहिष्ये राघवं विना ॥ Ram_2,107.2 // गतश् च हि दिवं राजा $ वनस्थश् च गुरुर् मम & रामं प्रतीक्षे राज्याय % स हि राजा महायशाः ॥ Ram_2,107.3 // एतच् छ्रुत्वा शुभं वाक्यं $ भरतस्य महात्मनः & अब्रुवन् मन्त्रिणः सर्वे % वसिष्ठश् च पुरोहितः ॥ Ram_2,107.4 // सदृशं श्लाघनीयं च $ यद् उक्तं भरत त्वया & वचनं भ्रातृवात्सल्याद् % अनुरूपं तवैव तत् ॥ Ram_2,107.5 // नित्यं ते बन्धुलुब्धस्य $ तिष्ठतो भ्रातृसौहृदे & आर्यमार्गं प्रपन्नस्य % नानुमन्येत कः पुमान् ॥ Ram_2,107.6 // मन्त्रिणां वचनं श्रुत्वा $ यथाभिलषितं प्रियम् & अब्रवीत् सारथिं वाक्यं % रथो मे युज्यताम् इति ॥ Ram_2,107.7 // प्रहृष्टवदनः सर्वा $ मातॄन् समभिवाद्य सः & आरुरोह रथं ÓrÅmä % शत्रुघ्नेन समन्वितः ॥ Ram_2,107.8 // आरुह्य तु रथं शीघ्रं $ शत्रुघ्नभरताव् उभौ & ययतुः परमप्रीतौ % वृतौ मन्त्रिपुरोहितैः ॥ Ram_2,107.9 // अग्रतो गुरवस् तत्र $ वसिष्ठप्रमुखा द्विजाः & प्रययुः प्राङ्मुखाः सर्वे % नन्दिग्रामो यतो ऽभवत् ॥ Ram_2,107.10 // बलं च तद् अनाहूतं $ गजाश्वरथसंकुलम् & प्रययौ भरते याते % सर्वे च पुरवासिनः ॥ Ram_2,107.11 // रथस्थः स तु धर्मात्मा $ भरतो भ्रातृवत्सलः & नन्दिग्रामं ययौ तूर्णं % शिरस्य् आधाय पादुके ॥ Ram_2,107.12 // ततस् तु भरतः क्षिप्रं $ नन्दिग्रामं प्रविश्य सः & अवतीर्य रथात् तूर्णं % गुरून् इदम् उवाच ह ॥ Ram_2,107.13 // एतद् राज्यं मम भ्रात्रा $ दत्तं संन्यासवत् स्वयम् & योगक्षेमवहे चेमे % पादुके हेमभूषिते \ तम् इमं पालयिष्यामि # राघवागमनं प्रति ॥ Ram_2,107.14 // क्षिप्रं संयोजयित्वा तु $ राघवस्य पुनः स्वयम् & चरणौ तौ तु रामस्य % द्रक्ष्यामि सहपादुकौ ॥ Ram_2,107.15 // ततो निक्षिप्तभारो ऽहं $ राघवेण समागतः & निवेद्य गुरवे राज्यं % भजिष्ये गुरुवृत्तिताम् ॥ Ram_2,107.16 // राघवाय च संन्यासं $ दत्त्वेमे वरपादुके & राज्यं चेदम् अयोध्यां च % धूतपापो भवामि च ॥ Ram_2,107.17 // अभिषिक्ते तु काकुत्स्थे $ प्रहृष्टमुदिते जने & प्रीतिर् मम यशश् चैव % भवेद् राज्याच् चतुर्गुणम् ॥ Ram_2,107.18 // एवं तु विलपन् दीनो $ भरतः स महायशाः & नन्दिग्रामे ऽकरोद् राज्यं % दुःखितो मन्त्रिभिः सह ॥ Ram_2,107.19 // स वल्कलजटाधारी $ मुनिवेषधरः प्रभुः & नन्दिग्रामे ऽवसद् वीरः % ससैन्यो भरतस् तदा ॥ Ram_2,107.20 // रामागमनम् आकाङ्क्षन् $ भरतो भ्रातृवत्सलः & भ्रातुर् वचनकारी च % प्रतिज्ञापारगस् तदा ॥ Ram_2,107.21 // पादुके त्व् अभिषिच्याथ $ नन्दिग्रामे ऽवसत् तदा & भरतः शासनं सर्वं % पादुकाभ्यां न्यवेदयत् ॥ Ram_2,107.22 // _________________________________________________________________ प्रतिप्रयाते भरते $ वसन् रामस् तपोवने & लक्षयामास सोद्वेगम् % अथौत्सुक्यं तपस्विनाम् ॥ Ram_2,108.1 // ये तत्र चित्रकूटस्य $ पुरस्तात् तापसाश्रमे & रामम् आश्रित्य निरतास् % तान् अलक्षयद् उत्सुकान् ॥ Ram_2,108.2 // नयनैर् भृकुटीभिश् च $ रामं निर्दिश्य शङ्किताः & अन्योन्यम् उपजल्पन्तः % शनैश् चक्रुर् मिथः कथाः ॥ Ram_2,108.3 // तेषाम् औत्सुक्यम् आलक्ष्य $ रामस् त्व् आत्मनि शङ्कितः & k­täjalir उवाचेदम् % ऋषिं कुलपतिं ततः ॥ Ram_2,108.4 // न कच्चिद् भगवन् किंचित् $ पूर्ववृत्तम् इदं मयि & दृश्यते विकृतं येन % विक्रियन्ते तपस्विनः ॥ Ram_2,108.5 // प्रमादाच् चरितं कच्चित् $ किंचिन् नावरजस्य मे & लक्ष्मणस्यर्षिभिर् दृष्टं % नानुरूपम् इवात्मनः ॥ Ram_2,108.6 // कच्चिच् छुश्रूषमाणा वः $ शुश्रूषणपरा मयि & प्रमदाभ्युचितां वृत्तिं % सीता युक्तं न वर्तते ॥ Ram_2,108.7 // अथर्षिर् जरया वृद्धस् $ तपसा च जरां गतः & वेपमान इवोवाच % रामं भूतदयापरम् ॥ Ram_2,108.8 // कुतः कल्याणसत्त्वायाः $ कल्याणाभिरतेस् तथा & चलनं तात वैदेह्यास् % तपस्विषु विशेषतः ॥ Ram_2,108.9 // त्वन्निमित्तम् इदं तावत् $ तापसान् प्रति वर्तते & रक्षोभ्यस् तेन संविग्नाः % कथयन्ति मिथः कथाः ॥ Ram_2,108.10 // रावणावरजः कश्चित् $ खरो नामेह राक्षसः & उत्पाट्य तापसान् sarvä % जनस्थाननिकेतनान् ॥ Ram_2,108.11 // धृष्टश् च जितकाशी च $ नृशंसः पुरुषादकः & अवलिप्तश् च पापश् च % त्वां च तात न मृष्यते ॥ Ram_2,108.12 // त्वं यदा प्रभृति ह्य् अस्मिन्न् $ आश्रमे तात वर्तसे & तदा प्रभृति रक्षांसि % विप्रकुर्वन्ति तापसान् ॥ Ram_2,108.13 // दर्शयन्ति हि बीभत्सैः $ क्रूरैर् भीषणकैर् अपि & नाना रूपैर् विरूपैश् च % रूपैर् असुखदर्शनैः ॥ Ram_2,108.14 // अप्रशस्तैर् अशुचिभिः $ संप्रयोज्य च तापसान् & प्रतिघ्नन्त्य् अपरान् क्षिप्रम् % अनार्याः पुरतः स्थिताः ॥ Ram_2,108.15 // तेषु तेष्व् आश्रमस्थानेष्व् $ अबुद्धम् अवलीय च & रमन्ते तापसांस् तत्र % नाशयन्तो ऽल्पचेतसः ॥ Ram_2,108.16 // अपक्षिपन्ति स्रुग्भाण्डान् $ अग्नीन् सिञ्चन्ति वारिणा & कलशांश् च प्रमृद्नन्ति % हवने समुपस्थिते ॥ Ram_2,108.17 // तैर् दुरात्मभिर् आविष्टान् $ आश्रमान् प्रजिहासवः & गमनायान्यदेशस्य % चोदयन्त्य् ऋषयो ऽद्य माम् ॥ Ram_2,108.18 // तत् पुरा राम शारीराम् $ उपहिंसां तपस्विषु & दर्शयन्ति हि दुष्टास् ते % त्यक्ष्याम इमम् आश्रमम् ॥ Ram_2,108.19 // बहुमूलफलं चित्रम् $ अविदूराद् इतो वनम् & पुराणाश्रमम् एवाहं % श्रयिष्ये सगणः पुनः ॥ Ram_2,108.20 // खरस् त्वय्य् अपि चायुक्तं $ पुरा तात प्रवर्तते & सहास्माभिर् इतो गच्छ % यदि बुद्धिः प्रवर्तते ॥ Ram_2,108.21 // सकलत्रस्य संदेहो $ नित्यं यत् तस्य राघव & समर्थस्यापि हि सतो % वासो दुःखम् इहाद्य ते ॥ Ram_2,108.22 // इत्य् उक्तवन्तं रामस् तं $ राजपुत्रस् तपस्विनम् & न शशाकोत्तरैर् वाक्यैर् % अवरोद्धुं समुत्सुकम् ॥ Ram_2,108.23 // अभिनन्द्य समापृच्छ्य $ समाधाय च राघवम् & स जगामाश्रमं त्यक्त्वा % कुलैः कुलपतिः सह ॥ Ram_2,108.24 // रामः संसाध्य त्व् ऋषिगणम् अनुगमनाद् $ देशात् तस्माच्चित् कुलपतिम् अभिवाद्य र्षिम् & सम्यक्प्रीतैस् तैर् अनुमत उपदिष्टार्थः % पुण्यं वासाय स्वनिलयम् उपसंपेदे ॥ Ram_2,108.25 // आश्रमं त्व् ऋषिविरहितं प्रभुः $ क्षणम् अपि न जहौ स राघवः & राघवं हि सततम् अनुगतास् % तापसाश् चार्षिचरितधृतगुणाः ॥ Ram_2,108.26 // _________________________________________________________________ राघवस् त्व् अपयातेषु $ तपस्विषु विचिन्तयन् & न तत्रारोचयद् वासं % कारणैर् बहुभिस् तदा ॥ Ram_2,109.1 // इह मे भरतो दृष्टो $ मातरश् च सनागराः & सा च मे स्मृतिर् अन्वेति % तान् नित्यम् अनुशोचतः ॥ Ram_2,109.2 // स्कन्धावारनिवेशेन $ तेन तस्य महात्मनः & हयहस्तिकरीषैश् च % उपमर्दः कृतो भृशम् ॥ Ram_2,109.3 // तस्माद् अन्यत्र गच्छाम $ इति संचिन्त्य राघवः & प्रातिष्ठत स वैदेह्या % लक्ष्मणेन च संगतः ॥ Ram_2,109.4 // सो ऽत्रेर् आश्रमम् आसाद्य $ तं ववन्दे महायशाः & तं चापि भगवान् अत्रिः % पुत्रवत् प्रत्यपद्यत ॥ Ram_2,109.5 // स्वयम् आतिथ्यम् आदिश्य $ सर्वम् अस्य सुसत्कृतम् & सौमित्रिं च महाभागां % सीतां च समसान्त्वयत् ॥ Ram_2,109.6 // पत्नीं च समनुप्राप्तां $ वृद्धाम् आमन्त्र्य सत्कृताम् & सान्त्वयामास धर्मज्ञः % सर्वभूतहिते रतः ॥ Ram_2,109.7 // अनसूयां महाभागां $ तापसीं धर्मचारिणीम् & प्रतिगृह्णीष्व वैदेहीम् % अब्रवीद् ऋषिसत्तमः ॥ Ram_2,109.8 // रामाय चाचचक्षे तां $ तापसीं धर्मचारिणीम् & दश वर्षाण्य् अनावृष्ट्या % दग्धे लोके निरन्तरम् ॥ Ram_2,109.9 // यया मूलफले सृष्टे $ जाह्नवी च प्रवर्तिता & उग्रेण तपसा युक्ता % नियमैश् चाप्य् अलंकृता ॥ Ram_2,109.10 // दशवर्षसहस्राणि $ यया तप्तं महत् तपः & अनसूयाव्रतैस् तात % प्रत्यूहाश् च निबर्हिताः ॥ Ram_2,109.11 // देवकार्यनिमित्तं च $ यया संत्वरमाणया & दशरात्रं कृत्वा रात्रिः % सेयं मातेव ते ऽनघ ॥ Ram_2,109.12 // ताम् इमां सर्वभूतानां $ नमस्कार्यां यशस्विनीम् & अभिगच्छतु वैदेही % वृद्धाम् अक्रोधनां सदा ॥ Ram_2,109.13 // एवं ब्रुवाणं तम् ऋषिं $ तथेत्य् उक्त्वा स राघवः & सीताम् उवाच धर्मज्ञाम् % इदं वचनम् उत्तमम् ॥ Ram_2,109.14 // राजपुत्रि श्रुतं त्व् एतन् $ मुनेर् अस्य समीरितम् & श्रेयोऽर्थम् आत्मनः शीघ्रम् % अभिगच्छ तपस्विनीम् ॥ Ram_2,109.15 // अनसूयेति या लोके $ कर्मभिः ख्यातिम् आगता & तां शीघ्रम् अभिगच्छ त्वम् % अभिगम्यां तपस्विनीम् ॥ Ram_2,109.16 // सीता त्व् एतद् वचः श्रुत्वा $ राघवस्य हितैषिणी & ताम् अत्रिपत्नीं धर्मज्ञाम् % अभिचक्राम मैथिली ॥ Ram_2,109.17 // शिथिलां वलितां वृद्धां $ जरापाण्डुरमूर्धजाम् & सततं वेपमानाङ्गीं % प्रवाते कदली यथा ॥ Ram_2,109.18 // तां तु सीता महाभागाम् $ अनसूयां पतिव्रताम् & अभ्यवादयद् अव्यग्रा % स्वं नाम समुदाहरत् ॥ Ram_2,109.19 // अभिवाद्य च वैदेही $ तापसीं ताम् अनिन्दिताम् & baddhäjalipuÂà हृष्टा % पर्यपृच्छद् अनामयम् ॥ Ram_2,109.20 // ततः सीतां महाभागां $ दृष्ट्वा तां धर्मचारिणीम् & सान्त्वयन्त्य् अब्रवीद् धृष्टा % दिष्ट्या धर्मम् अवेक्षसे ॥ Ram_2,109.21 // त्यक्त्वा ज्ञातिजनं सीते $ मानम् ऋद्धिं च मानिनि & अवरुद्धं वने रामं % दिष्ट्या त्वम् अनुगच्छसि ॥ Ram_2,109.22 // नगरस्थो वनस्थो वा $ पापो वा यदि वाशुभः & यासां स्त्रीणां प्रियो भर्ता % तासां लोका महोदयाः ॥ Ram_2,109.23 // दुःशीलः कामवृत्तो वा $ धनैर् वा परिवर्जितः & स्त्रीणाम् आर्यस्वभावानां % परमं दैवतं पतिः ॥ Ram_2,109.24 // नातो विशिष्टं पश्यामि $ बान्धवं विमृशन्त्य् अहम् & सर्वत्र योग्यं वैदेहि % तपः कृतम् इवाव्ययम् ॥ Ram_2,109.25 // न त्व् एवम् अवगच्छन्ति $ गुणदोषम् असत्स्त्रियः & कामवक्तव्यहृदया % भर्तृनाथाश् चरन्ति याः ॥ Ram_2,109.26 // प्राप्नुवन्त्य् अयशश् चैव $ धर्मभ्रंशं च मैथिलि & अकार्यवशम् आपन्नाः % स्त्रियो याः खलु तद्विधाः ॥ Ram_2,109.27 // त्वद्विधास् तु गुणैर् युक्ता $ दृष्टलोकपरावराः & स्त्रियः स्वर्गे चरिष्यन्ति % यथा पुण्यकृतस् तथा ॥ Ram_2,109.28 // _________________________________________________________________ सा त्व् एवम् उक्ता वैदेही $ अनसूयानसूयया & प्रतिपूज्य वचो मन्दं % प्रवक्तुम् उपचक्रमे ॥ Ram_2,110.1 // नैतद् आश्चर्यम् आर्याया $ यन् मां त्वम् anubhëase & विदितं तु ममाप्य् एतद् % यथा नार्याः पतिर् गुरुः ॥ Ram_2,110.2 // यद्य् अप्य् एष भवेद् भर्ता $ ममार्ये वृत्तवर्जितः & अद्वैधम् उपचर्तव्यस् % तथाप्य् एष मया भवेत् ॥ Ram_2,110.3 // किं पुनर् यो गुणश्लाघ्यः $ सानुक्रोशो जितेन्द्रियः & स्थिरानुरागो धर्मात्मा % मातृवर्ती पितृप्रियः ॥ Ram_2,110.4 // यां वृत्तिं वर्तते रामः $ कौसल्यायां महाबलः & ताम् एव नृपनारीणाम् % अन्यासाम् अपि वर्तते ॥ Ram_2,110.5 // सकृद् दृष्टास्व् अपि स्त्रीषु $ नृपेण नृपवत्सलः & मातृवद् वर्तते वीरो % मानम् उत्सृज्य धर्मवित् ॥ Ram_2,110.6 // आगच्छन्त्याश् च विजनं $ वनम् एवं भयावहम् & समाहितं हि मे श्वश्र्वा % हृदये यत् स्थितं मम ॥ Ram_2,110.7 // पाणिप्रदानकाले च $ यत् पुरा त्व् अग्निसंनिधौ & अनुशिष्टा जनन्यास्मि % वाक्यं तद् अपि मे धृतम् ॥ Ram_2,110.8 // नवीकृतं तु तत् सर्वं $ वाक्यैस् ते धर्मचारिणि & पतिशुश्रूषणान् नार्यास् % तपो नान्यद् विधीयते ॥ Ram_2,110.9 // सावित्री पतिशुश्रूषां $ कृत्वा स्वर्गे महीयते & तथा वृत्तिश् च याता त्वं % पतिशुश्रूषया दिवम् ॥ Ram_2,110.10 // वरिष्ठा सर्वनारीणाम् $ एषा च दिवि देवता & रोहिणी च विना चन्द्रं % मुहूर्तम् अपि दृश्यते ॥ Ram_2,110.11 // एवंविधाश् च प्रवराः $ स्त्रियो भर्तृदृढव्रताः & देवलोके महीयन्ते % पुण्येन स्वेन कर्मणा ॥ Ram_2,110.12 // ततो ऽनसूया संहृष्टा $ श्रुत्वोक्तं सीतया वचः & शिरस्य् आघ्राय चोवाच % मैथिलीं हर्षयन्त्य् उत ॥ Ram_2,110.13 // नियमैर् विविधैर् आप्तं $ तपो हि महद् अस्ति मे & तत् संश्रित्य बलं सीते % छन्दये त्वां शुचिव्रते ॥ Ram_2,110.14 // उपपन्नं च युक्तं च $ वचनं तव मैथिलि & प्रीता चास्म्य् उचितं किं ते % करवाणि ब्रवीहि मे \ कृतम् इत्य् अब्रवीत् सीता # तपोबलसमन्विताम् ॥ Ram_2,110.15 // सा त्व् एवम् उक्ता धर्मज्ञा $ तया प्रीततराभवत् & सफलं च प्रहर्षं ते % हन्त सीते करोम्य् अहम् ॥ Ram_2,110.16 // इदं दिव्यं वरं माल्यं $ वस्त्रम् आभरणानि च & अङ्गरागं च वैदेहि % महार्हम् अनुलेपनम् ॥ Ram_2,110.17 // मया दत्तम् इदं सीते $ तव गात्राणि शोभयेत् & अनुरूपम् असंक्लिष्टं % नित्यम् एव भविष्यति ॥ Ram_2,110.18 // अङ्गरागेण दिव्येन $ लिप्ताङ्गी जनकात्मजे & शोभयिष्यामि भर्तारं % यथा श्रीर् विष्णुम् अव्ययम् ॥ Ram_2,110.19 // सा वस्त्रम् अङ्गरागं च $ भूषणानि स्रजस् तथा & मैथिली प्रतिजग्राह % प्रीतिदानम् अनुत्तमम् ॥ Ram_2,110.20 // प्रतिगृह्य च तत् सीता $ प्रीतिदानं यशस्विनी & Óli«ÂäjalipuÂà धीरा % समुपास्त तपोधनाम् ॥ Ram_2,110.21 // तथा सीताम् उपासीनाम् $ अनसूया दृढव्रता & वचनं प्रष्टुम् आरेभे % कथां कांचिद् अनुप्रियाम् ॥ Ram_2,110.22 // स्वयंवरे किल प्राप्ता $ त्वम् अनेन यशस्विना & राघवेणेति मे सीते % कथा श्रुतिम् उपागता ॥ Ram_2,110.23 // तां कथां श्रोतुम् इच्छामि $ विस्तरेण च मैथिलि & यथानुभूतं कार्त्स्न्येन % तन् मे त्वं वक्तुम् अर्हसि ॥ Ram_2,110.24 // एवम् उक्ता तु सा सीता $ तां ततो धर्मचारिणीम् & श्रूयताम् इति चोक्त्वा वै % कथयामास तां कथाम् ॥ Ram_2,110.25 // मिथिलाधिपतिर् वीरो $ जनको नाम धर्मवित् & क्षत्रधर्मण्य् अभिरतो % न्यायतः शास्ति मेदिनीम् ॥ Ram_2,110.26 // तस्य लाङ्गलहस्तस्य $ कर्षतः क्षेत्रमण्डलम् & अहं किलोत्थिता भित्त्वा % जगतीं नृपतेः सुता ॥ Ram_2,110.27 // स मां दृष्ट्वा नरपतिर् $ मुष्टिविक्षेपतत्परः & पांशुगुण्ठितसर्वाङ्गीं % विस्मितो जनको ऽभवत् ॥ Ram_2,110.28 // अनपत्येन च स्नेहाद् $ अङ्कम् आरोप्य च स्वयम् & ममेयं तनयेत्य् उक्त्वा % स्नेहो मयि निपातितः ॥ Ram_2,110.29 // अन्तरिक्षे च वाग् उक्ता $ प्रतिमामानुषी किल & एवम् एतन् नरपते % धर्मेण तनया तव ॥ Ram_2,110.30 // ततः प्रहृष्टो धर्मात्मा $ पिता मे मिथिलाधिपः & अवाप्तो विपुलाम् ऋद्धिं % माम् अवाप्य नराधिपः ॥ Ram_2,110.31 // दत्ता चास्मीष्टवद् देव्यै $ ज्येष्ठायै पुण्यकर्मणा & तया संभाविता चास्मि % स्निग्धया मातृसौहृदात् ॥ Ram_2,110.32 // पतिसंयोगसुलभं $ वयो दृष्ट्वा तु मे पिता & चिन्ताम् अभ्यगमद् दीनो % वित्तनाशाद् इवाधनः ॥ Ram_2,110.33 // सदृशाच् चापकृष्टाच् च $ लोके कन्यापिता जनात् & प्रधर्षणाम् अवाप्नोति % शक्रेणापि समो भुवि ॥ Ram_2,110.34 // तां धर्षणाम् अदूरस्थां $ संदृश्यात्मनि पार्थिवः & चिन्तार्णवगतः पारं % नाससादाप्लवो यथा ॥ Ram_2,110.35 // अयोनिजां हि मां ज्ञात्वा $ नाध्यगच्छत् स चिन्तयन् & सदृशं चानुरूपं च % महीपालः पतिं मम ॥ Ram_2,110.36 // तस्य बुद्धिर् इयं जाता $ चिन्तयानस्य संततम् & स्वयं वरं तनूजायाः % करिष्यामीति धीमतः ॥ Ram_2,110.37 // महायज्ञे तदा तस्य $ वरुणेन महात्मना & दत्तं धनुर्वरं प्रीत्या % तूणी चाक्षयसायकौ ॥ Ram_2,110.38 // असंचाल्यं मनुष्यैश् च $ यत्नेनापि च गौरवात् & तन् न शक्ता नमयितुं % स्वप्नेष्व् अपि नराधिपाः ॥ Ram_2,110.39 // तद् धनुः प्राप्य मे पित्रा $ व्याहृतं सत्यवादिना & समवाये नरेन्द्राणां % पूर्वम् आमन्त्र्य पार्थिवान् ॥ Ram_2,110.40 // इदं च धनुर् उद्यम्य $ सज्यं यः कुरुते नरः & तस्य मे दुहिता भार्या % भविष्यति न संशयः ॥ Ram_2,110.41 // तच् च दृष्ट्वा धनुःश्रेष्ठं $ गौरवाद् गिरिसंनिभम् & अभिवाद्य नृपा जग्मुर् % अशक्तास् तस्य तोलने ॥ Ram_2,110.42 // सुदीर्घस्य तु कालस्य $ राघवो ऽयं महाद्युतिः & विश्वामित्रेण सहितो % यज्ञं द्रष्टुं समागतः ॥ Ram_2,110.43 // लक्ष्मणेन सह भ्रात्रा $ रामः सत्यपराक्रमः & विश्वामित्रस् तु धर्मात्मा % मम पित्रा सुपूजितः ॥ Ram_2,110.44 // प्रोवाच पितरं तत्र $ भ्रातरौ रामलक्ष्मणौ & सुतौ दशरथस्येमौ % धनुर्दर्शनकाङ्क्षिणौ \ इत्य् उक्तस् तेन विप्रेण # तद् धनुः समुपानयत् ॥ Ram_2,110.45 // निमेषान्तरमात्रेण $ तद् आनम्य स वीर्यवान् & ज्यां समारोप्य झटिति % पूरयामास वीर्यवान् ॥ Ram_2,110.46 // तेन पूरयता वेगान् $ मध्ये भग्नं द्विधा धनुः & तस्य शब्दो ऽभवद् भीमः % पतितस्याशनेर् इव ॥ Ram_2,110.47 // ततो ऽहं तत्र रामाय $ पित्रा सत्याभिसंधिना & उद्यता दातुम् उद्यम्य % जलभाजनम् उत्तमम् ॥ Ram_2,110.48 // दीयमानां न तु तदा $ प्रतिजग्राह राघवः & अविज्ञाय पितुश् छन्दम् % अयोध्याधिपतेः प्रभोः ॥ Ram_2,110.49 // ततः श्वशुरम् आमन्त्र्य $ वृद्धं दशरथं नृपम् & मम पित्रा अहं दत्ता % रामाय विदितात्मने ॥ Ram_2,110.50 // मम चैवानुजा साध्वी $ ऊर्मिला प्रियदर्शना & भार्यार्थे लक्ष्मणस्यापि % दत्ता पित्रा मम स्वयम् ॥ Ram_2,110.51 // एवं दत्तास्मि रामाय $ तदा तस्मिन् स्वयंवरे & अनुरक्ता च धर्मेण % पतिं वीर्यवतां वरम् ॥ Ram_2,110.52 // _________________________________________________________________ अनसूया तु धर्मज्ञा $ श्रुत्वा तां महतीं कथाम् & पर्यष्वजत बाहुभ्यां % शिरस्य् आघ्राय मैथिलीम् ॥ Ram_2,111.1 // व्यक्ताक्षरपदं चित्रं $ bhëitaæ मधुरं त्वया & यथा स्वयंवरं वृत्तं % तत् सर्वं हि श्रुतं मया ॥ Ram_2,111.2 // रमे ऽहं कथया ते तु $ दृढं madhurabhëiïi & रविर् अस्तं गतः श्रीमान् % उपोह्य रजनीं शिवाम् ॥ Ram_2,111.3 // दिवसं प्रतिकीर्णानाम् $ आहारार्थं पतत्रिणाम् & संध्याकाले निलीनानां % निद्रार्थं श्रूयते ध्वनिः ॥ Ram_2,111.4 // एते चाप्य् अभिषेकार्द्रा $ मुनयः फलशोधनाः & सहिता उपवर्तन्ते % सलिलाप्लुतवल्कलाः ॥ Ram_2,111.5 // ऋषीणाम् अग्निहोत्रेषु $ हुतेषु विधिपुर्वकम् & कपोताङ्गारुणो धूमो % दृश्यते पवनोद्धतः ॥ Ram_2,111.6 // अल्पपर्णा हि तरवो $ घनीभूताः समन्ततः & विप्रकृष्टे ऽपि ये देशे % न प्रकाशन्ति वै दिशः ॥ Ram_2,111.7 // रजनीचरसत्त्वानि $ प्रचरन्ति समन्ततः & तपोवनमृगा ह्य् एते % वेदितीर्थेषु शेरते ॥ Ram_2,111.8 // सम्प्रवृत्ता निशा सीते $ नक्षत्रसमलंकृता & ज्योत्स्नाप्रावरणश् चन्द्रो % दृश्यते ऽभ्युदितो ऽम्बरे ॥ Ram_2,111.9 // गम्यताम् अनुजानामि $ रामस्यानुचरी भव & कथयन्त्या हि मधुरं % त्वयाहं परितोषिता ॥ Ram_2,111.10 // अलंकुरु च तावत् त्वं $ प्रत्यक्षं मम मैथिलि & प्रीतिं जनय मे वत्स % दिव्यालंकारशोभिनी ॥ Ram_2,111.11 // सा तदा समलंकृत्य $ सीता सुरसुतोपमा & प्रणम्य शिरसा तस्यै % रामं त्व् अभिमुखी ययौ ॥ Ram_2,111.12 // तथा तु भूषितां सीतां $ ददर्श वदतां वरः & राघवः प्रीतिदानेन % तपस्विन्या जहर्ष च ॥ Ram_2,111.13 // न्यवेदयत् ततः सर्वं $ सीता रामाय मैथिली & प्रीतिदानं तपस्विन्या % वसनाभरणस्रजाम् ॥ Ram_2,111.14 // प्रहृष्टस् त्व् अभवद् रामो $ लक्ष्मणश् च महारथः & मैथिल्याः सत्क्रियां दृष्ट्वा % मानुषेषु सुदुर्लभाम् ॥ Ram_2,111.15 // ततस् तां शर्वरीं प्रीतः $ पुण्यां शशिनिभाननः & अर्चितस् तापसैः सिद्धैर् % उवास रघुनन्दनः ॥ Ram_2,111.16 // तस्यां रात्र्यां व्यतीतायाम् $ अभिषिच्य हुताग्निकान् & आपृच्छेतां नरव्याघ्रौ % तापसान् वनगोचरान् ॥ Ram_2,111.17 // ताव् ऊचुस् ते वनचरास् $ तापसा धर्मचारिणः & वनस्य तस्य संचारं % राक्षसैः समभिप्लुतम् ॥ Ram_2,111.18 // एष पन्था महर्षीणां $ फलान्य् आहरतां वने & अनेन तु वनं दुर्गं % गन्तुं राघव ते क्षमम् ॥ Ram_2,111.19 // इतीव तैः präjalibhis तपस्विभिर् $ द्विजैः कृतस्वस्त्ययनः परंतपः & वनं सभार्यः प्रविवेश राघवः % सलक्ष्मणः सूर्य इवाभ्रमण्डलम् ॥ Ram_2,111.20 //