Valmiki: Ramayana, 2. Ayodhyakanda


Based on the text entered by Muneo Tokunaga et al.


Input by Muneo Tokunaga, revised by John Smith (Cambridge)
[GRETIL-Version: 2017-07-06]


Revision:
      2017-07-06: erroneous line breaks removed by Tyler Neill






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vālmīki: Rāmāyaṇa, 2. Ayodhyākāṇḍa


2.001.001a kasya cit tv atha kālasya rājā daśarathaḥ sutam
2.001.001c bharataṃ kekayīputram abravīd raghunandanaḥ
2.001.002a ayaṃ kekayarājasya putro vasati putraka
2.001.002c tvāṃ netum āgato vīra yudhājin mātulas tava
2.001.003a śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ
2.001.003c gamanāyābhicakrāma śatrughnasahitas tadā
2.001.004a āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam
2.001.004c mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau
2.001.005a yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ
2.001.005c svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha
2.001.006a sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ
2.001.006c mātulenāśvapatinā putrasnehena lālitaḥ
2.001.007a tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ
2.001.007c bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam
2.001.008a rājāpi tau mahātejāḥ sasmāra proṣitau sutau
2.001.008c ubhau bharataśatrughnau mahendravaruṇopamau
2.001.009a sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ
2.001.009c svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ
2.001.010a teṣām api mahātejā rāmo ratikaraḥ pituḥ
2.001.010c svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ
2.001.011a gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ
2.001.011c pitaraṃ devasaṃkāśaṃ pūjayām āsatus tadā
2.001.012a pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ
2.001.012c cakāra rāmo dharmātmā priyāṇi ca hitāni ca
2.001.013a mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ
2.001.013c gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata
2.001.014a evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā
2.001.014c rāmasya śīlavṛttena sarve viṣayavāsinaḥ
2.001.015a sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate
2.001.015c ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate
2.001.016a kathaṃ cid upakāreṇa kṛtenaikena tuṣyati
2.001.016c na smaraty apakārāṇāṃ śatam apy ātmavattayā
2.001.017a śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ
2.001.017c kathayann āsta vai nityam astrayogyāntareṣv api
2.001.018a kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ
2.001.018c vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ
2.001.019a dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān
2.001.019c laukike samayācare kṛtakalpo viśāradaḥ
2.001.020a śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ
2.001.020c yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ
2.001.021a āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit
2.001.021c śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api
2.001.022a arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ
2.001.022c vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit
2.001.023a ārohe vinaye caiva yukto vāraṇavājinām
2.001.023c dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ
2.001.024a abhiyātā prahartā ca senānayaviśāradaḥ
2.001.024c apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ
2.001.025a anasūyo jitakrodho na dṛpto na ca matsarī
2.001.025c na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ
2.001.026a evaṃ śraiṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ
2.001.026c saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ
2.001.026e buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ
2.001.027a tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ
2.001.027c guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ
2.001.028a tam evaṃvṛttasaṃpannam apradhṛṣya parākramam
2.001.028c lokapālopamaṃ nātham akāmayata medinī
2.001.029a etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam
2.001.029c dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ
2.001.030a eṣā hy asya parā prītir hṛdi saṃparivartate
2.001.030c kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam
2.001.031a vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ
2.001.031c mattaḥ priyataro loke parjanya iva vṛṣṭimān
2.001.032a yamaśakrasamo vīrye bṛhaspatisamo matau
2.001.032c mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ
2.001.033a mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam
2.001.033c anena vayasā dṛṣṭvā yathā svargam avāpnuyām
2.001.034a taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ
2.001.034c niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata
2.001.035a nānānagaravāstavyān pṛthagjānapadān api
2.001.035c samānināya medinyāḥ pradhānān pṛthivīpatiḥ
2.001.036a atha rājavitīrṇeṣu vividheṣv āsaneṣu ca
2.001.036c rājānam evābhimukhā niṣedur niyatā nṛpāḥ
2.001.037a sa labdhamānair vinayānvitair nṛpaiḥ; purālayair jānapadaiś ca mānavaiḥ
2.001.037c upopaviṣṭair nṛpatir vṛto babhau; sahasracakṣur bhagavān ivāmaraiḥ
2.002.001a tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ
2.002.001c hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ
2.002.002a dundubhisvanakalpena gambhīreṇānunādinā
2.002.002c svareṇa mahatā rājā jīgmūta iva nādayan
2.002.003a so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam
2.002.003c śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat
2.002.004a mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā
2.002.004c prajā nityam atandreṇa yathāśakty abhirakṣatā
2.002.005a idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam
2.002.005c pāṇḍur asyātapatrasyac chāyāyāṃ jaritaṃ mayā
2.002.006a prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ
2.002.006c jīrṇasyāsya śarīrasya viśrāntim abhirocaye
2.002.007a rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ
2.002.007c pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan
2.002.008a so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite
2.002.008c saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān
2.002.009a anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ
2.002.009c puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ
2.002.010a taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam
2.002.010c yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam
2.002.011a anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ
2.002.011c trailokyam api nāthena yena syān nāthavattaram
2.002.012a anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm
2.002.012c gatakleśo bhaviṣyāmi sute tasmin niveśya vai
2.002.013a iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam
2.002.013c vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ
2.002.014a tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ
2.002.014c ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam
2.002.015a anekavarṣasāhasro vṛddhas tvam asi pārthiva
2.002.015c sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam
2.002.016a iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam
2.002.016c ajānann iva jijñāsur idaṃ vacanam abravīt
2.002.017a kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati
2.002.017c bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam
2.002.018a te tam ūcur mahātmānaṃ paurajānapadaiḥ saha
2.002.018c bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te
2.002.019a divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ
2.002.019c ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate
2.002.020a rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ
2.002.020c dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ
2.002.021a kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ
2.002.021c mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ
2.002.022a priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ
2.002.022c bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā
2.002.023a tenāsyehātulā kīrtir yaśas tejaś ca vardhate
2.002.023c devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ
2.002.024a yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā
2.002.024c gatvā saumitrisahito nāvijitya nivartate
2.002.025a saṃgrāmāt punar āgamya kuñjareṇa rathena vā
2.002.025c paurān svajanavan nityaṃ kuśalaṃ paripṛcchati
2.002.026a putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca
2.002.026c nikhilenānupūrvyā ca pitā putrān ivaurasān
2.002.027a śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ
2.002.027c iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate
2.002.028a vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ
2.002.028c utsaveṣu ca sarveṣu piteva parituṣyati
2.002.029a satyavādī maheṣvāso vṛddhasevī jitendriyaḥ
2.002.029c vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ
2.002.029e diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ
2.002.030a balam ārogyam āyuś ca rāmasya viditātmanaḥ
2.002.030c āśaṃsate janaḥ sarvo rāṣṭre puravare tathā
2.002.031a abhyantaraś ca bāhyaś ca paurajānapado janaḥ
2.002.031c striyo vṛddhās taruṇyaś ca sāyaṃprātaḥ samāhitāḥ
2.002.032a sarvān devān namasyanti rāmasyārthe yaśasvinaḥ
2.002.032c teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām
2.002.033a rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam
2.002.033c paśyāmo yauvarājyasthaṃ tava rājottamātmajam
2.002.034a taṃ devadevopamam ātmajaṃ te; sarvasya lokasya hite niviṣṭam
2.002.034c hitāya naḥ kṣipram udārajuṣṭaṃ; mudābhiṣektuṃ varada tvam arhasi
2.003.001a teṣām ajñalipadmāni pragṛhītāni sarvaśaḥ
2.003.001c pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ
2.003.002a aho 'smi paramaprītaḥ prabhāvaś cātulo mama
2.003.002c yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha
2.003.003a iti pratyarcya tān rājā brāhmaṇān idam abravīt
2.003.003c vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām
2.003.004a caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ
2.003.004c yauvarājyāya rāmasya sarvam evopakalpyatām
2.003.005a kṛtam ity eva cābrūtām abhigamya jagatpatim
2.003.005c yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau
2.003.006a tataḥ sumantraṃ dyutimān rājā vacanam abravīt
2.003.006c rāmaḥ kṛtātmā bhavatā śīghram ānīiyatām iti
2.003.007a sa tatheti pratijñāya sumantro rājaśāsanāt
2.003.007c rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam
2.003.008a atha tatra samāsīnās tadā daśarathaṃ nṛpam
2.003.008c prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ
2.003.009a mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ
2.003.009c upāsāṃ cakrire sarve taṃ devā iva vāsavam
2.003.010a teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ
2.003.010c prāsādastho rathagataṃ dadarśāyāntam ātmajam
2.003.011a gandharvarājapratimaṃ loke vikhyātapauruṣam
2.003.011c dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam
2.003.012a candrakāntānanaṃ rāmam atīva priyadarśanam
2.003.012c rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam
2.003.013a gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ
2.003.013c na tatarpa samāyāntaṃ paśyamāno narādhipaḥ
2.003.014a avatārya sumantras taṃ rāghavaṃ syandanottamāt
2.003.014c pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt
2.003.015a sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ
2.003.015c āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ
2.003.016a sa prāñjalir abhipretya praṇataḥ pitur antike
2.003.016c nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ
2.003.017a taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ
2.003.017c gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam
2.003.018a tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam
2.003.018c dideśa rājā ruciraṃ rāmāya paramāsanam
2.003.019a tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ
2.003.019c svayeva prabhayā merum udaye vimalo raviḥ
2.003.020a tena vibhrājitā tatra sā sabhābhivyarocata
2.003.020c vimalagrahanakṣatrā śāradī dyaur ivendunā
2.003.021a taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam
2.003.021c alaṃkṛtam ivātmānam ādarśatalasaṃsthitam
2.003.022a sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ
2.003.022c uvācedaṃ vaco rājā devendram iva kaśyapaḥ
2.003.023a jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ
2.003.023c utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ
2.003.024a tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ
2.003.024c tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi
2.003.025a kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi
2.003.025c guṇavaty api tu snehāt putra vakṣyāmi te hitam
2.003.026a bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ
2.003.026c kāmakrodhasamutthāni tyajethā vyasanāni ca
2.003.027a parokṣayā vartamāno vṛttyā pratyakṣayā tathā
2.003.027c amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya
2.003.028a tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm
2.003.028c tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ
2.003.028e tasmāt putra tvam ātmānaṃ niyamyaiva samācara
2.003.029a tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ
2.003.029c tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan
2.003.030a sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca
2.003.030c vyādideśa priyākhyebhyaḥ kausalyā pramadottamā
2.003.031a athābhivādya rājānaṃ ratham āruhya rāghavaḥ
2.003.031c yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ
2.003.032a te cāpi paurā nṛpater vacas tac; chrutvā tadā lābham iveṣṭam āpya
2.003.032c narendram āmantya gṛhāṇi gatvā; devān samānarcur atīva hṛṣṭāḥ
2.004.001a gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ
2.004.001c mantrayitvā tataś cakre niścayajñaḥ sa niścayam
2.004.002a śva eva puṣyo bhavitā śvo 'bhiṣecyeta me sutaḥ
2.004.002c rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ
2.004.003a athāntargṛham āviśya rājā daśarathas tadā
2.004.003c sūtam ājñāpayām āsa rāmaṃ punar ihānaya
2.004.004a pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau
2.004.004c rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ
2.004.005a dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ
2.004.005c śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat
2.004.006a praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt
2.004.006c yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ
2.004.007a tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati
2.004.007c śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā
2.004.008a iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ
2.004.008c prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram
2.004.009a taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ
2.004.009c praveśayām āsa gṛhaṃ vivikṣuḥ priyam uttamam
2.004.010a praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ
2.004.010c dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ
2.004.011a praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ
2.004.011c pradiśya cāsmai ruciram āsanaṃ punar abravīt
2.004.012a rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ
2.004.012c annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ
2.004.013a jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi
2.004.013c dattam iṣṭam adhītaṃ ca mayā puruṣasattama
2.004.014a anubhūtāni ceṣṭāni mayā vīra sukhāni ca
2.004.014c devarṣi pitṛviprāṇām anṛṇo 'smi tathātmanaḥ
2.004.015a na kiṃ cin mama kartavyaṃ tavānyatrābhiṣecanāt
2.004.015c ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi
2.004.016a adya prakṛtayaḥ sarvās tvām icchanti narādhipam
2.004.016c atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka
2.004.017a api cādyāśubhān rāma svapnān paśyāmi dāruṇān
2.004.017c sanirghātā maholkāś ca patantīha mahāsvanāḥ
2.004.018a avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ
2.004.018c āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ
2.004.019a prāyeṇa hi nimittānām īdṛśānāṃ samudbhave
2.004.019c rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati
2.004.020a tad yāvad eva me ceto na vimuhyati rāghava
2.004.020c tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ
2.004.021a adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum
2.004.021c śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ
2.004.022a tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām
2.004.022c śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa
2.004.023a tasmāt tvayādya vratinā niśeyaṃ niyatātmanā
2.004.023c saha vadhvopavastavyā darbhaprastaraśāyinā
2.004.024a suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ
2.004.024c bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi
2.004.025a viproṣitaś ca bharato yāvad eva purād itaḥ
2.004.025c tāvad evābhiṣekas te prāptakālo mato mama
2.004.026a kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ
2.004.026c jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ
2.004.027a kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ
2.004.027c satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava
2.004.028a ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane
2.004.028c vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham
2.004.029a praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane
2.004.029c tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau
2.004.030a tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm
2.004.030c vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam
2.004.031a prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā
2.004.031c sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam
2.004.032a tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā
2.004.032c sumitrayānvāsyamānā sītayā lakṣmaṇena ca
2.004.033a śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam
2.004.033c prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam
2.004.034a tathā saniyamām eva so 'bhigamyābhivādya ca
2.004.034c uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā
2.004.035a amba pitrā niyukto 'smi prajāpālanakarmaṇi
2.004.035c bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ
2.004.036a sītayāpy upavastavyā rajanīyaṃ mayā saha
2.004.036c evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā
2.004.037a yāni yāny atra yogyāni śvobhāviny abhiṣecane
2.004.037c tāni me maṅgalāny adya vaidehyāś caiva kāraya
2.004.038a etac chrutvā tu kausalyā cirakālābhikāṅkṣitam
2.004.038c harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata
2.004.039a vatsa rāma ciraṃ jīva hatās te paripanthinaḥ
2.004.039c jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya
2.004.040a kalyāṇe bata nakṣatre mayi jāto 'si putraka
2.004.040c yena tvayā daśaratho guṇair ārādhitaḥ pitā
2.004.041a amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe
2.004.041c yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati
2.004.042a ity evam ukto mātredaṃ rāmo bhāratam abravīt
2.004.042c prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva
2.004.043a lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām
2.004.043c dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā
2.004.044a saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca
2.004.044c jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye
2.004.045a ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca
2.004.045c abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam
2.005.001a saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane
2.005.001c purohitaṃ samāhūya vasiṣṭham idam abravīt
2.005.002a gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana
2.005.002c śrīyaśorājyalābhāya vadhvā saha yatavratam
2.005.003a tatheti ca sa rājānam uktvā vedavidāṃ varaḥ
2.005.003c svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam
2.005.004a sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham
2.005.004c tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ
2.005.005a tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ
2.005.005c mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt
2.005.006a abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ
2.005.006c tato 'vatārayām āsa parigṛhya rathāt svayam
2.005.007a sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca
2.005.007c priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ
2.005.008a prasannas te pitā rāma yauvarājyam avāpsyasi
2.005.008c upavāsaṃ bhavān adya karotu saha sītayā
2.005.009a prātas tvām abhiṣektā hi yauvarājye narādhipaḥ
2.005.009c pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā
2.005.010a ity uktvā sa tadā rāmam upavāsaṃ yatavratam
2.005.010c mantravat kārayām āsa vaidehyā sahitaṃ muniḥ
2.005.011a tato yathāvad rāmeṇa sa rājño gurur arcitaḥ
2.005.011c abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt
2.005.012a suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ
2.005.012c sabhājito viveśātha tān anujñāpya sarvaśaḥ
2.005.013a hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau
2.005.013c yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ
2.005.014a sa rājabhavanaprakhyāt tasmād rāmaniveśanāt
2.005.014c nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam
2.005.015a vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ
2.005.015c babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ
2.005.016a janavṛndormisaṃgharṣaharṣasvanavatas tadā
2.005.016c babhūva rājamārgasya sāgarasyeva nisvanaḥ
2.005.017a siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī
2.005.017c āsīd ayodhyā nagarī samucchritagṛhadhvajā
2.005.018a tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ
2.005.018c rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ
2.005.019a prajālaṃkārabhūtaṃ ca janasyānandavardhanam
2.005.019c utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam
2.005.020a evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ
2.005.020c vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau
2.005.021a sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ
2.005.021c samiyāya narendreṇa śakreṇeva bṛhaspatiḥ
2.005.022a tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ
2.005.022c papraccha sa ca tasmai tat kṛtam ity abhyavedayat
2.005.023a guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam
2.005.023c viveśāntaḥpuraṃ rājā siṃho giriguhām iva
2.005.024a tad agryaveṣapramadājanākulaṃ; mahendraveśmapratimaṃ niveśanam
2.005.024c vyadīpayaṃś cāru viveśa pārthivaḥ; śaśīva tārāgaṇasaṃkulaṃ nabhaḥ
2.006.001a gate purohite rāmaḥ snāto niyatamānasaḥ
2.006.001c saha patnyā viśālākṣyā nārāyaṇam upāgamat
2.006.002a pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā
2.006.002c mahate daivatāyājyaṃ juhāva jvalite 'nale
2.006.003a śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam
2.006.003c dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare
2.006.004a vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ
2.006.004c śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ
2.006.005a ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ
2.006.005c alaṃkāravidhiṃ kṛtsnaṃ kārayām āsa veśmanaḥ
2.006.006a tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām
2.006.006c pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ
2.006.007a tuṣṭāva praṇataś caiva śirasā madhusūdanam
2.006.007c vimalakṣaumasaṃvīto vācayām āsa ca dvijān
2.006.008a teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā
2.006.008c ayodhyāṃ pūrayām āsa tūryaghoṣānunāditaḥ
2.006.009a kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam
2.006.009c ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ
2.006.010a tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam
2.006.010c prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ
2.006.011a sitābhraśikharābheṣu devatāyataneṣu ca
2.006.011c catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca
2.006.012a nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca
2.006.012c kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca
2.006.013a sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca
2.006.013c dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā
2.006.014a naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām
2.006.014c manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ
2.006.015a rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ
2.006.015c rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca
2.006.016a bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ
2.006.016c rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ
2.006.017a kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ
2.006.017c rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane
2.006.018a prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā
2.006.018c dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ
2.006.019a alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ
2.006.019c ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam
2.006.020a sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca
2.006.020c kathayanto mithas tatra praśaśaṃsur janādhipam
2.006.021a aho mahātmā rājāyam ikṣvākukulanandanaḥ
2.006.021c jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'hbiṣekṣyati
2.006.022a sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ
2.006.022c cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ
2.006.023a anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ
2.006.023c yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ
2.006.024a ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ
2.006.024c yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam
2.006.025a evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā
2.006.025c digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ
2.006.026a te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam
2.006.026c rāmasya pūrayām āsuḥ purīṃ jānapadā janāḥ
2.006.027a janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ
2.006.027c parvasūdīrṇavegasya sāgarasyeva nisvanaḥ
2.006.028a tatas tad indrakṣayasaṃnibhaṃ puraṃ; didṛkṣubhir jānapadair upāgataiḥ
2.006.028c samantataḥ sasvanam ākulaṃ babhau; samudrayādobhir ivārṇavodakam
2.007.001a jñātidāsī yato jātā kaikeyyās tu sahoṣitā
2.007.001c prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā
2.007.002a siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām
2.007.002c ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata
2.007.003a patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām
2.007.003c siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām
2.007.004a avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā
2.007.004c uttamenābhisaṃyuktā harṣeṇārthaparā satī
2.007.005a rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati
2.007.005c atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me
2.007.005e kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ
2.007.006a vidīryamāṇā harṣeṇa dhātrī paramayā mudā
2.007.006c ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam
2.007.007a śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam
2.007.007c rājā daśaratho rāmam abhiṣecayitānagham
2.007.008a dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā
2.007.008c kailāsa śikharākārāt prāsādād avarohata
2.007.009a sā dahyamānā kopena mantharā pāpadarśinī
2.007.009c śayānām etya kaikeyīm idaṃ vacanam abravīt
2.007.010a uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate
2.007.010c upaplutamahaughena kim ātmānaṃ na budhyase
2.007.011a aniṣṭe subhagākāre saubhāgyena vikatthase
2.007.011c calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage
2.007.012a evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ
2.007.012c kubjayā pāpadarśinyā viṣādam agamat param
2.007.013a kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare
2.007.013c viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām
2.007.014a mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram
2.007.014c uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā
2.007.015a sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī
2.007.015c viṣādayantī provāca bhedayantī ca rāghavam
2.007.016a akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam
2.007.016c rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati
2.007.017a sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā
2.007.017c dahyamānānaleneva tvaddhitārtham ihāgatā
2.007.018a tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet
2.007.018c tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ
2.007.019a narādhipakule jātā mahiṣī tvaṃ mahīpateḥ
2.007.019c ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase
2.007.020a dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ
2.007.020c śuddhabhāve na jānīṣe tenaivam atisaṃdhitā
2.007.021a upasthitaṃ payuñjānas tvayi sāntvam anarthakam
2.007.021c arthenaivādya te bhartā kausalyāṃ yojayiṣyati
2.007.022a apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu
2.007.022c kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake
2.007.023a śatruḥ patipravādena mātreva hitakāmyayā
2.007.023c āśīviṣa ivāṅkena bāle paridhṛtas tvayā
2.007.024a yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ
2.007.024c rājñā daśarathenādya saputrā tvaṃ tathā kṛtā
2.007.025a pāpenānṛtasantvena bāle nityaṃ sukhocite
2.007.025c rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi
2.007.026a sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava
2.007.026c trāyasva putram ātmānaṃ māṃ ca vismayadarśane
2.007.027a mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā
2.007.027c evam ābharaṇaṃ tasyai kubjāyai pradadau śubham
2.007.028a dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā
2.007.028c kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam
2.007.029a idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam
2.007.029c etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te
2.007.030a rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye
2.007.030c tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati
2.007.031a na me paraṃ kiṃ cid itas tvayā punaḥ; priyaṃ priyārhe suvacaṃ vaco varam
2.007.031c tathā hy avocas tvam ataḥ priyottaraṃ; varaṃ paraṃ te pradadāmi taṃ vṛṇu
2.008.001a mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat
2.008.001c uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā
2.008.002a harṣaṃ kim idam asthāne kṛtavaty asi bāliśe
2.008.002c śokasāgaramadhyastham ātmānaṃ nāvabudhyase
2.008.003a subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate
2.008.003c yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ
2.008.004a prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam
2.008.004c upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ
2.008.005a hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ
2.008.005c aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye
2.008.006a tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ
2.008.006c rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha
2.008.007a dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ
2.008.007c rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati
2.008.008a bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati
2.008.008c saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam
2.008.009a bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param
2.008.009c pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ
2.008.010a sā tvam abhyudaye prāpte vartamāne ca manthare
2.008.010c bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase
2.008.010e kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām
2.008.011a kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā
2.008.011c dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt
2.008.012a anarthadarśinī maurkhyān nātmānam avabudhyase
2.008.012c śokavyasanavistīrṇe majjantī duḥkhasāgare
2.008.013a bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ
2.008.013c rājavaṃśāt tu bharataḥ kaikeyi parihāsyate
2.008.014a na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini
2.008.014c sthāpyamāneṣu sarveṣu sumahān anayo bhavet
2.008.015a tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ
2.008.015c sthāpayanty anavadyāṅgi guṇavatsv itareṣv api
2.008.016a asāv atyantanirbhagnas tava putro bhaviṣyati
2.008.016c anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale
2.008.017a sāhaṃ tvadarthe saṃprāptā tvaṃ tu māṃ nāvabudhyase
2.008.017c sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi
2.008.018a dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam
2.008.018c deśāntaraṃ nāyayitvā lokāntaram athāpi vā
2.008.019a bāla eva hi mātulyaṃ bharato nāyitas tvayā
2.008.019c saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api
2.008.020a goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ
2.008.020c aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam
2.008.021a tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃ cit kariṣyati
2.008.021c rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ
2.008.022a tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ
2.008.022c etad dhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava
2.008.023a evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati
2.008.023c yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati
2.008.024a sa te sukhocito bālo rāmasya sahajo ripuḥ
2.008.024c samṛdhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe
2.008.025a abhidrutam ivāraṇye siṃhena gajayūthapam
2.008.025c pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi
2.008.026a darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā
2.008.026c rāmamātā sapatnī te kathaṃ vairaṃ na yātayet
2.008.027a yadā hi rāmaḥ pṛthivīm avāpsyati; dhruvaṃ pranaṣṭo bharato bhaviṣyati
2.008.027c ato hi saṃcintaya rājyam ātmaje; parasya cādyaiva vivāsa kāraṇam
2.009.001a evam uktā tu kaikeyī krodhena jvalitānanā
2.009.001c dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt
2.009.002a adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham
2.009.002c yauvarājyena bharataṃ kṣipram evābhiṣecaye
2.009.003a idaṃ tv idānīṃ saṃpaśya kenopāyena manthare
2.009.003c bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana
2.009.004a evam uktā tayā devyā mantharā pāpadarśinī
2.009.004c rāmārtham upahiṃsantī kaikeyīm idam abravīt
2.009.005a hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me
2.009.005c yathā te bharato rājyaṃ putraḥ prāpsyati kevalam
2.009.006a śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī
2.009.006c kiṃ cid utthāya śayanāt svāstīrṇād idam abravīt
2.009.007a kathaya tvaṃ mamopāyaṃ kenopāyena manthare
2.009.007c bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana
2.009.008a evam uktā tayā devyā mantharā pāpadarśinī
2.009.008c rāmārtham upahiṃsantī kubjā vacanam abravīt
2.009.009a tava devāsure yuddhe saha rājarṣibhiḥ patiḥ
2.009.009c agacchat tvām upādāya devarājasya sāhyakṛt
2.009.010a diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati
2.009.010c vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ
2.009.011a sa śambara iti khyātaḥ śatamāyo mahāsuraḥ
2.009.011c dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ
2.009.012a tasmin mahati saṃgrāme rājā daśarathas tadā
2.009.012c apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ
2.009.013a tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā
2.009.013c tuṣṭena tena dattau te dvau varau śubhadarśane
2.009.014a sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau
2.009.014c gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā
2.009.014e anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā
2.009.015a tau varau yāca bhartāraṃ bharatasyābhiṣecanam
2.009.015c pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa
2.009.016a krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute
2.009.016c śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī
2.009.016e mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ
2.009.017a dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ
2.009.017c tvatkṛte ca mahārājo viśed api hutāśanam
2.009.018a na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum
2.009.018c tava priyārthaṃ rājā hi prāṇān api parityajet
2.009.019a na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ
2.009.019c mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ
2.009.020a maṇimuktāsuvarṇāni ratnāni vividhāni ca
2.009.020c dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ
2.009.021a yau tau devāsure yuddhe varau daśaratho 'dadāt
2.009.021c tau smāraya mahābhāge so 'rtho mā tvām atikramet
2.009.022a yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ
2.009.022c vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam
2.009.023a rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca
2.009.023c bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ
2.009.024a evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati
2.009.024c bharataś ca hatāmitras tava rājā bhaviṣyati
2.009.025a yena kālena rāmaś ca vanāt pratyāgamiṣyati
2.009.025c tena kālena putras te kṛtamūlo bhaviṣyati
2.009.025e saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān
2.009.026a prāptakālaṃ tu te manye rājānaṃ vītasādhvasā
2.009.026c rāmābhiṣekasaṃkalpān nigṛhya vinivartaya
2.009.027a anartham artharūpeṇa grāhitā sā tatas tayā
2.009.027c hṛṣṭā pratītā kaikeyī mantharām idam abravīt
2.009.028a kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm
2.009.028c pṛthivyām asi kubjānām uttamā buddhiniścaye
2.009.029a tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī
2.009.029c nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam
2.009.030a santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ
2.009.030c tvaṃ padmam iva vātena saṃnatā priyadarśanā
2.009.031a uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam
2.009.031c adhastāc codaraṃ śāntaṃ sunābham iva lajjitam
2.009.032a jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam
2.009.032c jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau
2.009.033a tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini
2.009.033c agrato mama gacchantī rājahaṃsīva rājase
2.009.034a tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam
2.009.034c matayaḥ kṣatravidyāś ca māyāś cātra vasanti te
2.009.035a atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm
2.009.035c abhiṣikte ca bharate rāghave ca vanaṃ gate
2.009.036a jātyena ca suvarṇena suniṣṭaptena sundari
2.009.036c labdhārthā ca pratītā ca lepayiṣyāmi te sthagu
2.009.037a mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham
2.009.037c kārayiṣyāmi te kubje śubhāny ābharaṇāni ca
2.009.038a paridhāya śubhe vastre devadeva cariṣyasi
2.009.038c candram āhvayamānena mukhenāpratimānanā
2.009.038e gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam
2.009.039a tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ
2.009.039c pādau paricariṣyanti yathaiva tvaṃ sadā mama
2.009.040a iti praśasyamānā sā kaikeyīm idam abravīt
2.009.040c śayānāṃ śayane śubhre vedyām agniśikhām iva
2.009.041a gatodake setubandho na kalyāṇi vidhīyate
2.009.041c uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya
2.009.042a tathā protsāhitā devī gatvā mantharayā saha
2.009.042c krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā
2.009.043a anekaśatasāhasraṃ muktāhāraṃ varāṅganā
2.009.043c avamucya varārhāṇi śubhāny ābharaṇāni ca
2.009.044a tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā
2.009.044c saṃviśya bhūmau kaikeyī mantharām idam abravīt
2.009.045a iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi
2.009.045c vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim
2.009.046a athaitad uktvā vacanaṃ sudāruṇaṃ; nidhāya sarvābharaṇāni bhāminī
2.009.046c asaṃvṛtām āstaraṇena medinīṃ; tadādhiśiśye patiteva kinnarī
2.009.047a udīrṇasaṃrambhatamovṛtānanā; tathāvamuktottamamālyabhūṣaṇā
2.009.047c narendrapatnī vimanā babhūva sā; tamovṛtā dyaur iva magnatārakā
2.010.001a ājñāpya tu mahārājo rāghavasyābhiṣecanam
2.010.001c priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī
2.010.002a tāṃ tatra patitāṃ bhūmau śayānām atathocitām
2.010.002c pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ
2.010.003a sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm
2.010.003c apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale
2.010.004a kareṇum iva digdhena viddhāṃ mṛgayuṇā vane
2.010.004c mahāgaja ivāraṇye snehāt parimamarśa tām
2.010.005a parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ
2.010.005c kāmī kamalapatrākṣīm uvāca vanitām idam
2.010.006a na te 'ham abhijānāmi krodham ātmani saṃśritam
2.010.006c devi kenābhiyuktāsi kena vāsi vimānitā
2.010.007a yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu
2.010.007c bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi
2.010.007e bhūtopahatacitteva mama cittapramāthinī
2.010.008a santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ
2.010.008c sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini
2.010.009a kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam
2.010.009c kaḥ priyaṃ labhatām adya ko vā sumahad apriyam
2.010.010a avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām
2.010.010c daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṃcanaḥ
2.010.011a ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ
2.010.011c na te kaṃ cid abhiprāyaṃ vyāhantum aham utsahe
2.010.012a ātmano jīvitenāpi brūhi yan manasecchasi
2.010.012c yāvad āvartate cakraṃ tāvatī me vasuṃdharā
2.010.013a tathoktā sā samāśvastā vaktukāmā tad apriyam
2.010.013c paripīḍayituṃ bhūyo bhartāram upacakrame
2.010.014a nāsmi viprakṛtā deva kena cin na vimānitā
2.010.014c abhiprāyas tu me kaś cit tam icchāmi tvayā kṛtam
2.010.015a pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi
2.010.015c atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā
2.010.016a evam uktas tayā rājā priyayā strīvaśaṃ gataḥ
2.010.016c tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ
2.010.017a avalipte na jānāsi tvattaḥ priyataro mama
2.010.017c manujo manujavyāghrād rāmād anyo na vidyate
2.010.018a bhadre hṛdayam apy etad anumṛśśyoddharasva me
2.010.018c etat samīkṣya kaikeyi brūhi yat sādhu manyase
2.010.019a balam ātmani paśyantī na māṃ śaṅkitum arhasi
2.010.019c kariṣyāmi tava prītiṃ sukṛtenāpi te śape
2.010.020a tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ
2.010.020c vyājahāra mahāghoram abhyāgatam ivāntakam
2.010.021a yathākrameṇa śapasi varaṃ mama dadāsi ca
2.010.021c tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ
2.010.022a candrādityau nabhaś caiva grahā rātryahanī diśaḥ
2.010.022c jagac ca pṛthivī caiva sagandharvā sarākṣasā
2.010.023a niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ
2.010.023c yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava
2.010.024a satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ
2.010.024c varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ
2.010.025a iti devī maheṣvāsaṃ parigṛhyābhiśasya ca
2.010.025c tataḥ param uvācedaṃ varadaṃ kāmamohitam
2.010.026a varau yau me tvayā deva tadā dattau mahīpate
2.010.026c tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ
2.010.027a abhiṣeka samārambho rāghavasyopakalpitaḥ
2.010.027c anenaivābhiṣekeṇa bharato me 'bhiṣicyatām
2.010.028a nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ
2.010.028c cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ
2.010.029a bharato bhajatām adya yauvarājyam akaṇṭakam
2.010.029c adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane
2.010.030a tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ
2.010.030c vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ
2.010.031a asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan
2.010.031c aho dhig iti sāmarṣo vācam uktvā narādhipaḥ
2.010.031e moham āpedivān bhūyaḥ śokopahatacetanaḥ
2.010.032a cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ
2.010.032c kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā
2.010.033a nṛśaṃse duṣṭacāritre kulasyāsya vināśini
2.010.033c kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā
2.010.034a sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ
2.010.034c tasyaiva tvam anarthāya kiṃnimittam ihodyatā
2.010.035a tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā
2.010.035c avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā
2.010.036a jīvaloko yadā sarvo rāmasyeha guṇastavam
2.010.036c aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam
2.010.037a kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam
2.010.037c jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam
2.010.038a parā bhavati me prītir dṛṣṭvā tanayam agrajam
2.010.038c apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā
2.010.039a tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā
2.010.039c na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam
2.010.040a tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye
2.010.040c api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me
2.010.041a sa bhūmipālo vilapann anāthavat; striyā gṛhīto dṛhaye 'timātratā
2.010.041c papāta devyāś caraṇau prasāritāv; ubhāv asaṃspṛśya yathāturas tathā
2.011.001a atadarhaṃ mahārājaṃ śayānam atathocitam
2.011.001c yayātim iva puṇyānte devalokāt paricyutam
2.011.002a anartharūpā siddhārthā abhītā bhayadarśinī
2.011.002c punar ākārayām āsa tam eva varam aṅganā
2.011.003a tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ
2.011.003c mama cemaṃ varaṃ kasmād vidhārayitum icchasi
2.011.004a evam uktas tu kaikeyyā rājā daśarathas tadā
2.011.004c pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva
2.011.005a mṛte mayi gate rāme vanaṃ manujapuṃgave
2.011.005c hantānārye mamāmitre rāmaḥ pravrājito vanam
2.011.006a yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati
2.011.006c akīrtir atulā loke dhruvaṃ paribhavaś ca me
2.011.007a tathā vilapatas tasya paribhramitacetasaḥ
2.011.007c astam abhyagamat sūryo rajanī cābhyavartata
2.011.008a sa triyāmā tathārtasya candramaṇḍalamaṇḍitā
2.011.008c rājño vilapamānasya na vyabhāsata śarvarī
2.011.009a tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ
2.011.009c vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ
2.011.010a na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ
2.011.010c atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām
2.011.010e nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat
2.011.011a evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ
2.011.011c prasādayām āsa punaḥ kaikeyīṃ cedam abravīt
2.011.012a sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ
2.011.012c prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ
2.011.013a śūnyena khalu suśroṇi mayedaṃ samudāhṛtam
2.011.013c kuru sādhu prasādaṃ me bāle sahṛdayā hy asi
2.011.014a viśuddhabhāvasya hi duṣṭabhāvā; tāmrekṣaṇasyāśrukalasya rājñaḥ
2.011.014c śrutvā vicitraṃ karuṇaṃ vilāpaṃ; bhartur nṛśaṃsā na cakāra vākyam
2.011.015a tataḥ sa rājā punar eva mūrchitaḥ; priyām atuṣṭāṃ pratikūlabhāṣiṇīm
2.011.015c samīkṣya putrasya vivāsanaṃ prati; kṣitau visaṃjño nipapāta duḥkhitaḥ
2.012.001a putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi
2.012.001c viveṣṭamānam udīkṣya saikṣvākam idam abravīt
2.012.002a pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam
2.012.002c śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi
2.012.003a āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ
2.012.003c satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ
2.012.004a saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ
2.012.004c pradāya pakṣiṇo rājañ jagāma gatim uttamām
2.012.005a tatha hy alarkas tejasvī brāhmaṇe vedapārage
2.012.005c yācamāne svake netre uddhṛtyāvimanā dadau
2.012.006a saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ
2.012.006c satyānurodhāt samaye velāṃ khāṃ nātivartate
2.012.007a samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi
2.012.007c agratas te parityaktā parityakṣyāmi jīvitam
2.012.008a evaṃ pracodito rājā kaikeyyā nirviśaṅkayā
2.012.008c nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā
2.012.009a udbhrāntahṛdayaś cāpi vivarṇavanado 'bhavat
2.012.009c sa dhuryo vai parispandan yugacakrāntaraṃ yathā
2.012.010a vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ
2.012.010c kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt
2.012.011a yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ
2.012.011c taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā
2.012.012a tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ
2.012.012c uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā
2.012.013a kim idaṃ bhāṣase rājan vākyaṃ gararujopamam
2.012.013c ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi
2.012.014a sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram
2.012.014c niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi
2.012.015a sa nunna iva tīkṣeṇa pratodena hayottamaḥ
2.012.015c rājā pradocito 'bhīkṣṇaṃ kaikeyīm idam abravīt
2.012.016a dharmabandhena baddho 'smi naṣṭā ca mama cetanā
2.012.016c jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam
2.012.017a iti rājño vacaḥ śrutvā kaikeyī tadanantaram
2.012.017c svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya
2.012.018a tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati
2.012.018c śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ
2.012.019a sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam
2.012.019c pragṛhītāñjaliḥ kiṃ cit tasmād deśād apākraman
2.012.020a yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ
2.012.020c tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha
2.012.021a sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram
2.012.021c sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca
2.012.022a sumantraś cintayām āsa tvaritaṃ coditas tayā
2.012.022c vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit
2.012.023a iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ
2.012.023c nirjagāma mahātejā rāghavasya didṛkṣayā
2.012.024a tataḥ purastāt sahasā vinirgato; mahīpatīn dvāragatān vilokayan
2.012.024c dadarśa paurān vividhān mahādhanān; upasthitān dvāram upetya viṣṭhitān
2.013.001a te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ
2.013.001c upatasthur upasthānaṃ saharājapurohitāḥ
2.013.002a amātyā balamukhyāś ca mukhyā ye nigamasya ca
2.013.002c rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ
2.013.003a udite vimale sūrye puṣye cābhyāgate 'hani
2.013.003c abhiṣekāya rāmasya dvijendrair upakalpitam
2.013.004a kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam
2.013.004c rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā
2.013.005a gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam
2.013.005c yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca
2.013.006a prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ
2.013.006c tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ
2.013.007a kṣaudraṃ dadhighṛtaṃ lājā dharbhāḥ sumanasaḥ payaḥ
2.013.007c salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ
2.013.007e padmotpalayutā bhānti pūrṇāḥ paramavāriṇā
2.013.008a candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam
2.013.008c sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam
2.013.009a candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram
2.013.009c sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam
2.013.010a pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ
2.013.010c prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate
2.013.011a aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ
2.013.011c vāditrāṇi ca sarvāṇi bandinaś ca tathāpare
2.013.012a ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam
2.013.012c tathā jātīyām ādāya rājaputrābhiṣecanam
2.013.013a te rājavacanāt tatra samavetā mahīpatim
2.013.013c apaśyanto 'bruvan ko nu rājño naḥ prativedayet
2.013.014a na paśyāmaś ca rājānam uditaś ca divākaraḥ
2.013.014c yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ
2.013.015a iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn
2.013.015c abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ
2.013.016a ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham
2.013.016c rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam
2.013.017a ity uktvāntaḥpuradvāram ājagāma purāṇavit
2.013.017c āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam
2.013.018a gatā bhagavatī rātrirahaḥ śivam upasthitam
2.013.018c budhyasva nṛpaśārdūla kuru kāryam anantaram
2.013.019a brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa
2.013.019c darśanaṃ pratikāṅkṣante pratibudhyasva rāghava
2.013.020a stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam
2.013.020c pratibudhya tato rājā idaṃ vacanam abravīt
2.013.021a na caiva saṃprasuto 'ham ānayed āśu rāghavam
2.013.021c iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ
2.013.022a sa rājavacanaṃ śrutvā śirasā pratipūjya tam
2.013.022c nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat
2.013.023a prapanno rājamārgaṃ ca patākā dhvajaśobhitam
2.013.023c sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ
2.013.024a tato dadarśa ruciraṃ kailāsasadṛśaprabham
2.013.024c rāmaveśma sumantras tu śakraveśmasamaprabham
2.013.025a mahākapāṭapihitaṃ vitardiśataśobhitam
2.013.025c kāñcanapratimaikāgraṃ maṇividrumatoraṇam
2.013.026a śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam
2.013.026c dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam
2.013.027a sa vājiyuktena rathena sārathir; narākulaṃ rājakulaṃ vilokayan
2.013.027c tataḥ samāsādya mahādhanaṃ mahat; prahṛṣṭaromā sa babhūva sārathiḥ
2.013.028a tad adrikūṭācalameghasaṃnibhaṃ; mahāvimānottamaveśmasaṃghavat
2.013.028c avāryamāṇaḥ praviveśa sārathiḥ; prabhūtaratnaṃ makaro yathārṇavam
2.014.001a sa tad antaḥpuradvāraṃ samatītya janākulam
2.014.001c praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit
2.014.002a prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ
2.014.002c apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām
2.014.003a tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān
2.014.003c dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān
2.014.004a te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ
2.014.004c sahabhāryāya rāmāya kṣipram evācacakṣire
2.014.005a prativeditam ājñāya sūtam abhyantaraṃ pituḥ
2.014.005c tatraivānāyayām āsa rāghavaḥ priyakāmyayā
2.014.006a taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam
2.014.006c dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade
2.014.007a varāharudhirābheṇa śucinā ca sugandhinā
2.014.007c anuliptaṃ parārdhyena candanena paraṃtapam
2.014.008a sthitayā pārśvataś cāpi vālavyajanahastayā
2.014.008c upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā
2.014.009a taṃ tapantam ivādityam upapannaṃ svatejasā
2.014.009c vavande varadaṃ bandī niyamajño vinītavat
2.014.010a prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane
2.014.010c rājaputram uvācedaṃ sumantro rājasatkṛtaḥ
2.014.011a kausalyā suprabhā deva pitā tvaṃ draṣṭum icchati
2.014.011c mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram
2.014.012a evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ
2.014.012c tataḥ saṃmānayām āsa sītām idam uvāca ha
2.014.013a devi devaś ca devī ca samāgamya madantare
2.014.013c mantreyete dhruvaṃ kiṃ cid abhiṣecanasaṃhitam
2.014.014a lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā
2.014.014c saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā
2.014.015a yādṛśī pariṣat tatra tādṛśo dūta āgataḥ
2.014.015c dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati
2.014.016a hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ
2.014.016c saha tvaṃ parivāreṇa sukham āssva ramasya ca
2.014.017a patisaṃmānitā sītā bhartāram asitekṣaṇā
2.014.017c ādvāram anuvavrāja maṅgalāny abhidadhyuṣī
2.014.018a sa sarvān arthino dṛṣṭvā sametya pratinandya ca
2.014.018c tataḥ pāvakasaṃkāśam āruroha rathottamam
2.014.019a muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasaṃ
2.014.019c kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ
2.014.020a hariyuktaṃ sahasrākṣo ratham indra ivāśugam
2.014.020c prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā
2.014.021a sa parjanya ivākāśe svanavān abhinādayan
2.014.021c niketān niryayau śrīmān mahābhrād iva candramāḥ
2.014.022a chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ
2.014.022c jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ
2.014.023a tato halahalāśabdas tumulaḥ samajāyata
2.014.023c tasya niṣkramamāṇasya janaughasya samantataḥ
2.014.024a sa rāghavas tatra kathāpralāpaṃ; śuśrāva lokasya samāgatasya
2.014.024c ātmādhikārā vividhāś ca vācaḥ; prahṛṣṭarūpasya pure janasya
2.014.025a eṣa śriyaṃ gacchati rāghavo 'dya; rājaprasādād vipulāṃ gamiṣyan
2.014.025c ete vayaṃ sarvasamṛddhakāmā; yeṣām ayaṃ no bhavitā praśāstā
2.014.025e lābho janasyāsya yad eṣa sarvaṃ; prapatsyate rāṣṭram idaṃ cirāya
2.014.026a sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ; puraḥsaraiḥ svastikasūtamāgadhaiḥ
2.014.026c mahīyamānaḥ pravaraiś ca vādakair; abhiṣṭuto vaiśravaṇo yathā yayau
2.014.027a kareṇumātaṅgarathāśvasaṃkulaṃ; mahājanaughaiḥ paripūrṇacatvaram
2.014.027c prabhūtaratnaṃ bahupaṇyasaṃcayaṃ; dadarśa rāmo ruciraṃ mahāpatham
2.015.001a sa rāmo ratham āsthāya saṃprahṛṣṭasuhṛjjanaḥ
2.015.001c apaśyan nagaraṃ śrīmān nānājanasamākulam
2.015.002a sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam
2.015.002c rājamārgaṃ yayau rāmo madhyenāgarudhūpitam
2.015.003a śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam
2.015.003c saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api
2.015.004a āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān
2.015.004c yathārhaṃ cāpi saṃpūjya sarvān eva narān yayau
2.015.005a pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ
2.015.005c adyopādāya taṃ mārgam abhiṣikto 'nupālaya
2.015.006a yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ
2.015.006c tataḥ sukhataraṃ sarve rāme vatsyāma rājani
2.015.007a alam adya hi bhuktena paramārthair alaṃ ca naḥ
2.015.007c yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam
2.015.008a ato hi na priyataraṃ nānyat kiṃ cid bhaviṣyati
2.015.008c yathābhiṣeko rāmasya rājyenāmitatejasaḥ
2.015.009a etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ
2.015.009c ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham
2.015.010a na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt
2.015.010c naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave
2.015.011a sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām
2.015.011c caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ
2.015.012a sa rājakulam āsādya mahendrabhavanopamam
2.015.012c rājaputraḥ pitur veśma praviveśa śriyā jvalan
2.015.013a sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ
2.015.013c saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt
2.015.014a tataḥ praviṣṭe pitur antikaṃ tadā; janaḥ sa sarvo mudito nṛpātmaje
2.015.014c pratīkṣate tasya punaḥ sma nirgamaṃ; yathodayaṃ candramasaḥ saritpatiḥ
2.016.001a sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe
2.016.001c kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā
2.016.002a sa pituś caraṇau pūrvam abhivādya vinītavat
2.016.002c tato vavande caraṇau kaikeyyāḥ susamāhitaḥ
2.016.003a rāmety uktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ
2.016.003c śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum
2.016.004a tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham
2.016.004c rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam
2.016.005a indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam
2.016.005c niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ
2.016.006a ūrmi mālinam akṣobhyaṃ kṣubhyantam iva sāgaram
2.016.006c upaplutam ivādityam uktānṛtam ṛṣiṃ yathā
2.016.007a acintyakalpaṃ hi pitus taṃ śokam upadhārayan
2.016.007c babhūva saṃrabdhataraḥ samudra iva parvaṇi
2.016.008a cintayām āsa ca tadā rāmaḥ pitṛhite rataḥ
2.016.008c kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati
2.016.009a anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati
2.016.009c tasya mām adya saṃprekṣya kimāyāsaḥ pravartate
2.016.010a sa dīna iva śokārto viṣaṇṇavadanadyutiḥ
2.016.010c kaikeyīm abhivādyaiva rāmo vacanam abravīt
2.016.011a kaccin mayā nāparādham ajñānād yena me pitā
2.016.011c kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya
2.016.012a vivarṇavadano dīno na hi mām abhibhāṣate
2.016.012c śārīro mānaso vāpi kaccid enaṃ na bādhate
2.016.012e saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham
2.016.013a kaccin na kiṃ cid bharate kumāre priyadarśane
2.016.013c śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham
2.016.014a atoṣayan mahārājam akurvan vā pitur vacaḥ
2.016.014c muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe
2.016.015a yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ
2.016.015c kathaṃ tasmin na varteta pratyakṣe sati daivate
2.016.016a kaccit te paruṣaṃ kiṃ cid abhimānāt pitā mama
2.016.016c ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ
2.016.017a etad ācakṣva me devi tattvena paripṛcchataḥ
2.016.017c kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe
2.016.018a ahaṃ hi vacanād rājñaḥ pateyam api pāvake
2.016.018c bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave
2.016.018e niyukto guruṇā pitrā nṛpeṇa ca hitena ca
2.016.019a tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam
2.016.019c kariṣye pratijāne ca rāmo dvir nābhibhāṣate
2.016.020a tam ārjavasamāyuktam anāryā satyavādinam
2.016.020c uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam
2.016.021a purā devāsure yuddhe pitrā te mama rāghava
2.016.021c rakṣitena varau dattau saśalyena mahāraṇe
2.016.022a tatra me yācito rājā bharatasyābhiṣecanam
2.016.022c gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava
2.016.023a yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi
2.016.023c ātmānaṃ ca narareṣṭha mama vākyam idaṃ śṛṇu
2.016.024a sa nideśe pitus tiṣṭha yathā tena pratiśrutam
2.016.024c tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca
2.016.025a sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ
2.016.025c abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa
2.016.026a bharataḥ kosalapure praśāstu vasudhām imām
2.016.026c nānāratnasamākīrṇaṃ savājirathakuñjarām
2.016.027a tad apriyam amitraghno vacanaṃ maraṇopamam
2.016.027c śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt
2.016.028a evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ
2.016.028c jaṭācīradharo rājñaḥ pratijñām anupālayan
2.016.029a idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ
2.016.029c nābhinandati durdharṣo yathāpuram ariṃdamaḥ
2.016.030a manyur na ca tvayā kāryo devi brūhi tavāgrataḥ
2.016.030c yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ
2.016.031a hitena guruṇā pitrā kṛtajñena nṛpeṇa ca
2.016.031c niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam
2.016.032a alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me
2.016.032c svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam
2.016.033a ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca
2.016.033c hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ
2.016.034a kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ
2.016.034c tava ca priyakāmārthaṃ pratijñām anupālayan
2.016.035a tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ
2.016.035c vasudhāsaktanayano mandam aśrūṇi muñcati
2.016.036a gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ
2.016.036c bharataṃ mātulakulād adyaiva nṛpaśāsanāt
2.016.037a daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ
2.016.037c avicārya pitur vākyaṃ samāvastuṃ caturdaśa
2.016.038a sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī
2.016.038c prasthānaṃ śraddadhānā hi tvarayām āsa rāghavam
2.016.039a evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ
2.016.039c bharataṃ mātulakulād upāvartayituṃ narāḥ
2.016.040a tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam
2.016.040c rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi
2.016.041a vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate
2.016.041c naitat kiṃ cin naraśreṣṭha manyur eṣo 'panīyatām
2.016.042a yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran
2.016.042c pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā
2.016.043a dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ
2.016.043c mūrchito nyapatat tasmin paryaṅke hemabhūṣite
2.016.044a rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ
2.016.044c kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ
2.016.045a tad apriyam anāryāyā vacanaṃ dāruṇodaram
2.016.045c śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt
2.016.046a nāham arthaparo devi lokam āvastum utsahe
2.016.046c viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam
2.016.047a yad atrabhavataḥ kiṃ cic chakyaṃ kartuṃ priyaṃ mayā
2.016.047c prāṇān api parityajya sarvathā kṛtam eva tat
2.016.048a na hy ato dharmacaraṇaṃ kiṃ cid asti mahattaram
2.016.048c yathā pitari śuśrūṣā tasya vā vacanakriyā
2.016.049a anukto 'py atrabhavatā bhavatyā vacanād aham
2.016.049c vane vatsyāmi vijane varṣāṇīha caturdaśa
2.016.050a na nūnaṃ mayi kaikeyi kiṃ cid āśaṃsase guṇam
2.016.050c yad rājānam avocas tvaṃ mameśvaratarā satī
2.016.051a yāvan mātaram āpṛcche sītāṃ cānunayāmy aham
2.016.051c tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam
2.016.052a bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā
2.016.052c tahā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ
2.016.053a sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā
2.016.053c śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam
2.016.054a vanditvā caraṇau rāmo visaṃjñasya pitus tadā
2.016.054c kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ
2.016.055a sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam
2.016.055c niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam
2.016.056a taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha
2.016.056c lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ
2.016.057a ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam
2.016.057c śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan
2.016.058a na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati
2.016.058c lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā
2.016.059a na vanaṃ gantukāmasya tyajataś ca vasuṃdharām
2.016.059c sarvalokātigasyeva lakṣyate cittavikriyā
2.016.060a dhārayan manasā duḥkham indriyāṇi nigṛhya ca
2.016.060c praviveśātmavān veśma māturapriyaśaṃsivān
2.016.061a praviśya veśmātibhṛśaṃ mudānvitaṃ; samīkṣya tāṃ cārthavipattim āgatām
2.016.061c na caiva rāmo 'tra jagāma vikriyāṃ; suhṛjjanasyātmavipattiśaṅkayā
2.017.001a rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ
2.017.001c jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī
2.017.002a so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam
2.017.002c upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn
2.017.003a praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ
2.017.003c brāhmaṇān vedasaṃpannān vṛddhān rājñābhisatkṛtān
2.017.004a praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ
2.017.004c striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ
2.017.005a vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ
2.017.005c nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā
2.017.006a kausalyāpi tadā devī rātriṃ sthitvā samāhitā
2.017.006c prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī
2.017.007a sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā
2.017.007c agniṃ juhoti sma tadā mantravat kṛtamaṅgalā
2.017.008a praviśya ca tadā rāmo mātur antaḥpuraṃ śubham
2.017.008c dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam
2.017.009a sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam
2.017.009c abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā
2.017.010a tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ
2.017.010c kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ
2.017.011a vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām
2.017.011c prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule
2.017.012a satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava
2.017.012c adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati
2.017.013a mātaraṃ rāghavaḥ kiṃ cit prasāryāñjalim abravīt
2.017.013c sa svabhāvavinītaś ca gauravāc ca tadānataḥ
2.017.014a devi nūnaṃ na jānīṣe mahad bhayam upasthitam
2.017.014c idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca
2.017.015a caturdaśa hi varṣāṇi vatsyāmi vijane vane
2.017.015c madhumūlaphalair jīvan hitvā munivad āmiṣam
2.017.016a bharatāya mahārājo yauvarājyaṃ prayacchati
2.017.016c māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasaṃ
2.017.017a tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva
2.017.017c rāmas tūtthāpayām āsa mātaraṃ gatacetasaṃ
2.017.018a upāvṛtyotthitāṃ dīnāṃ vaḍavām iva vāhitām
2.017.018c pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā
2.017.019a sā rāghavam upāsīnam asukhārtā sukhocitā
2.017.019c uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe
2.017.020a yadi putra na jāyethā mama śokāya rāghava
2.017.020c na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā
2.017.021a eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ
2.017.021c aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate
2.017.022a na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe
2.017.022c api putre vipaśyeyam iti rāmāsthitaṃ mayā
2.017.023a sā bahūny amanojñāni vākyāni hṛdayacchidām
2.017.023c ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī
2.017.023e ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati
2.017.024a tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā
2.017.024c kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me
2.017.025a yo hi māṃ sevate kaś cid atha vāpy anuvartate
2.017.025c kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate
2.017.026a daśa sapta ca varṣāṇi tava jātasya rāghava
2.017.026c atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam
2.017.027a upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ
2.017.027c duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā
2.017.028a sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate
2.017.028c prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā
2.017.029a mamaiva nūnaṃ maraṇaṃ na vidyate; na cāvakāśo 'sti yamakṣaye mama
2.017.029c yad antako 'dyaiva na māṃ jihīrṣati; prasahya siṃho rudatīṃ mṛgīm iva
2.017.030a sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ; na bhidyate yad bhuvi nāvadīryate
2.017.030c anena duḥkhena ca deham arpitaṃ; dhruvaṃ hy akāle maraṇaṃ na vidyate
2.017.031a idaṃ tu duḥkhaṃ yad anarthakāni me; vratāni dānāni ca saṃyamāś ca hi
2.017.031c tapaś ca taptaṃ yad apatyakāraṇāt; suniṣphalaṃ bījam ivoptam ūṣare
2.017.032a yadi hy akāle maraṇaṃ svayecchayā; labheta kaś cid guru duḥkha karśitaḥ
2.017.032c gatāham adyaiva pareta saṃsadaṃ; vinā tvayā dhenur ivātmajena vai
2.017.033a bhṛśam asukham amarṣitā tadā; bahu vilalāpa samīkṣya rāghavam
2.017.033c vyasanam upaniśāmya sā mahat; sutam iva baddham avekṣya kiṃnarī
2.018.001a tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram
2.018.001c uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ
2.018.002a na rocate mamāpy etad ārye yad rāghavo vanam
2.018.002c tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ
2.018.003a viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ
2.018.003c nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ
2.018.004a nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham
2.018.004c yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ
2.018.005a na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ
2.018.005c amitro 'pi nirasto 'pi yo 'sya doṣam udāharet
2.018.006a devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam
2.018.006c avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt
2.018.007a tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ
2.018.007c putraḥ ko hṛdaye kuryād rājavṛttam anusmaran
2.018.008a yāvad eva na jānāti kaś cid artham imaṃ naraḥ
2.018.008c tāvad eva mayā sādham ātmasthaṃ kuru śāsanam
2.018.009a mayā pārśve sadhanuṣā tava guptasya rāghava
2.018.009c kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ
2.018.010a nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha
2.018.010c kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye
2.018.011a bharatasyātha pakṣyo vā yo vāsya hitam icchati
2.018.011c sarvān etān vadhiṣyāmi mṛdur hi paribhūyate
2.018.012a tvayā caiva mayā caiva kṛtvā vairam anuttamam
2.018.012c kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana
2.018.013a anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ
2.018.013c satyena dhanuṣā caiva datteneṣṭena te śape
2.018.014a dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate
2.018.014c praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya
2.018.015a harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ
2.018.015c devī paśyatu me vīryaṃ rāghavaś caiva paśyatu
2.018.016a etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ
2.018.016c uvāca rāmaṃ kausalyā rudantī śokalālasā
2.018.017a bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā
2.018.017c yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate
2.018.018a na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam
2.018.018c vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ
2.018.019a dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi
2.018.019c śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam
2.018.020a śuśrūṣur jananīṃ putra svagṛhe niyato vasan
2.018.020c pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ
2.018.021a yathaiva rājā pūjyas te gauraveṇa tathā hy aham
2.018.021c tvāṃ nāham anujānāmi na gantavyam ito vanam
2.018.022a tvadviyogān na me kāryaṃ jīvitena sukhena vā
2.018.022c tvayā saha mama śreyas tṛṇānām api bhakṣaṇam
2.018.023a yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām
2.018.023c ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum
2.018.024a tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam
2.018.024c brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ
2.018.025a vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ
2.018.025c uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam
2.018.026a nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama
2.018.026c prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam
2.018.027a ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā
2.018.027c gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā
2.018.028a asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ
2.018.028c khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ
2.018.029a jāmadagnyena rāmeṇa reṇukā jananī svayam
2.018.029c kṛttā paraśunāraṇye pitur vacanakāriṇā
2.018.030a na khalv etan mayaikena kriyate pitṛśāsanam
2.018.030c pūrvair ayam abhipreto gato mārgo 'nugamyate
2.018.031a tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā
2.018.031c pitur hi vacanaṃ kurvan na kaś cin nāma hīyate
2.018.032a tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt
2.018.032c tava lakṣmaṇa jānāmi mayi sneham anuttamam
2.018.032e abhiprāyam avijñāya satyasya ca śamasya ca
2.018.033a dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam
2.018.033c dharmasaṃśritam etac ca pitur vacanam uttamam
2.018.034a saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā
2.018.034c na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā
2.018.035a so 'haṃ na śakṣyāmi pitur niyogam ativartitum
2.018.035c pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ
2.018.036a tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim
2.018.036c dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām
2.018.037a tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ
2.018.037c uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ
2.018.038a anumanyasva māṃ devi gamiṣyantam ito vanam
2.018.038c śāpitāsi mama prāṇaiḥ kuru svastyayanāni me
2.018.038e tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm
2.018.039a yaśo hy ahaṃ kevalarājyakāraṇān; na pṛṣṭhataḥ kartum alaṃ mahodayam
2.018.039c adīrghakāle na tu devi jīvite; vṛṇe 'varām adya mahīm adharmataḥ
2.018.040a prasādayan naravṛṣabhaḥ sa mātaraṃ; parākramāj jigamiṣur eva daṇḍakān
2.018.040c athānujaṃ bhṛśam anuśāsya darśanaṃ; cakāra tāṃ hṛdi jananīṃ pradakṣiṇam
2.019.001a atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam
2.019.001c śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam
2.019.002a āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam
2.019.002c uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān
2.019.003a saumitre yo 'bhiṣekārthe mama saṃbhārasaṃbhramaḥ
2.019.003c abhiṣekanivṛttyarthe so 'stu saṃbhārasaṃbhramaḥ
2.019.004a yasyā madabhiṣekārthaṃ mānasaṃ paritapyate
2.019.004c mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru
2.019.005a tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe
2.019.005c manasi pratisaṃjātaṃ saumitre 'ham upekṣitum
2.019.006a na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana
2.019.006c mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam
2.019.007a satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ
2.019.007c paralokabhayād bhīto nirbhayo 'stu pitā mama
2.019.008a tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte
2.019.008c satyaṃ neti manas tāpas tasya tāpas tapec ca mām
2.019.009a abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa
2.019.009c anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ
2.019.010a mama pravrājanād adya kṛtakṛtyā nṛpātmajā
2.019.010c sutaṃ bharatam avyagram abhiṣecayitā tataḥ
2.019.011a mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi
2.019.011c gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham
2.019.012a buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam
2.019.012c tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram
2.019.013a kṛtāntas tv eva saumitre draṣṭavyo matpravāsane
2.019.013c rājyasya ca vitīrṇasya punar eva nivartane
2.019.014a kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane
2.019.014c yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet
2.019.015a jānāsi hi yathā saumya na mātṛṣu mamāntaram
2.019.015c bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā
2.019.016a so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ
2.019.016c ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye
2.019.017a kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā
2.019.017c brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau
2.019.018a yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate
2.019.018c vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ
2.019.019a kaś cid daivena saumitre yoddhum utsahate pumān
2.019.019c yasya na grahaṇaṃ kiṃ cit karmaṇo 'nyatra dṛśyate
2.019.020a sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau
2.019.020c yasya kiṃ cit tathā bhūtaṃ nanu daivasya karma tat
2.019.021a vyāhate 'py abhiṣeke me paritāpo na vidyate
2.019.021c tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām
2.019.021e pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām
2.019.022a na lakṣmaṇāsmin mama rājyavighne; mātā yavīyasy atiśaṅkanīyā
2.019.022c daivābhipannā hi vadanty aniṣṭaṃ; jānāsi daivaṃ ca tathā prabhāvam
2.020.001a iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ
2.020.001c śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ
2.020.002a tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabha
2.020.002c niśaśvāsa mahāsarpo bilastha iva roṣitaḥ
2.020.003a tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā
2.020.003c babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham
2.020.004a agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ
2.020.004c tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām
2.020.005a agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt
2.020.005c asthāne saṃbhramo yasya jāto vai sumahān ayam
2.020.006a dharmadoṣaprasaṅgena lokasyānatiśaṅkayā
2.020.006c kathaṃ hy etad asaṃbhrāntas tvadvidho vaktum arhati
2.020.007a yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ
2.020.007c kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi
2.020.008a pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate
2.020.008c santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase
2.020.009a lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam
2.020.009c yeneyam āgatā dvaidhaṃ tava buddhir mahīpate
2.020.009e sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi
2.020.010a yady api pratipattis te daivī cāpi tayor matam
2.020.010c tathāpy upekṣaṇīyaṃ te na me tad api rocate
2.020.011a viklavo vīryahīno yaḥ sa daivam anuvartate
2.020.011c vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate
2.020.012a daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum
2.020.012c na daivena vipannārthaḥ puruṣaḥ so 'vasīdati
2.020.013a drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca
2.020.013c daivamānuṣayor adya vyaktā vyaktir bhaviṣyati
2.020.014a adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ
2.020.014c yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam
2.020.015a atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam
2.020.015c pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye
2.020.016a lokapālāḥ samastās te nādya rāmābhiṣecanam
2.020.016c na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā
2.020.017a yair vivāsas tavāraṇye mitho rājan samarthitaḥ
2.020.017c araṇye te vivatsyanti caturdaśa samās tathā
2.020.018a ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava
2.020.018c abhiṣekavighātena putrarājyāya vartate
2.020.019a madbalena viruddhāya na syād daivabalaṃ tathā
2.020.019c prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama
2.020.020a ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram
2.020.020c āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi
2.020.021a pūrvarājarṣivṛttyā hi vanavāso vidhīyate
2.020.021c prajā nikṣipya putreṣu putravat paripālane
2.020.022a sa ced rājany anekāgre rājyavibhramaśaṅkayā
2.020.022c naivam icchasi dharmātman rājyaṃ rāma tvam ātmani
2.020.023a pratijāne ca te vīra mā bhūvaṃ vīralokabhāk
2.020.023c rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram
2.020.024a maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava
2.020.024c aham eko mahīpālān alaṃ vārayituṃ balāt
2.020.025a na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me
2.020.025c nāsirābandhanārthāya na śarāḥ stambhahetavaḥ
2.020.026a amitradamanārthaṃ me sarvam etac catuṣṭayam
2.020.026c na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama
2.020.027a asinā tīkṣṇadhāreṇa vidyuccalitavarcasā
2.020.027c pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye
2.020.028a khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me
2.020.028c hastyaśvanarahastoruśirobhir bhavitā mahī
2.020.029a khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ
2.020.029c patiṣyanti dvipā bhūmau meghā iva savidyutaḥ
2.020.030a baddhagodhāṅgulitrāṇe pragṛhītaśarāsane
2.020.030c kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite
2.020.031a bahubhiś caikam atyasyann ekena ca bahūñ janān
2.020.031c viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu
2.020.032a adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati
2.020.032c rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho
2.020.033a adya candanasārasya keyūrāmokṣaṇasya ca
2.020.033c vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca
2.020.034a anurūpāv imau bāhū rāma karma kariṣyataḥ
2.020.034c abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe
2.020.035a bravīhi ko 'dyaiva mayā viyujyatāṃ; tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ
2.020.035c yathā taveyaṃ vasudhā vaśe bhavet; tathaiva māṃ śādhi tavāsmi kiṃkaraḥ
2.020.036a vimṛjya bāṣpaṃ parisāntvya cāsakṛt; sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ
2.020.036c uvāca pitrye vacane vyavasthitaṃ; nibodha mām eṣa hi saumya satpathaḥ
2.021.001a taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane
2.021.001c kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt
2.021.002a adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ
2.021.002c mayi jāto daśarathāt katham uñchena vartayet
2.021.003a yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate
2.021.003c kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam
2.021.004a ka etac chraddadhec chrutvā kasya vā na bhaved bhayam
2.021.004c guṇavān dayito rājño rāghavo yad vivāsyate
2.021.005a tvayā vihīnām iha māṃ śokāgnir atulo mahān
2.021.005c pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye
2.021.006a kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati
2.021.006c ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi
2.021.007a tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ
2.021.007c śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām
2.021.008a kaikeyyā vañcito rājā mayi cāraṇyam āśrite
2.021.008c bhavatyā ca parityakto na nūnaṃ vartayiṣyati
2.021.009a bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ
2.021.009c sa bhavatyā na kartavyo manasāpi vigarhitaḥ
2.021.010a yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ
2.021.010c śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ
2.021.011a evam uktā tu rāmeṇa kausalyā śubha darśanā
2.021.011c tathety uvāca suprītā rāmam akliṣṭakāriṇam
2.021.012a evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ
2.021.012c bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām
2.021.013a mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ
2.021.013c rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ
2.021.014a imāni tu mahāraṇye vihṛtya nava pañca ca
2.021.014c varṣāṇi paramaprītaḥ sthāsyāmi vacane tava
2.021.015a evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā
2.021.015c uvāca paramārtā tu kausalyā putravatsalā
2.021.016a āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam
2.021.016c naya mām api kākutstha vanaṃ vanyaṃ mṛgīṃ yathā
2.021.016e yadi te gamane buddhiḥ kṛtā pitur apekṣayā
2.021.017a tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt
2.021.017c jīvantyā hi striyā bhartā daivataṃ prabhur eva ca
2.021.017e bhavatyā mama caivādya rājā prabhavati prabhuḥ
2.021.018a bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ
2.021.018c bhavatīm anuvarteta sa hi dharmarataḥ sadā
2.021.019a yathā mayi tu niṣkrānte putraśokena pārthivaḥ
2.021.019c śramaṃ nāvāpnuyāt kiṃ cid apramattā tathā kuru
2.021.020a vratopavāsaniratā yā nārī paramottamā
2.021.020c bhartāraṃ nānuvarteta sā ca pāpagatir bhavet
2.021.021a śuśrūṣam eva kurvīta bhartuḥ priyahite ratā
2.021.021c eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ
2.021.022a pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ
2.021.022c evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī
2.021.023a prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati
2.021.023c yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam
2.021.024a evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā
2.021.024c kausalyā putraśokārtā rāmaṃ vacanam abravīt
2.021.024e gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho
2.021.025a tathā hi rāmaṃ vanavāsaniścitaṃ; samīkṣya devī parameṇa cetasā
2.021.025c uvāca rāmaṃ śubhalakṣaṇaṃ vaco; babhūva ca svastyayanābhikāṅkṣiṇī
2.022.001a sāpanīya tam āyāsam upaspṛśya jalaṃ śuci
2.022.001c cakāra mātā rāmasya maṅgalāni manasvinī
2.022.002a svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ
2.022.002c svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā
2.022.003a ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ
2.022.003c dināni ca muhūrtāś ca svasti kurvantu te sadā
2.022.004a smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ
2.022.004c skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ
2.022.005a saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ
2.022.005c nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ
2.022.005e mahāvanāni carato muniveṣasya dhīmataḥ
2.022.006a plavagā vṛścikā daṃśā maśakāś caiva kānane
2.022.006c sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava
2.022.007a mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ
2.022.007c mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka
2.022.008a nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ
2.022.008c mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitās tv iha
2.022.009a āgamās te śivāḥ santu sidhyantu ca parākramāḥ
2.022.009c sarvasaṃpattayo rāma svastimān gaccha putraka
2.022.010a svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ
2.022.010c sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ
2.022.011a sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ
2.022.011c ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam
2.022.012a iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī
2.022.012c stutibhiś cānurūpābhir ānarcāyatalocanā
2.022.013a yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte
2.022.013c vṛtranāśe samabhavat tat te bhavatu maṅgalam
2.022.014a yan maṅgalaṃ suparṇasya vinatākalpayat purā
2.022.014c amṛtaṃ prārthayānasya tat te bhavatu maṅgalam
2.022.015a oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām
2.022.015c cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca
2.022.016a ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī
2.022.016c avadat putra siddhārtho gaccha rāma yathāsukham
2.022.017a arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam
2.022.017c paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani
2.022.018a mayārcitā devagaṇāḥ śivādayo; maharṣayo bhūtamahāsuroragāḥ
2.022.018c abhiprayātasya vanaṃ cirāya te; hitāni kāṅkṣantu diśaś ca rāghava
2.022.019a itīva cāśrupratipūrṇalocanā; samāpya ca svastyayanaṃ yathāvidhi
2.022.019c pradakṣiṇaṃ caiva cakāra rāghavaṃ; punaḥ punaś cāpi nipīḍya sasvaje
2.022.020a tathā tu devyā sa kṛtapradakṣiṇo; nipīḍya mātuś caraṇau punaḥ punaḥ
2.022.020c jagāma sītānilayaṃ mahāyaśāḥ; sa rāghavaḥ prajvalitaḥ svayā śriyā
2.023.001a abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam
2.023.001c kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ
2.023.002a virājayan rājasuto rājamārgaṃ narair vṛtam
2.023.002c hṛdayāny āmamantheva janasya guṇavattayā
2.023.003a vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī
2.023.003c tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam
2.023.004a devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā
2.023.004c abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate
2.023.005a praviveśātha rāmas tu svaveśma suvibhūṣitam
2.023.005c prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cid avāṅmukhaḥ
2.023.006a atha sītā samutpatya vepamānā ca taṃ patim
2.023.006c apaśyac chokasaṃtaptaṃ cintāvyākulilendriyam
2.023.007a vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam
2.023.007c āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho
2.023.008a adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava
2.023.008c procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ
2.023.009a na te śataśalākena jalaphenanibhena ca
2.023.009c āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate
2.023.010a vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam
2.023.010c candrahaṃsaprakāśābhyāṃ vījyate na tavānanam
2.023.011a vāgmino bandinaś cāpi prahṛṣṭās tvaṃ nararṣabha
2.023.011c stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ
2.023.012a na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ
2.023.012c mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ
2.023.013a na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ
2.023.013c anuvrajitum icchanti paurajāpapadās tathā
2.023.014a caturbhir vegasaṃpannair hayaiḥ kāñcanabhūṣaṇaiḥ
2.023.014c mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ
2.023.015a na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ
2.023.015c prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ
2.023.016a na ca kāñcanacitraṃ te paśyāmi priyadarśana
2.023.016c bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram
2.023.017a abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava
2.023.017c apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate
2.023.018a itīva vilapantīṃ tāṃ provāca raghunandanaḥ
2.023.018c sīte tatrabhavāṃs tāta pravrājayati māṃ vanam
2.023.019a kule mahati saṃbhūte dharmajñe dharmacāriṇi
2.023.019c śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama
2.023.020a rājñā satyapratijñena pitrā daśarathena me
2.023.020c kaikeyyai prītamanasā purā dattau mahāvarau
2.023.021a tayādya mama sajje 'sminn abhiṣeke nṛpodyate
2.023.021c pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ
2.023.022a caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā
2.023.022c pitrā me bharataś cāpi yauvarājye niyojitaḥ
2.023.022e so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam
2.023.023a bharatasya samīpe te nāhaṃ kathyaḥ kadā cana
2.023.023c ṛddhiyuktā hi puruṣā na sahante parastavam
2.023.023e tasmān na te guṇāḥ kathyā bharatasyāgrato mama
2.023.024a nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana
2.023.024c anukūlatayā śakyaṃ samīpe tasya vartitum
2.023.025a ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan
2.023.025c vanam adyaiva yāsyāmi sthirā bhava manasvini
2.023.026a yāte ca mayi kalyāṇi vanaṃ muniniṣevitam
2.023.026c vratopavāsaratayā bhavitavyaṃ tvayānaghe
2.023.027a kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi
2.023.027c vanditavyo daśarathaḥ pitā mama nareśvaraḥ
2.023.028a mātā ca mama kausalyā vṛddhā saṃtāpakarśitā
2.023.028c dharmam evāgrataḥ kṛtvā tvattaḥ saṃmānam arhati
2.023.029a vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ
2.023.029c snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ
2.023.030a bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ
2.023.030c tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama
2.023.031a vipriyaṃ na ca kartavyaṃ bharatasya kadā cana
2.023.031c sa hi rājā prabhuś caiva deśasya ca kulasya ca
2.023.032a ārādhitā hi śīlena prayatnaiś copasevitāḥ
2.023.032c rājānaḥ saṃprasīdanti prakupyanti viparyaye
2.023.033a aurasān api putrān hi tyajanty ahitakāriṇaḥ
2.023.033c samarthān saṃpragṛhṇanti janān api narādhipāḥ
2.023.034a ahaṃ gamiṣyāmi mahāvanaṃ priye; tvayā hi vastavyam ihaiva bhāmini
2.023.034c yathā vyalīkaṃ kuruṣe na kasya cit; tathā tvayā kāryam idaṃ vaco mama
2.024.001a evam uktā tu vaidehī priyārhā priyavādinī
2.024.001c praṇayād eva saṃkruddhā bhartāram idam abravīt
2.024.002a āryaputra pitā mātā bhrātā putras tathā snuṣā
2.024.002c svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate
2.024.003a bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha
2.024.003c ataś caivāham ādiṣṭā vane vastavyam ity api
2.024.004a na pitā nātmajo nātmā na mātā na sakhījanaḥ
2.024.004c iha pretya ca nārīṇāṃ patir eko gatiḥ sadā
2.024.005a yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava
2.024.005c agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān
2.024.006a īrṣyā roṣau bahiṣkṛtya bhuktaśeṣam ivodakam
2.024.006c naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate
2.024.007a prāsādāgrair vimānair vā vaihāyasagatena vā
2.024.007c sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate
2.024.008a anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam
2.024.008c nāsmi saṃprati vaktavyā vartitavyaṃ yathā mayā
2.024.009a sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ
2.024.009c acintayantī trīṃl lokāṃś cintayantī pativratam
2.024.010a śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī
2.024.010c saha raṃsye tvayā vīra vaneṣu madhugandhiṣu
2.024.011a tvaṃ hi kartuṃ vane śakto rāma saṃparipālanam
2.024.011c anyasya pai janasyeha kiṃ punar mama mānada
2.024.012a phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ
2.024.012c na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā
2.024.013a icchāmi saritaḥ śailān palvalāni vanāni ca
2.024.013c draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā
2.024.014a haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ
2.024.014c iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā
2.024.015a saha tvayā viśālākṣa raṃsye paramanandinī
2.024.015c evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha
2.024.016a svarge 'pi ca vinā vāso bhavitā yadi rāghava
2.024.016c tvayā mama naravyāghra nāhaṃ tam api rocaye
2.024.017a ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ; mṛgāyutaṃ vānaravāraṇair yutam
2.024.017c vane nivatsyāmi yathā pitur gṛhe; tavaiva pādāv upagṛhya saṃmatā
2.024.018a ananyabhāvām anuraktacetasaṃ; tvayā viyuktāṃ maraṇāya niścitām
2.024.018c nayasva māṃ sādhu kuruṣva yācanāṃ; na te mayāto gurutā bhaviṣyati
2.024.019a tathā bruvāṇām api dharmavatsalo; na ca sma sītāṃ nṛvaro ninīṣati
2.024.019c uvāca caināṃ bahu saṃnivartane; vane nivāsasya ca duḥkhitāṃ prati
2.025.001a sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ
2.025.001c nivartanārthe dharmātmā vākyam etad uvāca ha
2.025.002a sīte mahākulīnāsi dharme ca niratā sadā
2.025.002c ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham
2.025.003a sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale
2.025.003c vane doṣā hi bahavo vadatas tān nibodha me
2.025.004a sīte vimucyatām eṣā vanavāsakṛtā matiḥ
2.025.004c bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate
2.025.005a hitabuddhyā khalu vaco mayaitad abhidhīyate
2.025.005c sadā sukhaṃ na jānāmi duḥkham eva sadā vanam
2.025.006a girinirjharasaṃbhūtā girikandaravāsinām
2.025.006c siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam
2.025.007a supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale
2.025.007c rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam
2.025.008a upavāsaś ca kartavyā yathāprāṇena maithili
2.025.008c jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā
2.025.009a atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ
2.025.009c bhayāni ca mahānty atra tato duḥkhataraṃ vanam
2.025.010a sarīsṛpāś ca bahavo bahurūpāś ca bhāmini
2.025.010c caranti pṛthivīṃ darpād ato dukhataraṃ vanam
2.025.011a nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ
2.025.011c tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam
2.025.012a pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha
2.025.012c bādhante nityam abale sarvaṃ duḥkham ato vanam
2.025.013a drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini
2.025.013c vane vyākulaśākhāgrās tena duḥkhataraṃ vanam
2.025.014a tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava
2.025.014c vimṛśann iha paśyāmi bahudoṣataraṃ vanam
2.025.015a vanaṃ tu netuṃ na kṛtā matis tadā; babhūva rāmeṇa yadā mahātmanā
2.025.015c na tasya sītā vacanaṃ cakāra tat; tato 'bravīd rāmam idaṃ suduḥkhitā
2.026.001a etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā
2.026.001c prasaktāśrumukhī mandam idaṃ vacanam abravīt
2.026.002a ye tvayā kīrtitā doṣā vane vastavyatāṃ prati
2.026.002c guṇān ity eva tān viddhi tava snehapuraskṛtān
2.026.003a tvayā ca saha gantavyaṃ mayā gurujanājñayā
2.026.003c tvadviyogena me rāma tyaktavyam iha jīvitam
2.026.004a na ca māṃ tvatsamīpastham api śaknoti rāghava
2.026.004c surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā
2.026.005a patihīnā tu yā nārī na sā śakṣyati jīvitum
2.026.005c kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam
2.026.006a atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam
2.026.006c purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane
2.026.007a lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe
2.026.007c vanavāsakṛtotsāhā nityam eva mahābala
2.026.008a ādeśo vanavāsasya prāptavyaḥ sa mayā kila
2.026.008c sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā
2.026.009a kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā
2.026.009c kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ
2.026.010a vanavāse hi jānāmi duḥkhāni bahudhā kila
2.026.010c prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ
2.026.011a kanyayā ca pitur gehe vanavāsaḥ śruto mayā
2.026.011c bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ
2.026.012a prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho
2.026.012c gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā
2.026.013a kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava
2.026.013c vanavāsasya śūrasya caryā hi mama rocate
2.026.014a śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā
2.026.014c bhartāram anugacchantī bhartā hi mama daivatam
2.026.015a pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā
2.026.015c śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām
2.026.016a iha loke ca pitṛbhir yā strī yasya mahāmate
2.026.016c adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā
2.026.017a evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām
2.026.017c nābhirocayase netuṃ tvaṃ māṃ keneha hetunā
2.026.018a bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ
2.026.018c netum arhasi kākutstha samānasukhaduḥkhinīm
2.026.019a yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi
2.026.019c viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt
2.026.020a evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati
2.026.020c nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam
2.026.021a evam uktā tu sā cintāṃ maithilī samupāgatā
2.026.021c snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ
2.026.022a cintayantīṃ tathā tāṃ tu nivartayitum ātmavān
2.026.022c krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat
2.027.001a sāntvyamānā tu rāmeṇa maithilī janakātmajā
2.027.001c vanavāsanimittāya bhartāram idam abravīt
2.027.002a sā tam uttamasaṃvignā sītā vipulavakṣasaṃ
2.027.002c praṇayāc cābhimānāc ca paricikṣepa rāghavam
2.027.003a kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ
2.027.003c rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham
2.027.004a anṛtaṃ balaloko 'yam ajñānād yad dhi vakṣyati
2.027.004c tejo nāsti paraṃ rāme tapatīva divākare
2.027.005a kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te
2.027.005c yat parityaktukāmas tvaṃ mām ananyaparāyaṇām
2.027.006a dyumatsenasutaṃ vīra satyavantam anuvratām
2.027.006c sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm
2.027.007a na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha
2.027.007c tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī
2.027.008a svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm
2.027.008c śailūṣa iva māṃ rāma parebhyo dātum icchasi
2.027.009a sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi
2.027.009c tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā
2.027.010a na ca me bhavitā tatra kaś cit pathi pariśramaḥ
2.027.010c pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api
2.027.011a kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ
2.027.011c tūlājinasamasparśā mārge mama saha tvayā
2.027.012a mahāvāta samuddhūtaṃ yan mām avakariṣyati
2.027.012c rajo ramaṇa tan manye parārdhyam iva candanam
2.027.013a śādvaleṣu yad āsiṣye vanānte vanagoracā
2.027.013c kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ
2.027.014a patraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu
2.027.014c dāsyasi svayam āhṛtya tan me 'mṛtarasopamam
2.027.015a na mātur na pitus tatra smariṣyāmi na veśmanaḥ
2.027.015c ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca
2.027.016a na ca tatra gataḥ kiṃ cid draṣṭum arhasi vipriyam
2.027.016c matkṛte na ca te śoko na bhaviṣyāmi durbharā
2.027.017a yas tvayā saha sa svargo nirayo yas tvayā vinā
2.027.017c iti jānan parāṃ prītiṃ gaccha rāma mayā saha
2.027.018a atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi
2.027.018c viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam
2.027.019a paścād api hi duḥkhena mama naivāsti jīvitam
2.027.019c ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam
2.027.020a idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe
2.027.020c kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā
2.027.021a iti sā śokasaṃtaptā vilapya karuṇaṃ bahu
2.027.021c cukrośa patim āyastā bhṛśam āliṅgya sasvaram
2.027.022a sā viddhā bahubhir vākyair digdhair iva gajāṅganā
2.027.022c cira saṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ
2.027.023a tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasaṃbhavam
2.027.023c netrābhyāṃ parisusrāva paṅkajābhyām ivodakam
2.027.024a tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām
2.027.024c uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā
2.027.025a na devi tava duḥkhena svargam apy abhirocaye
2.027.025c na hi me 'sti bhayaṃ kiṃ cit svayambhor iva sarvataḥ
2.027.026a tava sarvam abhiprāyam avijñāya śubhānane
2.027.026c vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe
2.027.027a yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili
2.027.027c na vihātuṃ mayā śakyā kīrtir ātmavatā yathā
2.027.028a dharmas tu gajanāsoru sadbhir ācaritaḥ purā
2.027.028c taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā
2.027.029a eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā
2.027.029c ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe
2.027.030a sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ
2.027.030c tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ
2.027.030e anugacchasva māṃ bhīru sahadharmacarī bhava
2.027.031a brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam
2.027.031c dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram
2.027.032a anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ
2.027.032c kṣipraṃ pramuditā devī dātum evopacakrame
2.027.033a tataḥ prahṛṣṭā paripūrṇamānasā; yaśasvinī bhartur avekṣya bhāṣitam
2.027.033c dhanāni ratnāni ca dātum aṅganā; pracakrame dharmabhṛtāṃ manasvinī
2.028.001a tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ
2.028.001c sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim
2.028.002a mayādya saha saumitre tvayi gacchati tad vanam
2.028.002c ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm
2.028.003a abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva
2.028.003c sa kāmapāśaparyasto mahātejā mahīpatiḥ
2.028.004a sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā
2.028.004c duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam
2.028.005a evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā
2.028.005c pratyuvāca tadā rāmaṃ vākyajño vākyakovidam
2.028.006a tavaiva tejasā vīra bharataḥ pūjayiṣyati
2.028.006c kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ
2.028.007a kausalyā bibhṛyād āryā sahasram api madvidhān
2.028.007c yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptam upajīvanam
2.028.008a dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ
2.028.008c agratas te gamiṣyāmi panthānam anudarśayan
2.028.009a āhariṣyāmi te nityaṃ mūlāni ca phalāni ca
2.028.009c vanyāni yāni cānyāni svāhārāṇi tapasvinām
2.028.010a bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate
2.028.010c ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te
2.028.011a rāmas tv anena vākyena suprītaḥ pratyuvāca tam
2.028.011c vrajāpṛcchasva saumitre sarvam eva suhṛjjanam
2.028.012a ye ca rājño dadau divye mahātmā varuṇaḥ svayam
2.028.012c janakasya mahāyajñe dhanuṣī raudradarśane
2.028.013a abhedyakavace divye tūṇī cākṣayasāyakau
2.028.013c ādityavimalau cobhau khaḍgau hemapariṣkṛtau
2.028.014a satkṛtya nihitaṃ sarvam etad ācāryasadmani
2.028.014c sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa
2.028.015a sa suhṛjjanam āmantrya vanavāsāya niścitaḥ
2.028.015c ikṣvākugurum āmantrya jagrāhāyudham uttamam
2.028.016a tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam
2.028.016c rāmāya darśayām āsa saumitriḥ sarvam āyudham
2.028.017a tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam
2.028.017c kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa
2.028.018a ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam
2.028.018c brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa
2.028.019a vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ
2.028.019c teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām
2.028.020a vasiṣṭhaputraṃ tu suyajñam āryaṃ; tvam ānayāśu pravaraṃ dvijānām
2.028.020c abhiprayāsyāmi vanaṃ samastān; abhyarcya śiṣṭān aparān dvijātīn
2.029.001a tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam
2.029.001c gatvā sa praviveśāśu suyajñasya niveśanam
2.029.002a taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt
2.029.002c sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ
2.029.003a tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha
2.029.003c juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam
2.029.004a tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha
2.029.004c suyajñam abhicakrāma rāghavo 'gnim ivārcitam
2.029.005a jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ
2.029.005c sahema sūtrair maṇibhiḥ keyūrair valayair api
2.029.006a anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat
2.029.006c suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ
2.029.007a hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya
2.029.007c raśanāṃ cādhunā sītā dātum icchati te sakhe
2.029.008a paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam
2.029.008c tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi
2.029.009a nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama
2.029.009c taṃ te gajasahasreṇa dadāmi dvijapuṃgava
2.029.010a ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat
2.029.010c rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ
2.029.011a atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ
2.029.011c saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram
2.029.012a agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau
2.029.012c arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ
2.029.013a kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati
2.029.013c ācāryas taittirīyāṇām abhirūpaś ca vedavit
2.029.014a tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya
2.029.014c kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ
2.029.015a sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ
2.029.015c toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā
2.029.016a śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā
2.029.016c vyañjanārthaṃ ca saumitre gosahasram upākuru
2.029.017a tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam
2.029.017c yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā
2.029.018a athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ
2.029.018c saṃpradāya bahu dravyam ekaikasyopajīvinaḥ
2.029.019a lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama
2.029.019c aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama
2.029.020a ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam
2.029.020c uvācedaṃ dhanadhyakṣaṃ dhanam ānīyatām iti
2.029.020e tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ
2.029.021a tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ
2.029.021c dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat
2.029.022a tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ
2.029.022c ā pañcamāyāḥ kakṣyāyā nainaṃ kaś cid avārayat
2.029.023a sa rājaputram āsādya trijaṭo vākyam abravīt
2.029.023c nirdhano bahuputro 'smi rājaputra mahāyaśaḥ
2.029.023e uñchavṛttir vane nityaṃ pratyavekṣasva mām iti
2.029.024a tam uvāca tato rāmaḥ parihāsasamanvitam
2.029.024c gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā
2.029.024e parikṣipasi daṇḍena yāvat tāvad avāpsyasi
2.029.025a sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām
2.029.025c āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ
2.029.026a uvāca ca tato rāmas taṃ gārgyam abhisāntvayan
2.029.026c manyur na khalu kartavyaḥ parihāso hy ayaṃ mama
2.029.027a tataḥ sabhāryas trijaṭo mahāmunir; gavām anīkaṃ pratigṛhya moditaḥ
2.029.027c yaśobalaprītisukhopabṛṃhiṇīs; tad āśiṣaḥ pratyavadan mahātmanaḥ
2.030.001a dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu
2.030.001c jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau
2.030.002a tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe
2.030.002c mālādāmabhir āsakte sītayā samalaṃkṛte
2.030.003a tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca
2.030.003c adhiruhya janaḥ śrīmān udāsīno vyalokayat
2.030.004a na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ
2.030.004c āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam
2.030.005a padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ
2.030.005c ūcur bahuvidhā vācaḥ śokopahatacetasaḥ
2.030.006a yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat
2.030.006c tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ
2.030.007a aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ
2.030.007c necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt
2.030.008a yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api
2.030.008c tām adya sītāṃ paśyanti rājamārgagatā janāḥ
2.030.009a aṅgarāgocitāṃ sītāṃ raktacandana sevinīm
2.030.009c varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām
2.030.010a adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate
2.030.010c na hi rājā priyaṃ putraṃ vivāsayitum arhati
2.030.011a nirguṇasyāpi putrasyā kāthaṃ syād vipravāsanam
2.030.011c kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam
2.030.012a ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ
2.030.012c rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam
2.030.013a tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ
2.030.013c audakānīva sattvāni grīṣme salilasaṃkṣayāt
2.030.014a pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ
2.030.014c mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ
2.030.015a te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ
2.030.015c gacchantam anugacchāmo yena gacchati rāghavaḥ
2.030.016a udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca
2.030.016c ekaduḥkhasukhā rāmam anugacchāma dhārmikam
2.030.017a samuddhṛtanidhānāni paridhvastājirāṇi ca
2.030.017c upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ
2.030.018a rajasābhyavakīrṇāni parityaktāni daivataiḥ
2.030.018c asmattyaktāni veśmāni kaikeyī pratipadyatām
2.030.019a vanaṃ nagaram evāstu yena gacchati rāghavaḥ
2.030.019c asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam
2.030.020a bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ
2.030.020c asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca
2.030.021a ity evaṃ vividhā vāco nānājanasamīritāḥ
2.030.021c śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasaṃ
2.030.022a pratīkṣamāṇo 'bhijanaṃ tadārtam; anārtarūpaḥ prahasann ivātha
2.030.022c jagāma rāmaḥ pitaraṃ didṛkṣuḥ; pitur nideśaṃ vidhivac cikīrṣuḥ
2.030.023a tat pūrvam aikṣvākasuto mahātmā; rāmo gamiṣyan vanam ārtarūpam
2.030.023c vyatiṣṭhata prekṣya tadā sumantraṃ; pitur mahātmā pratihāraṇārtham
2.030.024a pitur nideśena tu dharmavatsalo; vanapraveśe kṛtabuddhiniścayaḥ
2.030.024c sa rāghavaḥ prekṣya sumantram abravīn; nivedayasvāgamanaṃ nṛpāya me
2.031.001a sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ
2.031.001c praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha
2.031.002a ālokya tu mahāprājñaḥ paramākula cetasaṃ
2.031.002c rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat
2.031.003a ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ
2.031.003c brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām
2.031.004a sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ
2.031.004c sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate
2.031.005a gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate
2.031.005c vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ
2.031.006a sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ
2.031.006c ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam
2.031.007a sumantrānaya me dārān ye ke cid iha māmakāḥ
2.031.007c dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam
2.031.008a so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt
2.031.008c āryo hvayati vo rājā gamyatāṃ tatra māciram
2.031.009a evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā
2.031.009c pracakramus tad bhavanaṃ bhartur ājñāya śāsanam
2.031.010a ardhasaptaśatās tās tu pramadās tāmralocanāḥ
2.031.010c kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ
2.031.011a āgateṣu ca dāreṣu samavekṣya mahīpatiḥ
2.031.011c uvāca rājā taṃ sūtaṃ sumantrānaya me sutam
2.031.012a sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā
2.031.012c jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ
2.031.013a sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim
2.031.013c utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ
2.031.014a so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ
2.031.014c tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ
2.031.015a taṃ rāmo 'bhyapātat kṣipraṃ lakṣmaṇaś ca mahārathaḥ
2.031.015c visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā
2.031.016a strīsahasraninādaś ca saṃjajñe rājaveśmani
2.031.016c hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ
2.031.017a taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau
2.031.017c paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan
2.031.018a atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim
2.031.018c uvāca prāñjalir bhūtvā śokārṇavapariplutam
2.031.019a āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ
2.031.019c prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām
2.031.020a lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam
2.031.020c kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ
2.031.021a anujānīhi sarvān naḥ śokam utsṛjya mānada
2.031.021c lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ
2.031.022a pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ
2.031.022c uvāca rarjā saṃprekṣya vanavāsāya rāghavam
2.031.023a ahaṃ rāghava kaikeyyā varadānena mohitaḥ
2.031.023c ayodhyāyās tvam evādya bhava rājā nigṛhya mām
2.031.024a evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ
2.031.024c pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ
2.031.025a bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ
2.031.025c ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam
2.031.026a śreyase vṛddhaye tāta punarāgamanāya ca
2.031.026c gacchasvāriṣṭam avyagraḥ panthānam akutobhayam
2.031.027a adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā
2.031.027c mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm
2.031.027e tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi
2.031.028a atha rāmas tathā śrutvā pitur ārtasya bhāṣitam
2.031.028c lakṣmaṇena saha bhrātrā dīno vacanam abravīt
2.031.029a prāpsyāmi yān adya guṇān ko me śvastān pradāsyati
2.031.029c apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe
2.031.030a iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā
2.031.030c mayā visṛṣṭā vasudhā bharatāya pradīyatām
2.031.031a apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ
2.031.031c na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ
2.031.032a naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm
2.031.032c tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha
2.031.033a puraṃ ca rāṣṭraṃ ca mahī ca kevalā; mayā nisṛṣṭā bharatāya dīyatām
2.031.033c ahaṃ nideśaṃ bhavato 'nupālayan; vanaṃ gamiṣyāmi cirāya sevitum
2.031.034a mayā nisṛṣṭāṃ bharato mahīm imāṃ; saśailakhaṇḍāṃ sapurāṃ sakānanām
2.031.034c śivāṃ susīmām anuśāstu kevalaṃ; tvayā yad uktaṃ nṛpate yathāstu tat
2.031.035a na me tathā pārthiva dhīyate mano; mahatsu kāmeṣu na cātmanaḥ priye
2.031.035c yathā nideśe tava śiṣṭasaṃmate; vyapaitu duḥkhaṃ tava matkṛte 'nagha
2.031.036a tad adya naivānagha rājyam avyayaṃ; na sarvakāmān na sukhaṃ na maithilīm
2.031.036c na jīvitaṃ tvām anṛtena yojayan; vṛṇīya satyaṃ vratam astu te tathā
2.031.037a phalāni mūlāni ca bhakṣayan vane; girīṃś ca paśyan saritaḥ sarāṃsi ca
2.031.037c vanaṃ praviśyaiva vicitrapādapaṃ; sukhī bhaviṣyāmi tavāstu nirvṛtiḥ
2.032.001a tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā
2.032.001c sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ
2.032.002a sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ
2.032.002c rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām
2.032.003a rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ
2.032.003c śobhayantu kumārasya vāhinīṃ suprasāritāḥ
2.032.004a ye cainam upajīvanti ramate yaiś ca vīryataḥ
2.032.004c teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya
2.032.005a nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu
2.032.005c nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati
2.032.006a dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ
2.032.006c tau rāmam anugacchetāṃ vasantaṃ nirjane vane
2.032.007a yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ
2.032.007c ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane
2.032.008a bharataś ca mahābāhur ayodhyāṃ pālayiṣyati
2.032.008c sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti
2.032.009a evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam
2.032.009c mukhaṃ cāpy agamāc cheṣaṃ svaraś cāpi nyarudhyata
2.032.010a sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt
2.032.010c rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva
2.032.010e nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate
2.032.011a kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam
2.032.011c rājā daśaratho vākyam uvācāyatalocanām
2.032.011e vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite
2.032.012a kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt
2.032.012c tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat
2.032.012e asamañja iti khyātaṃ tathāyaṃ gantum arhati
2.032.013a evam ukto dhig ity eva rājā daśaratho 'bravīt
2.032.013c vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata
2.032.014a tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ
2.032.014c śucir bahumato rājñaḥ kaikeyīm idam abravīt
2.032.015a asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān
2.032.015c sarayvāḥ prakṣipann apsu ramate tena durmatiḥ
2.032.016a taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan
2.032.016c asamañjaṃ vṛṣīṇvaikam asmān vā rāṣṭravardhana
2.032.017a tān uvāca tato rājā kiṃnimittam idaṃ bhayam
2.032.017c tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan
2.032.018a krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ
2.032.018c sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute
2.032.019a sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa
2.032.019c taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā
2.032.020a ity evam atyajad rājā sagaro vai sudhārmikaḥ
2.032.020c rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate
2.032.021a śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ
2.032.021c śokopahatayā vācā kaikeyīm idam abravīt
2.032.022a anuvrajiṣyāmy aham adya rāmaṃ; rājyaṃ parityajya sukhaṃ dhanaṃ ca
2.032.022c sahaiva rājñā bharatena ca tvaṃ; yathā sukhaṃ bhuṅkṣva cirāya rājyam
2.033.001a mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā
2.033.001c anvabhāṣata vākyaṃ tu vinayajño vinītavat
2.033.002a tyaktabhogasya me rājan vane vanyena jīvataḥ
2.033.002c kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ
2.033.003a yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ
2.033.003c rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam
2.033.004a tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate
2.033.004c sarvāṇy evānujānāmi cīrāṇy evānayantu me
2.033.005a khanitrapiṭake cobhe mamānayata gacchataḥ
2.033.005c caturdaśa vane vāsaṃ varṣāṇi vasato mama
2.033.006a atha cīrāṇi kaikeyī svayam āhṛtya rāghavam
2.033.006c uvāca paridhatsveti janaughe nirapatrapā
2.033.007a sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te
2.033.007c sūkṣmavastram avakṣipya munivastrāṇy avasta ha
2.033.008a lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe
2.033.008c tāpasāc chādane caiva jagrāha pitur agrataḥ
2.033.009a athātmaparidhānārthaṃ sītā kauśeyavāsinī
2.033.009c samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva
2.033.010a sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ
2.033.010c gandharvarājapratimaṃ bhartāram idam abravīt
2.033.010e kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ
2.033.011a kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā
2.033.011c tasthau hy akuṣalā tatra vrīḍitā janakātmaja
2.033.012a tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ
2.033.012c cīraṃ babandha sītāyāḥ kauśeyasyopari svayam
2.033.013a tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat
2.033.013c pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti
2.033.014a sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt
2.033.014c kaikeyi kuśacīreṇa na sītā gantum arhati
2.033.015a nanu paryāptam etat te pāpe rāmavivāsanam
2.033.015c kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ
2.033.016a evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam
2.033.016c avākśirasam āsīnam idaṃ vacanam abravīt
2.033.017a iyaṃ dhārmika kausalyā mama mātā yaśasvinī
2.033.017c vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite
2.033.018a mayā vihīnāṃ varada prapannāṃ śokasāgaram
2.033.018c adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi
2.033.019a imāṃ mahendropamajātagarbhiṇīṃ; tathā vidhātuṃ janamīṃ mamārhasi
2.033.019c yathā vanasthe mayi śokakarśitā; na jīvitaṃ nyasya yamakṣayaṃ vrajet
2.034.001a rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam
2.034.001c samīkṣya saha bhāryābhī rājā vigatacetanaḥ
2.034.002a nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam
2.034.002c na cainam abhisaṃprekṣya pratyabhāṣata durmanāḥ
2.034.003a sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ
2.034.003c vilalāpa mahābāhū rāmam evānucintayan
2.034.004a manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ
2.034.004c prāṇino hiṃsitā vāpi tasmād idam upasthitam
2.034.005a na tv evānāgate kāle dehāc cyavati jīvitam
2.034.005c kaikeyyā kliśyamānasya mṛtyur mama na vidyate
2.034.006a yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam
2.034.006c vihāya vasane sūkṣme tāpasācchādam ātmajam
2.034.007a ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ
2.034.007c svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām
2.034.008a evam uktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha
2.034.008c rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha
2.034.009a saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ
2.034.009c netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt
2.034.010a aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ
2.034.010c prāpayainaṃ mahābhāgam ito janapadāt param
2.034.011a evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate
2.034.011c pitrā mātrā ca yat sādhur vīro nirvāsyate vanam
2.034.012a rājño vacanam ājñāya sumantraḥ śīghravikramaḥ
2.034.012c yojayitvāyayau tatra ratham aśvair alaṃkṛtam
2.034.013a taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam
2.034.013c ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ
2.034.014a rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye
2.034.014c uvāca deśakālajño niścitaṃ sarvataḥ śuci
2.034.015a vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca
2.034.015c varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya
2.034.016a narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ
2.034.016c prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat
2.034.017a sā sujātā sujātāni vaidehī prasthitā vanam
2.034.017c bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ
2.034.018a vyarājayata vaidehī veśma tat suvibhūṣitā
2.034.018c udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ
2.034.019a tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt
2.034.019c anācarantīṃ kṛpaṇaṃ mūdhny upāghrāya maithilīm
2.034.020a asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ
2.034.020c bhartāraṃ nānumanyante vinipātagataṃ striyaḥ
2.034.021a sa tvayā nāvamantavyaḥ putraḥ pravrājito mama
2.034.021c tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā
2.034.022a vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam
2.034.022c kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā
2.034.023a kariṣye sarvam evāham āryā yad anuśāsti mām
2.034.023c abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me
2.034.024a na mām asajjanenāryā samānayitum arhati
2.034.024c dharmād vicalituṃ nāham alaṃ candrād iva prabhā
2.034.025a nātantrī vādyate vīṇā nācakro vartate rathaḥ
2.034.025c nāpatiḥ sukham edhate yā syād api śatātmajā
2.034.026a mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ
2.034.026c amitasya hi dātāraṃ bhartāraṃ kā na pūjayet
2.034.027a sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā
2.034.027c ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam
2.034.028a sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam
2.034.028c śuddhasattvā mumocāśru sahasā duḥkhaharṣajam
2.034.029a tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām
2.034.029c rāmaḥ paramadharmajño mātaraṃ vākyam abravīt
2.034.030a amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama
2.034.030c kṣayo hi vanavāsasya kṣipram eva bhaviṣyati
2.034.031a suptāyās te gamiṣyanti navavarṣāṇi pañca ca
2.034.031c sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam
2.034.032a etāvad abhinītārtham uktvā sa jananīṃ vacaḥ
2.034.032c trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ
2.034.033a tāś cāpi sa tathaivārtā mātṝr daśarathātmajaḥ
2.034.033c dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ
2.034.034a saṃvāsāt paruṣaṃ kiṃ cid ajñānād vāpi yat kṛtam
2.034.034c tan me samanujānīta sarvāś cāmantrayāmi vaḥ
2.034.035a jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ
2.034.035c mānavendrasya bhāryāṇām evaṃ vadati rāghave
2.034.036a murajapaṇavameghaghoṣavad; daśarathaveśma babhūva yat purā
2.034.036c vilapita paridevanākulaṃ; vyasanagataṃ tad abhūt suduḥkhitam
2.035.001a atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ
2.035.001c upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam
2.035.002a taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha
2.035.002c rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat
2.035.003a anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat
2.035.003c atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ
2.035.004a taṃ vandamānaṃ rudatī mātā saumitrim abravīt
2.035.004c hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam
2.035.005a sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane
2.035.005c rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati
2.035.006a vyasanī vā samṛddho vā gatir eṣa tavānagha
2.035.006c eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet
2.035.007a idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam
2.035.007c dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca
2.035.008a rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām
2.035.008c ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham
2.035.009a tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt
2.035.009c vinīto vinayajñaś ca mātalir vāsavaṃ yathā
2.035.010a ratham āroha bhadraṃ te rājaputra mahāyaśaḥ
2.035.010c kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi
2.035.011a caturdaśa hi varṣāṇi vastavyāni vane tvayā
2.035.011c tāny upakramitavyāni yāni devyāsi coditaḥ
2.035.012a taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā
2.035.012c āruroha varārohā kṛtvālaṃkāram ātmanaḥ
2.035.013a tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca
2.035.013c rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat
2.035.014a sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat
2.035.014c sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave
2.035.015a prayāte tu mahāraṇyaṃ cirarātrāya rāghave
2.035.015c babhūva nagare mūrcchā balamūrcchā janasya ca
2.035.016a tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam
2.035.016c hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam
2.035.017a tataḥ sabālavṛddhā sā purī paramapīḍitā
2.035.017c rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā
2.035.018a pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ
2.035.018c bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ
2.035.019a saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ
2.035.019c mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati
2.035.020a āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam
2.035.020c yad devagarbhapratime vanaṃ yāti na bhidyate
2.035.021a kṛtakṛtyā hi vaidehī chāyevānugatā patim
2.035.021c na jahāti ratā dharme merum arkaprabhā yathā
2.035.022a aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam
2.035.022c bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi
2.035.023a mahaty eṣā hi te siddhir eṣa cābhyudayo mahān
2.035.023c eṣa svargasya mārgaś ca yad enam anugacchasi
2.035.023e evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam
2.035.024a atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ
2.035.024c nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt
2.035.025a śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ
2.035.025c yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare
2.035.026a pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau
2.035.026c paripūrṇaḥ śaśī kāle graheṇopapluto yathā
2.035.027a tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ
2.035.027c narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam
2.035.028a hā rāmeti janāḥ ke cid rāmamāteti cāpare
2.035.028c antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan
2.035.029a anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasaṃ
2.035.029c rājānaṃ mātaraṃ caiva dadarśānugatau pathi
2.035.029e dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata
2.035.030a padātinau ca yānārhāv aduḥkhārhau sukhocitau
2.035.030c dṛṣṭvā saṃcodayām āsa śīghraṃ yāhīti sārathim
2.035.031a na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ
2.035.031c mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ
2.035.032a tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm
2.035.032c krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca
2.035.032e asakṛt praikṣata tadā nṛtyantīm iva mātaram
2.035.033a tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ
2.035.033c sumantrasya babhūvātmā cakrayor iva cāntarā
2.035.034a nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi
2.035.034c ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt
2.035.035a rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam
2.035.035c vrajato 'pi hayāñ śīghraṃ codayām āsa sārathiḥ
2.035.036a nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam
2.035.036c manasāpy aśruvegaiś ca na nyavartata mānuṣam
2.035.037a yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet
2.035.037c ity amātyā mahārājam ūcur daśarathaṃ vacaḥ
2.035.038a teṣāṃ vacaḥ sarvaguṇopapannaṃ; prasvinnagātraḥ praviṣaṇṇarūpaḥ
2.035.038c niśamya rājā kṛpaṇaḥ sabhāryo; vyavasthitas taṃ sutam īkṣamāṇaḥ
2.036.001a tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau
2.036.001c ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān
2.036.002a anāthasya janasyāsya durbalasya tapasvinaḥ
2.036.002c yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati
2.036.003a na krudhyaty abhiśasto 'pi krodhanīyāni varjayan
2.036.003c kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati
2.036.004a kausalyāyāṃ mahātejā yathā mātari vartate
2.036.004c tathā yo vartate 'smāsu mahātmā kva nu gacchati
2.036.005a kaikeyyā kliśyamānena rājñā saṃcodito vanam
2.036.005c paritrātā janasyāsya jagataḥ kva nu gacchati
2.036.006a aho niścetano rājā jīvalokasya saṃpriyam
2.036.006c dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati
2.036.007a iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ
2.036.007c ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ
2.036.008a sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ
2.036.008c putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ
2.036.009a nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata
2.036.009c vyasṛjan kavalān nāgā gāvo vatsān na pāyayan
2.036.010a triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api
2.036.010c dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ
2.036.011a nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ
2.036.011c viśākhāś ca sadhūmāś ca nabhasi pracakāśire
2.036.012a akasmān nāgaraḥ sarvo jano dainyam upāgamat
2.036.012c āhāre vā vihāre vā na kaś cid akaron manaḥ
2.036.013a bāṣpaparyākulamukho rājamārgagato janaḥ
2.036.013c na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ
2.036.014a na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ
2.036.014c na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat
2.036.015a anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā
2.036.015c sarve sarvaṃ parityajya rāmam evānvacintayan
2.036.016a ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ
2.036.016c śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā
2.036.017a tatas tv ayodhyā rahitā mahātmanā; puraṃdareṇeva mahī saparvatā
2.036.017c cacāla ghoraṃ bhayabhārapīḍitā; sanāgayodhāśvagaṇā nanāda ca
2.037.001a yāvat tu niryatas tasya rajorūpam adṛśyata
2.037.001c naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī
2.037.002a yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam
2.037.002c tāvad vyavardhatevāsya dharaṇyāṃ putradarśane
2.037.003a na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ
2.037.003c tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale
2.037.004a tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā
2.037.004c vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā
2.037.005a tāṃ nayena ca saṃpanno dharmeṇa nivayena ca
2.037.005c uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ
2.037.006a kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī
2.037.006c na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī
2.037.007a ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama
2.037.007c kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham
2.037.008a agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat
2.037.008c anujānāmi tat sarvam asmiṃl loke paratra ca
2.037.009a bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam
2.037.009c yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat
2.037.010a atha reṇusamudhvastaṃ tam utthāpya narādhipam
2.037.010c nyavartata tadā devī kausalyā śokakarśitā
2.037.011a hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā
2.037.011c anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ
2.037.012a nivṛtyaiva nivṛtyaiva sīdato rathavartmasu
2.037.012c rājño nātibabhau rūpaṃ grastasyāṃśumato yathā
2.037.013a vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran
2.037.013c nagarāntam anuprāptaṃ buddhvā putram athābravīt
2.037.014a vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam
2.037.014c padāni pathi dṛśyante sa mahātmā na dṛśyate
2.037.015a sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ
2.037.015c kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate
2.037.016a utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ
2.037.016c viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ
2.037.017a drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ
2.037.017c rāmam utthāya gacchantaṃ lokanātham anāthavat
2.037.018a sakāmā bhava kaikeyi vidhavā rājyam āvasa
2.037.018c na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe
2.037.019a ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ
2.037.019c apasnāta ivāriṣṭaṃ praviveśa purottamam
2.037.020a śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām
2.037.020c klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām
2.037.021a tām avekṣya purīṃ sarvāṃ rāmam evānucintayan
2.037.021c vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam
2.037.022a mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam
2.037.022c rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca
2.037.023a kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām
2.037.023c iti bruvantaṃ rājānam anayan dvāradarśitaḥ
2.037.024a tatas tatra praviṣṭasya kausalyāyā niveśanam
2.037.024c adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ
2.037.025a tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān
2.037.025c uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām
2.037.026a sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ
2.037.026c pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam
2.037.027a na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa
2.037.027c rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate
2.037.028a taṃ rāmam evānuvicintayantaṃ; samīkṣya devī śayane narendram
2.037.028c upopaviśyādhikam ārtarūpā; viniḥśvasantī vilalāpa kṛcchraṃ
2.038.001a tataḥ samīkṣya śayane sannaṃ śokena pārthivam
2.038.001c kausalyā putraśokārtā tam uvāca mahīpatim
2.038.002a rāghavo naraśārdūla viṣam uptvā dvijihvavat
2.038.002c vicariṣyati kaikeyī nirmukteva hi pannagī
2.038.003a vivāsya rāmaṃ subhagā labdhakāmā samāhitā
2.038.003c trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani
2.038.004a atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset
2.038.004c kāmakāro varaṃ dātum api dāsaṃ mamātmajam
2.038.005a pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ
2.038.005c pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā
2.038.006a gajarājagatir vīro mahābāhur dhanurdharaḥ
2.038.006c vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ
2.038.007a vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā
2.038.007c tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati
2.038.008a te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ
2.038.008c kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ
2.038.009a apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ
2.038.009c sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam
2.038.010a śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati
2.038.010c yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī
2.038.011a kadā prekṣya naravyāghrāv araṇyāt punarāgatau
2.038.011c nandiṣyati purī hṛṣṭā samudra iva parvaṇi
2.038.012a kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati
2.038.012c puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva
2.038.013a kadā prāṇisahasrāṇi rājamārge mamātmajau
2.038.013c lājair avakariṣyanti praviśantāv ariṃdamau
2.038.014a kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca
2.038.014c pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam
2.038.015a kadā pariṇato buddhyā vayasā cāmaraprabhaḥ
2.038.015c abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan
2.038.016a niḥsaṃśayaṃ mayā manye purā vīra kadaryayā
2.038.016c pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ
2.038.017a sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā
2.038.017c kaikeyyā puruṣavyāghra bālavatseva gaur balāt
2.038.018a na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam
2.038.018c ekaputrā vinā putram ahaṃ jīvitum utsahe
2.038.019a na hi me jīvite kiṃ cit sāmartham iha kalpyate
2.038.019c apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam
2.038.020a ayaṃ hi māṃ dīpayate samutthitas; tanūjaśokaprabhavo hutāśanaḥ
2.038.020c mahīm imāṃ raśmibhir uttamaprabho; yathā nidāghe bhagavān divākaraḥ
2.039.001a vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām
2.039.001c idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt
2.039.002a tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ
2.039.002c kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā
2.039.003a yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ
2.039.003c sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām
2.039.004a śiṣṭair ācarite samyak śaśvat pretya phalodaye
2.039.004c rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana
2.039.005a vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ
2.039.005c dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ
2.039.006a araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā
2.039.006c anugacchati vaidehī dharmātmānaṃ tavātmajam
2.039.007a kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ
2.039.007c damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ
2.039.008a vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam
2.039.008c na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati
2.039.009a śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ
2.039.009c rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ
2.039.010a śayānam anaghaṃ rātrau pitevābhipariṣvajan
2.039.010c raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati
2.039.011a dadau cāstrāṇi divyāni yasmai brahmā mahaujase
2.039.011c dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe
2.039.012a pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ
2.039.012c kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate
2.039.013a duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam
2.039.013c samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ
2.039.014a abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam
2.039.014c mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī
2.039.015a putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ
2.039.015c karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati
2.039.016a niśamya tal lakṣmaṇamātṛvākyaṃ; rāmasya mātur naradevapatnyāḥ
2.039.016c sadyaḥ śarīre vinanāśa śokaḥ; śaradgato megha ivālpatoyaḥ
2.040.001a anuraktā mahātmānaṃ rāmaṃ satyaparakramam
2.040.001c anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ
2.040.002a nivartite 'pi ca balāt suhṛdvarge ca rājini
2.040.002c naiva te saṃnyavartanta rāmasyānugatā ratham
2.040.003a ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ
2.040.003c babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ
2.040.004a sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā
2.040.004c kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata
2.040.005a avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva
2.040.005c uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva
2.040.006a yā prītir bahumānaś ca mayy ayodhyānivāsinām
2.040.006c matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām
2.040.007a sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ
2.040.007c kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca
2.040.008a jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ
2.040.008c anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ
2.040.009a sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ
2.040.009c api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam
2.040.010a na ca tapyed yathā cāsau vanavāsaṃ gate mayi
2.040.010c mahārājas tathā kāryo mama priyacikīrṣayā
2.040.011a yathā yathā dāśarathir dharmam evāsthito 'bhavat
2.040.011c tathā tathā prakṛtayo rāmaṃ patim akāmayan
2.040.012a bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha
2.040.012c cakarṣeva guṇair baddhvā janaṃ punar ivāsanam
2.040.013a te dvijās trividhaṃ vṛddhā jñānena vayasaujasā
2.040.013c vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ
2.040.014a vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ
2.040.014c nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari
2.040.014e upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam
2.040.015a evam ārtapralāpāṃs tān vṛddhān pralapato dvijān
2.040.015c avekṣya sahasā rāmo rathād avatatāra ha
2.040.016a padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ
2.040.016c saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ
2.040.017a dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ
2.040.017c na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ
2.040.018a gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ
2.040.018c ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ
2.040.019a brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati
2.040.019c dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī
2.040.020a vājapeyasamutthāni chatrāṇy etāni paśya naḥ
2.040.020c pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye
2.040.021a anavāptātapatrasya raśmisaṃtāpitasya te
2.040.021c ebhiś chāyāṃ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ
2.040.022a yā hi naḥ satataṃ buddhir vedamantrānusāriṇī
2.040.022c tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī
2.040.023a hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam
2.040.023c vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ
2.040.024a na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ
2.040.024c tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum
2.040.025a yācito no nivartasva haṃsaśuklaśiroruhaiḥ
2.040.025c śirobhir nibhṛtācāra mahīpatanapāṃśulaiḥ
2.040.026a bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ
2.040.026c teṣāṃ samāptir āyattā tava vatsa nivartane
2.040.027a bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca
2.040.027c yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya
2.040.028a anugaṃtum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ
2.040.028c unnatā vāyuvegena vikrośantīva pādapāḥ
2.040.029a niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ
2.040.029c pakṣiṇo 'pi prayācante sarvabhūtānukampinam
2.040.030a evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane
2.040.030c dadṛśe tamasā tatra vārayantīva rāghavam
2.041.001a tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ
2.041.001c sītām udvīkṣya saumitrim idaṃ vacanam abravīt
2.041.002a iyam adya niśā pūrvā saumitre prasthitā vanam
2.041.002c vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi
2.041.003a paśya śūnyāny araṇyāni rudantīva samantataḥ
2.041.003c yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ
2.041.004a adyāyodhyā tu nagarī rājadhānī pitur mama
2.041.004c sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ
2.041.005a bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me
2.041.005c dharmārthakāmasahitair vākyair āśvāsayiṣyati
2.041.006a bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ
2.041.006c nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa
2.041.007a tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam
2.041.007c anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā
2.041.008a adbhir eva tu saumitre vatsyāmy adya niśām imām
2.041.008c etad dhi rocate mahyaṃ vanye 'pi vividhe sati
2.041.009a evam uktvā tu saumitraṃ sumantram api rāghavaḥ
2.041.009c apramattas tvam aśveṣu bhava saumyety uvāca ha
2.041.010a so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate
2.041.010c prabhūtayavasān kṛtvā babhūva pratyanantaraḥ
2.041.011a upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām
2.041.011c rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha
2.041.012a tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām
2.041.012c rāmaḥ saumitriṇāṃ sārdhaṃ sabhāryaḥ saṃviveśa ha
2.041.013a sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ
2.041.013c kathayām āsa sūtāya rāmasya vividhān guṇān
2.041.014a jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ
2.041.014c sūtasya tamasātīre rāmasya bruvato guṇān
2.041.015a gokulākulatīrāyās tamasāyā vidūrataḥ
2.041.015c avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha
2.041.016a utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca
2.041.016c abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam
2.041.017a asmadvyapekṣān saumitre nirapekṣān gṛheṣv api
2.041.017c vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam
2.041.018a yathaite niyamaṃ paurāḥ kurvanty asmannivartane
2.041.018c api prāṇān asiṣyanti na tu tyakṣyanti niścayam
2.041.019a yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu
2.041.019c ratham āruhya gacchāmaḥ panthānam akutobhayam
2.041.020a ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ
2.041.020c svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ
2.041.021a paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ
2.041.021c na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ
2.041.022a abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam
2.041.022c rocate me mahāprājña kṣipram āruhyatām iti
2.041.023a sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ
2.041.023c yojayitvātha rāmāya prāñjaliḥ pratyavedayat
2.041.024a mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ
2.041.024c udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe
2.041.025a muhūrtaṃ tvaritaṃ gatvā nirgataya rathaṃ punaḥ
2.041.025c yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ
2.041.026a rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ
2.041.026c pratyāgamya ca rāmasya syandanaṃ pratyavedayat
2.041.027a taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ
2.041.027c śīghragām ākulāvartāṃ tamasām ataran nadīm
2.041.028a sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam
2.041.028c prāpadyata mahāmārgam abhayaṃ bhayadarśinām
2.041.029a prabhātāyāṃ tu śarvaryāṃ paurās te rāghavo vinā
2.041.029c śokopahataniśceṣṭā babhūvur hatacetasaḥ
2.041.030a śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ
2.041.030c ālokam api rāmasya na paśyanti sma duḥkhitāḥ
2.041.031a tato mārgānusāreṇa gatvā kiṃ cit kṣaṇaṃ punaḥ
2.041.031c mārganāśād viṣādena mahatā samabhiplutaḥ
2.041.032a rathasya mārganāśena nyavartanta manasvinaḥ
2.041.032c kim idaṃ kiṃ kariṣyāmo daivenopahatā iti
2.041.033a tato yathāgatenaiva mārgeṇa klāntacetasaḥ
2.041.033c ayodhyām agaman sarve purīṃ vyathitasajjanām
2.042.001a anugamya nivṛttānāṃ rāmaṃ nagaravāsinām
2.042.001c udgatānīva sattvāni babhūvur amanasvinām
2.042.002a svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ
2.042.002c aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ
2.042.003a na cāhṛṣyan na cāmodan vaṇijo na prasārayan
2.042.003c na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ
2.042.004a naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam
2.042.004c putraṃ prathamajaṃ labdhvā jananī nābhyanandata
2.042.005a gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam
2.042.005c vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān
2.042.006a kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā
2.042.006c putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam
2.042.007a ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā
2.042.007c yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane
2.042.008a āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca
2.042.008c yeṣu snāsyati kākutstho vigāhya salilaṃ śuci
2.042.009a śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ
2.042.009c āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ
2.042.010a kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati
2.042.010c priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum
2.042.011a vicitrakusumāpīḍā bahumañjaridhāriṇaḥ
2.042.011c akāle cāpi mukhyāni puṣpāṇi ca phalāni ca
2.042.011e darśayiṣyanty anukrośād girayo rāmam āgatam
2.042.012a vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān
2.042.012c pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam
2.042.013a yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ
2.042.013c sa hi śūro mahābāhuḥ putro daśarathasya ca
2.042.014a purā bhavati no dūrād anugacchāma rāghavam
2.042.014c pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ
2.042.014e sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam
2.042.015a vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam
2.042.015c iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan
2.042.016a yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati
2.042.016c sītā nārījanasyāsya yogakṣemaṃ kariṣyati
2.042.017a ko nv anenāpratītena sotkaṇṭhitajanena ca
2.042.017c saṃprīyetāmanojñena vāsena hṛtacetasā
2.042.018a kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat
2.042.018c na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ
2.042.019a yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt
2.042.019c kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī
2.042.020a kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi
2.042.020c jīvantyā jātu jīvantyaḥ putrair api śapāmahe
2.042.021a yā putraṃ pārthivendrasya pravāsayati nirghṛṇā
2.042.021c kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm
2.042.022a na hi pravrajite rāme jīviṣyati mahīpatiḥ
2.042.022c mṛte daśarathe vyaktaṃ vilopas tadanantaram
2.042.023a te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ
2.042.023c rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata
2.042.024a mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
2.042.024c bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā
2.042.025a tās tathā vilapantyas tu nagare nāgarastriyaḥ
2.042.025c cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame
2.042.026a tathā striyo rāmanimittam āturā; yathā sute bhrātari vā vivāsite
2.042.026c vilapya dīnā rurudur vicetasaḥ; sutair hi tāsām adhiko hi so 'bhavat
2.043.001a rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram
2.043.001c jagāma puruṣavyāghraḥ pitur ājñām anusmaran
2.043.002a tathaiva gacchatas tasya vyapāyād rajanī śivā
2.043.002c upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata
2.043.003a grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca
2.043.003c paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ
2.043.004a śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
2.043.004c rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam
2.043.005a hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī
2.043.005c tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate
2.043.006a yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam
2.043.006c vana vāse mahāprājñaṃ sānukrośam atandritam
2.043.007a etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
2.043.007c śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ
2.043.008a tato vedaśrutiṃ nāma śivavārivahāṃ nadīm
2.043.008c uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam
2.043.009a gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm
2.043.009c gomatīṃ goyutānūpām atarat sāgaraṃgamām
2.043.010a gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ
2.043.010c mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm
2.043.011a sa mahīṃ manunā rājñā dattām ikṣvākave purā
2.043.011c sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat
2.043.012a sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ
2.043.012c haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ
2.043.013a kadāhaṃ punar āgamya sarayvāḥ puṣpite vane
2.043.013c mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ
2.043.014a nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane
2.043.014c ratir hy eṣātulā loke rājarṣigaṇasaṃmatā
2.043.015a sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā
2.043.015c taṃ tam artham abhipretya yayauvākyam udīrayan
2.044.001a viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ
2.044.001c āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati
2.044.002a tatra tripathagāṃ divyāṃ śivatoyām aśaivalām
2.044.002c dadarśa rāghavo gaṅgāṃ puṇyām ṛṣinisevitām
2.044.003a haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām
2.044.003c śiṃśumaraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām
2.044.004a tām ūrmikalilāvartām anvavekṣya mahārathaḥ
2.044.004c sumantram abravīt sūtam ihaivādya vasāmahe
2.044.005a avidūrād ayaṃ nadyā bahupuṣpapravālavān
2.044.005c sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe
2.044.006a lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam
2.044.006c uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ
2.044.007a rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ
2.044.007c rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ
2.044.008a sumantro 'py avatīryaiva mocayitvā hayottamān
2.044.008c vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ
2.044.009a tatra rājā guho nāma rāmasyātmasamaḥ sakhā
2.044.009c niṣādajātyo balavān sthapatiś ceti viśrutaḥ
2.044.010a sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam
2.044.010c vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ
2.044.011a tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam
2.044.011c saha saumitriṇā rāmaḥ samāgacchad guhena saḥ
2.044.012a tam ārtaḥ saṃpariṣvajya guho rāghavam abravīt
2.044.012c yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te
2.044.013a tato guṇavadannādyam upādāya pṛthagvidham
2.044.013c arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha
2.044.014a svāgataṃ te mahābāho taveyam akhilā mahī
2.044.014c vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ
2.044.015a bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam
2.044.015c śayanāni ca mukhyāni vājināṃ khādanaṃ ca te
2.044.016a guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha
2.044.016c arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam
2.044.017a padbhyām abhigamāc caiva snehasaṃdarśanena ca
2.044.017c bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt
2.044.018a diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ
2.044.018c api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca
2.044.019a yat tv idaṃ bhavatā kiṃ cit prītyā samupakalpitam
2.044.019c sarvaṃ tad anujānāmi na hi varte pratigrahe
2.044.020a kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām
2.044.020c viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram
2.044.021a aśvānāṃ khādanenāham arthī nānyena kena cit
2.044.021c etāvatātrabhavatā bhaviṣyāmi supūjitaḥ
2.044.022a ete hi dayitā rājñaḥ pitur daśarathasya me
2.044.022c etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ
2.044.023a aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt
2.044.023c guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti
2.044.024a tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām
2.044.024c jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam
2.044.025a tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ
2.044.025c sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ
2.044.026a guho 'pi saha sūtena saumitrim anubhāṣayan
2.044.026c anvajāgrat tato rāmam apramatto dhanurdharaḥ
2.044.027a tathā śayānasya tato 'sya dhīmato; yaśasvino dāśarather mahātmanaḥ
2.044.027c adṛṣṭaduḥkhasya sukhocitasya sā; tadā vyatīyāya cireṇa śarvarī
2.045.001a taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam
2.045.001c guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt
2.045.002a iyaṃ tāta sukhā śayyā tvadartham upakalpitā
2.045.002c pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham
2.045.003a ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ
2.045.003c guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām
2.045.004a na hi rāmāt priyataro mamāsti bhuvi kaś cana
2.045.004c bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape
2.045.005a asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
2.045.005c dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām
2.045.006a so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
2.045.006c rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha
2.045.007a na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā
2.045.007c caturaṅgaṃ hy api balaṃ sumahat prasahemahi
2.045.008a lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha
2.045.008c nātra bhītā vayaṃ sarve dharmam evānupaśyatā
2.045.009a kathaṃ dāśarathau bhūmau śayāne saha sītayā
2.045.009c śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā
2.045.010a yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
2.045.010c taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā
2.045.011a yo mantra tapasā labdho vividhaiś ca pariśramaiḥ
2.045.011c eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ
2.045.012a asmin pravrajito rājā na ciraṃ vartayiṣyati
2.045.012c vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati
2.045.013a vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
2.045.013c nirghoṣoparataṃ tāta manye rājaniveśanam
2.045.014a kausalyā caiva rājā ca tathaiva jananī mama
2.045.014c nāśaṃse yadi jīvanti sarve te śarvarīm imām
2.045.015a jīved api hi me mātā śatrughnasyānvavekṣayā
2.045.015c tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati
2.045.016a anuraktajanākīrṇā sukhālokapriyāvahā
2.045.016c rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati
2.045.017a atikrāntam atikrāntam anavāpya manoratham
2.045.017c rājye rāmam anikṣipya pitā me vinaśiṣyati
2.045.018a siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
2.045.018c pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam
2.045.019a ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
2.045.019c harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām
2.045.020a rathāśvagajasaṃbādhāṃ tūryanādavināditām
2.045.020c sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām
2.045.021a ārāmodyānasaṃpannāṃ samājotsavaśālinīm
2.045.021c sukhitā vicariṣyanti rājadhānīṃ pitur mama
2.045.022a api satyapratijñena sārdhaṃ kuśalinā vayam
2.045.022c nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi
2.045.023a paridevayamānasya duḥkhārtasya mahātmanaḥ
2.045.023c tiṣṭhato rājaputrasya śarvarī sātyavartata
2.045.024a tathā hi satyaṃ bruvati prajāhite; narendraputre gurusauhṛdād guhaḥ
2.045.024c mumoca bāṣpaṃ vyasanābhipīḍito; jvarāturo nāga iva vyathāturaḥ
2.046.001a prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ
2.046.001c uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam
2.046.002a bhāskarodayakālo 'yaṃ gatā bhagavatī niśā
2.046.002c asau sukṛṣṇo vihagaḥ kokilas tāta kūjati
2.046.003a barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane
2.046.003c tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām
2.046.004a vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ
2.046.004c guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ
2.046.005a tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau
2.046.005c jagmatur yena tau gaṅgāṃ sītayā saha rāghavau
2.046.006a rāmam eva tu dharmajñam upagamya vinītavat
2.046.006c kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt
2.046.007a nivartasvety uvācainam etāvad dhi kṛtaṃ mama
2.046.007c yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam
2.046.008a ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ
2.046.008c sumantraḥ puruṣavyāghram aikṣvākam idam abravīt
2.046.009a nātikrāntam idaṃ loke puruṣeṇeha kena cit
2.046.009c tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane
2.046.010a na manye brahmacarye 'sti svadhīte vā phalodayaḥ
2.046.010c mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam
2.046.011a saha rāghava vaidehyā bhrātrā caiva vane vasan
2.046.011c tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva
2.046.012a vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ
2.046.012c kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ
2.046.013a iti bruvann ātma samaṃ sumantraḥ sārathis tadā
2.046.013c dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram
2.046.014a tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim
2.046.014c rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam
2.046.015a ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye
2.046.015c yathā daśaratho rājā māṃ na śocet tathā kuru
2.046.016a śokopahata cetāś ca vṛddhaś ca jagatīpatiḥ
2.046.016c kāma bhārāvasannaś ca tasmād etad bravīmi te
2.046.017a yad yad ājñāpayet kiṃ cit sa mahātmā mahīpatiḥ
2.046.017c kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā
2.046.018a etadarthaṃ hi rājyāni praśāsati nareśvarāḥ
2.046.018c yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate
2.046.019a tad yathā sa mahārājo nālīkam adhigacchati
2.046.019c na ca tāmyati duḥkhena sumantra kuru tat tathā
2.046.020a adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam
2.046.020c brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ
2.046.021a naivāham anuśocāmi lakṣmaṇo na ca maithilī
2.046.021c ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā
2.046.022a caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ
2.046.022c lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān
2.046.023a evam uktvā tu rājānaṃ mātaraṃ ca sumantra me
2.046.023c anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ
2.046.024a ārogyaṃ brūhi kausalyām atha pādābhivandanam
2.046.024c sītāyā mama cāryasya vacanāl lakṣmaṇasya ca
2.046.025a brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya
2.046.025c āgataś cāpi bharataḥ sthāpyo nṛpamate pade
2.046.026a bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca
2.046.026c asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati
2.046.027a bharataś cāpi vaktavyo yathā rājani vartase
2.046.027c tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ
2.046.028a yathā ca tava kaikeyī sumitrā cāviśeṣataḥ
2.046.028c tathaiva devī kausalyā mama mātā viśeṣataḥ
2.046.029a nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ
2.046.029c tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt
2.046.030a yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ
2.046.030c bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi
2.046.031a kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm
2.046.031c tava tāta viyogena putraśokākulām iva
2.046.032a sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ
2.046.032c vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī
2.046.033a dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham
2.046.033c sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave
2.046.034a dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam
2.046.034c cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ
2.046.035a ārtanādo hi yaḥ paurair muktas tadvipravāsane
2.046.035c rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ
2.046.036a ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā
2.046.036c nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti
2.046.037a asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam
2.046.037c katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ
2.046.038a mama tāvan niyogasthās tvadbandhujanavāhinaḥ
2.046.038c kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ
2.046.039a yadi me yācamānasya tyāgam eva kariṣyasi
2.046.039c saratho 'gniṃ pravekṣyāmi tyakta mātra iha tvayā
2.046.040a bhaviṣyanti vane yāni tapovighnakarāṇi te
2.046.040c rathena pratibādhiṣye tāni sattvāni rāghava
2.046.041a tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham
2.046.041c āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham
2.046.042a prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ
2.046.042c prītyābhihitam icchāmi bhava me patyanantaraḥ
2.046.043a tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan
2.046.043c ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham
2.046.044a na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā
2.046.044c rājadhānī mahendrasya yathā duṣkṛtakarmaṇā
2.046.045a ime cāpi hayā vīra yadi te vanavāsinaḥ
2.046.045c paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim
2.046.046a vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ
2.046.046c yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ
2.046.047a caturdaśa hi varṣāṇi sahitasya tvayā vane
2.046.047c kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā
2.046.048a bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi
2.046.048c bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi
2.046.049a evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ
2.046.049c rāmo bhṛtyānukampī tu sumantram idam abravīt
2.046.050a jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala
2.046.050c śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ
2.046.051a nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī
2.046.051c kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ
2.046.052a parituṣṭā hi sā devi vanavāsaṃ gate mayi
2.046.052c rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam
2.046.053a eṣa me prathamaḥ kalpo yad ambā me yavīyasī
2.046.053c bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt
2.046.054a mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja
2.046.054c saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā
2.046.055a ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ
2.046.055c guhaṃ vacanam aklībaṃ rāmo hetumad abravīt
2.046.055e jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya
2.046.056a tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat
2.046.056c lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ
2.046.057a tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau
2.046.057c aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau
2.046.058a tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ
2.046.058c vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt
2.046.059a apramatto bale kośe durge janapade tathā
2.046.059c bhavethā guha rājyaṃ hi durārakṣatamaṃ matam
2.046.060a tatas taṃ samanujñāya guham ikṣvākunandanaḥ
2.046.060c jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ
2.046.061a sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ
2.046.061c titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt
2.046.062a āroha tvaṃ nara vyāghra sthitāṃ nāvam imāṃ śanaiḥ
2.046.062c sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm
2.046.063a sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan
2.046.063c āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ
2.046.064a athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ
2.046.064c tato niṣādādhipatir guho jñātīn acodayat
2.046.065a anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham
2.046.065c āsthāya nāvaṃ rāmas tu codayām āsa nāvikān
2.046.066a tatas taiś coditā sā nauḥ karṇadhārasamāhitā
2.046.066c śubhasphyavegābhihatā śīghraṃ salilam atyagāt
2.046.067a madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā
2.046.067c vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt
2.046.068a putro daśarathasyāyaṃ mahārājasya dhīmataḥ
2.046.068c nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ
2.046.069a caturdaśa hi varṣāṇi samagrāṇy uṣya kānane
2.046.069c bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati
2.046.070a tatas tvāṃ devi subhage kṣemeṇa punar āgatā
2.046.070c yakṣye pramuditā gaṅge sarvakāmasamṛddhaye
2.046.071a tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase
2.046.071c bhāryā codadhirājasya loke 'smin saṃpradṛśyase
2.046.072a sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane
2.046.072c prāpta rājye naravyāghra śivena punar āgate
2.046.073a gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam
2.046.073c brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā
2.046.074a tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā
2.046.074c dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat
2.046.075a tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ
2.046.075c prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ
2.046.076a athābravīn mahābāhuḥ sumitrānandavardhanam
2.046.076c agrato gaccha saumitre sītā tvām anugacchatu
2.046.077a pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan
2.046.077c adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati
2.046.078a gataṃ tu gaṅgāparapāram āśu; rāmaṃ sumantraḥ pratataṃ nirīkṣya
2.046.078c adhvaprakarṣād vinivṛttadṛṣṭir; mumoca bāṣpaṃ vyathitas tapasvī
2.046.079a tau tatra hatvā caturo mahāmṛgān; varāham ṛśyaṃ pṛṣataṃ mahārurum
2.046.079c ādāya medhyaṃ tvaritaṃ bubhukṣitau; vāsāya kāle yayatur vanaspatim
2.047.001a sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām
2.047.001c rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam
2.047.002a adyeyaṃ prathamā rātrir yātā janapadād bahiḥ
2.047.002c yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi
2.047.003a jāgartavyam atandribhyām adya prabhṛti rātriṣu
2.047.003c yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ
2.047.004a rātriṃ kathaṃ cid evemāṃ saumitre vartayāmahe
2.047.004c upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ
2.047.005a sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ
2.047.005c imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ
2.047.006a dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa
2.047.006c kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati
2.047.007a sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt
2.047.007c api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam
2.047.008a anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ
2.047.008c kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ
2.047.009a idaṃ vyasanam ālokya rājñaś ca mativibhramam
2.047.009c kāma evārdhadharmābhyāṃ garīyān iti me matiḥ
2.047.010a ko hy avidvān api pumān pramadāyāḥ kṛte tyajet
2.047.010c chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa
2.047.011a sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ
2.047.011c muditān kosalān eko yo bhokṣyaty adhirājavat
2.047.012a sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati
2.047.012c tāte ca vayasātīte mayi cāraṇyam āśrite
2.047.013a arthadharmau parityajya yaḥ kāmam anuvartate
2.047.013c evam āpadyate kṣipraṃ rājā daśaratho yathā
2.047.014a manye daśarathāntāya mama pravrājanāya ca
2.047.014c kaikeyī saumya saṃprāptā rājyāya bharatasya ca
2.047.015a apīdānīṃ na kaikeyī saubhāgyamadamohitā
2.047.015c kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte
2.047.016a mā sma matkāraṇād devī sumitrā duḥkham āvaset
2.047.016c ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa
2.047.017a aham eko gamiṣyāmi sītayā saha daṇḍakān
2.047.017c anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi
2.047.018a kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret
2.047.018c paridadyā hi dharmajñe bharate mama mātaram
2.047.019a nūnaṃ jātyantare kasmiṃḥ striyaḥ putrair viyojitāḥ
2.047.019c jananyā mama saumitre tad apy etad upasthitam
2.047.020a mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca
2.047.020c viprāyujyata kausalyā phalakāle dhig astu mām
2.047.021a mā sma sīmantinī kā cij janayet putram īdṛśam
2.047.021c saumitre yo 'ham ambāyā dadmi śokam anantakam
2.047.022a manye prītiviśiṣṭā sā matto lakṣmaṇasārikā
2.047.022c yasyās tac chrūyate vākyaṃ śuka pādam arer daśa
2.047.023a śocantyāś cālpabhāgyāyā na kiṃ cid upakurvatā
2.047.023c purtreṇa kim aputrāyā mayā kāryam ariṃdama
2.047.024a alpabhāgyā hi me mātā kausalyā rahitā mayā
2.047.024c śete paramaduḥkhārtā patitā śokasāgare
2.047.025a eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa
2.047.025c tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam
2.047.026a adharmabhaya bhītaś ca paralokasya cānagha
2.047.026c tena lakṣmaṇa nādyāham ātmānam abhiṣecaye
2.047.027a etad anyac ca karuṇaṃ vilapya vijane bahu
2.047.027c aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat
2.047.028a vilapyoparataṃ rāmaṃ gatārciṣam ivānalam
2.047.028c samudram iva nirvegam āśvāsayata lakṣmaṇaḥ
2.047.029a dhruvam adya purī rāma ayodhyā yudhināṃ vara
2.047.029c niṣprabhā tvayi niṣkrānte gatacandreva śarvarī
2.047.030a naitad aupayikaṃ rāma yad idaṃ paritapyase
2.047.030c viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha
2.047.031a na ca sītā tvayā hīnā na cāham api rāghava
2.047.031c muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau
2.047.032a na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa
2.047.032c draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā
2.047.033a sa lakṣmaṇasyottama puṣkalaṃ vaco; niśamya caivaṃ vanavāsam ādarāt
2.047.033c samāḥ samastā vidadhe paraṃtapaḥ; prapadya dharmaṃ sucirāya rāghavaḥ
2.048.001a te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām
2.048.001c vimale 'bhyudite sūrye tasmād deśāt pratasthire
2.048.002a yatra bhāgīrathī gaṅgā yamunām abhivartate
2.048.002c jagmus taṃ deśam uddiśya vigāhya sumahad vanam
2.048.003a te bhūmim āgān vividhān deśāṃś cāpi manoramān
2.048.003c adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ
2.048.004a yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān
2.048.004c nivṛttamātre divase rāmaḥ saumitrim abravīt
2.048.005a prayāgam abhitaḥ paśya saumitre dhūmam unnatam
2.048.005c agner bhagavataḥ ketuṃ manye saṃnihito muniḥ
2.048.006a nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayor vayam
2.048.006c tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ
2.048.007a dārūṇi paribhinnāni vanajair upajīvibhiḥ
2.048.007c bharadvājāśrame caite dṛśyante vividhā drumāḥ
2.048.008a dhanvinau tau sukhaṃ gatvā lambamāne divākare
2.048.008c gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ
2.048.009a rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ
2.048.009c gatvā muhūrtam adhvānaṃ bharadvājam upāgamat
2.048.010a tatas tv āśramam āsādya muner darśanakāṅkṣiṇau
2.048.010c sītayānugatau vīrau dūrād evāvatasthatuḥ
2.048.011a hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ
2.048.011c rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat
2.048.012a nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ
2.048.012c putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau
2.048.013a bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā
2.048.013c māṃ cānuyātā vijanaṃ tapovanam aninditā
2.048.014a pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ
2.048.014c ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ
2.048.015a pitrā niyuktā bhagavan praveṣyāmas tapovanam
2.048.015c dharmam evācariṣyāmas tatra mūlaphalāśanāḥ
2.048.016a tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
2.048.016c upānayata dharmātmā gām arghyam udakaṃ tataḥ
2.048.017a mṛgapakṣibhir āsīno munibhiś ca samantataḥ
2.048.017c rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ
2.048.018a pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam
2.048.018c bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā
2.048.019a cirasya khalu kākutstha paśyāmi tvām ihāgatam
2.048.019c śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam
2.048.020a avakāśo vivikto 'yaṃ mahānadyoḥ samāgame
2.048.020c puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham
2.048.021a evam uktas tu vacanaṃ bharadvājena rāghavaḥ
2.048.021c pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ
2.048.022a bhagavann ita āsannaḥ paurajānapado janaḥ
2.048.022c āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ
2.048.022e anena kāraṇenāham iha vāsaṃ na rocaye
2.048.023a ekānte paśya bhagavann āśramasthānam uttamam
2.048.023c ramate yatra vaidehī sukhārhā janakātmajā
2.048.024a etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ
2.048.024c rāghavasya tato vākyam artha grāhakam abravīt
2.048.025a daśakrośa itas tāta girir yasmin nivatsyasi
2.048.025c maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ
2.048.026a golāṅgūlānucarito vānararkṣaniṣevitaḥ
2.048.026c citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ
2.048.027a yāvatā citra kūṭasya naraḥ śṛṅgāṇy avekṣate
2.048.027c kalyāṇāni samādhatte na pāpe kurute manaḥ
2.048.028a ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam
2.048.028c tapasā divam ārūḍhāḥ kapālaśirasā saha
2.048.029a praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham
2.048.029c iha vā vanavāsāya vasa rāma mayā saha
2.048.030a sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim
2.048.030c sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit
2.048.031a tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ
2.048.031c prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ
2.048.032a prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat
2.048.032c uvāca naraśārdūlo muniṃ jvalitatejasaṃ
2.048.033a śarvarīṃ bhavanann adya satyaśīla tavāśrame
2.048.033c uṣitāḥ smeha vasatim anujānātu no bhavān
2.048.034a rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam
2.048.034c madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha
2.048.035a tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ
2.048.035c vicaranti vanānteṣu tāni drakṣyasi rāghava
2.048.036a prahṛṣṭakoyaṣṭikakokilasvanair; vināditaṃ taṃ vasudhādharaṃ śivam
2.048.036c mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ; suramyam āsādya samāvasāśramam
2.049.001a uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau
2.049.001c maharṣim abhivādyātha jagmatus taṃ giriṃ prati
2.049.002a prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt
2.049.002c tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ
2.049.003a athāsādya tu kālindīṃ śīghrasrotasamāpagām
2.049.003c tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm
2.049.004a tato nyagrodham āsādya mahāntaṃ haritacchadam
2.049.004c vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam
2.049.005a krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam
2.049.005c palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ
2.049.006a sa panthāś citrakūṭasya gataḥ subahuśo mayā
2.049.006c ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ
2.049.006e iti panthānam āvedya maharṣiḥ sa nyavartata
2.049.007a upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt
2.049.007c kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate
2.049.008a iti tau puruṣavyāghrau mantrayitvā manasvinau
2.049.008c sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm
2.049.009a tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam
2.049.009c cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasaṃ
2.049.010a tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām
2.049.010c īṣatsaṃlajjamānāṃ tām adhyāropayata plavam
2.049.011a tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm
2.049.011c tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm
2.049.012a te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt
2.049.012c śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam
2.049.013a kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm
2.049.013c iti sītāñjaliṃ kṛtvā paryagachad vanaspatim
2.049.014a krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau
2.049.014c bahūn medhyān mṛgān hatvā ceratur yamunāvane
2.049.015a vihṛtya te barhiṇapūganādite; śubhe vane vāraṇavānarāyute
2.049.015c samaṃ nadīvapram upetya saṃmataṃ; nivāsam ājagmur adīnadarśanaḥ
2.050.001a atha rātryāṃ vyatītāyām avasuptam anantaram
2.050.001c prabodhayām āsa śanair lakṣmaṇaṃ raghunandanaḥ
2.050.002a saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam
2.050.002c saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa
2.050.003a sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ
2.050.003c jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam
2.050.004a tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam
2.050.004c panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ
2.050.005a tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha
2.050.005c sītāṃ kamalapatrākṣīm idaṃ vacanam abravīt
2.050.006a ādīptān iva vaidehi sarvataḥ puṣpitān nagān
2.050.006c svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye
2.050.007a paśya bhallātakān phullān narair anupasevitān
2.050.007c phalapatrair avanatān nūnaṃ śakṣyāmi jīvitum
2.050.008a paśya droṇapramāṇāni lambamānāni lakṣmaṇa
2.050.008c madhūni madhukārībhiḥ saṃbhṛtāni nage nage
2.050.009a eṣa krośati natyūhas taṃ śikhī pratikūjati
2.050.009c ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe
2.050.010a mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam
2.050.010c citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim
2.050.011a tatas tau pādacāreṇa gacchantau saha sītayā
2.050.011c ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam
2.050.012a taṃ tu parvatam āsādya nānāpakṣigaṇāyutam
2.050.012c ayaṃ vāso bhavet tāvad atra saumya ramemahi
2.050.013a lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca
2.050.013c kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ
2.050.014a tasya tadvacanaṃ śrutvā saumitrir vividhān drumān
2.050.014c ājahāra tataś cakre parṇa śālām ariṃ dama
2.050.015a śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt
2.050.015c aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam
2.050.016a sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān
2.050.016c atha cikṣepa saumitriḥ samiddhe jātavedasi
2.050.017a taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam
2.050.017c lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt
2.050.018a ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā
2.050.018c devatā devasaṃkāśa yajasva kuśalo hy asi
2.050.019a rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ
2.050.019c pāpasaṃśamanaṃ rāmaś cakāra balim uttamam
2.050.020a tāṃ vṛkṣaparṇac chadanāṃ manojñāṃ; yathāpradeśaṃ sukṛtāṃ nivātām
2.050.020c vāsāya sarve viviśuḥ sametāḥ; sabhāṃ yathā deva gaṇāḥ sudharmām
2.050.021a anekanānāmṛgapakṣisaṃkule; vicitrapuṣpastabalair drumair yute
2.050.021c vanottame vyālamṛgānunādite; tathā vijahruḥ susukhaṃ jitendriyāḥ
2.050.022a suramyam āsādya tu citrakūṭaṃ; nadīṃ ca tāṃ mālyavatīṃ sutīrthām
2.050.022c nananda hṛṣṭo mṛgapakṣijuṣṭāṃ; jahau ca duḥkhaṃ puravipravāsāt
2.051.001a kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha
2.051.001c rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ
2.051.002a anujñātaḥ sumantro 'tha yojayitvā hayottamān
2.051.002c ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ
2.051.003a sa vanāni sugandhīni saritaś ca sarāṃsi ca
2.051.003c paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca
2.051.004a tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ
2.051.004c ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha
2.051.005a sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ
2.051.005c sumantraś cintayām āsa śokavegasamāhataḥ
2.051.006a kaccin na sagajā sāśvā sajanā sajanādhipā
2.051.006c rāma saṃtāpaduḥkhena dagdhā śokāgninā purī
2.051.006e iti cintāparaḥ sūtas tvaritaḥ praviveśa ha
2.051.007a sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ
2.051.007c kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ
2.051.008a teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam
2.051.008c anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā
2.051.009a te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ
2.051.009c aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ
2.051.010a śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām
2.051.010c hatāḥ sma khalu ye neha paśyāma iti rāghavam
2.051.011a dānayajñavivāheṣu samājeṣu mahatsu ca
2.051.011c na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā
2.051.012a kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham
2.051.012c iti rāmeṇa nagaraṃ pitṛvat paripālitam
2.051.013a vātāyanagatānāṃ ca strīṇām anvantarāpaṇam
2.051.013c rāmaśokābhitaptānāṃ śuśrāva paridevanam
2.051.014a sa rājamārgamadhyena sumantraḥ pihitānanaḥ
2.051.014c yatra rājā daśarathas tad evopayayau gṛham
2.051.015a so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca
2.051.015c kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ
2.051.016a tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ
2.051.016c rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam
2.051.017a saha rāmeṇa niryāto vinā rāmam ihāgataḥ
2.051.017c sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati
2.051.018a yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam
2.051.018c ācchidya putre niryāte kausalyā yatra jīvati
2.051.019a satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan
2.051.019c pradīptam iva śokena viveśa sahasā gṛham
2.051.020a sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam ātulam
2.051.020c putraśokaparidyūnam apaśyat pāṇḍare gṛhe
2.051.021a abhigamya tam āsīnaṃ narendram abhivādya ca
2.051.021c sumantro rāmavacanaṃ yathoktaṃ pratyavedayat
2.051.022a sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ
2.051.022c mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ
2.051.023a tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau
2.051.023c uddhṛtya bāhū cukrośa nṛpatau patite kṣitau
2.051.024a sumitrayā tu sahitā kausalyā patitaṃ patim
2.051.024c utthāpayām āsa tadā vacanaṃ cedam abravīt
2.051.025a imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ
2.051.025c vanavāsād anuprāptaṃ kasmān na pratibhāṣase
2.051.026a adyemam anayaṃ kṛtvā vyapatrapasi rāghava
2.051.026c uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā
2.051.027a deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim
2.051.027c neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām
2.051.028a sā tathoktvā mahārājaṃ kausalyā śokalālasā
2.051.028c dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī
2.051.029a evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi
2.051.029c patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ
2.051.030a tatas tam antaḥpuranādam utthitaṃ; samīkṣya vṛddhās taruṇāś ca mānavāḥ
2.051.030c striyaś ca sarvā ruruduḥ samantataḥ; puraṃ tadāsīt punar eva saṃkulam
2.052.001a pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ
2.052.001c athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt
2.052.002a vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam
2.052.002c viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram
2.052.003a rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam
2.052.003c aśru pūrṇamukhaṃ dīnam uvāca paramārtavat
2.052.004a kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ
2.052.004c so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ
2.052.004e bhūmipālātmajo bhūmau śete katham anāthavat
2.052.005a yaṃ yāntam anuyānti sma padāti rathakuñjarāḥ
2.052.005c sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ
2.052.006a vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam
2.052.006c kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau
2.052.007a sukumāryā tapasvinyā sumantra saha sītayā
2.052.007c rājaputrau kathaṃ pādair avaruhya rathād gatau
2.052.008a siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau
2.052.008c vanāntaṃ praviśantau tāv aśvināv iva mandaram
2.052.009a kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ
2.052.009c sumantra vanam āsādya kim uvāca ca maithilī
2.052.009e āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya
2.052.010a iti sūto narendreṇa coditaḥ sajjamānayā
2.052.010c uvāca vācā rājānaṃ sabāṣpaparirabdhayā
2.052.011a abravīn māṃ mahārāja dharmam evānupālayan
2.052.011c añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca
2.052.012a sūta madvacanāt tasya tātasya viditātmanaḥ
2.052.012c śirasā vandanīyasya vandyau pādau mahātmanaḥ
2.052.013a sarvam antaḥpuraṃ vācyaṃ sūta mad vacanāt tvayā
2.052.013c ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam
2.052.014a mātā ca mama kausalyā kuśalaṃ cābhivādanam
2.052.014c devi devasya pādau ca devavat paripālaya
2.052.015a bharataḥ kuśalaṃ vācyo vācyo madvacanena ca
2.052.015c sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu
2.052.016a vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ
2.052.016c pitaraṃ yauvarājyastho rājyastham anupālaya
2.052.017a ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ
2.052.017c rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat
2.052.018a lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt
2.052.018c kenāyam aparādhena rājaputro vivāsitaḥ
2.052.019a yadi pravrājito rāmo lobhakāraṇakāritam
2.052.019c varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam
2.052.019e rāmasya tu parityāge na hetum upalakṣaye
2.052.020a asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt
2.052.020c janayiṣyati saṃkrośaṃ rāghavasya vivāsanam
2.052.021a ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye
2.052.021c bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ
2.052.022a sarvalokapriyaṃ tyaktvā sarvalokahite ratam
2.052.022c sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā
2.052.023a jānakī tu mahārāja niḥśvasantī tapasvinī
2.052.023c bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā
2.052.024a adṛṣṭapūrvavyasanā rājaputrī yaśasvinī
2.052.024c tena duḥkhena rudatī naiva māṃ kiṃ cid abravīt
2.052.025a udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā
2.052.025c mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā
2.052.026a tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ; sthito 'bhaval lakṣmaṇabāhupālitaḥ
2.052.026c tathaiva sītā rudatī tapasvinī; nirīkṣate rājarathaṃ tathaiva mām
2.053.001a mama tv aśvā nivṛttasya na prāvartanta vartmani
2.053.001c uṣṇam aśru vimuñcanto rāme saṃprasthite vanam
2.053.002a ubhābhyāṃ rājaputrābhyām atha kṛtvāham ajñalim
2.053.002c prasthito ratham āsthāya tad duḥkham api dhārayan
2.053.003a guheva sārdhaṃ tatraiva sthito 'smi divasān bahūn
2.053.003c āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti
2.053.004a viṣaye te mahārāja rāmavyasanakarśitāḥ
2.053.004c api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ
2.053.005a na ca sarpanti sattvāni vyālā na prasaranti ca
2.053.005c rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam
2.053.006a līnapuṣkarapatrāś ca narendra kaluṣodakāḥ
2.053.006c saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ
2.053.007a jalajāni ca puṣpāṇi mālyāni sthalajāni ca
2.053.007c nādya bhānty alpagandhīni phalāni ca yathā puram
2.053.008a praviśantam ayodhyāṃ māṃ na kaś cid abhinandati
2.053.008c narā rāmam apaśyanto niḥśvasanti muhur muhuḥ
2.053.009a harmyair vimānaiḥ prāsādair avekṣya ratham āgatam
2.053.009c hāhākārakṛtā nāryo rāmādarśanakarśitāḥ
2.053.010a āyatair vimalair netrair aśruvegapariplutaiḥ
2.053.010c anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ
2.053.011a nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca
2.053.011c aham ārtatayā kaṃ cid viśeṣaṃ nopalakṣaye
2.053.012a aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā
2.053.012c ārtasvaraparimlānā viniḥśvasitaniḥsvanā
2.053.013a nirānandā mahārāja rāmapravrājanātulā
2.053.013c kausalyā putra hīneva ayodhyā pratibhāti mā
2.053.014a sūtasya vacanaṃ śrutvā vācā paramadīnayā
2.053.014c bāṣpopahatayā rājā taṃ sūtam idam abravīt
2.053.015a kaikeyyā viniyuktena pāpābhijanabhāvayā
2.053.015c mayā na mantrakuśalair vṛddhaiḥ saha samarthitam
2.053.016a na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ
2.053.016c mayāyam arthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ
2.053.017a bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat
2.053.017c kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā
2.053.018a sūta yady asti te kiṃ cin mayāpi sukṛtaṃ kṛtam
2.053.018c tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām
2.053.019a yad yad yāpi mamaivājñā nivartayatu rāghavam
2.053.019c na śakṣyāmi vinā rāma muhūrtam api jīvitum
2.053.020a atha vāpi mahābāhur gato dūraṃ bhaviṣyati
2.053.020c mām eva ratham āropya śīghraṃ rāmāya darśaya
2.053.021a vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ
2.053.021c yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā
2.053.022a lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam
2.053.022c rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam
2.053.023a ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam
2.053.023c imām avasthām āpanno neha paśyāmi rāghavam
2.053.024a hā rāma rāmānuja hā hā vaidehi tapasvinī
2.053.024c na māṃ jānīta duḥkhena mriyamāṇam anāthavat
2.053.024e dustaro jīvatā devi mayāyaṃ śokasāgaraḥ
2.053.025a aśobhanaṃ yo 'ham ihādya rāghavaṃ; didṛkṣamāṇo na labhe salakṣmaṇam
2.053.025c itīva rājā vilapan mahāyaśāḥ; papāta tūrṇaṃ śayane sa mūrchitaḥ
2.053.026a iti vilapati pārthive pranaṣṭe; karuṇataraṃ dviguṇaṃ ca rāmahetoḥ
2.053.026c vacanam anuniśamya tasya devī; bhayam agamat punar eva rāmamātā
2.054.001a tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ
2.054.001c dharaṇyāṃ gatasattveva kausalyā sūtam abravīt
2.054.002a naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ
2.054.002c tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham
2.054.003a nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api
2.054.003c atha tān nānugacchāmi gamiṣyāmi yamakṣayam
2.054.004a bāṣpavegaupahatayā sa vācā sajjamānayā
2.054.004c idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt
2.054.005a tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā
2.054.005c vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ
2.054.006a lakṣmaṇaś cāpi rāmasya pādau paricaran vane
2.054.006c ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ
2.054.007a vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva
2.054.007c visrambhaṃ labhate 'bhītā rāme saṃnyasta mānasā
2.054.008a nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmam api lakṣaye
2.054.008c uciteva pravāsānāṃ vaidehī pratibhāti mā
2.054.009a nagaropavanaṃ gatvā yathā sma ramate purā
2.054.009c tathaiva ramate sītā nirjaneṣu vaneṣv api
2.054.010a bāleva ramate sītā bālacandranibhānanā
2.054.010c rāmā rāme hy adīnātmā vijane 'pi vane satī
2.054.011a tadgataṃ hṛdayaṃ hy asyās tad adhīnaṃ ca jīvitam
2.054.011c ayodhyāpi bhavet tasyā rāma hīnā tathā vanam
2.054.012a pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca
2.054.012c gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api
2.054.013a adhvanā vāta vegena saṃbhrameṇātapena ca
2.054.013c na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā
2.054.014a sadṛśaṃ śatapatrasya pūrṇacandropamaprabham
2.054.014c vadanaṃ tadvadānyāyā vaidehyā na vikampate
2.054.015a alaktarasaraktābhāv alaktarasavarjitau
2.054.015c adyāpi caraṇau tasyāḥ padmakośasamaprabhau
2.054.016a nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī
2.054.016c idānīm api vaidehī tadrāgā nyastabhūṣaṇā
2.054.017a gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā
2.054.017c nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā
2.054.018a na śocyās te na cātmā te śocyo nāpi janādhipaḥ
2.054.018c idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam
2.054.019a vidhūya śokaṃ parihṛṣṭamānasā; maharṣiyāte pathi suvyavasthitāḥ
2.054.019c vane ratā vanyaphalāśanāḥ pituḥ; śubhāṃ pratijñāṃ paripālayanti te
2.054.020a tathāpi sūtena suyuktavādinā; nivāryamāṇā sutaśokakarśitā
2.054.020c na caiva devī virarāma kūjitāt; priyeti putreti ca rāghaveti ca
2.055.001a vanaṃ gate dharmapare rāme ramayatāṃ vare
2.055.001c kausalyā rudatī svārtā bhartāram idam abravīt
2.055.002a yady apitriṣu lokeṣu prathitaṃ te mayad yaśaḥ
2.055.002c sānukrośo vadānyaś ca priyavādī ca rāghavaḥ
2.055.003a kathaṃ naravaraśreṣṭha putrau tau saha sītayā
2.055.003c duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ
2.055.004a sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā
2.055.004c katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate
2.055.005a bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham
2.055.005c vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate
2.055.006a gītavāditranirghoṣaṃ śrutvā śubham aninditā
2.055.006c kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam
2.055.007a mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ
2.055.007c bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ
2.055.008a padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam
2.055.008c kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam
2.055.009a vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ
2.055.009c apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā
2.055.010a yadi pañcadaśe varṣe rāghavaḥ punar eṣyati
2.055.010c jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate
2.055.011a evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate
2.055.011c bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṃ nāvamaṃsyate
2.055.012a na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati
2.055.012c evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate
2.055.013a havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ
2.055.013c naitāni yātayāmāni kurvanti punar adhvare
2.055.014a tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva
2.055.014c nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram
2.055.015a naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati
2.055.015c balavān iva śārdūlo bāladher abhimarśanam
2.055.016a sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ
2.055.016c svayam eva hataḥ pitrā jalajenātmajo yathā
2.055.017a dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ
2.055.017c yadi te dharmanirate tvayā putre vivāsite
2.055.018a gatir evāk patir nāryā dvitīyā gatir ātmajaḥ
2.055.018c tṛtīyā jñātayo rājaṃś caturthī neha vidyate
2.055.019a tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ
2.055.019c na vanaṃ gantum icchāmi sarvathā hi hatā tvayā
2.055.020a hataṃ tvayā rājyam idaṃ sarāṣṭraṃ; hatas tathātmā saha mantribhiś ca
2.055.020c hatā saputrāsmi hatāś ca paurāḥ; sutaś ca bhāryā ca tava prahṛṣṭau
2.055.021a imāṃ giraṃ dāruṇaśabdasaṃśritāṃ; niśamya rājāpi mumoha duḥkhitaḥ
2.055.021c tataḥ sa śokaṃ praviveśa pārthivaḥ; svaduṣkṛtaṃ cāpi punas tadāsmarat
2.056.001a evaṃ tu kruddhayā rājā rāmamātrā saśokayā
2.056.001c śrāvitaḥ paruṣaṃ vākyaṃ cintayām āsa duḥkhitaḥ
2.056.002a tasya cintayamānasya pratyabhāt karma duṣkṛtam
2.056.002c yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā
2.056.003a amanās tena śokena rāmaśokena ca prabhuḥ
2.056.003c dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ
2.056.004a prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ
2.056.004c vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api
2.056.005a bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā
2.056.005c dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam
2.056.006a sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara
2.056.006c nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam
2.056.007a tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam
2.056.007c kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam
2.056.008a sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim
2.056.008c saṃbhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ
2.056.009a prasīda śirasā yāce bhūmau nitatitāsmi te
2.056.009c yācitāsmi hatā deva hantavyāhaṃ na hi tvayā
2.056.010a naiṣā hi sā strī bhavati ślāghanīyena dhīmatā
2.056.010c ubhayor lokayor vīra patyā yā saṃprasādyate
2.056.011a jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam
2.056.011c putraśokārtayā tat tu mayā kim api bhāṣitam
2.056.012a śoko nāśayate dhairyaṃ śoko nāśayate śrutam
2.056.012c śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ
2.056.013a śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ
2.056.013c soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate
2.056.014a vanavāsāya rāmasya pañcarātro 'dya gaṇyate
2.056.014c yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama
2.056.015a taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate
2.056.015c adīnām iva vegena samudrasalilaṃ mahat
2.056.016a evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ
2.056.016c mandaraśmir abhūt suryo rajanī cābhyavartata
2.056.017a atha prahlādito vākyair devyā kausalyayā nṛpaḥ
2.056.017c śokena ca samākrānto nidrāyā vaśam eyivān
2.057.001a pratibuddho muhur tena śokopahatacetanaḥ
2.057.001c atha rājā daśarathaḥ sa cintām abhyapadyata
2.057.002a rāmalakṣmaṇayoś caiva vivāsād vāsavopamam
2.057.002c āviveśopasargas taṃ tamaḥ sūryam ivāsuram
2.057.003a sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam
2.057.003c ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam
2.057.003e kausalyāṃ putraśokārtām idaṃ vacanam abravīt
2.057.004a yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham
2.057.004c tad eva labhate bhadre kartā karmajam ātmanaḥ
2.057.005a guru lāghavam arthānām ārambhe karmaṇāṃ phalam
2.057.005c doṣaṃ vā yo na jānāti sa bāla iti hocyate
2.057.006a kaś cid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati
2.057.006c puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame
2.057.007a so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam
2.057.007c rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ
2.057.008a labdhaśabdena kausalye kumāreṇa dhanuṣmatā
2.057.008c kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam
2.057.008e tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam
2.057.009a saṃmohād iha bālena yathā syād bhakṣitaṃ viṣam
2.057.009c evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam
2.057.010a devy anūḍhā tvam abhavo yuvarājo bhavāmy aham
2.057.010c tataḥ prāvṛḍ anuprāptā madakāmavivardhinī
2.057.011a upāsyahi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ
2.057.011c paretācaritāṃ bhīmāṃ ravir āviśate diśam
2.057.012a uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ
2.057.012c tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ
2.057.013a patitenāmbhasā channaḥ patamānena cāsakṛt
2.057.013c ābabhau mattasāraṅgas toyarāśir ivācalaḥ
2.057.014a tasminn atisukhe kāle dhanuṣmān iṣumān rathī
2.057.014c vyāyāma kṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm
2.057.015a nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm
2.057.015c anyaṃ vā śvāpadaṃ kaṃ cij jighāṃsur ajitendriyaḥ
2.057.016a athāndhakāre tv aśrauṣaṃ jale kumbhasya paryataḥ
2.057.016c acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ
2.057.017a tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam
2.057.017c amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam
2.057.018a tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ
2.057.018c hā heti patatas toye vāg abhūt tatra mānuṣī
2.057.018e katham asmadvidhe śastraṃ nipatet tu tapasvini
2.057.019a praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ
2.057.019c iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā
2.057.020a ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ
2.057.020c kathaṃ nu śastreṇa vadho madvidhasya vidhīyate
2.057.021a jaṭābhāradharasyaiva valkalājinavāsasaḥ
2.057.021c ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā
2.057.022a evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam
2.057.022c na kaś cit sādhu manyeta yathaiva gurutalpagam
2.057.023a nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ
2.057.023c mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe
2.057.024a tad etān mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā
2.057.024c mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati
2.057.025a vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ
2.057.025c kena sma nihatāḥ sarve subālenākṛtātmanā
2.057.026a taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ
2.057.026c karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi
2.057.027a taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ
2.057.027c apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam
2.057.028a sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasaṃ
2.057.028c ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā
2.057.029a kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā
2.057.029c jihīrṣiur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā
2.057.030a ekena khalu bāṇena marmaṇy abhihate mayi
2.057.030c dvāv andhau nihatau vṛddhau mātā janayitā ca me
2.057.031a tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau
2.057.031c ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ
2.057.032a na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā
2.057.032c pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi
2.057.033a jānann api ca kiṃ kuryād aśaktir aparikramaḥ
2.057.033c bhidyamānam ivāśaktas trātum anyo nago nagam
2.057.034a pitus tvam eva me gatvā śīghram ācakṣva rāghava
2.057.034c na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ
2.057.035a iyam ekapadī rājan yato me pitur āśramaḥ
2.057.035c taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet
2.057.036a viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ
2.057.036c ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā
2.057.037a na dvijātir ahaṃ rājan mā bhūt te manaso vyathā
2.057.037c śūdrāyām asmi vaiśyena jāto janapadādhipa
2.057.038a itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ
2.057.038c tasya tv ānamyamānasya taṃ bāṇam aham uddharam
2.057.039a jalārdragātraṃ tu vilapya kṛcchān; marmavraṇaṃ saṃtatam ucchasantam
2.057.039c tataḥ sarayvāṃ tam ahaṃ śayānaṃ; samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ
2.058.001a tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ
2.058.001c ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet
2.058.002a tatas taṃ ghaṭam ādaya pūrṇaṃ paramavāriṇā
2.058.002c āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ
2.058.003a tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau
2.058.003c apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau
2.058.004a tannimittābhir āsīnau kathābhir aparikramau
2.058.004c tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat
2.058.005a padaśabdaṃ tu me śrutvā munir vākyam abhāṣata
2.058.005c kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya
2.058.006a yannimittam idaṃ tāta salile krīḍitaṃ tvayā
2.058.006c utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam
2.058.007a yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā
2.058.007c na tan manasi kartavyaṃ tvayā tāta tapasvinā
2.058.008a tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām
2.058.008c samāsaktās tvayi prāṇāḥ kiṃ cin nau nābhibhāṣase
2.058.009a munim avyaktayā vācā tam ahaṃ sajjamānayā
2.058.009c hīnavyañjanayā prekṣya bhīto bhīta ivābruvam
2.058.010a manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam
2.058.010c ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam
2.058.011a kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ
2.058.011c sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam
2.058.012a bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ
2.058.012c jighāṃsuḥ śvāpadaṃ kiṃ cin nipāne vāgataṃ gajam
2.058.013a tatra śruto mayā śabdo jale kumbhasya pūryataḥ
2.058.013c dvipo 'yam iti matvā hi bāṇenābhihato mayā
2.058.014a gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi
2.058.014c vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ
2.058.015a bhagavañ śabdam ālakṣya mayā gajajighāṃsunā
2.058.015c visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ
2.058.016a sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ
2.058.016c bhagavantāv ubhau śocann andhāv iti vilapya ca
2.058.017a ajñānād bhavataḥ putraḥ sahasābhihato mayā
2.058.017c śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ
2.058.018a sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ
2.058.018c mām uvāca mahātejāḥ kṛtāñjalim upasthitam
2.058.019a yady etad aśubhaṃ karma na sma me kathayeḥ svayam
2.058.019c phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā
2.058.020a kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ
2.058.020c jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam
2.058.021a ajñānād dhi kṛtaṃ yasmād idaṃ tenaiva jīvasi
2.058.021c api hy adya kulaṃ nasyād rāghavāṇāṃ kuto bhavān
2.058.022a naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata
2.058.022c adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam
2.058.023a rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ
2.058.023c śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam
2.058.024a athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau
2.058.024c asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā
2.058.025a tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau
2.058.025c nipetatuḥ śarīre 'sya pitā cāsyedam abravīt
2.058.026a na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika
2.058.026c kiṃ nu nāliṅgase putra sukumāra vaco vada
2.058.027a kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam
2.058.027c adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ
2.058.028a ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ
2.058.028c ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam
2.058.029a kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim
2.058.029c bhojayiṣyaty akarmaṇyam apragraham anāyakam
2.058.030a imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm
2.058.030c kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm
2.058.031a tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati
2.058.031c śvo mayā saha gantāsi jananyā ca samedhitaḥ
2.058.032a ubhāv api ca śokārtāv anāthau kṛpaṇau vane
2.058.032c kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam
2.058.033a tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm
2.058.033c kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam
2.058.034a apāpo 'si yathā putra nihataḥ pāpakarmaṇā
2.058.034c tena satyena gacchāśu ye lokāḥ śastrayodhinām
2.058.035a yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ
2.058.035c hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja
2.058.036a yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ
2.058.036c nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka
2.058.037a yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaś ca yā
2.058.037c bhūmidasyāhitāgneś ca ekapatnīvratasya ca
2.058.038a gosahasrapradātṝṇāṃ yā yā gurubhṛtām api
2.058.038c dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka
2.058.038e na hi tv asmin kule jāto gacchaty akuśalāṃ gatim
2.058.039a evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt
2.058.039c tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā
2.058.040a sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ
2.058.040c āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt
2.058.041a sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt
2.058.041c bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ
2.058.042a evam uktvā tu divyena vimānena vapuṣmatā
2.058.042c āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ
2.058.043a sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā
2.058.043c mām uvāca mahātejāḥ kṛtāñjalim upasthitam
2.058.044a adyaiva jahi māṃ rājan maraṇe nāsti me vyathā
2.058.044c yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam
2.058.045a tvayā tu yad avijñānān nihato me sutaḥ śuciḥ
2.058.045c tena tvām abhiśapsyāmi suduḥkham atidāruṇam
2.058.046a putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam
2.058.046c evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi
2.058.047a tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ
2.058.047c yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam
2.058.048a yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā
2.058.048c na tan me sadṛśaṃ devi yan mayā rāghave kṛtam
2.058.049a cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate
2.058.049c dūtā vaivasvatasyaite kausalye tvarayanti mām
2.058.050a atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye
2.058.050c na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam
2.058.051a na te manuṣyā devās te ye cāruśubhakuṇḍalam
2.058.051c mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ
2.058.052a padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam
2.058.052c dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham
2.058.053a sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca
2.058.053c sugandhi mama nāthasya dhanyā drakṣyanti tanmukham
2.058.054a nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam
2.058.054c drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā
2.058.055a ayam ātmabhavaḥ śoko mām anātham acetanam
2.058.055c saṃsādayati vegena yathā kūlaṃ nadīrayaḥ
2.058.056a hā rāghava mahābāho hā mamāyāsa nāśana
2.058.056c rājā daśarathaḥ śocañ jīvitāntam upāgamat
2.058.057a tathā tu dīnaṃ kathayan narādhipaḥ; priyasya putrasya vivāsanāturaḥ
2.058.057c gate 'rdharātre bhṛśaduḥkhapīḍitas; tadā jahau prāṇam udāradarśanaḥ
2.059.001a atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani
2.059.001c bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam
2.059.002a tataḥ śucisamācārāḥ paryupasthāna kovidaḥ
2.059.002c strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram
2.059.003a haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ
2.059.003c āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi
2.059.004a maṅgalālambhanīyāni prāśanīyān upaskarān
2.059.004c upaninyus tathāpy anyāḥ kumārī bahulāḥ striyaḥ
2.059.005a atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ
2.059.005c tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan
2.059.006a tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ
2.059.006c pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire
2.059.007a atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam
2.059.007c yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ
2.059.008a tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ
2.059.008c kareṇava ivāraṇye sthānapracyutayūthapāḥ
2.059.009a tāsām ākranda śabdena sahasodgatacetane
2.059.009c kausalyā ca sumitrāca tyaktanidre babhūvatuḥ
2.059.010a kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam
2.059.010c hā nātheti parikruśya petatur dharaṇītale
2.059.011a sā kosalendraduhitā veṣṭamānā mahītale
2.059.011c na babhrāja rajodhvastā tāreva gaganacyutā
2.059.012a tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam
2.059.012c sarvatas tumulākrandaṃ paritāpārtabāndhavam
2.059.013a sadyo nipatitānandaṃ dīnaviklavadarśanam
2.059.013c babhūva naradevasya sadma diṣṭāntam īyuṣaḥ
2.059.014a atītam ājñāya tu pārthivarṣabhaṃ; yaśasvinaṃ saṃparivārya patnayaḥ
2.059.014c bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ; pragṛhya bāhū vyalapann anāthavat
2.060.001a tam agnim iva saṃśāntam ambuhīnam ivārṇavam
2.060.001c hataprabham ivādityaṃ svargathaṃ prekṣya bhūmipam
2.060.002a kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā
2.060.002c upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata
2.060.003a sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam
2.060.003c tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi
2.060.004a vihāya māṃ gato rāmo bhartā ca svargato mama
2.060.004c vipathe sārthahīneva nāhaṃ jīvitum utsahe
2.060.005a bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ
2.060.005c icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ
2.060.006a na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan
2.060.006c kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam
2.060.007a aniyoge niyuktena rājñā rāmaṃ vivāsitam
2.060.007c sabhāryaṃ janakaḥ śrutvā patitapsyaty ahaṃ yathā
2.060.008a rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ
2.060.008c videharājasya sutā tahā sītā tapasvinī
2.060.008e duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati
2.060.009a nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām
2.060.009c niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati
2.060.010a vṛddhaś caivālpaputraś ca vaidehīm anicintayan
2.060.010c so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam
2.060.011a tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm
2.060.011c vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ
2.060.012a tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim
2.060.012c rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram
2.060.013a na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ
2.060.013c sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam
2.060.014a tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam
2.060.014c hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan
2.060.015a bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ
2.060.015c rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan
2.060.016a niśānakṣatrahīneva strīva bhartṛvivarjitā
2.060.016c purī nārājatāyodhyā hīnā rājñā mahātmanā
2.060.017a bāṣpaparyākulajanā hāhābhūtakulāṅganā
2.060.017c śūnyacatvaraveśmāntā na babhrāja yathāpuram
2.060.018a gataprabhā dyaur iva bhāskaraṃ vinā; vyapetanakṣatragaṇeva śarvarī
2.060.018c purī babhāse rahitā mahātmanā; na cāsrakaṇṭhākulamārgacatvarā
2.060.019a narāś ca nāryaś ca sametya saṃghaśo; vigarhamāṇā bharatasya mātaram
2.060.019c tadā nagaryāṃ naradevasaṃkṣaye; babhūvur ārtā na ca śarma lebhire
2.061.001a vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ
2.061.001c sametya rājakartāraḥ sabhām īyur dvijātayaḥ
2.061.002a mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
2.061.002c kātyayano gautamaś ca jābāliś ca mahāyaśāḥ
2.061.003a ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan
2.061.003c vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam
2.061.004a atītā śarvarī duḥkhaṃ yā no varṣaśatopamā
2.061.004c asmin pañcatvam āpanne putraśokena pārthive
2.061.005a svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ
2.061.005c lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha
2.061.006a ubhau bharataśatrughnau kkekayeṣu paraṃtapau
2.061.006c pure rājagṛhe ramye mātāmahaniveśane
2.061.007a ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām
2.061.007c arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt
2.061.008a nārājale janapade vidyunmālī mahāsvanaḥ
2.061.008c abhivarṣati parjanyo mahīṃ divyena vāriṇā
2.061.009a nārājake janapade bījamuṣṭiḥ prakīryate
2.061.009c nārākake pituḥ putro bhāryā vā vartate vaśe
2.061.010a arājake dhanaṃ nāsti nāsti bhāryāpy arājake
2.061.010c idam atyāhitaṃ cānyat kutaḥ satyam arājake
2.061.011a nārājake janapade kārayanti sabhāṃ narāḥ
2.061.011c udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca
2.061.012a nārājake janapade yajñaśīlā dvijātayaḥ
2.061.012c satrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ
2.061.013a nārājake janapade prabhūtanaṭanartakāḥ
2.061.013c utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ
2.061.014a nārajake janapade siddhārthā vyavahāriṇaḥ
2.061.014c kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ
2.061.015a nārājake janapade vāhanaiḥ śīghragāmibhiḥ
2.061.015c narā niryānty araṇyāni nārībhiḥ saha kāminaḥ
2.061.016a nārākaje janapade dhanavantaḥ surakṣitāḥ
2.061.016c śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ
2.061.017a nārājake janapade vaṇijo dūragāminaḥ
2.061.017c gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ
2.061.018a nārājake janapade caraty ekacaro vaśī
2.061.018c bhāvayann ātmanātmānaṃ yatrasāyaṃgṛho muniḥ
2.061.019a nārājake janapade yogakṣemaṃ pravartate
2.061.019c na cāpy arājake senā śatrūn viṣahate yudhi
2.061.020a yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam
2.061.020c agopālā yathā gāvas tathā rāṣṭram arājakam
2.061.021a nārājake janapade svakaṃ bhavati kasya cit
2.061.021c matsyā iva narā nityaṃ bhakṣayanti parasparam
2.061.022a yehi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ
2.061.022c te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ
2.061.023a aho tama ivedaṃ syān na prajñāyeta kiṃ cana
2.061.023c rājā cen na bhaveṃl loke vibhajan sādhvasādhunī
2.061.024a jīvaty api mahārāje tavaiva vacanaṃ vayam
2.061.024c nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ
2.061.025a sa naḥ samīkṣya dvijavaryavṛttaṃ; nṛpaṃ vinā rājyam araṇyabhūtam
2.061.025c kumāram ikṣvākusutaṃ vadānyaṃ; tvam eva rājānam ihābhiṣiñcaya
2.062.001a teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha
2.062.001c mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ
2.062.002a yad asau mātulakule pure rājagṛhe sukhī
2.062.002c bharato vasati bhrātrā śatrughnena samanvitaḥ
2.062.003a tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ
2.062.003c ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam
2.062.004a gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan
2.062.004c teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt
2.062.005a ehi siddhārtha vijaya jayantāśokanandana
2.062.005c śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ
2.062.006a puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ
2.062.006c tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama
2.062.007a purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ
2.062.007c tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā
2.062.008a mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam
2.062.008c bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam
2.062.009a kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca
2.062.009c kṣipram ādāya rājñaś ca bharatasya ca gacchata
2.062.009e vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ
2.062.010a te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ
2.062.010c pāñcāladeśam āsādya madhyena kurujāṅgalam
2.062.011a te prasannodakāṃ divyāṃ nānāvihagasevitām
2.062.011c upātijagmur vegena śaradaṇḍāṃ janākulām
2.062.012a nikūlavṛkṣam āsādya divyaṃ satyopayācanam
2.062.012c abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm
2.062.013a abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ
2.062.013c yayur madhyena bāhlīkān sudāmānaṃ ca parvatam
2.062.013e viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm
2.062.014a te śrāntavāhanā dūtā vikṛṣṭena satā pathā
2.062.014c giri vrajaṃ pura varaṃ śīghram āsedur añjasā
2.062.015a bhartuḥ priyārthaṃ kularakṣaṇārthaṃ; bhartuś ca vaṃśasya parigrahārtham
2.062.015c aheḍamānās tvarayā sma dūtā; rātryāṃ tu te tat puram eva yātāḥ
2.063.001a yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm
2.063.001c bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ
2.063.002a vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam
2.063.002c putro rājādhirājasya subhṛśaṃ paryatapyata
2.063.003a tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ
2.063.003c āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ
2.063.004a vādayanti tathā śāntiṃ lāsayanty api cāpare
2.063.004c nāṭakāny apare prāhur hāsyāni vividhāni ca
2.063.005a sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ
2.063.005c goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ
2.063.006a tam abravīt priyasakho bharataṃ sakhibhir vṛtam
2.063.006c suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase
2.063.007a evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha
2.063.007c śṛṇu tvaṃ yan nimittaṃme dainyam etad upāgatam
2.063.008a svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam
2.063.008c patantam adriśikharāt kaluṣe gomaye hrade
2.063.009a plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade
2.063.009c pibann añjalinā tailaṃ hasann iva muhur muhuḥ
2.063.010a tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ
2.063.010c tailenābhyaktasarvāṅgas tailam evāvagāhata
2.063.011a svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi
2.063.011c sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ
2.063.012a avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān
2.063.012c ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva pārvatān
2.063.013a pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ
2.063.013c prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ
2.063.014a tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ
2.063.014c rathena kharayuktena prayāto dakṣiṇāmukhaḥ
2.063.015a evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām
2.063.015c ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati
2.063.016a naro yānena yaḥ svapne kharayuktena yāti hi
2.063.016c acirāt tasya dhūmāgraṃ citāyāṃ saṃpradṛśyate
2.063.016e etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye
2.063.017a śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ
2.063.017c jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam
2.063.018a imāṃ hi duḥsvapnagatiṃ niśāmya tām; anekarūpām avitarkitāṃ purā
2.063.018c bhayaṃ mahat tad dhṛdayān na yāti me; vicintya rājānam acintyadarśanam
2.064.001a bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ
2.064.001c praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram
2.064.002a samāgamya tu rājñā ca rājaputreṇa cārcitāḥ
2.064.002c rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ
2.064.003a purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ
2.064.003c tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā
2.064.004a atra viṃśatikoṭyas tu nṛpater mātulasya te
2.064.004c daśakoṭyas tu saṃpūrṇās tathaiva ca nṛpātmaja
2.064.005a pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane
2.064.005c dūtān uvāca bharataḥ kāmaiḥ saṃpratipūjya tān
2.064.006a kaccit sukuśalī rājā pitā daśaratho mama
2.064.006c kaccic cārāgatā rāme lakṣmaṇe vā mahātmani
2.064.007a āryā ca dharmaniratā dharmajñā dharmadarśinī
2.064.007c arogā cāpi kausalyā mātā rāmasya dhīmataḥ
2.064.008a kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā
2.064.008c śatrughnasya ca vīrasya sārogā cāpi madhyamā
2.064.009a ātmakāmā sadā caṇḍī krodhanā prājñamāninī
2.064.009c arogā cāpi kaikeyī mātā me kim uvāca ha
2.064.010a evam uktās tu te dūtā bharatena mahātmanā
2.064.010c ūcuḥ saṃpraśritaṃ vākyam idaṃ taṃ bharataṃ tadā
2.064.010e kuśalās te naravyāghra yeṣāṃ kuśalam icchasi
2.064.011a bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata
2.064.011c āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām
2.064.012a evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ
2.064.012c dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha
2.064.013a rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ
2.064.013c punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi
2.064.014a bharatenaivam uktas tu nṛpo mātāmahas tadā
2.064.014c tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam
2.064.015a gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā
2.064.015c mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa
2.064.016a purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ
2.064.016c tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau
2.064.017a tasmai hastyuttamāṃś citrān kambalān ajināni ca
2.064.017c abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau
2.064.018a rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca
2.064.018c satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat
2.064.019a tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān
2.064.019c dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ
2.064.020a airāvatān aindraśirān nāgān vai priyadarśanān
2.064.020c kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau
2.064.021a antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān
2.064.021c daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau
2.064.022a sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam
2.064.022c ratham āruhya bharataḥ śatrughnasahito yayau
2.064.023a rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam
2.064.023c uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ
2.064.024a balena gupto bharato mahātmā; sahāryakasyātmasamair amātyaiḥ
2.064.024c ādāya śatrughnam apetaśatrur; gṛhād yayau siddha ivendralokāt
2.065.001a sa prāṅmukho rājagṛhād abhiniryāya vīryavān
2.065.001c hrādinīṃ dūrapārāṃ ca pratyaksrotas taraṅgiṇīm
2.065.001e śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ
2.065.002a eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān
2.065.002c śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam
2.065.003a satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām
2.065.003c atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati
2.065.004a veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām
2.065.004c yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā
2.065.005a śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ
2.065.005c tatra snātvā ca pītvā ca prāyād ādāya codakam
2.065.006a rājaputro mahāraṇyam anabhīkṣṇopasevitam
2.065.006c bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt
2.065.007a toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat
2.065.007c varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ
2.065.008a tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau
2.065.008c udyānam ujjihānāyāḥ priyakā yatra pādapāḥ
2.065.009a sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ
2.065.009c anujñāpyātha bharato vāhinīṃ tvarito yayau
2.065.010a vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm
2.065.010c anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ
2.065.011a hastipṛṣṭhakam āsādya kuṭikām atyavartata
2.065.011c tatāra ca naravyāghro lauhitye sa kapīvatīm
2.065.011e ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm
2.065.012a kaliṅga nagare cāpi prāpya sālavanaṃ tadā
2.065.012c bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ
2.065.013a vanaṃ ca samatītyāśu śarvaryām aruṇodaye
2.065.013c ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha
2.065.014a tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi
2.065.014c ayodhyām agrato dṛṣṭvā rathe sārathim abravīt
2.065.015a eṣā nātipratītā me puṇyodyānā yaśasvinī
2.065.015c ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā
2.065.016a yajvabhir guṇasaṃpannair brāhmaṇair vedapāragaiḥ
2.065.016c bhūyiṣṭham ṛṣhair ākīrṇā rājarṣivarapālitā
2.065.017a ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān
2.065.017c samantān naranārīṇāṃ tam adya na śṛṇomy aham
2.065.018a udyānāni hi sāyāhne krīḍitvoparatair naraiḥ
2.065.018c samantād vipradhāvadbhiḥ prakāśante mamānyadā
2.065.019a tāny adyānurudantīva parityaktāni kāmibhiḥ
2.065.019c araṇyabhūteva purī sārathe pratibhāti me
2.065.020a na hy atra yānair dṛśyante na gajair na ca vājibhiḥ
2.065.020c niryānto vābhiyānto vā naramukhyā yathāpuram
2.065.021a aniṣṭāni ca pāpāni paśyāmi vividhāni ca
2.065.021c nimittāny amanojñāni tena sīdati te manaḥ
2.065.022a dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ
2.065.022c dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau
2.065.023a sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam
2.065.023c sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ
2.065.024a śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane
2.065.024c ākārās tān ahaṃ sarvān iha paśyāmi sārathe
2.065.025a malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam
2.065.025c sastrī puṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure
2.065.026a ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ
2.065.026c tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau
2.065.027a tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ; rajo'ruṇadvārakapāṭayantrām
2.065.027c dṛṣṭvā purīm indrapurī prakāśāṃ; duḥkhena saṃpūrṇataro babhūva
2.065.028a bahūni paśyan manaso 'priyāṇi; yāny annyadā nāsya pure babhūvuḥ
2.065.028c avākśirā dīnamanā nahṛṣṭaḥ; pitur mahātmā praviveśa veśma
2.066.001a apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye
2.066.001c jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye
2.066.002a anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam
2.066.002c utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ
2.066.003a sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam
2.066.003c bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau
2.066.004a taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam
2.066.004c aṅke bharatam āropya praṣṭuṃ samupacakrame
2.066.005a adya te kati cid rātryaś cyutasyāryakaveśmanaḥ
2.066.005c api nādhvaśramaḥ śīghraṃ rathenāpatatas tava
2.066.006a āryakas te sukuśalo yudhājin mātulas tava
2.066.006c pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi
2.066.007a evaṃ pṛṣṭhas tu kaikeyyā priyaṃ pārthivanandanaḥ
2.066.007c ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ
2.066.008a adya me saptamī rātriś cyutasyāryakaveśmanaḥ
2.066.008c ambāyāḥ kuśalī tāto yudhājin mātulaś ca me
2.066.009a yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ
2.066.009c pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ
2.066.010a rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ
2.066.010c yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhasi
2.066.011a śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ
2.066.011c na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me
2.066.012a rājā bhavati bhūyiṣṭhgam ihāmbāyā niveśane
2.066.012c tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ
2.066.013a pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ
2.066.013c āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane
2.066.014a taṃ pratyuvāca kaikeyī priyavad ghoram apriyam
2.066.014c ajānantaṃ prajānantī rājyalobhena mohitā
2.066.014e yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ
2.066.015a tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ
2.066.015c papāta sahasā bhūmau pitṛśokabalārditaḥ
2.066.016a tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ
2.066.016c vilalāpa mahātejā bhrāntākulitacetanaḥ
2.066.017a etat suruciraṃ bhāti pitur me śayanaṃ purā
2.066.017c tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā
2.066.018a tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi
2.066.018c utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt
2.066.019a uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ
2.066.019c tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ
2.066.020a sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca
2.066.020c jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ
2.066.021a abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati
2.066.021c ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam
2.066.022a tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama
2.066.022c pitaraṃ yo na paśyāmi nityaṃ priyahite ratam
2.066.023a amba kenātyagād rājā vyādhinā mayy anāgate
2.066.023c dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam
2.066.024a na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān
2.066.024c upajighred dhi māṃ mūrdhni tātaḥ saṃnamya satvaram
2.066.025a kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ
2.066.025c yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati
2.066.026a yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ
2.066.026c tasya māṃ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ
2.066.027a pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ
2.066.027c tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama
2.066.028a ārye kim abravīd rājā pitā me satyavikramaḥ
2.066.028c paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ
2.066.029a iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt
2.066.029c rāmeti rājā vilapan hā sīte lakṣmaṇeti ca
2.066.029e sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ
2.066.030a imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava
2.066.030c kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ
2.066.031a siddhārthās tu narā rāmam āgataṃ sītayā saha
2.066.031c lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam
2.066.032a tac chrutvā viṣasādaiva dvitīyā priyaśaṃsanāt
2.066.032c viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram
2.066.033a kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ
2.066.033c lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ
2.066.034a tathā pṛṣṭā yathātattvam ākhyātum upacakrame
2.066.034c mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā
2.066.035a sa hi rājasutaḥ putra cīravāsā mahāvanam
2.066.035c daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ
2.066.036a tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā
2.066.036c svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame
2.066.037a kaccin na brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit
2.066.037c kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
2.066.038a kaccin na paradārān vā rājaputro 'bhimanyate
2.066.038c kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ
2.066.039a athāsya capalā mātā tat svakarma yathātatham
2.066.039c tenaiva strīsvabhāvena vyāhartum upacakrame
2.066.040a na brāhmaṇa dhanaṃ kiṃcid dhṛtaṃ rāmeṇa kasya cit
2.066.040c kaś cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
2.066.040e na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati
2.066.041a mayā tu putra śrutvaiva rāmasyaivābhiṣecanam
2.066.041c yācitas te pitā rājyaṃ rāmasya ca vivāsanam
2.066.042a sa svavṛttiṃ samāsthāya pitā te tat tathākarot
2.066.042c rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā
2.066.043a tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ
2.066.043c putraśokaparidyūnaḥ pañcatvam upapedivān
2.066.044a tvayā tv idānīṃ dharmajña rājatvam avalambyatām
2.066.044c tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam
2.066.045a tat putra śīghraṃ vidhinā vidhijñair; vasiṣṭhamukhyaiḥ sahito dvijendraiḥ
2.066.045c saṃkālya rājānam adīnasattvam; ātmānam urvyām abhiṣecayasva
2.067.001a śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau
2.067.001c bharato duḥkhasaṃtapta idaṃ vacanam abravīt
2.067.002a kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ
2.067.002c vihīnasyātha pitrā ca bhrātrā pitṛsamena ca
2.067.003a duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ
2.067.003c rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ
2.067.004a kulasya tvam abhāvāya kālarātrir ivāgatā
2.067.004c aṅgāram upagūhya sma pitā me nāvabuddhavān
2.067.005a kausalyā ca sumitrā ca putraśokābhipīḍite
2.067.005c duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama
2.067.006a nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām
2.067.006c vartate guruvṛttijño yathā mātari vartate
2.067.007a tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī
2.067.007c tvayi dharmaṃ samāsthāya bhaginyām iva vartate
2.067.008a tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ
2.067.008c prasthāpya vanavāsāya kathaṃ pāpe na śocasi
2.067.009a apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam
2.067.009c pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam
2.067.010a lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati
2.067.010c tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam
2.067.011a ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau
2.067.011c kena śaktiprabhāvena rājyaṃ rakṣitum utsahe
2.067.012a taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ
2.067.012c apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā
2.067.013a so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam
2.067.013c damyo dhuram ivāsādya saheyaṃ kena caujasā
2.067.014a atha vā me bhavec chaktir yogair buddhibalena vā
2.067.014c sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm
2.067.014e nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam
2.067.015a ity evam uktvā bharato mahātmā; priyetarair vākyagaṇais tudaṃs tām
2.067.015c śokāturaś cāpi nanāda bhūyaḥ; siṃho yathā parvatagahvarasthaḥ
2.068.001a tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā
2.068.001c roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ
2.068.002a rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi
2.068.002c parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava
2.068.003a kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ
2.068.003c yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau
2.068.004a bhrūṇahatyām asi prāptā kulasyāsya vināśanāt
2.068.004c kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām
2.068.005a yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā
2.068.005c sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam
2.068.006a tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ
2.068.006c ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ
2.068.007a mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke
2.068.007c na te 'ham abhibhāṣyo 'smi durvṛtte patighātini
2.068.008a kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ
2.068.008c duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm
2.068.009a na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ
2.068.009c rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ
2.068.010a yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ
2.068.010c vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ
2.068.011a yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte
2.068.011c bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye
2.068.012a kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye
2.068.012c kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī
2.068.013a kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam
2.068.013c jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam
2.068.014a aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate
2.068.014c tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ
2.068.015a anyadā kila dharmajñā surabhiḥ surasaṃmatā
2.068.015c vahamānau dadarśorvyāṃ putrau vigatacetasau
2.068.016a tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale
2.068.016c ruroda putra śokena bāṣpaparyākulekṣaṇā
2.068.017a adhastād vrajatas tasyāḥ surarājño mahātmanaḥ
2.068.017c bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ
2.068.018a tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm
2.068.018c indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ
2.068.019a bhayaṃ kaccin na cāsmāsu kutaś cid vidyate mahat
2.068.019c kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi
2.068.020a evam uktā tu surabhiḥ surarājena dhīmatā
2.068.020c patyuvāca tato dhīrā vākyaṃ vākyaviśāradā
2.068.021a śāntaṃ pātaṃ na vaḥ kiṃ cit kutaś cid amarādhipa
2.068.021c ahaṃ tu magnau śocāmi svaputrau viṣame sthitau
2.068.022a etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau
2.068.022c vadhyamānau balīvardau karṣakeṇa surādhipa
2.068.023a mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau
2.068.023c yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ
2.068.024a yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk
2.068.024c kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati
2.068.025a ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā
2.068.025c tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase
2.068.026a ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām
2.068.026c vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ
2.068.027a ānāyayitvā tanayaṃ kausalyāyā mahādyutim
2.068.027c svayam eva pravekṣyāmi vanaṃ muniniṣevitam
2.068.028a iti nāga ivāraṇye tomarāṅkuśacoditaḥ
2.068.028c papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ
2.068.029a saṃraktanetraḥ śithilāmbaras tadā; vidhūtasarvābharaṇaḥ paraṃtapaḥ
2.068.029c babhūva bhūmau patito nṛpātmajaḥ; śacīpateḥ ketur ivotsavakṣaye
2.069.001a tathaiva krośatas tasya bharatasya mahātmanaḥ
2.069.001c kausalyā śabdam ājñāya sumitrām idam abravīt
2.069.002a āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ
2.069.002c tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam
2.069.003a evam uktvā sumitrāṃ sā vivarṇā malināmbarā
2.069.003c pratasthe bharato yatra vepamānā vicetanā
2.069.004a sa tu rāmānujaś cāpi śatrughnasahitas tadā
2.069.004c pratasthe bharato yatra kausalyāyā niveśanam
2.069.005a tataḥ śatrughna bharatau kausalyāṃ prekṣya duḥkhitau
2.069.005c paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām
2.069.006a bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā
2.069.006c idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam
2.069.006e saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā
2.069.007a prasthāpya cīravasanaṃ putraṃ me vanavāsinam
2.069.007c kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī
2.069.008a kṣipraṃ mām api kaikeyī prasthāpayitum arhati
2.069.008c hiraṇyanābho yatrāste suto me sumahāyaśāḥ
2.069.009a atha vā svayam evāhaṃ sumitrānucarā sukham
2.069.009c agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ
2.069.010a kāmaṃ vā svayam evādya tatra māṃ netum arhasi
2.069.010c yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ
2.069.011a idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam
2.069.011c hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā
2.069.012a evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā
2.069.012c kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām
2.069.013a ārye kasmād ajānantaṃ garhase mām akilbiṣam
2.069.013c vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave
2.069.014a kṛtā śāstrānugā buddhir mā bhūt tasya kadā cana
2.069.014c satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ
2.069.015a praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu
2.069.015c hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ
2.069.016a kārayitvā mahat karma bhartā bhṛtyam anarthakam
2.069.016c adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ
2.069.017a paripālayamānasya rājño bhūtāni putravat
2.069.017c tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ
2.069.018a baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ
2.069.018c adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ
2.069.019a saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām
2.069.019c tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ
2.069.020a hastyaśvarathasaṃbādhe yuddhe śastrasamākule
2.069.020c mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ
2.069.021a upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā
2.069.021c sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ
2.069.022a pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ
2.069.022c gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ
2.069.023a putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ
2.069.023c sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ
2.069.024a rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate
2.069.024c bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām
2.069.025a ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate
2.069.025c tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ
2.069.026a yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage
2.069.026c mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām
2.069.027a devatānāṃ pitṝṇāṃ ca mātā pitros tathaiva ca
2.069.027c mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ
2.069.028a satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā
2.069.028c bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ
2.069.029a vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ
2.069.029c evam āśvasayann eva duḥkhārto nipapāta ha
2.069.030a tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam
2.069.030c bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt
2.069.031a mama duḥkham idaṃ putra bhūyaḥ samupajāyate
2.069.031c śapathaiḥ śapamāno hi prāṇān uparuṇatsi me
2.069.032a diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ
2.069.032c vatsa satyapratijño me satāṃ lokān avāpsyasi
2.069.033a evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ
2.069.033c mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ
2.069.034a lālapyamānasya vicetanasya; pranaṣṭabuddheḥ patitasya bhūmau
2.069.034c muhur muhur niḥśvasataś ca dīrghaṃ; sā tasya śokena jagāma rātriḥ
2.070.001a tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam
2.070.001c uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ
2.070.002a alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ
2.070.002c prāptakālaṃ narapateḥ kuru saṃyānam uttaram
2.070.003a vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ
2.070.003c pretakāryāṇi sarvāṇi kārayām āsa dharmavit
2.070.004a uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam
2.070.004c āpītavarṇavadanaṃ prasuptam iva bhūmipam
2.070.005a niveśya śayane cāgrye nānāratnapariṣkṛte
2.070.005c tato daśarathaṃ putro vilalāpa suduḥkhitaḥ
2.070.006a kiṃ te vyavasitaṃ rājan proṣite mayy anāgate
2.070.006c vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam
2.070.007a kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam
2.070.007c hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā
2.070.008a yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure
2.070.008c tvayi prayāte svas tāta rāme ca vanam āśrite
2.070.009a vidhavā pṛthivī rājaṃs tvayā hīnā na rājate
2.070.009c hīnacandreva rajanī nagarī pratibhāti mām
2.070.010a evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ
2.070.010c abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ
2.070.011a pretakāryāṇi yāny asya kartavyāni viśāmpateḥ
2.070.011c tāny avyagraṃ mahābāho kriyatām avicāritam
2.070.012a tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat
2.070.012c ṛtvikpurohitācāryāṃs tvarayām āsa sarvaśaḥ
2.070.013a ye tv agrato narendrasya agny agārād bahiṣkṛtāḥ
2.070.013c ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi
2.070.014a śibilāyām athāropya rājānaṃ gatacetanam
2.070.014c bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ
2.070.015a hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca
2.070.015c prakiranto janā mārgaṃ nṛpater agrato yayuḥ
2.070.016a candanāguruniryāsān saralaṃ padmakaṃ tathā
2.070.016c devadārūṇi cāhṛtya citāṃ cakrus tathāpare
2.070.017a gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam
2.070.017c tataḥ saṃveśayām āsuś citāmadhye tam ṛtvijaḥ
2.070.018a tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ
2.070.018c jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ
2.070.019a śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ
2.070.019c nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā
2.070.020a prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam
2.070.020c striyaś ca śokasaṃtaptāḥ kausalyā pramukhās tadā
2.070.021a krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve
2.070.021c ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ
2.070.022a tato rudantyo vivaśā vilapya ca punaḥ punaḥ
2.070.022c yānebhyaḥ sarayūtīram avaterur varāṅganāḥ
2.070.023a kṛtodakaṃ te bharatena sārdhaṃ; nṛpāṅganā mantripurohitāś ca
2.070.023c puraṃ praviśyāśruparītanetrā; bhūmau daśāhaṃ vyanayanta duḥkham
2.071.001a tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ
2.071.001c dvādaśe 'hani saṃprāpte śrāddhakarmāṇy akārayat
2.071.002a brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam
2.071.002c bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā
2.071.003a dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca
2.071.003c brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam
2.071.004a tataḥ prabhātasamaye divase 'tha trayodaśe
2.071.004c vilalāpa mahābāhur bharataḥ śokamūrchitaḥ
2.071.005a śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ
2.071.005c citāmūle pitur vākyam idam āha suduḥkhitaḥ
2.071.006a tāta yasmin niṣṛṣṭo 'haṃ tvayā bhrātari rāghave
2.071.006c tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā
2.071.007a yathāgatir anāthāyāḥ putraḥ pravrājito vanam
2.071.007c tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa
2.071.008a dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam
2.071.008c pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha
2.071.009a sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale
2.071.009c utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ
2.071.010a abhipetus tataḥ sarve tasyāmātyāḥ śucivratam
2.071.010c antakāle nipatitaṃ yayātim ṛṣayo yathā
2.071.011a śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam
2.071.011c visaṃjño nyapatad bhūmau bhūmipālam anusmaran
2.071.012a unmatta iva niścetā vilalāpa suduḥkhitaḥ
2.071.012c smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā
2.071.013a mantharā prabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ
2.071.013c varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ
2.071.014a sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā
2.071.014c kva tāta bharataṃ hitvā vilapantaṃ gato bhavān
2.071.015a nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca
2.071.015c pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati
2.071.016a avadāraṇa kāle tu pṛthivī nāvadīryate
2.071.016c vihīnā yā tvayā rājñā dharmajñena mahātmanā
2.071.017a pitari svargam āpanne rāme cāraṇyam āśrite
2.071.017c kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam
2.071.018a hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām
2.071.018c ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam
2.071.019a tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat
2.071.019c bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ
2.071.020a tato viṣaṇṇau śrāntau ca śatrughna bharatāv ubhau
2.071.020c dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau
2.071.021a tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ
2.071.021c vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha
2.071.022a trīṇi dvandvāni bhūteṣu pravṛttāny aviśeṣataḥ
2.071.022c teṣu cāparihāryeṣu naivaṃ bhavitum arhati
2.071.023a sumantraś cāpi śatrughnam utthāpyābhiprasādya ca
2.071.023c śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau
2.071.024a utthitau tau naravyāghrau prakāśete yaśasvinau
2.071.024c varṣātapapariklinnau pṛthag indradhvajāv iva
2.071.025a aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau
2.071.025c amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ
2.072.001a atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ
2.072.001c bharataṃ śokasaṃtaptam idaṃ vacanam abravīt
2.072.002a gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ
2.072.002c sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam
2.072.003a balavān vīrya saṃpanno lakṣmaṇo nāma yo 'py asau
2.072.003c kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham
2.072.004a pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau
2.072.004c utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ
2.072.005a iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje
2.072.005c prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā
2.072.006a liptā candanasāreṇa rājavastrāṇi bibhratī
2.072.006c mekhalā dāmabhiś citrai rajjubaddheva vānarī
2.072.007a tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm
2.072.007c gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat
2.072.008a yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā
2.072.008c seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati
2.072.009a śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ
2.072.009c antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ
2.072.010a tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ
2.072.010c yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām
2.072.011a evam uktā ca tenāśu sakhī janasamāvṛtā
2.072.011c gṛhītā balavat kubjā sā tadgṛham anādayat
2.072.012a tataḥ subhṛśa saṃtaptas tasyāḥ sarvaḥ sakhījanaḥ
2.072.012c kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ
2.072.013a amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ
2.072.013c yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati
2.072.014a sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm
2.072.014c kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ
2.072.015a sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ
2.072.015c vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale
2.072.016a tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ
2.072.016c citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata
2.072.017a tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam
2.072.017c aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā
2.072.018a sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ
2.072.018c kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ
2.072.019a tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā
2.072.019c śatrughna bhayasaṃtrastā putraṃ śaraṇam āgatā
2.072.020a tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt
2.072.020c avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti
2.072.021a hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm
2.072.021c yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam
2.072.022a imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ
2.072.022c tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam
2.072.023a bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ
2.072.023c nyavartata tato roṣāt tāṃ mumoca ca mantharām
2.072.024a sā pādamūle kaikeyyā mantharā nipapāta ha
2.072.024c niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca
2.072.025a śatrughnavikṣepavimūḍhasaṃjñāṃ; samīkṣya kubjāṃ bharatasya mātā
2.072.025c śanaiḥ samāśvāsayad ārtarūpāṃ; krauñcīṃ vilagnām iva vīkṣamāṇām
2.073.001a tataḥ prabhātasamaye divase 'tha caturdaśe
2.073.001c sametya rājakartāro bharataṃ vākyam abruvan
2.073.002a gato daśarathaḥ svargaṃ yo no gurutaro guruḥ
2.073.002c rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam
2.073.003a tvam adya bhava no rājā rājaputra mahāyaśaḥ
2.073.003c saṃgatyā nāparādhnoti rājyam etad anāyakam
2.073.004a ābhiṣecanikaṃ sarvam idam ādāya rāghava
2.073.004c pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja
2.073.005a rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat
2.073.005c abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha
2.073.006a ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam
2.073.006c bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ
2.073.007a jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ
2.073.007c naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ
2.073.008a rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ
2.073.008c ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca
2.073.009a yujyatāṃ mahatī senā caturaṅgamahābalā
2.073.009c ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt
2.073.010a ābhiṣecanikaṃ caiva sarvam etad upaskṛtam
2.073.010c puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati
2.073.011a tatraiva taṃ naravyāghram abhiṣicya puraskṛtam
2.073.011c āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt
2.073.012a na sakāmā kariṣyāmi svam imāṃ mātṛgandhinīm
2.073.012c vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati
2.073.013a kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca
2.073.013c rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ
2.073.014a evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam
2.073.014c pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam
2.073.015a evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām
2.073.015c yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi
2.073.016a anuttamaṃ tad vacanaṃ nṛpātmaja; prabhāṣitaṃ saṃśravaṇe niśamya ca
2.073.016c praharṣajās taṃ prati bāṣpabindavo; nipetur āryānananetrasaṃbhavāḥ
2.073.017a ūcus te vacanam idaṃ niśamya hṛṣṭāḥ; sāmātyāḥ sapariṣado viyātaśokāḥ
2.073.017c panthānaṃ naravarabhaktimāñ janaś ca; vyādiṣṭas tava vacanāc ca śilpivargaḥ
2.074.001a atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ
2.074.001c svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā
2.074.002a karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ
2.074.002c tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ
2.074.003a kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā
2.074.003c samarthā ye ca draṣṭāraḥ puratas te pratasthire
2.074.004a sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān
2.074.004c aśobhata mahāvegaḥ sāgarasyeva parvaṇi
2.074.005a te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ
2.074.005c karaṇair vividhopetaiḥ purastāt saṃpratasthire
2.074.006a latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca
2.074.006c janās te cakrire mārgaṃ chindanto vividhān drumān
2.074.007a avṛkṣeṣu ca deśeṣu ke cid vṛkṣān aropayan
2.074.007c ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit
2.074.008a apare vīraṇastambān balino balavattarāḥ
2.074.008c vidhamanti sma durgāṇi sthalāni ca tatas tataḥ
2.074.009a apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam
2.074.009c nimnabhāgāṃs tathā ke cit samāṃś cakruḥ samantataḥ
2.074.010a babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā
2.074.010c bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā
2.074.011a acireṇaiva kālena parivāhān bahūdakān
2.074.011c cakrur bahuvidhākārān sāgarapratimān bahūn
2.074.011e udapānān bahuvidhān vedikā parimaṇḍitān
2.074.012a sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ
2.074.012c mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ
2.074.013a candanodakasaṃsikto nānākusumabhūṣitaḥ
2.074.013c bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ
2.074.014a ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ
2.074.014c ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca
2.074.015a yo niveśas tv abhipreto bharatasya mahātmanaḥ
2.074.015c bhūyas taṃ śobhayām āsur bhūṣābhir bhūṣaṇopamam
2.074.016a nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ
2.074.016c niveśaṃ sthāpayām āsur bharatasya mahātmanaḥ
2.074.017a bahupāṃsucayāś cāpi parikhāparivāritāḥ
2.074.017c tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ
2.074.018a prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ
2.074.018c patākā śobhitāḥ sarve sunirmitamahāpathāḥ
2.074.019a visarpatbhir ivākāśe viṭaṅkāgravimānakaiḥ
2.074.019c samucchritair niveśās te babhuḥ śakrapuropamāḥ
2.074.020a jāhnavīṃ tu samāsādya vividhadruma kānanām
2.074.020c śītalāmalapānīyāṃ mahāmīnasamākulām
2.074.021a sacandratārāgaṇamaṇḍitaṃ yathā; nabhaḥkṣapāyām amalaṃ virājate
2.074.021c narendramārgaḥ sa tathā vyarājata; krameṇa ramyaḥ śubhaśilpinirmitaḥ
2.075.001a tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ
2.075.001c tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ
2.075.002a suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ
2.075.002c dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān
2.075.003a sa tūrya ghoṣaḥ sumahān divam āpūrayann iva
2.075.003c bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat
2.075.004a tato prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca
2.075.004c nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt
2.075.005a paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat
2.075.005c visṛjya mayi duḥkhāni rājā daśaratho gataḥ
2.075.006a tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ
2.075.006c paribhramati rājaśrīr naur ivākarṇikā jale
2.075.007a ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam
2.075.007c kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā
2.075.008a tathā tasmin vilapati vasiṣṭho rājadharmavit
2.075.008c sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ
2.075.009a śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām
2.075.009c sudharmām iva dharmātmā sagaṇaḥ pratyapadyata
2.075.010a sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam
2.075.010c adhyāsta sarvavedajño dūtān anuśaśāsa ca
2.075.011a brāhmaṇān kṣatriyān yodhān amātyān gaṇaballabhān
2.075.011c kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ
2.075.012a tato halahalāśabdo mahān samudapadyata
2.075.012c rathair aśvair gajaiś cāpi janānām upagacchatām
2.075.013a tato bharatam āyāntaṃ śatakratum ivāmarāḥ
2.075.013c pratyanandan prakṛtayo yathā daśarathaṃ tathā
2.075.014a hrada iva timināgasaṃvṛtaḥ; stimitajalo maṇiśaṅkhaśarkaraḥ
2.075.014c daśarathasutaśobhitā sabhā; sadaśaratheva babhau yathā purā
2.076.001a tām āryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām
2.076.001c dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśām iva
2.076.002a āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā
2.076.002c adṛśyata ghanāpāye pūrṇacandreva śarvarī
2.076.003a rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit
2.076.003c idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt
2.076.004a tāta rājā daśarathaḥ svargato dharmam ācaran
2.076.004c dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava
2.076.005a rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran
2.076.005c nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ
2.076.006a pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam
2.076.006c tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya
2.076.007a udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ
2.076.007c koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te
2.076.008a tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ
2.076.008c jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā
2.076.009a sa bāṣpakalayā vācā kalahaṃsasvaro yuvā
2.076.009c vilalāpa sabhāmadhye jagarhe ca purohitam
2.076.010a caritabrahmacaryasya vidyā snātasya dhīmataḥ
2.076.010c dharme prayatamānasya ko rājyaṃ madvidho haret
2.076.011a kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ
2.076.011c rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi
2.076.012a jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ
2.076.012c labdhum arhati kākutstho rājyaṃ daśaratho yathā
2.076.013a anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi
2.076.013c ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ
2.076.014a yad dhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye
2.076.014c ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ
2.076.015a rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ
2.076.015c trayāṇām api lokānāṃ rāghavo rājyam arhati
2.076.016a tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ
2.076.016c harṣān mumucur aśrūṇi rāme nihitacetasaḥ
2.076.017a yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt
2.076.017c vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā
2.076.018a sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt
2.076.018c samakṣam ārya miśrāṇāṃ sādhūnāṃ guṇavartinām
2.076.019a evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ
2.076.019c samīpastham uvācedaṃ sumantraṃ mantrakovidam
2.076.020a tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt
2.076.020c yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya
2.076.021a evam uktaḥ sumantras tu bharatena mahātmanā
2.076.021c prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat
2.076.022a tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca
2.076.022c śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane
2.076.023a tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe
2.076.023c yātrā gamanam ājñāya tvarayanti sma harṣitāḥ
2.076.024a te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ
2.076.024c saha yodhair balādhyakṣā balaṃ sarvam acodayan
2.076.025a sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau
2.076.025c rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt
2.076.026a bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ
2.076.026c rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ
2.076.027a sa rāghavaḥ satyadhṛtiḥ pratāpavān; bruvan suyuktaṃ dṛḍhasatyavikramaḥ
2.076.027c guruṃ mahāraṇyagataṃ yaśasvinaṃ; prasādayiṣyan bharato 'bravīt tadā
2.076.028a tūṇa samutthāya sumantra gaccha; balasya yogāya balapradhānān
2.076.028c ānetum icchāmi hi taṃ vanasthaṃ; prasādya rāmaṃ jagato hitāya
2.076.029a sa sūtaputro bharatena samyag; ājñāpitaḥ saṃparipūrṇakāmaḥ
2.076.029c śaśāsa sarvān prakṛtipradhānān; balasya mukhyāṃś ca suhṛjjanaṃ ca
2.076.030a tataḥ samutthāya kule kule te; rājanyavaiśyā vṛṣalāś ca viprāḥ
2.076.030c ayūyujann uṣṭrarathān kharāṃś ca; nāgān hayāṃś caiva kulaprasūtān
2.077.001a tataḥ samutthitaḥ kālyam āsthāya syandanottamam
2.077.001c prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā
2.077.002a agrataḥ prayayus tasya sarve mantripurodhasaḥ
2.077.002c adhiruhya hayair yuktān rathān sūryarathopamān
2.077.003a navanāgasahasrāṇi kalpitāni yathāvidhi
2.077.003c anvayur bharataṃ yāntam ikṣvāku kulanandanam
2.077.004a ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ
2.077.004c anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam
2.077.005a śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam
2.077.005c anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam
2.077.006a kaikeyī ca sumitrā ca kausalyā ca yaśasvinī
2.077.006c rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā
2.077.007a prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam
2.077.007c tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ
2.077.008a meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam
2.077.008c kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam
2.077.009a dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ
2.077.009c tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ
2.077.010a ity evaṃ kathayantas te saṃprahṛṣṭāḥ kathāḥ śubhāḥ
2.077.010c pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā
2.077.011a ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ
2.077.011c rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā
2.077.012a maṇi kārāś ca ye ke cit kumbhakārāś ca śobhanāḥ
2.077.012c sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ
2.077.013a māyūrakāḥ krākacikā rocakā vedhakās tathā
2.077.013c dantakārāḥ sudhākārās tathā gandhopajīvinaḥ
2.077.014a suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ
2.077.014c snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā
2.077.015a rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ
2.077.015c śailūṣāś ca saha strībhir yānti kaivartakās tathā
2.077.016a samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ
2.077.016c gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ
2.077.017a suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ
2.077.017c sarve te vividhair yānaiḥ śanair bharatam anvayuḥ
2.077.018a prahṛṣṭamuditā senā sānvayāt kaikayīsutam
2.077.018c vyavatiṣṭhata sā senā bharatasyānuyāyinī
2.077.019a nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām
2.077.019c bharataḥ sacivān sarvān abravīd vākyakovidaḥ
2.077.020a niveśayata me sainyam abhiprāyeṇa sarvaśaḥ
2.077.020c viśrāntaḥ pratariṣyāmaḥ śva idānīṃ mahānadīm
2.077.021a dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ
2.077.021c aurdhvadeha nimittārtham avatīryodakaṃ nadīm
2.077.022a tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ
2.077.022c nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak
2.077.023a niveśya gaṅgām anu tāṃ mahānadīṃ; camūṃ vidhānaiḥ paribarha śobhinīm
2.077.023c uvāsa rāmasya tadā mahātmano; vicintayāno bharato nivartanam
2.078.001a tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm
2.078.001c niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt
2.078.002a mahatīyam ataḥ senā sāgarābhā pradṛśyate
2.078.002c nāsyāntam avagacchāmi manasāpi vicintayan
2.078.003a sa eṣa hi mahākāyaḥ kovidāradhvajo rathe
2.078.003c bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati
2.078.004a atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam
2.078.004c bharataḥ kaikeyīputro hantuṃ samadhigacchati
2.078.005a bhartā caiva sakhā caiva rāmo dāśarathir mama
2.078.005c tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata
2.078.006a tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm
2.078.006c balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ
2.078.007a nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam
2.078.007c saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv atyabhyacodayat
2.078.008a yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati
2.078.008c seyaṃ svastimayī senā gaṅgām adya tariṣyati
2.078.009a ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca
2.078.009c abhicakrāma bharataṃ niṣādādhipatir guhaḥ
2.078.010a tam āyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān
2.078.010c bharatāyācacakṣe 'tha vinayajño vinītavat
2.078.011a eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ
2.078.011c kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā
2.078.012a tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ
2.078.012c asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau
2.078.013a etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham
2.078.013c uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti
2.078.014a labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ
2.078.014c āgamya bharataṃ prahvo guho vacanam abravīit
2.078.015a niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam
2.078.015c nivedayāmas te sarve svake dāśakule vasa
2.078.016a asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam
2.078.016c ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat
2.078.017a āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm
2.078.017c arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi
2.079.001a evam uktas tu bharato niṣādādhipatiṃ guham
2.079.001c pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam
2.079.002a ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe
2.079.002c yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi
2.079.003a ity uktvā tu mahātejā guhaṃ vacanam uttamam
2.079.003c abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ
2.079.004a katareṇa gamiṣyāmi bharadvājāśramaṃ guha
2.079.004c gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ
2.079.005a tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
2.079.005c abravīt prāñjalir vākyaṃ guho gahanagocaraḥ
2.079.006a dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ
2.079.006c ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ
2.079.007a kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ
2.079.007c iyaṃ te mahatī senā śaṅkāṃ janayatīva me
2.079.008a tam evam abhibhāṣantam ākāśa iva nirmalaḥ
2.079.008c bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt
2.079.009a mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi
2.079.009c rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama
2.079.010a taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam
2.079.010c buddhir anyā na te kāryā guha satyaṃ bravīmi te
2.079.011a sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam
2.079.011c punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ
2.079.012a dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale
2.079.012c ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi
2.079.013a śāśvatī khalu te kīrtir lokān anucariṣyati
2.079.013c yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi
2.079.014a evaṃ saṃbhāṣamāṇasya guhasya bharataṃ tadā
2.079.014c babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata
2.079.015a saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ
2.079.015c śatrughnena saha śrīmāñ śayanaṃ punar āgamat
2.079.016a rāmacintāmayaḥ śoko bharatasya mahātmanaḥ
2.079.016c upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ
2.079.017a antardāhena dahanaḥ saṃtāpayati rāghavam
2.079.017c vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam
2.079.018a prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṃbhavaḥ
2.079.018c yathā sūryāṃśusaṃtapto himavān prasruto himam
2.079.019a dhyānanirdaraśailena viniḥśvasitadhātunā
2.079.019c dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā
2.079.020a pramohānantasattvena saṃtāpauṣadhiveṇunā
2.079.020c ākrānto duḥkhaśailena mahatā kaikayīsutaḥ
2.079.021a guhena sārdhaṃ bharataḥ samāgato; mahānubhāvaḥ sajanaḥ samāhitaḥ
2.079.021c sudurmanās taṃ bharataṃ tadā punar; guhaḥ samāśvāsayad agrajaṃ prati
2.080.001a ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ
2.080.001c bharatāyāprameyāya guho gahanagocaraḥ
2.080.002a taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam
2.080.002c bhrātṛ guptyartham atyantam ahaṃ lakṣmaṇam abravam
2.080.003a iyaṃ tāta sukhā śayyā tvadartham upakalpitā
2.080.003c pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana
2.080.004a ucito 'yaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ
2.080.004c dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam
2.080.005a na hi rāmāt priyataro mamāsti bhuvi kaś cana
2.080.005c motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ
2.080.006a asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
2.080.006c dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām
2.080.007a so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
2.080.007c rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha
2.080.008a na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā
2.080.008c caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi
2.080.009a evam asmābhir uktena lakṣmaṇena mahātmanā
2.080.009c anunītā vayaṃ sarve dharmam evānupaśyatā
2.080.010a kathaṃ dāśarathau bhūmau śayāne saha sītayā
2.080.010c śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā
2.080.011a yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
2.080.011c taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā
2.080.012a mahatā tapasā labdho vividhaiś ca pariśramaiḥ
2.080.012c eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ
2.080.013a asmin pravrājite rājā na ciraṃ vartayiṣyati
2.080.013c vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati
2.080.014a vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
2.080.014c nirghoṣoparataṃ nūnam adya rājaniveśanam
2.080.015a kausalyā caiva rājā ca tathaiva jananī mama
2.080.015c nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām
2.080.016a jīved api hi me mātā śatrughnasyānvavekṣayā
2.080.016c duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati
2.080.017a atikrāntam atikrāntam anavāpya manoratham
2.080.017c rājye rāmam anikṣipya pitā me vinaśiṣyati
2.080.018a siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
2.080.018c pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam
2.080.019a ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
2.080.019c harmyaprāsādasaṃpannāṃ sarvaratnavibhūṣitām
2.080.020a gajāśvarathasaṃbādhāṃ tūryanādavināditām
2.080.020c sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām
2.080.021a ārāmodyānasaṃpūrṇāṃ samājotsavaśālinīm
2.080.021c sukhitā vicariṣyanti rājadhānīṃ pitur mama
2.080.022a api satyapratijñena sārdhaṃ kuśalinā vayam
2.080.022c nivṛtte samaye hy asmin sukhitāḥ praviśemahi
2.080.023a paridevayamānasya tasyaivaṃ sumahātmanaḥ
2.080.023c tiṣṭhato rājaputrasya śarvarī sātyavartata
2.080.024a prabhāte vimale sūrye kārayitvā jaṭā ubhau
2.080.024c asmin bhāgīrathī tīre sukhaṃ saṃtāritau mayā
2.080.025a jaṭādharau tau drumacīravāsasau; mahābalau kuñjarayūthapopamau
2.080.025c vareṣucāpāsidharau paraṃtapau; vyavekṣamāṇau saha sītayā gatau
2.081.001a guhasya vacanaṃ śrutvā bharato bhṛśam apriyam
2.081.001c dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam
2.081.002a sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ
2.081.002c puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ
2.081.003a pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ
2.081.003c papāta sahasā totrair hṛdi viddha iva dvipaḥ
2.081.004a tadavasthaṃ tu bharataṃ śatrughno 'nantara sthitaḥ
2.081.004c pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ
2.081.005a tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ
2.081.005c upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ
2.081.006a tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan
2.081.006c kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje
2.081.007a vatsalā svaṃ yathā vatsam upagūhya tapasvinī
2.081.007c paripapraccha bharataṃ rudantī śokalālasā
2.081.008a putravyādhir na te kaccic charīraṃ paribādhate
2.081.008c adya rājakulasyāsya tvadadhīnaṃ hi jīvitam
2.081.009a tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate
2.081.009c vṛtte daśarathe rājñi nātha ekas tvam adya naḥ
2.081.010a kaccin na lakṣmaṇe putra śrutaṃ te kiṃ cid apriyam
2.081.010c putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate
2.081.011a sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ
2.081.011c kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt
2.081.012a bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ
2.081.012c asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me
2.081.013a so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ
2.081.013c yad vidhaṃ pratipede ca rāme priyahite 'tithau
2.081.014a annam uccāvacaṃ bhakṣyāḥ phalāni vividhāni ca
2.081.014c rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā
2.081.015a tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ
2.081.015c na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran
2.081.016a na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā
2.081.016c iti tena vayaṃ rājann anunītā mahātmanā
2.081.017a lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ
2.081.017c aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā
2.081.018a tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā
2.081.018c vāg yatās te trayaḥ saṃdhyām upāsata samāhitāḥ
2.081.019a saumitris tu tataḥ paścād akarot svāstaraṃ śubham
2.081.019c svayam ānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt
2.081.020a tasmin samāviśad rāmaḥ svāstare saha sītayā
2.081.020c prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ
2.081.021a etat tad iṅgudīmūlam idam eva ca tat tṛṇam
2.081.021c yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau
2.081.022a niyamya pṛṣṭhe tu talāṅgulitravāñ; śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ
2.081.022c mahad dhanuḥ sajyam upohya lakṣmaṇo; niśām atiṣṭhat parito 'sya kevalam
2.081.023a tatas tv ahaṃ cottamabāṇacāpadhṛk; sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ
2.081.023c atandribhir jñātibhir āttakārmukair; mahendrakalpaṃ paripālayaṃs tadā
2.082.001a tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ
2.082.001c iṅgudīmūlam āgamya rāmaśayyām avekṣya tām
2.082.002a abravīj jananīḥ sarvā iha tena mahātmanā
2.082.002c śarvarī śayitā bhūmāv idam asya vimarditam
2.082.003a mahābhāgakulīnena mahābhāgena dhīmatā
2.082.003c jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati
2.082.004a ajinottarasaṃstīrṇe varāstaraṇasaṃcaye
2.082.004c śayitvā puruṣavyāghraḥ kathaṃ śete mahītale
2.082.005a prāsādāgra vimāneṣu valabhīṣu ca sarvadā
2.082.005c haimarājatabhaumeṣu varāstaraṇaśāliṣu
2.082.006a puṣpasaṃcayacitreṣu candanāgarugandhiṣu
2.082.006c pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca
2.082.007a gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ
2.082.007c mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ
2.082.008a bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ
2.082.008c gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ
2.082.009a aśraddheyam idaṃ loke na satyaṃ pratibhāti mā
2.082.009c muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ
2.082.010a na nūnaṃ daivataṃ kiṃ cit kālena balavattaram
2.082.010c yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ
2.082.011a videharājasya sutā sītā ca priyadarśanā
2.082.011c dayitā śayitā bhūmau snuṣā daśarathasya ca
2.082.012a iyaṃ śayyā mama bhrātur idaṃ hi parivartitam
2.082.012c sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam
2.082.013a manye sābharaṇā suptā sītāsmiñ śayane tadā
2.082.013c tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ
2.082.014a uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā
2.082.014c tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ
2.082.015a manye bhartuḥ sukhā śayyā yena bālā tapasvinī
2.082.015c sukumārī satī duḥkhaṃ na vijānāti maithilī
2.082.016a sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ
2.082.016c sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam
2.082.017a katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ
2.082.017c sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ
2.082.018a siddhārthā khalu vaidehī patiṃ yānugatā vanam
2.082.018c vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā
2.082.019a akarṇadhārā pṛthivī śūnyeva pratibhāti mā
2.082.019c gate daśarathe svarge rāme cāraṇyam āśrite
2.082.020a na ca prārthayate kaś cin manasāpi vasuṃdharām
2.082.020c vane 'pi vasatas tasya bāhuvīryābhirakṣitām
2.082.021a śūnyasaṃvaraṇārakṣām ayantritahayadvipām
2.082.021c apāvṛtapuradvārāṃ rājadhānīm arakṣitām
2.082.022a aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām
2.082.022c śatravo nābhimanyante bhakṣyān viṣakṛtān iva
2.082.023a adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā
2.082.023c phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan
2.082.024a tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane
2.082.024c taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati
2.082.025a vasantaṃ bhrātur arthāya śatrughno mānuvatsyati
2.082.025c lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati
2.082.026a abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ
2.082.026c api me devatāḥ kuryur imaṃ satyaṃ manoratham
2.082.027a prasādyamānaḥ śirasā mayā svayaṃ; bahuprakāraṃ yadi na prapatsyate
2.082.027c tato 'nuvatsyāmi cirāya rāghavaṃ; vane vasan nārhati mām upekṣitum
2.083.001a vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ
2.083.001c bharataḥ kālyam utthāya śatrughnam idam abravīt
2.083.002a śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham
2.083.002c śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm
2.083.003a jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan
2.083.003c ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ
2.083.004a iti saṃvadator evam anyonyaṃ narasiṃhayoḥ
2.083.004c āgamya prāñjaliḥ kāle guho bharatam abravīt
2.083.005a kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm
2.083.005c kaccic ca saha sainyasya tava sarvam anāmayam
2.083.006a guhasya tat tu vacanaṃ śrutvā snehād udīritam
2.083.006c rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt
2.083.007a sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam
2.083.007c gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ
2.083.008a tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam
2.083.008c pratipraviśya nagaraṃ taṃ jñātijanam abravīt
2.083.009a uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā
2.083.009c nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm
2.083.010a te tathoktāḥ samutthāya tvaritā rājaśāsanāt
2.083.010c pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ
2.083.011a anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ
2.083.011c śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ
2.083.012a tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām
2.083.012c sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat
2.083.013a tām āruroha bharataḥ śatrughnaś ca mahābalaḥ
2.083.013c kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ
2.083.014a purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye
2.083.014c anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ
2.083.015a āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām
2.083.015c bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat
2.083.016a patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ
2.083.016c vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ
2.083.017a nārīṇām abhipūrṇās tu kāś cit kāś cit tu vājinām
2.083.017c kaś cit tatra vahanti sma yānayugyaṃ mahādhanam
2.083.018a tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam
2.083.018c nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ
2.083.019a savaijayantās tu gajā gajārohaiḥ pracoditāḥ
2.083.019c tarantaḥ sma prakāśante sadhvajā iva parvatāḥ
2.083.020a nāvaś cāruruhus tv anye plavais terus tathāpare
2.083.020c anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ
2.083.021a sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam
2.083.021c maitre muhūrte prayayau prayāgavanam uttamam
2.083.022a āśvāsayitvā ca camūṃ mahātmā; niveśayitvā ca yathopajoṣam
2.083.022c draṣṭuṃ bharadvājam ṛṣipravaryam; ṛtvig vṛtaḥ san bharataḥ pratasthe
2.084.001a bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ
2.084.001c balaṃ sarvam avasthāpya jagāma saha mantribhiḥ
2.084.002a padbhyām eva hi dharmajño nyastaśastraparicchadaḥ
2.084.002c vasāno vāsasī kṣaume purodhāya purohitam
2.084.003a tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ
2.084.003c mantriṇas tān avasthāpya jagāmānu purohitam
2.084.004a vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ
2.084.004c saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan
2.084.005a samāgamya vasiṣṭhena bharatenābhivāditaḥ
2.084.005c abudhyata mahātejāḥ sutaṃ daśarathasya tam
2.084.006a tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca
2.084.006c ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule
2.084.007a ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu
2.084.007c jānan daśarathaṃ vṛttaṃ na rājānam udāharat
2.084.008a vasiṣṭho bharataś cainaṃ papracchatur anāmayam
2.084.008c śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu
2.084.009a tatheti ca pratijñāya bharadvājo mahātapāḥ
2.084.009c bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt
2.084.010a kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ
2.084.010c etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ
2.084.011a suṣuve yama mitraghnaṃ kausalyānandavardhanam
2.084.011c bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam
2.084.012a niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ
2.084.012c vanavāsī bhavetīha samāḥ kila caturdaśa
2.084.013a kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi
2.084.013c akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca
2.084.014a evam ukto bharadvājaṃ bharataḥ pratyuvāca ha
2.084.014c paryaśru nayano duḥkhād vācā saṃsajjamānayā
2.084.015a hato 'smi yadi mām evaṃ bhagavān api manyate
2.084.015c matto na doṣam āśaṅker naivaṃ mām anuśādhi hi
2.084.016a aṃś caitad iṣṭaṃ mātā me yad avocan madantare
2.084.016c nāham etena tuṣṭaś ca na tad vacanam ādade
2.084.017a ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ
2.084.017c pratinetum ayodhyāṃ ca pādau tasyābhivanditum
2.084.018a tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi
2.084.018c śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ
2.084.019a uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ
2.084.019c tvayy etat puruṣavyāghraṃ yuktaṃ rāghavavaṃśaje
2.084.019e guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā
2.084.020a jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti
2.084.020c apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan
2.084.021a asau vasati te bhrātā citrakūṭe mahāgirau
2.084.021c śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ
2.084.021e etaṃ me kuru suprājña kāmaṃ kāmārthakovida
2.084.022a tatas tathety evam udāradarśanaḥ; pratītarūpo bharato 'bravīd vacaḥ
2.084.022c cakāra buddhiṃ ca tadā mahāśrame; niśānivāsāya narādhipātmajaḥ
2.085.001a kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā
2.085.001c bharataṃ kaikayī putram ātithyena nyamantrayat
2.085.002a abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam
2.085.002c pādyam arghyaṃ tathātithyaṃ vane yad ūpapadyate
2.085.003a athovāca bharadvājo bharataṃ prahasann iva
2.085.003c jāne tvāṃ prīti saṃyuktaṃ tuṣyes tvaṃ yena kena cit
2.085.004a senāyās tu tavaitasyāḥ kartum icchāmi bhojanam
2.085.004c mama pritir yathā rūpā tvam arho manujarṣabha
2.085.005a kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ
2.085.005c kasmān nehopayāto 'si sabalaḥ puruṣarṣabha
2.085.006a bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam
2.085.006c sasainyo nopayāto 'smi bhagavan bhagavad bhayāt
2.085.007a vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ
2.085.007c pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām
2.085.008a te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā
2.085.008c na hiṃsyur iti tenāham eka evāgatas tataḥ
2.085.009a ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā
2.085.009c tathā tu cakre bharataḥ senāyāḥ samupāgamam
2.085.010a agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca
2.085.010c ātithyasya kriyāhetor viśvakarmāṇam āhvayat
2.085.011a āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca
2.085.011c ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām
2.085.012a prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca
2.085.012c pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ
2.085.013a anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām
2.085.013c aparāś codakaṃ śītam ikṣukāṇḍarasopamam
2.085.014a āhvaye devagandharvān viśvāvasuhahāhuhūn
2.085.014c tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ
2.085.015a ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām
2.085.015c śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ
2.085.015e sarvās tumburuṇā sārdham āhvaye saparicchadāḥ
2.085.016a vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapatravat
2.085.016c divyanārīphalaṃ śaśvat tat kauberam ihaiva tu
2.085.017a iha me bhagavān somo vidhattām annam uttamam
2.085.017c bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu
2.085.018a vicitrāṇi ca mālyāni pādapapracyutāni ca
2.085.018c surādīni ca peyāni māṃsāni vividhāni ca
2.085.019a evaṃ samādhinā yuktas tejasāpratimena ca
2.085.019c śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ
2.085.020a manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ
2.085.020c ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak
2.085.021a malayaṃ durduraṃ caiva tataḥ svedanudo 'nilaḥ
2.085.021c upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ
2.085.022a tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ
2.085.022c devadundubhighoṣaś ca dikṣu sarvāsu śuśruve
2.085.023a pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ
2.085.023c prajagur devagandharvā vīṇā pramumucuḥ svarān
2.085.024a sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca
2.085.024c viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ
2.085.025a tasminn uparate śabde divye śrotrasukhe nṛṇām
2.085.025c dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ
2.085.026a babhūva hi samā bhūmiḥ samantāt pañcayojanam
2.085.026c śādvalair bahubhiś channā nīlavaidūryasaṃnibhaiḥ
2.085.027a tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ
2.085.027c āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ
2.085.028a uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat
2.085.028c ājagāma nadī divyā tīrajair bahubhir vṛtā
2.085.029a catuḥśālāni śubhrāṇi śālāś ca gajavājinām
2.085.029c harmyaprāsādasaṃghātās toraṇāni śubhāni ca
2.085.030a sitameghanibhaṃ cāpi rājaveśma sutoraṇam
2.085.030c śuklamālyakṛtākāraṃ divyagandhasamukṣitam
2.085.031a caturasram asaṃbādhaṃ śayanāsanayānavat
2.085.031c divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat
2.085.032a upakalpita sarvānnaṃ dhautanirmalabhājanam
2.085.032c kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam
2.085.033a praviveśa mahābāhur anujñāto maharṣiṇā
2.085.033c veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ
2.085.034a anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ
2.085.034c babhūvuś ca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim
2.085.035a tatra rājāsanaṃ divyaṃ vyajanaṃ chatram eva ca
2.085.035c bharato mantribhiḥ sārdham abhyavartata rājavat
2.085.036a āsanaṃ pūjayām āsa rāmāyābhipraṇamya ca
2.085.036c vālavyajanam ādāya nyaṣīdat sacivāsane
2.085.037a ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ
2.085.037c tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ
2.085.038a tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ
2.085.038c upātiṣṭhanta bharataṃ bharadvājasya śāsanat
2.085.039a tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ
2.085.039c ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ
2.085.040a tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ
2.085.040c āgur viṃśatisāhasrā brāhmaṇā prahitāḥ striyaḥ
2.085.041a suvarṇamaṇimuktena pravālena ca śobhitāḥ
2.085.041c āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ
2.085.042a yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate
2.085.042c āgur viṃśatisāhasrā nandanād apsarogaṇāḥ
2.085.043a nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ
2.085.043c ete gandharvarājāno bharatasyāgrato jaguḥ
2.085.044a alambusā miśrakeśī puṇḍarīkātha vāmanā
2.085.044c upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt
2.085.045a yāni mālyāni deveṣu yāni caitrarathe vane
2.085.045c prayāge tāny adṛśyanta bharadvājasya śāsanāt
2.085.046a bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ
2.085.046c aśvatthā nartakāś cāsan bharadvājasya tejasā
2.085.047a tataḥ saralatālāś ca tilakā naktamālakāḥ
2.085.047c prahṛṣṭās tatra saṃpetuḥ kubjābhūtātha vāmanāḥ
2.085.048a śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ
2.085.048c pramadā vigrahaṃ kṛtvā bharadvājāśrame 'vasan
2.085.049a surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ
2.085.049c māṃsani ca sumedhyāni bhakṣyantāṃ yāvad icchatha
2.085.050a utsādya snāpayanti sma nadītīreṣu valguṣu
2.085.050c apy ekam ekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca
2.085.051a saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ
2.085.051c parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ
2.085.052a hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān
2.085.052c ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān
2.085.052e ikṣvākuvarayodhānāṃ codayanto mahābalāḥ
2.085.053a nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ
2.085.053c mattapramattamuditā camūḥ sā tatra saṃbabhau
2.085.054a tarpitā sarvakāmais te raktacandanarūṣitāḥ
2.085.054c apsarogaṇasaṃyuktāḥ sainyā vācam udairayan
2.085.055a naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān
2.085.055c kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham
2.085.056a iti pādātayodhāś ca hastyaśvārohabandhakāḥ
2.085.056c anāthās taṃ vidhiṃ labdhvā vācam etām udairayan
2.085.057a saṃprahṛṣṭā vinedus te narās tatra sahasraśaḥ
2.085.057c bharatasyānuyātāraḥ svarge 'yam iti cābruvan
2.085.058a tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam
2.085.058c divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ
2.085.059a preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ
2.085.059c babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ
2.085.060a kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ
2.085.060c babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat
2.085.061a nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā
2.085.061c rajasā dhvastakeśo vā naraḥ kaś cid adṛśyata
2.085.062a ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ
2.085.062c phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ
2.085.063a puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ
2.085.063c dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ
2.085.064a babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ
2.085.064c tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ
2.085.065a vāpyo maireya pūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ
2.085.065c pratapta piṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ
2.085.066a pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca
2.085.066c sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ
2.085.066e yauvanasthasya gaurasya kapitthasya sugandhinaḥ
2.085.067a hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare
2.085.067c babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ
2.085.068a kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca
2.085.068c dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ
2.085.069a śuklān aṃśumataś cāpi dantadhāvanasaṃcayān
2.085.069c śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ
2.085.070a darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān
2.085.070c pādukopānahāṃ caiva yugmān yatra sahasraśaḥ
2.085.071a āñjanīḥ kaṅkatān kūrcāṃś chatrāṇi ca dhanūṃṣi ca
2.085.071c marmatrāṇāni citrāṇi śayanāny āsanāni ca
2.085.072a pratipānahradān pūrṇān kharoṣṭragajavājinām
2.085.072c avagāhya sutīrthāṃś ca hradān sotpala puṣkarān
2.085.073a nīlavaidūryavarṇāṃś ca mṛdūn yavasasaṃcayān
2.085.073c nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ
2.085.074a vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam
2.085.074c dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā
2.085.075a ity evaṃ ramamāṇānāṃ devānām iva nandane
2.085.075c bharadvājāśrame ramye sā rātrir vyatyavartata
2.085.076a pratijagmuś ca tā nadyo gandharvāś ca yathāgatam
2.085.076c bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ
2.085.077a tathaiva mattā madirotkaṭā narās; tathaiva divyāgurucandanokṣitāḥ
2.085.077c tathaiva divyā vividhāḥ sraguttamāḥ; pṛthakprakīrṇā manujaiḥ pramarditāḥ
2.086.001a tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ
2.086.001c kṛtātithyo bharadvājaṃ kāmād abhijagāma ha
2.086.002a tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam
2.086.002c hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata
2.086.003a kaccid atra sukhā rātris tavāsmadviṣaye gatā
2.086.003c samagras te janaḥ kaccid ātithye śaṃsa me 'nagha
2.086.004a tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca
2.086.004c āśramād abhiniṣkrantam ṛṣim uttama tejasaṃ
2.086.005a sukhoṣito 'smi bhagavan samagrabalavāhanaḥ
2.086.005c tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā
2.086.006a apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ
2.086.006c api preṣyān upādāya sarve sma susukhoṣitāḥ
2.086.007a āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama
2.086.007c samīpaṃ prasthitaṃ bhrātur maireṇekṣasva cakṣuṣā
2.086.008a āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ
2.086.008c ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me
2.086.009a iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasaṃ
2.086.009c pratyuvāca mahātejā bharadvājo mahātapāḥ
2.086.010a bharatārdhatṛtīyeṣu yojaneṣv ajane vane
2.086.010c citrakūṭo giris tatra ramyanirdarakānanaḥ
2.086.011a uttaraṃ pārśvam āsādya tasya mandākinī nadī
2.086.011c puṣpitadrumasaṃchannā ramyapuṣpitakānanā
2.086.012a anantaraṃ tat saritaś citrakūṭaś ca parvataḥ
2.086.012c tato parṇakuṭī tāta tatra tau vasato dhruvam
2.086.013a dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca
2.086.013c gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate
2.086.013e vāhayasva mahābhāga tato drakṣyasi rāghavam
2.086.014a prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ
2.086.014c hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan
2.086.015a vepamānā kṛśā dīnā saha devyā sumantriyā
2.086.015c kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ
2.086.016a asamṛddhena kāmena sarvalokasya garhitā
2.086.016c kaikeyī tasya jagrāha caraṇau savyapatrapā
2.086.017a taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim
2.086.017c adūrād bharatasyaiva tasthau dīnamanās tadā
2.086.018a tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ
2.086.018c viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava
2.086.019a evam uktas tu bharato bharadvājena dhārmikaḥ
2.086.019c uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ
2.086.020a yām imāṃ bhagavan dīnāṃ śokān aśanakarśitām
2.086.020c pitur hi mahiṣīṃ devīṃ devatām iva paśyasi
2.086.021a eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam
2.086.021c kausalyā suṣuve rāmaṃ dhātāram aditir yathā
2.086.022a asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ
2.086.022c karṇikārasya śākheva śīrṇapuṣpā vanāntare
2.086.023a etasyās tau sutau devyāḥ kumārau devavarṇinau
2.086.023c ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau
2.086.024a yasyāḥ kṛte narayāghrau jīvanāśam ito gatau
2.086.024c rājā putravihīnaś ca svargaṃ daśaratho gataḥ
2.086.025a aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm
2.086.025c mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām
2.086.025e yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ
2.086.026a ity uktvā naraśārdūlo bāṣpagadgadayā girā
2.086.026c sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt
2.086.027a bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā
2.086.027c pratyuvāca mahābuddhir idaṃ vacanam arthavat
2.086.028a na doṣeṇāvagantavyā kaikeyī bharata tvayā
2.086.028c rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati
2.086.029a abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam
2.086.029c āmantrya bharataḥ sainyaṃ yujyatām ity acodayat
2.086.030a tato vājirathān yuktvā divyān hemapariṣkritān
2.086.030c adhyārohat prayāṇārthī bahūn bahuvidho janaḥ
2.086.031a gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ
2.086.031c jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire
2.086.032a vividhāny api yānāni mahāni ca laghūni ca
2.086.032c prayayuḥ sumahārhāṇi pādair eva padātayaḥ
2.086.033a atha yānapravekais tu kausalyāpramukhāḥ striyaḥ
2.086.033c rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā
2.086.034a sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām
2.086.034c āsthāya prayayau śrīmān bharataḥ saparicchadaḥ
2.086.035a sā prayātā mahāsenā gajavājirathākulā
2.086.035c dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ
2.086.035e vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ
2.086.036a sā saṃprahṛṣṭadvipavājiyodhā; vitrāsayantī mṛgapakṣisaṃghān
2.086.036c mahad vanaṃ tat pravigāhamānā; rarāja senā bharatasya tatra
2.087.001a tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ
2.087.001c arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ
2.087.002a ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ
2.087.002c dṛśyante vanarājīṣu giriṣv api nadīṣu ca
2.087.003a sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ
2.087.003c vṛto mahatyā nādinyā senayā caturaṅgayā
2.087.004a sāgaraughanibhā senā bharatasya mahātmanaḥ
2.087.004c mahīṃ saṃchādayām āsa prāvṛṣi dyām ivāmbudaḥ
2.087.005a turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ
2.087.005c anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ
2.087.006a sa yātvā dūram adhvānaṃ supariśrānta vāhanaḥ
2.087.006c uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam
2.087.007a yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā
2.087.007c vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
2.087.008a ayaṃ giriś citrakūṭas tathā mandākinī nadī
2.087.008c etat prakāśate dūrān nīlameghanibhaṃ vanam
2.087.009a gireḥ sānūni ramyāṇi citrakūṭasya saṃprati
2.087.009c vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ
2.087.010a muñcanti kusumāny ete nagāḥ parvatasānuṣu
2.087.010c nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ
2.087.011a kinnarācaritoddeśaṃ paśya śatrughna parvatam
2.087.011c hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram
2.087.012a ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ
2.087.012c vāyupraviddhāḥ śaradi megharājya ivāmbare
2.087.013a kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī
2.087.013c meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ
2.087.014a niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam
2.087.014c ayodhyeva janākīrṇā saṃprati pratibhāti mā
2.087.015a khurair udīrito reṇur divaṃ pracchādya tiṣṭhati
2.087.015c taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam
2.087.016a syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān
2.087.016c etān saṃpatataḥ śīghraṃ paśya śatrughna kānane
2.087.017a etān vitrāsitān paśya barhiṇaḥ priyadarśanān
2.087.017c etam āviśataḥ śailam adhivāsaṃ patatriṇām
2.087.018a atimātram ayaṃ deśo manojñaḥ pratibhāti mā
2.087.018c tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā
2.087.019a mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane
2.087.019c manojña rūpā lakṣyante kusumair iva citritaḥ
2.087.020a sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam
2.087.020c yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau
2.087.021a bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ
2.087.021c viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ
2.087.022a te samālokya dhūmāgram ūcur bharatam āgatāḥ
2.087.022c nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau
2.087.023a atha nātra naravyāghrau rājaputrau paraṃtapau
2.087.023c anye rāmopamāḥ santi vyaktam atra tapasvinaḥ
2.087.024a tac chrutvā bharatas teṣāṃ vacanaṃ sādhu saṃmatam
2.087.024c sainyān uvāca sarvāṃs tān amitrabalamardanaḥ
2.087.025a yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ
2.087.025c aham eva gamiṣyāmi sumantro gurur eva ca
2.087.026a evam uktās tataḥ sarve tatra tasthuḥ samantataḥ
2.087.026c bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat
2.087.027a vyavasthitā yā bharatena sā camūr; nirīkṣamāṇāpi ca dhūmam agrataḥ
2.087.027c babhūva hṛṣṭā nacireṇa jānatī; priyasya rāmasya samāgamaṃ tadā
2.088.001a dīrghakāloṣitas tasmin girau girivanapriyaḥ
2.088.001c videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan
2.088.002a atha dāśarathiś citraṃ citrakūṭam adarśayat
2.088.002c bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ
2.088.003a na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ
2.088.003c mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim
2.088.004a paśyemam acalaṃ bhadre nānādvijagaṇāyutam
2.088.004c śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam
2.088.005a ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ
2.088.005c pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ
2.088.006a puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ
2.088.006c virājante 'calendrasya deśā dhātuvibhūṣitāḥ
2.088.007a nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ
2.088.007c aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ
2.088.008a āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ
2.088.008c aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ
2.088.009a kāśmaryariṣṭavaraṇair madhūkais tilakais tathā
2.088.009c badaryāmalakair nīpair vetradhanvanabījakaiḥ
2.088.010a puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ
2.088.010c evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ
2.088.011a śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān
2.088.011c kinnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ
2.088.012a śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca
2.088.012c paśya vidyādharastrīṇāṃ krīḍed deśān manoramān
2.088.013a jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit
2.088.013c sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ
2.088.014a guhāsamīraṇo gandhān nānāpuṣpabhavān vahan
2.088.014c ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet
2.088.015a yadīha śarado 'nekās tvayā sārdham anindite
2.088.015c lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati
2.088.016a bahupuṣpaphale ramye nānādvijagaṇāyute
2.088.016c vicitraśikhare hy asmin ratavān asmi bhāmini
2.088.017a anena vanavāsena mayā prāptaṃ phaladvayam
2.088.017c pituś cānṛṇatā dharme bharatasya priyaṃ tathā
2.088.018a vaidehi ramase kaccic citrakūṭe mayā saha
2.088.018c paśyantī vividhān bhāvān manovākkāyasaṃyatān
2.088.019a idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare
2.088.019c vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ
2.088.020a śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ
2.088.020c bahulā bahulair varṇair nīlapītasitāruṇaiḥ
2.088.021a niśi bhānty acalendrasya hutāśanaśikhā iva
2.088.021c oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ
2.088.022a ke cit kṣayanibhā deśāḥ ke cid udyānasaṃnibhāḥ
2.088.022c ke cid ekaśilā bhānti parvatasyāsya bhāmini
2.088.023a bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ
2.088.023c citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ
2.088.024a kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān
2.088.024c kāmināṃ svāstarān paśya kuśeśayadalāyutān
2.088.025a mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ
2.088.025c kāmibhir vanite paśya phalāni vividhāni ca
2.088.026a vasvaukasārāṃ nalinīm atyetīvottarān kurūn
2.088.026c parvataś citrakūṭo 'sau bahumūlaphalodakaḥ
2.088.027a imaṃ tu kālaṃ vanite vijahrivāṃs; tvayā ca sīte saha lakṣmaṇena ca
2.088.027c ratiṃ prapatsye kuladharmavardhinīṃ; satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ
2.089.001a atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ
2.089.001c adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm
2.089.002a abravīc ca varārohāṃ cārucandranibhānanām
2.089.002c videharājasya sutāṃ rāmo rājīvalocanaḥ
2.089.003a vicitrapulināṃ ramyāṃ haṃsasārasasevitām
2.089.003c kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm
2.089.004a nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ
2.089.004c rājantīṃ rājarājasya nalinīm iva sarvataḥ
2.089.005a mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam
2.089.005c tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me
2.089.006a jaṭājinadharāḥ kāle valkalottaravāsasaḥ
2.089.006c ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye
2.089.007a ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ
2.089.007c ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ
2.089.008a mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ
2.089.008c pādapaiḥ patrapuṣpāṇi sṛjadbhir abhito nadīm
2.089.009a kaccin maṇinikāśodāṃ kaccit pulinaśālinīm
2.089.009c kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm
2.089.010a nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān
2.089.010c poplūyamānān aparān paśya tvaṃ jalamadhyagān
2.089.011a tāṃś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ
2.089.011c adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ
2.089.012a darśanaṃ citrakūṭasya mandākinyāś ca śobhane
2.089.012c adhikaṃ puravāsāc ca manye ca tava darśanāt
2.089.013a vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ
2.089.013c nityavikṣobhita jalāṃ vihāhasva mayā saha
2.089.014a sakhīvac ca vigāhasva sīte mandakinīm imām
2.089.014c kamalāny avamajjantī puṣkarāṇi ca bhāmini
2.089.015a tvaṃ paurajanavad vyālān ayodhyām iva parvatam
2.089.015c manyasva vanite nityaṃ sarayūvad imāṃ nadīm
2.089.016a lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ
2.089.016c tvaṃ cānukūlā vaidehi prītiṃ janayatho mama
2.089.017a upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ
2.089.017c nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha
2.089.018a imāṃ hi ramyāṃ gajayūthalolitāṃ; nipītatoyāṃ gajasiṃhavānaraiḥ
2.089.018c supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ; na so 'sti yaḥ syān na gatakramaḥ sukhī
2.089.019a itīva rāmo bahusaṃgataṃ vacaḥ; priyā sahāyaḥ saritaṃ prati bruvan
2.089.019c cacāra ramyaṃ nayanāñjanaprabhaṃ; sa citrakūṭaṃ raghuvaṃśavardhanaḥ
2.090.001a tathā tatrāsatas tasya bharatasyopayāyinaḥ
2.090.001c sainya reṇuś ca śabdaś ca prādurāstāṃ nabhaḥ spṛśau
2.090.002a etasminn antare trastāḥ śabdena mahatā tataḥ
2.090.002c arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ
2.090.003a sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ
2.090.003c tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata
2.090.004a tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam
2.090.004c uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ
2.090.005a hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā
2.090.005c bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ
2.090.006a rājā vā rājamātro vā mṛgayām aṭate vane
2.090.006c anyad vā śvāpadaṃ kiṃ cit saumitre jñātum arhasi
2.090.006e sarvam etad yathātattvam acirāj jñātum arhasi
2.090.007a sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam
2.090.007c prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata
2.090.008a udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm
2.090.008c rathāśvagajasaṃbādhāṃ yattair yuktāṃ padātibhiḥ
2.090.009a tām aśvagajasaṃpūrṇāṃ rathadhvajavibhūṣitām
2.090.009c śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt
2.090.010a agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām
2.090.010c sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā
2.090.011a taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha
2.090.011c aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm
2.090.012a evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt
2.090.012c didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā
2.090.013a saṃpannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam
2.090.013c āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ
2.090.014a eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate
2.090.014c virājaty udgataskandhaḥ kovidāra dhvajo rathe
2.090.015a bhajanty ete yathākāmam aśvān āruhya śīghragān
2.090.015c ete bhrājanti saṃhṛṣṭā jagān āruhya sādinaḥ
2.090.016a gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe
2.090.016c api nau vaśam āgacchet kovidāradhvajo raṇe
2.090.017a api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat
2.090.017c tvayā rāghava saṃprāptaṃ sītayā ca mayā tathā
2.090.018a yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatīm
2.090.018c saṃprāpto 'yam arir vīra bharato vadhya eva me
2.090.019a bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava
2.090.019c pūrvāpakariṇāṃ tyāge na hy adharmo vidhīyate
2.090.019e etasminn nihate kṛtsnām anuśādhi vasuṃdharām
2.090.020a adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā
2.090.020c mayā paśyet suduḥkhārtā hastibhagnam iva drumam
2.090.021a kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām
2.090.021c kaluṣeṇādya mahatā medinī parimucyatām
2.090.022a adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada
2.090.022c mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam
2.090.023a adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ
2.090.023c bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam
2.090.024a śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā
2.090.024c śvāpadāḥ parikarṣantu narāś ca nihatān mayā
2.090.025a śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane
2.090.025c sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ
2.091.001a susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam
2.091.001c rāmas tu parisāntvyātha vacanaṃ cedam abravīt
2.091.002a kim atra dhanuṣā kāryam asinā vā sacarmaṇā
2.091.002c maheṣvāse mahāprājñe bharate svayam āgate
2.091.003a prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati
2.091.003c asmāsu manasāpy eṣa nāhitaṃ kiṃ cid ācaret
2.091.004a vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim
2.091.004c īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase
2.091.005a na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ
2.091.005c ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte
2.091.006a kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cid āpadi
2.091.006c bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ
2.091.007a yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase
2.091.007c vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām
2.091.008a ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ
2.091.008c rājyam asmai prayaccheti bāḍham ity eva vakṣyati
2.091.009a tathokto dharmaśīlena bhrātrā tasya hite rataḥ
2.091.009c lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā
2.091.010a vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha
2.091.010c eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ
2.091.011a vanavāsam anudhyāya gṛhāya pratineṣyati
2.091.011c imāṃ vāpy eśa vaidehīm atyantasukhasevinīm
2.091.012a etau tau saṃprakāśete gotravantau manoramau
2.091.012c vāyuvegasamau vīra javanau turagottamau
2.091.013a sa eṣa sumahākāyaḥ kampate vāhinīmukhe
2.091.013c nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ
2.091.014a avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ
2.091.014c lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ
2.091.015a bharatenātha saṃdiṣṭā saṃmardo na bhaved iti
2.091.015c samantāt tasya śailasya senāvāsam akalpayat
2.091.016a adhyardham ikṣvākucamūr yojanaṃ parvatasya sā
2.091.016c pārśve nyaviśad āvṛtya gajavājirathākulā
2.091.017a sā citrakūṭe bharatena senā; dharmaṃ puraskṛtya vidhūya darpam
2.091.017c prasādanārthaṃ raghunandanasya; virocate nītimatā praṇītā
2.092.001a niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ
2.092.001c abhigantuṃ sa kākutstham iyeṣa guruvartakam
2.092.002a niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat
2.092.002c bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt
2.092.003a kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ
2.092.003c lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi
2.092.004a yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam
2.092.004c vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati
2.092.005a yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam
2.092.005c bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati
2.092.006a yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau
2.092.006c śirasā dhārayiṣyāmi na me śāntir bhaviṣyati
2.092.007a yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ
2.092.007c abhiṣekajalaklinno na me śāntir bhaviṣyati
2.092.008a kṛtakṛtyā mahābhāgā vaidehī janakātmajā
2.092.008c bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati
2.092.009a subhagaś citrakūṭo 'sau girirājopamo giriḥ
2.092.009c yasmin vasati kākutsthaḥ kubera ivanandane
2.092.010a kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam
2.092.010c yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ
2.092.011a evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ
2.092.011c padbhyām eva mahātejāḥ praviveśa mahad vanam
2.092.012a sa tāni drumajālāni jātāni girisānuṣu
2.092.012c puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ
2.092.013a sa gireś citrakūṭasya sālam āsādya puṣpitam
2.092.013c rāmāśramagatasyāgner dadarśa dhvajam ucchritam
2.092.014a taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ
2.092.014c atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ
2.092.015a sa citrakūṭe tu girau niśāmya; rāmāśramaṃ puṇyajanopapannam
2.092.015c guhena sārdhaṃ tvarito jagāma; punar niveśyaiva camūṃ mahātmā
2.093.001a niviṣṭāyāṃ tu senāyām utsuko bharatas tadā
2.093.001c jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan
2.093.002a ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝr me śīghram ānaya
2.093.002c iti taritam agre sa jāgama guruvatsalaḥ
2.093.003a sumantras tv api śatughnam adūrād anvapadyata
2.093.003c rāmadārśanajas tarṣo bharatasyeva tasya ca
2.093.004a gacchann evātha bharatas tāpasālayasaṃsthitām
2.093.004c bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha
2.093.005a śālāyās tv agratas tasyā dadarśa bharatas tadā
2.093.005c kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca
2.093.006a dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān
2.093.006c mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt
2.093.007a gacchan eva mahābāhur dyutimān bharatas tadā
2.093.007c śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ
2.093.008a manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
2.093.008c nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ
2.093.009a uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam
2.093.009c abhijñānakṛtaḥ panthā vikāle gantum icchatā
2.093.010a idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām
2.093.010c śailapārśve parikrāntam anyonyam abhigarjatām
2.093.011a yam evādhātum icchanti tāpasāḥ satataṃ vane
2.093.011c tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ
2.093.012a atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam
2.093.012c āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam
2.093.013a atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ
2.093.013c mandākinīm anuprāptas taṃ janaṃ cedam abravīt
2.093.014a jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ
2.093.014c janendro nirjanaṃ prāpya dhin me janma sajīvitam
2.093.015a matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ
2.093.015c sarān kāmān parityajya vane vasati rāghavaḥ
2.093.016a iti lokasamākruṣṭaḥ pādeṣv adya prasādayan
2.093.016c rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ
2.093.017a evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ
2.093.017c dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām
2.093.018a sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām
2.093.018c viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare
2.093.019a śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ
2.093.019c rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ
2.093.020a arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ
2.093.020c śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva
2.093.021a mahārajatavāsobhyām asibhyāṃ ca virājitām
2.093.021c rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām
2.093.022a godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ
2.093.022c arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva
2.093.023a prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām
2.093.023c dadarśa bharatas tatra puṇyāṃ rāmaniveśane
2.093.024a nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum
2.093.024c uṭaje rāmam āsīnāṃ jaṭāmaṇḍaladhāriṇam
2.093.025a taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ
2.093.025c dadarśa rāmam āsīnam abhitaḥ pāvakopamam
2.093.026a siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam
2.093.026c pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam
2.093.027a upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam
2.093.027c sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca
2.093.028a taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ
2.093.028c abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ
2.093.029a dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā
2.093.029c aśaknuvan dhārayituṃ dhairyād vacanam abravīt
2.093.030a yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum
2.093.030c vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ
2.093.031a vāsobhir bahusāhasrair yo mahātmā purocitaḥ
2.093.031c mṛgājine so 'yam iha pravaste dharmam ācaran
2.093.032a adhārayad yo vividhāś citrāḥ sumanasas tadā
2.093.032c so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham
2.093.033a yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ
2.093.033c śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate
2.093.034a candanena mahārheṇa yasyāṅgam upasevitam
2.093.034c malena tasyāṅgam idaṃ katham āryasya sevyate
2.093.035a mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ
2.093.035c dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam
2.093.036a ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ
2.093.036c pādāv aprāpya rāmasya papāta bharato rudan
2.093.037a duḥkhābhitapto bharato rājaputro mahābalaḥ
2.093.037c uktvāryeti sakṛd dīnaṃ punar novāca kiṃ cana
2.093.038a bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṃ yaśasvinam
2.093.038c āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ
2.093.039a śatrughnaś cāpi rāmasya vavande caraṇau rudan
2.093.039c tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat
2.093.040a tataḥ sumantreṇa guhena caiva; samīyatū rājasutāv araṇye
2.093.040c divākaraś caiva niśākaraś ca; yathāmbare śukrabṛhaspatibhyām
2.093.041a tān pārthivān vāraṇayūthapābhān; samāgatāṃs tatra mahaty araṇye
2.093.041c vanaukasas te 'pi samīkṣya sarve 'py; aśrūṇy amuñcan pravihāya harṣam
2.094.001a āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ
2.094.001c aṅke bharatam āropya paryapṛcchat samāhitaḥ
2.094.002a kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ
2.094.002c na hi tvaṃ jīvatas tasya vanam āgantum arhasi
2.094.003a cirasya bata paśyāmi dūrād bharatam āgatam
2.094.003c duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ
2.094.004a kaccid daśaratho rājā kuśalī satyasaṃgaraḥ
2.094.004c rājasūyāśvamedhānām āhartā dharmaniścayaḥ
2.094.005a sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ
2.094.005c ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate
2.094.006a tāta kaccic ca kausalyā sumitrā ca prajāvatī
2.094.006c sukhinī kaccid āryā ca devī nandati kaikayī
2.094.007a kaccid vinaya saṃpannaḥ kulaputro bahuśrutaḥ
2.094.007c anasūyur anudraṣṭā satkṛtas te purohitaḥ
2.094.008a kaccid agniṣu te yukto vidhijño matimān ṛjuḥ
2.094.008c hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā
2.094.009a iṣvastravarasaṃpannam arthaśāstraviśāradam
2.094.009c sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase
2.094.010a kaccid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ
2.094.010c kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ
2.094.011a mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava
2.094.011c susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ
2.094.012a kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase
2.094.012c kac ciṃś cāpararātriṣu cintayasy arthanaipuṇam
2.094.013a kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha
2.094.013c kaccit te mantrito mantro rāṣṭraṃ na paridhāvati
2.094.014a kaccid arthaṃ viniścitya laghumūlaṃ mahodayam
2.094.014c kṣipram ārabhase kartuṃ na dīrghayasi rāghava
2.094.015a kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ
2.094.015c vidus te sarvakāryāṇi na kartavyāni pārthivāḥ
2.094.016a kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ
2.094.016c tvayā vā tava vāmātyair budhyate tāta mantritam
2.094.017a kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam
2.094.017c paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat
2.094.018a sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ
2.094.018c atha vāpy ayutāny eva nāsti teṣu sahāyatā
2.094.019a eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ
2.094.019c rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam
2.094.020a kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
2.094.020c jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ
2.094.021a amātyān upadhātītān pitṛpaitāmahāñ śucīn
2.094.021c śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu
2.094.022a kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
2.094.022c ugrapratigrahītāraṃ kāmayānam iva striyaḥ
2.094.023a upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam
2.094.023c śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate
2.094.024a kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ
2.094.024c kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ
2.094.025a balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ
2.094.025c dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ
2.094.026a ka cid balasya bhaktaṃ ca vetanaṃ ca yathocitam
2.094.026c saṃprāptakālaṃ dātavyaṃ dadāsi na vilambase
2.094.027a kālātikramaṇe hy eva bhakta vetanayor bhṛtāḥ
2.094.027c bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ
2.094.028a kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
2.094.028c kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ
2.094.029a kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān
2.094.029c yathoktavādī dūtas te kṛto bharata paṇḍitaḥ
2.094.030a kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca
2.094.030c tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ
2.094.031a kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā
2.094.031c durbalān anavajñāya vartase ripusūdana
2.094.032a kaccin na lokāyatikān brāhmaṇāṃs tāta sevase
2.094.032c anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ
2.094.033a dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ
2.094.033c buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te
2.094.034a vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ
2.094.034c satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām
2.094.035a brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā
2.094.035c jitendriyair mahotsāhair vṛtāmātyaiḥ sahasraśaḥ
2.094.036a prāsādair vividhākārair vṛtāṃ vaidyajanākulām
2.094.036c kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi
2.094.037a kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ
2.094.037c devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ
2.094.038a prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ
2.094.038c sukṛṣṭasīmā paśumān hiṃsābhir abhivarjitaḥ
2.094.039a adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ
2.094.039c kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava
2.094.040a kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ
2.094.040c vārtāyāṃ saṃśritas tāta loko hi sukham edhate
2.094.041a teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam
2.094.041c rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ
2.094.042a kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ
2.094.042c kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase
2.094.043a kaccin nāga vanaṃ guptaṃ kuñjarāṇaṃ ca tṛpyasi
2.094.043c kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam
2.094.043e utthāyotthāya pūrvāhṇe rājaputro mahāpathe
2.094.044a kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ
2.094.044c yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ
2.094.045a āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ
2.094.045c apātreṣu na te kaccit kośo gacchati rāghava
2.094.046a devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca
2.094.046c yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ
2.094.047a kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā
2.094.047c apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ
2.094.048a gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ
2.094.048c kaccin na mucyate coro dhanalobhān nararṣabha
2.094.049a vyasane kaccid āḍhyasya dugatasya ca rāghava
2.094.049c arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ
2.094.050a yāni mithyābhiśastānāṃ patanty asrāṇi rāghava
2.094.050c tāni putrapaśūn ghnanti prītyartham anuśāsataḥ
2.094.051a kaccid vṛdhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava
2.094.051c dānena manasā vācā tribhir etair bubhūṣase
2.094.052a kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn
2.094.052c caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi
2.094.053a kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ
2.094.053c ubhau vā prītilobhena kāmena na vibādhase
2.094.054a kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
2.094.054c vibhajya kāle kālajña sarvān bharata sevase
2.094.055a kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ
2.094.055c āśaṃsante mahāprājña paurajānapadaiḥ saha
2.094.056a nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
2.094.056c adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām
2.094.057a ekacintanam arthānām anarthajñaiś ca mantraṇam
2.094.057c niścitānām anārambhaṃ mantrasyāparilakṣaṇam
2.094.058a maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ
2.094.058c kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa
2.094.059a kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava
2.094.059c kaccid āśaṃsamānebhyo mitrebhyaḥ saṃprayacchasi
2.095.001a rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha
2.095.001c kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati
2.095.002a śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha
2.095.002c jyeṣṭha putre sthite rājan na kanīyān bhaven nṛpaḥ
2.095.003a sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava
2.095.003c abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ
2.095.004a rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama
2.095.004c yasya dharmārthasahitaṃ vṛttam āhur amānuṣam
2.095.005a kekayasthe ca mayi tu tvayi cāraṇyam āśrite
2.095.005c divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ
2.095.006a uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ
2.095.006c ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau
2.095.007a priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava
2.095.007c akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ
2.095.008a tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām
2.095.008c rāghavo bharatenoktāṃ babhūva gatacetanaḥ
2.095.009a vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ
2.095.009c pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ
2.095.009e vane paraśunā kṛttas tathā bhuvi papāta ha
2.095.010a tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim
2.095.010c kūlaghātapariśrāntaṃ prasuptam iva kuñjaram
2.095.011a bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam
2.095.011c rudantaḥ saha vaidehyā siṣicuḥ salilena vai
2.095.012a sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan
2.095.012c upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum
2.095.013a kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā
2.095.013c yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ
2.095.014a aho bharata siddhārtho yena rājā tvayānagha
2.095.014c śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ
2.095.015a niṣpradhānām anekāgraṃ narendreṇa vinākṛtām
2.095.015c nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe
2.095.016a samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa
2.095.016c ko nu śāsiṣyati punas tāte lokāntaraṃ gate
2.095.017a purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan
2.095.017c vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham
2.095.018a evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ
2.095.018c uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām
2.095.019a sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa
2.095.019c bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim
2.095.020a sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām
2.095.020c uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ
2.095.021a ānayeṅgudipiṇyākaṃ cīram āhara cottaram
2.095.021c jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ
2.095.022a sītā purastād vrajatu tvam enām abhito vraja
2.095.022c ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā
2.095.023a tato nityānugas teṣāṃ viditātmā mahāmatiḥ
2.095.023c mṛdur dāntaś ca śāntaś ca rāme ca dṛḍha bhaktimān
2.095.024a sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam
2.095.024c avātārayad ālambya nadīṃ mandākinīṃ śivām
2.095.025a te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ
2.095.025c nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām
2.095.026a śīghrasrotasam āsādya tīrthaṃ śivam akardamam
2.095.026c siṣicus tūdakaṃ rājñe tata etad bhavatv iti
2.095.027a pragṛhya ca mahīpālo jalapūritam añjalim
2.095.027c diśaṃ yāmyām abhimukho rudan vacanam abravīt
2.095.028a etat te rājaśārdūla vimalaṃ toyam akṣayam
2.095.028c pitṛlokagatasyādya maddattam upatiṣṭhatu
2.095.029a tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ
2.095.029c pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha
2.095.030a aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare
2.095.030c nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt
2.095.031a idaṃ bhuṅkṣva mahārājaprīto yad aśanā vayam
2.095.031c yadannaḥ puruṣo bhavati tadannās tasya devatāḥ
2.095.032a tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt
2.095.032c āruroha naravyāghro ramyasānuṃ mahīdharam
2.095.033a tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ
2.095.033c parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau
2.095.034a teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau
2.095.034c bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva
2.095.035a vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ
2.095.035c abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam
2.095.035e teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam
2.095.036a atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam
2.095.036c apy eka manaso jagmur yathāsthānaṃ pradhāvitāḥ
2.095.037a hayair anye gajair anye rathair anye svalaṃkṛtaiḥ
2.095.037c sukumārās tathaivānye padbhir eva narā yayuḥ
2.095.038a aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā
2.095.038c draṣṭukāmo janaḥ sarvo jagāma sahasāśramam
2.095.039a bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam
2.095.039c yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ
2.095.040a sā bhūmir bahubhir yānaiḥ khuranemisamāhatā
2.095.040c mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame
2.095.041a tena vitrāsitā nāgāḥ kareṇuparivāritāḥ
2.095.041c āvāsayanto gandhena jagmur anyad vanaṃ tataḥ
2.095.042a varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ
2.095.042c vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha
2.095.043a rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ
2.095.043c tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ
2.095.044a tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam
2.095.044c manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā
2.095.045a tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān
2.095.045c paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ
2.095.046a sa tatra kāṃś cit pariṣasvaje narān; narāś ca ke cit tu tam abhyavādayan
2.095.046c cakāra sarvān savayasyabāndhavān; yathārham āsādya tadā nṛpātmajaḥ
2.095.047a tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ; bhuvaṃ ca khaṃ cānuvinādayan svanaḥ
2.095.047c guhā girīṇāṃ ca diśaś ca saṃtataṃ; mṛdaṅgaghoṣapratimo viśuśruve
2.096.001a vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca
2.096.001c abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ
2.096.002a rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati
2.096.002c dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam
2.096.003a kausalyā bāṣpapūrṇena mukhena pariśuṣyatā
2.096.003c sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ
2.096.004a idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭa karmaṇām
2.096.004c vane prāk kevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ
2.096.005a itaḥ sumitre putras te sadā jalam atandritaḥ
2.096.005c svayaṃ harati saumitrir mama putrasya kāraṇāt
2.096.006a dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale
2.096.006c pitur iṅgudipiṇyākaṃ nyastam āyatalocanā
2.096.007a taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā
2.096.007c uvāca devī kausalyā sarvā daśarathastriyaḥ
2.096.008a idam ikṣvākunāthasya rāghavasya mahātmanaḥ
2.096.008c rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi
2.096.009a tasya devasamānasya pārthivasya mahātmanaḥ
2.096.009c naitad aupayikaṃ manye bhuktabhogasya bhojanam
2.096.010a caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi
2.096.010c katham iṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ
2.096.011a ato duḥkhataraṃ loke na kiṃ cit pratibhāti mā
2.096.011c yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān
2.096.012a rāmeṇeṅgudipiṇyākaṃ pitur dattaṃ samīkṣya me
2.096.012c kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā
2.096.013a evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā
2.096.013c dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram
2.096.014a sarvabhogaiḥ parityaktaṃ rāma saṃprekṣya mātaraḥ
2.096.014c ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ
2.096.015a tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān
2.096.015c mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ
2.096.016a tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ
2.096.016c pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ
2.096.017a saumitrir api tāḥ sarvā mātṝh saṃprekṣya duḥkhitaḥ
2.096.017c abhyavādayatāsaktaṃ śanai rāmād anantaram
2.096.018a yathā rāme tathā tasmin sarvā vavṛtire striyaḥ
2.096.018c vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe
2.096.019a sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā
2.096.019c śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā
2.096.020a tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā
2.096.020c vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt
2.096.021a videharājasya sutā snuṣā daśarathasya ca
2.096.021c rāmapatnī kathaṃ duḥkhaṃ saṃprāptā nirjane vane
2.096.022a padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam
2.096.022c kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ
2.096.023a mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam
2.096.023c bhṛśaṃ manasi vaidehi vyasanāraṇisaṃbhavaḥ
2.096.024a bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ
2.096.024c pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ
2.096.025a purohitasyāgnisamasya tasya vai; bṛhaspater indra ivāmarādhipaḥ
2.096.025c pragṛhya pādau susamṛddhatejasaḥ; sahaiva tenopaviveśa rāghavaḥ
2.096.026a tato jaghanyaṃ sahitaiḥ sa mantribhiḥ; purapradhānaiś ca sahaiva sainikaiḥ
2.096.026c janena dharmajñatamena dharmavān; upopaviṣṭo bharatas tadāgrajam
2.096.027a upopaviṣṭas tu tadā sa vīryavāṃs; tapasviveṣeṇa samīkṣya rāghavam
2.096.027c śriyā jvalantaṃ bharataḥ kṛtāñjalir; yathā mahendraḥ prayataḥ prajāpatim
2.096.028a kim eṣa vākyaṃ bharato 'dya rāghavaṃ; praṇamya satkṛtya ca sādhu vakṣyati
2.096.028c itīva tasyāryajanasya tattvato; babhūva kautūhalam uttamaṃ tadā
2.096.029a sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo; mahānubhāvo bharataś ca dhārmikaḥ
2.096.029c vṛtāḥ suhṛdbhiś ca virejur adhvare; yathā sadasyaiḥ sahitās trayo 'gnayaḥ
2.097.001a taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam
2.097.001c lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame
2.097.002a kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā
2.097.002c yasmāt tvam āgato deśam imaṃ cīrajaṭājinī
2.097.003a yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ
2.097.003c hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi
2.097.004a ity uktaḥ kekayīputraḥ kākutsthena mahātmanā
2.097.004c pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt
2.097.005a āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram
2.097.005c gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ
2.097.006a striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa
2.097.006c cakāra sumahat pāpam idam ātmayaśoharam
2.097.007a sā rājyaphalam aprāpya vidhavā śokakarśitā
2.097.007c patiṣyati mahāghore niraye jananī mama
2.097.008a tasya me dāsabhūtasya prasādaṃ kartum arhasi
2.097.008c abhiṣiñcasva cādyaiva rājyena maghavān iva
2.097.009a imāḥ prakṛtayaḥ sarvā vidhavā māturaś ca yāḥ
2.097.009c tvat sakāśam anuprāptāḥ prasādaṃ kartum arhasi
2.097.010a tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada
2.097.010c rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru
2.097.011a bhavatv avidhavā bhūmiḥ samagrā patinā tvayā
2.097.011c śaśinā vimaleneva śāradī rajanī yathā
2.097.012a ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā
2.097.012c bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi
2.097.013a tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam
2.097.013c pūjitaṃ puruṣavyāghra nātikramitum utsahe
2.097.014a evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ
2.097.014c rāmasya śirasā pādau jagrāha bharataḥ punaḥ
2.097.015a taṃ mattam iva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ
2.097.015c bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt
2.097.016a kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ
2.097.016c rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ
2.097.017a na doṣaṃ tvayi paśyāmi sūkṣmam apy ari sūdana
2.097.017c na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi
2.097.018a yāvat pitari dharmajña gauravaṃ lokasatkṛte
2.097.018c tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam
2.097.019a etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava
2.097.019c mātā pitṛbhyām ukto 'haṃ katham anyat samācare
2.097.020a tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam
2.097.020c vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā
2.097.021a evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau
2.097.021c vyādiśya ca mahātejā divaṃ daśaratho gataḥ
2.097.022a sa ca pramāṇaṃ dharmātmā rājā lokagurus tava
2.097.022c pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi
2.097.023a caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ
2.097.023c upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā
2.097.024a yad abravīn māṃ naralokasatkṛtaḥ; pitā mahātmā vibudhādhipopamaḥ
2.097.024c tad eva manye paramātmano hitaṃ; na sarvalokeśvarabhāvam avyayam
2.098.001a tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ
2.098.001c śocatām eva rajanī duḥkhena vyatyavartata
2.098.002a rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ
2.098.002c mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman
2.098.003a tūṣṇīṃ te samupāsīnā na kaś cit kiṃ cid abravīt
2.098.003c bharatas tu suhṛnmadhye rāmavacanam abravīt
2.098.004a sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama
2.098.004c tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam
2.098.005a mahatevāmbuvegena bhinnaḥ setur jalāgame
2.098.005c durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat
2.098.006a gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ
2.098.006c anugantuṃ na śaktir me gatiṃ tava mahīpate
2.098.007a sujīvaṃ nityaśas tasya yaḥ parair upajīvyate
2.098.007c rāma tena tu durjīvaṃ yaḥ parān upajīvati
2.098.008a yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ
2.098.008c hrasvakena durāroho rūḍhaskandho mahādrumaḥ
2.098.009a sa yadā puṣpito bhūtvā phalāni na vidarśayet
2.098.009c sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ
2.098.010a eṣopamā mahābāho tvam arthaṃ vettum arhasi
2.098.010c yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi
2.098.011a śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ
2.098.011c pratapantam ivādityaṃ rājye sthitam ariṃdamam
2.098.012a tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ
2.098.012c antaḥpura gatā nāryo nandantu susamāhitāḥ
2.098.013a tasya sādhv ity amanyanta nāgarā vividhā janāḥ
2.098.013c bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ
2.098.014a tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam
2.098.014c rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān
2.098.015a nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ
2.098.015c itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati
2.098.016a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
2.098.016c saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam
2.098.017a yathā phalānaṃ pakvānāṃ nānyatra patanād bhayam
2.098.017c evaṃ narasya jātasya nānyatra maraṇād bhayam
2.098.018a yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati
2.098.018c tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ
2.098.019a ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha
2.098.019c āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ
2.098.020a ātmānam anuśoca tvaṃ kim anyam anuśocasi
2.098.020c āyus te hīyate yasya sthitasya ca gatasya ca
2.098.021a sahaiva mṛtyur vrajati saha mṛtyur niṣīdati
2.098.021c gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate
2.098.022a gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ
2.098.022c jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet
2.098.023a nandanty udita āditye nandanty astam ite ravau
2.098.023c ātmano nāvabudhyante manuṣyā jīvitakṣayam
2.098.024a hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam
2.098.024c ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ
2.098.025a yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave
2.098.025c sametya ca vyapeyātāṃ kālam āsādya kaṃ cana
2.098.026a evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca
2.098.026c sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ
2.098.027a nātra kaś cid yathā bhāvaṃ prāṇī samabhivartate
2.098.027c tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ
2.098.028a yathā hi sārthaṃ gacchantaṃ brūyāt kaś cit pathi sthitaḥ
2.098.028c aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti
2.098.029a evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ
2.098.029c tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ
2.098.030a vayasaḥ patamānasya srotaso vānivartinaḥ
2.098.030c ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ
2.098.031a dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ
2.098.031c dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ
2.098.032a bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt
2.098.032c arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ
2.098.033a iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān
2.098.033c uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ
2.098.034a sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ
2.098.034c daivīm ṛddhim anuprāpto brahmalokavihāriṇīm
2.098.035a taṃ tu naivaṃ vidhaḥ kaś cit prājñaḥ śocitum arhati
2.098.035c tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ
2.098.036a ete bahuvidhāḥ śokā vilāpa rudite tathā
2.098.036c varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā
2.098.037a sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm
2.098.037c tathā pitrā niyukto 'si vaśinā vadatāmv vara
2.098.038a yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā
2.098.038c tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam
2.098.039a na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama
2.098.039c tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā
2.098.040a evam uktvā tu virate rāme vacanam arthavat
2.098.040c uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ
2.098.041a ko hi syād īdṛśo loke yādṛśas tvam ariṃdama
2.098.041c na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet
2.098.042a saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān
2.098.042c yathā mṛtas tathā jīvan yathāsati tathā sati
2.098.043a yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ
2.098.043c sa evaṃ vyasanaṃ prāpya na viṣīditum arhati
2.098.044a amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ
2.098.044c sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava
2.098.045a na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam
2.098.045c aviṣahyatamaṃ duḥkham āsādayitum arhati
2.098.046a proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam
2.098.046c kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama
2.098.047a dharmabandhena baddho 'smi tenemāṃ neha mātaram
2.098.047c hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm
2.098.048a kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ
2.098.048c jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam
2.098.049a guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca
2.098.049c tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi
2.098.050a ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam
2.098.050c striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit
2.098.051a antakāle hi bhūtāni muhyantīti purāśrutiḥ
2.098.051c rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā
2.098.052a sādhv artham abhisaṃdhāya krodhān mohāc ca sāhasāt
2.098.052c tātasya yad atikrāntaṃ pratyāharatu tad bhavān
2.098.053a pitur hi samatikrāntaṃ putro yaḥ sādhu manyate
2.098.053c tad apatyaṃ mataṃ loke viparītam ato 'nyathā
2.098.054a tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ
2.098.054c abhipat tat kṛtaṃ karma loke dhīravigarhitam
2.098.055a kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ
2.098.055c paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān
2.098.056a kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam
2.098.056c īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati
2.098.057a atha kleśajam eva tvaṃ dharmaṃ caritum icchasi
2.098.057c dharmeṇa caturo varṇān pālayan kleśam āpnuhi
2.098.058a caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam
2.098.058c āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi
2.098.059a śrutena bālaḥ sthānena janmanā bhavato hy aham
2.098.059c sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati
2.098.060a hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham
2.098.060c bhavatā ca vinā bhūto na vartayitum utsahe
2.098.061a idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam
2.098.061c anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ
2.098.062a ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ
2.098.062c ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ
2.098.063a abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja
2.098.063c vijitya tarasā lokān marudbhir iva vāsavaḥ
2.098.064a ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan
2.098.064c suhṛdas tarpayan kāmais tvam evātrānuśādhi mām
2.098.065a adyārya muditāḥ santu suhṛdas te 'bhiṣecane
2.098.065c adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa
2.098.066a ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha
2.098.066c adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt
2.098.067a śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi
2.098.067c bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ
2.098.068a atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ
2.098.068c gamiṣyati gamiṣyāmi bhavatā sārdham apy aham
2.098.069a tathāpi rāmo bharatena tāmyata; prasādyamānaḥ śirasā mahīpatiḥ
2.098.069c na caiva cakre gamanāya sattvavān; matiṃ pitus tadvacane pratiṣṭhitaḥ
2.098.070a tad adbhutaṃ sthairyam avekṣya rāghave; samaṃ jano harṣam avāpa duḥkhitaḥ
2.098.070c na yāty ayodhyām iti duḥkhito 'bhavat; sthirapratijñatvam avekṣya harṣitaḥ
2.098.071a tam ṛtvijo naigamayūthavallabhās; tathā visaṃjñāśrukalāś ca mātaraḥ
2.098.071c tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ; praṇamya rāmaṃ ca yayācire saha
2.099.001a punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ
2.099.001c pratyuvaca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ
2.099.002a upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ
2.099.002c jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt
2.099.003a purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan
2.099.003c mātāmahe samāśrauṣīd rājyaśulkam anuttamam
2.099.004a devāsure ca saṃgrāme jananyai tava pārthivaḥ
2.099.004c saṃprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ
2.099.005a tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī
2.099.005c ayācata naraśreṣṭhaṃ dvau varau varavarṇinī
2.099.006a tava rājyaṃ naravyāghra mama pravrājanaṃ tathā
2.099.006c tac ca rājā tathā tasyai niyuktaḥ pradadau varam
2.099.007a tena pitrāham apy atra niyuktaḥ puruṣarṣabha
2.099.007c caturdaśa vane vāsaṃ varṣāṇi varadānikam
2.099.008a so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ
2.099.008c śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ
2.099.009a bhavān api tathety eva pitaraṃ satyavādinam
2.099.009c kartum arhati rājendraṃ kṣipram evābhiṣecanāt
2.099.010a ṛṇān mocaya rājānaṃ matkṛte bharata prabhum
2.099.010c pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya
2.099.011a śrūyate hi purā tāta śrutir gītā yaśasvinī
2.099.011c gayena yajamānena gayeṣv eva pitṝn prati
2.099.012a puṃ nāmnā narakād yasmāt pitaraṃ trāyate sutaḥ
2.099.012c tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ
2.099.013a eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ
2.099.013c teṣāṃ vai samavetānām api kaś cid gayāṃ vrajet
2.099.014a evaṃ rājarṣayaḥ sarve pratītā rājanandana
2.099.014c tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho
2.099.015a ayodhyāṃ gaccha bharata prakṛtīr anurañjaya
2.099.015c śatrughna sahito vīra saha sarvair dvijātibhiḥ
2.099.016a pravekṣye daṇḍakāraṇyam aham apy avilambayan
2.099.016c ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca
2.099.017a tvaṃ rājā bhava bharata svayaṃ narāṇāṃ; vanyānām aham api rājarāṇ mṛgāṇām
2.099.017c gaccha tvaṃ puravaram adya saṃprahṛṣṭaḥ; saṃhṛṣṭas tv aham api daṇḍakān pravekṣye
2.099.018a chāyāṃ te dinakarabhāḥ prabādhamānaṃ; varṣatraṃ bharata karotu mūrdhni śītām
2.099.018c eteṣām aham api kānanadrumāṇāṃ; chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye
2.099.019a śatrughnaḥ kuśalamatis tu te sahāyaḥ; saumitrir mama viditaḥ pradhānamitram
2.099.019c catvāras tanayavarā vayaṃ narendraṃ; satyasthaṃ bharata carāma mā viṣādam
2.100.001a āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ
2.100.001c uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ
2.100.002a sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā
2.100.002c prākṛtasya narasyeva ārya buddhes tapasvinaḥ
2.100.003a kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kena cit
2.100.003c yad eko jāyate jantur eka eva vinaśyati
2.100.004a tasmān mātā pitā ceti rāma sajjeta yo naraḥ
2.100.004c unmatta iva sa jñeyo nāsti kācid dhi kasya cit
2.100.005a yathā grāmāntaraṃ gacchan naraḥ kaś cit kva cid vaset
2.100.005c utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani
2.100.006a evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu
2.100.006c āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ
2.100.007a pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama
2.100.007c āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam
2.100.008a samṛddhāyām ayodhyāyām ātmānam abhiṣecaya
2.100.008c ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate
2.100.009a rājabhogān anubhavan mahārhān pārthivātmaja
2.100.009c vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape
2.100.010a na te kaś cid daśarataḥs tvaṃ ca tasya na kaś cana
2.100.010c anyo rājā tvam anyaś ca tasmāt kuru yad ucyate
2.100.011a gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai
2.100.011c pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase
2.100.012a arthadharmaparā ye ye tāṃs tāñ śocāmi netarān
2.100.012c te hi duḥkham iha prāpya vināśaṃ pretya bhejire
2.100.013a aṣṭakā pitṛdaivatyam ity ayaṃ prasṛto janaḥ
2.100.013c annasyopadravaṃ paśya mṛto hi kim aśiṣyati
2.100.014a yadi bhuktam ihānyena deham anyasya gacchati
2.100.014c dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet
2.100.015a dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ
2.100.015c yajasva dehi dīkṣasva tapas tapyasva saṃtyaja
2.100.016a sa nāsti param ity eva kuru buddhiṃ mahāmate
2.100.016c pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru
2.100.017a satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm
2.100.017c rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ
2.101.001a jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ
2.101.001c uvāca parayā yuktyā svabuddhyā cāvipannayā
2.101.002a bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān
2.101.002c akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam
2.101.003a nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ
2.101.003c mānaṃ na labhate satsu bhinnacāritradarśanaḥ
2.101.004a kulīnam akulīnaṃ vā vīraṃ puruṣamāninam
2.101.004c cāritram eva vyākhyāti śuciṃ vā yadi vāśucim
2.101.005a anārays tv ārya saṃkāśaḥ śaucād dhīnas tathā śuciḥ
2.101.005c lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva
2.101.006a adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram
2.101.006c abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam
2.101.007a kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ
2.101.007c bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam
2.101.008a kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām
2.101.008c anayā vartamāno 'haṃ vṛttyā hīnapratijñayā
2.101.009a kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate
2.101.009c yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ
2.101.010a satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam
2.101.010c tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ
2.101.011a ṛṣayaś caiva devāś ca satyam eva hi menire
2.101.011c satyavādī hi loke 'smin paramaṃ gacchati kṣayam
2.101.012a udvijante yathā sarpān narād anṛtavādinaḥ
2.101.012c dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate
2.101.013a satyam eveśvaro loke satyaṃ padmā samāśritā
2.101.013c satyamūlāni sarvāṇi satyān nāsti paraṃ padam
2.101.014a dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca
2.101.014c vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet
2.101.015a ekaḥ pālayate lokam ekaḥ pālayate kulam
2.101.015c majjaty eko hi niraya ekaḥ svarge mahīyate
2.101.016a so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye
2.101.016c satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ
2.101.017a naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ
2.101.017c setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ
2.101.018a asatyasaṃdhasya sataś calasyāsthiracetasaḥ
2.101.018c naiva devā na pitaraḥ pratīcchantīti naḥ śrutam
2.101.019a pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam
2.101.019c bhāraḥ satpuruṣācīrṇas tad artham abhinandyate
2.101.020a kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam
2.101.020c kṣudraur nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ
2.101.021a kāyena kurute pāpaṃ manasā saṃpradhārya ca
2.101.021c anṛtaṃ jihvayā cāha trividhaṃ karma pātakam
2.101.022a bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi
2.101.022c svargasthaṃ cānubadhnanti satyam eva bhajeta tat
2.101.023a śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām
2.101.023c āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha
2.101.024a kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ
2.101.024c bharatasya kariṣyāmi vaco hitvā guror vacaḥ
2.101.025a sthirā mayā pratijñātā pratijñā gurusaṃnidhau
2.101.025c prahṛṣṭamānasā devī kaikeyī cābhavat tadā
2.101.026a vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ
2.101.026c mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan
2.101.027a saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye
2.101.027c akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ
2.101.028a karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham
2.101.028c agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ
2.101.029a śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ
2.101.029c tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ
2.101.030a satyaṃ ca dharmaṃ ca parākramaṃ ca; bhūtānukampāṃ priyavāditāṃ ca
2.101.030c dvijātidevātithipūjanaṃ ca; panthānam āhus tridivasya santaḥ
2.101.031a dharme ratāḥ satpuruṣaiḥ sametās; tejasvino dānaguṇapradhānāḥ
2.101.031c ahiṃsakā vītamalāś ca loke; bhavanti pūjyā munayaḥ pradhānāḥ
2.102.001a kruddham ājñāya rāma tu vasiṣṭhaḥ pratyuvāca ha
2.102.001c jābālir api jānīte lokasyāsya gatāgatim
2.102.001e nivartayitu kāmas tu tvām etad vākyam abravīt
2.102.002a imāṃ lokasamutpattiṃ lokanātha nibodha me
2.102.002c sarvaṃ salilam evāsīt pṛthivī yatra nirmitā
2.102.002e tataḥ samabhavad brahmā svayambhūr daivataiḥ saha
2.102.003a sa varāhas tato bhūtvā projjahāra vasuṃdharām
2.102.003c asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ
2.102.004a ākāśaprabhavo brahmā śāśvato nitya avyayaḥ
2.102.004c tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ
2.102.005a vivasvān kaśyapāj jajñe manur vaivastavaḥ smṛtaḥ
2.102.005c sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ
2.102.006a yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī
2.102.006c tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam
2.102.007a ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ
2.102.007c kukṣer athātmajo vīro vikukṣir udapadyata
2.102.008a vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
2.102.008c bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ
2.102.009a nānā vṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare
2.102.009c anaraṇye mahārāje taskaro vāpi kaś cana
2.102.010a anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha
2.102.010c tasmāt pṛthor mahārājas triśaṅkur udapadyata
2.102.010e sa satyavacanād vīraḥ saśarīro divaṃ gataḥ
2.102.011a triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ
2.102.011c dhundhumārān mahātejā yuvanāśvo vyajāyata
2.102.012a yuvanāśva sutaḥ śrīmān māndhātā samapadyata
2.102.012c māndhātus tu mahātejāḥ susaṃdhir udapadyata
2.102.013a susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
2.102.013c yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ
2.102.014a bharatāt tu mahābāhor asito nāma jāyata
2.102.014c yasyaite pratirājāna udapadyanta śatravaḥ
2.102.014e haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ
2.102.015a tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ
2.102.015c sa ca śailavare ramye babhūvābhirato muniḥ
2.102.015e dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ
2.102.016a bhārgavaś cyavano nāma himavantam upāśritaḥ
2.102.016c tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat
2.102.017a sa tām abhyavadad vipro varepsuṃ putrajanmani
2.102.017c tataḥ sā gṛham āgamya devī putraṃ vyajāyata
2.102.018a sapatnyā tu garas tasyai datto garbhajighāṃsayā
2.102.018c gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat
2.102.019a sa rājā sagaro nāma yaḥ samudram akhānayat
2.102.019c iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ
2.102.020a asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam
2.102.020c jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt
2.102.021a aṃśumān iti putro 'bhūd asamañjasya vīryavān
2.102.021c dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ
2.102.022a bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ
2.102.022c kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ
2.102.023a raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
2.102.023c kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi
2.102.024a kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ
2.102.024c yas tu tad vīryam āsādya sahaseno vyanīnaśat
2.102.025a śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ
2.102.025c sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ
2.102.026a śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ
2.102.026c praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ
2.102.027a ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ
2.102.027c nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ
2.102.028a ajaś ca suvrataś caiva nābhāgasya sutāv ubhau
2.102.028c ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ
2.102.029a tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ
2.102.029c tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa
2.102.030a ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ
2.102.030c pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate
2.102.031a sa rāghavāṇāṃ kuladharmam ātmanaḥ; sanātanaṃ nādya vihātum arhasi
2.102.031c prabhūtaratnām anuśādhi medinīṃ; prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ
2.103.001a vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ
2.103.001c abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ
2.103.002a puruṣasyeha jātasya bhavanti guravas trayaḥ
2.103.002c ācāryaś caiva kākutstha pitā mātā ca rāghava
2.103.003a pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha
2.103.003c prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate
2.103.004a sa te 'haṃ pitur ācāryas tava caiva paraṃtapa
2.103.004c mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim
2.103.005a imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ
2.103.005c eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim
2.103.006a vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum
2.103.006c asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim
2.103.007a bharatasya vacaḥ kurvan yācamānasya rāghava
2.103.007c ātmānaṃ nātivartes tvaṃ satyadharmaparākrama
2.103.008a evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam
2.103.008c pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ
2.103.009a yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā
2.103.009c na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam
2.103.010a yathāśakti pradānena snāpanāc chādanena ca
2.103.010c nityaṃ ca priyavādena tathā saṃvardhanena ca
2.103.011a sa hi rājā janayitā pitā daśaratho mama
2.103.011c ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati
2.103.012a evam uktas tu rāmeṇa bharataḥ pratyanantaram
2.103.012c uvāca paramodāraḥ sūtaṃ paramadurmanāḥ
2.103.013a iha me sthaṇḍile śīghraṃ kuśān āstara sārathe
2.103.013c āryaṃ pratyupavekṣyāmi yāvan me na prasīdati
2.103.014a anāhāro nirāloko dhanahīno yathā dvijaḥ
2.103.014c śeṣye purastāc chālāyā yāvan na pratiyāsyati
2.103.015a sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ
2.103.015c kuśottaram upasthāpya bhūmāv evāstarat svayam
2.103.016a tam uvāca mahātejā rāmo rājarṣisattamāḥ
2.103.016c kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi
2.103.017a brāhmaṇo hy ekapārśvena narān roddhum ihārhati
2.103.017c na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane
2.103.018a uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam
2.103.018c puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava
2.103.019a āsīnas tv eva bharataḥ paurajānapadaṃ janam
2.103.019c uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha
2.103.020a te tam ūcur mahātmānaṃ paurajānapadā janāḥ
2.103.020c kākutstham abhijānīmaḥ samyag vadati rāghavaḥ
2.103.021a eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati
2.103.021c ata eva na śaktāḥ smo vyāvartayitum añjasā
2.103.022a teṣām ājñāya vacanaṃ rāmo vacanam abravīt
2.103.022c evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām
2.103.023a etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava
2.103.023c uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam
2.103.024a athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt
2.103.024c śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā
2.103.025a na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram
2.103.025c āryaṃ paramadharmajñam abhijānāmi rāghavam
2.103.026a yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ
2.103.026c aham eva nivatsyāmi caturdaśa vane samāḥ
2.103.027a dharmātmā tasya tathyena bhrātur vākyena vismitaḥ
2.103.027c uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam
2.103.028a vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama
2.103.028c na tal lopayituṃ śakyaṃ mayā vā bharatena vā
2.103.029a upadhir na mayā kāryo vanavāse jugupsitaḥ
2.103.029c yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam
2.103.030a jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam
2.103.030c sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani
2.103.031a anena dharmaśīlena vanāt pratyāgataḥ punaḥ
2.103.031c bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ
2.103.032a vṛto rājā hi kaikeyyā mayā tad vacanaṃ kṛtam
2.103.032c anṛtān mocayānena pitaraṃ taṃ mahīpatim
2.104.001a tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam
2.104.001c vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ
2.104.002a antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ
2.104.002c tau bhrātarau mahātmānau kākutsthau praśaśaṃsire
2.104.003a sa dhanyo yasya putrau dvau dharmajñau dharmavikramau
2.104.003c śrutvā vayaṃ hi saṃbhāṣām ubhayoḥ spṛhayāmahe
2.104.004a tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ
2.104.004c bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ
2.104.005a kule jāta mahāprājña mahāvṛtta mahāyaśaḥ
2.104.005c grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase
2.104.006a sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ
2.104.006c anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ
2.104.007a etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ
2.104.007c rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ
2.104.008a hlāditas tena vākyena śubhena śubhadarśanaḥ
2.104.008c rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat
2.104.009a srastagātras tu bharataḥ sa vācā sajjamānayā
2.104.009c kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt
2.104.010a rājadharmam anuprekṣya kuladharmānusaṃtatim
2.104.010c kartum arhasi kākutstha mama mātuś ca yācanām
2.104.011a rakṣituṃ sumahad rājyam aham ekas tu notsahe
2.104.011c paurajānapadāṃś cāpi raktān rañjayituṃ tathā
2.104.012a jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ
2.104.012c tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ
2.104.013a idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi
2.104.013c śaktimān asi kākutstha lokasya paripālane
2.104.014a ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā
2.104.014c bhṛśaṃ saṃprārthayām āsa rāmam evaṃ priyaṃ vadaḥ
2.104.015a tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt
2.104.015c śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam
2.104.016a āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā
2.104.016c bhṛśam utsahase tāta rakṣituṃ pṛthivīm api
2.104.017a amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ
2.104.017c sarvakāryāṇi saṃmantrya sumahānty api kāraya
2.104.018a lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet
2.104.018c atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ
2.104.019a kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam
2.104.019c na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat
2.104.020a evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt
2.104.020c tejasādityasaṃkāśaṃ pratipaccandradarśanam
2.104.021a adhirohārya pādābhyāṃ pāduke hemabhūṣite
2.104.021c ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ
2.104.022a so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca
2.104.022c prāyacchat sumahātejā bharatāya mahātmane
2.104.023a sa pāduke te bharataḥ pratāpavān; svalaṃkṛte saṃparigṛhya dharmavit
2.104.023c pradakṣiṇaṃ caiva cakāra rāghavaṃ; cakāra caivottamanāgamūrdhani
2.104.024a athānupūrvyāt pratipūjya taṃ janaṃ; gurūṃś ca mantriprakṛtīs tathānujau
2.104.024c vyasarjayad rāghavavaṃśavardhanaḥ; sthitaḥ svadharme himavān ivācalaḥ
2.104.025a taṃ mātaro bāṣpagṛhītakaṇṭho; duḥkhena nāmantrayituṃ hi śekuḥ
2.104.025c sa tv eva mātṝr abhivādya sarvā; rudan kuṭīṃ svāṃ praviveśa rāmaḥ
2.105.001a tataḥ śirasi kṛtvā tu pāduke bharatas tadā
2.105.001c āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ
2.105.002a vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ
2.105.002c agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ
2.105.003a mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā
2.105.003c pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim
2.105.004a paśyan dhātusahasrāṇi ramyāṇi vividhāni ca
2.105.004c prayayau tasya pārśvena sasainyo bharatas tadā
2.105.005a adūrāc citrakūṭasya dadarśa bharatas tadā
2.105.005c āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ
2.105.006a sa tam āśramam āgamya bharadvājasya buddhimān
2.105.006c avatīrya rathāt pādau vavande kulanandanaḥ
2.105.007a tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt
2.105.007c api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam
2.105.008a evam uktas tu bharato bharadvājena dhīmatā
2.105.008c pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ
2.105.009a sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ
2.105.009c rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt
2.105.010a pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ
2.105.010c caturdaśa hi varṣāṇi ya pratijñā pitur mama
2.105.011a evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha
2.105.011c vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat
2.105.012a ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite
2.105.012c ayodhyāyāṃ mahāprājña yogakṣemakare tava
2.105.013a evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ
2.105.013c pāduke hemavikṛte mama rājyāya te dadau
2.105.014a nivṛtto 'ham anujñāto rāmeṇa sumahātmanā
2.105.014c ayodhyām eva gacchāmi gṛhītvā pāduke śubhe
2.105.015a etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
2.105.015c bharadvājaḥ śubhataraṃ munir vākyam udāharat
2.105.016a naitac citraṃ naravyāghra śīlavṛttavatāṃ vara
2.105.016c yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam
2.105.017a amṛtaḥ sa mahābāhuḥ pitā daśarathas tava
2.105.017c yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ
2.105.018a tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ
2.105.018c āmantrayitum ārebhe caraṇāv upagṛhya ca
2.105.019a tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ
2.105.019c bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ
2.105.020a yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ
2.105.020c punar nivṛttā vistīrṇā bharatasyānuyāyinī
2.105.021a tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm
2.105.021c dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm
2.105.022a tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ
2.105.022c śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ
2.105.023a śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha
2.105.023c bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt
2.105.024a sārathe paśya vidhvastā ayodhyā na prakāśate
2.105.024c nirākārā nirānandā dīnā pratihatasvanā
2.106.001a snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ
2.106.001c ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ
2.106.002a biḍālolūkacaritām ālīnanaravāraṇām
2.106.002c timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva
2.106.003a rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām
2.106.003c graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām
2.106.004a alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām
2.106.004c līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva
2.106.005a vidhūmām iva hemābhām adhvarāgnisamutthitām
2.106.005c havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām
2.106.006a vidhvastakavacāṃ rugṇagajavājirathadhvajām
2.106.006c hatapravīrām āpannāṃ camūm iva mahāhave
2.106.007a saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām
2.106.007c praśāntamārutoddhūtāṃ jalormim iva niḥsvanām
2.106.008a tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ
2.106.008c sutyākāle vinirvṛtte vediṃ gataravām iva
2.106.009a goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam
2.106.009c govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām
2.106.010a prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ
2.106.010c viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva
2.106.011a sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām
2.106.011c saṃhṛtadyutivistārāṃ tārām iva divaś cyutām
2.106.012a puṣpanaddhāṃ vasantānte mattabhramaraśālinīm
2.106.012c drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva
2.106.013a saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām
2.106.013c pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām
2.106.014a kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām
2.106.014c hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām
2.106.015a vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām
2.106.015c upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva
2.106.016a vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām
2.106.016c bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt
2.106.017a sahasā yuddhaśauṇḍena hayāroheṇa vāhitām
2.106.017c nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām
2.106.018a prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam
2.106.018c pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva
2.106.019a bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ
2.106.019c vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt
2.106.020a kiṃ nu khalv adya gambhīro mūrchito na niśamyate
2.106.020c yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ
2.106.021a vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ
2.106.021c dhūpitāgarugandhaś ca na pravāti samantataḥ
2.106.022a yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ
2.106.022c pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ
2.106.022e nedānīṃ śrūyate puryām asyāṃ rāme vivāsite
2.106.023a taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ
2.106.023c saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ
2.106.024a evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ
2.106.024c tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva
2.107.001a tato nikṣipya mātṝh sa ayodhyāyāṃ dṛḍhavrataḥ
2.107.001c bharataḥ śokasaṃtapto gurūn idam athābravīt
2.107.002a nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ
2.107.002c tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā
2.107.003a gataś ca hi divaṃ rājā vanasthaś ca gurur mama
2.107.003c rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ
2.107.004a etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
2.107.004c abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ
2.107.005a sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā
2.107.005c vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat
2.107.006a nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde
2.107.006c āryamārgaṃ prapannasya nānumanyeta kaḥ pumān
2.107.007a mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam
2.107.007c abravīt sārathiṃ vākyaṃ ratho me yujyatām iti
2.107.008a prahṛṣṭavadanaḥ sarvā mātṝh samabhivādya saḥ
2.107.008c āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ
2.107.009a āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau
2.107.009c yayatuḥ paramaprītau vṛtau mantripurohitaiḥ
2.107.010a agrato puravas tatra vasiṣṭha pramukhā dvijāḥ
2.107.010c prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat
2.107.011a balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam
2.107.011c prayayau bharate yāte sarve ca puravāsinaḥ
2.107.012a rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ
2.107.012c nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke
2.107.013a tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ
2.107.013c avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha
2.107.014a etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam
2.107.014c yogakṣemavahe ceme pāduke hemabhūṣite
2.107.014e tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati
2.107.015a kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam
2.107.015c caraṇau tau tu rāmasya drakṣyāmi sahapādukau
2.107.016a tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ
2.107.016c nivedya gurave rājyaṃ bhajiṣye guruvṛttitām
2.107.017a rāghavāya ca saṃnyāsaṃ dattveme varapāduke
2.107.017c rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca
2.107.018a abhiṣikte tu kākutsthe prahṛṣṭamudite jane
2.107.018c prītir mama yaśaś caiva bhaved rājyāc caturguṇam
2.107.019a evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ
2.107.019c nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha
2.107.020a sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ
2.107.020c nandigrāme 'vasad vīraḥ sasainyo bharatas tadā
2.107.021a rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ
2.107.021c bhrātur vacanakārī ca pratijñāpāragas tadā
2.107.022a pāduke tv abhiṣicyātha nandigrāme 'vasat tadā
2.107.022c bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat
2.108.001a pratiprayāte bharate vasan rāmas tapovane
2.108.001c lakṣayām āsa sodvegam athautsukyaṃ tapasvinām
2.108.002a ye tatra citrakūṭasya purastāt tāpasāśrame
2.108.002c rāmam āśritya niratās tān alakṣayad utsukān
2.108.003a nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ
2.108.003c anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ
2.108.004a teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ
2.108.004c kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ
2.108.005a na kaccid bhagavan kiṃ cit pūrvavṛttam idaṃ mayi
2.108.005c dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ
2.108.006a pramādāc caritaṃ kaccit kiṃ cin nāvarajasya me
2.108.006c lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ
2.108.007a kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi
2.108.007c pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate
2.108.008a atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ
2.108.008c vepamāna ivovāca rāmaṃ bhūtadayāparam
2.108.009a kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā
2.108.009c calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ
2.108.010a tvannimittam idaṃ tāvat tāpasān prati vartate
2.108.010c rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ
2.108.011a rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ
2.108.011c utpāṭya tāpasān sarvāñ janasthānaniketanān
2.108.012a dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ
2.108.012c avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate
2.108.013a tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase
2.108.013c tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān
2.108.014a darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api
2.108.014c nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ
2.108.015a apraśastair aśucibhiḥ saṃprayojya ca tāpasān
2.108.015c pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ
2.108.016a teṣu teṣv āśramasthāneṣv abuddham avalīya ca
2.108.016c ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ
2.108.017a apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā
2.108.017c kalaśāṃś ca pramṛdnanti havane samupasthite
2.108.018a tair durātmabhir āviṣṭān āśramān prajihāsavaḥ
2.108.018c gamanāyānyadeśasya codayanty ṛṣayo 'dya mām
2.108.019a tat purā rāma śārīrām upahiṃsāṃ tapasviṣu
2.108.019c darśayati hi duṣṭās te tyakṣyāma imam āśramam
2.108.020a bahumūlaphalaṃ citram avidūrād ito vanam
2.108.020c purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ
2.108.021a kharas tvayy api cāyuktaṃ purā tāta pravartate
2.108.021c sahāsmābhir ito gaccha yadi buddhiḥ pravartate
2.108.022a sakalatrasya saṃdeho nityaṃ yat tasya rāghava
2.108.022c samarthasyāpi hi sato vāso duḥkha ihādya te
2.108.023a ity uktavantaṃ rāmas taṃ rājaputras tapasvinam
2.108.023c na śaśākottarair vākyair avaroddhuṃ samutsukam
2.108.024a abhinandya samāpṛcchya samādhāya ca rāghavam
2.108.024c sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha
2.108.025a rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād; deśāt tasmāccit kulapatim abhivādyarṣim
2.108.025c samyakprītais tair anumata upadiṣṭārthaḥ; puṇyaṃ vāsāya svanilayam upasaṃpede
2.108.026a āśramaṃ tv ṛṣivirahitaṃ prabhuḥ; kṣaṇam api na jahau sa rāghavaḥ
2.108.026c rāghavaṃ hi satatam anugatās; tāpasāś carṣicaritadhṛtaguṇāḥ
2.109.001a rāghavas tv apayāteṣu tapasviṣu vicintayan
2.109.001c na tatrārocayad vāsaṃ kāraṇair bahubhis tadā
2.109.002a iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ
2.109.002c sā ca me smṛtir anveti tān nityam anuśocataḥ
2.109.003a skandhāvāraniveśena tena tasya mahātmanaḥ
2.109.003c hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam
2.109.004a tasmād anyatra gacchāma iti saṃcintya rāghavaḥ
2.109.004c prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ
2.109.005a so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ
2.109.005c taṃ cāpi bhagavān atriḥ putravat pratyapadyata
2.109.006a svayam ātithyam ādiśya sarvam asya susatkṛtam
2.109.006c saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat
2.109.007a patnīṃ ca tam anuprāptāṃ vṛddhām āmantrya satkṛtām
2.109.007c sāntvayām āsa dharmajñaḥ sarvabhūtahite rataḥ
2.109.008a anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
2.109.008c pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ
2.109.009a rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm
2.109.009c daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram
2.109.010a yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā
2.109.010c ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā
2.109.011a daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ
2.109.011c anasūyāvratais tāta pratyūhāś ca nibarhitāḥ
2.109.012a devakāryanimittaṃ ca yayā saṃtvaramāṇayā
2.109.012c daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha
2.109.013a tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm
2.109.013c abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā
2.109.014a evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ
2.109.014c sītām uvāca dharmajñām idaṃ vacanam uttamam
2.109.015a rājaputri śrutaṃ tv etan muner asya samīritam
2.109.015c śreyo 'rtham ātmanaḥ śīghram abhigaccha tapasvinīm
2.109.016a anasūyeti yā loke karmabhiḥ kyātim āgatā
2.109.016c tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm
2.109.017a sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī
2.109.017c tām atripatnīṃ dharmajñām abhicakrāma maithilī
2.109.018a śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām
2.109.018c satataṃ vepamānāṅgīṃ pravāte kadalī yathā
2.109.019a tāṃ tu sītā mahābhāgām anasūyāṃ pativratām
2.109.019c abhyavādayad avyagrā svaṃ nāma samudāharat
2.109.020a abhivādya ca vaidehī tāpasīṃ tām aninditām
2.109.020c baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam
2.109.021a tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm
2.109.021c sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase
2.109.022a tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini
2.109.022c avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi
2.109.023a nagarastho vanastho vā pāpo vā yadi vāśubhaḥ
2.109.023c yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ
2.109.024a duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ
2.109.024c strīṇām ārya svabhāvānāṃ paramaṃ daivataṃ patiḥ
2.109.025a nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham
2.109.025c sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam
2.109.026a na tv evam avagacchanti guṇa doṣam asat striyaḥ
2.109.026c kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ
2.109.027a prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili
2.109.027c akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ
2.109.028a tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ
2.109.028c striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā
2.110.001a sā tv evam uktā vaidehī anasūyān asūyayā
2.110.001c pratipūjya vaco mandaṃ pravaktum upacakrame
2.110.002a naitad āścaryam āryāyā yan māṃ tvam anubhāṣase
2.110.002c viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ
2.110.003a yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ
2.110.003c advaidham upavartavyas tathāpy eṣa mayā bhavet
2.110.004a kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ
2.110.004c sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ
2.110.005a yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ
2.110.005c tām eva nṛpanārīṇām anyāsām api vartate
2.110.006a sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ
2.110.006c mātṛvad vartate vīro mānam utsṛjya dharmavit
2.110.007a āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham
2.110.007c samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama
2.110.008a prāṇipradānakāle ca yat purā tv agnisaṃnidhau
2.110.008c anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam
2.110.009a navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi
2.110.009c patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate
2.110.010a sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate
2.110.010c tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam
2.110.011a variṣṭhā sarvanārīṇām eṣā ca divi devatā
2.110.011c rohiṇī ca vinā candraṃ muhūrtam api dṛśyate
2.110.012a evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ
2.110.012c devaloke mahīyante puṇyena svena karmaṇā
2.110.013a tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ
2.110.013c śirasy āghrāya covāca maithilīṃ harṣayanty uta
2.110.014a niyamair vividhair āptaṃ tapo hi mahad asti me
2.110.014c tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate
2.110.015a upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili
2.110.015c prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me
2.110.015e kṛtam ity abravīt sītā tapobalasamanvitām
2.110.016a sā tv evam uktā dharmajñā tayā prītatarābhavat
2.110.016c saphalaṃ ca praharṣaṃ te hanta sīte karomy aham
2.110.017a idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca
2.110.017c aṅgarāgaṃ ca vaidehi mahārham anulepanam
2.110.018a mayā dattam idaṃ sīte tava gātrāṇi śobhayet
2.110.018c anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati
2.110.019a aṅgarāgeṇa divyena liptāṅgī janakātmaje
2.110.019c śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam
2.110.020a sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā
2.110.020c maithilī pratijagrāha prītidānam anuttamam
2.110.021a pratigṛhya ca tat sītā prītidānaṃ yaśasvinī
2.110.021c śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām
2.110.022a tathā sītām upāsīnām anasūyā dṛḍhavratā
2.110.022c vacanaṃ praṣṭum ārebhe kathāṃ kāṃ cid anupriyām
2.110.023a svayaṃvare kila prāptā tvam anena yaśasvinā
2.110.023c rāghaveṇeti me sīte kathā śrutim upāgatā
2.110.024a tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili
2.110.024c yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi
2.110.025a evam uktā tu sā sītā tāṃ tato dharmacāriṇīm
2.110.025c śrūyatām iti coktvā vai kathayām āsa tāṃ kathām
2.110.026a mithilādhipatir vīro janako nāma dharmavit
2.110.026c kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm
2.110.027a tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam
2.110.027c ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā
2.110.028a sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ
2.110.028c pāṃśu guṇṭhita sarvāṅgīṃ vismito janako 'bhavat
2.110.029a anapatyena ca snehād aṅkam āropya ca svayam
2.110.029c mameyaṃ tanayety uktvā sneho mayi nipātitaḥ
2.110.030a antarikṣe ca vāg uktāpratimā mānuṣī kila
2.110.030c evam etan narapate dharmeṇa tanayā tava
2.110.031a tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ
2.110.031c avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ
2.110.032a dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā
2.110.032c tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt
2.110.033a patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā
2.110.033c cintām abhyagamad dīno vittanāśād ivādhanaḥ
2.110.034a sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt
2.110.034c pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi
2.110.035a tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ
2.110.035c cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha
2.110.036a ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan
2.110.036c sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama
2.110.037a tasya buddhir iyaṃ jātā cintayānasya saṃtatam
2.110.037c svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ
2.110.038a mahāyajñe tadā tasya varuṇena mahātmanā
2.110.038c dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau
2.110.039a asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt
2.110.039c tan na śaktā namayituṃ svapneṣv api narādhipāḥ
2.110.040a tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā
2.110.040c samavāye narendrāṇāṃ pūrvam āmantrya pārthivān
2.110.041a idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ
2.110.041c tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ
2.110.042a tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham
2.110.042c abhivādya nṛpā jagmur aśaktās tasya tolane
2.110.043a sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ
2.110.043c viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ
2.110.044a lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ
2.110.044c viśvāmitras tu dharmātmā mama pitrā supūjitaḥ
2.110.045a provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau
2.110.045c sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau
2.110.045e ity uktas tena vipreṇa tad dhanuḥ samupānayat
2.110.046a nimeṣāntaramātreṇa tad ānamya sa vīryavān
2.110.046c jyāṃ samāropya jhaṭiti pūrayām āsa vīryavān
2.110.047a tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ
2.110.047c tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva
2.110.048a tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā
2.110.048c udyatā dātum udyamya jalabhājanam uttamam
2.110.049a dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ
2.110.049c avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ
2.110.050a tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam
2.110.050c mama pitrā ahaṃ dattā rāmāya viditātmane
2.110.051a mama caivānujā sādhvī ūrmilā priyadarśanā
2.110.051c bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam
2.110.052a evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare
2.110.052c anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam
2.111.001a anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām
2.111.001c paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm
2.111.002a vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā
2.111.002c yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā
2.111.003a rame 'haṃ kathayā te tu dṛṣḍhaṃ madhurabhāṣiṇi
2.111.003c ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām
2.111.004a divasaṃ prati kīrṇānām āhārārthaṃ patatriṇām
2.111.004c saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ
2.111.005a ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ
2.111.005c sahitā upavartante salilāplutavalkalāḥ
2.111.006a ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam
2.111.006c kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ
2.111.007a alpaparṇā hi taravo ghanībhūtāḥ samantataḥ
2.111.007c viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ
2.111.008a rajanī rasasattvāni pracaranti samantataḥ
2.111.008c tapovanamṛgā hy ete veditīrtheṣu śerate
2.111.009a saṃpravṛttā niśā sīte nakṣatrasamalaṃkṛtā
2.111.009c jyotsnā prāvaraṇaś candro dṛśyate 'bhyudito 'mbare
2.111.010a gamyatām anujānāmi rāmasyānucarī bhava
2.111.010c kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā
2.111.011a alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili
2.111.011c prītiṃ janaya me vatsa divyālaṃkāraśobhinī
2.111.012a sā tadā samalaṃkṛtya sītā surasutopamā
2.111.012c praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau
2.111.013a tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ
2.111.013c rāghavaḥ prītidānena tapasvinyā jaharṣa ca
2.111.014a nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī
2.111.014c prītidānaṃ tapasvinyā vasanābharaṇasrajām
2.111.015a prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ
2.111.015c maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām
2.111.016a tatas tāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ
2.111.016c arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ
2.111.017a tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān
2.111.017c āpṛcchetāṃ naravyāghrau tāpasān vanagocarān
2.111.018a tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ
2.111.018c vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam
2.111.019a eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane
2.111.019c anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam
2.111.020a itīva taiḥ prāñjalibhis tapasvibhir; dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ
2.111.020c vanaṃ sabhāryaḥ praviveśa rāghavaḥ; salakṣmaṇaḥ sūrya ivābhramaṇḍalam