Valmiki: Ramayana, 2. Ayodhyakanda Based on the text entered by Muneo Tokunaga et al. Input by Muneo Tokunaga, revised by John Smith (Cambridge) [GRETIL-Version: 2017-07-06] Revision: 2017-07-06: erroneous line breaks removed by Tyler Neill ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ वाल्मीकि: रामायण, 2. अयोध्याकाण्ड 2.001.001a कस्य चित् त्व् अथ कालस्य राजा दशरथः सुतम् 2.001.001c भरतं केकयीपुत्रम् अब्रवीद् रघुनन्दनः 2.001.002a अयं केकयराजस्य पुत्रो वसति पुत्रक 2.001.002c त्वां नेतुम् आगतो वीर युधाजिन् मातुलस् तव 2.001.003a श्रुत्वा दशरथस्यैतद् भरतः केकयीसुतः 2.001.003c गमनायाभिचक्राम शत्रुघ्नसहितस् तदा 2.001.004a आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् 2.001.004c मातॄंश् चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ 2.001.005a युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः 2.001.005c स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह 2.001.006a स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः 2.001.006c मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः 2.001.007a तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः 2.001.007c भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् 2.001.008a राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ 2.001.008c उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ 2.001.009a सर्व एव तु तस्येष्टाश् चत्वारः पुरुषर्षभाः 2.001.009c स्वशरीराद् विनिर्वृत्ताश् चत्वार इव बाहवः 2.001.010a तेषाम् अपि महातेजा रामो रतिकरः पितुः 2.001.010c स्वयम्भूर् इव भूतानां बभूव गुणवत्तरः 2.001.011a गते च भरते रामो लक्ष्मणश् च महाबलः 2.001.011c पितरं देवसंकाशं पूजयाम् आसतुस् तदा 2.001.012a पितुर् आज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः 2.001.012c चकार रामो धर्मात्मा प्रियाणि च हितानि च 2.001.013a मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः 2.001.013c गुरूणां गुरुकार्याणि काले काले ऽन्ववैक्षत 2.001.014a एवं दशरथः प्रीतो ब्राह्मणा नैगमास् तथा 2.001.014c रामस्य शीलवृत्तेन सर्वे विषयवासिनः 2.001.015a स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते 2.001.015c उच्यमानो ऽपि परुषं नोत्तरं प्रतिपद्यते 2.001.016a कथं चिद् उपकारेण कृतेनैकेन तुष्यति 2.001.016c न स्मरत्य् अपकाराणां शतम् अप्य् आत्मवत्तया 2.001.017a शीलवृद्धैर् ज्ञानवृद्धैर् वयोवृद्धैश् च सज्जनैः 2.001.017c कथयन्न् आस्त वै नित्यम् अस्त्रयोग्यान्तरेष्व् अपि 2.001.018a कल्याणाभिजनः साधुर् अदीनः सत्यवाग् ऋजुः 2.001.018c वृद्धैर् अभिविनीतश् च द्विजैर् धर्मार्थदर्शिभिः 2.001.019a धर्मार्थकामतत्त्वज्ञः स्मृतिमान् प्रतिभावनान् 2.001.019c लौकिके समयाचरे कृतकल्पो विशारदः 2.001.020a शास्त्रज्ञश् च कृतज्ञश् च पुरुषान्तरकोविदः 2.001.020c यः प्रग्रहानुग्रहयोर् यथान्यायं विचक्षणः 2.001.021a आयकर्मण्य् उपायज्ञः संदृष्टव्ययकर्मवित् 2.001.021c श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्व् अपि 2.001.022a अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः 2.001.022c वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् 2.001.023a आरोहे विनये चैव युक्तो वारणवाजिनाम् 2.001.023c धनुर्वेदविदां श्रेष्ठो लोके ऽतिरथसंमतः 2.001.024a अभियाता प्रहर्ता च सेनानयविशारदः 2.001.024c अप्रधृष्यश् च संग्रामे क्रुद्धैर् अपि सुरासुरैः 2.001.025a अनसूयो जितक्रोधो न दृप्तो न च मत्सरी 2.001.025c न चावमन्ता भूतानां न च कालवशानुगः 2.001.026a एवं श्रैष्ठैर् गुणैर् युक्तः प्रजानां पार्थिवात्मजः 2.001.026c संमतस् त्रिषु लोकेषु वसुधायाः क्षमागुणैः 2.001.026e बुद्ध्या बृहस्पतेस् तुल्यो वीर्येणापि शचीपतेः 2.001.027a तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः 2.001.027c गुणैर् विरुरुचे रामो दीप्तः सूर्य इवांशुभिः 2.001.028a तम् एवंवृत्तसंपन्नम् अप्रधृष्य पराक्रमम् 2.001.028c लोकपालोपमं नाथम् अकामयत मेदिनी 2.001.029a एतैस् तु बहुभिर् युक्तं गुणैर् अनुपमैः सुतम् 2.001.029c दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः 2.001.030a एषा ह्य् अस्य परा प्रीतिर् हृदि संपरिवर्तते 2.001.030c कदा नाम सुतं द्रक्ष्याम्य् अभिषिक्तम् अहं प्रियम् 2.001.031a वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः 2.001.031c मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् 2.001.032a यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ 2.001.032c महीधरसमो धृत्यां मत्तश् च गुणवत्तरः 2.001.033a महीम् अहम् इमां कृत्स्नाम् अधितिष्ठन्तम् आत्मजम् 2.001.033c अनेन वयसा दृष्ट्वा यथा स्वर्गम् अवाप्नुयाम् 2.001.034a तं समीक्ष्य महाराजो युक्तं समुदितैर् गुणैः 2.001.034c निश्चित्य सचिवैः सार्धं युवराजम् अमन्यत 2.001.035a नानानगरवास्तव्यान् पृथग्जानपदान् अपि 2.001.035c समानिनाय मेदिन्याः प्रधानान् पृथिवीपतिः 2.001.036a अथ राजवितीर्णेषु विविधेष्व् आसनेषु च 2.001.036c राजानम् एवाभिमुखा निषेदुर् नियता नृपाः 2.001.037a स लब्धमानैर् विनयान्वितैर् नृपैः; पुरालयैर् जानपदैश् च मानवैः 2.001.037c उपोपविष्टैर् नृपतिर् वृतो बभौ; सहस्रचक्षुर् भगवान् इवामरैः 2.002.001a ततः परिषदं सर्वाम् आमन्त्र्य वसुधाधिपः 2.002.001c हितम् उद्धर्षणं चेदम् उवाचाप्रतिमं वचः 2.002.002a दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना 2.002.002c स्वरेण महता राजा जीग्मूत इव नादयन् 2.002.003a सो ऽहम् इक्ष्वाकुभिः पूर्वैर् नरेन्द्रैः परिपालितम् 2.002.003c श्रेयसा योक्तुकामो ऽस्मि सुखार्हम् अखिलं जगत् 2.002.004a मयाप्य् आचरितं पूर्वैः पन्थानम् अनुगच्छता 2.002.004c प्रजा नित्यम् अतन्द्रेण यथाशक्त्य् अभिरक्षता 2.002.005a इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् 2.002.005c पाण्डुर् अस्यातपत्रस्यच् छायायां जरितं मया 2.002.006a प्राप्य वर्षसहस्राणि बहून्य् आयूंषि जीवितः 2.002.006c जीर्णस्यास्य शरीरस्य विश्रान्तिम् अभिरोचये 2.002.007a राजप्रभावजुष्टां हि दुर्वहाम् अजितेन्द्रियैः 2.002.007c परिश्रान्तो ऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् 2.002.008a सो ऽहं विश्रमम् इच्छामि पुत्रं कृत्वा प्रजाहिते 2.002.008c संनिकृष्टान् इमान् सर्वान् अनुमान्य द्विजर्षभान् 2.002.009a अनुजातो हि मे सर्वैर् गुणैर् ज्येष्ठो ममात्मजः 2.002.009c पुरंदरसमो वीर्ये रामः परपुरंजयः 2.002.010a तं चन्द्रम् इव पुष्येण युक्तं धर्मभृतां वरम् 2.002.010c यौवराज्येन योक्तास्मि प्रीतः पुरुषपुंगवम् 2.002.011a अनुरूपः स वो नाथो लक्ष्मीवांल् लक्ष्मणाग्रजः 2.002.011c त्रैलोक्यम् अपि नाथेन येन स्यान् नाथवत्तरम् 2.002.012a अनेन श्रेयसा सद्यः संयोज्याहम् इमां महीम् 2.002.012c गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै 2.002.013a इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् 2.002.013c वृष्टिमन्तं महामेघं नर्दन्तम् इव बर्हिणः 2.002.014a तस्य धर्मार्थविदुषो भावम् आज्ञाय सर्वशः 2.002.014c ऊचुश् च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् 2.002.015a अनेकवर्षसाहस्रो वृद्धस् त्वम् असि पार्थिव 2.002.015c स रामं युवराजानम् अभिषिञ्चस्व पार्थिवम् 2.002.016a इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् 2.002.016c अजानन्न् इव जिज्ञासुर् इदं वचनम् अब्रवीत् 2.002.017a कथं नु मयि धर्मेण पृथिवीम् अनुशासति 2.002.017c भवन्तो द्रष्टुम् इच्छन्ति युवराजं ममात्मजम् 2.002.018a ते तम् ऊचुर् महात्मानं पौरजानपदैः सह 2.002.018c बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते 2.002.019a दिव्यैर् गुणैः शक्रसमो रामः सत्यपराक्रमः 2.002.019c इक्ष्वाकुभ्यो हि सर्वेभ्यो ऽप्य् अतिरक्तो विशाम्पते 2.002.020a रामः सत्पुरुषो लोके सत्यधर्मपरायणः 2.002.020c धर्मज्ञः सत्यसंधश् च शीलवान् अनसूयकः 2.002.021a क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः 2.002.021c मृदुश् च स्थिरचित्तश् च सदा भव्यो ऽनसूयकः 2.002.022a प्रियवादी च भूतानां सत्यवादी च राघवः 2.002.022c बहुश्रुतानां वृद्धानां ब्राह्मणानाम् उपासिता 2.002.023a तेनास्येहातुला कीर्तिर् यशस् तेजश् च वर्धते 2.002.023c देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः 2.002.024a यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा 2.002.024c गत्वा सौमित्रिसहितो नाविजित्य निवर्तते 2.002.025a संग्रामात् पुनर् आगम्य कुञ्जरेण रथेन वा 2.002.025c पौरान् स्वजनवन् नित्यं कुशलं परिपृच्छति 2.002.026a पुत्रेष्व् अग्निषु दारेषु प्रेष्यशिष्यगणेषु च 2.002.026c निखिलेनानुपूर्व्या च पिता पुत्रान् इवौरसान् 2.002.027a शुश्रूषन्ते च वः शिष्याः कच्चित् कर्मसु दंशिताः 2.002.027c इति नः पुरुषव्याघ्रः सदा रामो ऽभिभाषते 2.002.028a व्यसनेषु मनुष्याणां भृशं भवति दुःखितः 2.002.028c उत्सवेषु च सर्वेषु पितेव परितुष्यति 2.002.029a सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः 2.002.029c वत्सः श्रेयसि जातस् ते दिष्ट्यासौ तव राघवः 2.002.029e दिष्ट्या पुत्रगुणैर् युक्तो मारीच इव कश्यपः 2.002.030a बलम् आरोग्यम् आयुश् च रामस्य विदितात्मनः 2.002.030c आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा 2.002.031a अभ्यन्तरश् च बाह्यश् च पौरजानपदो जनः 2.002.031c स्त्रियो वृद्धास् तरुण्यश् च सायंप्रातः समाहिताः 2.002.032a सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः 2.002.032c तेषाम् आयाचितं देव त्वत्प्रसादात् समृध्यताम् 2.002.033a रामम् इन्दीवरश्यामं सर्वशत्रुनिबर्हणम् 2.002.033c पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् 2.002.034a तं देवदेवोपमम् आत्मजं ते; सर्वस्य लोकस्य हिते निविष्टम् 2.002.034c हिताय नः क्षिप्रम् उदारजुष्टं; मुदाभिषेक्तुं वरद त्वम् अर्हसि 2.003.001a तेषाम् अज्ञलिपद्मानि प्रगृहीतानि सर्वशः 2.003.001c प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः 2.003.002a अहो ऽस्मि परमप्रीतः प्रभावश् चातुलो मम 2.003.002c यन् मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थम् इच्छथ 2.003.003a इति प्रत्यर्च्य तान् राजा ब्राह्मणान् इदम् अब्रवीत् 2.003.003c वसिष्ठं वामदेवं च तेषाम् एवोपशृण्वताम् 2.003.004a चैत्रः श्रीमान् अयं मासः पुण्यः पुष्पितकाननः 2.003.004c यौवराज्याय रामस्य सर्वम् एवोपकल्प्यताम् 2.003.005a कृतम् इत्य् एव चाब्रूताम् अभिगम्य जगत्पतिम् 2.003.005c यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ 2.003.006a ततः सुमन्त्रं द्युतिमान् राजा वचनम् अब्रवीत् 2.003.006c रामः कृतात्मा भवता शीघ्रम् आनीइयताम् इति 2.003.007a स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् 2.003.007c रामं तत्रानयां चक्रे रथेन रथिनां वरम् 2.003.008a अथ तत्र समासीनास् तदा दशरथं नृपम् 2.003.008c प्राच्योदीच्याः प्रतीच्याश् च दाक्षिणात्याश् च भूमिपाः 2.003.009a म्लेच्छाश् चार्याश् च ये चान्ये वनशैलान्तवासिनः 2.003.009c उपासां चक्रिरे सर्वे तं देवा इव वासवम् 2.003.010a तेषां मध्ये स राजर्षिर् मरुताम् इव वासवः 2.003.010c प्रासादस्थो रथगतं ददर्शायान्तम् आत्मजम् 2.003.011a गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् 2.003.011c दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् 2.003.012a चन्द्रकान्ताननं रामम् अतीव प्रियदर्शनम् 2.003.012c रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् 2.003.013a घर्माभितप्ताः पर्जन्यं ह्लादयन्तम् इव प्रजाः 2.003.013c न ततर्प समायान्तं पश्यमानो नराधिपः 2.003.014a अवतार्य सुमन्त्रस् तं राघवं स्यन्दनोत्तमात् 2.003.014c पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतो ऽन्वगात् 2.003.015a स तं कैलासशृङ्गाभं प्रासादं नरपुंगवः 2.003.015c आरुरोह नृपं द्रष्टुं सह सूतेन राघवः 2.003.016a स प्राञ्जलिर् अभिप्रेत्य प्रणतः पितुर् अन्तिके 2.003.016c नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः 2.003.017a तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः 2.003.017c गृह्याञ्जलौ समाकृष्य सस्वजे प्रियम् आत्मजम् 2.003.018a तस्मै चाभ्युद्यतं श्रीमान् मणिकाञ्चनभूषितम् 2.003.018c दिदेश राजा रुचिरं रामाय परमासनम् 2.003.019a तद् आसनवरं प्राप्य व्यदीपयत राघवः 2.003.019c स्वयेव प्रभया मेरुम् उदये विमलो रविः 2.003.020a तेन विभ्राजिता तत्र सा सभाभिव्यरोचत 2.003.020c विमलग्रहनक्षत्रा शारदी द्यौर् इवेन्दुना 2.003.021a तं पश्यमानो नृपतिस् तुतोष प्रियम् आत्मजम् 2.003.021c अलंकृतम् इवात्मानम् आदर्शतलसंस्थितम् 2.003.022a स तं सस्मितम् आभाष्य पुत्रं पुत्रवतां वरः 2.003.022c उवाचेदं वचो राजा देवेन्द्रम् इव कश्यपः 2.003.023a ज्येष्ठायाम् असि मे पत्न्यां सदृश्यां सदृशः सुतः 2.003.023c उत्पन्नस् त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः 2.003.024a त्वया यतः प्रजाश् चेमाः स्वगुणैर् अनुरञ्जिताः 2.003.024c तस्मात् त्वं पुष्ययोगेन यौवराज्यम् अवाप्नुहि 2.003.025a कामतस् त्वं प्रकृत्यैव विनीतो गुणवान् असि 2.003.025c गुणवत्य् अपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम् 2.003.026a भूयो विनयम् आस्थाय भव नित्यं जितेन्द्रियः 2.003.026c कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च 2.003.027a परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा 2.003.027c अमात्यप्रभृतीः सर्वाः प्रकृतीश् चानुरञ्जय 2.003.028a तुष्टानुरक्तप्रकृतिर् यः पालयति मेदिनीम् 2.003.028c तस्य नन्दन्ति मित्राणि लब्ध्वामृतम् इवामराः 2.003.028e तस्मात् पुत्र त्वम् आत्मानं नियम्यैव समाचर 2.003.029a तच् छ्रुत्वा सुहृदस् तस्य रामस्य प्रियकारिणः 2.003.029c त्वरिताः शीघ्रम् अभ्येत्य कौसल्यायै न्यवेदयन् 2.003.030a सा हिरण्यं च गाश् चैव रत्नानि विविधानि च 2.003.030c व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा 2.003.031a अथाभिवाद्य राजानं रथम् आरुह्य राघवः 2.003.031c ययौ स्वं द्युतिमद् वेश्म जनौघैः प्रतिपूजितः 2.003.032a ते चापि पौरा नृपतेर् वचस् तच्; छ्रुत्वा तदा लाभम् इवेष्टम् आप्य 2.003.032c नरेन्द्रम् आमन्त्य गृहाणि गत्वा; देवान् समानर्चुर् अतीव हृष्टाः 2.004.001a गतेष्व् अथ नृपो भूयः पौरेषु सह मन्त्रिभिः 2.004.001c मन्त्रयित्वा ततश् चक्रे निश्चयज्ञः स निश्चयम् 2.004.002a श्व एव पुष्यो भविता श्वो ऽभिषेच्येत मे सुतः 2.004.002c रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः 2.004.003a अथान्तर्गृहम् आविश्य राजा दशरथस् तदा 2.004.003c सूतम् आज्ञापयाम् आस रामं पुनर् इहानय 2.004.004a प्रतिगृह्य स तद्वाक्यं सूतः पुनर् उपाययौ 2.004.004c रामस्य भवनं शीघ्रं रामम् आनयितुं पुनः 2.004.005a द्वाःस्थैर् आवेदितं तस्य रामायागमनं पुनः 2.004.005c श्रुत्वैव चापि रामस् तं प्राप्तं शङ्कान्वितो ऽभवत् 2.004.006a प्रवेश्य चैनं त्वरितं रामो वचनम् अब्रवीत् 2.004.006c यद् आगमनकृत्यं ते भूयस् तद् ब्रूह्य् अशेषतः 2.004.007a तम् उवाच ततः सूतो राजा त्वां द्रष्टुम् इच्छति 2.004.007c श्रुत्वा प्रमाणम् अत्र त्वं गमनायेतराय वा 2.004.008a इति सूतवचः श्रुत्वा रामो ऽथ त्वरयान्वितः 2.004.008c प्रययौ राजभवनं पुनर् द्रष्टुं नरेश्वरम् 2.004.009a तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः 2.004.009c प्रवेशयाम् आस गृहं विविक्षुः प्रियम् उत्तमम् 2.004.010a प्रविशन्न् एव च श्रीमान् राघवो भवनं पितुः 2.004.010c ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः 2.004.011a प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः 2.004.011c प्रदिश्य चास्मै रुचिरम् आसनं पुनर् अब्रवीत् 2.004.012a राम वृद्धो ऽस्मि दीर्घायुर् भुक्ता भोगा मयेप्सिताः 2.004.012c अन्नवद्भिः क्रतुशतैस् तथेष्टं भूरिदक्षिणैः 2.004.013a जातम् इष्टम् अपत्यं मे त्वम् अद्यानुपमं भुवि 2.004.013c दत्तम् इष्टम् अधीतं च मया पुरुषसत्तम 2.004.014a अनुभूतानि चेष्टानि मया वीर सुखानि च 2.004.014c देवर्षि पितृविप्राणाम् अनृणो ऽस्मि तथात्मनः 2.004.015a न किं चिन् मम कर्तव्यं तवान्यत्राभिषेचनात् 2.004.015c अतो यत् त्वाम् अहं ब्रूयां तन् मे त्वं कर्तुम् अर्हसि 2.004.016a अद्य प्रकृतयः सर्वास् त्वाम् इच्छन्ति नराधिपम् 2.004.016c अतस् त्वां युवराजानम् अभिषेक्ष्यामि पुत्रक 2.004.017a अपि चाद्याशुभान् राम स्वप्नान् पश्यामि दारुणान् 2.004.017c सनिर्घाता महोल्काश् च पतन्तीह महास्वनाः 2.004.018a अवष्टब्धं च मे राम नक्षत्रं दारुणैर् ग्रहैः 2.004.018c आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः 2.004.019a प्रायेण हि निमित्तानाम् ईदृशानां समुद्भवे 2.004.019c राजा वा मृत्युम् आप्नोति घोरां वापदम् ऋच्छति 2.004.020a तद् यावद् एव मे चेतो न विमुह्यति राघव 2.004.020c तावद् एवाभिषिञ्चस्व चला हि प्राणिनां मतिः 2.004.021a अद्य चन्द्रो ऽभ्युपगतः पुष्यात् पूर्वं पुनर् वसुम् 2.004.021c श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः 2.004.022a तत्र पुष्ये ऽभिषिञ्चस्व मनस् त्वरयतीव माम् 2.004.022c श्वस् त्वाहम् अभिषेक्ष्यामि यौवराज्ये परंतप 2.004.023a तस्मात् त्वयाद्य व्रतिना निशेयं नियतात्मना 2.004.023c सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना 2.004.024a सुहृदश् चाप्रमत्तास् त्वां रक्षन्त्व् अद्य समन्ततः 2.004.024c भवन्ति बहुविघ्नानि कार्याण्य् एवंविधानि हि 2.004.025a विप्रोषितश् च भरतो यावद् एव पुराद् इतः 2.004.025c तावद् एवाभिषेकस् ते प्राप्तकालो मतो मम 2.004.026a कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः 2.004.026c ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः 2.004.027a किं तु चित्तं मनुष्याणाम् अनित्यम् इति मे मतिः 2.004.027c सतां च धर्मनित्यानां कृतशोभि च राघव 2.004.028a इत्य् उक्तः सो ऽभ्यनुज्ञातः श्वोभाविन्य् अभिषेचने 2.004.028c व्रजेति रामः पितरम् अभिवाद्याभ्ययाद् गृहम् 2.004.029a प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टे ऽभिषेचने 2.004.029c तस्मिन् क्षणे विनिर्गत्य मातुर् अन्तःपुरं ययौ 2.004.030a तत्र तां प्रवणाम् एव मातरं क्षौमवासिनीम् 2.004.030c वाग्यतां देवतागारे ददर्श याचतीं श्रियम् 2.004.031a प्राग् एव चागता तत्र सुमित्रा लक्ष्मणस् तथा 2.004.031c सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् 2.004.032a तस्मिन् काले हि कौसल्या तस्थाव् आमीलितेक्षणा 2.004.032c सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च 2.004.033a श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् 2.004.033c प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् 2.004.034a तथा सनियमाम् एव सो ऽभिगम्याभिवाद्य च 2.004.034c उवाच वचनं रामो हर्षयंस् ताम् इदं तदा 2.004.035a अम्ब पित्रा नियुक्तो ऽस्मि प्रजापालनकर्मणि 2.004.035c भविता श्वो ऽभिषेको मे यथा मे शासनं पितुः 2.004.036a सीतयाप्य् उपवस्तव्या रजनीयं मया सह 2.004.036c एवम् ऋत्विगुपाध्यायैः सह माम् उक्तवान् पिता 2.004.037a यानि यान्य् अत्र योग्यानि श्वोभाविन्य् अभिषेचने 2.004.037c तानि मे मङ्गलान्य् अद्य वैदेह्याश् चैव कारय 2.004.038a एतच् छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् 2.004.038c हर्षबाष्पकलं वाक्यम् इदं रामम् अभाषत 2.004.039a वत्स राम चिरं जीव हतास् ते परिपन्थिनः 2.004.039c ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश् च नन्दय 2.004.040a कल्याणे बत नक्षत्रे मयि जातो ऽसि पुत्रक 2.004.040c येन त्वया दशरथो गुणैर् आराधितः पिता 2.004.041a अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे 2.004.041c येयम् इक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति 2.004.042a इत्य् एवम् उक्तो मात्रेदं रामो भारतम् अब्रवीत् 2.004.042c प्राञ्जलिं प्रह्वम् आसीनम् अभिवीक्ष्य स्मयन्न् इव 2.004.043a लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् 2.004.043c द्वितीयं मे ऽन्तरात्मानं त्वाम् इयं श्रीर् उपस्थिता 2.004.044a सौमित्रे भुङ्क्ष्व भोगांस् त्वम् इष्टान् राज्यफलानि च 2.004.044c जीवितं च हि राज्यं च त्वदर्थम् अभिकामये 2.004.045a इत्य् उक्त्वा लक्ष्मणं रामो मातराव् अभिवाद्य च 2.004.045c अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् 2.005.001a संदिश्य रामं नृपतिः श्वोभाविन्य् अभिषेचने 2.005.001c पुरोहितं समाहूय वसिष्ठम् इदम् अब्रवीत् 2.005.002a गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन 2.005.002c श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् 2.005.003a तथेति च स राजानम् उक्त्वा वेदविदां वरः 2.005.003c स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् 2.005.004a स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् 2.005.004c तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः 2.005.005a तम् आगतम् ऋषिं रामस् त्वरन्न् इव ससंभ्रमः 2.005.005c मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् 2.005.006a अभ्येत्य त्वरमाणश् च रथाभ्याशं मनीषिणः 2.005.006c ततो ऽवतारयाम् आस परिगृह्य रथात् स्वयम् 2.005.007a स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च 2.005.007c प्रियार्हं हर्षयन् रामम् इत्य् उवाच पुरोहितः 2.005.008a प्रसन्नस् ते पिता राम यौवराज्यम् अवाप्स्यसि 2.005.008c उपवासं भवान् अद्य करोतु सह सीतया 2.005.009a प्रातस् त्वाम् अभिषेक्ता हि यौवराज्ये नराधिपः 2.005.009c पिता दशरथः प्रीत्या ययातिं नहुषो यथा 2.005.010a इत्य् उक्त्वा स तदा रामम् उपवासं यतव्रतम् 2.005.010c मन्त्रवत् कारयाम् आस वैदेह्या सहितं मुनिः 2.005.011a ततो यथावद् रामेण स राज्ञो गुरुर् अर्चितः 2.005.011c अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् 2.005.012a सुहृद्भिस् तत्र रामो ऽपि तान् अनुज्ञाप्य सर्वशः 2.005.012c सभाजितो विवेशाथ तान् अनुज्ञाप्य सर्वशः 2.005.013a हृष्टनारी नरयुतं रामवेश्म तदा बभौ 2.005.013c यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः 2.005.014a स राजभवनप्रख्यात् तस्माद् रामनिवेशनात् 2.005.014c निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् 2.005.015a वृन्दवृन्दैर् अयोध्यायां राजमार्गाः समन्ततः 2.005.015c बभूवुर् अभिसंबाधाः कुतूहलजनैर् वृताः 2.005.016a जनवृन्दोर्मिसंघर्षहर्षस्वनवतस् तदा 2.005.016c बभूव राजमार्गस्य सागरस्येव निस्वनः 2.005.017a सिक्तसंमृष्टरथ्या हि तद् अहर् वनमालिनी 2.005.017c आसीद् अयोध्या नगरी समुच्छ्रितगृहध्वजा 2.005.018a तदा ह्य् अयोध्या निलयः सस्त्रीबालाबलो जनः 2.005.018c रामाभिषेकम् आकाङ्क्षन्न् आकाङ्क्षन्न् उदयं रवेः 2.005.019a प्रजालंकारभूतं च जनस्यानन्दवर्धनम् 2.005.019c उत्सुको ऽभूज् जनो द्रष्टुं तम् अयोध्या महोत्सवम् 2.005.020a एवं तं जनसंबाधं राजमार्गं पुरोहितः 2.005.020c व्यूहन्न् इव जनौघं तं शनै राज कुलं ययौ 2.005.021a सिताभ्रशिखरप्रख्यं प्रासदम् अधिरुह्य सः 2.005.021c समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः 2.005.022a तम् आगतम् अभिप्रेक्ष्य हित्वा राजासनं नृपः 2.005.022c पप्रच्छ स च तस्मै तत् कृतम् इत्य् अभ्यवेदयत् 2.005.023a गुरुणा त्व् अभ्यनुज्ञातो मनुजौघं विसृज्य तम् 2.005.023c विवेशान्तःपुरं राजा सिंहो गिरिगुहाम् इव 2.005.024a तद् अग्र्यवेषप्रमदाजनाकुलं; महेन्द्रवेश्मप्रतिमं निवेशनम् 2.005.024c व्यदीपयंश् चारु विवेश पार्थिवः; शशीव तारागणसंकुलं नभः 2.006.001a गते पुरोहिते रामः स्नातो नियतमानसः 2.006.001c सह पत्न्या विशालाक्ष्या नारायणम् उपागमत् 2.006.002a प्रगृह्य शिरसा पात्रीं हविषो विधिवत् तदा 2.006.002c महते दैवतायाज्यं जुहाव ज्वलिते ऽनले 2.006.003a शेषं च हविषस् तस्य प्राश्याशास्यात्मनः प्रियम् 2.006.003c ध्यायन् नारायणं देवं स्वास्तीर्णे कुशसंस्तरे 2.006.004a वाग्यतः सह वैदेह्या भूत्वा नियतमानसः 2.006.004c श्रीमत्य् आयतने विष्णोः शिश्ये नरवरात्मजः 2.006.005a एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः 2.006.005c अलंकारविधिं कृत्स्नं कारयाम् आस वेश्मनः 2.006.006a तत्र शृण्वन् सुखा वाचः सूतमागधबन्दिनाम् 2.006.006c पूर्वां संध्याम् उपासीनो जजाप यतमानसः 2.006.007a तुष्टाव प्रणतश् चैव शिरसा मधुसूदनम् 2.006.007c विमलक्षौमसंवीतो वाचयाम् आस च द्विजान् 2.006.008a तेषां पुण्याहघोषो ऽथ गम्भीरमधुरस् तदा 2.006.008c अयोध्यां पूरयाम् आस तूर्यघोषानुनादितः 2.006.009a कृतोपवासं तु तदा वैदेह्या सह राघवम् 2.006.009c अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः 2.006.010a ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् 2.006.010c प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः 2.006.011a सिताभ्रशिखराभेषु देवतायतनेषु च 2.006.011c चतुष्पथेषु रथ्यासु चैत्येष्व् अट्टालकेषु च 2.006.012a नानापण्यसमृद्धेषु वणिजाम् आपणेषु च 2.006.012c कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च 2.006.013a सभासु चैव सर्वासु वृक्षेष्व् आलक्षितेषु च 2.006.013c ध्वजाः समुच्छ्रिताश् चित्राः पताकाश् चाभवंस् तदा 2.006.014a नटनर्तकसंघानां गायकानां च गायताम् 2.006.014c मनःकर्णसुखा वाचः शुश्रुवुश् च ततस् ततः 2.006.015a रामाभिषेकयुक्ताश् च कथाश् चक्रुर् मिथो जनाः 2.006.015c रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च 2.006.016a बाला अपि क्रीडमाना गृहद्वारेषु संघशः 2.006.016c रामाभिषेकसंयुक्ताश् चक्रुर् एव मिथः कथाः 2.006.017a कृतपुष्पोपहारश् च धूपगन्धाधिवासितः 2.006.017c राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने 2.006.018a प्रकाशीकरणार्थं च निशागमनशङ्कया 2.006.018c दीपवृक्षांस् तथा चक्रुर् अनु रथ्यासु सर्वशः 2.006.019a अलंकारं पुरस्यैवं कृत्वा तत् पुरवासिनः 2.006.019c आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् 2.006.020a समेत्य संघशः सर्वे चत्वरेषु सभासु च 2.006.020c कथयन्तो मिथस् तत्र प्रशशंसुर् जनाधिपम् 2.006.021a अहो महात्मा राजायम् इक्ष्वाकुकुलनन्दनः 2.006.021c ज्ञात्वा यो वृद्धम् आत्मानं रामं राज्ये ऽह्बिषेक्ष्यति 2.006.022a सर्वे ह्य् अनुगृहीताः स्म यन् नो रामो महीपतिः 2.006.022c चिराय भविता गोप्ता दृष्टलोकपरावरः 2.006.023a अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः 2.006.023c यथा च भ्रातृषु स्निग्धस् तथास्मास्व् अपि राघवः 2.006.024a चिरं जीवतु धर्मात्मा राजा दशरथो ऽनघः 2.006.024c यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् 2.006.025a एवंविधं कथयतां पौराणां शुश्रुवुस् तदा 2.006.025c दिग्भ्यो ऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः 2.006.026a ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् 2.006.026c रामस्य पूरयाम् आसुः पुरीं जानपदा जनाः 2.006.027a जनौघैस् तैर् विसर्पद्भिः शुश्रुवे तत्र निस्वनः 2.006.027c पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः 2.006.028a ततस् तद् इन्द्रक्षयसंनिभं पुरं; दिदृक्षुभिर् जानपदैर् उपागतैः 2.006.028c समन्ततः सस्वनम् आकुलं बभौ; समुद्रयादोभिर् इवार्णवोदकम् 2.007.001a ज्ञातिदासी यतो जाता कैकेय्यास् तु सहोषिता 2.007.001c प्रासादं चन्द्रसंकाशम् आरुरोह यदृच्छया 2.007.002a सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम् 2.007.002c अयोध्यां मन्थरा तस्मात् प्रासादाद् अन्ववैक्षत 2.007.003a पताकाभिर् वरार्हाभिर् ध्वजैश् च समलंकृताम् 2.007.003c सिक्तां चन्दनतोयैश् च शिरःस्नातजनैर् वृताम् 2.007.004a अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा 2.007.004c उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती 2.007.005a राममाता धनं किं नु जनेभ्यः संप्रयच्छति 2.007.005c अतिमात्रं प्रहर्षो ऽयं किं जनस्य च शंस मे 2.007.005e कारयिष्यति किं वापि संप्रहृष्टो महीपतिः 2.007.006a विदीर्यमाणा हर्षेण धात्री परमया मुदा 2.007.006c आचचक्षे ऽथ कुब्जायै भूयसीं राघवे श्रियम् 2.007.007a श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् 2.007.007c राजा दशरथो रामम् अभिषेचयितानघम् 2.007.008a धात्र्यास् तु वचनं श्रुत्वा कुब्जा क्षिप्रम् अमर्षिता 2.007.008c कैलास शिखराकारात् प्रासादाद् अवरोहत 2.007.009a सा दह्यमाना कोपेन मन्थरा पापदर्शिनी 2.007.009c शयानाम् एत्य कैकेयीम् इदं वचनम् अब्रवीत् 2.007.010a उत्तिष्ठ मूढे किं शेषे भयं त्वाम् अभिवर्तते 2.007.010c उपप्लुतमहौघेन किम् आत्मानं न बुध्यसे 2.007.011a अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे 2.007.011c चलं हि तव सौभाग्यं नद्यः स्रोत इवोष्णगे 2.007.012a एवम् उक्ता तु कैकेयी रुष्टया परुषं वचः 2.007.012c कुब्जया पापदर्शिन्या विषादम् अगमत् परम् 2.007.013a कैकेयी त्व् अब्रवीत् कुब्जां कच्चित् क्षेमं न मन्थरे 2.007.013c विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् 2.007.014a मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् 2.007.014c उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा 2.007.015a सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी 2.007.015c विषादयन्ती प्रोवाच भेदयन्ती च राघवम् 2.007.016a अक्षेमं सुमहद् देवि प्रवृत्तं त्वद्विनाशनम् 2.007.016c रामं दशरथो राजा यौवराज्ये ऽभिषेक्ष्यति 2.007.017a सास्म्य् अगाधे भये मग्ना दुःखशोकसमन्विता 2.007.017c दह्यमानानलेनेव त्वद्धितार्थम् इहागता 2.007.018a तव दुःखेन कैकेयि मम दुःखं महद् भवेत् 2.007.018c त्वद्वृद्धौ मम वृद्धिश् च भवेद् अत्र न संशयः 2.007.019a नराधिपकुले जाता महिषी त्वं महीपतेः 2.007.019c उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे 2.007.020a धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः 2.007.020c शुद्धभावे न जानीषे तेनैवम् अतिसंधिता 2.007.021a उपस्थितं पयुञ्जानस् त्वयि सान्त्वम् अनर्थकम् 2.007.021c अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति 2.007.022a अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु 2.007.022c काल्यं स्थापयिता रामं राज्ये निहतकण्टके 2.007.023a शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया 2.007.023c आशीविष इवाङ्केन बाले परिधृतस् त्वया 2.007.024a यथा हि कुर्यात् सर्पो वा शत्रुर् वा प्रत्युपेक्षितः 2.007.024c राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता 2.007.025a पापेनानृतसन्त्वेन बाले नित्यं सुखोचिते 2.007.025c रामं स्थापयता राज्ये सानुबन्धा हता ह्य् असि 2.007.026a सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव 2.007.026c त्रायस्व पुत्रम् आत्मानं मां च विस्मयदर्शने 2.007.027a मन्थराया वचः श्रुत्वा शयनात् स शुभानना 2.007.027c एवम् आभरणं तस्यै कुब्जायै प्रददौ शुभम् 2.007.028a दत्त्वा त्व् आभरणं तस्यै कुब्जायै प्रमदोत्तमा 2.007.028c कैकेयी मन्थरां हृष्टा पुनर् एवाब्रवीद् इदम् 2.007.029a इदं तु मन्थरे मह्यम् आख्यासि परमं प्रियम् 2.007.029c एतन् मे प्रियम् आख्यातुः किं वा भूयः करोमि ते 2.007.030a रामे वा भरते वाहं विशेषं नोपलक्षये 2.007.030c तस्मात् तुष्टास्मि यद् राजा रामं राज्ये ऽभिषेक्ष्यति 2.007.031a न मे परं किं चिद् इतस् त्वया पुनः; प्रियं प्रियार्हे सुवचं वचो वरम् 2.007.031c तथा ह्य् अवोचस् त्वम् अतः प्रियोत्तरं; वरं परं ते प्रददामि तं वृणु 2.008.001a मन्थरा त्व् अभ्यसूय्यैनाम् उत्सृज्याभरणं च तत् 2.008.001c उवाचेदं ततो वाक्यं कोपदुःखसमन्विता 2.008.002a हर्षं किम् इदम् अस्थाने कृतवत्य् असि बालिशे 2.008.002c शोकसागरमध्यस्थम् आत्मानं नावबुध्यसे 2.008.003a सुभगा खलु कौसल्या यस्याः पुत्रो ऽभिषेक्ष्यते 2.008.003c यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः 2.008.004a प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् 2.008.004c उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः 2.008.005a हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः 2.008.005c अप्रहृष्टा भविष्यन्ति स्नुषास् ते भरतक्षये 2.008.006a तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः 2.008.006c रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह 2.008.007a धर्मज्ञो गुरुभिर् दान्तः कृतज्ञः सत्यवाक् शुचिः 2.008.007c रामो राज्ञः सुतो ज्येष्ठो यौवराज्यम् अतो ऽर्हति 2.008.008a भ्रातॄन् भृत्यांश् च दीर्घायुः पितृवत् पालयिष्यति 2.008.008c संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् 2.008.009a भरतश् चापि रामस्य ध्रुवं वर्षशतात् परम् 2.008.009c पितृपैतामहं राज्यम् अवाप्स्यति नरर्षभः 2.008.010a सा त्वम् अभ्युदये प्राप्ते वर्तमाने च मन्थरे 2.008.010c भविष्यति च कल्याणे किमर्थं परितप्यसे 2.008.010e कौसल्यातो ऽतिरिक्तं च स तु शुश्रूषते हि माम् 2.008.011a कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता 2.008.011c दीर्घम् उष्णं विनिःश्वस्य कैकेयीम् इदम् अब्रवीत् 2.008.012a अनर्थदर्शिनी मौर्ख्यान् नात्मानम् अवबुध्यसे 2.008.012c शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे 2.008.013a भविता राघवो राजा राघवस्य च यः सुतः 2.008.013c राजवंशात् तु भरतः कैकेयि परिहास्यते 2.008.014a न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि 2.008.014c स्थाप्यमानेषु सर्वेषु सुमहान् अनयो भवेत् 2.008.015a तस्माज् ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः 2.008.015c स्थापयन्त्य् अनवद्याङ्गि गुणवत्स्व् इतरेष्व् अपि 2.008.016a असाव् अत्यन्तनिर्भग्नस् तव पुत्रो भविष्यति 2.008.016c अनाथवत् सुखेभ्यश् च राजवंशाच् च वत्सले 2.008.017a साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे 2.008.017c सपत्निवृद्धौ या मे त्वं प्रदेयं दातुम् इच्छसि 2.008.018a ध्रुवं तु भरतं रामः प्राप्य राज्यम् अकण्टकम् 2.008.018c देशान्तरं नाययित्वा लोकान्तरम् अथापि वा 2.008.019a बाल एव हि मातुल्यं भरतो नायितस् त्वया 2.008.019c संनिकर्षाच् च सौहार्दं जायते स्थावरेष्व् अपि 2.008.020a गोप्ता हि रामं सौमित्रिर् लक्ष्मणं चापि राघवः 2.008.020c अश्विनोर् इव सौभ्रात्रं तयोर् लोकेषु विश्रुतम् 2.008.021a तस्मान् न लक्ष्मणे रामः पापं किं चित् करिष्यति 2.008.021c रामस् तु भरते पापं कुर्याद् इति न संशयः 2.008.022a तस्माद् राजगृहाद् एव वनं गच्छतु ते सुतः 2.008.022c एतद् धि रोचते मह्यं भृशं चापि हितं तव 2.008.023a एवं ते ज्ञातिपक्षस्य श्रेयश् चैव भविष्यति 2.008.023c यदि चेद् भरतो धर्मात् पित्र्यं राज्यम् अवाप्स्यति 2.008.024a स ते सुखोचितो बालो रामस्य सहजो रिपुः 2.008.024c समृधार्थस्य नष्टार्थो जीविष्यति कथं वशे 2.008.025a अभिद्रुतम् इवारण्ये सिंहेन गजयूथपम् 2.008.025c प्रच्छाद्यमानं रामेण भरतं त्रातुम् अर्हसि 2.008.026a दर्पान् निराकृता पूर्वं त्वया सौभाग्यवत्तया 2.008.026c राममाता सपत्नी ते कथं वैरं न यातयेत् 2.008.027a यदा हि रामः पृथिवीम् अवाप्स्यति; ध्रुवं प्रनष्टो भरतो भविष्यति 2.008.027c अतो हि संचिन्तय राज्यम् आत्मजे; परस्य चाद्यैव विवास कारणम् 2.009.001a एवम् उक्ता तु कैकेयी क्रोधेन ज्वलितानना 2.009.001c दीर्घम् उष्णं विनिःश्वस्य मन्थराम् इदम् अब्रवीत् 2.009.002a अद्य रामम् इतः क्षिप्रं वनं प्रस्थापयाम्य् अहम् 2.009.002c यौवराज्येन भरतं क्षिप्रम् एवाभिषेचये 2.009.003a इदं त्व् इदानीं संपश्य केनोपायेन मन्थरे 2.009.003c भरतः प्राप्नुयाद् राज्यं न तु रामः कथं चन 2.009.004a एवम् उक्ता तया देव्या मन्थरा पापदर्शिनी 2.009.004c रामार्थम् उपहिंसन्ती कैकेयीम् इदम् अब्रवीत् 2.009.005a हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे 2.009.005c यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् 2.009.006a श्रुत्वैवं वचनं तस्या मन्थरायास् तु कैकयी 2.009.006c किं चिद् उत्थाय शयनात् स्वास्तीर्णाद् इदम् अब्रवीत् 2.009.007a कथय त्वं ममोपायं केनोपायेन मन्थरे 2.009.007c भरतः प्राप्नुयाद् राज्यं न तु रामः कथं चन 2.009.008a एवम् उक्ता तया देव्या मन्थरा पापदर्शिनी 2.009.008c रामार्थम् उपहिंसन्ती कुब्जा वचनम् अब्रवीत् 2.009.009a तव देवासुरे युद्धे सह राजर्षिभिः पतिः 2.009.009c अगच्छत् त्वाम् उपादाय देवराजस्य साह्यकृत् 2.009.010a दिशम् आस्थाय कैकेयि दक्षिणां दण्डकान् प्रति 2.009.010c वैजयन्तम् इति ख्यातं पुरं यत्र तिमिध्वजः 2.009.011a स शम्बर इति ख्यातः शतमायो महासुरः 2.009.011c ददौ शक्रस्य संग्रामं देवसंघैर् अनिर्जितः 2.009.012a तस्मिन् महति संग्रामे राजा दशरथस् तदा 2.009.012c अपवाह्य त्वया देवि संग्रामान् नष्टचेतनः 2.009.013a तत्रापि विक्षतः शस्त्रैः पतिस् ते रक्षितस् त्वया 2.009.013c तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने 2.009.014a स त्वयोक्तः पतिर् देवि यदेच्छेयं तदा वरौ 2.009.014c गृह्णीयाम् इति तत् तेन तथेत्य् उक्तं महात्मना 2.009.014e अनभिज्ञा ह्य् अहं देवि त्वयैव कथितं पुरा 2.009.015a तौ वरौ याच भर्तारं भरतस्याभिषेचनम् 2.009.015c प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश 2.009.016a क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते 2.009.016c शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी 2.009.016e मा स्मैनं प्रत्युदीक्षेथा मा चैनम् अभिभाषथाः 2.009.017a दयिता त्वं सदा भर्तुर् अत्र मे नास्ति संशयः 2.009.017c त्वत्कृते च महाराजो विशेद् अपि हुताशनम् 2.009.018a न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् 2.009.018c तव प्रियार्थं राजा हि प्राणान् अपि परित्यजेत् 2.009.019a न ह्य् अतिक्रमितुं शक्तस् तव वाक्यं महीपतिः 2.009.019c मन्दस्वभावे बुध्यस्व सौभाग्यबलम् आत्मनः 2.009.020a मणिमुक्तासुवर्णानि रत्नानि विविधानि च 2.009.020c दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः 2.009.021a यौ तौ देवासुरे युद्धे वरौ दशरथो ऽददात् 2.009.021c तौ स्मारय महाभागे सो ऽर्थो मा त्वाम् अतिक्रमेत् 2.009.022a यदा तु ते वरं दद्यात् स्वयम् उत्थाप्य राघवः 2.009.022c व्यवस्थाप्य महाराजं त्वम् इमं वृणुया वरम् 2.009.023a रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च 2.009.023c भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः 2.009.024a एवं प्रव्राजितश् चैव रामो ऽरामो भविष्यति 2.009.024c भरतश् च हतामित्रस् तव राजा भविष्यति 2.009.025a येन कालेन रामश् च वनात् प्रत्यागमिष्यति 2.009.025c तेन कालेन पुत्रस् ते कृतमूलो भविष्यति 2.009.025e संगृहीतमनुष्यश् च सुहृद्भिः सार्धम् आत्मवान् 2.009.026a प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा 2.009.026c रामाभिषेकसंकल्पान् निगृह्य विनिवर्तय 2.009.027a अनर्थम् अर्थरूपेण ग्राहिता सा ततस् तया 2.009.027c हृष्टा प्रतीता कैकेयी मन्थराम् इदम् अब्रवीत् 2.009.028a कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् 2.009.028c पृथिव्याम् असि कुब्जानाम् उत्तमा बुद्धिनिश्चये 2.009.029a त्वम् एव तु ममार्थेषु नित्ययुक्ता हितैषिणी 2.009.029c नाहं समवबुध्येयं कुब्जे राज्ञश् चिकीर्षितम् 2.009.030a सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः 2.009.030c त्वं पद्मम् इव वातेन संनता प्रियदर्शना 2.009.031a उरस् ते ऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम् 2.009.031c अधस्ताच् चोदरं शान्तं सुनाभम् इव लज्जितम् 2.009.032a जघनं तव निर्घुष्टं रशनादामशोभितम् 2.009.032c जङ्घे भृशम् उपन्यस्ते पादौ चाप्य् आयताव् उभौ 2.009.033a त्वम् आयताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि 2.009.033c अग्रतो मम गच्छन्ती राजहंसीव राजसे 2.009.034a तवेदं स्थगु यद् दीर्घं रथघोणम् इवायतम् 2.009.034c मतयः क्षत्रविद्याश् च मायाश् चात्र वसन्ति ते 2.009.035a अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् 2.009.035c अभिषिक्ते च भरते राघवे च वनं गते 2.009.036a जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि 2.009.036c लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु 2.009.037a मुखे च तिलकं चित्रं जातरूपमयं शुभम् 2.009.037c कारयिष्यामि ते कुब्जे शुभान्य् आभरणानि च 2.009.038a परिधाय शुभे वस्त्रे देवदेव चरिष्यसि 2.009.038c चन्द्रम् आह्वयमानेन मुखेनाप्रतिमानना 2.009.038e गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् 2.009.039a तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः 2.009.039c पादौ परिचरिष्यन्ति यथैव त्वं सदा मम 2.009.040a इति प्रशस्यमाना सा कैकेयीम् इदम् अब्रवीत् 2.009.040c शयानां शयने शुभ्रे वेद्याम् अग्निशिखाम् इव 2.009.041a गतोदके सेतुबन्धो न कल्याणि विधीयते 2.009.041c उत्तिष्ठ कुरु कल्याणं राजानम् अनुदर्शय 2.009.042a तथा प्रोत्साहिता देवी गत्वा मन्थरया सह 2.009.042c क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता 2.009.043a अनेकशतसाहस्रं मुक्ताहारं वराङ्गना 2.009.043c अवमुच्य वरार्हाणि शुभान्य् आभरणानि च 2.009.044a ततो हेमोपमा तत्र कुब्जा वाक्यं वशं गता 2.009.044c संविश्य भूमौ कैकेयी मन्थराम् इदम् अब्रवीत् 2.009.045a इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि 2.009.045c वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् 2.009.046a अथैतद् उक्त्वा वचनं सुदारुणं; निधाय सर्वाभरणानि भामिनी 2.009.046c असंवृताम् आस्तरणेन मेदिनीं; तदाधिशिश्ये पतितेव किन्नरी 2.009.047a उदीर्णसंरम्भतमोवृतानना; तथावमुक्तोत्तममाल्यभूषणा 2.009.047c नरेन्द्रपत्नी विमना बभूव सा; तमोवृता द्यौर् इव मग्नतारका 2.010.001a आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् 2.010.001c प्रियार्हां प्रियम् आख्यातुं विवेशान्तःपुरं वशी 2.010.002a तां तत्र पतितां भूमौ शयानाम् अतथोचिताम् 2.010.002c प्रतप्त इव दुःखेन सो ऽपश्यज् जगतीपतिः 2.010.003a स वृद्धस् तरुणीं भार्यां प्राणेभ्यो ऽपि गरीयसीम् 2.010.003c अपापः पापसंकल्पां ददर्श धरणीतले 2.010.004a करेणुम् इव दिग्धेन विद्धां मृगयुणा वने 2.010.004c महागज इवारण्ये स्नेहात् परिममर्श ताम् 2.010.005a परिमृश्य च पाणिभ्याम् अभिसंत्रस्तचेतनः 2.010.005c कामी कमलपत्राक्षीम् उवाच वनिताम् इदम् 2.010.006a न ते ऽहम् अभिजानामि क्रोधम् आत्मनि संश्रितम् 2.010.006c देवि केनाभियुक्तासि केन वासि विमानिता 2.010.007a यद् इदं मम दुःखाय शेषे कल्याणि पांसुषु 2.010.007c भूमौ शेषे किमर्थं त्वं मयि कल्याण चेतसि 2.010.007e भूतोपहतचित्तेव मम चित्तप्रमाथिनी 2.010.008a सन्ति मे कुशला वैद्या अभितुष्टाश् च सर्वशः 2.010.008c सुखितां त्वां करिष्यन्ति व्याधिम् आचक्ष्व भामिनि 2.010.009a कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् 2.010.009c कः प्रियं लभताम् अद्य को वा सुमहद् अप्रियम् 2.010.010a अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् 2.010.010c दरिद्रः को भवत्व् आढ्यो द्रव्यवान् वाप्य् अकिंचनः 2.010.011a अहं चैव मदीयाश् च सर्वे तव वशानुगाः 2.010.011c न ते कं चिद् अभिप्रायं व्याहन्तुम् अहम् उत्सहे 2.010.012a आत्मनो जीवितेनापि ब्रूहि यन् मनसेच्छसि 2.010.012c यावद् आवर्तते चक्रं तावती मे वसुंधरा 2.010.013a तथोक्ता सा समाश्वस्ता वक्तुकामा तद् अप्रियम् 2.010.013c परिपीडयितुं भूयो भर्तारम् उपचक्रमे 2.010.014a नास्मि विप्रकृता देव केन चिन् न विमानिता 2.010.014c अभिप्रायस् तु मे कश् चित् तम् इच्छामि त्वया कृतम् 2.010.015a प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुम् इच्छसि 2.010.015c अथ तद् व्याहरिष्यामि यद् अभिप्रार्थितं मया 2.010.016a एवम् उक्तस् तया राजा प्रियया स्त्रीवशं गतः 2.010.016c ताम् उवाच महातेजाः कैकेयीम् ईषदुत्स्मितः 2.010.017a अवलिप्ते न जानासि त्वत्तः प्रियतरो मम 2.010.017c मनुजो मनुजव्याघ्राद् रामाद् अन्यो न विद्यते 2.010.018a भद्रे हृदयम् अप्य् एतद् अनुमृश्श्योद्धरस्व मे 2.010.018c एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे 2.010.019a बलम् आत्मनि पश्यन्ती न मां शङ्कितुम् अर्हसि 2.010.019c करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे 2.010.020a तेन वाक्येन संहृष्टा तम् अभिप्रायम् आत्मनः 2.010.020c व्याजहार महाघोरम् अभ्यागतम् इवान्तकम् 2.010.021a यथाक्रमेण शपसि वरं मम ददासि च 2.010.021c तच् छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः 2.010.022a चन्द्रादित्यौ नभश् चैव ग्रहा रात्र्यहनी दिशः 2.010.022c जगच् च पृथिवी चैव सगन्धर्वा सराक्षसा 2.010.023a निशाचराणि भूतानि गृहेषु गृहदेवताः 2.010.023c यानि चान्यानि भूतानि जानीयुर् भाषितं तव 2.010.024a सत्यसंधो महातेजा धर्मज्ञः सुसमाहितः 2.010.024c वरं मम ददात्य् एष तन् मे शृण्वन्तु देवताः 2.010.025a इति देवी महेष्वासं परिगृह्याभिशस्य च 2.010.025c ततः परम् उवाचेदं वरदं काममोहितम् 2.010.026a वरौ यौ मे त्वया देव तदा दत्तौ महीपते 2.010.026c तौ तावद् अहम् अद्यैव वक्ष्यामि शृणु मे वचः 2.010.027a अभिषेक समारम्भो राघवस्योपकल्पितः 2.010.027c अनेनैवाभिषेकेण भरतो मे ऽभिषिच्यताम् 2.010.028a नव पञ्च च वर्षाणि दण्डकारण्यम् आश्रितः 2.010.028c चीराजिनजटाधारी रामो भवतु तापसः 2.010.029a भरतो भजताम् अद्य यौवराज्यम् अकण्टकम् 2.010.029c अद्य चैव हि पश्येयं प्रयान्तं राघवं वने 2.010.030a ततः श्रुत्वा महाराज कैकेय्या दारुणं वचः 2.010.030c व्यथितो विलवश् चैव व्याघ्रीं दृष्ट्वा यथा मृगः 2.010.031a असंवृतायाम् आसीनो जगत्यां दीर्घम् उच्छ्वसन् 2.010.031c अहो धिग् इति सामर्षो वाचम् उक्त्वा नराधिपः 2.010.031e मोहम् आपेदिवान् भूयः शोकोपहतचेतनः 2.010.032a चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः 2.010.032c कैकेयीम् अब्रवीत् क्रुद्धः प्रदहन्न् इव चक्षुषा 2.010.033a नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि 2.010.033c किं कृतं तव रामेण पापे पापं मयापि वा 2.010.034a सदा ते जननी तुल्यां वृत्तिं वहति राघवः 2.010.034c तस्यैव त्वम् अनर्थाय किंनिमित्तम् इहोद्यता 2.010.035a त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिता 2.010.035c अविज्ञानान् नृपसुता व्याली तीक्ष्णविषा यथा 2.010.036a जीवलोको यदा सर्वो रामस्येह गुणस्तवम् 2.010.036c अपराधं कम् उद्दिश्य त्यक्ष्यामीष्टम् अहं सुतम् 2.010.037a कौसल्यां वा सुमित्रां वा त्यजेयम् अपि वा श्रियम् 2.010.037c जीवितं वात्मनो रामं न त्व् एव पितृवत्सलम् 2.010.038a परा भवति मे प्रीतिर् दृष्ट्वा तनयम् अग्रजम् 2.010.038c अपश्यतस् तु मे रामं नष्टा भवति चेतना 2.010.039a तिष्ठेल् लोको विना सूर्यं सस्यं वा सलिलं विना 2.010.039c न तु रामं विना देहे तिष्ठेत् तु मम जीवितम् 2.010.040a तद् अलं त्यज्यताम् एष निश्चयः पापनिश्चये 2.010.040c अपि ते चरणौ मूर्ध्ना स्पृशाम्य् एष प्रसीद मे 2.010.041a स भूमिपालो विलपन्न् अनाथवत्; स्त्रिया गृहीतो दृहये ऽतिमात्रता 2.010.041c पपात देव्याश् चरणौ प्रसारिताव्; उभाव् असंस्पृश्य यथातुरस् तथा 2.011.001a अतदर्हं महाराजं शयानम् अतथोचितम् 2.011.001c ययातिम् इव पुण्यान्ते देवलोकात् परिच्युतम् 2.011.002a अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी 2.011.002c पुनर् आकारयाम् आस तम् एव वरम् अङ्गना 2.011.003a त्वं कत्थसे महाराज सत्यवादी दृढव्रतः 2.011.003c मम चेमं वरं कस्माद् विधारयितुम् इच्छसि 2.011.004a एवम् उक्तस् तु कैकेय्या राजा दशरथस् तदा 2.011.004c प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्न् इव 2.011.005a मृते मयि गते रामे वनं मनुजपुंगवे 2.011.005c हन्तानार्ये ममामित्रे रामः प्रव्राजितो वनम् 2.011.006a यदि सत्यं ब्रवीम्य् एतत् तद् असत्यं भविष्यति 2.011.006c अकीर्तिर् अतुला लोके ध्रुवं परिभवश् च मे 2.011.007a तथा विलपतस् तस्य परिभ्रमितचेतसः 2.011.007c अस्तम् अभ्यगमत् सूर्यो रजनी चाभ्यवर्तत 2.011.008a स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता 2.011.008c राज्ञो विलपमानस्य न व्यभासत शर्वरी 2.011.009a तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः 2.011.009c विललापार्तवद् दुःखं गगनासक्तलोचनः 2.011.010a न प्रभातं त्वयेच्छामि मयायं रचितो ऽञ्जलिः 2.011.010c अथ वा गम्यतां शीघ्रं नाहम् इच्छामि निर्घृणाम् 2.011.010e नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत् 2.011.011a एवम् उक्त्वा ततो राजा कैकेयीं संयताञ्जलिः 2.011.011c प्रसादयाम् आस पुनः कैकेयीं चेदम् अब्रवीत् 2.011.012a साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः 2.011.012c प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः 2.011.013a शून्येन खलु सुश्रोणि मयेदं समुदाहृतम् 2.011.013c कुरु साधु प्रसादं मे बाले सहृदया ह्य् असि 2.011.014a विशुद्धभावस्य हि दुष्टभावा; ताम्रेक्षणस्याश्रुकलस्य राज्ञः 2.011.014c श्रुत्वा विचित्रं करुणं विलापं; भर्तुर् नृशंसा न चकार वाक्यम् 2.011.015a ततः स राजा पुनर् एव मूर्छितः; प्रियाम् अतुष्टां प्रतिकूलभाषिणीम् 2.011.015c समीक्ष्य पुत्रस्य विवासनं प्रति; क्षितौ विसंज्ञो निपपात दुःखितः 2.012.001a पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि 2.012.001c विवेष्टमानम् उदीक्ष्य सैक्ष्वाकम् इदम् अब्रवीत् 2.012.002a पापं कृत्वेव किम् इदं मम संश्रुत्य संश्रवम् 2.012.002c शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वम् अर्हसि 2.012.003a आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः 2.012.003c सत्यम् आश्रित्य हि मया त्वं च धर्मं प्रचोदितः 2.012.004a संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः 2.012.004c प्रदाय पक्षिणो राजञ् जगाम गतिम् उत्तमाम् 2.012.005a तथ ह्य् अलर्कस् तेजस्वी ब्राह्मणे वेदपारगे 2.012.005c याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ 2.012.006a सरितां तु पतिः स्वल्पां मर्यादां सत्यम् अन्वितः 2.012.006c सत्यानुरोधात् समये वेलां खां नातिवर्तते 2.012.007a समयं च ममार्येमं यदि त्वं न करिष्यसि 2.012.007c अग्रतस् ते परित्यक्ता परित्यक्ष्यामि जीवितम् 2.012.008a एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया 2.012.008c नाशकत् पाशम् उन्मोक्तुं बलिर् इन्द्रकृतं यथा 2.012.009a उद्भ्रान्तहृदयश् चापि विवर्णवनदो ऽभवत् 2.012.009c स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा 2.012.010a विह्वलाभ्यां च नेत्राभ्याम् अपश्यन्न् इव भूमिपः 2.012.010c कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीम् इदम् अब्रवीत् 2.012.011a यस् ते मन्त्रकृतः पाणिर् अग्नौ पापे मया धृतः 2.012.011c तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया 2.012.012a ततः पापसमाचारा कैकेयी पार्थिवं पुनः 2.012.012c उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता 2.012.013a किम् इदं भाषसे राजन् वाक्यं गररुजोपमम् 2.012.013c आनाययितुम् अक्लिष्टं पुत्रं रामम् इहार्हसि 2.012.014a स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् 2.012.014c निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि 2.012.015a स नुन्न इव तीक्षेण प्रतोदेन हयोत्तमः 2.012.015c राजा प्रदोचितो ऽभीक्ष्णं कैकेयीम् इदम् अब्रवीत् 2.012.016a धर्मबन्धेन बद्धो ऽस्मि नष्टा च मम चेतना 2.012.016c ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुम् इच्छामि धार्मिकम् 2.012.017a इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् 2.012.017c स्वयम् एवाब्रवीत् सूतं गच्छ त्वं रामम् आनय 2.012.018a ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति 2.012.018c शोकारक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः 2.012.019a सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् 2.012.019c प्रगृहीताञ्जलिः किं चित् तस्माद् देशाद् अपाक्रमन् 2.012.020a यदा वक्तुं स्वयं दैन्यान् न शशाक महीपतिः 2.012.020c तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह 2.012.021a सुमन्त्र रामं द्रक्ष्यामि शीघ्रम् आनय सुन्दरम् 2.012.021c स मन्यमानः कल्याणं हृदयेन ननन्द च 2.012.022a सुमन्त्रश् चिन्तयाम् आस त्वरितं चोदितस् तया 2.012.022c व्यक्तं रामो ऽभिषेकार्थम् इहायास्यति धर्मवित् 2.012.023a इति सूतो मतिं कृत्वा हर्षेण महता पुनः 2.012.023c निर्जगाम महातेजा राघवस्य दिदृक्षया 2.012.024a ततः पुरस्तात् सहसा विनिर्गतो; महीपतीन् द्वारगतान् विलोकयन् 2.012.024c ददर्श पौरान् विविधान् महाधनान्; उपस्थितान् द्वारम् उपेत्य विष्ठितान् 2.013.001a ते तु तां रजनीम् उष्य ब्राह्मणा वेदपारगाः 2.013.001c उपतस्थुर् उपस्थानं सहराजपुरोहिताः 2.013.002a अमात्या बलमुख्याश् च मुख्या ये निगमस्य च 2.013.002c राघवस्याभिषेकार्थे प्रीयमाणास् तु संगताः 2.013.003a उदिते विमले सूर्ये पुष्ये चाभ्यागते ऽहनि 2.013.003c अभिषेकाय रामस्य द्विजेन्द्रैर् उपकल्पितम् 2.013.004a काञ्चना जलकुम्भाश् च भद्रपीठं स्वलंकृतम् 2.013.004c रामश् च सम्यगास्तीर्णो भास्वरा व्याघ्रचर्मणा 2.013.005a गङ्गायमुनयोः पुण्यात् संगमाद् आहृतं जलम् 2.013.005c याश् चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च 2.013.006a प्राग्वाहाश् चोर्ध्ववाहाश् च तिर्यग्वाहाः समाहिताः 2.013.006c ताभ्यश् चैवाहृतं तोयं समुद्रेभ्यश् च सर्वशः 2.013.007a क्षौद्रं दधिघृतं लाजा धर्भाः सुमनसः पयः 2.013.007c सलाजाः क्षीरिभिश् छन्ना घटाः काञ्चनराजताः 2.013.007e पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा 2.013.008a चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् 2.013.008c सज्जं तिष्ठति रामस्य वालव्यजनम् उत्तमम् 2.013.009a चन्द्रमण्डलसंकाशम् आतपत्रं च पाण्डुरम् 2.013.009c सज्जं द्युतिकरं श्रीमद् अभिषेकपुरस्कृतम् 2.013.010a पाण्डुरश् च वृषः सज्जः पाण्डुराश्वश् च सुस्थितः 2.013.010c प्रस्रुतश् च गजः श्रीमान् औपवाह्यः प्रतीक्षते 2.013.011a अष्टौ कन्याश् च मङ्गल्याः सर्वाभरणभूषिताः 2.013.011c वादित्राणि च सर्वाणि बन्दिनश् च तथापरे 2.013.012a इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् 2.013.012c तथा जातीयाम् आदाय राजपुत्राभिषेचनम् 2.013.013a ते राजवचनात् तत्र समवेता महीपतिम् 2.013.013c अपश्यन्तो ऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत् 2.013.014a न पश्यामश् च राजानम् उदितश् च दिवाकरः 2.013.014c यौवराज्याभिषेकश् च सज्जो रामस्य धीमतः 2.013.015a इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् 2.013.015c अब्रवीत् तान् इदं सर्वान् सुमन्त्रो राजसत्कृतः 2.013.016a अयं पृच्छामि वचनात् सुखम् आयुष्मताम् अहम् 2.013.016c राज्ञः संप्रतिबुद्धस्य यच् चागमनकारणम् 2.013.017a इत्य् उक्त्वान्तःपुरद्वारम् आजगाम पुराणवित् 2.013.017c आशीर्भिर् गुणयुक्ताभिर् अभितुष्टाव राघवम् 2.013.018a गता भगवती रात्रिरहः शिवम् उपस्थितम् 2.013.018c बुध्यस्व नृपशार्दूल कुरु कार्यम् अनन्तरम् 2.013.019a ब्राह्मणा बलमुख्याश् च नैगमाश् चागता नृप 2.013.019c दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव 2.013.020a स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् 2.013.020c प्रतिबुध्य ततो राजा इदं वचनम् अब्रवीत् 2.013.021a न चैव संप्रसुतो ऽहम् आनयेद् आशु राघवम् 2.013.021c इति राजा दशरथः सूतं तत्रान्वशात् पुनः 2.013.022a स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् 2.013.022c निर्जगाम नृपावासान् मन्यमानः प्रियं महत् 2.013.023a प्रपन्नो राजमार्गं च पताका ध्वजशोभितम् 2.013.023c स सूतस् तत्र शुश्राव रामाधिकरणाः कथाः 2.013.024a ततो ददर्श रुचिरं कैलाससदृशप्रभम् 2.013.024c रामवेश्म सुमन्त्रस् तु शक्रवेश्मसमप्रभम् 2.013.025a महाकपाटपिहितं वितर्दिशतशोभितम् 2.013.025c काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् 2.013.026a शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् 2.013.026c दामभिर् वरमाल्यानां सुमहद्भिर् अलंकृतम् 2.013.027a स वाजियुक्तेन रथेन सारथिर्; नराकुलं राजकुलं विलोकयन् 2.013.027c ततः समासाद्य महाधनं महत्; प्रहृष्टरोमा स बभूव सारथिः 2.013.028a तद् अद्रिकूटाचलमेघसंनिभं; महाविमानोत्तमवेश्मसंघवत् 2.013.028c अवार्यमाणः प्रविवेश सारथिः; प्रभूतरत्नं मकरो यथार्णवम् 2.014.001a स तद् अन्तःपुरद्वारं समतीत्य जनाकुलम् 2.014.001c प्रविविक्तां ततः कक्ष्याम् आससाद पुराणवित् 2.014.002a प्रासकार्मुकबिभ्रद्भिर् युवभिर् मृष्टकुण्डलैः 2.014.002c अप्रमादिभिर् एकाग्रैः स्वनुरक्तैर् अधिष्ठिताम् 2.014.003a तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् 2.014.003c ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् 2.014.004a ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः 2.014.004c सहभार्याय रामाय क्षिप्रम् एवाचचक्षिरे 2.014.005a प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरं पितुः 2.014.005c तत्रैवानाययाम् आस राघवः प्रियकाम्यया 2.014.006a तं वैश्रवणसंकाशम् उपविष्टं स्वलंकृतम् 2.014.006c दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे 2.014.007a वराहरुधिराभेण शुचिना च सुगन्धिना 2.014.007c अनुलिप्तं परार्ध्येन चन्दनेन परंतपम् 2.014.008a स्थितया पार्श्वतश् चापि वालव्यजनहस्तया 2.014.008c उपेतं सीतया भूयश् चित्रया शशिनं यथा 2.014.009a तं तपन्तम् इवादित्यम् उपपन्नं स्वतेजसा 2.014.009c ववन्दे वरदं बन्दी नियमज्ञो विनीतवत् 2.014.010a प्राञ्जलिस् तु सुखं पृष्ट्वा विहारशयनासने 2.014.010c राजपुत्रम् उवाचेदं सुमन्त्रो राजसत्कृतः 2.014.011a कौसल्या सुप्रभा देव पिता त्वं द्रष्टुम् इच्छति 2.014.011c महिष्या सह कैकेय्या गम्यतां तत्र माचिरम् 2.014.012a एवम् उक्तस् तु संहृष्टो नरसिंहो महाद्युतिः 2.014.012c ततः संमानयाम् आस सीताम् इदम् उवाच ह 2.014.013a देवि देवश् च देवी च समागम्य मदन्तरे 2.014.013c मन्त्रेयेते ध्रुवं किं चिद् अभिषेचनसंहितम् 2.014.014a लक्षयित्वा ह्य् अभिप्रायं प्रियकामा सुदक्षिणा 2.014.014c संचोदयति राजानं मदर्थं मदिरेक्षणा 2.014.015a यादृशी परिषत् तत्र तादृशो दूत आगतः 2.014.015c ध्रुवम् अद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति 2.014.016a हन्त शीघ्रम् इतो गत्वा द्रक्ष्यामि च महीपतिः 2.014.016c सह त्वं परिवारेण सुखम् आस्स्व रमस्य च 2.014.017a पतिसंमानिता सीता भर्तारम् असितेक्षणा 2.014.017c आद्वारम् अनुवव्राज मङ्गलान्य् अभिदध्युषी 2.014.018a स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च 2.014.018c ततः पावकसंकाशम् आरुरोह रथोत्तमम् 2.014.019a मुष्णन्तम् इव चक्षूंषि प्रभया हेमवर्चसं 2.014.019c करेणुशिशुकल्पैश् च युक्तं परमवाजिभिः 2.014.020a हरियुक्तं सहस्राक्षो रथम् इन्द्र इवाशुगम् 2.014.020c प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया 2.014.021a स पर्जन्य इवाकाशे स्वनवान् अभिनादयन् 2.014.021c निकेतान् निर्ययौ श्रीमान् महाभ्राद् इव चन्द्रमाः 2.014.022a छत्रचामरपाणिस् तु लक्ष्मणो राघवानुजः 2.014.022c जुगोप भ्रातरं भ्राता रथम् आस्थाय पृष्ठतः 2.014.023a ततो हलहलाशब्दस् तुमुलः समजायत 2.014.023c तस्य निष्क्रममाणस्य जनौघस्य समन्ततः 2.014.024a स राघवस् तत्र कथाप्रलापं; शुश्राव लोकस्य समागतस्य 2.014.024c आत्माधिकारा विविधाश् च वाचः; प्रहृष्टरूपस्य पुरे जनस्य 2.014.025a एष श्रियं गच्छति राघवो ऽद्य; राजप्रसादाद् विपुलां गमिष्यन् 2.014.025c एते वयं सर्वसमृद्धकामा; येषाम् अयं नो भविता प्रशास्ता 2.014.025e लाभो जनस्यास्य यद् एष सर्वं; प्रपत्स्यते राष्ट्रम् इदं चिराय 2.014.026a स घोषवद्भिश् च हयैः सनागैः; पुरःसरैः स्वस्तिकसूतमागधैः 2.014.026c महीयमानः प्रवरैश् च वादकैर्; अभिष्टुतो वैश्रवणो यथा ययौ 2.014.027a करेणुमातङ्गरथाश्वसंकुलं; महाजनौघैः परिपूर्णचत्वरम् 2.014.027c प्रभूतरत्नं बहुपण्यसंचयं; ददर्श रामो रुचिरं महापथम् 2.015.001a स रामो रथम् आस्थाय संप्रहृष्टसुहृज्जनः 2.015.001c अपश्यन् नगरं श्रीमान् नानाजनसमाकुलम् 2.015.002a स गृहैर् अभ्रसंकाशैः पाण्डुरैर् उपशोभितम् 2.015.002c राजमार्गं ययौ रामो मध्येनागरुधूपितम् 2.015.003a शोभमानम् असंबाधं तं राजपथम् उत्तमम् 2.015.003c संवृतं विविधैः पण्यैर् भक्ष्यैर् उच्चावचैर् अपि 2.015.004a आशीर्वादान् बहूञ् शृण्वन् सुहृद्भिः समुदीरितान् 2.015.004c यथार्हं चापि संपूज्य सर्वान् एव नरान् ययौ 2.015.005a पितामहैर् आचरितं तथैव प्रपितामहैः 2.015.005c अद्योपादाय तं मार्गम् अभिषिक्तो ऽनुपालय 2.015.006a यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः 2.015.006c ततः सुखतरं सर्वे रामे वत्स्याम राजनि 2.015.007a अलम् अद्य हि भुक्तेन परमार्थैर् अलं च नः 2.015.007c यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् 2.015.008a अतो हि न प्रियतरं नान्यत् किं चिद् भविष्यति 2.015.008c यथाभिषेको रामस्य राज्येनामिततेजसः 2.015.009a एताश् चान्याश् च सुहृदाम् उदासीनः कथाः शुभाः 2.015.009c आत्मसंपूजनीः शृण्वन् ययौ रामो महापथम् 2.015.010a न हि तस्मान् मनः कश् चिच् चक्षुषी वा नरोत्तमात् 2.015.010c नरः शक्नोत्य् अपाक्रष्टुम् अतिक्रान्ते ऽपि राघवे 2.015.011a सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम् 2.015.011c चतुर्णां हि वयःस्थानां तेन ते तम् अनुव्रताः 2.015.012a स राजकुलम् आसाद्य महेन्द्रभवनोपमम् 2.015.012c राजपुत्रः पितुर् वेश्म प्रविवेश श्रिया ज्वलन् 2.015.013a स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः 2.015.013c संनिवर्त्य जनं सर्वं शुद्धान्तःपुरम् अभ्यगात् 2.015.014a ततः प्रविष्टे पितुर् अन्तिकं तदा; जनः स सर्वो मुदितो नृपात्मजे 2.015.014c प्रतीक्षते तस्य पुनः स्म निर्गमं; यथोदयं चन्द्रमसः सरित्पतिः 2.016.001a स ददर्शासने रामो निषण्णं पितरं शुभे 2.016.001c कैकेयीसहितं दीनं मुखेन परिशुष्यता 2.016.002a स पितुश् चरणौ पूर्वम् अभिवाद्य विनीतवत् 2.016.002c ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः 2.016.003a रामेत्य् उक्त्वा च वचनं वाष्पपर्याकुलेक्षणः 2.016.003c शशाक नृपतिर् दीनो नेक्षितुं नाभिभाषितुम् 2.016.004a तद् अपूर्वं नरपतेर् दृष्ट्वा रूपं भयावहम् 2.016.004c रामो ऽपि भयम् आपन्नः पदा स्पृष्ट्वेव पन्नगम् 2.016.005a इन्द्रियैर् अप्रहृष्टैस् तं शोकसंतापकर्शितम् 2.016.005c निःश्वसन्तं महाराजं व्यथिताकुलचेतसं 2.016.006a ऊर्मि मालिनम् अक्षोभ्यं क्षुभ्यन्तम् इव सागरम् 2.016.006c उपप्लुतम् इवादित्यम् उक्तानृतम् ऋषिं यथा 2.016.007a अचिन्त्यकल्पं हि पितुस् तं शोकम् उपधारयन् 2.016.007c बभूव संरब्धतरः समुद्र इव पर्वणि 2.016.008a चिन्तयाम् आस च तदा रामः पितृहिते रतः 2.016.008c किंस्विद् अद्यैव नृपतिर् न मां प्रत्यभिनन्दति 2.016.009a अन्यदा मां पिता दृष्ट्वा कुपितो ऽपि प्रसीदति 2.016.009c तस्य माम् अद्य संप्रेक्ष्य किमायासः प्रवर्तते 2.016.010a स दीन इव शोकार्तो विषण्णवदनद्युतिः 2.016.010c कैकेयीम् अभिवाद्यैव रामो वचनम् अब्रवीत् 2.016.011a कच्चिन् मया नापराधम् अज्ञानाद् येन मे पिता 2.016.011c कुपितस् तन् ममाचक्ष्व त्वं चैवैनं प्रसादय 2.016.012a विवर्णवदनो दीनो न हि माम् अभिभाषते 2.016.012c शारीरो मानसो वापि कच्चिद् एनं न बाधते 2.016.012e संतापो वाभितापो वा दुर्लभं हि सदा सुखम् 2.016.013a कच्चिन् न किं चिद् भरते कुमारे प्रियदर्शने 2.016.013c शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् 2.016.014a अतोषयन् महाराजम् अकुर्वन् वा पितुर् वचः 2.016.014c मुहूर्तम् अपि नेच्छेयं जीवितुं कुपिते नृपे 2.016.015a यतोमूलं नरः पश्येत् प्रादुर्भावम् इहात्मनः 2.016.015c कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते 2.016.016a कच्चित् ते परुषं किं चिद् अभिमानात् पिता मम 2.016.016c उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः 2.016.017a एतद् आचक्ष्व मे देवि तत्त्वेन परिपृच्छतः 2.016.017c किंनिमित्तम् अपूर्वो ऽयं विकारो मनुजाधिपे 2.016.018a अहं हि वचनाद् राज्ञः पतेयम् अपि पावके 2.016.018c भक्षयेयं विषं तीक्ष्णं मज्जेयम् अपि चार्णवे 2.016.018e नियुक्तो गुरुणा पित्रा नृपेण च हितेन च 2.016.019a तद् ब्रूहि वचनं देवि राज्ञो यद् अभिकाङ्क्षितम् 2.016.019c करिष्ये प्रतिजाने च रामो द्विर् नाभिभाषते 2.016.020a तम् आर्जवसमायुक्तम् अनार्या सत्यवादिनम् 2.016.020c उवाच रामं कैकेयी वचनं भृशदारुणम् 2.016.021a पुरा देवासुरे युद्धे पित्रा ते मम राघव 2.016.021c रक्षितेन वरौ दत्तौ सशल्येन महारणे 2.016.022a तत्र मे याचितो राजा भरतस्याभिषेचनम् 2.016.022c गमनं दण्डकारण्ये तव चाद्यैव राघव 2.016.023a यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुम् इच्छसि 2.016.023c आत्मानं च नररेष्ठ मम वाक्यम् इदं शृणु 2.016.024a स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् 2.016.024c त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च 2.016.025a सप्त सप्त च वर्षाणि दण्डकारण्यम् आश्रितः 2.016.025c अभिषेकम् इमं त्यक्त्वा जटाचीरधरो वस 2.016.026a भरतः कोसलपुरे प्रशास्तु वसुधाम् इमाम् 2.016.026c नानारत्नसमाकीर्णं सवाजिरथकुञ्जराम् 2.016.027a तद् अप्रियम् अमित्रघ्नो वचनं मरणोपमम् 2.016.027c श्रुत्वा न विव्यथे रामः कैकेयीं चेदम् अब्रवीत् 2.016.028a एवम् अस्तु गमिष्यामि वनं वस्तुम् अहं त्व् अतः 2.016.028c जटाचीरधरो राज्ञः प्रतिज्ञाम् अनुपालयन् 2.016.029a इदं तु ज्ञातुम् इच्छामि किमर्थं मां महीपतिः 2.016.029c नाभिनन्दति दुर्धर्षो यथापुरम् अरिंदमः 2.016.030a मन्युर् न च त्वया कार्यो देवि ब्रूहि तवाग्रतः 2.016.030c यास्यामि भव सुप्रीता वनं चीरजटाधरः 2.016.031a हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च 2.016.031c नियुज्यमानो विश्रब्धं किं न कुर्याद् अहं प्रियम् 2.016.032a अलीकं मानसं त्व् एकं हृदयं दहतीव मे 2.016.032c स्वयं यन् नाह मां राजा भरतस्याभिषेचनम् 2.016.033a अहं हि सीतां राज्यं च प्राणान् इष्टान् धनानि च 2.016.033c हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः 2.016.034a किं पुनर् मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः 2.016.034c तव च प्रियकामार्थं प्रतिज्ञाम् अनुपालयन् 2.016.035a तद् आश्वासय हीमं त्वं किं न्व् इदं यन् महीपतिः 2.016.035c वसुधासक्तनयनो मन्दम् अश्रूणि मुञ्चति 2.016.036a गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर् हयैः 2.016.036c भरतं मातुलकुलाद् अद्यैव नृपशासनात् 2.016.037a दण्डकारण्यम् एषो ऽहम् इतो गच्छामि सत्वरः 2.016.037c अविचार्य पितुर् वाक्यं समावस्तुं चतुर्दश 2.016.038a सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी 2.016.038c प्रस्थानं श्रद्दधाना हि त्वरयाम् आस राघवम् 2.016.039a एवं भवतु यास्यन्ति दूताः शीघ्रजवैर् हयैः 2.016.039c भरतं मातुलकुलाद् उपावर्तयितुं नराः 2.016.040a तव त्व् अहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् 2.016.040c राम तस्माद् इतः शीघ्रं वनं त्वं गन्तुम् अर्हसि 2.016.041a व्रीडान्वितः स्वयं यच् च नृपस् त्वां नाभिभाषते 2.016.041c नैतत् किं चिन् नरश्रेष्ठ मन्युर् एषो ऽपनीयताम् 2.016.042a यावत् त्वं न वनं यातः पुराद् अस्माद् अभित्वरन् 2.016.042c पिता तावन् न ते राम स्नास्यते भोक्ष्यते ऽपि वा 2.016.043a धिक् कष्टम् इति निःश्वस्य राजा शोकपरिप्लुतः 2.016.043c मूर्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते 2.016.044a रामो ऽप्य् उत्थाप्य राजानं कैकेय्याभिप्रचोदितः 2.016.044c कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः 2.016.045a तद् अप्रियम् अनार्याया वचनं दारुणोदरम् 2.016.045c श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यम् अब्रवीत् 2.016.046a नाहम् अर्थपरो देवि लोकम् आवस्तुम् उत्सहे 2.016.046c विद्धि माम् ऋषिभिस् तुल्यं केवलं धर्मम् आस्थितम् 2.016.047a यद् अत्रभवतः किं चिच् छक्यं कर्तुं प्रियं मया 2.016.047c प्राणान् अपि परित्यज्य सर्वथा कृतम् एव तत् 2.016.048a न ह्य् अतो धर्मचरणं किं चिद् अस्ति महत्तरम् 2.016.048c यथा पितरि शुश्रूषा तस्य वा वचनक्रिया 2.016.049a अनुक्तो ऽप्य् अत्रभवता भवत्या वचनाद् अहम् 2.016.049c वने वत्स्यामि विजने वर्षाणीह चतुर्दश 2.016.050a न नूनं मयि कैकेयि किं चिद् आशंससे गुणम् 2.016.050c यद् राजानम् अवोचस् त्वं ममेश्वरतरा सती 2.016.051a यावन् मातरम् आपृच्छे सीतां चानुनयाम्य् अहम् 2.016.051c ततो ऽद्यैव गमिष्यामि दण्डकानां महद् वनम् 2.016.052a भरतः पालयेद् राज्यं शुश्रूषेच् च पितुर् यथा 2.016.052c तहा भवत्या कर्तव्यं स हि धर्मः सनातनः 2.016.053a स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता 2.016.053c शोकाद् अशक्नुवन् बाष्पं प्ररुरोद महास्वनम् 2.016.054a वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस् तदा 2.016.054c कैकेय्याश् चाप्य् अनार्याया निष्पपात महाद्युतिः 2.016.055a स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् 2.016.055c निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम् 2.016.056a तं बाष्पपरिपूर्णाक्षः पृष्ठतो ऽनुजगाम ह 2.016.056c लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः 2.016.057a आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् 2.016.057c शनैर् जगाम सापेक्षो दृष्टिं तत्राविचालयन् 2.016.058a न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति 2.016.058c लोककान्तस्य कान्तत्वं शीतरश्मेर् इव क्षपा 2.016.059a न वनं गन्तुकामस्य त्यजतश् च वसुंधराम् 2.016.059c सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया 2.016.060a धारयन् मनसा दुःखम् इन्द्रियाणि निगृह्य च 2.016.060c प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् 2.016.061a प्रविश्य वेश्मातिभृशं मुदान्वितं; समीक्ष्य तां चार्थविपत्तिम् आगताम् 2.016.061c न चैव रामो ऽत्र जगाम विक्रियां; सुहृज्जनस्यात्मविपत्तिशङ्कया 2.017.001a रामस् तु भृशम् आयस्तो निःश्वसन्न् इव कुञ्जरः 2.017.001c जगाम सहितो भ्रात्रा मातुर् अन्तःपुरं वशी 2.017.002a सो ऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम् 2.017.002c उपविष्टं गृहद्वारि तिष्ठतश् चापरान् बहून् 2.017.003a प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः 2.017.003c ब्राह्मणान् वेदसंपन्नान् वृद्धान् राज्ञाभिसत्कृतान् 2.017.004a प्रणम्य रामस् तान् वृद्धांस् तृतीयायां ददर्श सः 2.017.004c स्त्रियो वृद्धाश् च बालाश् च द्वाररक्षणतत्पराः 2.017.005a वर्धयित्वा प्रहृष्टास् ताः प्रविश्य च गृहं स्त्रियः 2.017.005c न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा 2.017.006a कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता 2.017.006c प्रभाते त्व् अकरोत् पूजां विष्णोः पुत्रहितैषिणी 2.017.007a सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा 2.017.007c अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला 2.017.008a प्रविश्य च तदा रामो मातुर् अन्तःपुरं शुभम् 2.017.008c ददर्श मातरं तत्र हावयन्तीं हुताशनम् 2.017.009a सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनम् आगतम् 2.017.009c अभिचक्राम संहृष्टा किशोरं वडवा यथा 2.017.010a तम् उवाच दुराधर्षं राघवं सुतम् आत्मनः 2.017.010c कौसल्या पुत्रवात्सल्याद् इदं प्रियहितं वचः 2.017.011a वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् 2.017.011c प्राप्नुह्य् आयुश् च कीर्तिं च धर्मं चोपहितं कुले 2.017.012a सत्यप्रतिज्ञं पितरं राजानं पश्य राघव 2.017.012c अद्यैव हि त्वां धर्मात्मा यौवराज्ये ऽभिषेक्ष्यति 2.017.013a मातरं राघवः किं चित् प्रसार्याञ्जलिम् अब्रवीत् 2.017.013c स स्वभावविनीतश् च गौरवाच् च तदानतः 2.017.014a देवि नूनं न जानीषे महद् भयम् उपस्थितम् 2.017.014c इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च 2.017.015a चतुर्दश हि वर्षाणि वत्स्यामि विजने वने 2.017.015c मधुमूलफलैर् जीवन् हित्वा मुनिवद् आमिषम् 2.017.016a भरताय महाराजो यौवराज्यं प्रयच्छति 2.017.016c मां पुनर् दण्डकारण्यं विवासयति तापसं 2.017.017a ताम् अदुःखोचितां दृष्ट्वा पतितां कदलीम् इव 2.017.017c रामस् तूत्थापयाम् आस मातरं गतचेतसं 2.017.018a उपावृत्योत्थितां दीनां वडवाम् इव वाहिताम् 2.017.018c पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना 2.017.019a सा राघवम् उपासीनम् असुखार्ता सुखोचिता 2.017.019c उवाच पुरुषव्याघ्रम् उपशृण्वति लक्ष्मणे 2.017.020a यदि पुत्र न जायेथा मम शोकाय राघव 2.017.020c न स्म दुःखम् अतो भूयः पश्येयम् अहम् अप्रजा 2.017.021a एक एव हि वन्ध्यायाः शोको भवति मानवः 2.017.021c अप्रजास्मीति संतापो न ह्य् अन्यः पुत्र विद्यते 2.017.022a न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे 2.017.022c अपि पुत्रे विपश्येयम् इति रामास्थितं मया 2.017.023a सा बहून्य् अमनोज्ञानि वाक्यानि हृदयच्छिदाम् 2.017.023c अहं श्रोष्ये सपत्नीनाम् अवराणां वरा सती 2.017.023e अतो दुःखतरं किं नु प्रमदानां भविष्यति 2.017.024a त्वयि संनिहिते ऽप्य् एवम् अहम् आसं निराकृता 2.017.024c किं पुनः प्रोषिते तात ध्रुवं मरणम् एव मे 2.017.025a यो हि मां सेवते कश् चिद् अथ वाप्य् अनुवर्तते 2.017.025c कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो नाभिभाषते 2.017.026a दश सप्त च वर्षाणि तव जातस्य राघव 2.017.026c अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् 2.017.027a उपवासैश् च योगैश् च बहुभिश् च परिश्रमैः 2.017.027c दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया 2.017.028a स्थिरं तु हृदयं मन्ये ममेदं यन् न दीर्यते 2.017.028c प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा 2.017.029a ममैव नूनं मरणं न विद्यते; न चावकाशो ऽस्ति यमक्षये मम 2.017.029c यद् अन्तको ऽद्यैव न मां जिहीर्षति; प्रसह्य सिंहो रुदतीं मृगीम् इव 2.017.030a स्थिरं हि नूनं हृदयं ममायसं; न भिद्यते यद् भुवि नावदीर्यते 2.017.030c अनेन दुःखेन च देहम् अर्पितं; ध्रुवं ह्य् अकाले मरणं न विद्यते 2.017.031a इदं तु दुःखं यद् अनर्थकानि मे; व्रतानि दानानि च संयमाश् च हि 2.017.031c तपश् च तप्तं यद् अपत्यकारणात्; सुनिष्फलं बीजम् इवोप्तम् ऊषरे 2.017.032a यदि ह्य् अकाले मरणं स्वयेच्छया; लभेत कश् चिद् गुरु दुःख कर्शितः 2.017.032c गताहम् अद्यैव परेत संसदं; विना त्वया धेनुर् इवात्मजेन वै 2.017.033a भृशम् असुखम् अमर्षिता तदा; बहु विललाप समीक्ष्य राघवम् 2.017.033c व्यसनम् उपनिशाम्य सा महत्; सुतम् इव बद्धम् अवेक्ष्य किंनरी 2.018.001a तथा तु विलपन्तीं तां कौसल्यां राममातरम् 2.018.001c उवाच लक्ष्मणो दीनस् तत् कालसदृशं वचः 2.018.002a न रोचते ममाप्य् एतद् आर्ये यद् राघवो वनम् 2.018.002c त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः 2.018.003a विपरीतश् च वृद्धश् च विषयैश् च प्रधर्षितः 2.018.003c नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः 2.018.004a नास्यापराधं पश्यामि नापि दोषं तथा विधम् 2.018.004c येन निर्वास्यते राष्ट्राद् वनवासाय राघवः 2.018.005a न तं पश्याम्य् अहं लोके परोक्षम् अपि यो नरः 2.018.005c अमित्रो ऽपि निरस्तो ऽपि यो ऽस्य दोषम् उदाहरेत् 2.018.006a देवकल्पम् ऋजुं दान्तं रिपूणाम् अपि वत्सलम् 2.018.006c अवेक्षमाणः को धर्मं त्यजेत् पुत्रम् अकारणात् 2.018.007a तद् इदं वचनं राज्ञः पुनर् बाल्यम् उपेयुषः 2.018.007c पुत्रः को हृदये कुर्याद् राजवृत्तम् अनुस्मरन् 2.018.008a यावद् एव न जानाति कश् चिद् अर्थम् इमं नरः 2.018.008c तावद् एव मया साधम् आत्मस्थं कुरु शासनम् 2.018.009a मया पार्श्वे सधनुषा तव गुप्तस्य राघव 2.018.009c कः समर्थो ऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः 2.018.010a निर्मनुष्याम् इमां सर्वाम् अयोध्यां मनुजर्षभ 2.018.010c करिष्यामि शरैस् तीक्ष्णैर् यदि स्थास्यति विप्रिये 2.018.011a भरतस्याथ पक्ष्यो वा यो वास्य हितम् इच्छति 2.018.011c सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते 2.018.012a त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् 2.018.012c कस्य शक्तिः श्रियं दातुं भरतायारिशासन 2.018.013a अनुरक्तो ऽस्मि भावेन भ्रातरं देवि तत्त्वतः 2.018.013c सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे 2.018.014a दीप्तम् अग्निम् अरण्यं वा यदि रामः प्रवेक्ष्यते 2.018.014c प्रविष्टं तत्र मां देवि त्वं पूर्वम् अवधारय 2.018.015a हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः 2.018.015c देवी पश्यतु मे वीर्यं राघवश् चैव पश्यतु 2.018.016a एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः 2.018.016c उवाच रामं कौसल्या रुदन्ती शोकलालसा 2.018.017a भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया 2.018.017c यद् अत्रानन्तरं तत् त्वं कुरुष्व यदि रोचते 2.018.018a न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् 2.018.018c विहाय शोकसंतप्तां गन्तुम् अर्हसि माम् इतः 2.018.019a धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुम् इच्छसि 2.018.019c शुश्रूष माम् इहस्थस् त्वं चर धर्मम् अनुत्तमम् 2.018.020a शुश्रूषुर् जननीं पुत्र स्वगृहे नियतो वसन् 2.018.020c परेण तपसा युक्तः काश्यपस् त्रिदिवं गतः 2.018.021a यथैव राजा पूज्यस् ते गौरवेण तथा ह्य् अहम् 2.018.021c त्वां नाहम् अनुजानामि न गन्तव्यम् इतो वनम् 2.018.022a त्वद्वियोगान् न मे कार्यं जीवितेन सुखेन वा 2.018.022c त्वया सह मम श्रेयस् तृणानाम् अपि भक्षणम् 2.018.023a यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् 2.018.023c अहं प्रायम् इहासिष्ये न हि शक्ष्यामि जीवितुम् 2.018.024a ततस् त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् 2.018.024c ब्रह्महत्याम् इवाधर्मात् समुद्रः सरितां पतिः 2.018.025a विलपन्तीं तथा दीनां कौसल्यां जननीं ततः 2.018.025c उवाच रामो धर्मात्मा वचनं धर्मसंहितम् 2.018.026a नास्ति शक्तिः पितुर् वाक्यं समतिक्रमितुं मम 2.018.026c प्रसादये त्वां शिरसा गन्तुम् इच्छाम्य् अहं वनम् 2.018.027a ऋषिणा च पितुर् वाक्यं कुर्वता व्रतचारिणा 2.018.027c गौर् हता जानता धर्मं कण्डुनापि विपश्चिता 2.018.028a अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः 2.018.028c खनद्भिः सागरैर् भूतिम् अवाप्तः सुमहान् वधः 2.018.029a जामदग्न्येन रामेण रेणुका जननी स्वयम् 2.018.029c कृत्ता परशुनारण्ये पितुर् वचनकारिणा 2.018.030a न खल्व् एतन् मयैकेन क्रियते पितृशासनम् 2.018.030c पूर्वैर् अयम् अभिप्रेतो गतो मार्गो ऽनुगम्यते 2.018.031a तद् एतत् तु मया कार्यं क्रियते भुवि नान्यथा 2.018.031c पितुर् हि वचनं कुर्वन् न कश् चिन् नाम हीयते 2.018.032a ताम् एवम् उक्त्वा जननीं लक्ष्मणं पुनर् अब्रवीत् 2.018.032c तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् 2.018.032e अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च 2.018.033a धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् 2.018.033c धर्मसंश्रितम् एतच् च पितुर् वचनम् उत्तमम् 2.018.034a संश्रुत्य च पितुर् वाक्यं मातुर् वा ब्राह्मणस्य वा 2.018.034c न कर्तव्यं वृथा वीर धर्मम् आश्रित्य तिष्ठता 2.018.035a सो ऽहं न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् 2.018.035c पितुर् हि वचनाद् वीर कैकेय्याहं प्रचोदितः 2.018.036a तद् एनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् 2.018.036c धर्मम् आश्रय मा तैक्ष्ण्यं मद्बुद्धिर् अनुगम्यताम् 2.018.037a तम् एवम् उक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः 2.018.037c उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः 2.018.038a अनुमन्यस्व मां देवि गमिष्यन्तम् इतो वनम् 2.018.038c शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे 2.018.038e तीर्णप्रतिज्ञश् च वनात् पुनर् एष्याम्य् अहं पुरीम् 2.018.039a यशो ह्य् अहं केवलराज्यकारणान्; न पृष्ठतः कर्तुम् अलं महोदयम् 2.018.039c अदीर्घकाले न तु देवि जीविते; वृणे ऽवराम् अद्य महीम् अधर्मतः 2.018.040a प्रसादयन् नरवृषभः स मातरं; पराक्रमाज् जिगमिषुर् एव दण्डकान् 2.018.040c अथानुजं भृशम् अनुशास्य दर्शनं; चकार तां हृदि जननीं प्रदक्षिणम् 2.019.001a अथ तं व्यथया दीनं सविशेषम् अमर्षितम् 2.019.001c श्वसन्तम् इव नागेन्द्रं रोषविस्फारितेक्षणम् 2.019.002a आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् 2.019.002c उवाचेदं स धैर्येण धारयन् सत्त्वम् आत्मवान् 2.019.003a सौमित्रे यो ऽभिषेकार्थे मम संभारसंभ्रमः 2.019.003c अभिषेकनिवृत्त्यर्थे सो ऽस्तु संभारसंभ्रमः 2.019.004a यस्या मदभिषेकार्थं मानसं परितप्यते 2.019.004c माता नः सा यथा न स्यात् सविशङ्का तथा कुरु 2.019.005a तस्याः शङ्कामयं दुःखं मुहूर्तम् अपि नोत्सहे 2.019.005c मनसि प्रतिसंजातं सौमित्रे ऽहम् उपेक्षितुम् 2.019.006a न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदा चन 2.019.006c मातॄणां वा पितुर् वाहं कृतम् अल्पं च विप्रियम् 2.019.007a सत्यः सत्याभिसंधश् च नित्यं सत्यपराक्रमः 2.019.007c परलोकभयाद् भीतो निर्भयो ऽस्तु पिता मम 2.019.008a तस्यापि हि भवेद् अस्मिन् कर्मण्य् अप्रतिसंहृते 2.019.008c सत्यं नेति मनस् तापस् तस्य तापस् तपेच् च माम् 2.019.009a अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण 2.019.009c अन्वग् एवाहम् इच्छामि वनं गन्तुम् इतः पुनः 2.019.010a मम प्रव्राजनाद् अद्य कृतकृत्या नृपात्मजा 2.019.010c सुतं भरतम् अव्यग्रम् अभिषेचयिता ततः 2.019.011a मयि चीराजिनधरे जटामण्डलधारिणि 2.019.011c गते ऽरण्यं च कैकेय्या भविष्यति मनःसुखम् 2.019.012a बुद्धिः प्रणीता येनेयं मनश् च सुसमाहितम् 2.019.012c तत् तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम् 2.019.013a कृतान्तस् त्व् एव सौमित्रे द्रष्टव्यो मत्प्रवासने 2.019.013c राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने 2.019.014a कैकेय्याः प्रतिपत्तिर् हि कथं स्यान् मम पीडने 2.019.014c यदि भावो न दैवो ऽयं कृतान्तविहितो भवेत् 2.019.015a जानासि हि यथा सौम्य न मातृषु ममान्तरम् 2.019.015c भूतपूर्वं विशेषो वा तस्या मयि सुते ऽपि वा 2.019.016a सो ऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश् च दुर्वचैः 2.019.016c उग्रैर् वाक्यैर् अहं तस्या नान्यद् दैवात् समर्थये 2.019.017a कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा 2.019.017c ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ 2.019.018a यद् अचिन्त्यं तु तद् दैवं भूतेष्व् अपि न हन्यते 2.019.018c व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः 2.019.019a कश् चिद् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् 2.019.019c यस्य न ग्रहणं किं चित् कर्मणो ऽन्यत्र दृश्यते 2.019.020a सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ 2.019.020c यस्य किं चित् तथा भूतं ननु दैवस्य कर्म तत् 2.019.021a व्याहते ऽप्य् अभिषेके मे परितापो न विद्यते 2.019.021c तस्माद् अपरितापः संस् त्वम् अप्य् अनुविधाय माम् 2.019.021e प्रतिसंहारय क्षिप्रम् आभिषेचनिकीं क्रियाम् 2.019.022a न लक्ष्मणास्मिन् मम राज्यविघ्ने; माता यवीयस्य् अतिशङ्कनीया 2.019.022c दैवाभिपन्ना हि वदन्त्य् अनिष्टं; जानासि दैवं च तथा प्रभावम् 2.020.001a इति ब्रुवति रामे तु लक्ष्मणो ऽधःशिरा मुहुः 2.020.001c श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः 2.020.002a तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर् मध्ये नरर्षभ 2.020.002c निशश्वास महासर्पो बिलस्थ इव रोषितः 2.020.003a तस्य दुष्प्रतिवीक्ष्यं तद् भ्रुकुटीसहितं तदा 2.020.003c बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् 2.020.004a अग्रहस् तं विधुन्वंस् तु हस्ती हस्तम् इवात्मनः 2.020.004c तिर्यग् ऊर्ध्वं शरीरे च पातयित्वा शिरोधराम् 2.020.005a अग्राक्ष्णा वीक्षमाणस् तु तिर्यग् भ्रातरम् अब्रवीत् 2.020.005c अस्थाने संभ्रमो यस्य जातो वै सुमहान् अयम् 2.020.006a धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया 2.020.006c कथं ह्य् एतद् असंभ्रान्तस् त्वद्विधो वक्तुम् अर्हति 2.020.007a यथा दैवम् अशौण्डीरं शौण्डीरः क्षत्रियर्षभः 2.020.007c किं नाम कृपणं दैवम् अशक्तम् अभिशंससि 2.020.008a पापयोस् तु कथं नाम तयोः शङ्का न विद्यते 2.020.008c सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन् किं न बुध्यसे 2.020.009a लोकविद्विष्टम् आरब्धं त्वदन्यस्याभिषेचनम् 2.020.009c येनेयम् आगता द्वैधं तव बुद्धिर् महीपते 2.020.009e स हि धर्मो मम द्वेष्यः प्रसङ्गाद् यस्य मुह्यसि 2.020.010a यद्य् अपि प्रतिपत्तिस् ते दैवी चापि तयोर् मतम् 2.020.010c तथाप्य् उपेक्षणीयं ते न मे तद् अपि रोचते 2.020.011a विक्लवो वीर्यहीनो यः स दैवम् अनुवर्तते 2.020.011c वीराः संभावितात्मानो न दैवं पर्युपासते 2.020.012a दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् 2.020.012c न दैवेन विपन्नार्थः पुरुषः सो ऽवसीदति 2.020.013a द्रक्ष्यन्ति त्व् अद्य दैवस्य पौरुषं पुरुषस्य च 2.020.013c दैवमानुषयोर् अद्य व्यक्ता व्यक्तिर् भविष्यति 2.020.014a अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः 2.020.014c यद् दैवाद् आहतं ते ऽद्य दृष्टं राज्याभिषेचनम् 2.020.015a अत्यङ्कुशम् इवोद्दामं गजं मदबलोद्धतम् 2.020.015c प्रधावितम् अहं दैवं पौरुषेण निवर्तये 2.020.016a लोकपालाः समस्तास् ते नाद्य रामाभिषेचनम् 2.020.016c न च कृत्स्नास् त्रयो लोका विहन्युः किं पुनः पिता 2.020.017a यैर् विवासस् तवारण्ये मिथो राजन् समर्थितः 2.020.017c अरण्ये ते विवत्स्यन्ति चतुर्दश समास् तथा 2.020.018a अहं तदाशां छेत्स्यामि पितुस् तस्याश् च या तव 2.020.018c अभिषेकविघातेन पुत्रराज्याय वर्तते 2.020.019a मद्बलेन विरुद्धाय न स्याद् दैवबलं तथा 2.020.019c प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम 2.020.020a ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यम् अनन्तरम् 2.020.020c आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि 2.020.021a पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते 2.020.021c प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने 2.020.022a स चेद् राजन्य् अनेकाग्रे राज्यविभ्रमशङ्कया 2.020.022c नैवम् इच्छसि धर्मात्मन् राज्यं राम त्वम् आत्मनि 2.020.023a प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् 2.020.023c राज्यं च तव रक्षेयम् अहं वेलेव सागरम् 2.020.024a मङ्गलैर् अभिषिञ्चस्व तत्र त्वं व्यापृतो भव 2.020.024c अहम् एको महीपालान् अलं वारयितुं बलात् 2.020.025a न शोभार्थाव् इमौ बाहू न धनुर् भूषणाय मे 2.020.025c नासिराबन्धनार्थाय न शराः स्तम्भहेतवः 2.020.026a अमित्रदमनार्थं मे सर्वम् एतच् चतुष्टयम् 2.020.026c न चाहं कामये ऽत्यर्थं यः स्याच् छत्रुर् मतो मम 2.020.027a असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा 2.020.027c प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये 2.020.028a खड्गनिष्पेषनिष्पिष्टैर् गहना दुश्चरा च मे 2.020.028c हस्त्यश्वनरहस्तोरुशिरोभिर् भविता मही 2.020.029a खड्गधारा हता मे ऽद्य दीप्यमाना इवाद्रयः 2.020.029c पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः 2.020.030a बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने 2.020.030c कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते 2.020.031a बहुभिश् चैकम् अत्यस्यन्न् एकेन च बहूञ् जनान् 2.020.031c विनियोक्ष्याम्य् अहं बाणान् नृवाजिगजमर्मसु 2.020.032a अद्य मे ऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति 2.020.032c राज्ञश् चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो 2.020.033a अद्य चन्दनसारस्य केयूरामोक्षणस्य च 2.020.033c वसूनां च विमोक्षस्य सुहृदां पालनस्य च 2.020.034a अनुरूपाव् इमौ बाहू राम कर्म करिष्यतः 2.020.034c अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे 2.020.035a ब्रवीहि को ऽद्यैव मया वियुज्यतां; तवासुहृत् प्राणयशः सुहृज्जनैः 2.020.035c यथा तवेयं वसुधा वशे भवेत्; तथैव मां शाधि तवास्मि किंकरः 2.020.036a विमृज्य बाष्पं परिसान्त्व्य चासकृत्; स लक्ष्मणं राघववंशवर्धनः 2.020.036c उवाच पित्र्ये वचने व्यवस्थितं; निबोध माम् एष हि सौम्य सत्पथः 2.021.001a तं समीक्ष्य त्व् अवहितं पितुर् निर्देशपालने 2.021.001c कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठम् अब्रवीत् 2.021.002a अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः 2.021.002c मयि जातो दशरथात् कथम् उञ्छेन वर्तयेत् 2.021.003a यस्य भृत्याश् च दासाश् च मृष्टान्य् अन्नानि भुञ्जते 2.021.003c कथं स भोक्ष्यते नाथो वने मूलफलान्य् अयम् 2.021.004a क एतच् छ्रद्दधेच् छ्रुत्वा कस्य वा न भवेद् भयम् 2.021.004c गुणवान् दयितो राज्ञो राघवो यद् विवास्यते 2.021.005a त्वया विहीनाम् इह मां शोकाग्निर् अतुलो महान् 2.021.005c प्रधक्ष्यति यथा कक्षं चित्रभानुर् हिमात्यये 2.021.006a कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति 2.021.006c अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि 2.021.007a तथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः 2.021.007c श्रुत्वा रामो ऽब्रवीद् वाक्यं मातरं भृशदुःखिताम् 2.021.008a कैकेय्या वञ्चितो राजा मयि चारण्यम् आश्रिते 2.021.008c भवत्या च परित्यक्तो न नूनं वर्तयिष्यति 2.021.009a भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः 2.021.009c स भवत्या न कर्तव्यो मनसापि विगर्हितः 2.021.010a यावज् जीवति काकुत्स्थः पिता मे जगतीपतिः 2.021.010c शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः 2.021.011a एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना 2.021.011c तथेत्य् उवाच सुप्रीता रामम् अक्लिष्टकारिणम् 2.021.012a एवम् उक्तस् तु वचनं रामो धर्मभृतां वरः 2.021.012c भूयस् ताम् अब्रवीद् वाक्यं मातरं भृशदुःखिताम् 2.021.013a मया चैव भवत्या च कर्तव्यं वचनं पितुः 2.021.013c राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः 2.021.014a इमानि तु महारण्ये विहृत्य नव पञ्च च 2.021.014c वर्षाणि परमप्रीतः स्थास्यामि वचने तव 2.021.015a एवम् उक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा 2.021.015c उवाच परमार्ता तु कौसल्या पुत्रवत्सला 2.021.016a आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् 2.021.016c नय माम् अपि काकुत्स्थ वनं वन्यं मृगीं यथा 2.021.016e यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया 2.021.017a तां तथा रुदतीं रामो रुदन् वचनम् अब्रवीत् 2.021.017c जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुर् एव च 2.021.017e भवत्या मम चैवाद्य राजा प्रभवति प्रभुः 2.021.018a भरतश् चापि धर्मात्मा सर्वभूतप्रियंवदः 2.021.018c भवतीम् अनुवर्तेत स हि धर्मरतः सदा 2.021.019a यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः 2.021.019c श्रमं नावाप्नुयात् किं चिद् अप्रमत्ता तथा कुरु 2.021.020a व्रतोपवासनिरता या नारी परमोत्तमा 2.021.020c भर्तारं नानुवर्तेत सा च पापगतिर् भवेत् 2.021.021a शुश्रूषम् एव कुर्वीत भर्तुः प्रियहिते रता 2.021.021c एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः 2.021.022a पूज्यास् ते मत्कृते देवि ब्राह्मणाश् चैव सुव्रताः 2.021.022c एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी 2.021.023a प्राप्स्यसे परमं कामं मयि प्रत्यागते सति 2.021.023c यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् 2.021.024a एवम् उक्ता तु रामेण बाष्पपर्याकुलेक्षणा 2.021.024c कौसल्या पुत्रशोकार्ता रामं वचनम् अब्रवीत् 2.021.024e गच्छ पुत्र त्वम् एकाग्रो भद्रं ते ऽस्तु सदा विभो 2.021.025a तथा हि रामं वनवासनिश्चितं; समीक्ष्य देवी परमेण चेतसा 2.021.025c उवाच रामं शुभलक्षणं वचो; बभूव च स्वस्त्ययनाभिकाङ्क्षिणी 2.022.001a सापनीय तम् आयासम् उपस्पृश्य जलं शुचि 2.022.001c चकार माता रामस्य मङ्गलानि मनस्विनी 2.022.002a स्वस्ति साध्याश् च विश्वे च मरुतश् च महर्षयः 2.022.002c स्वस्ति धाता विधाता च स्वस्ति पूषा भगो ऽर्यमा 2.022.003a ऋतवश् चैव पक्षाश् च मासाः संवत्सराः क्षपाः 2.022.003c दिनानि च मुहूर्ताश् च स्वस्ति कुर्वन्तु ते सदा 2.022.004a स्मृतिर् धृतिश् च धर्मश् च पान्तु त्वां पुत्र सर्वतः 2.022.004c स्कन्दश् च भगवान् देवः सोमश् च सबृहस्पतिः 2.022.005a सप्तर्षयो नारदश् च ते त्वां रक्षन्तु सर्वतः 2.022.005c नक्षत्राणि च सर्वाणि ग्रहाश् च सहदेवताः 2.022.005e महावनानि चरतो मुनिवेषस्य धीमतः 2.022.006a प्लवगा वृश्चिका दंशा मशकाश् चैव कानने 2.022.006c सरीसृपाश् च कीटाश् च मा भूवन् गहने तव 2.022.007a महाद्विपाश् च सिंहाश् च व्याघ्रा ऋक्षाश् च दंष्ट्रिणः 2.022.007c महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक 2.022.008a नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः 2.022.008c मा च त्वां हिंसिषुः पुत्र मया संपूजितास् त्व् इह 2.022.009a आगमास् ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः 2.022.009c सर्वसंपत्तयो राम स्वस्तिमान् गच्छ पुत्रक 2.022.010a स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः 2.022.010c सर्वेभ्यश् चैव देवेभ्यो ये च ते परिपन्थिनः 2.022.011a सर्वलोकप्रभुर् ब्रह्मा भूतभर्ता तथर्षयः 2.022.011c ये च शेषाः सुरास् ते त्वां रक्षन्तु वनवासिनम् 2.022.012a इति माल्यैः सुरगणान् गन्धैश् चापि यशस्विनी 2.022.012c स्तुतिभिश् चानुरूपाभिर् आनर्चायतलोचना 2.022.013a यन् मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते 2.022.013c वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम् 2.022.014a यन् मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा 2.022.014c अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम् 2.022.015a ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् 2.022.015c चकार रक्षां कौसल्या मन्त्रैर् अभिजजाप च 2.022.016a आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी 2.022.016c अवदत् पुत्र सिद्धार्थो गच्छ राम यथासुखम् 2.022.017a अरोगं सर्वसिद्धार्थम् अयोध्यां पुनर् आगतम् 2.022.017c पश्यामि त्वां सुखं वत्स सुस्थितं राजवेश्मनि 2.022.018a मयार्चिता देवगणाः शिवादयो; महर्षयो भूतमहासुरोरगाः 2.022.018c अभिप्रयातस्य वनं चिराय ते; हितानि काङ्क्षन्तु दिशश् च राघव 2.022.019a इतीव चाश्रुप्रतिपूर्णलोचना; समाप्य च स्वस्त्ययनं यथाविधि 2.022.019c प्रदक्षिणं चैव चकार राघवं; पुनः पुनश् चापि निपीड्य सस्वजे 2.022.020a तथा तु देव्या स कृतप्रदक्षिणो; निपीड्य मातुश् चरणौ पुनः पुनः 2.022.020c जगाम सीतानिलयं महायशाः; स राघवः प्रज्वलितः स्वया श्रिया 2.023.001a अभिवाद्य तु कौसल्यां रामः संप्रस्थितो वनम् 2.023.001c कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः 2.023.002a विराजयन् राजसुतो राजमार्गं नरैर् वृतम् 2.023.002c हृदयान्य् आममन्थेव जनस्य गुणवत्तया 2.023.003a वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी 2.023.003c तद् एव हृदि तस्याश् च यौवराज्याभिषेचनम् 2.023.004a देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना 2.023.004c अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते 2.023.005a प्रविवेशाथ रामस् तु स्ववेश्म सुविभूषितम् 2.023.005c प्रहृष्टजनसंपूर्णं ह्रिया किं चिद् अवाङ्मुखः 2.023.006a अथ सीता समुत्पत्य वेपमाना च तं पतिम् 2.023.006c अपश्यच् छोकसंतप्तं चिन्ताव्याकुलिलेन्द्रियम् 2.023.007a विवर्णवदनं दृष्ट्वा तं प्रस्विन्नम् अमर्षणम् 2.023.007c आह दुःखाभिसंतप्ता किम् इदानीम् इदं प्रभो 2.023.008a अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव 2.023.008c प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः 2.023.009a न ते शतशलाकेन जलफेननिभेन च 2.023.009c आवृतं वदनं वल्गु छत्रेणाभिविराजते 2.023.010a व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् 2.023.010c चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् 2.023.011a वाग्मिनो बन्दिनश् चापि प्रहृष्टास् त्वं नरर्षभ 2.023.011c स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः 2.023.012a न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः 2.023.012c मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः 2.023.013a न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश् च भूषिताः 2.023.013c अनुव्रजितुम् इच्छन्ति पौरजापपदास् तथा 2.023.014a चतुर्भिर् वेगसंपन्नैर् हयैः काञ्चनभूषणैः 2.023.014c मुख्यः पुष्यरथो युक्तः किं न गच्छति ते ऽग्रतः 2.023.015a न हस्ती चाग्रतः श्रीमांस् तव लक्षणपूजितः 2.023.015c प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः 2.023.016a न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन 2.023.016c भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम् 2.023.017a अभिषेको यदा सज्जः किम् इदानीम् इदं तव 2.023.017c अपूर्वो मुखवर्णश् च न प्रहर्षश् च लक्ष्यते 2.023.018a इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः 2.023.018c सीते तत्रभवांस् तात प्रव्राजयति मां वनम् 2.023.019a कुले महति संभूते धर्मज्ञे धर्मचारिणि 2.023.019c शृणु जानकि येनेदं क्रमेणाभ्यागतं मम 2.023.020a राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे 2.023.020c कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ 2.023.021a तयाद्य मम सज्जे ऽस्मिन्न् अभिषेके नृपोद्यते 2.023.021c प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः 2.023.022a चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया 2.023.022c पित्रा मे भरतश् चापि यौवराज्ये नियोजितः 2.023.022e सो ऽहं त्वाम् आगतो द्रष्टुं प्रस्थितो विजनं वनम् 2.023.023a भरतस्य समीपे ते नाहं कथ्यः कदा चन 2.023.023c ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् 2.023.023e तस्मान् न ते गुणाः कथ्या भरतस्याग्रतो मम 2.023.024a नापि त्वं तेन भर्तव्या विशेषेण कदा चन 2.023.024c अनुकूलतया शक्यं समीपे तस्य वर्तितुम् 2.023.025a अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् 2.023.025c वनम् अद्यैव यास्यामि स्थिरा भव मनस्विनि 2.023.026a याते च मयि कल्याणि वनं मुनिनिषेवितम् 2.023.026c व्रतोपवासरतया भवितव्यं त्वयानघे 2.023.027a काल्यम् उत्थाय देवानां कृत्वा पूजां यथाविधि 2.023.027c वन्दितव्यो दशरथः पिता मम नरेश्वरः 2.023.028a माता च मम कौसल्या वृद्धा संतापकर्शिता 2.023.028c धर्मम् एवाग्रतः कृत्वा त्वत्तः संमानम् अर्हति 2.023.029a वन्दितव्याश् च ते नित्यं याः शेषा मम मातरः 2.023.029c स्नेहप्रणयसंभोगैः समा हि मम मातरः 2.023.030a भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः 2.023.030c त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम 2.023.031a विप्रियं न च कर्तव्यं भरतस्य कदा चन 2.023.031c स हि राजा प्रभुश् चैव देशस्य च कुलस्य च 2.023.032a आराधिता हि शीलेन प्रयत्नैश् चोपसेविताः 2.023.032c राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये 2.023.033a औरसान् अपि पुत्रान् हि त्यजन्त्य् अहितकारिणः 2.023.033c समर्थान् संप्रगृह्णन्ति जनान् अपि नराधिपाः 2.023.034a अहं गमिष्यामि महावनं प्रिये; त्वया हि वस्तव्यम् इहैव भामिनि 2.023.034c यथा व्यलीकं कुरुषे न कस्य चित्; तथा त्वया कार्यम् इदं वचो मम 2.024.001a एवम् उक्ता तु वैदेही प्रियार्हा प्रियवादिनी 2.024.001c प्रणयाद् एव संक्रुद्धा भर्तारम् इदम् अब्रवीत् 2.024.002a आर्यपुत्र पिता माता भ्राता पुत्रस् तथा स्नुषा 2.024.002c स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यम् उपासते 2.024.003a भर्तुर् भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ 2.024.003c अतश् चैवाहम् आदिष्टा वने वस्तव्यम् इत्य् अपि 2.024.004a न पिता नात्मजो नात्मा न माता न सखीजनः 2.024.004c इह प्रेत्य च नारीणां पतिर् एको गतिः सदा 2.024.005a यदि त्वं प्रस्थितो दुर्गं वनम् अद्यैव राघव 2.024.005c अग्रतस् ते गमिष्यामि मृद्नन्ती कुशकण्टकान् 2.024.006a ईर्ष्या रोषौ बहिष्कृत्य भुक्तशेषम् इवोदकम् 2.024.006c नय मां वीर विश्रब्धः पापं मयि न विद्यते 2.024.007a प्रासादाग्रैर् विमानैर् वा वैहायसगतेन वा 2.024.007c सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते 2.024.008a अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् 2.024.008c नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया 2.024.009a सुखं वने निवत्स्यामि यथैव भवने पितुः 2.024.009c अचिन्तयन्ती त्रींल् लोकांश् चिन्तयन्ती पतिव्रतम् 2.024.010a शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी 2.024.010c सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु 2.024.011a त्वं हि कर्तुं वने शक्तो राम संपरिपालनम् 2.024.011c अन्यस्य पइ जनस्येह किं पुनर् मम मानद 2.024.012a फलमूलाशना नित्यं भविष्यामि न संशयः 2.024.012c न ते दुःखं करिष्यामि निवसन्ती सह त्वया 2.024.013a इच्छामि सरितः शैलान् पल्वलानि वनानि च 2.024.013c द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता 2.024.014a हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः 2.024.014c इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता 2.024.015a सह त्वया विशालाक्ष रंस्ये परमनन्दिनी 2.024.015c एवं वर्षसहस्राणां शतं वाहं त्वया सह 2.024.016a स्वर्गे ऽपि च विना वासो भविता यदि राघव 2.024.016c त्वया मम नरव्याघ्र नाहं तम् अपि रोचये 2.024.017a अहं गमिष्यामि वनं सुदुर्गमं; मृगायुतं वानरवारणैर् युतम् 2.024.017c वने निवत्स्यामि यथा पितुर् गृहे; तवैव पादाव् उपगृह्य संमता 2.024.018a अनन्यभावाम् अनुरक्तचेतसं; त्वया वियुक्तां मरणाय निश्चिताम् 2.024.018c नयस्व मां साधु कुरुष्व याचनां; न ते मयातो गुरुता भविष्यति 2.024.019a तथा ब्रुवाणाम् अपि धर्मवत्सलो; न च स्म सीतां नृवरो निनीषति 2.024.019c उवाच चैनां बहु संनिवर्तने; वने निवासस्य च दुःखितां प्रति 2.025.001a स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः 2.025.001c निवर्तनार्थे धर्मात्मा वाक्यम् एतद् उवाच ह 2.025.002a सीते महाकुलीनासि धर्मे च निरता सदा 2.025.002c इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम् 2.025.003a सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले 2.025.003c वने दोषा हि बहवो वदतस् तान् निबोध मे 2.025.004a सीते विमुच्यताम् एषा वनवासकृता मतिः 2.025.004c बहुदोषं हि कान्तारं वनम् इत्य् अभिधीयते 2.025.005a हितबुद्ध्या खलु वचो मयैतद् अभिधीयते 2.025.005c सदा सुखं न जानामि दुःखम् एव सदा वनम् 2.025.006a गिरिनिर्झरसंभूता गिरिकन्दरवासिनाम् 2.025.006c सिंहानां निनदा दुःखाः श्रोतुं दुःखम् अतो वनम् 2.025.007a सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले 2.025.007c रात्रिषु श्रमखिन्नेन तस्माद् दुःखतरं वनम् 2.025.008a उपवासश् च कर्तव्या यथाप्राणेन मैथिलि 2.025.008c जटाभारश् च कर्तव्यो वल्कलाम्बरधारिणा 2.025.009a अतीव वातस् तिमिरं बुभुक्षा चात्र नित्यशः 2.025.009c भयानि च महान्त्य् अत्र ततो दुःखतरं वनम् 2.025.010a सरीसृपाश् च बहवो बहुरूपाश् च भामिनि 2.025.010c चरन्ति पृथिवीं दर्पाद् अतो दुखतरं वनम् 2.025.011a नदीनिलयनाः सर्पा नदीकुटिलगामिनः 2.025.011c तिष्ठन्त्य् आवृत्य पन्थानम् अतो दुःखतरं वनम् 2.025.012a पतंगा वृश्चिकाः कीटा दंशाश् च मशकैः सह 2.025.012c बाधन्ते नित्यम् अबले सर्वं दुःखम् अतो वनम् 2.025.013a द्रुमाः कण्टकिनश् चैव कुशकाशाश् च भामिनि 2.025.013c वने व्याकुलशाखाग्रास् तेन दुःखतरं वनम् 2.025.014a तद् अलं ते वनं गत्वा क्षमं न हि वनं तव 2.025.014c विमृशन्न् इह पश्यामि बहुदोषतरं वनम् 2.025.015a वनं तु नेतुं न कृता मतिस् तदा; बभूव रामेण यदा महात्मना 2.025.015c न तस्य सीता वचनं चकार तत्; ततो ऽब्रवीद् रामम् इदं सुदुःखिता 2.026.001a एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता 2.026.001c प्रसक्ताश्रुमुखी मन्दम् इदं वचनम् अब्रवीत् 2.026.002a ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति 2.026.002c गुणान् इत्य् एव तान् विद्धि तव स्नेहपुरस्कृतान् 2.026.003a त्वया च सह गन्तव्यं मया गुरुजनाज्ञया 2.026.003c त्वद्वियोगेन मे राम त्यक्तव्यम् इह जीवितम् 2.026.004a न च मां त्वत्समीपस्थम् अपि शक्नोति राघव 2.026.004c सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा 2.026.005a पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् 2.026.005c कामम् एवंविधं राम त्वया मम विदर्शितम् 2.026.006a अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् 2.026.006c पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने 2.026.007a लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे 2.026.007c वनवासकृतोत्साहा नित्यम् एव महाबल 2.026.008a आदेशो वनवासस्य प्राप्तव्यः स मया किल 2.026.008c सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा 2.026.009a कृतादेशा भविष्यामि गमिष्यामि सह त्वया 2.026.009c कालश् चायं समुत्पन्नः सत्यवाग् भवतु द्विजः 2.026.010a वनवासे हि जानामि दुःखानि बहुधा किल 2.026.010c प्राप्यन्ते नियतं वीर पुरुषैर् अकृतात्मभिः 2.026.011a कन्यया च पितुर् गेहे वनवासः श्रुतो मया 2.026.011c भिक्षिण्याः साधुवृत्ताया मम मातुर् इहाग्रतः 2.026.012a प्रसादितश् च वै पूर्वं त्वं वै बहुविधं प्रभो 2.026.012c गमनं वनवासस्य काङ्क्षितं हि सह त्वया 2.026.013a कृतक्षणाहं भद्रं ते गमनं प्रति राघव 2.026.013c वनवासस्य शूरस्य चर्या हि मम रोचते 2.026.014a शुद्धात्मन् प्रेमभावाद् धि भविष्यामि विकल्मषा 2.026.014c भर्तारम् अनुगच्छन्ती भर्ता हि मम दैवतम् 2.026.015a प्रेत्यभावे ऽपि कल्याणः संगमो मे सह त्वया 2.026.015c श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् 2.026.016a इह लोके च पितृभिर् या स्त्री यस्य महामते 2.026.016c अद्भिर् दत्ता स्वधर्मेण प्रेत्यभावे ऽपि तस्य सा 2.026.017a एवम् अस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम् 2.026.017c नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना 2.026.018a भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः 2.026.018c नेतुम् अर्हसि काकुत्स्थ समानसुखदुःखिनीम् 2.026.019a यदि मां दुःखिताम् एवं वनं नेतुं न चेच्छसि 2.026.019c विषम् अग्निं जलं वाहम् आस्थास्ये मृत्युकारणात् 2.026.020a एवं बहुविधं तं सा याचते गमनं प्रति 2.026.020c नानुमेने महाबाहुस् तां नेतुं विजनं वनम् 2.026.021a एवम् उक्ता तु सा चिन्तां मैथिली समुपागता 2.026.021c स्नापयन्तीव गाम् उष्णैर् अश्रुभिर् नयनच्युतैः 2.026.022a चिन्तयन्तीं तथा तां तु निवर्तयितुम् आत्मवान् 2.026.022c क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्व् असान्त्वयत् 2.027.001a सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा 2.027.001c वनवासनिमित्ताय भर्तारम् इदम् अब्रवीत् 2.027.002a सा तम् उत्तमसंविग्ना सीता विपुलवक्षसं 2.027.002c प्रणयाच् चाभिमानाच् च परिचिक्षेप राघवम् 2.027.003a किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः 2.027.003c राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् 2.027.004a अनृतं बललोको ऽयम् अज्ञानाद् यद् धि वक्ष्यति 2.027.004c तेजो नास्ति परं रामे तपतीव दिवाकरे 2.027.005a किं हि कृत्वा विषण्णस् त्वं कुतो वा भयम् अस्ति ते 2.027.005c यत् परित्यक्तुकामस् त्वं माम् अनन्यपरायणाम् 2.027.006a द्युमत्सेनसुतं वीर सत्यवन्तम् अनुव्रताम् 2.027.006c सावित्रीम् इव मां विद्धि त्वम् आत्मवशवर्तिनीम् 2.027.007a न त्व् अहं मनसाप्य् अन्यं द्रष्टास्मि त्वदृते ऽनघ 2.027.007c त्वया राघव गच्छेयं यथान्या कुलपांसनी 2.027.008a स्वयं तु भार्यां कौमारीं चिरम् अध्युषितां सतीम् 2.027.008c शैलूष इव मां राम परेभ्यो दातुम् इच्छसि 2.027.009a स माम् अनादाय वनं न त्वं प्रस्थातुम् अर्हसि 2.027.009c तपो वा यदि वारण्यं स्वर्गो वा स्यात् सह त्वया 2.027.010a न च मे भविता तत्र कश् चित् पथि परिश्रमः 2.027.010c पृष्ठतस् तव गच्छन्त्या विहारशयनेष्व् अपि 2.027.011a कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः 2.027.011c तूलाजिनसमस्पर्शा मार्गे मम सह त्वया 2.027.012a महावात समुद्धूतं यन् माम् अवकरिष्यति 2.027.012c रजो रमण तन् मन्ये परार्ध्यम् इव चन्दनम् 2.027.013a शाद्वलेषु यद् आसिष्ये वनान्ते वनगोरचा 2.027.013c कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः 2.027.014a पत्रं मूलं फलं यत् त्वम् अल्पं वा यदि वा बहु 2.027.014c दास्यसि स्वयम् आहृत्य तन् मे ऽमृतरसोपमम् 2.027.015a न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः 2.027.015c आर्तवान्य् उपभुञ्जाना पुष्पाणि च फलानि च 2.027.016a न च तत्र गतः किं चिद् द्रष्टुम् अर्हसि विप्रियम् 2.027.016c मत्कृते न च ते शोको न भविष्यामि दुर्भरा 2.027.017a यस् त्वया सह स स्वर्गो निरयो यस् त्वया विना 2.027.017c इति जानन् परां प्रीतिं गच्छ राम मया सह 2.027.018a अथ माम् एवम् अव्यग्रां वनं नैव नयिष्यसि 2.027.018c विषम् अद्यैव पास्यामि मा विशं द्विषतां वशम् 2.027.019a पश्चाद् अपि हि दुःखेन मम नैवास्ति जीवितम् 2.027.019c उज्झितायास् त्वया नाथ तदैव मरणं वरम् 2.027.020a इदं हि सहितुं शोकं मुहूर्तम् अपि नोत्सहे 2.027.020c किं पुनर् दशवर्षाणि त्रीणि चैकं च दुःखिता 2.027.021a इति सा शोकसंतप्ता विलप्य करुणं बहु 2.027.021c चुक्रोश पतिम् आयस्ता भृशम् आलिङ्ग्य सस्वरम् 2.027.022a सा विद्धा बहुभिर् वाक्यैर् दिग्धैर् इव गजाङ्गना 2.027.022c चिर संनियतं बाष्पं मुमोचाग्निम् इवारणिः 2.027.023a तस्याः स्फटिकसंकाशं वारि संतापसंभवम् 2.027.023c नेत्राभ्यां परिसुस्राव पङ्कजाभ्याम् इवोदकम् 2.027.024a तां परिष्वज्य बाहुभ्यां विसंज्ञाम् इव दुःखिताम् 2.027.024c उवाच वचनं रामः परिविश्वासयंस् तदा 2.027.025a न देवि तव दुःखेन स्वर्गम् अप्य् अभिरोचये 2.027.025c न हि मे ऽस्ति भयं किं चित् स्वयम्भोर् इव सर्वतः 2.027.026a तव सर्वम् अभिप्रायम् अविज्ञाय शुभानने 2.027.026c वासं न रोचये ऽरण्ये शक्तिमान् अपि रक्षणे 2.027.027a यत् सृष्टासि मया सार्धं वनवासाय मैथिलि 2.027.027c न विहातुं मया शक्या कीर्तिर् आत्मवता यथा 2.027.028a धर्मस् तु गजनासोरु सद्भिर् आचरितः पुरा 2.027.028c तं चाहम् अनुवर्ते ऽद्य यथा सूर्यं सुवर्चला 2.027.029a एष धर्मस् तु सुश्रोणि पितुर् मातुश् च वश्यता 2.027.029c अतश् चाज्ञां व्यतिक्रम्य नाहं जीवितुम् उत्सहे 2.027.030a स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः 2.027.030c तथा वर्तितुम् इच्छामि स हि धर्मः सनातनः 2.027.030e अनुगच्छस्व मां भीरु सहधर्मचरी भव 2.027.031a ब्राह्मणेभ्यश् च रत्नानि भिक्षुकेभ्यश् च भोजनम् 2.027.031c देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम् 2.027.032a अनुकूलं तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः 2.027.032c क्षिप्रं प्रमुदिता देवी दातुम् एवोपचक्रमे 2.027.033a ततः प्रहृष्टा परिपूर्णमानसा; यशस्विनी भर्तुर् अवेक्ष्य भाषितम् 2.027.033c धनानि रत्नानि च दातुम् अङ्गना; प्रचक्रमे धर्मभृतां मनस्विनी 2.028.001a ततो ऽब्रवीन् महातेजा रामो लक्ष्मणम् अग्रतः 2.028.001c स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् 2.028.002a मयाद्य सह सौमित्रे त्वयि गच्छति तद् वनम् 2.028.002c को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् 2.028.003a अभिवर्षति कामैर् यः पर्जन्यः पृथिवीम् इव 2.028.003c स कामपाशपर्यस्तो महातेजा महीपतिः 2.028.004a सा हि राज्यम् इदं प्राप्य नृपस्याश्वपतेः सुता 2.028.004c दुःखितानां सपत्नीनां न करिष्यति शोभनम् 2.028.005a एवम् उक्तस् तु रामेण लक्ष्मणः श्लक्ष्णया गिरा 2.028.005c प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् 2.028.006a तवैव तेजसा वीर भरतः पूजयिष्यति 2.028.006c कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः 2.028.007a कौसल्या बिभृयाद् आर्या सहस्रम् अपि मद्विधान् 2.028.007c यस्याः सहस्रं ग्रामाणां संप्राप्तम् उपजीवनम् 2.028.008a धनुर् आदाय सशरं खनित्रपिटकाधरः 2.028.008c अग्रतस् ते गमिष्यामि पन्थानम् अनुदर्शयन् 2.028.009a आहरिष्यामि ते नित्यं मूलानि च फलानि च 2.028.009c वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् 2.028.010a भवांस् तु सह वैदेह्या गिरिसानुषु रंस्यते 2.028.010c अहं सर्वं करिष्यामि जाग्रतः स्वपतश् च ते 2.028.011a रामस् त्व् अनेन वाक्येन सुप्रीतः प्रत्युवाच तम् 2.028.011c व्रजापृच्छस्व सौमित्रे सर्वम् एव सुहृज्जनम् 2.028.012a ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् 2.028.012c जनकस्य महायज्ञे धनुषी रौद्रदर्शने 2.028.013a अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ 2.028.013c आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ 2.028.014a सत्कृत्य निहितं सर्वम् एतद् आचार्यसद्मनि 2.028.014c स त्वम् आयुधम् आदाय क्षिप्रम् आव्रज लक्ष्मण 2.028.015a स सुहृज्जनम् आमन्त्र्य वनवासाय निश्चितः 2.028.015c इक्ष्वाकुगुरुम् आमन्त्र्य जग्राहायुधम् उत्तमम् 2.028.016a तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम् 2.028.016c रामाय दर्शयाम् आस सौमित्रिः सर्वम् आयुधम् 2.028.017a तम् उवाचात्मवान् रामः प्रीत्या लक्ष्मणम् आगतम् 2.028.017c काले त्वम् आगतः सौम्य काङ्क्षिते मम लक्ष्मण 2.028.018a अहं प्रदातुम् इच्छामि यद् इदं मामकं धनम् 2.028.018c ब्राह्मणेभ्यस् तपस्विभ्यस् त्वया सह परंतप 2.028.019a वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः 2.028.019c तेषाम् अपि च मे भूयः सर्वेषां चोपजीविनाम् 2.028.020a वसिष्ठपुत्रं तु सुयज्ञम् आर्यं; त्वम् आनयाशु प्रवरं द्विजानाम् 2.028.020c अभिप्रयास्यामि वनं समस्तान्; अभ्यर्च्य शिष्टान् अपरान् द्विजातीन् 2.029.001a ततः शासनम् आज्ञाय भ्रातुः शुभतरं प्रियम् 2.029.001c गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् 2.029.002a तं विप्रम् अग्न्यगारस्थं वन्दित्वा लक्ष्मणो ऽब्रवीत् 2.029.002c सखे ऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः 2.029.003a ततः संध्याम् उपास्याशु गत्वा सौमित्रिणा सह 2.029.003c जुष्टं तत् प्राविशल् लक्ष्म्या रम्यं रामनिवेशनम् 2.029.004a तम् आगतं वेदविदं प्राञ्जलिः सीतया सह 2.029.004c सुयज्ञम् अभिचक्राम राघवो ऽग्निम् इवार्चितम् 2.029.005a जातरूपमयैर् मुख्यैर् अङ्गदैः कुण्डलैः शुभैः 2.029.005c सहेम सूत्रैर् मणिभिः केयूरैर् वलयैर् अपि 2.029.006a अन्यैश् च रत्नैर् बहुभिः काकुत्स्थः प्रत्यपूजयत् 2.029.006c सुयज्ञं स तदोवाच रामः सीताप्रचोदितः 2.029.007a हारं च हेमसूत्रं च भार्यायै सौम्य हारय 2.029.007c रशनां चाधुना सीता दातुम् इच्छति ते सखे 2.029.008a पर्यङ्कम् अग्र्यास्तरणं नानारत्नविभूषितम् 2.029.008c तम् अपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि 2.029.009a नागः शत्रुं जयो नाम मातुलो यं ददौ मम 2.029.009c तं ते गजसहस्रेण ददामि द्विजपुंगव 2.029.010a इत्य् उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् 2.029.010c रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः 2.029.011a अथ भ्रातरम् अव्यग्रं प्रियं रामः प्रियंवदः 2.029.011c सौमित्रिं तम् उवाचेदं ब्रह्मेव त्रिदशेश्वरम् 2.029.012a अगस्त्यं कौशिकं चैव ताव् उभौ ब्राह्मणोत्तमौ 2.029.012c अर्चयाहूय सौमित्रे रत्नैः सस्यम् इवाम्बुभिः 2.029.013a कौसल्यां च य आशीर्भिर् भक्तः पर्युपतिष्ठति 2.029.013c आचार्यस् तैत्तिरीयाणाम् अभिरूपश् च वेदवित् 2.029.014a तस्य यानं च दासीश् च सौमित्रे संप्रदापय 2.029.014c कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः 2.029.015a सूतश् चित्ररथश् चार्यः सचिवः सुचिरोषितः 2.029.015c तोषयैनं महार्हैश् च रत्नैर् वस्त्रैर् धनैस् तथा 2.029.016a शालिवाहसहस्रं च द्वे शते भद्रकांस् तथा 2.029.016c व्यञ्जनार्थं च सौमित्रे गोसहस्रम् उपाकुरु 2.029.017a ततः स पुरुषव्याघ्रस् तद् धनं लक्ष्मणः स्वयम् 2.029.017c यथोक्तं ब्राह्मणेन्द्राणाम् अददाद् धनदो यथा 2.029.018a अथाब्रवीद् बाष्पकलांस् तिष्ठतश् चोपजीविनः 2.029.018c संप्रदाय बहु द्रव्यम् एकैकस्योपजीविनः 2.029.019a लक्ष्मणस्य च यद् वेश्म गृहं च यद् इदं मम 2.029.019c अशून्यं कार्यम् एकैकं यावदागमनं मम 2.029.020a इत्य् उक्त्वा दुःखितं सर्वं जनं तम् उपजीविनम् 2.029.020c उवाचेदं धनध्यक्षं धनम् आनीयताम् इति 2.029.020e ततो ऽस्य धनम् आजह्रुः सर्वम् एवोपजीविनः 2.029.021a ततः स पुरुषव्याघ्रस् तद् धनं सहलक्ष्मणः 2.029.021c द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ऽभ्यदापयत् 2.029.022a तत्रासीत् पिङ्गलो गार्ग्यस् त्रिजटो नाम वै द्विजः 2.029.022c आ पञ्चमायाः कक्ष्याया नैनं कश् चिद् अवारयत् 2.029.023a स राजपुत्रम् आसाद्य त्रिजटो वाक्यम् अब्रवीत् 2.029.023c निर्धनो बहुपुत्रो ऽस्मि राजपुत्र महायशः 2.029.023e उञ्छवृत्तिर् वने नित्यं प्रत्यवेक्षस्व माम् इति 2.029.024a तम् उवाच ततो रामः परिहाससमन्वितम् 2.029.024c गवां सहस्रम् अप्य् एकं न तु विश्राणितं मया 2.029.024e परिक्षिपसि दण्डेन यावत् तावद् अवाप्स्यसि 2.029.025a स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् 2.029.025c आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः 2.029.026a उवाच च ततो रामस् तं गार्ग्यम् अभिसान्त्वयन् 2.029.026c मन्युर् न खलु कर्तव्यः परिहासो ह्य् अयं मम 2.029.027a ततः सभार्यस् त्रिजटो महामुनिर्; गवाम् अनीकं प्रतिगृह्य मोदितः 2.029.027c यशोबलप्रीतिसुखोपबृंहिणीस्; तद् आशिषः प्रत्यवदन् महात्मनः 2.030.001a दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु 2.030.001c जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ 2.030.002a ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे 2.030.002c मालादामभिर् आसक्ते सीतया समलंकृते 2.030.003a ततः प्रासादहर्म्याणि विमानशिखराणि च 2.030.003c अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् 2.030.004a न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः 2.030.004c आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् 2.030.005a पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः 2.030.005c ऊचुर् बहुविधा वाचः शोकोपहतचेतसः 2.030.006a यं यान्तम् अनुयाति स्म चतुरङ्गबलं महत् 2.030.006c तम् एकं सीतया सार्धम् अनुयाति स्म लक्ष्मणः 2.030.007a ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः 2.030.007c नेच्छत्य् एवानृतं कर्तुं पितरं धर्मगौरवात् 2.030.008a या न शक्या पुरा द्रष्टुं भूतैर् आकाशगैर् अपि 2.030.008c ताम् अद्य सीतां पश्यन्ति राजमार्गगता जनाः 2.030.009a अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् 2.030.009c वर्षम् उष्णं च शीतं च नेष्यत्य् आशु विवर्णताम् 2.030.010a अद्य नूनं दशरथः सत्त्वम् आविश्य भाषते 2.030.010c न हि राजा प्रियं पुत्रं विवासयितुम् अर्हति 2.030.011a निर्गुणस्यापि पुत्रस्या काथं स्याद् विप्रवासनम् 2.030.011c किं पुनर् यस्य लोको ऽयं जितो वृत्तेन केवलम् 2.030.012a आनृशंस्यम् अनुक्रोशः श्रुतं शीलं दमः शमः 2.030.012c राघवं शोभयन्त्य् एते षड्गुणाः पुरुषोत्तमम् 2.030.013a तस्मात् तस्योपघातेन प्रजाः परमपीडिताः 2.030.013c औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् 2.030.014a पीडया पीडितं सर्वं जगद् अस्य जगत्पतेः 2.030.014c मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः 2.030.015a ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः 2.030.015c गच्छन्तम् अनुगच्छामो येन गच्छति राघवः 2.030.016a उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च 2.030.016c एकदुःखसुखा रामम् अनुगच्छाम धार्मिकम् 2.030.017a समुद्धृतनिधानानि परिध्वस्ताजिराणि च 2.030.017c उपात्तधनधान्यानि हृतसाराणि सर्वशः 2.030.018a रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः 2.030.018c अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् 2.030.019a वनं नगरम् एवास्तु येन गच्छति राघवः 2.030.019c अस्माभिश् च परित्यक्तं पुरं संपद्यतां वनम् 2.030.020a बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः 2.030.020c अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च 2.030.021a इत्य् एवं विविधा वाचो नानाजनसमीरिताः 2.030.021c शुश्राव रामः श्रुत्वा च न विचक्रे ऽस्य मानसं 2.030.022a प्रतीक्षमाणो ऽभिजनं तदार्तम्; अनार्तरूपः प्रहसन्न् इवाथ 2.030.022c जगाम रामः पितरं दिदृक्षुः; पितुर् निदेशं विधिवच् चिकीर्षुः 2.030.023a तत् पूर्वम् ऐक्ष्वाकसुतो महात्मा; रामो गमिष्यन् वनम् आर्तरूपम् 2.030.023c व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं; पितुर् महात्मा प्रतिहारणार्थम् 2.030.024a पितुर् निदेशेन तु धर्मवत्सलो; वनप्रवेशे कृतबुद्धिनिश्चयः 2.030.024c स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन्; निवेदयस्वागमनं नृपाय मे 2.031.001a स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः 2.031.001c प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह 2.031.002a आलोक्य तु महाप्राज्ञः परमाकुल चेतसं 2.031.002c रामम् एवानुशोचन्तं सूतः प्राञ्जलिर् आसदत् 2.031.003a अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः 2.031.003c ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् 2.031.004a स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः 2.031.004c सर्वान् सुहृद आपृच्छ्य त्वाम् इदानीं दिदृक्षते 2.031.005a गमिष्यति महारण्यं तं पश्य जगतीपते 2.031.005c वृतं राजगुणैः सर्वैर् आदित्यम् इव रश्मिभिः 2.031.006a स सत्यवादी धर्मात्मा गाम्भीर्यात् सागरोपमः 2.031.006c आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् 2.031.007a सुमन्त्रानय मे दारान् ये के चिद् इह मामकाः 2.031.007c दारैः परिवृतः सर्वैर् द्रष्टुम् इच्छामि राघवम् 2.031.008a सो ऽन्तःपुरम् अतीत्यैव स्त्रियस् ता वाक्यम् अब्रवीत् 2.031.008c आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम् 2.031.009a एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया 2.031.009c प्रचक्रमुस् तद् भवनं भर्तुर् आज्ञाय शासनम् 2.031.010a अर्धसप्तशतास् तास् तु प्रमदास् ताम्रलोचनाः 2.031.010c कौसल्यां परिवार्याथ शनैर् जग्मुर् धृतव्रताः 2.031.011a आगतेषु च दारेषु समवेक्ष्य महीपतिः 2.031.011c उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् 2.031.012a स सूतो रामम् आदाय लक्ष्मणं मैथिलीं तदा 2.031.012c जगामाभिमुखस् तूर्णं सकाशं जगतीपतेः 2.031.013a स राजा पुत्रम् आयान्तं दृष्ट्वा दूरात् कृताञ्जलिम् 2.031.013c उत्पपातासनात् तूर्णम् आर्तः स्त्रीजनसंवृतः 2.031.014a सो ऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः 2.031.014c तम् असंप्राप्य दुःखार्तः पपात भुवि मूर्छितः 2.031.015a तं रामो ऽभ्यपातत् क्षिप्रं लक्ष्मणश् च महारथः 2.031.015c विसंज्ञम् इव दुःखेन सशोकं नृपतिं तदा 2.031.016a स्त्रीसहस्रनिनादश् च संजज्ञे राजवेश्मनि 2.031.016c हाहा रामेति सहसा भूषणध्वनिमूर्छितः 2.031.017a तं परिष्वज्य बाहुभ्यां ताव् उभौ रामलक्ष्मणौ 2.031.017c पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् 2.031.018a अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् 2.031.018c उवाच प्राञ्जलिर् भूत्वा शोकार्णवपरिप्लुतम् 2.031.019a आपृच्छे त्वां महाराज सर्वेषाम् ईश्वरो ऽसि नः 2.031.019c प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् 2.031.020a लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् 2.031.020c कारणैर् बहुभिस् तथ्यैर् वार्यमाणौ न चेच्छतः 2.031.021a अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद 2.031.021c लक्ष्मणं मां च सीतां च प्रजापतिर् इव प्रजाः 2.031.022a प्रतीक्षमाणम् अव्यग्रम् अनुज्ञां जगतीपतेः 2.031.022c उवाच रर्जा संप्रेक्ष्य वनवासाय राघवम् 2.031.023a अहं राघव कैकेय्या वरदानेन मोहितः 2.031.023c अयोध्यायास् त्वम् एवाद्य भव राजा निगृह्य माम् 2.031.024a एवम् उक्तो नृपतिना रामो धर्मभृतां वरः 2.031.024c प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः 2.031.025a भवान् वर्षसहस्राय पृथिव्या नृपते पतिः 2.031.025c अहं त्व् अरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् 2.031.026a श्रेयसे वृद्धये तात पुनरागमनाय च 2.031.026c गच्छस्वारिष्टम् अव्यग्रः पन्थानम् अकुतोभयम् 2.031.027a अद्य त्व् इदानीं रजनीं पुत्र मा गच्छ सर्वथा 2.031.027c मातरं मां च संपश्यन् वसेमाम् अद्य शर्वरीम् 2.031.027e तर्पितः सर्वकामैस् त्वं श्वःकाले साधयिष्यसि 2.031.028a अथ रामस् तथा श्रुत्वा पितुर् आर्तस्य भाषितम् 2.031.028c लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् 2.031.029a प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति 2.031.029c अपक्रमणम् एवातः सर्वकामैर् अहं वृणे 2.031.030a इयं सराष्ट्रा सजना धनधान्यसमाकुला 2.031.030c मया विसृष्टा वसुधा भरताय प्रदीयताम् 2.031.031a अपगच्छतु ते दुःखं मा भूर् बाष्पपरिप्लुतः 2.031.031c न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः 2.031.032a नैवाहं राज्यम् इच्छामि न सुखं न च मैथिलीम् 2.031.032c त्वाम् अहं सत्यम् इच्छामि नानृतं पुरुषर्षभ 2.031.033a पुरं च राष्ट्रं च मही च केवला; मया निसृष्टा भरताय दीयताम् 2.031.033c अहं निदेशं भवतो ऽनुपालयन्; वनं गमिष्यामि चिराय सेवितुम् 2.031.034a मया निसृष्टां भरतो महीम् इमां; सशैलखण्डां सपुरां सकाननाम् 2.031.034c शिवां सुसीमाम् अनुशास्तु केवलं; त्वया यद् उक्तं नृपते यथास्तु तत् 2.031.035a न मे तथा पार्थिव धीयते मनो; महत्सु कामेषु न चात्मनः प्रिये 2.031.035c यथा निदेशे तव शिष्टसंमते; व्यपैतु दुःखं तव मत्कृते ऽनघ 2.031.036a तद् अद्य नैवानघ राज्यम् अव्ययं; न सर्वकामान् न सुखं न मैथिलीम् 2.031.036c न जीवितं त्वाम् अनृतेन योजयन्; वृणीय सत्यं व्रतम् अस्तु ते तथा 2.031.037a फलानि मूलानि च भक्षयन् वने; गिरींश् च पश्यन् सरितः सरांसि च 2.031.037c वनं प्रविश्यैव विचित्रपादपं; सुखी भविष्यामि तवास्तु निर्वृतिः 2.032.001a ततः सुमन्त्रम् ऐक्ष्वाकः पीडितो ऽत्र प्रतिज्ञया 2.032.001c सबाष्पम् अतिनिःश्वस्य जगादेदं पुनः पुनः 2.032.002a सूत रत्नसुसंपूर्णा चतुर्विधबला चमूः 2.032.002c रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् 2.032.003a रूपाजीवा च शालिन्यो वणिजश् च महाधनाः 2.032.003c शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः 2.032.004a ये चैनम् उपजीवन्ति रमते यैश् च वीर्यतः 2.032.004c तेषां बहुविधं दत्त्वा तान् अप्य् अत्र नियोजय 2.032.005a निघ्नन् मृगान् कुञ्जरांश् च पिबंश् चारण्यकं मधु 2.032.005c नदीश् च विविधाः पश्यन् न राज्यं संस्मरिष्यति 2.032.006a धान्यकोशश् च यः कश् चिद् धनकोशश् च मामकः 2.032.006c तौ रामम् अनुगच्छेतां वसन्तं निर्जने वने 2.032.007a यजन् पुण्येषु देशेषु विसृजंश् चाप्तदक्षिणाः 2.032.007c ऋषिभिश् च समागम्य प्रवत्स्यति सुखं वने 2.032.008a भरतश् च महाबाहुर् अयोध्यां पालयिष्यति 2.032.008c सर्वकामैः पुनः श्रीमान् रामः संसाध्यताम् इति 2.032.009a एवं ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम् 2.032.009c मुखं चाप्य् अगमाच् छेषं स्वरश् चापि न्यरुध्यत 2.032.010a सा विषण्णा च संत्रस्ता कैकेयी वाक्यम् अब्रवीत् 2.032.010c राज्यं गतजनं साधो पीतमण्डां सुराम् इव 2.032.010e निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते 2.032.011a कैकेय्यां मुक्तलज्जायां वदन्त्याम् अतिदारुणम् 2.032.011c राजा दशरथो वाक्यम् उवाचायतलोचनाम् 2.032.011e वहन्तं किं तुदसि मां नियुज्य धुरि माहिते 2.032.012a कैकेयी द्विगुणं क्रुद्धा राजानम् इदम् अब्रवीत् 2.032.012c तवैव वंशे सगरो ज्येष्ठं पुत्रम् उपारुधत् 2.032.012e असमञ्ज इति ख्यातं तथायं गन्तुम् अर्हति 2.032.013a एवम् उक्तो धिग् इत्य् एव राजा दशरथो ऽब्रवीत् 2.032.013c व्रीडितश् च जनः सर्वः सा च तन् नावबुध्यत 2.032.014a तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः 2.032.014c शुचिर् बहुमतो राज्ञः कैकेयीम् इदम् अब्रवीत् 2.032.015a असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् 2.032.015c सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः 2.032.016a तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानम् अब्रुवन् 2.032.016c असमञ्जं वृषीण्वैकम् अस्मान् वा राष्ट्रवर्धन 2.032.017a तान् उवाच ततो राजा किंनिमित्तम् इदं भयम् 2.032.017c ताश् चापि राज्ञा संपृष्टा वाक्यं प्रकृतयो ऽब्रुवन् 2.032.018a क्रीडितस् त्व् एष नः पुत्रान् बालान् उद्भ्रान्तचेतनः 2.032.018c सरय्वां प्रक्षिपन् मौर्ख्याद् अतुलां प्रीतिम् अश्नुते 2.032.019a स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप 2.032.019c तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया 2.032.020a इत्य् एवम् अत्यजद् राजा सगरो वै सुधार्मिकः 2.032.020c रामः किम् अकरोत् पापं येनैवम् उपरुध्यते 2.032.021a श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः 2.032.021c शोकोपहतया वाचा कैकेयीम् इदम् अब्रवीत् 2.032.022a अनुव्रजिष्याम्य् अहम् अद्य रामं; राज्यं परित्यज्य सुखं धनं च 2.032.022c सहैव राज्ञा भरतेन च त्वं; यथा सुखं भुङ्क्ष्व चिराय राज्यम् 2.033.001a महामात्रवचः श्रुत्वा रामो दशरथं तदा 2.033.001c अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत् 2.033.002a त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः 2.033.002c किं कार्यम् अनुयात्रेण त्यक्तसङ्गस्य सर्वतः 2.033.003a यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः 2.033.003c रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् 2.033.004a तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते 2.033.004c सर्वाण्य् एवानुजानामि चीराण्य् एवानयन्तु मे 2.033.005a खनित्रपिटके चोभे ममानयत गच्छतः 2.033.005c चतुर्दश वने वासं वर्षाणि वसतो मम 2.033.006a अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम् 2.033.006c उवाच परिधत्स्वेति जनौघे निरपत्रपा 2.033.007a स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते 2.033.007c सूक्ष्मवस्त्रम् अवक्षिप्य मुनिवस्त्राण्य् अवस्त ह 2.033.008a लक्ष्मणश् चापि तत्रैव विहाय वसने शुभे 2.033.008c तापसाच् छादने चैव जग्राह पितुर् अग्रतः 2.033.009a अथात्मपरिधानार्थं सीता कौशेयवासिनी 2.033.009c समीक्ष्य चीरं संत्रस्ता पृषती वागुराम् इव 2.033.010a सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः 2.033.010c गन्धर्वराजप्रतिमं भर्तारम् इदम् अब्रवीत् 2.033.010e कथं नु चीरं बध्नन्ति मुनयो वनवासिनः 2.033.011a कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना 2.033.011c तस्थौ ह्य् अकुषला तत्र व्रीडिता जनकात्मज 2.033.012a तस्यास् तत् क्षिप्रम् आगम्य रामो धर्मभृतां वरः 2.033.012c चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् 2.033.013a तस्यां चीरं वसानायां नाथवत्याम् अनाथवत् 2.033.013c प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्व् इति 2.033.014a स निःश्वस्योष्णम् ऐक्ष्वाकस् तां भार्याम् इदम् अब्रवीत् 2.033.014c कैकेयि कुशचीरेण न सीता गन्तुम् अर्हति 2.033.015a ननु पर्याप्तम् एतत् ते पापे रामविवासनम् 2.033.015c किम् एभिः कृपणैर् भूयः पातकैर् अपि ते कृतैः 2.033.016a एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम् 2.033.016c अवाक्शिरसम् आसीनम् इदं वचनम् अब्रवीत् 2.033.017a इयं धार्मिक कौसल्या मम माता यशस्विनी 2.033.017c वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते 2.033.018a मया विहीनां वरद प्रपन्नां शोकसागरम् 2.033.018c अदृष्टपूर्वव्यसनां भूयः संमन्तुम् अर्हसि 2.033.019a इमां महेन्द्रोपमजातगर्भिणीं; तथा विधातुं जनमीं ममार्हसि 2.033.019c यथा वनस्थे मयि शोककर्शिता; न जीवितं न्यस्य यमक्षयं व्रजेत् 2.034.001a रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् 2.034.001c समीक्ष्य सह भार्याभी राजा विगतचेतनः 2.034.002a नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् 2.034.002c न चैनम् अभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः 2.034.003a स मुहूर्तम् इवासंज्ञो दुःखितश् च महीपतिः 2.034.003c विललाप महाबाहू रामम् एवानुचिन्तयन् 2.034.004a मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः 2.034.004c प्राणिनो हिंसिता वापि तस्माद् इदम् उपस्थितम् 2.034.005a न त्व् एवानागते काले देहाच् च्यवति जीवितम् 2.034.005c कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते 2.034.006a यो ऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् 2.034.006c विहाय वसने सूक्ष्मे तापसाच्छादम् आत्मजम् 2.034.007a एकस्याः खलु कैकेय्याः कृते ऽयं क्लिश्यते जनः 2.034.007c स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्व् इमाम् 2.034.008a एवम् उक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह 2.034.008c रामेति सकृद् एवोक्त्वा व्याहर्तुं न शशाक ह 2.034.009a संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः 2.034.009c नेत्राभ्याम् अश्रुपूर्णाभ्यां सुमन्त्रम् इदम् अब्रवीत् 2.034.010a औपवाह्यं रथं युक्त्वा त्वम् आयाहि हयोत्तमैः 2.034.010c प्रापयैनं महाभागम् इतो जनपदात् परम् 2.034.011a एवं मन्ये गुणवतां गुणानां फलम् उच्यते 2.034.011c पित्रा मात्रा च यत् साधुर् वीरो निर्वास्यते वनम् 2.034.012a राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्रविक्रमः 2.034.012c योजयित्वाययौ तत्र रथम् अश्वैर् अलंकृतम् 2.034.013a तं रथं राजपुत्राय सूतः कनकभूषितम् 2.034.013c आचचक्षे ऽञ्जलिं कृत्वा युक्तं परमवाजिभिः 2.034.014a राजा सत्वरम् आहूय व्यापृतं वित्तसंचये 2.034.014c उवाच देशकालज्ञो निश्चितं सर्वतः शुचि 2.034.015a वासांसि च महार्हाणि भूषणानि वराणि च 2.034.015c वर्षाण्य् एतानि संख्याय वैदेह्याः क्षिप्रम् आनय 2.034.016a नरेन्द्रेणैवम् उक्तस् तु गत्वा कोशगृहं ततः 2.034.016c प्रायच्छत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत् 2.034.017a सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् 2.034.017c भूषयाम् आस गात्राणि तैर् विचित्रैर् विभूषणैः 2.034.018a व्यराजयत वैदेही वेश्म तत् सुविभूषिता 2.034.018c उद्यतो ऽंशुमतः काले खं प्रभेव विवस्वतः 2.034.019a तां भुजाभ्यां परिष्वज्य श्वश्रूर् वचनम् अब्रवीत् 2.034.019c अनाचरन्तीं कृपणं मूध्न्य् उपाघ्राय मैथिलीम् 2.034.020a असत्यः सर्वलोके ऽस्मिन् सततं सत्कृताः प्रियैः 2.034.020c भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः 2.034.021a स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम 2.034.021c तव दैवतम् अस्त्व् एष निर्धनः सधनो ऽपि वा 2.034.022a विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् 2.034.022c कृताञ्जलिर् उवाचेदं श्वश्रूम् अभिमुखे स्थिता 2.034.023a करिष्ये सर्वम् एवाहम् आर्या यद् अनुशास्ति माम् 2.034.023c अभिज्ञास्मि यथा भर्तुर् वर्तितव्यं श्रुतं च मे 2.034.024a न माम् असज्जनेनार्या समानयितुम् अर्हति 2.034.024c धर्माद् विचलितुं नाहम् अलं चन्द्राद् इव प्रभा 2.034.025a नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः 2.034.025c नापतिः सुखम् एधते या स्याद् अपि शतात्मजा 2.034.026a मितं ददाति हि पिता मितं माता मितं सुतः 2.034.026c अमितस्य हि दातारं भर्तारं का न पूजयेत् 2.034.027a साहम् एवंगता श्रेष्ठा श्रुतधर्मपरावरा 2.034.027c आर्ये किम् अवमन्येयं स्त्रीणां भर्ता हि दैवतम् 2.034.028a सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम् 2.034.028c शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् 2.034.029a तां प्राञ्जलिर् अभिक्रम्य मातृमध्ये ऽतिसत्कृताम् 2.034.029c रामः परमधर्मज्ञो मातरं वाक्यम् अब्रवीत् 2.034.030a अम्ब मा दुःखिता भूस् त्वं पश्य त्वं पितरं मम 2.034.030c क्षयो हि वनवासस्य क्षिप्रम् एव भविष्यति 2.034.031a सुप्तायास् ते गमिष्यन्ति नववर्षाणि पञ्च च 2.034.031c सा समग्रम् इह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् 2.034.032a एतावद् अभिनीतार्थम् उक्त्वा स जननीं वचः 2.034.032c त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः 2.034.033a ताश् चापि स तथैवार्ता मातॄर् दशरथात्मजः 2.034.033c धर्मयुक्तम् इदं वाक्यं निजगाद कृताञ्जलिः 2.034.034a संवासात् परुषं किं चिद् अज्ञानाद् वापि यत् कृतम् 2.034.034c तन् मे समनुजानीत सर्वाश् चामन्त्रयामि वः 2.034.035a जज्ञे ऽथ तासां संनादः क्रौञ्चीनाम् इव निःस्वनः 2.034.035c मानवेन्द्रस्य भार्याणाम् एवं वदति राघवे 2.034.036a मुरजपणवमेघघोषवद्; दशरथवेश्म बभूव यत् पुरा 2.034.036c विलपित परिदेवनाकुलं; व्यसनगतं तद् अभूत् सुदुःखितम् 2.035.001a अथ रामश् च सीता च लक्ष्मणश् च कृताञ्जलिः 2.035.001c उपसंगृह्य राजानं चक्रुर् दीनाः प्रदक्षिणम् 2.035.002a तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह 2.035.002c राघवः शोकसंमूढो जननीम् अभ्यवादयत् 2.035.003a अन्वक्षं लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत् 2.035.003c अथ मातुः सुमित्राया जग्राह चरणौ पुनः 2.035.004a तं वन्दमानं रुदती माता सौमित्रिम् अब्रवीत् 2.035.004c हितकामा महाबाहुं मूर्ध्न्य् उपाघ्राय लक्ष्मणम् 2.035.005a सृष्टस् त्वं वनवासाय स्वनुरक्तः सुहृज्जने 2.035.005c रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति 2.035.006a व्यसनी वा समृद्धो वा गतिर् एष तवानघ 2.035.006c एष लोके सतां धर्मो यज् ज्येष्ठवशगो भवेत् 2.035.007a इदं हि वृत्तम् उचितं कुलस्यास्य सनातनम् 2.035.007c दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च 2.035.008a रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् 2.035.008c अयोध्याम् अटवीं विद्धि गच्छ तात यथासुखम् 2.035.009a ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर् वाक्यम् अब्रवीत् 2.035.009c विनीतो विनयज्ञश् च मातलिर् वासवं यथा 2.035.010a रथम् आरोह भद्रं ते राजपुत्र महायशः 2.035.010c क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि 2.035.011a चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया 2.035.011c तान्य् उपक्रमितव्यानि यानि देव्यासि चोदितः 2.035.012a तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा 2.035.012c आरुरोह वरारोहा कृत्वालंकारम् आत्मनः 2.035.013a तथैवायुधजातानि भ्रातृभ्यां कवचानि च 2.035.013c रथोपस्थे प्रतिन्यस्य सचर्मकठिनं च तत् 2.035.014a सीतातृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत् 2.035.014c सुमन्त्रः संमतान् अश्वान् वायुवेगसम्ठजवे 2.035.015a प्रयाते तु महारण्यं चिररात्राय राघवे 2.035.015c बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च 2.035.016a तत् समाकुलसंभ्रान्तं मत्तसंकुपित द्विपम् 2.035.016c हयशिञ्जितनिर्घोषं पुरम् आसीन् महास्वनम् 2.035.017a ततः सबालवृद्धा सा पुरी परमपीडिता 2.035.017c रामम् एवाभिदुद्राव घर्मार्तः सलिलं यथा 2.035.018a पार्श्वतः पृष्ठतश् चापि लम्बमानास् तदुन्मुखाः 2.035.018c बाष्पपूर्णमुखाः सर्वे तम् ऊचुर् भृशदुःखिताः 2.035.019a संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः 2.035.019c मुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति 2.035.020a आयसं हृदयं नूनं राममातुर् असंशयम् 2.035.020c यद् देवगर्भप्रतिमे वनं याति न भिद्यते 2.035.021a कृतकृत्या हि वैदेही छायेवानुगता पतिम् 2.035.021c न जहाति रता धर्मे मेरुम् अर्कप्रभा यथा 2.035.022a अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम् 2.035.022c भ्रातरं देवसंकाशं यस् त्वं परिचरिष्यसि 2.035.023a महत्य् एषा हि ते सिद्धिर् एष चाभ्युदयो महान् 2.035.023c एष स्वर्गस्य मार्गश् च यद् एनम् अनुगच्छसि 2.035.023e एवं वदन्तस् ते सोढुं न शेकुर् बाष्पम् आगतम् 2.035.024a अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीनचेतनः 2.035.024c निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् 2.035.025a शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः 2.035.025c यथा नादः करेणूनां बद्धे महति कुञ्जरे 2.035.026a पिता च राजा काकुत्स्थः श्रीमान् सन्नस् तदा बभौ 2.035.026c परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा 2.035.027a ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः 2.035.027c नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् 2.035.028a हा रामेति जनाः के चिद् राममातेति चापरे 2.035.028c अन्तःपुरं समृद्धं च क्रोशन्तं पर्यदेवयन् 2.035.029a अन्वीक्षमाणो रामस् तु विषण्णं भ्रान्तचेतसं 2.035.029c राजानं मातरं चैव ददर्शानुगतौ पथि 2.035.029e धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत 2.035.030a पदातिनौ च यानार्हाव् अदुःखार्हौ सुखोचितौ 2.035.030c दृष्ट्वा संचोदयाम् आस शीघ्रं याहीति सारथिम् 2.035.031a न हि तत् पुरुषव्याघ्रो दुःखदं दर्शनं पितुः 2.035.031c मातुश् च सहितुं शक्तस् तोत्रार्दित इव द्विपः 2.035.032a तथा रुदन्तीं कौसल्यां रथं तम् अनुधावतीम् 2.035.032c क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च 2.035.032e असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् 2.035.033a तिष्ठेति राजा चुक्रोष याहि याहीति राघवः 2.035.033c सुमन्त्रस्य बभूवात्मा चक्रयोर् इव चान्तरा 2.035.034a नाश्रौषम् इति राजानम् उपालब्धो ऽपि वक्ष्यसि 2.035.034c चिरं दुःखस्य पापिष्ठम् इति रामस् तम् अब्रवीत् 2.035.035a रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तं जनम् 2.035.035c व्रजतो ऽपि हय्ठशीघ्रं चोदयाम् आस सारथिः 2.035.036a न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् 2.035.036c मनसाप्य् अश्रुवेगैश् च न न्यवर्तत मानुषम् 2.035.037a यम् इच्छेत् पुनर् आयान्तं नैनं दूरम् अनुव्रजेत् 2.035.037c इत्य् अमात्या महाराजम् ऊचुर् दशरथं वचः 2.035.038a तेषां वचः सर्वगुणोपपन्नं; प्रस्विन्नगात्रः प्रविषण्णरूपः 2.035.038c निशम्य राजा कृपणः सभार्यो; व्यवस्थितस् तं सुतम् ईक्षमाणः 2.036.001a तस्मिंस् तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ 2.036.001c आर्तशब्दो हि संजज्ञे स्त्रीणाम् अन्तःपुरे महान् 2.036.002a अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः 2.036.002c यो गतिं शरणं चासीत् स नाथः क्व नु गच्छति 2.036.003a न क्रुध्यत्य् अभिशस्तो ऽपि क्रोधनीयानि वर्जयन् 2.036.003c क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति 2.036.004a कौसल्यायां महातेजा यथा मातरि वर्तते 2.036.004c तथा यो वर्तते ऽस्मासु महात्मा क्व नु गच्छति 2.036.005a कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् 2.036.005c परित्राता जनस्यास्य जगतः क्व नु गच्छति 2.036.006a अहो निश्चेतनो राजा जीवलोकस्य संप्रियम् 2.036.006c धर्म्यं सत्यव्रतं रामं वनवासो प्रवत्स्यति 2.036.007a इति सर्वा महिष्यस् ता विवत्सा इव धेनवः 2.036.007c रुरुदुश् चैव दुःखार्ताः सस्वरं च विचुक्रुशुः 2.036.008a स तम् अन्तःपुरे घोरम् आर्तशब्दं महीपतिः 2.036.008c पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः 2.036.009a नाग्निहोत्राण्य् अहूयन्त सूर्यश् चान्तरधीयत 2.036.009c व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन् 2.036.010a त्रिशङ्कुर् लोहिताङ्गश् च बृहस्पतिबुधाव् अपि 2.036.010c दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः 2.036.011a नक्षत्राणि गतार्चींषि ग्रहाश् च गततेजसः 2.036.011c विशाखाश् च सधूमाश् च नभसि प्रचकाशिरे 2.036.012a अकस्मान् नागरः सर्वो जनो दैन्यम् उपागमत् 2.036.012c आहारे वा विहारे वा न कश् चिद् अकरोन् मनः 2.036.013a बाष्पपर्याकुलमुखो राजमार्गगतो जनः 2.036.013c न हृष्टो लक्ष्यते कश् चित् सर्वः शोकपरायणः 2.036.014a न वाति पवनः शीतो न शशी सौम्यदर्शनः 2.036.014c न सूर्यस् तपते लोकं सर्वं पर्याकुलं जगत् 2.036.015a अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस् तथा 2.036.015c सर्वे सर्वं परित्यज्य रामम् एवान्वचिन्तयन् 2.036.016a ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः 2.036.016c शोकभारेण चाक्रान्ताः शयनं न जुहुस् तदा 2.036.017a ततस् त्व् अयोध्या रहिता महात्मना; पुरंदरेणेव मही सपर्वता 2.036.017c चचाल घोरं भयभारपीडिता; सनागयोधाश्वगणा ननाद च 2.037.001a यावत् तु निर्यतस् तस्य रजोरूपम् अदृश्यत 2.037.001c नैवेक्ष्वाकुवरस् तावत् संजहारात्मचक्षुषी 2.037.002a यावद् राजा प्रियं पुत्रं पश्यत्य् अत्यन्तधार्मिकम् 2.037.002c तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने 2.037.003a न पश्यति रजो ऽप्य् अस्य यदा रामस्य भूमिपः 2.037.003c तदार्तश् च विषण्णश् च पपात धरणीतले 2.037.004a तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अङ्गना 2.037.004c वामं चास्यान्वगात् पार्श्वं कैकेयी भरतप्रिया 2.037.005a तां नयेन च संपन्नो धर्मेण निवयेन च 2.037.005c उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः 2.037.006a कैकेयि मा ममाङ्गानि स्प्राक्षीस् त्वं दुष्टचारिणी 2.037.006c न हि त्वां द्रष्टुम् इच्छामि न भार्या न च बान्धवी 2.037.007a ये च त्वाम् उपजीवन्ति नाहं तेषां न ते मम 2.037.007c केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्य् अहम् 2.037.008a अगृह्णां यच् च ते पाणिम् अग्निं पर्यणयं च यत् 2.037.008c अनुजानामि तत् सर्वम् अस्मिंल् लोके परत्र च 2.037.009a भरतश् चेत् प्रतीतः स्याद् राज्यं प्राप्येदम् अव्ययम् 2.037.009c यन् मे स दद्यात् पित्रर्थं मा मा तद् दत्तम् आगमत् 2.037.010a अथ रेणुसमुध्वस्तं तम् उत्थाप्य नराधिपम् 2.037.010c न्यवर्तत तदा देवी कौसल्या शोककर्शिता 2.037.011a हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निम् इव पाणिना 2.037.011c अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसं 2.037.012a निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु 2.037.012c राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा 2.037.013a विललाप च दुःखार्तः प्रियं पुत्रम् अनुस्मरन् 2.037.013c नगरान्तम् अनुप्राप्तं बुद्ध्वा पुत्रम् अथाब्रवीत् 2.037.014a वाहनानां च मुख्यानां वहतां तं ममात्मजम् 2.037.014c पदानि पथि दृश्यन्ते स महात्मा न दृश्यते 2.037.015a स नूनं क्व चिद् एवाद्य वृक्षमूलम् उपाश्रितः 2.037.015c काष्ठं वा यदि वाश्मानम् उपधाय शयिष्यते 2.037.016a उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः 2.037.016c विनिःश्वसन् प्रस्रवणात् करेणूनाम् इवर्षभः 2.037.017a द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः 2.037.017c रामम् उत्थाय गच्छन्तं लोकनाथम् अनाथवत् 2.037.018a सकामा भव कैकेयि विधवा राज्यम् आवस 2.037.018c न हि तं पुरुषव्याघ्रं विना जीवितुम् उत्सहे 2.037.019a इत्य् एवं विलपन् राजा जनौघेनाभिसंवृतः 2.037.019c अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् 2.037.020a शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् 2.037.020c क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् 2.037.021a ताम् अवेक्ष्य पुरीं सर्वां रामम् एवानुचिन्तयन् 2.037.021c विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम् 2.037.022a महाह्रदम् इवाक्षोभ्यं सुपर्णेन हृतोरगम् 2.037.022c रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च 2.037.023a कौसल्याया गृहं शीघ्रं राम मातुर् नयन्तु माम् 2.037.023c इति ब्रुवन्तं राजानम् अनयन् द्वारदर्शितः 2.037.024a ततस् तत्र प्रविष्टस्य कौसल्याया निवेशनम् 2.037.024c अधिरुह्यापि शयनं बभूव लुलितं मनः 2.037.025a तच् च दृष्ट्वा महाराजो भुजम् उद्यम्य वीर्यवान् 2.037.025c उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् 2.037.026a सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः 2.037.026c परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनर् आगतम् 2.037.027a न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश 2.037.027c रामं मे ऽनुगता दृष्टिर् अद्यापि न निवर्तते 2.037.028a तं रामम् एवानुविचिन्तयन्तं; समीक्ष्य देवी शयने नरेन्द्रम् 2.037.028c उपोपविश्याधिकम् आर्तरूपा; विनिःश्वसन्ती विललाप कृच्छ्रं 2.038.001a ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् 2.038.001c कौसल्या पुत्रशोकार्ता तम् उवाच महीपतिम् 2.038.002a राघवो नरशार्दूल विषम् उप्त्वा द्विजिह्ववत् 2.038.002c विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी 2.038.003a विवास्य रामं सुभगा लब्धकामा समाहिता 2.038.003c त्रासयिष्यति मां भूयो दुष्टाहिर् इव वेश्मनि 2.038.004a अथ स्म नगरे रामश् चरन् भैक्षं गृहे वसेत् 2.038.004c कामकारो वरं दातुम् अपि दासं ममात्मजम् 2.038.005a पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः 2.038.005c प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना 2.038.006a गजराजगतिर् वीरो महाबाहुर् धनुर्धरः 2.038.006c वनम् आविशते नूनं सभार्यः सहलक्ष्मणः 2.038.007a वने त्व् अदृष्टदुःखानां कैकेय्यानुमते त्वया 2.038.007c त्यक्तानां वनवासाय का न्व् अवस्था भविष्यति 2.038.008a ते रत्नहीनास् तरुणाः फलकाले विवासिताः 2.038.008c कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः 2.038.009a अपीदानीं स कालः स्यान् मम शोकक्षयः शिवः 2.038.009c सभार्यं यत् सह भ्रात्रा पश्येयम् इह राघवम् 2.038.010a श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति 2.038.010c यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी 2.038.011a कदा प्रेक्ष्य नरव्याघ्राव् अरण्यात् पुनरागतौ 2.038.011c नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि 2.038.012a कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति 2.038.012c पुरस्कृत्य रथे सीतां वृषभो गोवधूम् इव 2.038.013a कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ 2.038.013c लाजैर् अवकरिष्यन्ति प्रविशन्ताव् अरिंदमौ 2.038.014a कदा सुमनसः कन्या द्विजातीनां फलानि च 2.038.014c प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् 2.038.015a कदा परिणतो बुद्ध्या वयसा चामरप्रभः 2.038.015c अभ्युपैष्यति धर्मज्ञस् त्रिवर्ष इव मां ललन् 2.038.016a निःसंशयं मया मन्ये पुरा वीर कदर्यया 2.038.016c पातु कामेषु वत्सेषु मातॄणां शातिताः स्तनाः 2.038.017a साहं गौर् इव सिंहेन विवत्सा वत्सला कृता 2.038.017c कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर् बलात् 2.038.018a न हि तावद् गुणैर् जुष्टं सर्वशास्त्रविशारदम् 2.038.018c एकपुत्रा विना पुत्रम् अहं जीवितुम् उत्सहे 2.038.019a न हि मे जीविते किं चित् सामर्थम् इह कल्प्यते 2.038.019c अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् 2.038.020a अयं हि मां दीपयते समुत्थितस्; तनूजशोकप्रभवो हुताशनः 2.038.020c महीम् इमां रश्मिभिर् उत्तमप्रभो; यथा निदाघे भगवान् दिवाकरः 2.039.001a विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् 2.039.001c इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यम् अब्रवीत् 2.039.002a तवार्ये सद्गुणैर् युक्तः पुत्रः स पुरुषोत्तमः 2.039.002c किं ते विलपितेनैवं कृपणं रुदितेन वा 2.039.003a यस् तवार्ये गतः पुत्रस् त्यक्त्वा राज्यं महाबलः 2.039.003c साधु कुर्वन् महात्मानं पितरं सत्यवादिनाम् 2.039.004a शिष्टैर् आचरिते सम्यक् शश्वत् प्रेत्य फलोदये 2.039.004c रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदा चन 2.039.005a वर्तते चोत्तमां वृत्तिं लक्ष्मणो ऽस्मिन् सदानघः 2.039.005c दयावान् सर्वभूतेषु लाभस् तस्य महात्मनः 2.039.006a अरण्यवासे यद् दुःखं जानती वै सुखोचिता 2.039.006c अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् 2.039.007a कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः 2.039.007c दमसत्यव्रतपरः किं न प्राप्तस् तवात्मजः 2.039.008a व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यम् उत्तमम् 2.039.008c न गात्रम् अंशुभिः सूर्यः संतापयितुम् अर्हति 2.039.009a शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः 2.039.009c राघवं युक्तशीतोष्णः सेविष्यति सुखो ऽनिलः 2.039.010a शयानम् अनघं रात्रौ पितेवाभिपरिष्वजन् 2.039.010c रश्मिभिः संस्पृशञ् शीतैश् चन्द्रमा ह्लादयिष्यति 2.039.011a ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे 2.039.011c दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे 2.039.012a पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः 2.039.012c क्षिप्रं तिसृभिर् एताभिः सह रामो ऽभिषेक्ष्यते 2.039.013a दुःखजं विसृजन्त्य् अस्रं निष्क्रामन्तम् उदीक्ष्य यम् 2.039.013c समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रम् आनन्दजं पयः 2.039.014a अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् 2.039.014c मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेकेव वार्षिकी 2.039.015a पुत्रस् ते वरदः क्षिप्रम् अयोध्यां पुनर् आगतः 2.039.015c कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति 2.039.016a निशम्य तल् लक्ष्मणमातृवाक्यं; रामस्य मातुर् नरदेवपत्न्याः 2.039.016c सद्यः शरीरे विननाश शोकः; शरद्गतो मेघ इवाल्पतोयः 2.040.001a अनुरक्ता महात्मानं रामं सत्यपरक्रमम् 2.040.001c अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः 2.040.002a निवर्तिते ऽपि च बलात् सुहृद्वर्गे च राजिनि 2.040.002c नैव ते संन्यवर्तन्त रामस्यानुगता रथम् 2.040.003a अयोध्यानिलयानां हि पुरुषाणां महायशाः 2.040.003c बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः 2.040.004a स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा 2.040.004c कुर्वाणः पितरं सत्यं वनम् एवान्वपद्यत 2.040.005a अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्न् इव 2.040.005c उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव 2.040.006a या प्रीतिर् बहुमानश् च मय्य् अयोध्यानिवासिनाम् 2.040.006c मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् 2.040.007a स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः 2.040.007c करिष्यति यथावद् वः प्रियाणि च हितानि च 2.040.008a ज्ञानवृद्धो वयोबालो मृदुर् वीर्यगुणान्वितः 2.040.008c अनुरूपः स वो भर्ता भविष्यति भयापहः 2.040.009a स हि राजगुणैर् युक्तो युवराजः समीक्षितः 2.040.009c अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् 2.040.010a न च तप्येद् यथा चासौ वनवासं गते मयि 2.040.010c महाराजस् तथा कार्यो मम प्रियचिकीर्षया 2.040.011a यथा यथा दाशरथिर् धर्मम् एवास्थितो ऽभवत् 2.040.011c तथा तथा प्रकृतयो रामं पतिम् अकामयन् 2.040.012a बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह 2.040.012c चकर्षेव गुणैर् बद्ध्वा जनं पुनर् इवासनम् 2.040.013a ते द्विजास् त्रिविधं वृद्धा ज्ञानेन वयसौजसा 2.040.013c वयःप्रकम्पशिरसो दूराद् ऊचुर् इदं वचः 2.040.014a वहन्तो जवना रामं भो भो जात्यास् तुरंगमाः 2.040.014c निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि 2.040.014e उपवाह्यस् तु वो भर्ता नापवाह्यः पुराद् वनम् 2.040.015a एवम् आर्तप्रलापांस् तान् वृद्धान् प्रलपतो द्विजान् 2.040.015c अवेक्ष्य सहसा रामो रथाद् अवततार ह 2.040.016a पद्भ्याम् एव जगामाथ ससीतः सहलक्ष्मणः 2.040.016c संनिकृष्टपदन्यासो रामो वनपरायणः 2.040.017a द्विजातींस् तु पदातींस् तान् रामश् चारित्रवत्सलः 2.040.017c न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः 2.040.018a गच्छन्तम् एव तं दृष्ट्वा रामं संभ्रान्तमानसाः 2.040.018c ऊचुः परमसंतप्ता रामं वाक्यम् इदं द्विजाः 2.040.019a ब्राह्मण्यं कृत्स्नम् एतत् त्वां ब्रह्मण्यम् अनुगच्छति 2.040.019c द्विजस्कन्धाधिरूढास् त्वाम् अग्नयो ऽप्य् अनुयान्त्य् अमी 2.040.020a वाजपेयसमुत्थानि छत्राण्य् एतानि पश्य नः 2.040.020c पृष्ठतो ऽनुप्रयातानि हंसान् इव जलात्यये 2.040.021a अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते 2.040.021c एभिश् छायां करिष्यामः स्वैश् छत्रैर् वाजपेयिकैः 2.040.022a या हि नः सततं बुद्धिर् वेदमन्त्रानुसारिणी 2.040.022c त्वत्कृते सा कृता वत्स वनवासानुसारिणी 2.040.023a हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परं धनम् 2.040.023c वत्स्यन्त्य् अपि गृहेष्व् एव दाराश् चारित्ररक्षिताः 2.040.024a न पुनर् निश्चयः कार्यस् त्वद्गतौ सुकृता मतिः 2.040.024c त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मम् अवेक्षितुम् 2.040.025a याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः 2.040.025c शिरोभिर् निभृताचार महीपतनपांशुलैः 2.040.026a बहूनां वितता यज्ञा द्विजानां य इहागताः 2.040.026c तेषां समाप्तिर् आयत्ता तव वत्स निवर्तने 2.040.027a भक्तिमन्ति हि भूतानि जंगमाजंगमानि च 2.040.027c याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय 2.040.028a अनुगंतुम् अशक्तास् त्वां मूलैर् उद्धृतवेगिभिः 2.040.028c उन्नता वायुवेगेन विक्रोशन्तीव पादपाः 2.040.029a निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः 2.040.029c पक्षिणो ऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् 2.040.030a एवं विक्रोशतां तेषां द्विजातीनां निवर्तने 2.040.030c ददृशे तमसा तत्र वारयन्तीव राघवम् 2.041.001a ततस् तु तमसा तीरं रम्यम् आश्रित्य राघवः 2.041.001c सीताम् उद्वीक्ष्य सौमित्रिम् इदं वचनम् अब्रवीत् 2.041.002a इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् 2.041.002c वनवासस्य भद्रं ते स नोत्कण्ठितुम् अर्हसि 2.041.003a पश्य शून्यान्य् अरण्यानि रुदन्तीव समन्ततः 2.041.003c यथानिलयम् आयद्भिर् निलीनानि मृगद्विजैः 2.041.004a अद्यायोध्या तु नगरी राजधानी पितुर् मम 2.041.004c सस्त्रीपुंसा गतान् अस्म्ठशोचिष्यति न संशयः 2.041.005a भरतः खलु धर्मात्मा पितरं मातरं च मे 2.041.005c धर्मार्थकामसहितैर् वाक्यैर् आश्वासयिष्यति 2.041.006a भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः 2.041.006c नानुशोचामि पितरं मातरं चापि लक्ष्मण 2.041.007a त्वया कार्यं नरव्याघ्र माम् अनुव्रजता कृतम् 2.041.007c अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता 2.041.008a अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् 2.041.008c एतद् धि रोचते मह्यं वन्ये ऽपि विविधे सति 2.041.009a एवम् उक्त्वा तु सौमित्रं सुमन्त्रम् अपि राघवः 2.041.009c अप्रमत्तस् त्वम् अश्वेषु भव सौम्येत्य् उवाच ह 2.041.010a सो ऽश्वान् सुमन्त्रः संयम्य सूर्ये ऽस्तं समुपागते 2.041.010c प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः 2.041.011a उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिम् उपस्थिताम् 2.041.011c रामस्य शयनं चक्रे सूतः सौमित्रिणा सह 2.041.012a तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् 2.041.012c रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह 2.041.013a सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः 2.041.013c कथयाम् आस सूताय रामस्य विविधान् गुणान् 2.041.014a जाग्रतो ह्य् एव तां रात्रिं सौमित्रेर् उदितो रविः 2.041.014c सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् 2.041.015a गोकुलाकुलतीरायास् तमसाया विदूरतः 2.041.015c अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह 2.041.016a उत्थाय तु महातेजाः प्रकृतीस् ता निशाम्य च 2.041.016c अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् 2.041.017a अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि 2.041.017c वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम् 2.041.018a यथैते नियमं पौराः कुर्वन्त्य् अस्मन्निवर्तने 2.041.018c अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् 2.041.019a यावद् एव तु संसुप्तास् तावद् एव वयं लघु 2.041.019c रथम् आरुह्य गच्छामः पन्थानम् अकुतोभयम् 2.041.020a अतो भूयो ऽपि नेदानीम् इक्ष्वाकुपुरवासिनः 2.041.020c स्वपेयुर् अनुरक्ता मां वृक्षमूलानि संश्रिताः 2.041.021a पौरा ह्य् आत्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः 2.041.021c न तु खल्व् आत्मना योज्या दुःखेन पुरवासिनः 2.041.022a अब्रवील् लक्ष्मणो रामं साक्षाद् धर्मम् इव स्थितम् 2.041.022c रोचते मे महाप्राज्ञ क्षिप्रम् आरुह्यताम् इति 2.041.023a सूतस् ततः संत्वरितः स्यन्दनं तैर् हयोत्तमैः 2.041.023c योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् 2.041.024a मोहनार्थं तु पौराणां सूतं रामो ऽब्रवीद् वचः 2.041.024c उदङ्मुखः प्रयाहि त्वं रथम् आस्थाय सारथे 2.041.025a मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः 2.041.025c यथा न विद्युः पौरा मां तथा कुरु समाहितः 2.041.026a रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः 2.041.026c प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् 2.041.027a तं स्यन्दनम् अधिष्ठाय राघवः सपरिच्छदः 2.041.027c शीघ्रगाम् आकुलावर्तां तमसाम् अतरन् नदीम् 2.041.028a स संतीर्य महाबाहुः श्रीम्ठशिवम् अकण्टकम् 2.041.028c प्रापद्यत महामार्गम् अभयं भयदर्शिनाम् 2.041.029a प्रभातायां तु शर्वर्यां पौरास् ते राघवो विना 2.041.029c शोकोपहतनिश्चेष्टा बभूवुर् हतचेतसः 2.041.030a शोकजाश्रुपरिद्यूना वीक्षमाणास् ततस् ततः 2.041.030c आलोकम् अपि रामस्य न पश्यन्ति स्म दुःखिताः 2.041.031a ततो मार्गानुसारेण गत्वा किं चित् क्षणं पुनः 2.041.031c मार्गनाशाद् विषादेन महता समभिप्लुतः 2.041.032a रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः 2.041.032c किम् इदं किं करिष्यामो दैवेनोपहता इति 2.041.033a ततो यथागतेनैव मार्गेण क्लान्तचेतसः 2.041.033c अयोध्याम् अगमन् सर्वे पुरीं व्यथितसज्जनाम् 2.042.001a अनुगम्य निवृत्तानां रामं नगरवासिनाम् 2.042.001c उद्गतानीव सत्त्वानि बभूवुर् अमनस्विनाम् 2.042.002a स्वं स्वं निलयम् आगम्य पुत्रदारैः समावृताः 2.042.002c अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः 2.042.003a न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन् 2.042.003c न चाशोभन्त पण्यानि नापचन् गृहमेधिनः 2.042.004a नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् 2.042.004c पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत 2.042.005a गृहे गृहे रुदन्त्यश् च भर्तारं गृहम् आगतम् 2.042.005c व्यगर्हयन्तो दुःखार्ता वाग्भिस् तोत्रैर् इव द्विपान् 2.042.006a किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा 2.042.006c पुत्रैर् वा किं सुखैर् वापि ये न पश्यन्ति राघवम् 2.042.007a एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया 2.042.007c यो ऽनुगच्छति काकुत्स्थं रामं परिचरन् वने 2.042.008a आपगाः कृतपुण्यास् ताः पद्मिन्यश् च सरांसि च 2.042.008c येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि 2.042.009a शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्यकाननाः 2.042.009c आपगाश् च महानूपाः सानुमन्तश् च पर्वताः 2.042.010a काननं वापि शैलं वा यं रामो ऽभिगमिष्यति 2.042.010c प्रियातिथिम् इव प्राप्तं नैनं शक्ष्यन्त्य् अनर्चितुम् 2.042.011a विचित्रकुसुमापीडा बहुमञ्जरिधारिणः 2.042.011c अकाले चापि मुख्यानि पुष्पाणि च फलानि च 2.042.011e दर्शयिष्यन्त्य् अनुक्रोशाद् गिरयो रामम् आगतम् 2.042.012a विदर्शयन्तो विविधान् भूयश् चित्रांश् च निर्झरान् 2.042.012c पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् 2.042.013a यत्र रामो भयं नात्र नास्ति तत्र पराभवः 2.042.013c स हि शूरो महाबाहुः पुत्रो दशरथस्य च 2.042.014a पुरा भवति नो दूराद् अनुगच्छाम राघवम् 2.042.014c पादच्छाया सुखा भर्तुस् तादृशस्य महात्मनः 2.042.014e स हि नाथो जनस्यास्य स गतिः स परायणम् 2.042.015a वयं परिचरिष्यामः सीतां यूयं तु राघवम् 2.042.015c इति पौरस्त्रियो भर्तॄन् दुःखार्तास् तत् तद् अब्रुवन् 2.042.016a युष्माकं राघवो ऽरण्ये योगक्षेमं विधास्यति 2.042.016c सीता नारीजनस्यास्य योगक्षेमं करिष्यति 2.042.017a को न्व् अनेनाप्रतीतेन सोत्कण्ठितजनेन च 2.042.017c संप्रीयेतामनोज्ञेन वासेन हृतचेतसा 2.042.018a कैकेय्या यदि चेद् राज्यं स्याद् अधर्म्यम् अनाथवत् 2.042.018c न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः 2.042.019a यया पुत्रश् च भर्ता च त्यक्ताव् ऐश्वर्यकारणात् 2.042.019c कं सा परिहरेद् अन्यं कैकेयी कुलपांसनी 2.042.020a कैकेय्या न वयं राज्ये भृतका निवसेमहि 2.042.020c जीवन्त्या जातु जीवन्त्यः पुत्रैर् अपि शपामहे 2.042.021a या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा 2.042.021c कस् तां प्राप्य सुखं जीवेद् अधर्म्यां दुष्टचारिणीम् 2.042.022a न हि प्रव्रजिते रामे जीविष्यति महीपतिः 2.042.022c मृते दशरथे व्यक्तं विलोपस् तदनन्तरम् 2.042.023a ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः 2.042.023c राघवं वानुगच्छध्वम् अश्रुतिं वापि गच्छत 2.042.024a मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः 2.042.024c भरते संनिषृष्टाः स्मः सौनिके पशवो यथा 2.042.025a तास् तथा विलपन्त्यस् तु नगरे नागरस्त्रियः 2.042.025c चुक्रुशुर् भृशसंतप्ता मृत्योर् इव भयागमे 2.042.026a तथा स्त्रियो रामनिमित्तम् आतुरा; यथा सुते भ्रातरि वा विवासिते 2.042.026c विलप्य दीना रुरुदुर् विचेतसः; सुतैर् हि तासाम् अधिको हि सो ऽभवत् 2.043.001a रामो ऽपि रात्रिशेषेण तेनैव महद् अन्तरम् 2.043.001c जगाम पुरुषव्याघ्रः पितुर् आज्ञाम् अनुस्मरन् 2.043.002a तथैव गच्छतस् तस्य व्यपायाद् रजनी शिवा 2.043.002c उपास्य स शिवां संध्यां विषयान्तं व्यगाहत 2.043.003a ग्रामान् विकृष्टसीमांस् तान् पुष्पितानि वनानि च 2.043.003c पश्यन्न् अतिययौ शीघ्रं शरैर् इव हयोत्तमैः 2.043.004a शृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम् 2.043.004c राजानं धिग् दशरथं कामस्य वशम् आगतम् 2.043.005a हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी 2.043.005c तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते 2.043.006a या पुत्रम् ईदृशं राज्ञः प्रवासयति धार्मिकम् 2.043.006c वन वासे महाप्राज्ञं सानुक्रोशम् अतन्द्रितम् 2.043.007a एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् 2.043.007c शृण्वन्न् अतिययौ वीरः कोसलान् कोसलेश्वरः 2.043.008a ततो वेदश्रुतिं नाम शिववारिवहां नदीम् 2.043.008c उत्तीर्याभिमुखः प्रायाद् अगस्त्याध्युषितां दिशम् 2.043.009a गत्वा तु सुचिरं कालं ततः शीतजलां नदीम् 2.043.009c गोमतीं गोयुतानूपाम् अतरत् सागरंगमाम् 2.043.010a गोमतीं चाप्य् अतिक्रम्य राघवः शीघ्रगैर् हयैः 2.043.010c मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् 2.043.011a स महीं मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा 2.043.011c स्फीतां राष्ट्रावृतां रामो वैदेहीम् अन्वदर्शयत् 2.043.012a सूत इत्य् एव चाभाष्य सारथिं तम् अभीक्ष्णशः 2.043.012c हंसमत्तस्वरः श्रीमान् उवाच पुरुषर्षभः 2.043.013a कदाहं पुनर् आगम्य सरय्वाः पुष्पिते वने 2.043.013c मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः 2.043.014a नात्यर्थम् अभिकाङ्क्षामि मृगयां सरयूवने 2.043.014c रतिर् ह्य् एषातुला लोके राजर्षिगणसंमता 2.043.015a स तम् अध्वानम् ऐक्ष्वाकः सूतं मधुरया गिरा 2.043.015c तं तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् 2.044.001a विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः 2.044.001c आससाद महाबाहुः शृङ्गवेरपुरं प्रति 2.044.002a तत्र त्रिपथगां दिव्यां शिवतोयाम् अशैवलाम् 2.044.002c ददर्श राघवो गङ्गां पुण्याम् ऋषिनिसेविताम् 2.044.003a हंससारससंघुष्टां चक्रवाकोपकूजिताम् 2.044.003c शिंशुमरैश् च नक्रैश् च भुजंगैश् च निषेविताम् 2.044.004a ताम् ऊर्मिकलिलावर्ताम् अन्ववेक्ष्य महारथः 2.044.004c सुमन्त्रम् अब्रवीत् सूतम् इहैवाद्य वसामहे 2.044.005a अविदूराद् अयं नद्या बहुपुष्पप्रवालवान् 2.044.005c सुमहान् इङ्गुदीवृक्षो वसामो ऽत्रैव सारथे 2.044.006a लक्षणश् च सुमन्त्रश् च बाढम् इत्य् एव राघवम् 2.044.006c उक्त्वा तम् इङ्गुदीवृक्षं तदोपययतुर् हयैः 2.044.007a रामो ऽभियाय तं रम्यं वृक्षम् इक्ष्वाकुनन्दनः 2.044.007c रथाद् अवातरत् तस्मात् सभार्यः सहलक्ष्मणः 2.044.008a सुमन्त्रो ऽप्य् अवतीर्यैव मोचयित्वा हयोत्तमान् 2.044.008c वृक्षमूलगतं रामम् उपतस्थे कृताञ्जलिः 2.044.009a तत्र राजा गुहो नाम रामस्यात्मसमः सखा 2.044.009c निषादजात्यो बलवान् स्थपतिश् चेति विश्रुतः 2.044.010a स श्रुत्वा पुरुषव्याघ्रं रामं विषयम् आगतम् 2.044.010c वृद्धैः परिवृतो ऽमात्यैर् ज्ञातिभिश् चाप्य् उपागतः 2.044.011a ततो निषादाधिपतिं दृष्ट्वा दूराद् अवस्थितम् 2.044.011c सह सौमित्रिणा रामः समागच्छद् गुहेन सः 2.044.012a तम् आर्तः संपरिष्वज्य गुहो राघवम् अब्रवीत् 2.044.012c यथायोध्या तथेदं ते राम किं करवाणि ते 2.044.013a ततो गुणवदन्नाद्यम् उपादाय पृथग्विधम् 2.044.013c अर्घ्यं चोपानयत् क्षिप्रं वाक्यं चेदम् उवाच ह 2.044.014a स्वागतं ते महाबाहो तवेयम् अखिला मही 2.044.014c वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः 2.044.015a भक्ष्यं भोज्यं च पेयं च लेह्यं चेदम् उपस्थितम् 2.044.015c शयनानि च मुख्यानि वाजिनां खादनं च ते 2.044.016a गुहम् एव ब्रुवाणं तं राघवः प्रत्युवाच ह 2.044.016c अर्चिताश् चैव हृष्टाश् च भवता सर्वथा वयम् 2.044.017a पद्भ्याम् अभिगमाच् चैव स्नेहसंदर्शनेन च 2.044.017c भुजाभ्यां साधुवृत्ताभ्यां पीडयन् वाक्यम् अब्रवीत् 2.044.018a दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः 2.044.018c अपि ते कूशलं राष्ट्रे मित्रेषु च धनेषु च 2.044.019a यत् त्व् इदं भवता किं चित् प्रीत्या समुपकल्पितम् 2.044.019c सर्वं तद् अनुजानामि न हि वर्ते प्रतिग्रहे 2.044.020a कुशचीराजिनधरं फलमूलाशनं च माम् 2.044.020c विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् 2.044.021a अश्वानां खादनेनाहम् अर्थी नान्येन केन चित् 2.044.021c एतावतात्रभवता भविष्यामि सुपूजितः 2.044.022a एते हि दयिता राज्ञः पितुर् दशरथस्य मे 2.044.022c एतैः सुविहितैर् अश्वैर् भविष्याम्य् अहम् अर्चितः 2.044.023a अश्वानां प्रतिपानं च खादनं चैव सो ऽन्वशात् 2.044.023c गुहस् तत्रैव पुरुषांस् त्वरितं दीयताम् इति 2.044.024a ततश् चीरोत्तरासङ्गः संध्याम् अन्वास्य पश्चिमाम् 2.044.024c जलम् एवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् 2.044.025a तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः 2.044.025c सभार्यस्य ततो ऽभ्येत्य तस्थौ वृक्षम् उपाश्रितः 2.044.026a गुहो ऽपि सह सूतेन सौमित्रिम् अनुभाषयन् 2.044.026c अन्वजाग्रत् ततो रामम् अप्रमत्तो धनुर्धरः 2.044.027a तथा शयानस्य ततो ऽस्य धीमतो; यशस्विनो दाशरथेर् महात्मनः 2.044.027c अदृष्टदुःखस्य सुखोचितस्य सा; तदा व्यतीयाय चिरेण शर्वरी 2.045.001a तं जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् 2.045.001c गुहः संतापसंतप्तो राघवं वाक्यम् अब्रवीत् 2.045.002a इयं तात सुखा शय्या त्वदर्थम् उपकल्पिता 2.045.002c प्रत्याश्वसिहि साध्व् अस्यां राजपुत्र यथासुखम् 2.045.003a उचितो ऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः 2.045.003c गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् 2.045.004a न हि रामात् प्रियतरो ममास्ति भुवि कश् चन 2.045.004c ब्रवीम्य् एतद् अहं सत्यं सत्येनैव च ते शपे 2.045.005a अस्य प्रसादाद् आशंसे लोके ऽस्मिन् सुमहद् यशः 2.045.005c धर्मावाप्तिं च विपुलाम् अर्थावाप्तिं च केवलाम् 2.045.006a सो ऽहं प्रियसखं रामं शयानं सह सीतया 2.045.006c रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह 2.045.007a न हि मे ऽविदितं किं चिद् वने ऽस्मिंश् चरतः सदा 2.045.007c चतुरङ्गं ह्य् अपि बलं सुमहत् प्रसहेमहि 2.045.008a लक्ष्मणस् तं तदोवाच रक्ष्यमाणास् त्वयानघ 2.045.008c नात्र भीता वयं सर्वे धर्मम् एवानुपश्यता 2.045.009a कथं दाशरथौ भूमौ शयाने सह सीतया 2.045.009c शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा 2.045.010a यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि 2.045.010c तं पश्य सुखसंविष्टं तृणेषु सह सीतया 2.045.011a यो मन्त्र तपसा लब्धो विविधैश् च परिश्रमैः 2.045.011c एको दशरथस्यैष पुत्रः सदृशलक्षणः 2.045.012a अस्मिन् प्रव्रजितो राजा न चिरं वर्तयिष्यति 2.045.012c विधवा मेदिनी नूनं क्षिप्रम् एव भविष्यति 2.045.013a विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः 2.045.013c निर्घोषोपरतं तात मन्ये राजनिवेशनम् 2.045.014a कौसल्या चैव राजा च तथैव जननी मम 2.045.014c नाशंसे यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् 2.045.015a जीवेद् अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया 2.045.015c तद् दुःखं यत् तु कौसल्या वीरसूर् विनशिष्यति 2.045.016a अनुरक्तजनाकीर्णा सुखालोकप्रियावहा 2.045.016c राजव्यसनसंसृष्टा सा पुरी विनशिष्यति 2.045.017a अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् 2.045.017c राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति 2.045.018a सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्य् उपस्थिते 2.045.018c प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् 2.045.019a रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् 2.045.019c हर्म्यप्रासादसंपन्नां गणिकावरशोभिताम् 2.045.020a रथाश्वगजसंबाधां तूर्यनादविनादिताम् 2.045.020c सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् 2.045.021a आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् 2.045.021c सुखिता विचरिष्यन्ति राजधानीं पितुर् मम 2.045.022a अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् 2.045.022c निवृत्ते वनवासे ऽस्मिन्न् अयोध्यां प्रविशेमहि 2.045.023a परिदेवयमानस्य दुःखार्तस्य महात्मनः 2.045.023c तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत 2.045.024a तथा हि सत्यं ब्रुवति प्रजाहिते; नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः 2.045.024c मुमोच बाष्पं व्यसनाभिपीडितो; ज्वरातुरो नाग इव व्यथातुरः 2.046.001a प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः 2.046.001c उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् 2.046.002a भास्करोदयकालो ऽयं गता भगवती निशा 2.046.002c असौ सुकृष्णो विहगः कोकिलस् तात कूजति 2.046.003a बर्हिणानां च निर्घोषः श्रूयते नदतां वने 2.046.003c तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम् 2.046.004a विज्ञाय रामस्य वचः सौमित्रिर् मित्रनन्दनः 2.046.004c गुहम् आमन्त्र्य सूतं च सो ऽतिष्ठद् भ्रातुर् अग्रतः 2.046.005a ततः कलापान् संनह्य खड्गौ बद्ध्वा च धन्विनौ 2.046.005c जग्मतुर् येन तौ गङ्गां सीतया सह राघवौ 2.046.006a रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् 2.046.006c किम् अहं करवाणीति सूतः प्राञ्जलिर् अब्रवीत् 2.046.007a निवर्तस्वेत्य् उवाचैनम् एतावद् धि कृतं मम 2.046.007c यानं विहाय पद्भ्यां तु गमिष्यामो महावनम् 2.046.008a आत्मानं त्व् अभ्यनुज्ञातम् अवेक्ष्यार्तः स सारथिः 2.046.008c सुमन्त्रः पुरुषव्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् 2.046.009a नातिक्रान्तम् इदं लोके पुरुषेणेह केन चित् 2.046.009c तव सभ्रातृभार्यस्य वासः प्राकृतवद् वने 2.046.010a न मन्ये ब्रह्मचर्ये ऽस्ति स्वधीते वा फलोदयः 2.046.010c मार्दवार्जवयोर् वापि त्वां चेद् व्यसनम् आगतम् 2.046.011a सह राघव वैदेह्या भ्रात्रा चैव वने वसन् 2.046.011c त्वं गतिं प्राप्स्यसे वीर त्रींल् लोकांस् तु जयन्न् इव 2.046.012a वयं खलु हता राम ये तयाप्य् उपवञ्चिताः 2.046.012c कैकेय्या वशम् एष्यामः पापाया दुःखभागिनः 2.046.013a इति ब्रुवन्न् आत्म समं सुमन्त्रः सारथिस् तदा 2.046.013c दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम् 2.046.014a ततस् तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् 2.046.014c रामस् तु मधुरं वाक्यं पुनः पुनर् उवाच तम् 2.046.015a इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये 2.046.015c यथा दशरथो राजा मां न शोचेत् तथा कुरु 2.046.016a शोकोपहत चेताश् च वृद्धश् च जगतीपतिः 2.046.016c काम भारावसन्नश् च तस्माद् एतद् ब्रवीमि ते 2.046.017a यद् यद् आज्ञापयेत् किं चित् स महात्मा महीपतिः 2.046.017c कैकेय्याः प्रियकामार्थं कार्यं तद् अविकाङ्क्षया 2.046.018a एतदर्थं हि राज्यानि प्रशासति नरेश्वराः 2.046.018c यद् एषां सर्वकृत्येषु मनो न प्रतिहन्यते 2.046.019a तद् यथा स महाराजो नालीकम् अधिगच्छति 2.046.019c न च ताम्यति दुःखेन सुमन्त्र कुरु तत् तथा 2.046.020a अदृष्टदुःखं राजानं वृद्धम् आर्यं जितेन्द्रियम् 2.046.020c ब्रूयास् त्वम् अभिवाद्यैव मम हेतोर् इदं वचः 2.046.021a नैवाहम् अनुशोचामि लक्ष्मणो न च मैथिली 2.046.021c अयोध्यायाश् च्युताश् चेति वने वत्स्यामहेति वा 2.046.022a चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः 2.046.022c लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रम् आगतान् 2.046.023a एवम् उक्त्वा तु राजानं मातरं च सुमन्त्र मे 2.046.023c अन्याश् च देवीः सहिताः कैकेयीं च पुनः पुनः 2.046.024a आरोग्यं ब्रूहि कौसल्याम् अथ पादाभिवन्दनम् 2.046.024c सीताया मम चार्यस्य वचनाल् लक्ष्मणस्य च 2.046.025a ब्रूयाश् च हि महाराजं भरतं क्षिप्रम् आनय 2.046.025c आगतश् चापि भरतः स्थाप्यो नृपमते पदे 2.046.026a भरतं च परिष्वज्य यौवराज्ये ऽभिषिच्य च 2.046.026c अस्मत्संतापजं दुःखं न त्वाम् अभिभविष्यति 2.046.027a भरतश् चापि वक्तव्यो यथा राजनि वर्तसे 2.046.027c तथा मातृषु वर्तेथाः सर्वास्व् एवाविशेषतः 2.046.028a यथा च तव कैकेयी सुमित्रा चाविशेषतः 2.046.028c तथैव देवी कौसल्या मम माता विशेषतः 2.046.029a निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः 2.046.029c तत् सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् 2.046.030a यद् अहं नोपचारेण ब्रूयां स्नेहाद् अविक्लवः 2.046.030c भक्तिमान् इति तत् तावद् वाक्यं त्वं क्षन्तुम् अर्हसि 2.046.031a कथं हि त्वद्विहीनो ऽहं प्रतियास्यामि तां पुरीम् 2.046.031c तव तात वियोगेन पुत्रशोकाकुलाम् इव 2.046.032a सरामम् अपि तावन् मे रथं दृष्ट्वा तदा जनः 2.046.032c विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी 2.046.033a दैन्यं हि नगरी गच्छेद् दृष्ट्वा शून्यम् इमं रथम् 2.046.033c सूतावशेषं स्वं सैन्यं हतवीरम् इवाहवे 2.046.034a दूरे ऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् 2.046.034c चिन्तयन्त्यो ऽद्य नूनं त्वां निराहाराः कृताः प्रजाः 2.046.035a आर्तनादो हि यः पौरैर् मुक्तस् तद्विप्रवासने 2.046.035c रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः 2.046.036a अहं किं चापि वक्ष्यामि देवीं तव सुतो मया 2.046.036c नीतो ऽसौ मातुलकुलं संतापं मा कृथा इति 2.046.037a असत्यम् अपि नैवाहं ब्रूयां वचनम् ईदृशम् 2.046.037c कथम् अप्रियम् एवाहं ब्रूयां सत्यम् इदं वचः 2.046.038a मम तावन् नियोगस्थास् त्वद्बन्धुजनवाहिनः 2.046.038c कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः 2.046.039a यदि मे याचमानस्य त्यागम् एव करिष्यसि 2.046.039c सरथो ऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया 2.046.040a भविष्यन्ति वने यानि तपोविघ्नकराणि ते 2.046.040c रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव 2.046.041a तत् कृतेन मया प्राप्तं रथ चर्या कृतं सुखम् 2.046.041c आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् 2.046.042a प्रसीदेच्छामि ते ऽरण्ये भवितुं प्रत्यनन्तरः 2.046.042c प्रीत्याभिहितम् इच्छामि भव मे पत्यनन्तरः 2.046.043a तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् 2.046.043c अयोध्यां देवलोकं वा सर्वथा प्रजहाम्य् अहम् 2.046.044a न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना 2.046.044c राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा 2.046.045a इमे चापि हया वीर यदि ते वनवासिनः 2.046.045c परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् 2.046.046a वनवासे क्षयं प्राप्ते ममैष हि मनोरथः 2.046.046c यद् अनेन रथेनैव त्वां वहेयं पुरीं पुनः 2.046.047a चतुर्दश हि वर्षाणि सहितस्य त्वया वने 2.046.047c क्षणभूतानि यास्यन्ति शतशस् तु ततो ऽन्यथा 2.046.048a भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि 2.046.048c भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुम् अर्हसि 2.046.049a एवं बहुविधं दीनं याचमानं पुनः पुनः 2.046.049c रामो भृत्यानुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् 2.046.050a जानामि परमां भक्तिं मयि ते भर्तृवत्सल 2.046.050c शृणु चापि यदर्थं त्वां प्रेषयामि पुरीम् इतः 2.046.051a नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी 2.046.051c कैकेयी प्रत्ययं गच्छेद् इति रामो वनं गतः 2.046.052a परितुष्टा हि सा देवि वनवासं गते मयि 2.046.052c राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् 2.046.053a एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी 2.046.053c भरतारक्षितं स्फीतं पुत्रराज्यम् अवाप्नुयात् 2.046.054a मम प्रियार्थं राज्ञश् च सरथस् त्वं पुरीं व्रज 2.046.054c संदिष्टश् चासि यानर्थांस् तांस् तान् ब्रूयास् तथातथा 2.046.055a इत्य् उक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः 2.046.055c गुहं वचनम् अक्लीबं रामो हेतुमद् अब्रवीत् 2.046.055e जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरम् आनय 2.046.056a तत् क्षीरं राजपुत्राय गुहः क्षिप्रम् उपाहरत् 2.046.056c लक्ष्मणस्यात्मनश् चैव रामस् तेनाकरोज् जटाः 2.046.057a तौ तदा चीरवसनौ जटामण्डलधारिणौ 2.046.057c अशोभेताम् ऋषिसमौ भ्रातरौ रामलक्ष्मणौ 2.046.058a ततो वैखानसं मार्गम् आस्थितः सहलक्ष्मणः 2.046.058c व्रतम् आदिष्टवान् रामः सहायं गुहम् अब्रवीत् 2.046.059a अप्रमत्तो बले कोशे दुर्गे जनपदे तथा 2.046.059c भवेथा गुह राज्यं हि दुरारक्षतमं मतम् 2.046.060a ततस् तं समनुज्ञाय गुहम् इक्ष्वाकुनन्दनः 2.046.060c जगाम तूर्णम् अव्यग्रः सभार्यः सहलक्ष्मणः 2.046.061a स तु दृष्ट्वा नदीतीरे नावम् इक्ष्वाकुनन्दनः 2.046.061c तितीर्षुः शीघ्रगां गङ्गाम् इदं लक्ष्मणम् अब्रवीत् 2.046.062a आरोह त्वं नर व्याघ्र स्थितां नावम् इमां शनैः 2.046.062c सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् 2.046.063a स भ्रातुः शासनं श्रुत्वा सर्वम् अप्रतिकूलयन् 2.046.063c आरोप्य मैथिलीं पूर्वम् आरुरोहात्मवांस् ततः 2.046.064a अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः 2.046.064c ततो निषादाधिपतिर् गुहो ज्ञातीन् अचोदयत् 2.046.065a अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् 2.046.065c आस्थाय नावं रामस् तु चोदयाम् आस नाविकान् 2.046.066a ततस् तैश् चोदिता सा नौः कर्णधारसमाहिता 2.046.066c शुभस्फ्यवेगाभिहता शीघ्रं सलिलम् अत्यगात् 2.046.067a मध्यं तु समनुप्राप्य भागीरथ्यास् त्व् अनिन्दिता 2.046.067c वैदेही प्राञ्जलिर् भूत्वा तां नदीम् इदम् अब्रवीत् 2.046.068a पुत्रो दशरथस्यायं महाराजस्य धीमतः 2.046.068c निदेशं पालयत्व् एनं गङ्गे त्वदभिरक्षितः 2.046.069a चतुर्दश हि वर्षाणि समग्राण्य् उष्य कानने 2.046.069c भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति 2.046.070a ततस् त्वां देवि सुभगे क्षेमेण पुनर् आगता 2.046.070c यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये 2.046.071a त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसे 2.046.071c भार्या चोदधिराजस्य लोके ऽस्मिन् संप्रदृश्यसे 2.046.072a सा त्वां देवि नमस्यामि प्रशंसामि च शोभने 2.046.072c प्राप्त राज्ये नरव्याघ्र शिवेन पुनर् आगते 2.046.073a गवां शतसहस्राणि वस्त्राण्य् अन्नं च पेशलम् 2.046.073c ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया 2.046.074a तथा संभाषमाणा सा सीता गङ्गाम् अनिन्दिता 2.046.074c दक्षिणा दक्षिणं तीरं क्षिप्रम् एवाभ्युपागमत् 2.046.075a तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः 2.046.075c प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः 2.046.076a अथाब्रवीन् महाबाहुः सुमित्रानन्दवर्धनम् 2.046.076c अग्रतो गच्छ सौमित्रे सीता त्वाम् अनुगच्छतु 2.046.077a पृष्ठतो ऽहं गमिष्यामि त्वां च सीतां च पालयन् 2.046.077c अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति 2.046.078a गतं तु गङ्गापरपारम् आशु; रामं सुमन्त्रः प्रततं निरीक्ष्य 2.046.078c अध्वप्रकर्षाद् विनिवृत्तदृष्टिर्; मुमोच बाष्पं व्यथितस् तपस्वी 2.046.079a तौ तत्र हत्वा चतुरो महामृगान्; वराहम् ऋश्यं पृषतं महारुरुम् 2.046.079c आदाय मेध्यं त्वरितं बुभुक्षितौ; वासाय काले ययतुर् वनस्पतिम् 2.047.001a स तं वृक्षं समासाद्य संध्याम् अन्वास्य पश्चिमाम् 2.047.001c रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् 2.047.002a अद्येयं प्रथमा रात्रिर् याता जनपदाद् बहिः 2.047.002c या सुमन्त्रेण रहिता तां नोत्कण्ठितुम् अर्हसि 2.047.003a जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु 2.047.003c योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः 2.047.004a रात्रिं कथं चिद् एवेमां सौमित्रे वर्तयामहे 2.047.004c उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः 2.047.005a स तु संविश्य मेदिन्यां महार्हशयनोचितः 2.047.005c इमाः सौमित्रये रामो व्याजहार कथाः शुभाः 2.047.006a ध्रुवम् अद्य महाराजो दुःखं स्वपिति लक्ष्मण 2.047.006c कृतकामा तु कैकेयी तुष्टा भवितुम् अर्हति 2.047.007a सा हि देवी महाराजं कैकेयी राज्यकारणात् 2.047.007c अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् 2.047.008a अनाथश् चैव वृद्धश् च मया चैव विनाकृतः 2.047.008c किं करिष्यति कामात्मा कैकेय्या वशम् आगतः 2.047.009a इदं व्यसनम् आलोक्य राज्ञश् च मतिविभ्रमम् 2.047.009c काम एवार्धधर्माभ्यां गरीयान् इति मे मतिः 2.047.010a को ह्य् अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् 2.047.010c छन्दानुवर्तिनं पुत्रं तातो माम् इव लक्ष्मण 2.047.011a सुखी बत सभार्यश् च भरतः केकयीसुतः 2.047.011c मुदितान् कोसलान् एको यो भोक्ष्यत्य् अधिराजवत् 2.047.012a स हि सर्वस्य राज्यस्य मुखम् एकं भविष्यति 2.047.012c ताते च वयसातीते मयि चारण्यम् आश्रिते 2.047.013a अर्थधर्मौ परित्यज्य यः कामम् अनुवर्तते 2.047.013c एवम् आपद्यते क्षिप्रं राजा दशरथो यथा 2.047.014a मन्ये दशरथान्ताय मम प्रव्राजनाय च 2.047.014c कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च 2.047.015a अपीदानीं न कैकेयी सौभाग्यमदमोहिता 2.047.015c कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते 2.047.016a मा स्म मत्कारणाद् देवी सुमित्रा दुःखम् आवसेत् 2.047.016c अयोध्याम् इत एव त्वं काले प्रविश लक्ष्मण 2.047.017a अहम् एको गमिष्यामि सीतया सह दण्डकान् 2.047.017c अनाथाया हि नाथस् त्वं कौसल्याया भविष्यसि 2.047.018a क्षुद्रकर्मा हि कैकेयी द्वेषाद् अन्याय्यम् आचरेत् 2.047.018c परिदद्या हि धर्मज्ञे भरते मम मातरम् 2.047.019a नूनं जात्यन्तरे कस्मिंः स्त्रियः पुत्रैर् वियोजिताः 2.047.019c जनन्या मम सौमित्रे तद् अप्य् एतद् उपस्थितम् 2.047.020a मया हि चिरपुष्टेन दुःखसंवर्धितेन च 2.047.020c विप्रायुज्यत कौसल्या फलकाले धिग् अस्तु माम् 2.047.021a मा स्म सीमन्तिनी का चिज् जनयेत् पुत्रम् ईदृशम् 2.047.021c सौमित्रे यो ऽहम् अम्बाया दद्मि शोकम् अनन्तकम् 2.047.022a मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मणसारिका 2.047.022c यस्यास् तच् छ्रूयते वाक्यं शुक पादम् अरेर् दश 2.047.023a शोचन्त्याश् चाल्पभाग्याया न किं चिद् उपकुर्वता 2.047.023c पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिंदम 2.047.024a अल्पभाग्या हि मे माता कौसल्या रहिता मया 2.047.024c शेते परमदुःखार्ता पतिता शोकसागरे 2.047.025a एको ह्य् अहम् अयोध्यां च पृथिवीं चापि लक्ष्मण 2.047.025c तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् 2.047.026a अधर्मभय भीतश् च परलोकस्य चानघ 2.047.026c तेन लक्ष्मण नाद्याहम् आत्मानम् अभिषेचये 2.047.027a एतद् अन्यच् च करुणं विलप्य विजने बहु 2.047.027c अश्रुपूर्णमुखो रामो निशि तूष्णीम् उपाविशत् 2.047.028a विलप्योपरतं रामं गतार्चिषम् इवानलम् 2.047.028c समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः 2.047.029a ध्रुवम् अद्य पुरी राम अयोध्या युधिनां वर 2.047.029c निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी 2.047.030a नैतद् औपयिकं राम यद् इदं परितप्यसे 2.047.030c विषादयसि सीतां च मां चैव पुरुषर्षभ 2.047.031a न च सीता त्वया हीना न चाहम् अपि राघव 2.047.031c मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इवोद्धृतौ 2.047.032a न हि तातं न शत्रुघ्नं न सुमित्रां परंतप 2.047.032c द्रष्टुम् इच्छेयम् अद्याहं स्वर्गं वापि त्वया विना 2.047.033a स लक्ष्मणस्योत्तम पुष्कलं वचो; निशम्य चैवं वनवासम् आदरात् 2.047.033c समाः समस्ता विदधे परंतपः; प्रपद्य धर्मं सुचिराय राघवः 2.048.001a ते तु तस्मिन् महावृक्ष उषित्वा रजनीं शिवाम् 2.048.001c विमले ऽभ्युदिते सूर्ये तस्माद् देशात् प्रतस्थिरे 2.048.002a यत्र भागीरथी गङ्गा यमुनाम् अभिवर्तते 2.048.002c जग्मुस् तं देशम् उद्दिश्य विगाह्य सुमहद् वनम् 2.048.003a ते भूमिम् आगान् विविधान् देशांश् चापि मनोरमान् 2.048.003c अदृष्टपूर्वान् पश्यन्तस् तत्र तत्र यशस्विनः 2.048.004a यथाक्षेमेण गच्छन् स पश्यंश् च विविधान् द्रुमान् 2.048.004c निवृत्तमात्रे दिवसे रामः सौमित्रिम् अब्रवीत् 2.048.005a प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् 2.048.005c अग्नेर् भगवतः केतुं मन्ये संनिहितो मुनिः 2.048.006a नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर् वयम् 2.048.006c तथा हि श्रूयते शम्ब्दो वारिणा वारिघट्टितः 2.048.007a दारूणि परिभिन्नानि वनजैर् उपजीविभिः 2.048.007c भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः 2.048.008a धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे 2.048.008c गङ्गायमुनयोः संधौ प्रापतुर् निलयं मुनेः 2.048.009a रामस् त्व् आश्रमम् आसाद्य त्रासयन् मृगपक्षिणः 2.048.009c गत्वा मुहूर्तम् अध्वानं भरद्वाजम् उपागमत् 2.048.010a ततस् त्व् आश्रमम् आसाद्य मुनेर् दर्शनकाङ्क्षिणौ 2.048.010c सीतयानुगतौ वीरौ दूराद् एवावतस्थतुः 2.048.011a हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः 2.048.011c रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् 2.048.012a न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः 2.048.012c पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ 2.048.013a भार्या ममेयं वैदेही कल्याणी जनकात्मजा 2.048.013c मां चानुयाता विजनं तपोवनम् अनिन्दिता 2.048.014a पित्रा प्रव्राज्यमानं मां सौमित्रिर् अनुजः प्रियः 2.048.014c अयम् अन्वगमद् भ्राता वनम् एव दृढव्रतः 2.048.015a पित्रा नियुक्ता भगवन् प्रवेष्यामस् तपोवनम् 2.048.015c धर्मम् एवाचरिष्यामस् तत्र मूलफलाशनाः 2.048.016a तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः 2.048.016c उपानयत धर्मात्मा गाम् अर्घ्यम् उदकं ततः 2.048.017a मृगपक्षिभिर् आसीनो मुनिभिश् च समन्ततः 2.048.017c रामम् आगतम् अभ्यर्च्य स्वागतेनाह तं मुनिः 2.048.018a प्रतिगृह्य च ताम् अर्चाम् उपविष्टं सराघवम् 2.048.018c भरद्वाजो ऽब्रवीद् वाक्यं धर्मयुक्तम् इदं तदा 2.048.019a चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इहागतम् 2.048.019c श्रुतं तव मया चेदं विवासनम् अकारणम् 2.048.020a अवकाशो विविक्तो ऽयं महानद्योः समागमे 2.048.020c पुण्यश् च रमणीयश् च वसत्व् इह भगान् सुखम् 2.048.021a एवम् उक्तस् तु वचनं भरद्वाजेन राघवः 2.048.021c प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः 2.048.022a भगवन्न् इत आसन्नः पौरजानपदो जनः 2.048.022c आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः 2.048.022e अनेन कारणेनाहम् इह वासं न रोचये 2.048.023a एकान्ते पश्य भगवन्न् आश्रमस्थानम् उत्तमम् 2.048.023c रमते यत्र वैदेही सुखार्हा जनकात्मजा 2.048.024a एतच् छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः 2.048.024c राघवस्य ततो वाक्यम् अर्थ ग्राहकम् अब्रवीत् 2.048.025a दशक्रोश इतस् तात गिरिर् यस्मिन् निवत्स्यसि 2.048.025c महर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः 2.048.026a गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः 2.048.026c चित्रकूट इति ख्यातो गन्धमादनसंनिभः 2.048.027a यावता चित्र कूटस्य नरः शृङ्गाण्य् अवेक्षते 2.048.027c कल्याणानि समाधत्ते न पापे कुरुते मनः 2.048.028a ऋषयस् तत्र बहवो विहृत्य शरदां शतम् 2.048.028c तपसा दिवम् आरूढाः कपालशिरसा सह 2.048.029a प्रविविक्तम् अहं मन्ये तं वासं भवतः सुखम् 2.048.029c इह वा वनवासाय वस राम मया सह 2.048.030a स रामं सर्वकामैस् तं भरद्वाजः प्रियातिथिम् 2.048.030c सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् 2.048.031a तस्य प्रयागे रामस्य तं महर्षिम् उपेयुषः 2.048.031c प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः 2.048.032a प्रभातायां रजन्यां तु भरद्वाजम् उपागमत् 2.048.032c उवाच नरशार्दूलो मुनिं ज्वलिततेजसं 2.048.033a शर्वरीं भवनन्न् अद्य सत्यशील तवाश्रमे 2.048.033c उषिताः स्मेह वसतिम् अनुजानातु नो भवान् 2.048.034a रात्र्यां तु तस्यां व्युष्टायां भरद्वाजो ऽब्रवीद् इदम् 2.048.034c मधुमूलफलोपेतं चित्रकूटं व्रजेति ह 2.048.035a तत्र कुञ्जरयूथानि मृगयूथानि चाभितः 2.048.035c विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव 2.048.036a प्रहृष्टकोयष्टिककोकिलस्वनैर्; विनादितं तं वसुधाधरं शिवम् 2.048.036c मृगैश् च मत्तैर् बहुभिश् च कुञ्जरैः; सुरम्यम् आसाद्य समावसाश्रमम् 2.049.001a उषित्वा रजनीं तत्र राजपुत्राव् अरिंदमौ 2.049.001c महर्षिम् अभिवाद्याथ जग्मतुस् तं गिरिं प्रति 2.049.002a प्रस्थितांश् चैव तान् प्रेक्ष्य पिता पुत्रान् इवान्वगात् 2.049.002c ततः प्रचक्रमे वक्तुं वचनं स महामुनिः 2.049.003a अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् 2.049.003c तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् 2.049.004a ततो न्यग्रोधम् आसाद्य महान्तं हरितच्छदम् 2.049.004c विवृद्धं बहुभिर् वृक्षैः श्यामं सिद्धोपसेवितम् 2.049.005a क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् 2.049.005c पलाशबदरीमिश्रं राम वंशैश् च यामुनैः 2.049.006a स पन्थाश् चित्रकूटस्य गतः सुबहुशो मया 2.049.006c रम्यो मार्दवयुक्तश् च वनदावैर् विवर्जितः 2.049.006e इति पन्थानम् आवेद्य महर्षिः स न्यवर्तत 2.049.007a उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणम् अब्रवीत् 2.049.007c कृतपुण्याः स्म सौमित्रे मुनिर् यन् नो ऽनुकम्पते 2.049.008a इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ 2.049.008c सीताम् एवाग्रतः कृत्वा कालिन्दीं जग्मतुर् नदीम् 2.049.009a तौ काष्ठसंघाटम् अथो चक्रतुः सुमहाप्लवम् 2.049.009c चकार लक्ष्मणश् छित्त्वा सीतायाः सुखमानसं 2.049.010a तत्र श्रियम् इवाचिन्त्यां रामो दाशरथिः प्रियाम् 2.049.010c ईषत्संलज्जमानां ताम् अध्यारोपयत प्लवम् 2.049.011a ततः प्लवेनांशुमतीं शीघ्रगाम् ऊर्मिमालिनीम् 2.049.011c तीरजैर् बहुभिर् वृक्षैः संतेरुर् यमुनां नदीम् 2.049.012a ते तीर्णाः प्लवम् उत्सृज्य प्रस्थाय यमुनावनात् 2.049.012c श्यामं न्यग्रोधम् आसेदुः शीतलं हरितच्छदम् 2.049.013a कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् 2.049.013c इति सीताञ्जलिं कृत्वा पर्यगछद् वनस्पतिम् 2.049.014a क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ 2.049.014c बहून् मेध्यान् मृगान् हत्वा चेरतुर् यमुनावने 2.049.015a विहृत्य ते बर्हिणपूगनादिते; शुभे वने वारणवानरायुते 2.049.015c समं नदीवप्रम् उपेत्य संमतं; निवासम् आजग्मुर् अदीनदर्शनः 2.050.001a अथ रात्र्यां व्यतीतायाम् अवसुप्तम् अनन्तरम् 2.050.001c प्रबोधयाम् आस शनैर् लक्ष्मणं रघुनन्दनः 2.050.002a सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् 2.050.002c संप्रतिष्ठामहे कालः प्रस्थानस्य परंतप 2.050.003a स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः 2.050.003c जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् 2.050.004a तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् 2.050.004c पन्थानम् ऋषिणोद्दिष्टं चित्रकूटस्य तं ययुः 2.050.005a ततः संप्रस्थितः काले रामः सौमित्रिणा सह 2.050.005c सीतां कमलपत्राक्षीम् इदं वचनम् अब्रवीत् 2.050.006a आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् 2.050.006c स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये 2.050.007a पश्य भल्लातकान् फुल्लान् नरैर् अनुपसेवितान् 2.050.007c फलपत्रैर् अवनतान् नूनं शक्ष्यामि जीवितुम् 2.050.008a पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण 2.050.008c मधूनि मधुकारीभिः संभृतानि नगे नगे 2.050.009a एष क्रोशति नत्यूहस् तं शिखी प्रतिकूजति 2.050.009c रमणीये वनोद्देशे पुष्पसंस्तरसंकटे 2.050.010a मातंगयूथानुसृतं पक्षिसंघानुनादितम् 2.050.010c चित्रकूटम् इमं पश्य प्रवृद्धशिखरं गिरिम् 2.050.011a ततस् तौ पादचारेण गच्छन्तौ सह सीतया 2.050.011c रम्यम् आसेदतुः शैलं चित्रकूटं मनोरमम् 2.050.012a तं तु पर्वतम् आसाद्य नानापक्षिगणायुतम् 2.050.012c अयं वासो भवेत् तावद् अत्र सौम्य रमेमहि 2.050.013a लक्ष्मणानय दारूणि दृढानि च वराणि च 2.050.013c कुरुष्वावसथं सौम्य वासे मे ऽभिरतं मनः 2.050.014a तस्य तद्वचनं श्रुत्वा सौमित्रिर् विविधान् द्रुमान् 2.050.014c आजहार ततश् चक्रे पर्ण शालाम् अरिं दम 2.050.015a शुश्रूषमाणम् एकाग्रम् इदं वचनम् अब्रवीत् 2.050.015c ऐणेयं मांसम् आहृत्य शालां यक्ष्यामहे वयम् 2.050.016a स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं पतापवान् 2.050.016c अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि 2.050.017a तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् 2.050.017c लक्ष्मणः पुरुषव्याघ्रम् अथ राघवम् अब्रवीत् 2.050.018a अयं कृष्णः समाप्ताङ्गः शृतः कृष्ण मृगो यथा 2.050.018c देवता देवसंकाश यजस्व कुशलो ह्य् असि 2.050.019a रामः स्नात्वा तु नियतो गुणव्ठजप्यकोविदः 2.050.019c पापसंशमनं रामश् चकार बलिम् उत्तमम् 2.050.020a तां वृक्षपर्णच् छदनां मनोज्ञां; यथाप्रदेशं सुकृतां निवाताम् 2.050.020c वासाय सर्वे विविशुः समेताः; सभां यथा देव गणाः सुधर्माम् 2.050.021a अनेकनानामृगपक्षिसंकुले; विचित्रपुष्पस्तबलैर् द्रुमैर् युते 2.050.021c वनोत्तमे व्यालमृगानुनादिते; तथा विजह्रुः सुसुखं जितेन्द्रियाः 2.050.022a सुरम्यम् आसाद्य तु चित्रकूटं; नदीं च तां माल्यवतीं सुतीर्थाम् 2.050.022c ननन्द हृष्टो मृगपक्षिजुष्टां; जहौ च दुःखं पुरविप्रवासात् 2.051.001a कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह 2.051.001c रामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः 2.051.002a अनुज्ञातः सुमन्त्रो ऽथ योजयित्वा हयोत्तमान् 2.051.002c अयोध्याम् एव नगरीं प्रययौ गाढदुर्मनाः 2.051.003a स वनानि सुगन्धीनि सरितश् च सरांसि च 2.051.003c पश्यन्न् अतिययौ शीघ्रं ग्रामाणि नगराणि च 2.051.004a ततः सायाह्नसमये तृतीये ऽहनि सारथिः 2.051.004c अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह 2.051.005a स शून्याम् इव निःशब्दां दृष्ट्वा परमदुर्मनाः 2.051.005c सुमन्त्रश् चिन्तयाम् आस शोकवेगसमाहतः 2.051.006a कच्चिन् न सगजा साश्वा सजना सजनाधिपा 2.051.006c राम संतापदुःखेन दग्धा शोकाग्निना पुरी 2.051.006e इति चिन्तापरः सूतस् त्वरितः प्रविवेश ह 2.051.007a सुमन्त्रम् अभियान्तं तं शतशो ऽथ सहस्रशः 2.051.007c क्व राम इति पृच्छन्तः सूतम् अभ्यद्रवन् नराः 2.051.008a तेषां शशंस गङ्गायाम् अहम् आपृच्छ्य राघवम् 2.051.008c अनुज्ञातो निवृत्तो ऽस्मि धार्मिकेण महात्मना 2.051.009a ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः 2.051.009c अहो धिग् इति निःश्वस्य हा रामेति च चुक्रुशुः 2.051.010a शुश्राव च वचस् तेषां वृन्दं वृन्दं च तिष्ठताम् 2.051.010c हताः स्म खलु ये नेह पश्याम इति राघवम् 2.051.011a दानयज्ञविवाहेषु समाजेषु महत्सु च 2.051.011c न द्रक्ष्यामः पुनर् जातु धार्मिकं रामम् अन्तरा 2.051.012a किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् 2.051.012c इति रामेण नगरं पितृवत् परिपालितम् 2.051.013a वातायनगतानां च स्त्रीणाम् अन्वन्तरापणम् 2.051.013c रामशोकाभितप्तानां शुश्राव परिदेवनम् 2.051.014a स राजमार्गमध्येन सुमन्त्रः पिहिताननः 2.051.014c यत्र राजा दशरथस् तद् एवोपययौ गृहम् 2.051.015a सो ऽवतीर्य रथाच् छीघ्रं राजवेश्म प्रविश्य च 2.051.015c कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः 2.051.016a ततो दशरथस्त्रीणां प्रासादेभ्यस् ततस् ततः 2.051.016c रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् 2.051.017a सह रामेण निर्यातो विना रामम् इहागतः 2.051.017c सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति 2.051.018a यथा च मन्ये दुर्जीवम् एवं न सुकरं ध्रुवम् 2.051.018c आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति 2.051.019a सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् 2.051.019c प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् 2.051.020a स प्रविश्याष्टमीं कक्ष्यां राजानं दीनम् आतुलम् 2.051.020c पुत्रशोकपरिद्यूनम् अपश्यत् पाण्डरे गृहे 2.051.021a अभिगम्य तम् आसीनं नरेन्द्रम् अभिवाद्य च 2.051.021c सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् 2.051.022a स तूष्णीम् एव तच् छ्रुत्वा राजा विभ्रान्त चेतनः 2.051.022c मूर्छितो न्यपतद् भूमौ रामशोकाभिपीडितः 2.051.023a ततो ऽन्तःपुरम् आविद्धं मूर्छिते पृथिवीपतौ 2.051.023c उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ 2.051.024a सुमित्रया तु सहिता कौसल्या पतितं पतिम् 2.051.024c उत्थापयाम् आस तदा वचनं चेदम् अब्रवीत् 2.051.025a इमं तस्य महाभाग दूतं दुष्करकारिणः 2.051.025c वनवासाद् अनुप्राप्तं कस्मान् न प्रतिभाषसे 2.051.026a अद्येमम् अनयं कृत्वा व्यपत्रपसि राघव 2.051.026c उत्तिष्ठ सुकृतं ते ऽस्तु शोके न स्यात् सहायता 2.051.027a देव यस्या भयाद् रामं नानुपृच्छसि सारथिम् 2.051.027c नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम् 2.051.028a सा तथोक्त्वा महाराजं कौसल्या शोकलालसा 2.051.028c धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी 2.051.029a एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि 2.051.029c पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः 2.051.030a ततस् तम् अन्तःपुरनादम् उत्थितं; समीक्ष्य वृद्धास् तरुणाश् च मानवाः 2.051.030c स्त्रियश् च सर्वा रुरुदुः समन्ततः; पुरं तदासीत् पुनर् एव संकुलम् 2.052.001a प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुनः 2.052.001c अथाजुहाव तं सूतं रामवृत्तान्तकारणात् 2.052.002a वृद्धं परमसंतप्तं नवग्रहम् इव द्विपम् 2.052.002c विनिःश्वसन्तं ध्यायन्तम् अस्वस्थम् इव कुञ्जरम् 2.052.003a राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् 2.052.003c अश्रु पूर्णमुखं दीनम् उवाच परमार्तवत् 2.052.004a क्व नु वत्स्यति धर्मात्मा वृक्षमूलम् उपाश्रितः 2.052.004c सो ऽत्यन्तसुखितः सूत किम् अशिष्यति राघवः 2.052.004e भूमिपालात्मजो भूमौ शेते कथम् अनाथवत् 2.052.005a यं यान्तम् अनुयान्ति स्म पदाति रथकुञ्जराः 2.052.005c स वत्स्यति कथं रामो विजनं वनम् आश्रितः 2.052.006a व्यालैर् मृगैर् आचरितं कृष्णसर्पनिषेवितम् 2.052.006c कथं कुमारौ वैदेह्या सार्धं वनम् उपस्थितौ 2.052.007a सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया 2.052.007c राजपुत्रौ कथं पादैर् अवरुह्य रथाद् गतौ 2.052.008a सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ 2.052.008c वनान्तं प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् 2.052.009a किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः 2.052.009c सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली 2.052.009e आसितं शयितं भुक्तं सूत रामस्य कीर्तय 2.052.010a इति सूतो नरेन्द्रेण चोदितः सज्जमानया 2.052.010c उवाच वाचा राजानं सबाष्पपरिरब्धया 2.052.011a अब्रवीन् मां महाराज धर्मम् एवानुपालयन् 2.052.011c अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च 2.052.012a सूत मद्वचनात् तस्य तातस्य विदितात्मनः 2.052.012c शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः 2.052.013a सर्वम् अन्तःपुरं वाच्यं सूत मद् वचनात् त्वया 2.052.013c आरोग्यम् अविशेषेण यथार्हं चाभिवादनम् 2.052.014a माता च मम कौसल्या कुशलं चाभिवादनम् 2.052.014c देवि देवस्य पादौ च देववत् परिपालय 2.052.015a भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च 2.052.015c सर्वास्व् एव यथान्यायं वृत्तिं वर्तस्व मातृषु 2.052.016a वक्तव्यश् च महाबाहुर् इक्ष्वाकुकुलनन्दनः 2.052.016c पितरं यौवराज्यस्थो राज्यस्थम् अनुपालय 2.052.017a इत्य् एवं मां महाराज ब्रुवन्न् एव महायशाः 2.052.017c रामो राजीवताम्राक्षो भृशम् अश्रूण्य् अवर्तयत् 2.052.018a लक्ष्मणस् तु सुसंक्रुद्धो निःश्वसन् वाक्यम् अब्रवीत् 2.052.018c केनायम् अपराधेन राजपुत्रो विवासितः 2.052.019a यदि प्रव्राजितो रामो लोभकारणकारितम् 2.052.019c वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् 2.052.019e रामस्य तु परित्यागे न हेतुम् उपलक्षये 2.052.020a असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् 2.052.020c जनयिष्यति संक्रोशं राघवस्य विवासनम् 2.052.021a अहं तावन् महाराजे पितृत्वं नोपलक्षये 2.052.021c भ्राता भर्ता च बन्धुश् च पिता च मम राघवः 2.052.022a सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् 2.052.022c सर्वलोको ऽनुरज्येत कथं त्वानेन कर्मणा 2.052.023a जानकी तु महाराज निःश्वसन्ती तपस्विनी 2.052.023c भूतोपहतचित्तेव विष्ठिता वृष्मृता स्थिता 2.052.024a अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी 2.052.024c तेन दुःखेन रुदती नैव मां किं चिद् अब्रवीत् 2.052.025a उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता 2.052.025c मुमोच सहसा बाष्पं मां प्रयान्तम् उदीक्ष्य सा 2.052.026a तथैव रामो ऽश्रुमुखः कृताञ्जलिः; स्थितो ऽभवल् लक्ष्मणबाहुपालितः 2.052.026c तथैव सीता रुदती तपस्विनी; निरीक्षते राजरथं तथैव माम् 2.053.001a मम त्व् अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि 2.053.001c उष्णम् अश्रु विमुञ्चन्तो रामे संप्रस्थिते वनम् 2.053.002a उभाभ्यां राजपुत्राभ्याम् अथ कृत्वाहम् अज्ञलिम् 2.053.002c प्रस्थितो रथम् आस्थाय तद् दुःखम् अपि धारयन् 2.053.003a गुहेव सार्धं तत्रैव स्थितो ऽस्मि दिवसान् बहून् 2.053.003c आशया यदि मां रामः पुनः शब्दापयेद् इति 2.053.004a विषये ते महाराज रामव्यसनकर्शिताः 2.053.004c अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः 2.053.005a न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च 2.053.005c रामशोकाभिभूतं तन् निष्कूजम् अभवद् वनम् 2.053.006a लीनपुष्करपत्राश् च नरेन्द्र कलुषोदकाः 2.053.006c संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः 2.053.007a जलजानि च पुष्पाणि माल्यानि स्थलजानि च 2.053.007c नाद्य भान्त्य् अल्पगन्धीनि फलानि च यथा पुरम् 2.053.008a प्रविशन्तम् अयोध्यां मां न कश् चिद् अभिनन्दति 2.053.008c नरा रामम् अपश्यन्तो निःश्वसन्ति मुहुर् मुहुः 2.053.009a हर्म्यैर् विमानैः प्रासादैर् अवेक्ष्य रथम् आगतम् 2.053.009c हाहाकारकृता नार्यो रामादर्शनकर्शिताः 2.053.010a आयतैर् विमलैर् नेत्रैर् अश्रुवेगपरिप्लुतैः 2.053.010c अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः 2.053.011a नामित्राणां न मित्राणाम् उदासीनजनस्य च 2.053.011c अहम् आर्ततया कं चिद् विशेषं नोपलक्षये 2.053.012a अप्रहृष्टमनुष्या च दीननागतुरंगमा 2.053.012c आर्तस्वरपरिम्लाना विनिःश्वसितनिःस्वना 2.053.013a निरानन्दा महाराज रामप्रव्राजनातुला 2.053.013c कौसल्या पुत्र हीनेव अयोध्या प्रतिभाति मा 2.053.014a सूतस्य वचनं श्रुत्वा वाचा परमदीनया 2.053.014c बाष्पोपहतया राजा तं सूतम् इदम् अब्रवीत् 2.053.015a कैकेय्या विनियुक्तेन पापाभिजनभावया 2.053.015c मया न मन्त्रकुशलैर् वृद्धैः सह समर्थितम् 2.053.016a न सुहृद्भिर् न चामात्यैर् मन्त्रयित्वा न नैगमैः 2.053.016c मयायम् अर्थः संमोहात् स्त्रीहेतोः सहसा कृतः 2.053.017a भवितव्यतया नूनम् इदं वा व्यसनं महत् 2.053.017c कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया 2.053.018a सूत यद्य् अस्ति ते किं चिन् मयापि सुकृतं कृतम् 2.053.018c त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् 2.053.019a यद् यद् यापि ममैवाज्ञा निवर्तयतु राघवम् 2.053.019c न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् 2.053.020a अथ वापि महाबाहुर् गतो दूरं भविष्यति 2.053.020c माम् एव रथम् आरोप्य शीघ्रं रामाय दर्शय 2.053.021a वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः 2.053.021c यदि जीवामि साध्व् एनं पश्येयं सह सीतया 2.053.022a लोहिताक्षं महाबाहुम् आमुक्तमणिकुण्डलम् 2.053.022c रामं यदि न पश्यामि गमिष्यामि यमक्षयम् 2.053.023a अतो नु किं दुःखतरं यो ऽहम् इक्ष्वाकुनन्दनम् 2.053.023c इमाम् अवस्थाम् आपन्नो नेह पश्यामि राघवम् 2.053.024a हा राम रामानुज हा हा वैदेहि तपस्विनी 2.053.024c न मां जानीत दुःखेन म्रियमाणम् अनाथवत् 2.053.024e दुस्तरो जीवता देवि मयायं शोकसागरः 2.053.025a अशोभनं यो ऽहम् इहाद्य राघवं; दिदृक्षमाणो न लभे सलक्ष्मणम् 2.053.025c इतीव राजा विलपन् महायशाः; पपात तूर्णं शयने स मूर्छितः 2.053.026a इति विलपति पार्थिवे प्रनष्टे; करुणतरं द्विगुणं च रामहेतोः 2.053.026c वचनम् अनुनिशम्य तस्य देवी; भयम् अगमत् पुनर् एव राममाता 2.054.001a ततो भूतोपसृष्टेव वेपमाना पुनः पुनः 2.054.001c धरण्यां गतसत्त्वेव कौसल्या सूतम् अब्रवीत् 2.054.002a नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः 2.054.002c तान् विना क्षणम् अप्य् अत्र जीवितुं नोत्सहे ह्य् अहम् 2.054.003a निवर्तय रथं शीघ्रं दण्डकान् नय माम् अपि 2.054.003c अथ तान् नानुगच्छामि गमिष्यामि यमक्षयम् 2.054.004a बाष्पवेगौपहतया स वाचा सज्जमानया 2.054.004c इदम् आश्वासयन् देवीं सूतः प्राञ्जलिर् अब्रवीत् 2.054.005a त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा 2.054.005c व्यवधूय च संतापं वने वत्स्यति राघवः 2.054.006a लक्ष्मणश् चापि रामस्य पादौ परिचरन् वने 2.054.006c आराधयति धर्मज्ञः परलोकं जितेन्द्रियः 2.054.007a विजने ऽपि वने सीता वासं प्राप्य गृहेष्व् इव 2.054.007c विस्रम्भं लभते ऽभीता रामे संन्यस्त मानसा 2.054.008a नास्या दैन्यं कृतं किं चित् सुसूक्ष्मम् अपि लक्षये 2.054.008c उचितेव प्रवासानां वैदेही प्रतिभाति मा 2.054.009a नगरोपवनं गत्वा यथा स्म रमते पुरा 2.054.009c तथैव रमते सीता निर्जनेषु वनेष्व् अपि 2.054.010a बालेव रमते सीता बालचन्द्रनिभानना 2.054.010c रामा रामे ह्य् अदीनात्मा विजने ऽपि वने सती 2.054.011a तद्गतं हृदयं ह्य् अस्यास् तद् अधीनं च जीवितम् 2.054.011c अयोध्यापि भवेत् तस्या राम हीना तथा वनम् 2.054.012a पथि पृच्छति वैदेही ग्रामांश् च नगराणि च 2.054.012c गतिं दृष्ट्वा नदीनां च पादपान् विविधान् अपि 2.054.013a अध्वना वात वेगेन संभ्रमेणातपेन च 2.054.013c न हि गच्छति वैदेह्याश् चन्द्रांशुसदृशी प्रभा 2.054.014a सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् 2.054.014c वदनं तद्वदान्याया वैदेह्या न विकम्पते 2.054.015a अलक्तरसरक्ताभाव् अलक्तरसवर्जितौ 2.054.015c अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ 2.054.016a नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी 2.054.016c इदानीम् अपि वैदेही तद्रागा न्यस्तभूषणा 2.054.017a गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनम् आश्रिता 2.054.017c नाहारयति संत्रासं बाहू रामस्य संश्रिता 2.054.018a न शोच्यास् ते न चात्मा ते शोच्यो नापि जनाधिपः 2.054.018c इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् 2.054.019a विधूय शोकं परिहृष्टमानसा; महर्षियाते पथि सुव्यवस्थिताः 2.054.019c वने रता वन्यफलाशनाः पितुः; शुभां प्रतिज्ञां परिपालयन्ति ते 2.054.020a तथापि सूतेन सुयुक्तवादिना; निवार्यमाणा सुतशोककर्शिता 2.054.020c न चैव देवी विरराम कूजितात्; प्रियेति पुत्रेति च राघवेति च 2.055.001a वनं गते धर्मपरे रामे रमयतां वरे 2.055.001c कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् 2.055.002a यद्य् अपित्रिषु लोकेषु प्रथितं ते मयद् यशः 2.055.002c सानुक्रोशो वदान्यश् च प्रियवादी च राघवः 2.055.003a कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया 2.055.003c दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः 2.055.004a सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता 2.055.004c कथम् उष्णं च शीतं च मैथिली प्रसहिष्यते 2.055.005a भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् 2.055.005c वन्यं नैवारम् आहारं कथं सीतोपभोक्ष्यते 2.055.006a गीतवादित्रनिर्घोषं श्रुत्वा शुभम् अनिन्दिता 2.055.006c कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्य् अशोभनम् 2.055.007a महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः 2.055.007c भुजं परिघसंकाशम् उपधाय महाबलः 2.055.008a पद्मवर्णं सुकेशान्तं पद्मनिःश्वासम् उत्तमम् 2.055.008c कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् 2.055.009a वज्रसारमयं नूनं हृदयं मे न संशयः 2.055.009c अपश्यन्त्या न तं यद् वै फलतीदं सहस्रधा 2.055.010a यदि पञ्चदशे वर्षे राघवः पुनर् एष्यति 2.055.010c जह्याद् राज्यं च कोशं च भरतेनोपभोक्ष्यते 2.055.011a एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते 2.055.011c भ्राता ज्येष्ठा वरिष्ठाश् च किमर्थं नावमंस्यते 2.055.012a न परेणाहृतं भक्ष्यं व्याघ्रः खादितुम् इच्छति 2.055.012c एवम् एव नरव्याघ्रः परलीढं न मंस्यते 2.055.013a हविर् आज्यं पुरोडाशाः कुशा यूपाश् च खादिराः 2.055.013c नैतानि यातयामानि कुर्वन्ति पुनर् अध्वरे 2.055.014a तथा ह्य् आत्तम् इदं राज्यं हृतसारां सुराम् इव 2.055.014c नाभिमन्तुम् अलं रामो नष्टसोमम् इवाध्वरम् 2.055.015a नैवंविधम् असत्कारं राघवो मर्षयिष्यति 2.055.015c बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् 2.055.016a स तादृशः सिंहबलो वृषभाक्षो नरर्षभः 2.055.016c स्वयम् एव हतः पित्रा जलजेनात्मजो यथा 2.055.017a द्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनः 2.055.017c यदि ते धर्मनिरते त्वया पुत्रे विवासिते 2.055.018a गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः 2.055.018c तृतीया ज्ञातयो राजंश् चतुर्थी नेह विद्यते 2.055.019a तत्र त्वं चैव मे नास्ति रामश् च वनम् आश्रितः 2.055.019c न वनं गन्तुम् इच्छामि सर्वथा हि हता त्वया 2.055.020a हतं त्वया राज्यम् इदं सराष्ट्रं; हतस् तथात्मा सह मन्त्रिभिश् च 2.055.020c हता सपुत्रास्मि हताश् च पौराः; सुतश् च भार्या च तव प्रहृष्टौ 2.055.021a इमां गिरं दारुणशब्दसंश्रितां; निशम्य राजापि मुमोह दुःखितः 2.055.021c ततः स शोकं प्रविवेश पार्थिवः; स्वदुष्कृतं चापि पुनस् तदास्मरत् 2.056.001a एवं तु क्रुद्धया राजा राममात्रा सशोकया 2.056.001c श्रावितः परुषं वाक्यं चिन्तयाम् आस दुःखितः 2.056.002a तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् 2.056.002c यद् अनेन कृतं पूर्वम् अज्ञानाच् छब्दवेधिना 2.056.003a अमनास् तेन शोकेन रामशोकेन च प्रभुः 2.056.003c दह्यमानस् तु शोकाभ्यां कौसल्याम् आह भूपतिः 2.056.004a प्रसादये त्वां कौसल्ये रचितो ऽयं मयाञ्जलिः 2.056.004c वत्सला चानृशंसा च त्वं हि नित्यं परेष्व् अपि 2.056.005a भर्ता तु खलु नारीणां गुणवान् निर्गुणो ऽपि वा 2.056.005c धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् 2.056.006a सा त्वं धर्मपरा नित्यं दृष्टलोकपरावर 2.056.006c नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् 2.056.007a तद् वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् 2.056.007c कौसल्या व्यसृजद् बाष्पं प्रणालीव नवोदकम् 2.056.008a स मूद्र्ह्णि बद्ध्वा रुदती राज्ञः पद्मम् इवाञ्जलिम् 2.056.008c संभ्रमाद् अब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः 2.056.009a प्रसीद शिरसा याचे भूमौ निततितास्मि ते 2.056.009c याचितास्मि हता देव हन्तव्याहं न हि त्वया 2.056.010a नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता 2.056.010c उभयोर् लोकयोर् वीर पत्या या संप्रसाद्यते 2.056.011a जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् 2.056.011c पुत्रशोकार्तया तत् तु मया किम् अपि भाषितम् 2.056.012a शोको नाशयते धैर्यं शोको नाशयते श्रुतम् 2.056.012c शोको नाशयते सर्वं नास्ति शोकसमो रिपुः 2.056.013a शयम् आपतितः सोढुं प्रहरो रिपुहस्ततः 2.056.013c सोढुम् आपतितः शोकः सुसूक्ष्मो ऽपि न शक्यते 2.056.014a वनवासाय रामस्य पञ्चरात्रो ऽद्य गण्यते 2.056.014c यः शोकहतहर्षायाः पञ्चवर्षोपमो मम 2.056.015a तं हि चिन्तयमानायाः शोको ऽयं हृदि वर्धते 2.056.015c अदीनाम् इव वेगेन समुद्रसलिलं महत् 2.056.016a एवं हि कथयन्त्यास् तु कौसल्यायाः शुभं वचः 2.056.016c मन्दरश्मिर् अभूत् सुर्यो रजनी चाभ्यवर्तत 2.056.017a अथ प्रह्लादितो वाक्यैर् देव्या कौसल्यया नृपः 2.056.017c शोकेन च समाक्रान्तो निद्राया वशम् एयिवान् 2.057.001a प्रतिबुद्धो मुहुर् तेन शोकोपहतचेतनः 2.057.001c अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत 2.057.002a रामलक्ष्मणयोश् चैव विवासाद् वासवोपमम् 2.057.002c आविवेशोपसर्गस् तं तमः सूर्यम् इवासुरम् 2.057.003a स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम् 2.057.003c अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम् 2.057.003e कौसल्यां पुत्रशोकार्ताम् इदं वचनम् अब्रवीत् 2.057.004a यद् आचरति कल्याणि शुभं वा यदि वाशुभम् 2.057.004c तद् एव लभते भद्रे कर्ता कर्मजम् आत्मनः 2.057.005a गुरु लाघवम् अर्थानाम् आरम्भे कर्मणां फलम् 2.057.005c दोषं वा यो न जानाति स बाल इति होच्यते 2.057.006a कश् चिद् आम्रवणं छित्त्वा पलाशांश् च निषिञ्चति 2.057.006c पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे 2.057.007a सो ऽहम् आम्रवणं छित्त्वा पलाशांश् च न्यषेचयम् 2.057.007c रामं फलागमे त्यक्त्वा पश्चाच् छोचामि दुर्मतिः 2.057.008a लब्धशब्देन कौसल्ये कुमारेण धनुष्मता 2.057.008c कुमारः शब्दवेधीति मया पापम् इदं कृतम् 2.057.008e तद् इदं मे ऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम् 2.057.009a संमोहाद् इह बालेन यथा स्याद् भक्षितं विषम् 2.057.009c एवं ममाप्य् अविज्ञातं शब्दवेध्यमयं फलम् 2.057.010a देव्य् अनूढा त्वम् अभवो युवराजो भवाम्य् अहम् 2.057.010c ततः प्रावृड् अनुप्राप्ता मदकामविवर्धिनी 2.057.011a उपास्यहि रसान् भौमांस् तप्त्वा च जगद् अंशुभिः 2.057.011c परेताचरितां भीमां रविर् आविशते दिशम् 2.057.012a उष्णम् अन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः 2.057.012c ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः 2.057.013a पतितेनाम्भसा छन्नः पतमानेन चासकृत् 2.057.013c आबभौ मत्तसारङ्गस् तोयराशिर् इवाचलः 2.057.014a तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी 2.057.014c व्यायाम कृतसंकल्पः सरयूम् अन्वगां नदीम् 2.057.015a निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् 2.057.015c अन्यं वा श्वापदं कं चिज् जिघांसुर् अजितेन्द्रियः 2.057.016a अथान्धकारे त्व् अश्रौषं जले कुम्भस्य पर्यतः 2.057.016c अचक्षुर् विषये घोषं वारणस्येव नर्दतः 2.057.017a ततो ऽहं शरम् उद्धृत्य दीप्तम् आशीविषोपमम् 2.057.017c अमुञ्चं निशितं बाणम् अहम् आशीविषोपमम् 2.057.018a तत्र वाग् उषसि व्यक्ता प्रादुरासीद् वनौकसः 2.057.018c हा हेति पततस् तोये वाग् अभूत् तत्र मानुषी 2.057.018e कथम् अस्मद्विधे शस्त्रं निपतेत् तु तपस्विनि 2.057.019a प्रविविक्तां नदीं रात्राव् उदाहारो ऽहम् आगतः 2.057.019c इषुणाभिहतः केन कस्य वा किं कृतं मया 2.057.020a ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः 2.057.020c कथं नु शस्त्रेण वधो मद्विधस्य विधीयते 2.057.021a जटाभारधरस्यैव वल्कलाजिनवाससः 2.057.021c को वधेन ममार्थी स्यात् किं वास्यापकृतं मया 2.057.022a एवं निष्फलम् आरब्धं केवलानर्थसंहितम् 2.057.022c न कश् चित् साधु मन्येत यथैव गुरुतल्पगम् 2.057.023a नेमं तथानुशोचामि जीवितक्षयम् आत्मनः 2.057.023c मातरं पितरं चोभाव् अनुशोचामि मद्विधे 2.057.024a तद् एतान् मिथुनं वृद्धं चिरकालभृतं मया 2.057.024c मयि पञ्चत्वम् आपन्ने कां वृत्तिं वर्तयिष्यति 2.057.025a वृद्धौ च मातापितराव् अहं चैकेषुणा हतः 2.057.025c केन स्म निहताः सर्वे सुबालेनाकृतात्मना 2.057.026a तं गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः 2.057.026c कराभ्यां सशरं चापं व्यथितस्यापतद् भुवि 2.057.027a तं देशम् अहम् आगम्य दीनसत्त्वः सुदुर्मनाः 2.057.027c अपश्यम् इषुणा तीरे सरय्वास् तापसं हतम् 2.057.028a स माम् उद्वीक्ष्य नेत्राभ्यां त्रस्तम् अस्वस्थचेतसं 2.057.028c इत्य् उवाच वचः क्रूरं दिधक्षन्न् इव तेजसा 2.057.029a किं तवापकृतं राजन् वने निवसता मया 2.057.029c जिहीर्षिउर् अम्भो गुर्वर्थं यद् अहं ताडितस् त्वया 2.057.030a एकेन खलु बाणेन मर्मण्य् अभिहते मयि 2.057.030c द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे 2.057.031a तौ नूनं दुर्बलाव् अन्धौ मत्प्रतीक्षौ पिपासितौ 2.057.031c चिरम् आशाकृतां तृष्णां कष्टां संधारयिष्यतः 2.057.032a न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा 2.057.032c पिता यन् मां न जानाति शयानं पतितं भुवि 2.057.033a जानन्न् अपि च किं कुर्याद् अशक्तिर् अपरिक्रमः 2.057.033c भिद्यमानम् इवाशक्तस् त्रातुम् अन्यो नगो नगम् 2.057.034a पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव 2.057.034c न त्वाम् अनुदहेत् क्रुद्धो वनं वह्निर् इवैधितः 2.057.035a इयम् एकपदी राजन् यतो मे पितुर् आश्रमः 2.057.035c तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् 2.057.036a विशल्यं कुरु मां राजन् मर्म मे निशितः शरः 2.057.036c रुणद्धि मृदु सोत्सेधं तीरम् अम्बुरयो यथा 2.057.037a न द्विजातिर् अहं राजन् मा भूत् ते मनसो व्यथा 2.057.037c शूद्रायाम् अस्मि वैश्येन जातो जनपदाधिप 2.057.038a इतीव वदतः कृच्छ्राद् बाणाभिहतमर्मणः 2.057.038c तस्य त्व् आनम्यमानस्य तं बाणम् अहम् उद्धरम् 2.057.039a जलार्द्रगात्रं तु विलप्य कृच्छान्; मर्मव्रणं संततम् उच्छसन्तम् 2.057.039c ततः सरय्वां तम् अहं शयानं; समीक्ष्य भद्रे सुभृशं विषण्णः 2.058.001a तद् अज्ञानान् महत् पापं कृत्वा संकुलितेन्द्रियः 2.058.001c एकस् त्व् अचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् 2.058.002a ततस् तं घटम् आदय पूर्णं परमवारिणा 2.058.002c आश्रमं तम् अहं प्राप्य यथाख्यातपथं गतः 2.058.003a तत्राहं दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ 2.058.003c अपश्यं तस्य पितरौ लूनपक्षाव् इव द्विजौ 2.058.004a तन्निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ 2.058.004c ताम् आशां मत्कृते हीनाव् उदासीनाव् अनाथवत् 2.058.005a पदशब्दं तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत 2.058.005c किं चिरायसि मे पुत्र पानीयं क्षिप्रम् आनय 2.058.006a यन्निमित्तम् इदं तात सलिले क्रीडितं त्वया 2.058.006c उत्कण्ठिता ते मातेयं प्रविश क्षिप्रम् आश्रमम् 2.058.007a यद् व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया 2.058.007c न तन् मनसि कर्तव्यं त्वया तात तपस्विना 2.058.008a त्वं गतिस् त्व् अगतीनां च चक्षुस् त्वं हीनचक्षुषाम् 2.058.008c समासक्तास् त्वयि प्राणाः किं चिन् नौ नाभिभाषसे 2.058.009a मुनिम् अव्यक्तया वाचा तम् अहं सज्जमानया 2.058.009c हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम् 2.058.010a मनसः कर्म चेष्टाभिर् अभिसंस्तभ्य वाग्बलम् 2.058.010c आचचक्षे त्व् अहं तस्मै पुत्रव्यसनजं भयम् 2.058.011a क्षत्रियो ऽहं दशरथो नाहं पुत्रो महात्मनः 2.058.011c सज्जनावमतं दुःखम् इदं प्राप्तं स्वकर्मजम् 2.058.012a भगवंश् चापहस्तो ऽहं सरयूतीरम् आगतः 2.058.012c जिघांसुः श्वापदं किं चिन् निपाने वागतं गजम् 2.058.013a तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः 2.058.013c द्विपो ऽयम् इति मत्वा हि बाणेनाभिहतो मया 2.058.014a गत्वा नद्यास् ततस् तीरम् अपश्यम् इषुणा हृदि 2.058.014c विनिर्भिन्नं गतप्राणं शयानं भुवि तापसं 2.058.015a भगवञ् शब्दम् आलक्ष्य मया गजजिघांसुना 2.058.015c विसृष्टो ऽम्भसि नाराचस् तेन ते निहतः सुतः 2.058.016a स चोद्धृतेन बाणेन तत्रैव स्वर्गम् आस्थितः 2.058.016c भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च 2.058.017a अज्ञानाद् भवतः पुत्रः सहसाभिहतो मया 2.058.017c शेषम् एवंगते यत् स्यात् तत् प्रसीदतु मे मुनिः 2.058.018a स तच् छ्रुत्वा वचः क्रूरं निःश्वसञ् शोककर्शितः 2.058.018c माम् उवाच महातेजाः कृताञ्जलिम् उपस्थितम् 2.058.019a यद्य् एतद् अशुभं कर्म न स्म मे कथयेः स्वयम् 2.058.019c फलेन् मूर्धा स्म ते राजन् सद्यः शतसहस्रधा 2.058.020a क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः 2.058.020c ज्ञानपूर्वं कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् 2.058.021a अज्ञानाद् धि कृतं यस्माद् इदं तेनैव जीवसि 2.058.021c अपि ह्य् अद्य कुलं नस्याद् राघवाणां कुतो भवान् 2.058.022a नय नौ नृप तं देशम् इति मां चाभ्यभाषत 2.058.022c अद्य तं द्रष्टुम् इच्छावः पुत्रं पश्चिमदर्शनम् 2.058.023a रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससं 2.058.023c शयानं भुवि निःसंज्ञं धर्मराजवशं गतम् 2.058.024a अथाहम् एकस् तं देशं नीत्वा तौ भृशदुःखितौ 2.058.024c अस्पर्शयम् अहं पुत्रं तं मुनिं सह भार्यया 2.058.025a तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ 2.058.025c निपेततुः शरीरे ऽस्य पिता चास्येदम् अब्रवीत् 2.058.026a न न्व् अहं ते प्रियः पुत्र मातरं पश्य धार्मिक 2.058.026c किं नु नालिङ्गसे पुत्र सुकुमार वचो वद 2.058.027a कस्य वापररात्रे ऽहं श्रोष्यामि हृदयंगमम् 2.058.027c अधीयानस्य मधुरं शास्त्रं वान्यद् विशेषतः 2.058.028a को मां संध्याम् उपास्यैव स्नात्वा हुतहुताशनः 2.058.028c श्लाघयिष्यत्य् उपासीनः पुत्रशोकभयार्दितम् 2.058.029a कन्दमूलफलं हृत्वा को मां प्रियम् इवातिथिम् 2.058.029c भोजयिष्यत्य् अकर्मण्यम् अप्रग्रहम् अनायकम् 2.058.030a इमाम् अन्धां च वृद्धां च मातरं ते तपस्विनीम् 2.058.030c कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम् 2.058.031a तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति 2.058.031c श्वो मया सह गन्तासि जनन्या च समेधितः 2.058.032a उभाव् अपि च शोकार्ताव् अनाथौ कृपणौ वने 2.058.032c क्षिप्रम् एव गमिष्यावस् त्वया हीनौ यमक्षयम् 2.058.033a ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् 2.058.033c क्षमतां धर्मराजो मे बिभृयात् पितराव् अयम् 2.058.034a अपापो ऽसि यथा पुत्र निहतः पापकर्मणा 2.058.034c तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् 2.058.035a यान्ति शूरा गतिं यां च संग्रामेष्व् अनिवर्तिनः 2.058.035c हतास् त्व् अभिमुखाः पुत्र गतिं तां परमां व्रज 2.058.036a यां गतिं सगरः शैब्यो दिलीपो जनमेजयः 2.058.036c नहुषो धुन्धुमारश् च प्राप्तास् तां गच्छ पुत्रक 2.058.037a या गतिः सर्वसाधूनां स्वाध्यायात् पतसश् च या 2.058.037c भूमिदस्याहिताग्नेश् च एकपत्नीव्रतस्य च 2.058.038a गोसहस्रप्रदातॄणां या या गुरुभृताम् अपि 2.058.038c देहन्यासकृतां या च तां गतिं गच्छ पुत्रक 2.058.038e न हि त्व् अस्मिन् कुले जातो गच्छत्य् अकुशलां गतिम् 2.058.039a एवं स कृपणं तत्र पर्यदेवयतासकृत् 2.058.039c ततो ऽस्मै कर्तुम् उदकं प्रवृत्तः सह भार्यया 2.058.040a स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः 2.058.040c आश्वास्य च मुहूर्तं तु पितरौ वाक्यम् अब्रवीत् 2.058.041a स्थानम् अस्मि महत् प्राप्तो भवतोः परिचारणात् 2.058.041c भवन्ताव् अपि च क्षिप्रं मम मूलम् उपैष्यतः 2.058.042a एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता 2.058.042c आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः 2.058.043a स कृत्वा तूदकं तूर्णं तापसः सह भार्यया 2.058.043c माम् उवाच महातेजाः कृताञ्जलिम् उपस्थितम् 2.058.044a अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा 2.058.044c यच् छरेणैकपुत्रं मां त्वम् अकार्षीर् अपुत्रकम् 2.058.045a त्वया तु यद् अविज्ञानान् निहतो मे सुतः शुचिः 2.058.045c तेन त्वाम् अभिशप्स्यामि सुदुःखम् अतिदारुणम् 2.058.046a पुत्रव्यसनजं दुःखं यद् एतन् मम साम्प्रतम् 2.058.046c एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि 2.058.047a तस्मान् माम् आगतं भद्रे तस्योदारस्य तद्वचः 2.058.047c यद् अहं पुत्रशोकेन संत्यक्ष्याम्य् अद्य जीवितम् 2.058.048a यदि मां संस्पृशेद् रामः सकृद् अद्यालभेत वा 2.058.048c न तन् मे सदृशं देवि यन् मया राघवे कृतम् 2.058.049a चक्षुषा त्वां न पश्यामि स्मृतिर् मम विलुप्यते 2.058.049c दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् 2.058.050a अतस् तु किं दुःखतरं यद् अहं जीवितक्षये 2.058.050c न हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम् 2.058.051a न ते मनुष्या देवास् ते ये चारुशुभकुण्डलम् 2.058.051c मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः 2.058.052a पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् 2.058.052c धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् 2.058.053a सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च 2.058.053c सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् 2.058.054a निवृत्तवनवासं तम् अयोध्यां पुनर् आगतम् 2.058.054c द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा 2.058.055a अयम् आत्मभवः शोको माम् अनाथम् अचेतनम् 2.058.055c संसादयति वेगेन यथा कूलं नदीरयः 2.058.056a हा राघव महाबाहो हा ममायास नाशन 2.058.056c राजा दशरथः शोचञ् जीवितान्तम् उपागमत् 2.058.057a तथा तु दीनं कथयन् नराधिपः; प्रियस्य पुत्रस्य विवासनातुरः 2.058.057c गते ऽर्धरात्रे भृशदुःखपीडितस्; तदा जहौ प्राणम् उदारदर्शनः 2.059.001a अथ रात्र्यां व्यतीतायां प्रातर् एवापरे ऽहनि 2.059.001c बन्दिनः पर्युपातिष्ठंस् तत् पार्थिवनिवेशनम् 2.059.002a ततः शुचिसमाचाराः पर्युपस्थान कोविदः 2.059.002c स्त्रीवर्षवरभूयिष्ठा उपतस्थुर् यथापुरम् 2.059.003a हरिचन्दनसंपृक्तम् उदकं काञ्चनैर् घटैः 2.059.003c आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि 2.059.004a मङ्गलालम्भनीयानि प्राशनीयान् उपस्करान् 2.059.004c उपनिन्युस् तथाप्य् अन्याः कुमारी बहुलाः स्त्रियः 2.059.005a अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः 2.059.005c ताः स्त्रियस् तु समागम्य भर्तारं प्रत्यबोधयन् 2.059.006a ता वेपथुपरीताश् च राज्ञः प्राणेषु शङ्किताः 2.059.006c प्रतिस्रोतस् तृणाग्राणां सदृशं संचकम्पिरे 2.059.007a अथ संवेपमनानां स्त्रीणां दृष्ट्वा च पार्थिवम् 2.059.007c यत् तद् आशङ्कितं पापं तस्य जज्ञे विनिश्चयः 2.059.008a ततः प्रचुक्रुशुर् दीनाः सस्वरं ता वराङ्गनाः 2.059.008c करेणव इवारण्ये स्थानप्रच्युतयूथपाः 2.059.009a तासाम् आक्रन्द शब्देन सहसोद्गतचेतने 2.059.009c कौसल्या च सुमित्राच त्यक्तनिद्रे बभूवतुः 2.059.010a कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् 2.059.010c हा नाथेति परिक्रुश्य पेततुर् धरणीतले 2.059.011a सा कोसलेन्द्रदुहिता वेष्टमाना महीतले 2.059.011c न बभ्राज रजोध्वस्ता तारेव गगनच्युता 2.059.012a तत् समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम् 2.059.012c सर्वतस् तुमुलाक्रन्दं परितापार्तबान्धवम् 2.059.013a सद्यो निपतितानन्दं दीनविक्लवदर्शनम् 2.059.013c बभूव नरदेवस्य सद्म दिष्टान्तम् ईयुषः 2.059.014a अतीतम् आज्ञाय तु पार्थिवर्षभं; यशस्विनं संपरिवार्य पत्नयः 2.059.014c भृशं रुदन्त्यः करुणं सुदुःखिताः; प्रगृह्य बाहू व्यलपन्न् अनाथवत् 2.060.001a तम् अग्निम् इव संशान्तम् अम्बुहीनम् इवार्णवम् 2.060.001c हतप्रभम् इवादित्यं स्वर्गथं प्रेक्ष्य भूमिपम् 2.060.002a कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता 2.060.002c उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत 2.060.003a सकामा भव कैकेयि भुङ्क्ष्व राज्यम् अकण्टकम् 2.060.003c त्यक्त्वा राजानम् एकाग्रा नृशंसे दुष्टचारिणि 2.060.004a विहाय मां गतो रामो भर्ता च स्वर्गतो मम 2.060.004c विपथे सार्थहीनेव नाहं जीवितुम् उत्सहे 2.060.005a भर्तारं तं परित्यज्य का स्त्री दैवतम् आत्मनः 2.060.005c इच्छेज् जीवितुम् अन्यत्र कैकेय्यास् त्यक्तधर्मणः 2.060.006a न लुब्धो बुध्यते दोषान् किं पाकम् इव भक्षयन् 2.060.006c कुब्जानिमित्तं कैकेय्या राघवाणान् कुलं हतम् 2.060.007a अनियोगे नियुक्तेन राज्ञा रामं विवासितम् 2.060.007c सभार्यं जनकः श्रुत्वा पतितप्स्यत्य् अहं यथा 2.060.008a रामः कमलपत्राक्षो जीवनाशम् इतो गतः 2.060.008c विदेहराजस्य सुता तहा सीता तपस्विनी 2.060.008e दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति 2.060.009a नदतां भीमघोषाणां निशासु मृगपक्षिणाम् 2.060.009c निशम्य नूनं संस्त्रस्ता राघवं संश्रयिष्यति 2.060.010a वृद्धश् चैवाल्पपुत्रश् च वैदेहीम् अनिचिन्तयन् 2.060.010c सो ऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् 2.060.011a तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम् 2.060.011c व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः 2.060.012a तैलद्रोण्याम् अथामात्याः संवेश्य जगतीपतिम् 2.060.012c राज्ञः सर्वाण्य् अथादिष्टाश् चक्रुः कर्माण्य् अनन्तरम् 2.060.013a न तु संकलनं राज्ञो विना पुत्रेण मन्त्रिणः 2.060.013c सर्वज्ञाः कर्तुम् ईषुस् ते ततो रक्षन्ति भूमिपम् 2.060.014a तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् 2.060.014c हा मृतो ऽयम् इति ज्ञात्वा स्त्रियस् ताः पर्यदेवयन् 2.060.015a बाहून् उद्यम्य कृपणा नेत्रप्रस्रवणैर् मुखैः 2.060.015c रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन् 2.060.016a निशानक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता 2.060.016c पुरी नाराजतायोध्या हीना राज्ञा महात्मना 2.060.017a बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना 2.060.017c शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् 2.060.018a गतप्रभा द्यौर् इव भास्करं विना; व्यपेतनक्षत्रगणेव शर्वरी 2.060.018c पुरी बभासे रहिता महात्मना; न चास्रकण्ठाकुलमार्गचत्वरा 2.060.019a नराश् च नार्यश् च समेत्य संघशो; विगर्हमाणा भरतस्य मातरम् 2.060.019c तदा नगर्यां नरदेवसंक्षये; बभूवुर् आर्ता न च शर्म लेभिरे 2.061.001a व्यतीतायां तु शर्वर्याम् आदित्यस्योदये ततः 2.061.001c समेत्य राजकर्तारः सभाम् ईयुर् द्विजातयः 2.061.002a मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश् च काश्यपः 2.061.002c कात्ययनो गौतमश् च जाबालिश् च महायशाः 2.061.003a एते द्विजाः सहामात्यैः पृथग् वाचम् उदीरयन् 2.061.003c वसिष्ठम् एवाभिमुखाः श्रेष्ठो राजपुरोहितम् 2.061.004a अतीता शर्वरी दुःखं या नो वर्षशतोपमा 2.061.004c अस्मिन् पञ्चत्वम् आपन्ने पुत्रशोकेन पार्थिवे 2.061.005a स्वर्गतश् च महाराजो रामश् चारण्यम् आश्रितः 2.061.005c लक्ष्मणश् चापि तेजस्वी रामेणैव गतः सह 2.061.006a उभौ भरतशत्रुघ्नौ क्केकयेषु परंतपौ 2.061.006c पुरे राजगृहे रम्ये मातामहनिवेशने 2.061.007a इक्ष्वाकूणाम् इहाद्यैव कश् चिद् राजा विधीयताम् 2.061.007c अराजकं हि नो राष्ट्रं न विनाशम् अवाप्नुयात् 2.061.008a नाराजले जनपदे विद्युन्माली महास्वनः 2.061.008c अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा 2.061.009a नाराजके जनपदे बीजमुष्टिः प्रकीर्यते 2.061.009c नाराकके पितुः पुत्रो भार्या वा वर्तते वशे 2.061.010a अराजके धनं नास्ति नास्ति भार्याप्य् अराजके 2.061.010c इदम् अत्याहितं चान्यत् कुतः सत्यम् अराजके 2.061.011a नाराजके जनपदे कारयन्ति सभां नराः 2.061.011c उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च 2.061.012a नाराजके जनपदे यज्ञशीला द्विजातयः 2.061.012c सत्राण्य् अन्वासते दान्ता ब्राह्मणाः संशितव्रताः 2.061.013a नाराजके जनपदे प्रभूतनटनर्तकाः 2.061.013c उत्सवाश् च समाजाश् च वर्धन्ते राष्ट्रवर्धनाः 2.061.014a नारजके जनपदे सिद्धार्था व्यवहारिणः 2.061.014c कथाभिर् अनुरज्यन्ते कथाशीलाः कथाप्रियैः 2.061.015a नाराजके जनपदे वाहनैः शीघ्रगामिभिः 2.061.015c नरा निर्यान्त्य् अरण्यानि नारीभिः सह कामिनः 2.061.016a नाराकजे जनपदे धनवन्तः सुरक्षिताः 2.061.016c शेरते विवृत द्वाराः कृषिगोरक्षजीविनः 2.061.017a नाराजके जनपदे वणिजो दूरगामिनः 2.061.017c गच्छन्ति क्षेमम् अध्वानं बहुपुण्यसमाचिताः 2.061.018a नाराजके जनपदे चरत्य् एकचरो वशी 2.061.018c भावयन्न् आत्मनात्मानं यत्रसायंगृहो मुनिः 2.061.019a नाराजके जनपदे योगक्षेमं प्रवर्तते 2.061.019c न चाप्य् अराजके सेना शत्रून् विषहते युधि 2.061.020a यथा ह्य् अनुदका नद्यो यथा वाप्य् अतृणं वनम् 2.061.020c अगोपाला यथा गावस् तथा राष्ट्रम् अराजकम् 2.061.021a नाराजके जनपदे स्वकं भवति कस्य चित् 2.061.021c मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् 2.061.022a येहि संभिन्नमर्यादा नास्तिकाश् छिन्नसंशयाः 2.061.022c ते ऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः 2.061.023a अहो तम इवेदं स्यान् न प्रज्ञायेत किं चन 2.061.023c राजा चेन् न भवेंल् लोके विभजन् साध्वसाधुनी 2.061.024a जीवत्य् अपि महाराजे तवैव वचनं वयम् 2.061.024c नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः 2.061.025a स नः समीक्ष्य द्विजवर्यवृत्तं; नृपं विना राज्यम् अरण्यभूतम् 2.061.025c कुमारम् इक्ष्वाकुसुतं वदान्यं; त्वम् एव राजानम् इहाभिषिञ्चय 2.062.001a तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह 2.062.001c मित्रामात्यगणान् सर्वान् ब्राह्मणांस् तान् इदं वचः 2.062.002a यद् असौ मातुलकुले पुरे राजगृहे सुखी 2.062.002c भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः 2.062.003a तच् छीघ्रं जवना दूता गच्छन्तु त्वरितैर् हयैः 2.062.003c आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् 2.062.004a गच्छन्त्व् इति ततः सर्वे वसिष्ठं वाक्यम् अब्रुवन् 2.062.004c तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् 2.062.005a एहि सिद्धार्थ विजय जयन्ताशोकनन्दन 2.062.005c श्रूयताम् इतिकर्तव्यं सर्वान् एव ब्रवीमि वः 2.062.006a पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर् हयैः 2.062.006c त्यक्तशोकैर् इदं वाच्यः शासनाद् भरतो मम 2.062.007a पुरोहितस् त्वां कुशलं प्राह सर्वे च मन्त्रिणः 2.062.007c त्वरमाणश् च निर्याहि कृत्यम् आत्ययिकं त्वया 2.062.008a मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् 2.062.008c भवन्तः शंसिषुर् गत्वा राघवाणाम् इमं क्षयम् 2.062.009a कौशेयानि च वस्त्राणि भूषणानि वराणि च 2.062.009c क्षिप्रम् आदाय राज्ञश् च भरतस्य च गच्छत 2.062.009e वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः 2.062.010a ते हस्तिन पुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः 2.062.010c पाञ्चालदेशम् आसाद्य मध्येन कुरुजाङ्गलम् 2.062.011a ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् 2.062.011c उपातिजग्मुर् वेगेन शरदण्डां जनाकुलाम् 2.062.012a निकूलवृक्षम् आसाद्य दिव्यं सत्योपयाचनम् 2.062.012c अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम् 2.062.013a अभिकालं ततः प्राप्य तेजोऽभिभवनाच् च्युताः 2.062.013c ययुर् मध्येन बाह्लीकान् सुदामानं च पर्वतम् 2.062.013e विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् 2.062.014a ते श्रान्तवाहना दूता विकृष्टेन सता पथा 2.062.014c गिरि व्रजं पुर वरं शीघ्रम् आसेदुर् अञ्जसा 2.062.015a भर्तुः प्रियार्थं कुलरक्षणार्थं; भर्तुश् च वंशस्य परिग्रहार्थम् 2.062.015c अहेडमानास् त्वरया स्म दूता; रात्र्यां तु ते तत् पुरम् एव याताः 2.063.001a याम् एव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् 2.063.001c भरतेनापि तां रात्रिं स्वप्नो दृष्टो ऽयम् अप्रियः 2.063.002a व्युष्टाम् एव तु तां रात्रिं दृष्ट्वा तं स्वप्नम् अप्रियम् 2.063.002c पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत 2.063.003a तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः 2.063.003c आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः 2.063.004a वादयन्ति तथा शान्तिं लासयन्त्य् अपि चापरे 2.063.004c नाटकान्य् अपरे प्राहुर् हास्यानि विविधानि च 2.063.005a स तैर् महात्मा भरतः सखिभिः प्रिय वादिभिः 2.063.005c गोष्ठीहास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः 2.063.006a तम् अब्रवीत् प्रियसखो भरतं सखिभिर् वृतम् 2.063.006c सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे 2.063.007a एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह 2.063.007c शृणु त्वं यन् निमित्तंमे दैन्यम् एतद् उपागतम् 2.063.008a स्वप्ने पितरम् अद्राक्षं मलिनं मुक्तमूर्धजम् 2.063.008c पतन्तम् अद्रिशिखरात् कलुषे गोमये ह्रदे 2.063.009a प्लवमानश् च मे दृष्टः स तस्मिन् गोमयह्रदे 2.063.009c पिबन्न् अञ्जलिना तैलं हसन्न् इव मुहुर् मुहुः 2.063.010a ततस् तिलोदनं भुक्त्वा पुनः पुनर् अधःशिराः 2.063.010c तैलेनाभ्यक्तसर्वाङ्गस् तैलम् एवावगाहत 2.063.011a स्वप्ने ऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि 2.063.011c सहसा चापि संशन्तं ज्वलितं जातवेदसं 2.063.012a अवदीर्णां च पृथिवीं शुष्कांश् च विविधान् द्रुमान् 2.063.012c अहं पश्यामि विध्वस्तान् सधूमांश् चैव पार्वतान् 2.063.013a पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससं 2.063.013c प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः 2.063.014a त्वरमाणश् च धर्मात्मा रक्तमाल्यानुलेपनः 2.063.014c रथेन खरयुक्तेन प्रयातो दक्षिणामुखः 2.063.015a एवम् एतन् मया दृष्टम् इमां रात्रिं भयावहाम् 2.063.015c अहं रामो ऽथ वा राजा लक्ष्मणो वा मरिष्यति 2.063.016a नरो यानेन यः स्वप्ने खरयुक्तेन याति हि 2.063.016c अचिरात् तस्य धूमाग्रं चितायां संप्रदृश्यते 2.063.016e एतन्निमित्तं दीनो ऽहं तन् न वः प्रतिपूजये 2.063.017a शुष्यतीव च मे कण्ठो न स्वस्थम् इव मे मनः 2.063.017c जुगुप्सन्न् इव चात्मानं न च पश्यामि कारणम् 2.063.018a इमां हि दुःस्वप्नगतिं निशाम्य ताम्; अनेकरूपाम् अवितर्कितां पुरा 2.063.018c भयं महत् तद् धृदयान् न याति मे; विचिन्त्य राजानम् अचिन्त्यदर्शनम् 2.064.001a भरते ब्रुवति स्वप्नं दूतास् ते क्लान्तवाहनाः 2.064.001c प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् 2.064.002a समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः 2.064.002c राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतं वचः 2.064.003a पुरोहितस् त्वा कुशलं प्राह सर्वे च मन्त्रिणः 2.064.003c त्वरमाणश् च निर्याहि कृत्यम् आत्ययिकं त्वया 2.064.004a अत्र विंशतिकोट्यस् तु नृपतेर् मातुलस्य ते 2.064.004c दशकोट्यस् तु संपूर्णास् तथैव च नृपात्मज 2.064.005a प्रतिगृह्य च तत् सर्वं स्वनुरक्तः सुहृज्जने 2.064.005c दूतान् उवाच भरतः कामैः संप्रतिपूज्य तान् 2.064.006a कच्चित् सुकुशली राजा पिता दशरथो मम 2.064.006c कच्चिच् चारागता रामे लक्ष्मणे वा महात्मनि 2.064.007a आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी 2.064.007c अरोगा चापि कौसल्या माता रामस्य धीमतः 2.064.008a कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या 2.064.008c शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा 2.064.009a आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी 2.064.009c अरोगा चापि कैकेयी माता मे किम् उवाच ह 2.064.010a एवम् उक्तास् तु ते दूता भरतेन महात्मना 2.064.010c ऊचुः संप्रश्रितं वाक्यम् इदं तं भरतं तदा 2.064.010e कुशलास् ते नरव्याघ्र येषां कुशलम् इच्छसि 2.064.011a भरतश् चापि तान् दूतान् एवम् उक्तो ऽभ्यभाषत 2.064.011c आपृच्छे ऽहं महाराजं दूताः संत्वरयन्ति माम् 2.064.012a एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः 2.064.012c दूतैः संचोदितो वाक्यं मातामहम् उवाच ह 2.064.013a राजन् पितुर् गमिष्यामि सकाशं दूतचोदितः 2.064.013c पुनर् अप्य् अहम् एष्यामि यदा मे त्वं स्मरिष्यसि 2.064.014a भरतेनैवम् उक्तस् तु नृपो मातामहस् तदा 2.064.014c तम् उवाच शुभं वाक्यं शिरस्य् आघ्राय राघवम् 2.064.015a गच्छ तातानुजाने त्वां कैकेयी सुप्रजास् त्वया 2.064.015c मातरं कुशलं ब्रूयाः पितरं च परंतप 2.064.016a पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः 2.064.016c तौ च तात महेष्वासौ भ्रातरु रामलक्ष्मणौ 2.064.017a तस्मै हस्त्युत्तमांश् चित्रान् कम्बलान् अजिनानि च 2.064.017c अभिसत्कृत्य कैकेयो भरताय धनं ददौ 2.064.018a रुक्म निष्कसहस्रे द्वे षोडशाश्वशतानि च 2.064.018c सत्कृत्य कैकेयी पुत्रं केकयो धनम् आदिशत् 2.064.019a तथामात्यान् अभिप्रेतान् विश्वास्यांश् च गुणान्वितान् 2.064.019c ददाव् अश्वपतिः शीघ्रं भरतायानुयायिनः 2.064.020a ऐरावतान् ऐन्द्रशिरान् नागान् वै प्रियदर्शनान् 2.064.020c खर्ठशीघ्रान् सुसंयुक्तान् मातुलो ऽस्मै धनं ददौ 2.064.021a अन्तःपुरे ऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान् 2.064.021c दंष्ट्रायुधान् महाकाय्ठशुनश् चोपायनं ददौ 2.064.022a स मातामहम् आपृच्छ्य मातुलं च युधाजितम् 2.064.022c रथम् आरुह्य भरतः शत्रुघ्नसहितो ययौ 2.064.023a रथान् मण्डलचक्रांश् च योजयित्वा परःशतम् 2.064.023c उष्ट्रगोऽश्वखरैर् भृत्या भरतं यान्तम् अन्वयुः 2.064.024a बलेन गुप्तो भरतो महात्मा; सहार्यकस्यात्मसमैर् अमात्यैः 2.064.024c आदाय शत्रुघ्नम् अपेतशत्रुर्; गृहाद् ययौ सिद्ध इवेन्द्रलोकात् 2.065.001a स प्राङ्मुखो राजगृहाद् अभिनिर्याय वीर्यवान् 2.065.001c ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस् तरङ्गिणीम् 2.065.001e शतद्रूम् अतरच् छ्रीमान् नदीम् इक्ष्वाकुनन्दनः 2.065.002a एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् 2.065.002c शिलाम् आकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् 2.065.003a सत्यसंधः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम् 2.065.003c अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति 2.065.004a वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् 2.065.004c यमुनां प्राप्य संतीर्णो बलम् आश्वासयत् तदा 2.065.005a शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः 2.065.005c तत्र स्नात्वा च पीत्वा च प्रायाद् आदाय चोदकम् 2.065.006a राजपुत्रो महारण्यम् अनभीक्ष्णोपसेवितम् 2.065.006c भद्रो भद्रेण यानेन मारुतः खम् इवात्ययात् 2.065.007a तोरणं दक्षिणार्धेन जम्बूप्रस्थम् उपागमत् 2.065.007c वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः 2.065.008a तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ 2.065.008c उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः 2.065.009a सालांस् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः 2.065.009c अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ 2.065.010a वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम् 2.065.010c अन्या नदीश् च विविधाः पार्वतीयैस् तुरंगमैः 2.065.011a हस्तिपृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत 2.065.011c ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् 2.065.011e एकसाले स्थाणुमतीं विनते गोमतीं नदीम् 2.065.012a कलिङ्ग नगरे चापि प्राप्य सालवनं तदा 2.065.012c भरतः क्षिप्रम् आगच्छत् सुपरिश्रान्तवाहनः 2.065.013a वनं च समतीत्याशु शर्वर्याम् अरुणोदये 2.065.013c अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह 2.065.014a तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि 2.065.014c अयोध्याम् अग्रतो दृष्ट्वा रथे सारथिम् अब्रवीत् 2.065.015a एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी 2.065.015c अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका 2.065.016a यज्वभिर् गुणसंपन्नैर् ब्राह्मणैर् वेदपारगैः 2.065.016c भूयिष्ठम् ऋष्हैर् आकीर्णा राजर्षिवरपालिता 2.065.017a अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान् 2.065.017c समन्तान् नरनारीणां तम् अद्य न शृणोम्य् अहम् 2.065.018a उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर् नरैः 2.065.018c समन्ताद् विप्रधावद्भिः प्रकाशन्ते ममान्यदा 2.065.019a तान्य् अद्यानुरुदन्तीव परित्यक्तानि कामिभिः 2.065.019c अरण्यभूतेव पुरी सारथे प्रतिभाति मे 2.065.020a न ह्य् अत्र यानैर् दृश्यन्ते न गजैर् न च वाजिभिः 2.065.020c निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् 2.065.021a अनिष्टानि च पापानि पश्यामि विविधानि च 2.065.021c निमित्तान्य् अमनोज्ञानि तेन सीदति ते मनः 2.065.022a द्वारेण वैजयन्तेन प्राविशच् छ्रान्तवाहनः 2.065.022c द्वाःस्थैर् उत्थाय विजयं पृष्टस् तैः सहितो ययौ 2.065.023a स त्व् अनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम् 2.065.023c सूतम् अश्वपतेः क्लान्तम् अब्रवीत् तत्र राघवः 2.065.024a श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने 2.065.024c आकारास् तान् अहं सर्वान् इह पश्यामि सारथे 2.065.025a मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् 2.065.025c सस्त्री पुंसं च पश्यामि जनम् उत्कण्ठितं पुरे 2.065.026a इत्य् एवम् उक्त्वा भरतः सूतं तं दीनमानसः 2.065.026c तान्य् अनिष्टान्य् अयोध्यायां प्रेक्ष्य राजगृहं ययौ 2.065.027a तां शून्यशृङ्गाटकवेश्मरथ्यां; रजोऽरुणद्वारकपाटयन्त्राम् 2.065.027c दृष्ट्वा पुरीम् इन्द्रपुरी प्रकाशां; दुःखेन संपूर्णतरो बभूव 2.065.028a बहूनि पश्यन् मनसो ऽप्रियाणि; यान्य् अन्न्यदा नास्य पुरे बभूवुः 2.065.028c अवाक्शिरा दीनमना नहृष्टः; पितुर् महात्मा प्रविवेश वेश्म 2.066.001a अपश्यंस् तु ततस् तत्र पितरं पितुर् आलये 2.066.001c जगाम भरतो द्रष्टुं मातरं मातुर् आलये 2.066.002a अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् 2.066.002c उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसं 2.066.003a स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् 2.066.003c भरतः प्रेक्ष्य जग्राह जनन्याश् चरणौ शुभौ 2.066.004a तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् 2.066.004c अङ्के भरतम् आरोप्य प्रष्टुं समुपचक्रमे 2.066.005a अद्य ते कति चिद् रात्र्यश् च्युतस्यार्यकवेश्मनः 2.066.005c अपि नाध्वश्रमः शीघ्रं रथेनापततस् तव 2.066.006a आर्यकस् ते सुकुशलो युधाजिन् मातुलस् तव 2.066.006c प्रवासाच् च सुखं पुत्र सर्वं मे वक्तुम् अर्हसि 2.066.007a एवं पृष्ठस् तु कैकेय्या प्रियं पार्थिवनन्दनः 2.066.007c आचष्ट भरतः सर्वं मात्रे राजीवलोचनः 2.066.008a अद्य मे सप्तमी रात्रिश् च्युतस्यार्यकवेश्मनः 2.066.008c अम्बायाः कुशली तातो युधाजिन् मातुलश् च मे 2.066.009a यन् मे धनं च रत्नं च ददौ राजा परंतपः 2.066.009c परिश्रान्तं पथ्य् अभवत् ततो ऽहं पूर्वम् आगतः 2.066.010a राजवाक्यहरैर् दूतैस् त्वर्यमाणो ऽहम् आगतः 2.066.010c यद् अहं प्रष्टुम् इच्छामि तद् अम्बा वक्तुम् अर्हसि 2.066.011a शून्यो ऽयं शयनीयस् ते पर्यङ्को हेमभूषितः 2.066.011c न चायम् इक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे 2.066.012a राजा भवति भूयिष्ठ्गम् इहाम्बाया निवेशने 2.066.012c तम् अहं नाद्य पश्यामि द्रष्टुम् इच्छन्न् इहागतः 2.066.013a पितुर् ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः 2.066.013c आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने 2.066.014a तं प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् 2.066.014c अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता 2.066.014e या गतिः सर्वभूतानां तां गतिं ते पिता गतः 2.066.015a तच् छ्रुत्वा भरतो वाक्यं धर्माभिजनव्ठशुचिः 2.066.015c पपात सहसा भूमौ पितृशोकबलार्दितः 2.066.016a ततः शोकेन संवीतः पितुर् मरणदुःखितः 2.066.016c विललाप महातेजा भ्रान्ताकुलितचेतनः 2.066.017a एतत् सुरुचिरं भाति पितुर् मे शयनं पुरा 2.066.017c तद् इदं न विभात्य् अद्य विहीनं तेन धीमता 2.066.018a तम् आर्तं देवसंकाशं समीक्ष्य पतितं भुवि 2.066.018c उत्थापयित्वा शोकार्तं वचनं चेदम् अब्रवीत् 2.066.019a उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः 2.066.019c त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः 2.066.020a स रुदत्या चिरं कालं भूमौ विपरिवृत्य च 2.066.020c जननीं प्रत्युवाचेदं शोकैर् बहुभिर् आवृतः 2.066.021a अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति 2.066.021c इत्य् अहं कृतसंकल्पो हृष्टो यात्राम् अयासिषम् 2.066.022a तद् इदं ह्य् अन्यथा भूतं व्यवदीर्णं मनो मम 2.066.022c पितरं यो न पश्यामि नित्यं प्रियहिते रतम् 2.066.023a अम्ब केनात्यगाद् राजा व्याधिना मय्य् अनागते 2.066.023c धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् 2.066.024a न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् 2.066.024c उपजिघ्रेद् धि मां मूर्ध्नि तातः संनम्य सत्वरम् 2.066.025a क्व स पाणिः सुखस्पर्शस् तातस्याक्लिष्टकर्मणः 2.066.025c येन मां रजसा ध्वस्तम् अभीक्ष्णं परिमार्जति 2.066.026a यो मे भ्राता पिता बन्धुर् यस्य दासो ऽस्मि धीमतः 2.066.026c तस्य मां शीघ्रम् आख्याहि रामस्याक्लिष्ट कर्मणः 2.066.027a पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः 2.066.027c तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर् मम 2.066.028a आर्ये किम् अब्रवीद् राजा पिता मे सत्यविक्रमः 2.066.028c पश्चिमं साधुसंदेशम् इच्छामि श्रोतुम् आत्मनः 2.066.029a इति पृष्टा यथातत्त्वं कैकेयी वाक्यम् अब्रवीत् 2.066.029c रामेति राजा विलपन् हा सीते लक्ष्मणेति च 2.066.029e स महात्मा परं लोकं गतो गतिमतां वरः 2.066.030a इमां तु पश्चिमां वाचं व्याजहार पिता तव 2.066.030c काल धर्मपरिक्षिप्तः पाशैर् इव महागजः 2.066.031a सिद्धार्थास् तु नरा रामम् आगतं सीतया सह 2.066.031c लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनर् आगतम् 2.066.032a तच् छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् 2.066.032c विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् 2.066.033a क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः 2.066.033c लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः 2.066.034a तथा पृष्टा यथातत्त्वम् आख्यातुम् उपचक्रमे 2.066.034c मातास्य युगपद् वाक्यं विप्रियं प्रियशङ्कया 2.066.035a स हि राजसुतः पुत्र चीरवासा महावनम् 2.066.035c दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गतः 2.066.036a तच् छ्रुत्वा भरतस् त्रस्तो भ्रातुश् चारित्रशङ्कया 2.066.036c स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे 2.066.037a कच्चिन् न ब्राह्मणवधं हृतं रामेण कस्य चित् 2.066.037c कच्चिन् नाढ्यो दरिद्रो वा तेनापापो विहिंसितः 2.066.038a कच्चिन् न परदारान् वा राजपुत्रो ऽभिमन्यते 2.066.038c कस्मात् स दण्डकारण्ये भ्रूणहेव विवासितः 2.066.039a अथास्य चपला माता तत् स्वकर्म यथातथम् 2.066.039c तेनैव स्त्रीस्वभावेन व्याहर्तुम् उपचक्रमे 2.066.040a न ब्राह्मण धनं किंचिद् धृतं रामेण कस्य चित् 2.066.040c कश् चिन् नाढ्यो दरिद्रो वा तेनापापो विहिंसितः 2.066.040e न रामः परदारांश् च चक्षुर्भ्याम् अपि पश्यति 2.066.041a मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् 2.066.041c याचितस् ते पिता राज्यं रामस्य च विवासनम् 2.066.042a स स्ववृत्तिं समास्थाय पिता ते तत् तथाकरोत् 2.066.042c रामश् च सहसौमित्रिः प्रेषितः सह सीतया 2.066.043a तम् अपश्यन् प्रियं पुत्रं महीपालो महायशाः 2.066.043c पुत्रशोकपरिद्यूनः पञ्चत्वम् उपपेदिवान् 2.066.044a त्वया त्व् इदानीं धर्मज्ञ राजत्वम् अवलम्ब्यताम् 2.066.044c त्वत्कृते हि मया सर्वम् इदम् एवंविधं कृतम् 2.066.045a तत् पुत्र शीघ्रं विधिना विधिज्ञैर्; वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः 2.066.045c संकाल्य राजानम् अदीनसत्त्वम्; आत्मानम् उर्व्याम् अभिषेचयस्व 2.067.001a श्रुत्वा तु पितरं वृत्तं भ्रातरु च विवासितौ 2.067.001c भरतो दुःखसंतप्त इदं वचनम् अब्रवीत् 2.067.002a किं नुण्कार्यं हतस्येह मम राज्येन शोचतः 2.067.002c विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च 2.067.003a दुःखे मे दुःखम् अकरोर् व्रणे क्षारम् इवादधाः 2.067.003c राजानं प्रेतभावस्थं कृत्वा रामं च तापसं 2.067.004a कुलस्य त्वम् अभावाय कालरात्रिर् इवागता 2.067.004c अङ्गारम् उपगूह्य स्म पिता मे नावबुद्धवान् 2.067.005a कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते 2.067.005c दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम 2.067.006a ननु त्व् आर्यो ऽपि धर्मात्मा त्वयि वृत्तिम् अनुत्तमाम् 2.067.006c वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते 2.067.007a तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी 2.067.007c त्वयि धर्मं समास्थाय भगिन्याम् इव वर्तते 2.067.008a तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससं 2.067.008c प्रस्थाप्य वनवासाय कथं पापे न शोचसि 2.067.009a अपापदर्शिनं शूरं कृतात्मानं यशस्विनम् 2.067.009c प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् 2.067.010a लुब्धाया विदितो मन्ये न ते ऽहं राघवं प्रति 2.067.010c तथा ह्य् अनर्थो राज्यार्थं त्वया नीतो महान् अयम् 2.067.011a अहं हि पुरुषव्याघ्राव् अपश्यन् रामलक्ष्मणौ 2.067.011c केन शक्तिप्रभावेन राज्यं रक्षितुम् उत्सहे 2.067.012a तं हि नित्यं महाराजो बलवन्तं महाबलः 2.067.012c अपाश्रितो ऽभूद् धर्मात्मा मेरुर् मेरुवनं यथा 2.067.013a सो ऽहं कथम् इमं भारं महाधुर्यसमुद्यतम् 2.067.013c दम्यो धुरम् इवासाद्य सहेयं केन चौजसा 2.067.014a अथ वा मे भवेच् छक्तिर् योगैर् बुद्धिबलेन वा 2.067.014c सकामां न करिष्यामि त्वाम् अहं पुत्रगर्धिनीम् 2.067.014e निवर्तयिष्यामि वनाद् भ्रातरं स्वजनप्रियम् 2.067.015a इत्य् एवम् उक्त्वा भरतो महात्मा; प्रियेतरैर् वाक्यगणैस् तुदंस् ताम् 2.067.015c शोकातुरश् चापि ननाद भूयः; सिंहो यथा पर्वतगह्वरस्थः 2.068.001a तां तथा गर्हयित्वा तु मातरं भरतस् तदा 2.068.001c रोषेण महताविष्टः पुनर् एवाब्रवीद् वचः 2.068.002a राज्याद् भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि 2.068.002c परित्यक्ता च धर्मेण मा मृतं रुदती भव 2.068.003a किं नु ते ऽदूषयद् राजा रामो वा भृशधार्मिकः 2.068.003c ययोर् मृत्युर् विवासश् च त्वत्कृते तुल्यम् आगतौ 2.068.004a भ्रूणहत्याम् असि प्राप्ता कुलस्यास्य विनाशनात् 2.068.004c कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् 2.068.005a यत् त्वया हीदृशं पापं कृतं घोरेण कर्मणा 2.068.005c सर्वलोकप्रियं हित्वा ममाप्य् आपादितं भयम् 2.068.006a त्वत्कृते मे पिता वृत्तो रामश् चारण्यम् आश्रितः 2.068.006c अयशो जीवलोके च त्वयाहं प्रतिपादितः 2.068.007a मातृरूपे ममामित्रे नृशंसे राज्यकामुके 2.068.007c न ते ऽहम् अभिभाष्यो ऽस्मि दुर्वृत्ते पतिघातिनि 2.068.008a कौसल्या च सुमित्रा च याश् चान्या मम मातरः 2.068.008c दुःखेन महताविष्टास् त्वां प्राप्य कुलदूषिणीम् 2.068.009a न त्वम् अश्वपतेः कन्या धर्मराजस्य धीमतः 2.068.009c राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः 2.068.010a यत् त्वया धार्मिको रामो नित्यं सत्यपरायणः 2.068.010c वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः 2.068.011a यत् प्रधानासि तत् पापं मयि पित्रा विनाकृते 2.068.011c भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये 2.068.012a कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये 2.068.012c कृत्वा कं प्राप्स्यसे त्व् अद्य लोकं निरयगामिनी 2.068.013a किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् 2.068.013c ज्येष्ठं पितृसमं रामं कौसल्यायात्मसंभवम् 2.068.014a अङ्गप्रत्यङ्गजः पुत्रो हृदयाच् चापि जायते 2.068.014c तस्मात् प्रियतरो मातुः प्रियत्वान् न तु बान्धवः 2.068.015a अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता 2.068.015c वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ 2.068.016a ताव् अर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले 2.068.016c रुरोद पुत्र शोकेन बाष्पपर्याकुलेक्षणा 2.068.017a अधस्ताद् व्रजतस् तस्याः सुरराज्ञो महात्मनः 2.068.017c बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः 2.068.018a तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर् यशस्विनीम् 2.068.018c इन्द्रः प्राञ्जलिर् उद्विग्नः सुरराजो ऽब्रवीद् वचः 2.068.019a भयं कच्चिन् न चास्मासु कुतश् चिद् विद्यते महत् 2.068.019c कुतो निमित्तः शोकस् ते ब्रूहि सर्वहितैषिणि 2.068.020a एवम् उक्ता तु सुरभिः सुरराजेन धीमता 2.068.020c पत्युवाच ततो धीरा वाक्यं वाक्यविशारदा 2.068.021a शान्तं पातं न वः किं चित् कुतश् चिद् अमराधिप 2.068.021c अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ 2.068.022a एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ 2.068.022c वध्यमानौ बलीवर्दौ कर्षकेण सुराधिप 2.068.023a मम कायात् प्रसूतौ हि दुःखितौ भार पीडितौ 2.068.023c यौ दृष्ट्वा परितप्ये ऽहं नास्ति पुत्रसमः प्रियः 2.068.024a यस्याः पुत्र सहस्राणि सापि शोचति कामधुक् 2.068.024c किं पुनर् या विना रामं कौसल्या वर्तयिष्यति 2.068.025a एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता 2.068.025c तस्मात् त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे 2.068.026a अहं ह्य् अपचितिं भ्रातुः पितुश् च सकलाम् इमाम् 2.068.026c वर्धनं यशसश् चापि करिष्यामि न संशयः 2.068.027a आनाययित्वा तनयं कौसल्याया महाद्युतिम् 2.068.027c स्वयम् एव प्रवेक्ष्यामि वनं मुनिनिषेवितम् 2.068.028a इति नाग इवारण्ये तोमराङ्कुशचोदितः 2.068.028c पपात भुवि संक्रुद्धो निःश्वसन्न् इव पन्नगः 2.068.029a संरक्तनेत्रः शिथिलाम्बरस् तदा; विधूतसर्वाभरणः परंतपः 2.068.029c बभूव भूमौ पतितो नृपात्मजः; शचीपतेः केतुर् इवोत्सवक्षये 2.069.001a तथैव क्रोशतस् तस्य भरतस्य महात्मनः 2.069.001c कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् 2.069.002a आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः 2.069.002c तम् अहं द्रष्टुम् इच्छामि भरतं दीर्घदर्शिनम् 2.069.003a एवम् उक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा 2.069.003c प्रतस्थे भरतो यत्र वेपमाना विचेतना 2.069.004a स तु रामानुजश् चापि शत्रुघ्नसहितस् तदा 2.069.004c प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् 2.069.005a ततः शत्रुघ्न भरतौ कौसल्यां प्रेक्ष्य दुःखितौ 2.069.005c पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् 2.069.006a भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता 2.069.006c इदं ते राज्यकामस्य राज्यं प्राप्तम् अकण्टकम् 2.069.006e संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा 2.069.007a प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् 2.069.007c कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी 2.069.008a क्षिप्रं माम् अपि कैकेयी प्रस्थापयितुम् अर्हति 2.069.008c हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः 2.069.009a अथ वा स्वयम् एवाहं सुमित्रानुचरा सुखम् 2.069.009c अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः 2.069.010a कामं वा स्वयम् एवाद्य तत्र मां नेतुम् अर्हसि 2.069.010c यत्रासौ पुरुषव्याघ्रस् तप्यते मे तपः सुतः 2.069.011a इदं हि तव विस्तीर्णं धनधान्यसमाचितम् 2.069.011c हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया 2.069.012a एवं विलपमानां तां भरतः प्राञ्जलिस् तदा 2.069.012c कौसल्यां प्रत्युवाचेदं शोकैर् बहुभिर् आवृताम् 2.069.013a आर्ये कस्माद् अजानन्तं गर्हसे माम् अकिल्बिषम् 2.069.013c विपुलां च मम प्रीतिं स्थिरां जानासि राघवे 2.069.014a कृता शास्त्रानुगा बुद्धिर् मा भूत् तस्य कदा चन 2.069.014c सत्यसंधः सतां श्रेष्ठो यस्यार्यो ऽनुमते गतः 2.069.015a प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु 2.069.015c हन्तु पादेन गां सुप्तां यस्यार्यो ऽनुमते गतः 2.069.016a कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् 2.069.016c अधर्मो यो ऽस्य सो ऽस्यास् तु यस्यार्यो ऽनुमते गतः 2.069.017a परिपालयमानस्य राज्ञो भूतानि पुत्रवत् 2.069.017c ततस् तु द्रुह्यतां पापं यस्यार्यो ऽनुमते गतः 2.069.018a बलिषड्भागम् उद्धृत्य नृपस्यारक्षतः प्रजाः 2.069.018c अधर्मो यो ऽस्य सो ऽस्यास्तु यस्यार्यो ऽनुमते गतः 2.069.019a संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् 2.069.019c तां विप्रलपतां पापं यस्यार्यो ऽनुमते गतः 2.069.020a हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले 2.069.020c मा स्म कार्षीत् सतां धर्मं यस्यार्यो ऽनुमते गतः 2.069.021a उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता 2.069.021c स नाशयतु दुष्टात्मा यस्यार्यो ऽनुमते गतः 2.069.022a पायसं कृसरं छागं वृथा सो ऽश्नातु निर्घृणः 2.069.022c गुरूंश् चाप्य् अवजानातु यस्यार्यो ऽनुमते गतः 2.069.023a पुत्रैर् दारैश् च भृत्यैश् च स्वगृहे परिवारितः 2.069.023c स एको मृष्टम् अश्नातु यस्यार्यो ऽनुमते गतः 2.069.024a राजस्त्रीबालवृद्धानां वधे यत् पापम् उच्यते 2.069.024c भृत्यत्यागे च यत् पापं तत् पापं प्रतिपद्यताम् 2.069.025a उभे संध्ये शयानस्य यत् पापं परिकल्प्यते 2.069.025c तच् च पापं भवेत् तस्य यस्यार्यो ऽनुमते गतः 2.069.026a यद् अग्निदायके पापं यत् पापं गुरुतल्पगे 2.069.026c मित्रद्रोहे च यत् पापं तत् पापं प्रतिपद्यताम् 2.069.027a देवतानां पितॄणां च माता पित्रोस् तथैव च 2.069.027c मा स्म कार्षीत् स शुश्रूषां यस्यार्यो ऽनुमते गतः 2.069.028a सतां लोकात् सतां कीर्त्याः सज्जुष्टात् कर्मणस् तथा 2.069.028c भ्रश्यतु क्षिप्रम् अद्यैव यस्यार्यो ऽनुमते गतः 2.069.029a विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः 2.069.029c एवम् आश्वसयन्न् एव दुःखार्तो निपपात ह 2.069.030a तथा तु शपथैः कष्टैः शपमानम् अचेतनम् 2.069.030c भरतं शोकसंतप्तं कौसल्या वाक्यम् अब्रवीत् 2.069.031a मम दुःखम् इदं पुत्र भूयः समुपजायते 2.069.031c शपथैः शपमानो हि प्राणान् उपरुणत्सि मे 2.069.032a दिष्ट्या न चलितो धर्माद् आत्मा ते सहलक्ष्मणः 2.069.032c वत्स सत्यप्रतिज्ञो मे सतां लोकान् अवाप्स्यसि 2.069.033a एवं विलपमानस्य दुःखार्तस्य महात्मनः 2.069.033c मोहाच् च शोकसंरोधाद् बभूव लुलितं मनः 2.069.034a लालप्यमानस्य विचेतनस्य; प्रनष्टबुद्धेः पतितस्य भूमौ 2.069.034c मुहुर् मुहुर् निःश्वसतश् च दीर्घं; सा तस्य शोकेन जगाम रात्रिः 2.070.001a तम् एवं शोकसंतप्तं भरतं केकयीसुतम् 2.070.001c उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवाग् ऋषिः 2.070.002a अलं शोकेन भद्रं ते राजपुत्र महायशः 2.070.002c प्राप्तकालं नरपतेः कुरु संयानम् उत्तरम् 2.070.003a वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः 2.070.003c प्रेतकार्याणि सर्वाणि कारयाम् आस धर्मवित् 2.070.004a उद्धृतं तैलसंक्लेदात् स तु भूमौ निवेशितम् 2.070.004c आपीतवर्णवदनं प्रसुप्तम् इव भूमिपम् 2.070.005a निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते 2.070.005c ततो दशरथं पुत्रो विललाप सुदुःखितः 2.070.006a किं ते व्यवसितं राजन् प्रोषिते मय्य् अनागते 2.070.006c विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् 2.070.007a क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् 2.070.007c हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा 2.070.008a योगक्षेमं तु ते राजन् को ऽस्मिन् कल्पयिता पुरे 2.070.008c त्वयि प्रयाते स्वस् तात रामे च वनम् आश्रिते 2.070.009a विधवा पृथिवी राजंस् त्वया हीना न राजते 2.070.009c हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् 2.070.010a एवं विलपमानं तं भरतं दीनमानसं 2.070.010c अब्रवीद् वचनं भूयो वसिष्ठस् तु महान् ऋषिः 2.070.011a प्रेतकार्याणि यान्य् अस्य कर्तव्यानि विशाम्पतेः 2.070.011c तान्य् अव्यग्रं महाबाहो क्रियताम् अविचारितम् 2.070.012a तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् 2.070.012c ऋत्विक्पुरोहिताचार्यांस् त्वरयाम् आस सर्वशः 2.070.013a ये त्व् अग्रतो नरेन्द्रस्य अग्न्य् अगाराद् बहिष्कृताः 2.070.013c ऋत्विग्भिर् याजकैश् चैव ते ह्रियन्ते यथाविधि 2.070.014a शिबिलायाम् अथारोप्य राजानं गतचेतनम् 2.070.014c बाष्पकण्ठा विमनसस् तम् ऊहुः परिचारकाः 2.070.015a हिरण्यं च सुवर्णं च वासांसि विविधानि च 2.070.015c प्रकिरन्तो जना मार्गं नृपतेर् अग्रतो ययुः 2.070.016a चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा 2.070.016c देवदारूणि चाहृत्य चितां चक्रुस् तथापरे 2.070.017a गन्धान् उच्चावचांश् चान्यांस् तत्र दत्त्वाथ भूमिपम् 2.070.017c ततः संवेशयाम् आसुश् चितामध्ये तम् ऋत्विजः 2.070.018a तथा हुताशनं हुत्वा जेपुस् तस्य तदर्त्विजः 2.070.018c जगुश् च ते यथाशास्त्रं तत्र सामानि सामगाः 2.070.019a शिबिकाभिश् च यानैश् च यथार्हं तस्य योषितः 2.070.019c नगरान् निर्ययुस् तत्र वृद्धैः परिवृतास् तदा 2.070.020a प्रसव्यं चापि तं चक्रुर् ऋत्विजो ऽग्निचितं नृपम् 2.070.020c स्त्रियश् च शोकसंतप्ताः कौसल्या प्रमुखास् तदा 2.070.021a क्रौञ्चीनाम् इव नारीणां निनादस् तत्र शुश्रुवे 2.070.021c आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः 2.070.022a ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः 2.070.022c यानेभ्यः सरयूतीरम् अवतेरुर् वराङ्गनाः 2.070.023a कृतोदकं ते भरतेन सार्धं; नृपाङ्गना मन्त्रिपुरोहिताश् च 2.070.023c पुरं प्रविश्याश्रुपरीतनेत्रा; भूमौ दशाहं व्यनयन्त दुःखम् 2.071.001a ततो दशाहे ऽतिगते कृतशौचो नृपात्मजः 2.071.001c द्वादशे ऽहनि संप्राप्ते श्राद्धकर्माण्य् अकारयत् 2.071.002a ब्राह्मणेभ्यो ददौ रत्नं धनम् अन्नं च पुष्कलम् 2.071.002c बास्तिकं बहुशुक्लं च गाश् चापि शतशस् तथा 2.071.003a दासीदासं च यानं च वेश्मानि सुमहान्ति च 2.071.003c ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस् तस्यौर्ध्वदैहिकम् 2.071.004a ततः प्रभातसमये दिवसे ऽथ त्रयोदशे 2.071.004c विललाप महाबाहुर् भरतः शोकमूर्छितः 2.071.005a शब्दापिहितकण्ठश् च शोधनार्थम् उपागतः 2.071.005c चितामूले पितुर् वाक्यम् इदम् आह सुदुःखितः 2.071.006a तात यस्मिन् निषृष्टो ऽहं त्वया भ्रातरि राघवे 2.071.006c तस्मिन् वनं प्रव्रजिते शून्ये त्यक्तो ऽस्म्य् अहं त्वया 2.071.007a यथागतिर् अनाथायाः पुत्रः प्रव्राजितो वनम् 2.071.007c ताम् अम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप 2.071.008a दृष्ट्वा भस्मारुणं तच् च दग्धास्थिस्थानमण्डलम् 2.071.008c पितुः शरीर निर्वाणं निष्टनन् विषसाद ह 2.071.009a स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले 2.071.009c उत्थाप्यमानः शक्रस्य यन्त्र ध्वज इव च्युतः 2.071.010a अभिपेतुस् ततः सर्वे तस्यामात्याः शुचिव्रतम् 2.071.010c अन्तकाले निपतितं ययातिम् ऋषयो यथा 2.071.011a शत्रुघ्नश् चापि भरतं दृष्ट्वा शोकपरिप्लुतम् 2.071.011c विसंज्ञो न्यपतद् भूमौ भूमिपालम् अनुस्मरन् 2.071.012a उन्मत्त इव निश्चेता विललाप सुदुःखितः 2.071.012c स्मृत्वा पितुर् गुणाङ्गानि तानि तानि तदा तदा 2.071.013a मन्थरा प्रभवस् तीव्रः कैकेयीग्राहसंकुलः 2.071.013c वरदानमयो ऽक्षोभ्यो ऽमज्जयच् छोकसागरः 2.071.014a सुकुमारं च बालं च सततं लालितं त्वया 2.071.014c क्व तात भरतं हित्वा विलपन्तं गतो भवान् 2.071.015a ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च 2.071.015c प्रवारयसि नः सर्वांस् तन् नः को ऽद्य करिष्यति 2.071.016a अवदारण काले तु पृथिवी नावदीर्यते 2.071.016c विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना 2.071.017a पितरि स्वर्गम् आपन्ने रामे चारण्यम् आश्रिते 2.071.017c किं मे जीवित सामर्थ्यं प्रवेक्ष्यामि हुताशनम् 2.071.018a हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकुपालिताम् 2.071.018c अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् 2.071.019a तयोर् विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् 2.071.019c भृशम् आर्ततरा भूयः सर्व एवानुगामिनः 2.071.020a ततो विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ 2.071.020c धरण्यां संव्यचेष्टेतां भग्नशृङ्गाव् इवर्षभौ 2.071.021a ततः प्रकृतिमान् वैद्यः पितुर् एषां पुरोहितः 2.071.021c वसिष्ठो भरतं वाक्यम् उत्थाप्य तम् उवाच ह 2.071.022a त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्य् अविशेषतः 2.071.022c तेषु चापरिहार्येषु नैवं भवितुम् अर्हति 2.071.023a सुमन्त्रश् चापि शत्रुघ्नम् उत्थाप्याभिप्रसाद्य च 2.071.023c श्रावयाम् आस तत्त्वज्ञः सर्वभूतभवाभवौ 2.071.024a उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ 2.071.024c वर्षातपपरिक्लिन्नौ पृथग् इन्द्रध्वजाव् इव 2.071.025a अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ 2.071.025c अमात्यास् त्वरयन्ति स्म तनयौ चापराः क्रियाः 2.072.001a अत्र यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः 2.072.001c भरतं शोकसंतप्तम् इदं वचनम् अब्रवीत् 2.072.002a गतिर् यः सर्वभूतानां दुःखे किं पुनर् आत्मनः 2.072.002c स रामः सत्त्व संपन्नः स्त्रिया प्रव्राजितो वनम् 2.072.003a बलवान् वीर्य संपन्नो लक्ष्मणो नाम यो ऽप्य् असौ 2.072.003c किं न मोचयते रामं कृत्वापि पितृनिग्रहम् 2.072.004a पूर्वम् एव तु निग्राह्यः समवेक्ष्य नयानयौ 2.072.004c उत्पथं यः समारूढो नार्या राजा वशं गतः 2.072.005a इति संभाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे 2.072.005c प्राग्द्वारे ऽभूत् तदा कुब्जा सर्वाभरणभूषिता 2.072.006a लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती 2.072.006c मेखला दामभिश् चित्रै रज्जुबद्धेव वानरी 2.072.007a तां समीक्ष्य तदा द्वाःस्थो भृशं पापस्य कारिणीम् 2.072.007c गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् 2.072.008a यस्याः कृते वने रामो न्यस्तदेहश् च वः पिता 2.072.008c सेयं पापा नृशंसा च तस्याः कुरु यथामति 2.072.009a शत्रुघ्नश् च तद् आज्ञाय वचनं भृशदुःखितः 2.072.009c अन्तःपुरचरान् सर्वान् इत्य् उवाच धृतव्रतः 2.072.010a तीव्रम् उत्पादितं दुःखं भ्रातॄणां मे तथा पितुः 2.072.010c यया सेयं नृशंसस्य कर्मणः फलम् अश्नुताम् 2.072.011a एवम् उक्ता च तेनाशु सखी जनसमावृता 2.072.011c गृहीता बलवत् कुब्जा सा तद्गृहम् अनादयत् 2.072.012a ततः सुभृश संतप्तस् तस्याः सर्वः सखीजनः 2.072.012c क्रुद्धम् आज्ञाय शत्रुघ्नं व्यपलायत सर्वशः 2.072.013a अमन्त्रयत कृत्स्नश् च तस्याः सर्वसखीजनः 2.072.013c यथायं समुपक्रान्तो निःशेषं नः करिष्यति 2.072.014a सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् 2.072.014c कौसल्यां शरणं यामः सा हि नो ऽस्तु ध्रुवा गतिः 2.072.015a स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः 2.072.015c विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले 2.072.016a तस्या ह्य् आकृष्यमाणाया मन्थरायास् ततस् ततः 2.072.016c चित्रं बहुविधं भाण्डं पृथिव्यां तद् व्यशीर्यत 2.072.017a तेन भाण्डेन संकीर्णं श्रीमद्राजनिवेशनम् 2.072.017c अशोभत तदा भूयः शारदं गगनं यथा 2.072.018a स बली बलवत् क्रोधाद् गृहीत्वा पुरुषर्षभः 2.072.018c कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषं वचः 2.072.019a तैर् वाक्यैः परुषैर् दुःखैः कैकेयी भृशदुःखिता 2.072.019c शत्रुघ्न भयसंत्रस्ता पुत्रं शरणम् आगता 2.072.020a तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नम् इदम् अब्रवीत् 2.072.020c अवध्याः सर्वभूतानां प्रमदाः क्षम्यताम् इति 2.072.021a हन्याम् अहम् इमां पापां कैकेयीं दुष्टचारिणीम् 2.072.021c यदि मां धार्मिको रामो नासूयेन् मातृघातकम् 2.072.022a इमाम् अपि हतां कुब्जां यदि जानाति राघवः 2.072.022c त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् 2.072.023a भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः 2.072.023c न्यवर्तत ततो रोषात् तां मुमोच च मन्थराम् 2.072.024a सा पादमूले कैकेय्या मन्थरा निपपात ह 2.072.024c निःश्वसन्ती सुदुःखार्ता कृपणं विललाप च 2.072.025a शत्रुघ्नविक्षेपविमूढसंज्ञां; समीक्ष्य कुब्जां भरतस्य माता 2.072.025c शनैः समाश्वासयद् आर्तरूपां; क्रौञ्चीं विलग्नाम् इव वीक्षमाणाम् 2.073.001a ततः प्रभातसमये दिवसे ऽथ चतुर्दशे 2.073.001c समेत्य राजकर्तारो भरतं वाक्यम् अब्रुवन् 2.073.002a गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः 2.073.002c रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् 2.073.003a त्वम् अद्य भव नो राजा राजपुत्र महायशः 2.073.003c संगत्या नापराध्नोति राज्यम् एतद् अनायकम् 2.073.004a आभिषेचनिकं सर्वम् इदम् आदाय राघव 2.073.004c प्रतीक्षते त्वां स्वजनः श्रेणयश् च नृपात्मज 2.073.005a राज्यं गृहाण भरत पितृपैतामहं महत् 2.073.005c अभिषेचय चात्मानं पाहि चास्मान् नरर्षभ 2.073.006a आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् 2.073.006c भरतस् तं जनं सर्वं प्रत्युवाच धृतव्रतः 2.073.007a ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः 2.073.007c नैवं भवन्तो मां वक्तुम् अर्हन्ति कुशला जनाः 2.073.008a रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः 2.073.008c अहं त्व् अरण्ये वत्स्यामि वर्षाणि नव पञ्च च 2.073.009a युज्यतां महती सेना चतुरङ्गमहाबला 2.073.009c आनयिष्याम्य् अहं ज्येष्ठं भ्रातरं राघवं वनात् 2.073.010a आभिषेचनिकं चैव सर्वम् एतद् उपस्कृतम् 2.073.010c पुरस्कृत्य गमिष्यामि रामहेतोर् वनं प्रति 2.073.011a तत्रैव तं नरव्याघ्रम् अभिषिच्य पुरस्कृतम् 2.073.011c आनेष्यामि तु वै रामं हव्यवाहम् इवाध्वरात् 2.073.012a न सकामा करिष्यामि स्वम् इमां मातृगन्धिनीम् 2.073.012c वने वत्स्याम्य् अहं दुर्गे रामो राजा भविष्यति 2.073.013a क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च 2.073.013c रक्षिणश् चानुसंयान्तु पथि दुर्गविचारकाः 2.073.014a एवं संभाषमाणं तं रामहेतोर् नृपात्मजम् 2.073.014c प्रत्युवाच जनः सर्वः श्रीमद्वाक्यम् अनुत्तमम् 2.073.015a एवं ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् 2.073.015c यस् त्वं ज्येष्ठे नृपसुते पृथिवीं दातुम् इच्छसि 2.073.016a अनुत्तमं तद् वचनं नृपात्मज; प्रभाषितं संश्रवणे निशम्य च 2.073.016c प्रहर्षजास् तं प्रति बाष्पबिन्दवो; निपेतुर् आर्यानननेत्रसंभवाः 2.073.017a ऊचुस् ते वचनम् इदं निशम्य हृष्टाः; सामात्याः सपरिषदो वियातशोकाः 2.073.017c पन्थानं नरवरभक्तिम्ठजनश् च; व्यादिष्टस् तव वचनाच् च शिल्पिवर्गः 2.074.001a अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः 2.074.001c स्वकर्माभिरताः शूराः खनका यन्त्रकास् तथा 2.074.002a कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः 2.074.002c तथा वर्धकयश् चैव मार्गिणो वृक्षतक्षकाः 2.074.003a कूपकाराः सुधाकारा वंशकर्मकृतस् तथा 2.074.003c समर्था ये च द्रष्टारः पुरतस् ते प्रतस्थिरे 2.074.004a स तु हर्षात् तम् उद्देशं जनौघो विपुलः प्रयान् 2.074.004c अशोभत महावेगः सागरस्येव पर्वणि 2.074.005a ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः 2.074.005c करणैर् विविधोपेतैः पुरस्तात् संप्रतस्थिरे 2.074.006a लतावल्लीश् च गुल्मांश् च स्थाणून् अश्मन एव च 2.074.006c जनास् ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान् 2.074.007a अवृक्षेषु च देशेषु के चिद् वृक्षान् अरोपयन् 2.074.007c के चित् कुठारैष् टङ्कैश् च दात्रैश् छिन्दन् क्व चित् क्व चित् 2.074.008a अपरे वीरणस्तम्बान् बलिनो बलवत्तराः 2.074.008c विधमन्ति स्म दुर्गाणि स्थलानि च ततस् ततः 2.074.009a अपरे ऽपूरयन् कूपान् पांसुभिः श्वभ्रम् आयतम् 2.074.009c निम्नभागांस् तथा के चित् समांश् चक्रुः समन्ततः 2.074.010a बबन्धुर् बन्धनीयांश् च क्षोद्यान् संचुक्षुदुस् तदा 2.074.010c बिभिदुर् भेदनीयांश् च तांस् तान् देशान् नरास् तदा 2.074.011a अचिरेणैव कालेन परिवाहान् बहूदकान् 2.074.011c चक्रुर् बहुविधाकारान् सागरप्रतिमान् बहून् 2.074.011e उदपानान् बहुविधान् वेदिका परिमण्डितान् 2.074.012a ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः 2.074.012c मत्तोद्घुष्टद्विजगणः पताकाभिर् अलंकृतः 2.074.013a चन्दनोदकसंसिक्तो नानाकुसुमभूषितः 2.074.013c बह्व् अशोभत सेनायाः पन्थाः स्वर्गपथोपमः 2.074.014a आज्ञाप्याथ यथाज्ञप्ति युक्तास् ते ऽधिकृता नराः 2.074.014c रमणीयेषु देशेषु बहुस्वादुफलेषु च 2.074.015a यो निवेशस् त्व् अभिप्रेतो भरतस्य महात्मनः 2.074.015c भूयस् तं शोभयाम् आसुर् भूषाभिर् भूषणोपमम् 2.074.016a नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः 2.074.016c निवेशं स्थापयाम् आसुर् भरतस्य महात्मनः 2.074.017a बहुपांसुचयाश् चापि परिखापरिवारिताः 2.074.017c तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः 2.074.018a प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः 2.074.018c पताका शोभिताः सर्वे सुनिर्मितमहापथाः 2.074.019a विसर्पत्भिर् इवाकाशे विटङ्काग्रविमानकैः 2.074.019c समुच्छ्रितैर् निवेशास् ते बभुः शक्रपुरोपमाः 2.074.020a जाह्नवीं तु समासाद्य विविधद्रुम काननाम् 2.074.020c शीतलामलपानीयां महामीनसमाकुलाम् 2.074.021a सचन्द्रतारागणमण्डितं यथा; नभःक्षपायाम् अमलं विराजते 2.074.021c नरेन्द्रमार्गः स तथा व्यराजत; क्रमेण रम्यः शुभशिल्पिनिर्मितः 2.075.001a ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः 2.075.001c तुष्टुवुर् वाग्विशेषज्ञाः स्तवैर् मङ्गलसंहितैः 2.075.002a सुवर्णकोणाभिहतः प्राणदद् यामदुन्दुभिः 2.075.002c दध्मुः शङ्खांश् च शतशो वाद्यांश् चोच्चावचस्वरान् 2.075.003a स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव 2.075.003c भरतं शोकसंतप्तं भूयः शोकैर् अरन्ध्रयत् 2.075.004a ततो प्रबुद्धो भरतस् तं घोषं संनिवर्त्य च 2.075.004c नाहं राजेति चाप्य् उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् 2.075.005a पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् 2.075.005c विसृज्य मयि दुःखानि राजा दशरथो गतः 2.075.006a तस्यैषा धर्मराजस्य धर्ममूला महात्मनः 2.075.006c परिभ्रमति राजश्रीर् नौर् इवाकर्णिका जले 2.075.007a इत्य् एवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् 2.075.007c कृपणं रुरुदुः सर्वाः सस्वरं योषितस् तदा 2.075.008a तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् 2.075.008c सभाम् इक्ष्वाकुनाथस्य प्रविवेश महायशाः 2.075.009a शात कुम्भमयीं रम्यां मणिरत्नसमाकुलाम् 2.075.009c सुधर्माम् इव धर्मात्मा सगणः प्रत्यपद्यत 2.075.010a स काञ्चनमयं पीठं परार्ध्यास्तरणावृतम् 2.075.010c अध्यास्त सर्ववेदज्ञो दूतान् अनुशशास च 2.075.011a ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गणबल्लभान् 2.075.011c क्षिप्रम् आनयताव्यग्राः कृत्यम् आत्ययिकं हि नः 2.075.012a ततो हलहलाशब्दो महान् समुदपद्यत 2.075.012c रथैर् अश्वैर् गजैश् चापि जनानाम् उपगच्छताम् 2.075.013a ततो भरतम् आयान्तं शतक्रतुम् इवामराः 2.075.013c प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा 2.075.014a ह्रद इव तिमिनागसंवृतः; स्तिमितजलो मणिशङ्खशर्करः 2.075.014c दशरथसुतशोभिता सभा; सदशरथेव बभौ यथा पुरा 2.076.001a ताम् आर्यगणसंपूर्णां भरतः प्रग्रहां सभाम् 2.076.001c ददर्श बुद्धिसंपन्नः पूर्णचन्द्रां निशाम् इव 2.076.002a आसनानि यथान्यायम् आर्याणां विशतां तदा 2.076.002c अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी 2.076.003a राज्ञस् तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् 2.076.003c इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् 2.076.004a तात राजा दशरथः स्वर्गतो धर्मम् आचरन् 2.076.004c धन धान्यवतीं स्फीतां प्रदाय पृथिवीं तव 2.076.005a रामस् तथा सत्यधृतिः सतां धर्मम् अनुस्मरन् 2.076.005c नाजहात् पितुर् आदेशं शशी ज्योत्स्नाम् इवोदितः 2.076.006a पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् 2.076.006c तद् भुङ्क्ष्व मुदितामात्यः क्षिप्रम् एवाभिषेचय 2.076.007a उदीच्याश् च प्रतीच्याश् च दाक्षिणात्याश् च केवलाः 2.076.007c कोट्यापरान्ताः सामुद्रा रत्नान्य् अभिहरन्तु ते 2.076.008a तच् छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः 2.076.008c जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया 2.076.009a स बाष्पकलया वाचा कलहंसस्वरो युवा 2.076.009c विललाप सभामध्ये जगर्हे च पुरोहितम् 2.076.010a चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः 2.076.010c धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् 2.076.011a कथं दशरथाज् जातो भवेद् राज्यापहारकः 2.076.011c राज्यं चाहं च रामस्य धर्मं वक्तुम् इहार्हसि 2.076.012a ज्येष्ठः श्रेष्ठश् च धर्मात्मा दिलीपनहुषोपमः 2.076.012c लब्धुम् अर्हति काकुत्स्थो राज्यं दशरथो यथा 2.076.013a अनार्यजुष्टम् अस्वर्ग्यं कुर्यां पापम् अहं यदि 2.076.013c इक्ष्वाकूणाम् अहं लोके भवेयं कुलपांसनः 2.076.014a यद् धि मात्रा कृतं पापं नाहं तद् अभिरोचये 2.076.014c इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः 2.076.015a रामम् एवानुगच्छामि स राजा द्विपदां वरः 2.076.015c त्रयाणाम् अपि लोकानां राघवो राज्यम् अर्हति 2.076.016a तद् वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः 2.076.016c हर्षान् मुमुचुर् अश्रूणि रामे निहितचेतसः 2.076.017a यदि त्व् आर्यं न शक्ष्यामि विनिवर्तयितुं वनात् 2.076.017c वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस् तथा 2.076.018a सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् 2.076.018c समक्षम् आर्य मिश्राणां साधूनां गुणवर्तिनाम् 2.076.019a एवम् उक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः 2.076.019c समीपस्थम् उवाचेदं सुमन्त्रं मन्त्रकोविदम् 2.076.020a तूर्णम् उत्थाय गच्छ त्वं सुमन्त्र मम शासनात् 2.076.020c यात्राम् आज्ञापय क्षिप्रं बलं चैव समानय 2.076.021a एवम् उक्तः सुमन्त्रस् तु भरतेन महात्मना 2.076.021c प्रहृष्टः सो ऽदिशत् सर्वं यथा संदिष्टम् इष्टवत् 2.076.022a ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च 2.076.022c श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने 2.076.023a ततो योधाङ्गनाः सर्वा भर्तॄन् सर्वान् गृहेगृहे 2.076.023c यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः 2.076.024a ते हयैर् गोरथैः शीघ्रैः स्यन्दनैश् च मनोजवैः 2.076.024c सह योधैर् बलाध्यक्षा बलं सर्वम् अचोदयन् 2.076.025a सज्जं तु तद् बलं दृष्ट्वा भरतो गुरुसंनिधौ 2.076.025c रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतो ऽब्रवीत् 2.076.026a भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः 2.076.026c रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः 2.076.027a स राघवः सत्यधृतिः प्रतापवान्; ब्रुवन् सुयुक्तं दृढसत्यविक्रमः 2.076.027c गुरुं महारण्यगतं यशस्विनं; प्रसादयिष्यन् भरतो ऽब्रवीत् तदा 2.076.028a तूण समुत्थाय सुमन्त्र गच्छ; बलस्य योगाय बलप्रधानान् 2.076.028c आनेतुम् इच्छामि हि तं वनस्थं; प्रसाद्य रामं जगतो हिताय 2.076.029a स सूतपुत्रो भरतेन सम्यग्; आज्ञापितः संपरिपूर्णकामः 2.076.029c शशास सर्वान् प्रकृतिप्रधानान्; बलस्य मुख्यांश् च सुहृज्जनं च 2.076.030a ततः समुत्थाय कुले कुले ते; राजन्यवैश्या वृषलाश् च विप्राः 2.076.030c अयूयुजन्न् उष्ट्ररथान् खरांश् च; नागान् हयांश् चैव कुलप्रसूतान् 2.077.001a ततः समुत्थितः काल्यम् आस्थाय स्यन्दनोत्तमम् 2.077.001c प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया 2.077.002a अग्रतः प्रययुस् तस्य सर्वे मन्त्रिपुरोधसः 2.077.002c अधिरुह्य हयैर् युक्तान् रथान् सूर्यरथोपमान् 2.077.003a नवनागसहस्राणि कल्पितानि यथाविधि 2.077.003c अन्वयुर् भरतं यान्तम् इक्ष्वाकु कुलनन्दनम् 2.077.004a षष्ठी रथसहस्राणि धन्विनो विविधायुधाः 2.077.004c अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम् 2.077.005a शतं सहस्राण्य् अश्वानां समारूढानि राघवम् 2.077.005c अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम् 2.077.006a कैकेयी च सुमित्रा च कौसल्या च यशस्विनी 2.077.006c रामानयनसंहृष्टा ययुर् यानेन भास्वता 2.077.007a प्रयाताश् चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम् 2.077.007c तस्यैव च कथाश् चित्राः कुर्वाणा हृष्टमानसाः 2.077.008a मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् 2.077.008c कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् 2.077.009a दृष्ट एव हि नः शोकम् अपनेष्यति राघवः 2.077.009c तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः 2.077.010a इत्य् एवं कथयन्तस् ते संप्रहृष्टाः कथाः शुभाः 2.077.010c परिष्वजानाश् चान्योन्यं ययुर् नागरिकास् तदा 2.077.011a ये च तत्रापरे सर्वे संमता ये च नैगमाः 2.077.011c रामं प्रति ययुर् हृष्टाः सर्वाः प्रकृतयस् तदा 2.077.012a मणि काराश् च ये के चित् कुम्भकाराश् च शोभनाः 2.077.012c सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः 2.077.013a मायूरकाः क्राकचिका रोचका वेधकास् तथा 2.077.013c दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः 2.077.014a सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः 2.077.014c स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास् तथा 2.077.015a रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः 2.077.015c शैलूषाश् च सह स्त्रीभिर् यान्ति कैवर्तकास् तथा 2.077.016a समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः 2.077.016c गोरथैर् भरतं यान्तम् अनुजग्मुः सहस्रशः 2.077.017a सुवेषाः शुद्धवसनास् ताम्रमृष्टानुलेपनाः 2.077.017c सर्वे ते विविधैर् यानैः शनैर् भरतम् अन्वयुः 2.077.018a प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम् 2.077.018c व्यवतिष्ठत सा सेना भरतस्यानुयायिनी 2.077.019a निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् 2.077.019c भरतः सचिवान् सर्वान् अब्रवीद् वाक्यकोविदः 2.077.020a निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः 2.077.020c विश्रान्तः प्रतरिष्यामः श्व इदानीं महानदीम् 2.077.021a दातुं च तावद् इच्छामि स्वर् गतस्य महीपतेः 2.077.021c और्ध्वदेह निमित्तार्थम् अवतीर्योदकं नदीम् 2.077.022a तस्यैवं ब्रुवतो ऽमात्यास् तथेत्य् उक्त्वा समाहिताः 2.077.022c न्यवेशयंस् तांश् छन्देन स्वेन स्वेन पृथक्पृथक् 2.077.023a निवेश्य गङ्गाम् अनु तां महानदीं; चमूं विधानैः परिबर्ह शोभिनीम् 2.077.023c उवास रामस्य तदा महात्मनो; विचिन्तयानो भरतो निवर्तनम् 2.078.001a ततो निविष्टां ध्वजिनीं गङ्गाम् अन्वाश्रितां नदीम् 2.078.001c निषादराजो दृष्ट्वैव ज्ञातीन् संत्वरितो ऽब्रवीत् 2.078.002a महतीयम् अतः सेना सागराभा प्रदृश्यते 2.078.002c नास्यान्तम् अवगच्छामि मनसापि विचिन्तयन् 2.078.003a स एष हि महाकायः कोविदारध्वजो रथे 2.078.003c बन्धयिष्यति वा दाशान् अथ वास्मान् वधिष्यति 2.078.004a अथ दाशरथिं रामं पित्रा राज्याद् विवासितम् 2.078.004c भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति 2.078.005a भर्ता चैव सखा चैव रामो दाशरथिर् मम 2.078.005c तस्यार्थकामाः संनद्धा गङ्गानूपे ऽत्र तिष्ठत 2.078.006a तिष्ठन्तु सर्वदाशाश् च गङ्गाम् अन्वाश्रिता नदीम् 2.078.006c बलयुक्ता नदीरक्षा मांसमूलफलाशनाः 2.078.007a नावां शतानां पञ्चानां कैवर्तानां शतं शतम् 2.078.007c संनद्धानां तथा यूनां तिष्ठन्त्व् अत्यभ्यचोदयत् 2.078.008a यदा तुष्टस् तु भरतो रामस्येह भविष्यति 2.078.008c सेयं स्वस्तिमयी सेना गङ्गाम् अद्य तरिष्यति 2.078.009a इत्य् उक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च 2.078.009c अभिचक्राम भरतं निषादाधिपतिर् गुहः 2.078.010a तम् आयान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् 2.078.010c भरतायाचचक्षे ऽथ विनयज्ञो विनीतवत् 2.078.011a एष ज्ञातिसहस्रेण स्थपतिः परिवारितः 2.078.011c कुशलो दण्डकारण्ये वृद्धो भ्रातुश् च ते सखा 2.078.012a तस्मात् पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः 2.078.012c असंशयं विजानीते यत्र तौ रामलक्ष्मणौ 2.078.013a एतत् तु वचनं श्रुत्वा सुमन्त्राद् भरतः शुभम् 2.078.013c उवाच वचनं शीघ्रं गुहः पश्यतु माम् इति 2.078.014a लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः 2.078.014c आगम्य भरतं प्रह्वो गुहो वचनम् अब्रवीइत् 2.078.015a निष्कुटश् चैव देशो ऽयं वञ्चिताश् चापि ते वयम् 2.078.015c निवेदयामस् ते सर्वे स्वके दाशकुले वस 2.078.016a अस्ति मूलं फलं चैव निषादैः समुपाहृतम् 2.078.016c आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् 2.078.017a आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् 2.078.017c अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि 2.079.001a एवम् उक्तस् तु भरतो निषादाधिपतिं गुहम् 2.079.001c प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् 2.079.002a ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे 2.079.002c यो मे त्वम् ईदृशीं सेनाम् एको ऽभ्यर्चितुम् इच्छसि 2.079.003a इत्य् उक्त्वा तु महातेजा गुहं वचनम् उत्तमम् 2.079.003c अब्रवीद् भरतः श्रीमान् निषादाधिपतिं पुनः 2.079.004a कतरेण गमिष्यामि भरद्वाजाश्रमं गुह 2.079.004c गहनो ऽयं भृशं देशो गङ्गानूपो दुरत्ययः 2.079.005a तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः 2.079.005c अब्रवीत् प्राञ्जलिर् वाक्यं गुहो गहनगोचरः 2.079.006a दाशास् त्व् अनुगमिष्यन्ति धन्विनः सुसमाहिताः 2.079.006c अहं चानुगमिष्यामि राजपुत्र महायशः 2.079.007a कच्चिन् न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः 2.079.007c इयं ते महती सेना शङ्कां जनयतीव मे 2.079.008a तम् एवम् अभिभाषन्तम् आकाश इव निर्मलः 2.079.008c भरतः श्लक्ष्णया वाचा गुहं वचनम् अब्रवीत् 2.079.009a मा भूत् स कालो यत् कष्टं न मां शङ्कितुम् अर्हसि 2.079.009c राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम 2.079.010a तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् 2.079.010c बुद्धिर् अन्या न ते कार्या गुह सत्यं ब्रवीमि ते 2.079.011a स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् 2.079.011c पुनर् एवाब्रवीद् वाक्यं भरतं प्रति हर्षितः 2.079.012a धन्यस् त्वं न त्वया तुल्यं पश्यामि जगतीतले 2.079.012c अयत्नाद् आगतं राज्यं यस् त्वं त्यक्तुम् इहेच्छसि 2.079.013a शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति 2.079.013c यस् त्वं कृच्छ्रगतं रामं प्रत्यानयितुम् इच्छसि 2.079.014a एवं संभाषमाणस्य गुहस्य भरतं तदा 2.079.014c बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत 2.079.015a संनिवेश्य स तां सेनां गुहेन परितोषितः 2.079.015c शत्रुघ्नेन सह श्रीम्ठशयनं पुनर् आगमत् 2.079.016a रामचिन्तामयः शोको भरतस्य महात्मनः 2.079.016c उपस्थितो ह्य् अनर्हस्य धर्मप्रेक्षस्य तादृशः 2.079.017a अन्तर्दाहेन दहनः संतापयति राघवम् 2.079.017c वनदाहाभिसंतप्तं गूढो ऽग्निर् इव पादपम् 2.079.018a प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसंभवः 2.079.018c यथा सूर्यांशुसंतप्तो हिमवान् प्रस्रुतो हिमम् 2.079.019a ध्याननिर्दरशैलेन विनिःश्वसितधातुना 2.079.019c दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा 2.079.020a प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना 2.079.020c आक्रान्तो दुःखशैलेन महता कैकयीसुतः 2.079.021a गुहेन सार्धं भरतः समागतो; महानुभावः सजनः समाहितः 2.079.021c सुदुर्मनास् तं भरतं तदा पुनर्; गुहः समाश्वासयद् अग्रजं प्रति 2.080.001a आचचक्षे ऽथ सद्भावं लक्ष्मणस्य महात्मनः 2.080.001c भरतायाप्रमेयाय गुहो गहनगोचरः 2.080.002a तं जाग्रतं गुणैर् युक्तं वरचापेषुधारिणम् 2.080.002c भ्रातृ गुप्त्यर्थम् अत्यन्तम् अहं लक्ष्मणम् अब्रवम् 2.080.003a इयं तात सुखा शय्या त्वदर्थम् उपकल्पिता 2.080.003c प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन 2.080.004a उचितो ऽयं जनः सर्वे दुःखानां त्वं सुखोचितः 2.080.004c धर्मात्मंस् तस्य गुप्त्यर्थं जागरिष्यामहे वयम् 2.080.005a न हि रामात् प्रियतरो ममास्ति भुवि कश् चन 2.080.005c मोत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यं तवाग्रतः 2.080.006a अस्य प्रसादाद् आशंसे लोके ऽस्मिन् सुमहद् यशः 2.080.006c धर्मावाप्तिं च विपुलाम् अर्थावाप्तिं च केवलाम् 2.080.007a सो ऽहं प्रियसखं रामं शयानं सह सीतया 2.080.007c रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर् ज्ञातिभिः सह 2.080.008a न हि मे ऽविदितं किं चिद् वने ऽस्मिंश् चरतः सदा 2.080.008c चतुरङ्गं ह्य् अपि बलं प्रसहेम वयं युधि 2.080.009a एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना 2.080.009c अनुनीता वयं सर्वे धर्मम् एवानुपश्यता 2.080.010a कथं दाशरथौ भूमौ शयाने सह सीतया 2.080.010c शक्या निद्रामया लब्धुं जीवितं वा सुखानि वा 2.080.011a यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि 2.080.011c तं पश्य गुह संविष्टं तृणेषु सह सीतया 2.080.012a महता तपसा लब्धो विविधैश् च परिश्रमैः 2.080.012c एको दशरथस्यैष पुत्रः सदृशलक्षणः 2.080.013a अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति 2.080.013c विधवा मेदिनी नूनं क्षिप्रम् एव भविष्यति 2.080.014a विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः 2.080.014c निर्घोषोपरतं नूनम् अद्य राजनिवेशनम् 2.080.015a कौसल्या चैव राजा च तथैव जननी मम 2.080.015c नाशंसे यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् 2.080.016a जीवेद् अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया 2.080.016c दुःखिता या तु कौसल्या वीरसूर् विनशिष्यति 2.080.017a अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् 2.080.017c राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति 2.080.018a सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्य् उपस्थिते 2.080.018c प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् 2.080.019a रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् 2.080.019c हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम् 2.080.020a गजाश्वरथसंबाधां तूर्यनादविनादिताम् 2.080.020c सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् 2.080.021a आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम् 2.080.021c सुखिता विचरिष्यन्ति राजधानीं पितुर् मम 2.080.022a अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् 2.080.022c निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि 2.080.023a परिदेवयमानस्य तस्यैवं सुमहात्मनः 2.080.023c तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत 2.080.024a प्रभाते विमले सूर्ये कारयित्वा जटा उभौ 2.080.024c अस्मिन् भागीरथी तीरे सुखं संतारितौ मया 2.080.025a जटाधरौ तौ द्रुमचीरवाससौ; महाबलौ कुञ्जरयूथपोपमौ 2.080.025c वरेषुचापासिधरौ परंतपौ; व्यवेक्षमाणौ सह सीतया गतौ 2.081.001a गुहस्य वचनं श्रुत्वा भरतो भृशम् अप्रियम् 2.081.001c ध्यानं जगाम तत्रैव यत्र तच् छ्रुतम् अप्रियम् 2.081.002a सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः 2.081.002c पुण्डरीक विशालाक्षस् तरुणः प्रियदर्शनः 2.081.003a प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः 2.081.003c पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः 2.081.004a तदवस्थं तु भरतं शत्रुघ्नो ऽनन्तर स्थितः 2.081.004c परिष्वज्य रुरोदोच्चैर् विसंज्ञः शोककर्शितः 2.081.005a ततः सर्वाः समापेतुर् मातरो भरतस्य ताः 2.081.005c उपवास कृशा दीना भर्तृव्यसनकर्शिताः 2.081.006a ताश् च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् 2.081.006c कौसल्या त्व् अनुसृत्यैनं दुर्मनाः परिषस्वजे 2.081.007a वत्सला स्वं यथा वत्सम् उपगूह्य तपस्विनी 2.081.007c परिपप्रच्छ भरतं रुदन्ती शोकलालसा 2.081.008a पुत्रव्याधिर् न ते कच्चिच् छरीरं परिबाधते 2.081.008c अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् 2.081.009a त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते 2.081.009c वृत्ते दशरथे राज्ञि नाथ एकस् त्वम् अद्य नः 2.081.010a कच्चिन् न लक्ष्मणे पुत्र श्रुतं ते किं चिद् अप्रियम् 2.081.010c पुत्र वा ह्य् एकपुत्रायाः सहभार्ये वनं गते 2.081.011a स मुहूर्तं समाश्वस्य रुदन्न् एव महायशाः 2.081.011c कौसल्यां परिसान्त्व्येदं गुहं वचनम् अब्रवीत् 2.081.012a भ्राता मे क्वावसद् रात्रिं क्व सीता क्व च लक्ष्मणः 2.081.012c अस्वपच् छयने कस्मिन् किं भुक्त्वा गुह शंस मे 2.081.013a सो ऽब्रवीद् भरतं पृष्टो निषादाधिपतिर् गुहः 2.081.013c यद् विधं प्रतिपेदे च रामे प्रियहिते ऽतिथौ 2.081.014a अन्नम् उच्चावचं भक्ष्याः फलानि विविधानि च 2.081.014c रामायाभ्यवहारार्थं बहुचोपहृतं मया 2.081.015a तत् सर्वं प्रत्यनुज्ञासीद् रामः सत्यपराक्रमः 2.081.015c न हि तत् प्रत्यगृह्णात् स क्षत्रधर्मम् अनुस्मरन् 2.081.016a न ह्य् अस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा 2.081.016c इति तेन वयं राजन्न् अनुनीता महात्मना 2.081.017a लक्ष्मणेन समानीतं पीत्वा वारि महायशाः 2.081.017c औपवास्यं तदाकार्षीद् राघवः सह सीतया 2.081.018a ततस् तु जलशेषेण लक्ष्मणो ऽप्य् अकरोत् तदा 2.081.018c वाग् यतास् ते त्रयः संध्याम् उपासत समाहिताः 2.081.019a सौमित्रिस् तु ततः पश्चाद् अकरोत् स्वास्तरं शुभम् 2.081.019c स्वयम् आनीय बर्हींषि क्षिप्रं राघव कारणात् 2.081.020a तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया 2.081.020c प्रक्षाल्य च तयोः पादाव् अपचक्राम लक्ष्मणः 2.081.021a एतत् तद् इङ्गुदीमूलम् इदम् एव च तत् तृणम् 2.081.021c यस्मिन् रामश् च सीता च रात्रिं तां शयिताव् उभौ 2.081.022a नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ्; शरैः सुपूर्णाव् इषुधी परंतपः 2.081.022c महद् धनुः सज्यम् उपोह्य लक्ष्मणो; निशाम् अतिष्ठत् परितो ऽस्य केवलम् 2.081.023a ततस् त्व् अहं चोत्तमबाणचापधृक्; स्थितो ऽभवं तत्र स यत्र लक्ष्मणः 2.081.023c अतन्द्रिभिर् ज्ञातिभिर् आत्तकार्मुकैर्; महेन्द्रकल्पं परिपालयंस् तदा 2.082.001a तच् छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः 2.082.001c इङ्गुदीमूलम् आगम्य रामशय्याम् अवेक्ष्य ताम् 2.082.002a अब्रवीज् जननीः सर्वा इह तेन महात्मना 2.082.002c शर्वरी शयिता भूमाव् इदम् अस्य विमर्दितम् 2.082.003a महाभागकुलीनेन महाभागेन धीमता 2.082.003c जातो दशरथेनोर्व्यां न रामः स्वप्तुम् अर्हति 2.082.004a अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये 2.082.004c शयित्वा पुरुषव्याघ्रः कथं शेते महीतले 2.082.005a प्रासादाग्र विमानेषु वलभीषु च सर्वदा 2.082.005c हैमराजतभौमेषु वरास्तरणशालिषु 2.082.006a पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु 2.082.006c पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च 2.082.007a गीतवादित्रनिर्घोषैर् वराभरणनिःस्वनैः 2.082.007c मृदङ्गवरशब्दैश् च सततं प्रतिबोधितः 2.082.008a बन्दिभिर् वन्दितः काले बहुभिः सूतमागधैः 2.082.008c गाथाभिर् अनुरूपाभिः स्तुतिभिश् च परंतपः 2.082.009a अश्रद्धेयम् इदं लोके न सत्यं प्रतिभाति मा 2.082.009c मुह्यते खलु मे भावः स्वप्नो ऽयम् इति मे मतिः 2.082.010a न नूनं दैवतं किं चित् कालेन बलवत्तरम् 2.082.010c यत्र दाशरथी रामो भूमाव् एवं शयीत सः 2.082.011a विदेहराजस्य सुता सीता च प्रियदर्शना 2.082.011c दयिता शयिता भूमौ स्नुषा दशरथस्य च 2.082.012a इयं शय्या मम भ्रातुर् इदं हि परिवर्तितम् 2.082.012c स्थण्डिले कठिने सर्वं गात्रैर् विमृदितं तृणम् 2.082.013a मन्ये साभरणा सुप्ता सीतास्मिञ् शयने तदा 2.082.013c तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः 2.082.014a उत्तरीयम् इहासक्तं सुव्यक्तं सीतया तदा 2.082.014c तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेयतन्तवः 2.082.015a मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी 2.082.015c सुकुमारी सती दुःखं न विजानाति मैथिली 2.082.016a सार्वभौम कुले जातः सर्वलोकसुखावहः 2.082.016c सर्वलोकप्रियस् त्यक्त्वा राज्यं प्रियम् अनुत्तमम् 2.082.017a कथम् इन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः 2.082.017c सुखभागी च दुःखार्हः शयितो भुवि राघवः 2.082.018a सिद्धार्था खलु वैदेही पतिं यानुगता वनम् 2.082.018c वयं संशयिताः सर्वे हीनास् तेन महात्मना 2.082.019a अकर्णधारा पृथिवी शून्येव प्रतिभाति मा 2.082.019c गते दशरथे स्वर्गे रामे चारण्यम् आश्रिते 2.082.020a न च प्रार्थयते कश् चिन् मनसापि वसुंधराम् 2.082.020c वने ऽपि वसतस् तस्य बाहुवीर्याभिरक्षिताम् 2.082.021a शून्यसंवरणारक्षाम् अयन्त्रितहयद्विपाम् 2.082.021c अपावृतपुरद्वारां राजधानीम् अरक्षिताम् 2.082.022a अप्रहृष्टबलां न्यूनां विषमस्थाम् अनावृताम् 2.082.022c शत्रवो नाभिमन्यन्ते भक्ष्यान् विषकृतान् इव 2.082.023a अद्य प्रभृति भूमौ तु शयिष्ये ऽहं तृणेषु वा 2.082.023c फलमूलाशनो नित्यं जटाचीराणि धारयन् 2.082.024a तस्यार्थम् उत्तरं कालं निवत्स्यामि सुखं वने 2.082.024c तं प्रतिश्रवम् आमुच्य नास्य मिथ्या भविष्यति 2.082.025a वसन्तं भ्रातुर् अर्थाय शत्रुघ्नो मानुवत्स्यति 2.082.025c लक्ष्मणेन सह त्व् आर्यो अयोध्यां पालयिष्यति 2.082.026a अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायां द्विजातयः 2.082.026c अपि मे देवताः कुर्युर् इमं सत्यं मनोरथम् 2.082.027a प्रसाद्यमानः शिरसा मया स्वयं; बहुप्रकारं यदि न प्रपत्स्यते 2.082.027c ततो ऽनुवत्स्यामि चिराय राघवं; वने वसन् नार्हति माम् उपेक्षितुम् 2.083.001a व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः 2.083.001c भरतः काल्यम् उत्थाय शत्रुघ्नम् इदम् अब्रवीत् 2.083.002a शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् 2.083.002c शीघ्रम् आनय भद्रं ते तारयिष्यति वाहिनीम् 2.083.003a जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् 2.083.003c इत्य् एवम् अब्रवीद् भ्रात्रा शत्रुघ्नो ऽपि प्रचोदितः 2.083.004a इति संवदतोर् एवम् अन्योन्यं नरसिंहयोः 2.083.004c आगम्य प्राञ्जलिः काले गुहो भरतम् अब्रवीत् 2.083.005a कच्चित् सुखं नदीतीरे ऽवात्सीः काकुत्स्थ शर्वरीम् 2.083.005c कच्चिच् च सह सैन्यस्य तव सर्वम् अनामयम् 2.083.006a गुहस्य तत् तु वचनं श्रुत्वा स्नेहाद् उदीरितम् 2.083.006c रामस्यानुवशो वाक्यं भरतो ऽपीदम् अब्रवीत् 2.083.007a सुखा नः शर्वरी राजन् पूजिताश् चापि ते वयम् 2.083.007c गङ्गां तु नौभिर् बह्वीभिर् दाशाः संतारयन्तु नः 2.083.008a ततो गुहः संत्वरितः श्रुत्वा भरतशासनम् 2.083.008c प्रतिप्रविश्य नगरं तं ज्ञातिजनम् अब्रवीत् 2.083.009a उत्तिष्ठत प्रबुध्यध्वं भद्रम् अस्तु हि वः सदा 2.083.009c नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् 2.083.010a ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् 2.083.010c पञ्च नावां शतान्य् एव समानिन्युः समन्ततः 2.083.011a अन्याः स्वस्तिकविज्ञेया महाघण्डा धरा वराः 2.083.011c शोभमानाः पताकिन्यो युक्तवाताः सुसंहताः 2.083.012a ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् 2.083.012c सनन्दिघोषां कल्याणीं गुहो नावम् उपाहरत् 2.083.013a ताम् आरुरोह भरतः शत्रुघ्नश् च महाबलः 2.083.013c कौसल्या च सुमित्रा च याश् चान्या राजयोषितः 2.083.014a पुरोहितश् च तत् पूर्वं गुरवे ब्राह्मणाश् च ये 2.083.014c अनन्तरं राजदारास् तथैव शकटापणाः 2.083.015a आवासम् आदीपयतां तीर्थं चाप्य् अवगाहताम् 2.083.015c भाण्डानि चाददानानां घोषस् त्रिदिवम् अस्पृशत् 2.083.016a पताकिन्यस् तु ता नावः स्वयं दाशैर् अधिष्ठिताः 2.083.016c वहन्त्यो जनम् आरूढं तदा संपेतुर् आशुगाः 2.083.017a नारीणाम् अभिपूर्णास् तु काश् चित् काश् चित् तु वाजिनाम् 2.083.017c कश् चित् तत्र वहन्ति स्म यानयुग्यं महाधनम् 2.083.018a ताः स्म गत्वा परं तीरम् अवरोप्य च तं जनम् 2.083.018c निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः 2.083.019a सवैजयन्तास् तु गजा गजारोहैः प्रचोदिताः 2.083.019c तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः 2.083.020a नावश् चारुरुहुस् tv anye plavais terus तथापरे 2.083.020c अन्ये कुम्भघटैस् तेरुर् अन्ये तेरुश् च बाहुभिः 2.083.021a सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम् 2.083.021c मैत्रे मुहूर्ते प्रययौ प्रयागवनम् उत्तमम् 2.083.022a आश्वासयित्वा च चमूं महात्मा; निवेशयित्वा च यथोपजोषम् 2.083.022c द्रष्टुं भरद्वाजम् ऋषिप्रवर्यम्; ऋत्विग् वृतः सन् भरतः प्रतस्थे 2.084.001a भरद्वाजाश्रमं दृष्ट्वा क्रोशाद् एव नरर्षभः 2.084.001c बलं सर्वम् अवस्थाप्य जगाम सह मन्त्रिभिः 2.084.002a पद्भ्याम् एव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः 2.084.002c वसानो वाससी क्षौमे पुरोधाय पुरोहितम् 2.084.003a ततः संदर्शने तस्य भरद्वाजस्य राघवः 2.084.003c मन्त्रिणस् तान् अवस्थाप्य जगामानु पुरोहितम् 2.084.004a वसिष्ठम् अथ दृष्ट्वैव भरद्वाजो महातपाः 2.084.004c संचचालासनात् तूर्णं शिष्यान् अर्घ्यम् इति ब्रुवन् 2.084.005a समागम्य वसिष्ठेन भरतेनाभिवादितः 2.084.005c अबुध्यत महातेजाः सुतं दशरथस्य तम् 2.084.006a ताभ्याम् अर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च 2.084.006c आनुपूर्व्याच् च धर्मज्ञः पप्रच्छ कुशलं कुले 2.084.007a अयोध्यायां बले कोशे मित्रेष्व् अपि च मन्त्रिषु 2.084.007c जानन् दशरथं वृत्तं न राजानम् उदाहरत् 2.084.008a वसिष्ठो भरतश् चैनं पप्रच्छतुर् अनामयम् 2.084.008c शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु 2.084.009a तथेति च प्रतिज्ञाय भरद्वाजो महातपाः 2.084.009c भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् 2.084.010a किम् इहागमने कार्यं तव राज्यं प्रशासतः 2.084.010c एतद् आचक्ष्व मे सर्वं न हि मे शुध्यते मनः 2.084.011a सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम् 2.084.011c भ्रात्रा सह सभार्यो यश् चिरं प्रव्राजितो वनम् 2.084.012a नियुक्तः स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशाः 2.084.012c वनवासी भवेतीह समाः किल चतुर्दश 2.084.013a कच्चिन् न तस्यापापस्य पापं कर्तुम् इहेच्छसि 2.084.013c अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च 2.084.014a एवम् उक्तो भरद्वाजं भरतः प्रत्युवाच ह 2.084.014c पर्यश्रु नयनो दुःखाद् वाचा संसज्जमानया 2.084.015a हतो ऽस्मि यदि माम् एवं भगवान् अपि मन्यते 2.084.015c मत्तो न दोषम् आशङ्केर् नैवं माम् अनुशाधि हि 2.084.016a अंश् चैतद् इष्टं माता मे यद् अवोचन् मदन्तरे 2.084.016c नाहम् एतेन तुष्टश् च न तद् वचनम् आददे 2.084.017a अहं तु तं नरव्याघ्रम् उपयातः प्रसादकः 2.084.017c प्रतिनेतुम् अयोध्यां च पादौ तस्याभिवन्दितुम् 2.084.018a त्वं माम् एवं गतं मत्वा प्रसादं कर्तुम् अर्हसि 2.084.018c शंस मे भगवन् रामः क्व संप्रति महीपतिः 2.084.019a उवाच तं भरद्वाजः प्रसादाद् भरतं वचः 2.084.019c त्वय्य् एतत् पुरुषव्याघ्रं युक्तं राघववंशजे 2.084.019e गुरुवृत्तिर् दमश् चैव साधूनां चानुयायिता 2.084.020a जाने चैतन् मनःस्थं ते दृढीकरणम् अस्त्व् इति 2.084.020c अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन् 2.084.021a असौ वसति ते भ्राता चित्रकूटे महागिरौ 2.084.021c श्वस् तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः 2.084.021e एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद 2.084.022a ततस् तथेत्य् एवम् उदारदर्शनः; प्रतीतरूपो भरतो ऽब्रवीद् वचः 2.084.022c चकार बुद्धिं च तदा महाश्रमे; निशानिवासाय नराधिपात्मजः 2.085.001a कृतबुद्धिं निवासाय तथैव स मुनिस् तदा 2.085.001c भरतं कैकयी पुत्रम् आतिथ्येन न्यमन्त्रयत् 2.085.002a अब्रवीद् भरतस् त्व् एनं नन्व् इदं भवता कृतम् 2.085.002c पाद्यम् अर्घ्यं तथातिथ्यं वने यद् ऊपपद्यते 2.085.003a अथोवाच भरद्वाजो भरतं प्रहसन्न् इव 2.085.003c जाने त्वां प्रीति संयुक्तं तुष्येस् त्वं येन केन चित् 2.085.004a सेनायास् तु तवैतस्याः कर्तुम् इच्छामि भोजनम् 2.085.004c मम प्रितिर् यथा रूपा त्वम् अर्हो मनुजर्षभ 2.085.005a किमर्थं चापि निक्षिप्य दूरे बलम् इहागतः 2.085.005c कस्मान् नेहोपयातो ऽसि सबलः पुरुषर्षभ 2.085.006a भरतः प्रत्युवाचेदं प्राञ्जलिस् तं तपोधनम् 2.085.006c ससैन्यो नोपयातो ऽस्मि भगवन् भगवद् भयात् 2.085.007a वाजि मुख्या मनुष्याश् च मत्ताश् च वर वारणाः 2.085.007c प्रच्छाद्य महतीं भूमिं भगवन्न् अनुयान्ति माम् 2.085.008a ते वृक्षान् उदकं भूमिम् आश्रमेषूटजांस् तथा 2.085.008c न हिंस्युर् इति तेनाहम् एक एवागतस् ततः 2.085.009a आनीयताम् इतः सेनेत्य् आज्ञप्तः परमर्षिणा 2.085.009c तथा तु चक्रे भरतः सेनायाः समुपागमम् 2.085.010a अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च 2.085.010c आतिथ्यस्य क्रियाहेतोर् विश्वकर्माणम् आह्वयत् 2.085.011a आह्वये विश्वकर्माणम् अहं त्वष्टारम् एव च 2.085.011c आतिथ्यं कर्तुम् इच्छामि तत्र मे संविधीयताम् 2.085.012a प्राक् स्रोतसश् च या नद्यः प्रत्यक् स्रोतस एव च 2.085.012c पृथिव्याम् अन्तरिक्षे च समायान्त्व् अद्य सर्वशः 2.085.013a अन्याः स्रवन्तु मैरेयं सुराम् अन्याः सुनिष्ठिताम् 2.085.013c अपराश् चोदकं शीतम् इक्षुकाण्डरसोपमम् 2.085.014a आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् 2.085.014c तथैवाप्सरसो देवीर् गन्धर्वीश् चापि सर्वशः 2.085.015a घृताचीम् अथ विश्वाचीं मिश्रकेशीम् अलम्बुसाम् 2.085.015c शक्रं याश् चोपतिष्ठन्ति ब्रह्माणं याश् च भामिनीः 2.085.015e सर्वास् तुम्बुरुणा सार्धम् आह्वये सपरिच्छदाः 2.085.016a वनं कुरुषु यद् दिव्यं वासो भूषणपत्रवत् 2.085.016c दिव्यनारीफलं शश्वत् तत् कौबेरम् इहैव तु 2.085.017a इह मे भगवान् सोमो विधत्ताम् अन्नम् उत्तमम् 2.085.017c भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु 2.085.018a विचित्राणि च माल्यानि पादपप्रच्युतानि च 2.085.018c सुरादीनि च पेयानि मांसानि विविधानि च 2.085.019a एवं समाधिना युक्तस् तेजसाप्रतिमेन च 2.085.019c शिक्षास्वरसमायुक्तं तपसा चाब्रवीन् मुनिः 2.085.020a मनसा ध्यायतस् तस्य प्राङ्मुखस्य कृताञ्जलेः 2.085.020c आजग्मुस् तानि सर्वाणि दैवतानि पृथक्पृथक् 2.085.021a मलयं दुर्दुरं चैव ततः स्वेदनुदो ऽनिलः 2.085.021c उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः 2.085.022a ततो ऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः 2.085.022c देवदुन्दुभिघोषश् च दिक्षु सर्वासु शुश्रुवे 2.085.023a प्रववुश् चोत्तमा वाता ननृतुश् चाप्सरोगणाः 2.085.023c प्रजगुर् देवगन्धर्वा वीणा प्रमुमुचुः स्वरान् 2.085.024a स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च 2.085.024c विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः 2.085.025a तस्मिन्न् उपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम् 2.085.025c ददर्श भारतं सैन्यं विधानं विश्वकर्मणः 2.085.026a बभूव हि समा भूमिः समन्तात् पञ्चयोजनम् 2.085.026c शाद्वलैर् बहुभिश् छन्ना नीलवैदूर्यसंनिभैः 2.085.027a तस्मिन् बिल्वाः कपित्थाश् च पनसा बीजपूरकाः 2.085.027c आमलक्यो बभूवुश् च चूताश् च फलभूषणाः 2.085.028a उत्तरेभ्यः कुरुभ्यश् च वनं दिव्योपभोगवत् 2.085.028c आजगाम नदी दिव्या तीरजैर् बहुभिर् वृता 2.085.029a चतुःशालानि शुभ्राणि शालाश् च गजवाजिनाम् 2.085.029c हर्म्यप्रासादसंघातास् तोरणानि शुभानि च 2.085.030a सितमेघनिभं चापि राजवेश्म सुतोरणम् 2.085.030c शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् 2.085.031a चतुरस्रम् असंबाधं शयनासनयानवत् 2.085.031c दिव्यैः सर्वरसैर् युक्तं दिव्यभोजनवस्त्रवत् 2.085.032a उपकल्पित सर्वान्नं धौतनिर्मलभाजनम् 2.085.032c कॢप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् 2.085.033a प्रविवेश महाबाहुर् अनुज्ञातो महर्षिणा 2.085.033c वेश्म तद् रत्नसंपूर्णं भरतः कैकयीसुतः 2.085.034a अनुजग्मुश् च तं सर्वे मन्त्रिणः सपुरोहिताः 2.085.034c बभूवुश् च मुदा युक्ता तं दृष्ट्वा वेश्म संविधिम् 2.085.035a तत्र राजासनं दिव्यं व्यजनं छत्रम् एव च 2.085.035c भरतो मन्त्रिभिः सार्धम् अभ्यवर्तत राजवत् 2.085.036a आसनं पूजयाम् आस रामायाभिप्रणम्य च 2.085.036c वालव्यजनम् आदाय न्यषीदत् सचिवासने 2.085.037a आनुपूर्व्यान् निषेदुश् च सर्वे मन्त्रपुरोहिताः 2.085.037c ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः 2.085.038a ततस् तत्र मुहूर्तेन नद्यः पायसकर्दमाः 2.085.038c उपातिष्ठन्त भरतं भरद्वाजस्य शासनत् 2.085.039a तासाम् उभयतः कूलं पाण्डुमृत्तिकलेपनाः 2.085.039c रम्याश् चावसथा दिव्या ब्रह्मणस् तु प्रसादजाः 2.085.040a तेनैव च मुहूर्तेन दिव्याभरणभूषिताः 2.085.040c आगुर् विंशतिसाहस्रा ब्राह्मणा प्रहिताः स्त्रियः 2.085.041a सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः 2.085.041c आगुर् विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः 2.085.042a याभिर् गृहीतः पुरुषः सोन्माद इव लक्ष्यते 2.085.042c आगुर् विंशतिसाहस्रा नन्दनाद् अप्सरोगणाः 2.085.043a नारदस् तुम्बुरुर् गोपः पर्वतः सूर्यवर्चसः 2.085.043c एते गन्धर्वराजानो भरतस्याग्रतो जगुः 2.085.044a अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना 2.085.044c उपानृत्यंस् तु भरतं भरद्वाजस्य शासनात् 2.085.045a यानि माल्यानि देवेषु यानि चैत्ररथे वने 2.085.045c प्रयागे तान्य् अदृश्यन्त भरद्वाजस्य शासनात् 2.085.046a बिल्वा मार्दङ्गिका आसञ् शम्या ग्राहा बिभीतकाः 2.085.046c अश्वत्था नर्तकाश् चासन् भरद्वाजस्य तेजसा 2.085.047a ततः सरलतालाश् च तिलका नक्तमालकाः 2.085.047c प्रहृष्टास् तत्र संपेतुः कुब्जाभूताथ वामनाः 2.085.048a शिंशपामलकी जम्बूर् याश् चान्याः कानने लताः 2.085.048c प्रमदा विग्रहं कृत्वा भरद्वाजाश्रमे ऽवसन् 2.085.049a सुरां सुरापाः पिबत पायसं च बुभुक्शिताः 2.085.049c मांसनि च सुमेध्यानि भक्ष्यन्तां यावद् इच्छथ 2.085.050a उत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु 2.085.050c अप्य् एकम् एकं पुरुषं प्रमदाः सत्प चाष्ट च 2.085.051a संवहन्त्यः समापेतुर् नार्यो रुचिरलोचनाः 2.085.051c परिमृज्य तथा न्यायं पाययन्ति वराङ्गनाः 2.085.052a हयान् गजान् खरान् उष्ट्रांस् तथैव सुरभेः सुतान् 2.085.052c इक्षूंश् च मधुजालांश् च भोजयन्ति स्म वाहनान् 2.085.052e इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः 2.085.053a नाश्वबन्धो ऽश्वम् आजानान् न गजं कुञ्जरग्रहः 2.085.053c मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ 2.085.054a तर्पिता सर्वकामैस् ते रक्तचन्दनरूषिताः 2.085.054c अप्सरोगणसंयुक्ताः सैन्या वाचम् उदैरयन् 2.085.055a नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् 2.085.055c कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् 2.085.056a इति पादातयोधाश् च हस्त्यश्वारोहबन्धकाः 2.085.056c अनाथास् तं विधिं लब्ध्वा वाचम् एताम् उदैरयन् 2.085.057a संप्रहृष्टा विनेदुस् ते नरास् तत्र सहस्रशः 2.085.057c भरतस्यानुयातारः स्वर्गे ऽयम् इति चाब्रुवन् 2.085.058a ततो भुक्तवतां तेषां तद् अन्नम् अमृतोपमम् 2.085.058c दिव्यान् उद्वीक्ष्य भक्ष्यांस् तान् अभवद् भक्षणे मतिः 2.085.059a प्रेष्याश् चेट्यश् च वध्वश् च बलस्थाश् चापि सर्वशः 2.085.059c बभूवुस् ते भृशं तृप्ताः सर्वे चाहतवाससः 2.085.060a कुञ्जराश् च खरोष्ट्रश् च गोऽश्वाश् च मृगपक्षिणः 2.085.060c बभूवुः सुभृतास् तत्र नान्यो ह्य् अन्यम् अकल्पयत् 2.085.061a नाशुक्लवासास् तत्रासीत् क्षुधितो मलिनो ऽपि वा 2.085.061c रजसा ध्वस्तकेशो वा नरः कश् चिद् अदृश्यत 2.085.062a आजैश् चापि च वाराहैर् निष्ठानवरसंचयैः 2.085.062c फलनिर्यूहसंसिद्धैः सूपैर् गन्धरसान्वितैः 2.085.063a पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः 2.085.063c ददृशुर् विस्मितास् तत्र नरा लौहीः सहस्रशः 2.085.064a बभूवुर् वनपार्श्वेषु कूपाः पायसकर्दमाः 2.085.064c ताश् च कामदुघा गावो द्रुमाश् चासन् मधुश्च्युतः 2.085.065a वाप्यो मैरेय पूर्णाश् च मृष्टमांसचयैर् वृताः 2.085.065c प्रतप्त पिठरैश् चापि मार्गमायूरकौक्कुटैः 2.085.066a पात्रीणां च सहस्राणि शातकुम्भमयानि च 2.085.066c स्थाल्यः कुम्भ्यः करम्भ्यश् च दधिपूर्णाः सुसंस्कृताः 2.085.066e यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः 2.085.067a ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे 2.085.067c बभूवुः पायसस्यान्ते शर्करायाश् च संचयाः 2.085.068a कल्कांश् चूर्णकषायांश् च स्नानानि विविधानि च 2.085.068c ददृशुर् भाजनस्थानि तीर्थेषु सरितां नराः 2.085.069a शुक्लान् अंशुमतश् चापि दन्तधावनसंचयान् 2.085.069c शुक्लांश् चन्दनकल्कांश् च समुद्गेष्व् अवतिष्ठतः 2.085.070a दर्पणान् परिमृष्टांश् च वाससां चापि संचयान् 2.085.070c पादुकोपानहां चैव युग्मान् यत्र सहस्रशः 2.085.071a आञ्जनीः कङ्कतान् कूर्चांश् छत्राणि च धनूंषि च 2.085.071c मर्मत्राणानि चित्राणि शयनान्य् आसनानि च 2.085.072a प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् 2.085.072c अवगाह्य सुतीर्थांश् च ह्रदान् सोत्पल पुष्करान् 2.085.073a नीलवैदूर्यवर्णांश् च मृदून् यवससंचयान् 2.085.073c निर्वापार्थं पशूनां ते ददृशुस् तत्र सर्वशः 2.085.074a व्यस्मयन्त मनुष्यास् ते स्वप्नकल्पं तद् अद्भुतम् 2.085.074c दृष्ट्वातिथ्यं कृतं तादृग् भरतस्य महर्षिणा 2.085.075a इत्य् एवं रममाणानां देवानाम् इव नन्दने 2.085.075c भरद्वाजाश्रमे रम्ये सा रात्रिर् व्यत्यवर्तत 2.085.076a प्रतिजग्मुश् च ता नद्यो गन्धर्वाश् च यथागतम् 2.085.076c भरद्वाजम् अनुज्ञाप्य ताश् च सर्वा वराङ्गनाः 2.085.077a तथैव मत्ता मदिरोत्कटा नरास्; तथैव दिव्यागुरुचन्दनोक्षिताः 2.085.077c तथैव दिव्या विविधाः स्रगुत्तमाः; पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः 2.086.001a ततस् तां रजनीम् उष्य भरतः सपरिच्छदः 2.086.001c कृतातिथ्यो भरद्वाजं कामाद् अभिजगाम ह 2.086.002a तम् ऋषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिम् आगतम् 2.086.002c हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत 2.086.003a कच्चिद् अत्र सुखा रात्रिस् तवास्मद्विषये गता 2.086.003c समग्रस् ते जनः कच्चिद् आतिथ्ये शंस मे ऽनघ 2.086.004a तम् उवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च 2.086.004c आश्रमाद् अभिनिष्क्रन्तम् ऋषिम् उत्तम तेजसं 2.086.005a सुखोषितो ऽस्मि भगवन् समग्रबलवाहनः 2.086.005c तर्पितः सर्वकामैश् च सामात्यो बलवत् त्वया 2.086.006a अपेतक्लमसंतापाः सुभक्ष्याः सुप्रतिश्रयाः 2.086.006c अपि प्रेष्यान् उपादाय सर्वे स्म सुसुखोषिताः 2.086.007a आमन्त्रये ऽहं भगवन् कामं त्वाम् ऋषिसत्तम 2.086.007c समीपं प्रस्थितं भ्रातुर् मैरेणेक्षस्व चक्षुषा 2.086.008a आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः 2.086.008c आचक्ष्व कतमो मार्गः कियान् इति च शंस मे 2.086.009a इति पृष्टस् तु भरतं भ्रातृदर्शनलालसं 2.086.009c प्रत्युवाच महातेजा भरद्वाजो महातपाः 2.086.010a भरतार्धतृतीयेषु योजनेष्व् अजने वने 2.086.010c चित्रकूटो गिरिस् तत्र रम्यनिर्दरकाननः 2.086.011a उत्तरं पार्श्वम् आसाद्य तस्य मन्दाकिनी नदी 2.086.011c पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना 2.086.012a अनन्तरं तत् सरितश् चित्रकूटश् च पर्वतः 2.086.012c ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम् 2.086.013a दक्षिणेनैव मार्गेण सव्यदक्षिणम् एव च 2.086.013c गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते 2.086.013e वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् 2.086.014a प्रयाणम् इति च श्रुत्वा राजराजस्य योषितः 2.086.014c हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् 2.086.015a वेपमाना कृशा दीना सह देव्या सुमन्त्रिया 2.086.015c कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः 2.086.016a असमृद्धेन कामेन सर्वलोकस्य गर्हिता 2.086.016c कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा 2.086.017a तं प्रदक्षिणम् आगम्य भगवन्तं महामुनिम् 2.086.017c अदूराद् भरतस्यैव तस्थौ दीनमनास् तदा 2.086.018a ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः 2.086.018c विशेषं ज्ञातुम् इच्छामि मातॄणां तव राघव 2.086.019a एवम् उक्तस् तु भरतो भरद्वाजेन धार्मिकः 2.086.019c उवाच प्राञ्जलिर् भूत्वा वाक्यं वचनकोविदः 2.086.020a याम् इमां भगवन् दीनां शोकान् अशनकर्शिताम् 2.086.020c पितुर् हि महिषीं देवीं देवताम् इव पश्यसि 2.086.021a एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् 2.086.021c कौसल्या सुषुवे रामं धातारम् अदितिर् यथा 2.086.022a अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः 2.086.022c कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे 2.086.023a एतस्यास् तौ सुतौ देव्याः कुमारौ देववर्णिनौ 2.086.023c उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ 2.086.024a यस्याः कृते नरयाघ्रौ जीवनाशम् इतो गतौ 2.086.024c राजा पुत्रविहीनश् च स्वर्गं दशरथो गतः 2.086.025a ऐश्वर्यकामां कैकेयीम् अनार्याम् आर्यरूपिणीम् 2.086.025c ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् 2.086.025e यतोमूलं हि पश्यामि व्यसनं महद् आत्मनः 2.086.026a इत्य् उक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा 2.086.026c स निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत् 2.086.027a भरद्वाजो महर्षिस् तं ब्रुवन्तं भरतं तदा 2.086.027c प्रत्युवाच महाबुद्धिर् इदं वचनम् अर्थवत् 2.086.028a न दोषेणावगन्तव्या कैकेयी भरत त्वया 2.086.028c रामप्रव्राजनं ह्य् एतत् सुखोदर्कं भविष्यति 2.086.029a अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् 2.086.029c आमन्त्र्य भरतः सैन्यं युज्यताम् इत्य् अचोदयत् 2.086.030a ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्क्रितान् 2.086.030c अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः 2.086.031a गजकन्यागजाश् चैव हेमकक्ष्याः पताकिनः 2.086.031c जीमूता इव घर्मान्ते सघोषाः संप्रतस्थिरे 2.086.032a विविधान्य् अपि यानानि महानि च लघूनि च 2.086.032c प्रययुः सुमहार्हाणि पादैर् एव पदातयः 2.086.033a अथ यानप्रवेकैस् तु कौसल्याप्रमुखाः स्त्रियः 2.086.033c रामदर्शनकाङ्क्षिण्यः प्रययुर् मुदितास् तदा 2.086.034a स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् 2.086.034c आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः 2.086.035a सा प्रयाता महासेना गजवाजिरथाकुला 2.086.035c दक्षिणां दिशम् आवृत्य महामेघ इवोत्थितः 2.086.035e वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः 2.086.036a सा संप्रहृष्टद्विपवाजियोधा; वित्रासयन्ती मृगपक्षिसंघान् 2.086.036c महद् वनं तत् प्रविगाहमाना; रराज सेना भरतस्य तत्र 2.087.001a तया महत्या यायिन्या ध्वजिन्या वनवासिनः 2.087.001c अर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः 2.087.002a ऋक्षाः पृषतसंघाश् च रुरवश् च समन्ततः 2.087.002c दृश्यन्ते वनराजीषु गिरिष्व् अपि नदीषु च 2.087.003a स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः 2.087.003c वृतो महत्या नादिन्या सेनया चतुरङ्गया 2.087.004a सागरौघनिभा सेना भरतस्य महात्मनः 2.087.004c महीं संछादयाम् आस प्रावृषि द्याम् इवाम्बुदः 2.087.005a तुरंगौघैर् अवतता वारणैश् च महाजवैः 2.087.005c अनालक्ष्या चिरं कालं तस्मिन् काले बभूव भूः 2.087.006a स यात्वा दूरम् अध्वानं सुपरिश्रान्त वाहनः 2.087.006c उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् 2.087.007a यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया 2.087.007c व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यम् अब्रवीत् 2.087.008a अयं गिरिश् चित्रकूटस् तथा मन्दाकिनी नदी 2.087.008c एतत् प्रकाशते दूरान् नीलमेघनिभं वनम् 2.087.009a गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति 2.087.009c वारणैर् अवमृद्यन्ते मामकैः पर्वतोपमैः 2.087.010a मुञ्चन्ति कुसुमान्य् एते नगाः पर्वतसानुषु 2.087.010c नीला इवातपापाये तोयं तोयधरा घनाः 2.087.011a किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम् 2.087.011c हयैः समन्ताद् आकीर्णं मकरैर् इव सागरम् 2.087.012a एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः 2.087.012c वायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे 2.087.013a कुर्वन्ति कुसुमापीड्ठशिरःसु सुरभीन् अमी 2.087.013c मेघप्रकाशैः फलकैर् दाक्षिणात्या यथा नराः 2.087.014a निष्कूजम् इव भूत्वेदं वनं घोरप्रदर्शनम् 2.087.014c अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मा 2.087.015a खुरैर् उदीरितो रेणुर् दिवं प्रच्छाद्य तिष्ठति 2.087.015c तं वहत्य् अनिलः शीघ्रं कुर्वन्न् इव मम प्रियम् 2.087.016a स्यन्दनांस् तुरगोपेतान् सूतमुख्यैर् अधिष्ठितान् 2.087.016c एतान् संपततः शीघ्रं पश्य शत्रुघ्न कानने 2.087.017a एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान् 2.087.017c एतम् आविशतः शैलम् अधिवासं पतत्रिणाम् 2.087.018a अतिमात्रम् अयं देशो मनोज्ञः प्रतिभाति मा 2.087.018c तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा 2.087.019a मृगा मृगीभिः सहिता बहवः पृषता वने 2.087.019c मनोज्ञ रूपा लक्ष्यन्ते कुसुमैर् इव चित्रितः 2.087.020a साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम् 2.087.020c यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ 2.087.021a भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः 2.087.021c विविशुस् तद् वनं शूरा धूमं च ददृशुस् ततः 2.087.022a ते समालोक्य धूमाग्रम् ऊचुर् भरतम् आगताः 2.087.022c नामनुष्ये भवत्य् अग्निर् व्यक्तम् अत्रैव राघवौ 2.087.023a अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ 2.087.023c अन्ये रामोपमाः सन्ति व्यक्तम् अत्र तपस्विनः 2.087.024a तच् छ्रुत्वा भरतस् तेषां वचनं साधु संमतम् 2.087.024c सैन्यान् उवाच सर्वांस् तान् अमित्रबलमर्दनः 2.087.025a यत् ता भवन्तस् तिष्ठन्तु नेतो गन्तव्यम् अग्रतः 2.087.025c अहम् एव गमिष्यामि सुमन्त्रो गुरुर् एव च 2.087.026a एवम् उक्तास् ततः सर्वे तत्र तस्थुः समन्ततः 2.087.026c भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत् 2.087.027a व्यवस्थिता या भरतेन सा चमूर्; निरीक्षमाणापि च धूमम् अग्रतः 2.087.027c बभूव हृष्टा नचिरेण जानती; प्रियस्य रामस्य समागमं तदा 2.088.001a दीर्घकालोषितस् तस्मिन् गिरौ गिरिवनप्रियः 2.088.001c विदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन् 2.088.002a अथ दाशरथिश् चित्रं चित्रकूटम् अदर्शयत् 2.088.002c भार्याम् अमरसंकाशः शचीम् इव पुरंदरः 2.088.003a न राज्याद् भ्रंशनं भद्रे न सुहृद्भिर् विनाभवः 2.088.003c मनो मे बाधते दृष्ट्वा रमणीयम् इमं गिरिम् 2.088.004a पश्येमम् अचलं भद्रे नानाद्विजगणायुतम् 2.088.004c शिखरैः खम् इवोद्विद्धैर् धातुमद्भिर् विभूषितम् 2.088.005a के चिद् रजतसंकाशाः के चित् क्षतजसंनिभाः 2.088.005c पीतमाञ्जिष्ठवर्णाश् च के चिन् मणिवरप्रभाः 2.088.006a पुष्यार्ककेतुकाभाश् च के चिज् ज्योती रसप्रभाः 2.088.006c विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिताः 2.088.007a नानामृगगणद्वीपितरक्ष्वृक्षगणैर् वृतः 2.088.007c अदुष्टैर् भात्य् अयं शैलो बहुपक्षिसमाकुलः 2.088.008a आम्रजम्ब्वसनैर् लोध्रैः प्रियालैः पनसैर् धवैः 2.088.008c अङ्कोलैर् भव्यतिनिशैर् बिल्वतिन्दुकवेणुभिः 2.088.009a काश्मर्यरिष्टवरणैर् मधूकैस् तिलकैस् तथा 2.088.009c बदर्यामलकैर् नीपैर् वेत्रधन्वनबीजकैः 2.088.010a पुष्पवद्भिः फलोपेतैश् छायावद्भिर् मनोरमैः 2.088.010c एवमादिभिर् आकीर्णः श्रियं पुष्यत्य् अयं गिरिः 2.088.011a शैलप्रस्थेषु रम्येषु पश्येमान् कामहर्षणान् 2.088.011c किन्नरान् द्वंद्वशो भद्रे रममाणान् मनस्विनः 2.088.012a शाखावसक्तान् खड्गांश् च प्रवराण्य् अम्बराणि च 2.088.012c पश्य विद्याधरस्त्रीणां क्रीडेद् देशान् मनोरमान् 2.088.013a जलप्रपातैर् उद्भेदैर् निष्यन्दैश् च क्व चित् क्व चित् 2.088.013c स्रवद्भिर् भात्य् अयं शैलः स्रवन् मद इव द्विपः 2.088.014a गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् 2.088.014c घ्राणतर्पणम् अभ्येत्य कं नरं न प्रहर्षयेत् 2.088.015a यदीह शरदो ऽनेकास् त्वया सार्धम् अनिन्दिते 2.088.015c लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति 2.088.016a बहुपुष्पफले रम्ये नानाद्विजगणायुते 2.088.016c विचित्रशिखरे ह्य् अस्मिन् रतवान् अस्मि भामिनि 2.088.017a अनेन वनवासेन मया प्राप्तं फलद्वयम् 2.088.017c पितुश् चानृणता धर्मे भरतस्य प्रियं तथा 2.088.018a वैदेहि रमसे कच्चिच् चित्रकूटे मया सह 2.088.018c पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् 2.088.019a इदम् एवामृतं प्राहू राज्ञां राजर्षयः परे 2.088.019c वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः 2.088.020a शिलाः शैलस्य शोभन्ते विशालाः शतशो ऽभितः 2.088.020c बहुला बहुलैर् वर्णैर् नीलपीतसितारुणैः 2.088.021a निशि भान्त्य् अचलेन्द्रस्य हुताशनशिखा इव 2.088.021c ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः 2.088.022a के चित् क्षयनिभा देशाः के चिद् उद्यानसंनिभाः 2.088.022c के चिद् एकशिला भान्ति पर्वतस्यास्य भामिनि 2.088.023a भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः 2.088.023c चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वतः शिवः 2.088.024a कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान् 2.088.024c कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् 2.088.025a मृदिताश् चापविद्धाश् च दृश्यन्ते कमलस्रजः 2.088.025c कामिभिर् वनिते पश्य फलानि विविधानि च 2.088.026a वस्वौकसारां नलिनीम् अत्येतीवोत्तरान् कुरून् 2.088.026c पर्वतश् चित्रकूटो ऽसौ बहुमूलफलोदकः 2.088.027a इमं तु कालं वनिते विजह्रिवांस्; त्वया च सीते सह लक्ष्मणेन च 2.088.027c रतिं प्रपत्स्ये कुलधर्मवर्धिनीं; सतां पथि स्वैर् नियमैः परैः स्थितः 2.089.001a अथ शैलाद् विनिष्क्रम्य मैथिलीं कोसलेश्वरः 2.089.001c अदर्शयच् छुभजलां रम्यां मन्दाकिनीं नदीम् 2.089.002a अब्रवीच् च वरारोहां चारुचन्द्रनिभाननाम् 2.089.002c विदेहराजस्य सुतां रामो राजीवलोचनः 2.089.003a विचित्रपुलिनां रम्यां हंससारससेविताम् 2.089.003c कुसुमैर् उपसंपन्नां पश्य मन्दाकिनीं नदीम् 2.089.004a नानाविधैस् तीररुहैर् वृतां पुष्पफलद्रुमैः 2.089.004c राजन्तीं राजराजस्य नलिनीम् इव सर्वतः 2.089.005a मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् 2.089.005c तीर्थानि रमणीयानि रतिं संजनयन्ति मे 2.089.006a जटाजिनधराः काले वल्कलोत्तरवाससः 2.089.006c ऋषयस् त्व् अवगाहन्ते नदीं मन्दाकिनीं प्रिये 2.089.007a आदित्यम् उपतिष्ठन्ते नियमाद् ऊर्ध्वबाहवः 2.089.007c एते ऽपरे विशालाक्षि मुनयः संशितव्रताः 2.089.008a मारुतोद्धूत शिखरैः प्रनृत्त इव पर्वतः 2.089.008c पादपैः पत्रपुष्पाणि सृजद्भिर् अभितो नदीम् 2.089.009a कच्चिन् मणिनिकाशोदां कच्चित् पुलिनशालिनीम् 2.089.009c कच्चित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् 2.089.010a निर्धूतान् वायुना पश्य विततान् पुष्पसंचयान् 2.089.010c पोप्लूयमानान् अपरान् पश्य त्वं जलमध्यगान् 2.089.011a तांश् चातिवल्गु वचसो रथाङ्गाह्वयना द्विजाः 2.089.011c अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः 2.089.012a दर्शनं चित्रकूटस्य मन्दाकिन्याश् च शोभने 2.089.012c अधिकं पुरवासाच् च मन्ये च तव दर्शनात् 2.089.013a विधूतकलुषैः सिद्धैस् तपोदमशमान्वितैः 2.089.013c नित्यविक्षोभित जलां विहाहस्व मया सह 2.089.014a सखीवच् च विगाहस्व सीते मन्दकिनीम् इमाम् 2.089.014c कमलान्य् अवमज्जन्ती पुष्कराणि च भामिनि 2.089.015a त्वं पौरजनवद् व्यालान् अयोध्याम् इव पर्वतम् 2.089.015c मन्यस्व वनिते नित्यं सरयूवद् इमां नदीम् 2.089.016a लक्ष्मणश् चैव धर्मात्मा मन्निदेशे व्यवस्थितः 2.089.016c त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम 2.089.017a उपस्पृशंस् त्रिषवणं मधुमूलफलाशनः 2.089.017c नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह 2.089.018a इमां हि रम्यां गजयूथलोलितां; निपीततोयां गजसिंहवानरैः 2.089.018c सुपुष्पितैः पुष्पधरैर् अलंकृतां; न सो ऽस्ति यः स्यान् न गतक्रमः सुखी 2.089.019a इतीव रामो बहुसंगतं वचः; प्रिया सहायः सरितं प्रति ब्रुवन् 2.089.019c चचार रम्यं नयनाञ्जनप्रभं; स चित्रकूटं रघुवंशवर्धनः 2.090.001a तथा तत्रासतस् तस्य भरतस्योपयायिनः 2.090.001c सैन्य रेणुश् च शब्दश् च प्रादुरास्तां नभः स्पृशौ 2.090.002a एतस्मिन्न् अन्तरे त्रस्ताः शब्देन महता ततः 2.090.002c अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर् दिशः 2.090.003a स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः 2.090.003c तांश् च विप्रद्रुतान् सर्वान् यूथपान् अन्ववैक्षत 2.090.004a तांश् च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम् 2.090.004c उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसं 2.090.005a हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास् त्वया 2.090.005c भीमस्तनितगम्भीरस् तुमुलः श्रूयते स्वनः 2.090.006a राजा वा राजमात्रो वा मृगयाम् अटते वने 2.090.006c अन्यद् वा श्वापदं किं चित् सौमित्रे ज्ञातुम् अर्हसि 2.090.006e सर्वम् एतद् यथातत्त्वम् अचिराज् ज्ञातुम् अर्हसि 2.090.007a स लक्ष्मणः संत्वरितः सालम् आरुह्य पुष्पितम् 2.090.007c प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशम् अवैक्षत 2.090.008a उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् 2.090.008c रथाश्वगजसंबाधां यत्तैर् युक्तां पदातिभिः 2.090.009a ताम् अश्वगजसंपूर्णां रथध्वजविभूषिताम् 2.090.009c शशंस सेनां रामाय वचनं चेदम् अब्रवीत् 2.090.010a अग्निं संशमयत्व् आर्यः सीता च भजतां गुहाम् 2.090.010c सज्यं कुरुष्व चापं च शरांश् च कवचं तथा 2.090.011a तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह 2.090.011c अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम् 2.090.012a एवम् उक्क्तस् तु रामेण लक्ष्माणो वाक्यम् अब्रवीत् 2.090.012c दिधक्षन्न् इव तां सेनां रुषितः पावको यथा 2.090.013a संपन्नं राज्यम् इच्छंस् तु व्यक्तं प्राप्याभिषेचनम् 2.090.013c आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः 2.090.014a एष वै सुमःठश्रीमान् विटपी संप्रकाशते 2.090.014c विराजत्य् उद्गतस्कन्धः कोविदार ध्वजो रथे 2.090.015a भजन्त्य् एते यथाकामम् अश्वान् आरुह्य शीघ्रगान् 2.090.015c एते भ्राजन्ति संहृष्टा जगान् आरुह्य सादिनः 2.090.016a गृहीतधनुषौ चावां गिरिं वीर श्रयावहे 2.090.016c अपि नौ वशम् आगच्छेत् कोविदारध्वजो रणे 2.090.017a अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् 2.090.017c त्वया राघव संप्राप्तं सीतया च मया तथा 2.090.018a यन्निमित्तं भवान् राज्याच् च्युतो राघव शाश्वतीम् 2.090.018c संप्राप्तो ऽयम् अरिर् वीर भरतो वध्य एव मे 2.090.019a भरतस्य वधे दोषं नाहं पश्यामि राघव 2.090.019c पूर्वापकरिणां त्यागे न ह्य् अधर्मो विधीयते 2.090.019e एतस्मिन्न् निहते कृत्स्नाम् अनुशाधि वसुंधराम् 2.090.020a अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका 2.090.020c मया पश्येत् सुदुःखार्ता हस्तिभग्नम् इव द्रुमम् 2.090.021a कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् 2.090.021c कलुषेणाद्य महता मेदिनी परिमुच्यताम् 2.090.022a अद्येमं संयतं क्रोधम् असत्कारं च मानद 2.090.022c मोक्ष्यामि शत्रुसैन्येषु कक्षेष्व् इव हुताशनम् 2.090.023a अद्यैतच् चित्रकूटस्य काननं निशितैः शरैः 2.090.023c भिन्दञ् शत्रुशरीराणि करिष्ये शोणितोक्षितम् 2.090.024a शरैर् निर्भिन्नहृदयान् कुञ्जरांस् तुरगांस् तथा 2.090.024c श्वापदाः परिकर्षन्तु नराश् च निहतान् मया 2.090.025a शराणां धनुषश् चाहम् अनृणो ऽस्मि महावने 2.090.025c ससैन्यं भरतं हत्वा भविष्यामि न संशयः 2.091.001a सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् 2.091.001c रामस् तु परिसान्त्व्याथ वचनं चेदम् अब्रवीत् 2.091.002a किम् अत्र धनुषा कार्यम् असिना वा सचर्मणा 2.091.002c महेष्वासे महाप्राज्ञे भरते स्वयम् आगते 2.091.003a प्राप्तकालं यद् एषो ऽस्मान् भरतो द्रष्टुम् इच्छति 2.091.003c अस्मासु मनसाप्य् एष नाहितं किं चिद् आचरेत् 2.091.004a विप्रियं कृतपूर्वं ते भरतेन कदा न किम् 2.091.004c ईदृशं वा भयं ते ऽद्य भरतं यो ऽत्र शङ्कसे 2.091.005a न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः 2.091.005c अहं ह्य् अप्रियम् उक्तः स्यां भरतस्याप्रिये कृते 2.091.006a कथं नु पुत्राः पितरं हन्युः कस्यां चिद् आपदि 2.091.006c भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणम् आत्मनः 2.091.007a यदि राज्यस्य हेतोस् त्वम् इमां वाचं प्रभाषसे 2.091.007c वक्ष्यामि भरतं दृष्ट्वा राज्यम् अस्मै प्रदीयताम् 2.091.008a उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः 2.091.008c राज्यम् अस्मै प्रयच्छेति बाढम् इत्य् एव वक्ष्यति 2.091.009a तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः 2.091.009c लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया 2.091.010a व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह 2.091.010c एष मन्ये महाबाहुर् इहास्मान् द्रष्टुम् आगतः 2.091.011a वनवासम् अनुध्याय गृहाय प्रतिनेष्यति 2.091.011c इमां वाप्य् एश वैदेहीम् अत्यन्तसुखसेविनीम् 2.091.012a एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौ 2.091.012c वायुवेगसमौ वीर जवनौ तुरगोत्तमौ 2.091.013a स एष सुमहाकायः कम्पते वाहिनीमुखे 2.091.013c नागः शत्रुंजयो नाम वृद्धस् तातस्य धीमतः 2.091.014a अवतीर्य तु सालाग्रात् तस्मात् स समितिंजयः 2.091.014c लक्ष्मणः प्राञ्जलिर् भूत्वा तस्थौ रामस्य पार्श्वतः 2.091.015a भरतेनाथ संदिष्टा संमर्दो न भवेद् इति 2.091.015c समन्तात् तस्य शैलस्य सेनावासम् अकल्पयत् 2.091.016a अध्यर्धम् इक्ष्वाकुचमूर् योजनं पर्वतस्य सा 2.091.016c पार्श्वे न्यविशद् आवृत्य गजवाजिरथाकुला 2.091.017a सा चित्रकूटे भरतेन सेना; धर्मं पुरस्कृत्य विधूय दर्पम् 2.091.017c प्रसादनार्थं रघुनन्दनस्य; विरोचते नीतिमता प्रणीता 2.092.001a निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः 2.092.001c अभिगन्तुं स काकुत्स्थम् इयेष गुरुवर्तकम् 2.092.002a निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत् 2.092.002c भरतो भ्रातरं वाक्यं शत्रुघ्नम् इदम् अब्रवीत् 2.092.003a क्षिप्रं वनम् इदं सौम्य नरसंघैः समन्ततः 2.092.003c लुब्धैश् च सहितैर् एभिस् त्वम् अन्वेषितुम् अर्हसि 2.092.004a यावन् न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् 2.092.004c वैदेहीं वा महाभागां न मे शान्तिर् भविष्यति 2.092.005a यावन् न चन्द्रसंकाशं द्रक्ष्यामि शुभम् आननम् 2.092.005c भ्रातुः पद्मपलाशाक्षं न मे शान्तिर् भविष्यति 2.092.006a यावन् न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौ 2.092.006c शिरसा धारयिष्यामि न मे शान्तिर् भविष्यति 2.092.007a यावन् न राज्ये राज्यार्हः पितृपैतामहे स्थितः 2.092.007c अभिषेकजलक्लिन्नो न मे शान्तिर् भविष्यति 2.092.008a कृतकृत्या महाभागा वैदेही जनकात्मजा 2.092.008c भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति 2.092.009a सुभगश् चित्रकूटो ऽसौ गिरिराजोपमो गिरिः 2.092.009c यस्मिन् वसति काकुत्स्थः कुबेर इवनन्दने 2.092.010a कृतकार्यम् इदं दुर्गं वनं व्यालनिषेवितम् 2.092.010c यद् अध्यास्ते महातेजा रामः शस्त्रभृतां वरः 2.092.011a एवम् उक्त्वा महातेजा भरतः पुरुषर्षभः 2.092.011c पद्भ्याम् एव महातेजाः प्रविवेश महद् वनम् 2.092.012a स तानि द्रुमजालानि जातानि गिरिसानुषु 2.092.012c पुष्पिताग्राणि मध्येन जगाम वदतां वरः 2.092.013a स गिरेश् चित्रकूटस्य सालम् आसाद्य पुष्पितम् 2.092.013c रामाश्रमगतस्याग्नेर् ददर्श ध्वजम् उच्छ्रितम् 2.092.014a तं दृष्ट्वा भरतः श्रीमान् मुमोद सहबान्धवः 2.092.014c अत्र राम इति ज्ञात्वा गतः पारम् इवाम्भसः 2.092.015a स चित्रकूटे तु गिरौ निशाम्य; रामाश्रमं पुण्यजनोपपन्नम् 2.092.015c गुहेन सार्धं त्वरितो जगाम; पुनर् निवेश्यैव चमूं महात्मा 2.093.001a निविष्टायां तु सेनायाम् उत्सुको भरतस् तदा 2.093.001c जगाम भ्रातरं द्रष्टुं शत्रुघ्नम् अनुदर्शयन् 2.093.002a ऋषिं वसिष्ठं संदिश्य मातॄर् मे शीघ्रम् आनय 2.093.002c इति तरितम् अग्रे स जागम गुरुवत्सलः 2.093.003a सुमन्त्रस् त्व् अपि शतुघ्नम् अदूराद् अन्वपद्यत 2.093.003c रामदार्शनजस् तर्षो भरतस्येव तस्य च 2.093.004a गच्छन्न् एवाथ भरतस् तापसालयसंस्थिताम् 2.093.004c भ्रातुः पर्णकुटीं श्रीमान् उटजं च ददर्श ह 2.093.005a शालायास् त्व् अग्रतस् तस्या ददर्श भरतस् तदा 2.093.005c काष्टानि चावभग्नानि पुष्पाण्य् अवचितानि च 2.093.006a ददर्श च वने तस्मिन् महतः संचयान् कृतान् 2.093.006c मृगाणां महिषाणां च करीषैः शीतकारणात् 2.093.007a गच्छन् एव महाबाहुर् द्युतिमान् भरतस् तदा 2.093.007c शत्रुघ्नं चाब्रवीद् धृष्टस् तान् अमात्यांश् च सर्वशः 2.093.008a मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यम् अब्रवीत् 2.093.008c नातिदूरे हि मन्ये ऽहं नदीं मन्दाकिनीम् इतः 2.093.009a उच्चैर् बद्धानि चीराणि लक्ष्मणेन भवेद् अयम् 2.093.009c अभिज्ञानकृतः पन्था विकाले गन्तुम् इच्छता 2.093.010a इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् 2.093.010c शैलपार्श्वे परिक्रान्तम् अन्योन्यम् अभिगर्जताम् 2.093.011a यम् एवाधातुम् इच्छन्ति तापसाः सततं वने 2.093.011c तस्यासौ दृश्यते धूमः संकुलः कृष्टवर्त्मनः 2.093.012a अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् 2.093.012c आर्यं द्रक्ष्यामि संहृष्टो महर्षिम् इव राघवम् 2.093.013a अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः 2.093.013c मन्दाकिनीम् अनुप्राप्तस् तं जनं चेदम् अब्रवीत् 2.093.014a जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः 2.093.014c जनेन्द्रो निर्जनं प्राप्य धिन् मे जन्म सजीवितम् 2.093.015a मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः 2.093.015c सरान् कामान् परित्यज्य वने वसति राघवः 2.093.016a इति लोकसमाक्रुष्टः पादेष्व् अद्य प्रसादयन् 2.093.016c रामस्य निपतिष्यामि सीतायाश् च पुनः पुनः 2.093.017a एवं स विलपंस् तस्मिन् वने दशरथात्मजः 2.093.017c ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् 2.093.018a सालतालाश्वकर्णानां पर्णैर् बहुभिर् आवृताम् 2.093.018c विशालां मृदुभिस् तीर्णां कुशैर् वेदिम् इवाध्वरे 2.093.019a शक्रायुध निकाशैश् च कार्मुकैर् भारसाधनैः 2.093.019c रुक्मपृष्ठैर् महासारैः शोभितां शत्रुबाधकैः 2.093.020a अर्करश्मिप्रतीकाशैर् घोरैस् तूणीगतैः शरैः 2.093.020c शोभितां दीप्तवदनैः सर्पैर् भोगवतीम् इव 2.093.021a महारजतवासोभ्याम् असिभ्यां च विराजिताम् 2.093.021c रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् 2.093.022a गोधाङ्गुलित्रैर् आसाक्तैश् चित्रैः काञ्चनभूषितैः 2.093.022c अरिसंघैर् अनाधृष्यां मृगैः सिंहगुहाम् इव 2.093.023a प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् 2.093.023c ददर्श भरतस् तत्र पुण्यां रामनिवेशने 2.093.024a निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् 2.093.024c उटजे रामम् आसीनां जटामण्डलधारिणम् 2.093.025a तं तु कृष्णाजिनधरं चीरवल्कलवाससं 2.093.025c ददर्श रामम् आसीनम् अभितः पावकोपमम् 2.093.026a सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् 2.093.026c पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम् 2.093.027a उपविष्टं महाबाहुं ब्रह्माणम् इव शाश्वतम् 2.093.027c स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च 2.093.028a तं दृष्ट्वा भरतः श्रीमान् दुःखमोहपरिप्लुतः 2.093.028c अभ्यधावत धर्मात्मा भरतः कैकयीसुतः 2.093.029a दृष्ट्वा च विललापार्तो बाष्पसंदिग्धया गिरा 2.093.029c अशक्नुवन् धारयितुं धैर्याद् वचनम् अब्रवीत् 2.093.030a यः संसदि प्रकृतिभिर् भवेद् युक्त उपासितुम् 2.093.030c वन्यैर् मृगैर् उपासीनः सो ऽयम् आस्ते ममाग्रजः 2.093.031a वासोभिर् बहुसाहस्रैर् यो महात्मा पुरोचितः 2.093.031c मृगाजिने सो ऽयम् इह प्रवस्ते धर्मम् आचरन् 2.093.032a अधारयद् यो विविधाश् चित्राः सुमनसस् तदा 2.093.032c सो ऽयं जटाभारम् इमं सहते राघवः कथम् 2.093.033a यस्य यज्ञैर् यथादिष्टैर् युक्तो धर्मस्य संचयः 2.093.033c शरीर क्लेशसंभूतं स धर्मं परिमार्गते 2.093.034a चन्दनेन महार्हेण यस्याङ्गम् उपसेवितम् 2.093.034c मलेन तस्याङ्गम् इदं कथम् आर्यस्य सेव्यते 2.093.035a मन्निमित्तम् इदं दुःखं प्राप्तो रामः सुखोचितः 2.093.035c धिग् जीवितं नृशंसस्य मम लोकविगर्हितम् 2.093.036a इत्य् एवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः 2.093.036c पादाव् अप्राप्य रामस्य पपात भरतो रुदन् 2.093.037a दुःखाभितप्तो भरतो राजपुत्रो महाबलः 2.093.037c उक्त्वार्येति सकृद् दीनं पुनर् नोवाच किं चन 2.093.038a बाष्पापिहित कण्ठश् च प्रेक्ष्य रामं यशस्विनम् 2.093.038c आर्येत्य् एवाभिसंक्रुश्य व्याहर्तुं नाशकत् ततः 2.093.039a शत्रुघ्नश् चापि रामस्य ववन्दे चरणौ रुदन् 2.093.039c ताव् उभौ स समालिङ्ग्य रामो ऽप्य् अश्रूण्य् अवर्तयत् 2.093.040a ततः सुमन्त्रेण गुहेन चैव; समीयतू राजसुताव् अरण्ये 2.093.040c दिवाकरश् चैव निशाकरश् च; यथाम्बरे शुक्रबृहस्पतिभ्याम् 2.093.041a तान् पार्थिवान् वारणयूथपाभान्; समागतांस् तत्र महत्य् अरण्ये 2.093.041c वनौकसस् ते ऽपि समीक्ष्य सर्वे ऽप्य्; अश्रूण्य् अमुञ्चन् प्रविहाय हर्षम् 2.094.001a आघ्राय रामस् तं मूर्ध्नि परिष्वज्य च राघवः 2.094.001c अङ्के भरतम् आरोप्य पर्यपृच्छत् समाहितः 2.094.002a क्व नु ते ऽभूत् पिता तात यद् अरण्यं त्वम् आगतः 2.094.002c न हि त्वं जीवतस् तस्य वनम् आगन्तुम् अर्हसि 2.094.003a चिरस्य बत पश्यामि दूराद् भरतम् आगतम् 2.094.003c दुष्प्रतीकम् अरण्ये ऽस्मिन् किं तात वनम् आगतः 2.094.004a कच्चिद् दशरथो राजा कुशली सत्यसंगरः 2.094.004c राजसूयाश्वमेधानाम् आहर्ता धर्मनिश्चयः 2.094.005a स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः 2.094.005c इक्ष्वाकूणाम् उपाध्यायो यथावत् तात पूज्यते 2.094.006a तात कच्चिच् च कौसल्या सुमित्रा च प्रजावती 2.094.006c सुखिनी कच्चिद् आर्या च देवी नन्दति कैकयी 2.094.007a कच्चिद् विनय संपन्नः कुलपुत्रो बहुश्रुतः 2.094.007c अनसूयुर् अनुद्रष्टा सत्कृतस् ते पुरोहितः 2.094.008a कच्चिद् अग्निषु ते युक्तो विधिज्ञो मतिमान् ऋजुः 2.094.008c हुतं च होष्यमाणं च काले वेदयते सदा 2.094.009a इष्वस्त्रवरसंपन्नम् अर्थशास्त्रविशारदम् 2.094.009c सुधन्वानम् उपाध्यायं कच्चित् त्वं तात मन्यसे 2.094.010a कच्चिद् आत्म समाः शूराः श्रुतवन्तो जितेन्द्रियाः 2.094.010c कुलीनाश् चेङ्गितज्ञाश् च कृतास् ते तात मन्त्रिणः 2.094.011a मन्त्रो विजयमूलं हि राज्ञां भवति राघव 2.094.011c सुसंवृतो मन्त्रधरैर् अमात्यैः शास्त्रकोविदैः 2.094.012a कच्चिन् निद्रावशं नैषि कच्चित् काले विबुध्यसे 2.094.012c कच् चिंश् चापररात्रिषु चिन्तयस्य् अर्थनैपुणम् 2.094.013a कच्चिन् मन्त्रयसे नैकः कच्चिन् न बहुभिः सह 2.094.013c कच्चित् ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति 2.094.014a कच्चिद् अर्थं विनिश्चित्य लघुमूलं महोदयम् 2.094.014c क्षिप्रम् आरभसे कर्तुं न दीर्घयसि राघव 2.094.015a कच्चित् तु सुकृतान्य् एव कृतरूपाणि वा पुनः 2.094.015c विदुस् ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः 2.094.016a कच्चिन् न तर्कैर् युक्त्वा वा ये चाप्य् अपरिकीर्तिताः 2.094.016c त्वया वा तव वामात्यैर् बुध्यते तात मन्त्रितम् 2.094.017a कच्चित् सहस्रान् मूर्खाणाम् एकम् इच्छसि पण्डितम् 2.094.017c पण्डितो ह्य् अर्थकृच्छ्रेषु कुर्यान् निःश्रेयसं महत् 2.094.018a सहस्राण्य् अपि मूर्खाणां यद्य् उपास्ते महीपतिः 2.094.018c अथ वाप्य् अयुतान्य् एव नास्ति तेषु सहायता 2.094.019a एको ऽप्य् अमात्यो मेधावी शूरो दक्षो विचक्षणः 2.094.019c राजानं राजमात्रं वा प्रापयेन् महतीं श्रियम् 2.094.020a कच्चिन् मुख्या महत्स्व् एव मध्यमेषु च मध्यमाः 2.094.020c जघन्याश् च जघन्येषु भृत्याः कर्मसु योजिताः 2.094.021a अमात्यान् उपधातीतान् पितृपैतामःठशुचीन् 2.094.021c श्रेष्ठ्ठश्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु 2.094.022a कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा 2.094.022c उग्रप्रतिग्रहीतारं कामयानम् इव स्त्रियः 2.094.023a उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् 2.094.023c शूरम् ऐश्वर्यकामं च यो न हन्ति स वध्यते 2.094.024a कच्चिद् धृष्टश् च शूरश् च धृतिमान् मतिम्ठशुचिः 2.094.024c कुलीनश् चानुरक्तश् च दक्षः सेनापतिः कृतः 2.094.025a बलवन्तश् च कच्चित् ते मुख्या युद्धविशारदाः 2.094.025c दृष्टापदाना विक्रान्तास् त्वया सत्कृत्य मानिताः 2.094.026a क चिद् बलस्य भक्तं च वेतनं च यथोचितम् 2.094.026c संप्राप्तकालं दातव्यं ददासि न विलम्बसे 2.094.027a कालातिक्रमणे ह्य् एव भक्त वेतनयोर् भृताः 2.094.027c भर्तुः कुप्यन्ति दुष्यन्ति सो ऽनर्थः सुमहान् स्मृतः 2.094.028a कच्चित् सर्वे ऽनुरक्तास् त्वां कुलपुत्राः प्रधानतः 2.094.028c कच्चित् प्राणांस् तवार्थेषु संत्यजन्ति समाहिताः 2.094.029a कच्चिज् जानपदो विद्वान् दक्षिणः प्रतिभानवान् 2.094.029c यथोक्तवादी दूतस् ते कृतो भरत पण्डितः 2.094.030a कच्चिद् अष्टादशान्य् एषु स्वपक्षे दश पञ्च च 2.094.030c त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः 2.094.031a कच्चिद् व्यपास्तान् अहितान् प्रतियातांश् च सर्वदा 2.094.031c दुर्बलान् अनवज्ञाय वर्तसे रिपुसूदन 2.094.032a कच्चिन् न लोकायतिकान् ब्राह्मणांस् तात सेवसे 2.094.032c अनर्थ कुशला ह्य् एते बालाः पण्डितमानिनः 2.094.033a धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः 2.094.033c बुद्धिमान् वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते 2.094.034a वीरैर् अध्युषितां पूर्वम् अस्माकं तात पूर्वकैः 2.094.034c सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम् 2.094.035a ब्राह्मणैः क्षत्रियैर् वैश्यैः स्वकर्मनिरतैः सदा 2.094.035c जितेन्द्रियैर् महोत्साहैर् वृतामात्यैः सहस्रशः 2.094.036a प्रासादैर् विविधाकारैर् वृतां वैद्यजनाकुलाम् 2.094.036c कच्चित् समुदितां स्फीताम् अयोध्यां परिरक्षसि 2.094.037a कच्चिच् चैत्यशतैर् जुष्टः सुनिविष्टजनाकुलः 2.094.037c देवस्थानैः प्रपाभिश् च तडागैश् चोपशोभितः 2.094.038a प्रहृष्टनरनारीकः समाजोत्सवशोभितः 2.094.038c सुकृष्टसीमा पशुमान् हिंसाभिर् अभिवर्जितः 2.094.039a अदेवमातृको रम्यः श्वापदैः परिवर्जितः 2.094.039c कच्चिज् जनपदः स्फीतः सुखं वसति राघव 2.094.040a कच्चित् ते दयिताः सर्वे कृषिगोरक्षजीविनः 2.094.040c वार्तायां संश्रितस् तात लोको हि सुखम् एधते 2.094.041a तेषां गुप्तिपरीहारैः कच्चित् ते भरणं कृतम् 2.094.041c रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः 2.094.042a कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताश् च सुरक्षिताः 2.094.042c कच्चिन् न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे 2.094.043a कच्चिन् नाग वनं गुप्तं कुञ्जराणं च तृप्यसि 2.094.043c कच्चिद् दर्शयसे नित्यं मनुष्याणां विभूषितम् 2.094.043e उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे 2.094.044a कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः 2.094.044c यन्त्रैश् च परिपूर्णानि तथा शिल्पिधनुर्धरैः 2.094.045a आयस् ते विपुलः कच्चित् कच्चिद् अल्पतरो व्ययः 2.094.045c अपात्रेषु न ते कच्चित् कोशो गच्छति राघव 2.094.046a देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च 2.094.046c योधेषु मित्रवर्गेषु कच्चिद् गच्छति ते व्ययः 2.094.047a कच्चिद् आर्यो विशुद्धात्मा क्षारितश् चोरकर्मणा 2.094.047c अपृष्टः शास्त्रकुशलैर् न लोभाद् बध्यते शुचिः 2.094.048a गृहीतश् चैव पृष्टश् च काले दृष्टः सकारणः 2.094.048c कच्चिन् न मुच्यते चोरो धनलोभान् नरर्षभ 2.094.049a व्यसने कच्चिद् आढ्यस्य दुगतस्य च राघव 2.094.049c अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः 2.094.050a यानि मिथ्याभिशस्तानां पतन्त्य् अस्राणि राघव 2.094.050c तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थम् अनुशासतः 2.094.051a कच्चिद् वृधांश् च बालांश् च वैद्यमुख्यांश् च राघव 2.094.051c दानेन मनसा वाचा त्रिभिर् एतैर् बुभूषसे 2.094.052a कच्चिद् गुरूंश् च वृद्धांश् च तापसान् देवतातिथीन् 2.094.052c चैत्यांश् च सर्वान् सिद्धार्थान् ब्राह्मणांश् च नमस्यसि 2.094.053a कच्चिद् अर्थेन वा धर्मं धर्मं धर्मेण वा पुनः 2.094.053c उभौ वा प्रीतिलोभेन कामेन न विबाधसे 2.094.054a कच्चिद् अर्थं च धर्मं च कामं च जयतां वर 2.094.054c विभज्य काले कालज्ञ सर्वान् भरत सेवसे 2.094.055a कच्चित् ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदः 2.094.055c आशंसन्ते महाप्राज्ञ पौरजानपदैः सह 2.094.056a नास्तिक्यम् अनृतं क्रोधं प्रमादं दीर्घसूत्रताम् 2.094.056c अदर्शनं ज्ञानवताम् आलस्यं पञ्चवृत्तिताम् 2.094.057a एकचिन्तनम् अर्थानाम् अनर्थज्ञैश् च मन्त्रणम् 2.094.057c निश्चितानाम् अनारम्भं मन्त्रस्यापरिलक्षणम् 2.094.058a मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः 2.094.058c कच्चित् त्वं वर्जयस्य् एतान् राजदोषांश् चतुर्दश 2.094.059a कच्चित् स्वादुकृतं भोज्यम् एको नाश्नासि राघव 2.094.059c कच्चिद् आशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि 2.095.001a रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह 2.095.001c किं मे धर्माद् विहीनस्य राजधर्मः करिष्यति 2.095.002a शाश्वतो ऽयं सदा धर्मः स्थितो ऽस्मासु नरर्षभ 2.095.002c ज्येष्ठ पुत्रे स्थिते राजन् न कनीयान् भवेन् नृपः 2.095.003a स समृद्धां मया सार्धम् अयोध्यां गच्छ राघव 2.095.003c अभिषेचय चात्मानं कुलस्यास्य भवाय नः 2.095.004a राजानं मानुषं प्राहुर् देवत्वे संमतो मम 2.095.004c यस्य धर्मार्थसहितं वृत्तम् आहुर् अमानुषम् 2.095.005a केकयस्थे च मयि तु त्वयि चारण्यम् आश्रिते 2.095.005c दिवम् आर्य गतो राजा यायजूकः सतां मतः 2.095.006a उत्तिष्ठ पुरुषव्याघ्र क्रियताम् उदकं पितुः 2.095.006c अहं चायं च शत्रुघ्नः पूर्वम् एव कृतोदकौ 2.095.007a प्रियेण किल दत्तं हि पितृलोकेषु राघव 2.095.007c अक्षय्यं भवतीत्य् आहुर् भवांश् चैव पितुः प्रियः 2.095.008a तां श्रुत्वा करुणां वाचं पितुर् मरणसंहिताम् 2.095.008c राघवो भरतेनोक्तां बभूव गतचेतनः 2.095.009a वाग्वज्रं भरतेनोक्तम् अमनोज्ञं परंतपः 2.095.009c प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः 2.095.009e वने परशुना कृत्तस् तथा भुवि पपात ह 2.095.010a तथा हि पतितं रामं जगत्यां जगतीपतिम् 2.095.010c कूलघातपरिश्रान्तं प्रसुप्तम् इव कुञ्जरम् 2.095.011a भ्रातरस् ते महेष्वासं सर्वतः शोककर्शितम् 2.095.011c रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै 2.095.012a स तु संज्ञां पुनर् लब्ध्वा नेत्राभ्याम् आस्रम् उत्सृजन् 2.095.012c उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम् 2.095.013a किं नु तस्य मया कार्यं दुर्जातेन महात्मना 2.095.013c यो मृतो मम शोकेन न मया चापि संस्कृतः 2.095.014a अहो भरत सिद्धार्थो येन राजा त्वयानघ 2.095.014c शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः 2.095.015a निष्प्रधानाम् अनेकाग्रं नरेन्द्रेण विनाकृताम् 2.095.015c निवृत्तवनवासो ऽपि नायोध्यां गन्तुम् उत्सहे 2.095.016a समाप्तवनवासं माम् अयोध्यायां परंतप 2.095.016c को नु शासिष्यति पुनस् ताते लोकान्तरं गते 2.095.017a पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्य् आह सान्त्वयन् 2.095.017c वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्य् अहम् 2.095.018a एवम् उक्त्वा स भरतं भार्याम् अभ्येत्य राघवः 2.095.018c उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम् 2.095.019a सीते मृतस् ते श्वशुरः पित्रा हीनो ऽसि लक्ष्मण 2.095.019c भरतो दुःखम् आचष्टे स्वर्गतं पृथिवीपतिम् 2.095.020a सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् 2.095.020c उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः 2.095.021a आनयेङ्गुदिपिण्याकं चीरम् आहर चोत्तरम् 2.095.021c जलक्रियार्थं तातस्य गमिष्यामि महात्मनः 2.095.022a सीता पुरस्ताद् व्रजतु त्वम् एनाम् अभितो व्रज 2.095.022c अहं पश्चाद् गमिष्यामि गतिर् ह्य् एषा सुदारुणा 2.095.023a ततो नित्यानुगस् तेषां विदितात्मा महामतिः 2.095.023c मृदुर् दान्तश् च शान्तश् च रामे च दृढ भक्तिमान् 2.095.024a सुमन्त्रस् तैर् नृपसुतैः सार्धम् आश्वास्य राघवम् 2.095.024c अवातारयद् आलम्ब्य नदीं मन्दाकिनीं शिवाम् 2.095.025a ते सुतीर्थां ततः कृच्छ्राद् उपागम्य यशस्विनः 2.095.025c नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् 2.095.026a शीघ्रस्रोतसम् आसाद्य तीर्थं शिवम् अकर्दमम् 2.095.026c सिषिचुस् तूदकं राज्ञे तत एतद् भवत्व् इति 2.095.027a प्रगृह्य च महीपालो जलपूरितम् अञ्जलिम् 2.095.027c दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत् 2.095.028a एतत् ते राजशार्दूल विमलं तोयम् अक्षयम् 2.095.028c पितृलोकगतस्याद्य मद्दत्तम् उपतिष्ठतु 2.095.029a ततो मन्दाकिनी तीरात् प्रत्युत्तीर्य स राघवः 2.095.029c पितुश् चकार तेजस्वी निवापं भ्रातृभिः सह 2.095.030a ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे 2.095.030c न्यस्य रामः सुदुःखार्तो रुदन् वचनम् अब्रवीत् 2.095.031a इदं भुङ्क्ष्व महाराजप्रीतो यद् अशना वयम् 2.095.031c यदन्नः पुरुषो भवति तदन्नास् तस्य देवताः 2.095.032a ततस् तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् 2.095.032c आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् 2.095.033a ततः पर्णकुटीद्वारम् आसाद्य जगतीपतिः 2.095.033c परिजग्राह पाणिभ्याम् उभौ भरतलक्ष्मणौ 2.095.034a तेषां तु रुदतां शब्दात् प्रतिश्रुत्काभवद् गिरौ 2.095.034c भ्रातॄणां सह वैदेह्या सिंहानां नर्दताम् इव 2.095.035a विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः 2.095.035c अब्रुवंश् चापि रामेण भरतः संगतो ध्रुवम् 2.095.035e तेषाम् एव मःठशब्दः शोचतां पितरं मृतम् 2.095.036a अथ वासान् परित्यज्य तं सर्वे ऽभिमुखाः स्वनम् 2.095.036c अप्य् एक मनसो जग्मुर् यथास्थानं प्रधाविताः 2.095.037a हयैर् अन्ये गजैर् अन्ये रथैर् अन्ये स्वलंकृतैः 2.095.037c सुकुमारास् तथैवान्ये पद्भिर् एव नरा ययुः 2.095.038a अचिरप्रोषितं रामं चिरविप्रोषितं यथा 2.095.038c द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् 2.095.039a भ्रातॄणां त्वरितास् ते तु द्रष्टुकामाः समागमम् 2.095.039c ययुर् बहुविधैर् यानैः खुरनेमिसमाकुलैः 2.095.040a सा भूमिर् बहुभिर् यानैः खुरनेमिसमाहता 2.095.040c मुमोच तुमुलं शब्दं द्यौर् इवाभ्रसमागमे 2.095.041a तेन वित्रासिता नागाः करेणुपरिवारिताः 2.095.041c आवासयन्तो गन्धेन जग्मुर् अन्यद् वनं ततः 2.095.042a वराहमृगसिंहाश् च महिषाः सर्क्षवानराः 2.095.042c व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह 2.095.043a रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः 2.095.043c तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः 2.095.044a तेन शब्देन वित्रस्तैर् आकाशं पक्षिभिर् वृतम् 2.095.044c मनुष्यैर् आवृता भूमिर् उभयं प्रबभौ तदा 2.095.045a तान् नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् 2.095.045c पर्यष्वजत धर्मज्ञः पितृवन् मातृवच् च सः 2.095.046a स तत्र कांश् चित् परिषस्वजे नरान्; नराश् च के चित् तु तम् अभ्यवादयन् 2.095.046c चकार सर्वान् सवयस्यबान्धवान्; यथार्हम् आसाद्य तदा नृपात्मजः 2.095.047a ततः स तेषां रुदतां महात्मनां; भुवं च खं चानुविनादयन् स्वनः 2.095.047c गुहा गिरीणां च दिशश् च संततं; मृदङ्गघोषप्रतिमो विशुश्रुवे 2.096.001a वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च 2.096.001c अभिचक्राम तं देशं रामदर्शनतर्षितः 2.096.002a राजपत्न्यश् च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति 2.096.002c ददृशुस् तत्र तत् तीर्थं रामलक्ष्मणसेवितम् 2.096.003a कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता 2.096.003c सुमित्राम् अब्रवीद् दीना याश् चान्या राजयोषितः 2.096.004a इदं तेषाम् अनाथानां क्लिष्टम् अक्लिष्ट कर्मणाम् 2.096.004c वने प्राक् केवलं तीर्थं ये ते निर्विषयी कृताः 2.096.005a इतः सुमित्रे पुत्रस् ते सदा जलम् अतन्द्रितः 2.096.005c स्वयं हरति सौमित्रिर् मम पुत्रस्य कारणात् 2.096.006a दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले 2.096.006c पितुर् इङ्गुदिपिण्याकं न्यस्तम् आयतलोचना 2.096.007a तं भूमौ पितुर् आर्तेन न्यस्तं रामेण वीक्ष्य सा 2.096.007c उवाच देवी कौसल्या सर्वा दशरथस्त्रियः 2.096.008a इदम् इक्ष्वाकुनाथस्य राघवस्य महात्मनः 2.096.008c राघवेण पितुर् दत्तं पश्यतैतद् यथाविधि 2.096.009a तस्य देवसमानस्य पार्थिवस्य महात्मनः 2.096.009c नैतद् औपयिकं मन्ये भुक्तभोगस्य भोजनम् 2.096.010a चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुवि 2.096.010c कथम् इङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः 2.096.011a अतो दुःखतरं लोके न किं चित् प्रतिभाति मा 2.096.011c यत्र रामः पितुर् दद्याद् इङ्गुदीक्षोदम् ऋद्धिमान् 2.096.012a रामेणेङ्गुदिपिण्याकं पितुर् दत्तं समीक्ष्य मे 2.096.012c कथं दुःखेन हृदयं न स्फोटति सहस्रधा 2.096.013a एवम् आर्तां सपत्न्यस् ता जग्मुर् आश्वास्य तां तदा 2.096.013c ददृशुश् चाश्रमे रामं स्वर्गाच् च्युतम् इवामरम् 2.096.014a सर्वभोगैः परित्यक्तं राम संप्रेक्ष्य मातरः 2.096.014c आर्ता मुमुचुर् अश्रूणि सस्वरं शोककर्शिताः 2.096.015a तासां रामः समुत्थाय जग्राह चरण्ठशुभान् 2.096.015c मातॄणां मनुजव्याघ्रः सर्वासां सत्यसंगरः 2.096.016a ताः पाणिभिः सुखस्पर्शैर् मृद्वङ्गुलितलैः शुभैः 2.096.016c प्रममार्जू रजः पृष्ठाद् रामस्यायतलोचनाः 2.096.017a सौमित्रिर् अपि ताः सर्वा मातॄह् संप्रेक्ष्य दुःखितः 2.096.017c अभ्यवादयतासक्तं शनै रामाद् अनन्तरम् 2.096.018a यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः 2.096.018c वृत्तिं दशरथाज् जाते लक्ष्मणे शुभलक्षणे 2.096.019a सीतापि चरणांस् तासाम् उपसंगृह्य दुःखिता 2.096.019c श्वश्रूणाम् अश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता 2.096.020a तां परिष्वज्य दुःखार्तां माता दुहितरं यथा 2.096.020c वनवासकृशां दीनां कौसल्या वाक्यम् अब्रवीत् 2.096.021a विदेहराजस्य सुता स्नुषा दशरथस्य च 2.096.021c रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने 2.096.022a पद्मम् आतपसंतप्तं परिक्लिष्टम् इवोत्पलम् 2.096.022c काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रम् इवाम्बुदैः 2.096.023a मुखं ते प्रेक्ष्य मां शोको दहत्य् अग्निर् इवाश्रयम् 2.096.023c भृशं मनसि वैदेहि व्यसनारणिसंभवः 2.096.024a ब्रुवन्त्याम् एवम् आर्तायां जनन्यां भरताग्रजः 2.096.024c पादाव् आसाद्य जग्राह वसिष्ठस्य स राघवः 2.096.025a पुरोहितस्याग्निसमस्य तस्य वै; बृहस्पतेर् इन्द्र इवामराधिपः 2.096.025c प्रगृह्य पादौ सुसमृद्धतेजसः; सहैव तेनोपविवेश राघवः 2.096.026a ततो जघन्यं सहितैः स मन्त्रिभिः; पुरप्रधानैश् च सहैव सैनिकैः 2.096.026c जनेन धर्मज्ञतमेन धर्मवान्; उपोपविष्टो भरतस् तदाग्रजम् 2.096.027a उपोपविष्टस् तु तदा स वीर्यवांस्; तपस्विवेषेण समीक्ष्य राघवम् 2.096.027c श्रिया ज्वलन्तं भरतः कृताञ्जलिर्; यथा महेन्द्रः प्रयतः प्रजापतिम् 2.096.028a किम् एष वाक्यं भरतो ऽद्य राघवं; प्रणम्य सत्कृत्य च साधु वक्ष्यति 2.096.028c इतीव तस्यार्यजनस्य तत्त्वतो; बभूव कौतूहलम् उत्तमं तदा 2.096.029a स राघवः सत्यधृतिश् च लक्ष्मणो; महानुभावो भरतश् च धार्मिकः 2.096.029c वृताः सुहृद्भिश् च विरेजुर् अध्वरे; यथा सदस्यैः सहितास् त्रयो ऽग्नयः 2.097.001a तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम् 2.097.001c लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे 2.097.002a किम् एतद् इच्छेयम् अहं श्रोतुं प्रव्याहृतं त्वया 2.097.002c यस्मात् त्वम् आगतो देशम् इमं चीरजटाजिनी 2.097.003a यन्निमित्तम् इमं देशं कृष्णाजिनजटाधरः 2.097.003c हित्वा राज्यं प्रविष्टस् त्वं तत् सर्वं वक्तुम् अर्हसि 2.097.004a इत्य् उक्तः केकयीपुत्रः काकुत्स्थेन महात्मना 2.097.004c प्रगृह्य बलवद् भूयः प्राञ्जलिर् वाक्यम् अब्रवीत् 2.097.005a आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् 2.097.005c गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः 2.097.006a स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप 2.097.006c चकार सुमहत् पापम् इदम् आत्मयशोहरम् 2.097.007a सा राज्यफलम् अप्राप्य विधवा शोककर्शिता 2.097.007c पतिष्यति महाघोरे निरये जननी मम 2.097.008a तस्य मे दासभूतस्य प्रसादं कर्तुम् अर्हसि 2.097.008c अभिषिञ्चस्व चाद्यैव राज्येन मघवान् इव 2.097.009a इमाः प्रकृतयः सर्वा विधवा मातुरश् च याः 2.097.009c त्वत् सकाशम् अनुप्राप्ताः प्रसादं कर्तुम् अर्हसि 2.097.010a तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद 2.097.010c राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु 2.097.011a भवत्व् अविधवा भूमिः समग्रा पतिना त्वया 2.097.011c शशिना विमलेनेव शारदी रजनी यथा 2.097.012a एभिश् च सचिवैः सार्धं शिरसा याचितो मया 2.097.012c भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुम् अर्हसि 2.097.013a तद् इदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम् 2.097.013c पूजितं पुरुषव्याघ्र नातिक्रमितुम् उत्सहे 2.097.014a एवम् उक्त्वा महाबाहुः सबाष्पः केकयीसुतः 2.097.014c रामस्य शिरसा पादौ जग्राह भरतः पुनः 2.097.015a तं मत्तम् इव मातङ्गं निःश्वसन्तं पुनः पुनः 2.097.015c भ्रातरं भरतं रामः परिष्वज्येदम् अब्रवीत् 2.097.016a कुलीनः सत्त्वसंपन्नस् तेजस्वी चरितव्रतः 2.097.016c राज्यहेतोः कथं पापम् आचरेत् त्वद्विधो जनः 2.097.017a न दोषं त्वयि पश्यामि सूक्ष्मम् अप्य् अरि सूदन 2.097.017c न चापि जननीं बाल्यात् त्वं विगर्हितुम् अर्हसि 2.097.018a यावत् पितरि धर्मज्ञ गौरवं लोकसत्कृते 2.097.018c तावद् धर्मभृतां श्रेष्ठ जनन्याम् अपि गौरवम् 2.097.019a एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव 2.097.019c माता पितृभ्याम् उक्तो ऽहं कथम् अन्यत् समाचरे 2.097.020a त्वया राज्यम् अयोध्यायां प्राप्तव्यं लोकसत्कृतम् 2.097.020c वस्तव्यं दण्डकारण्ये मया वल्कलवाससा 2.097.021a एवं कृत्वा महाराजो विभागं लोकसंनिधौ 2.097.021c व्यादिश्य च महातेजा दिवं दशरथो गतः 2.097.022a स च प्रमाणं धर्मात्मा राजा लोकगुरुस् तव 2.097.022c पित्रा दत्तं यथाभागम् उपभोक्तुं त्वम् अर्हसि 2.097.023a चतुर्दश समाः सौम्य दण्डकारण्यम् आश्रितः 2.097.023c उपभोक्ष्ये त्व् अहं दत्तं भागं पित्रा महात्मना 2.097.024a यद् अब्रवीन् मां नरलोकसत्कृतः; पिता महात्मा विबुधाधिपोपमः 2.097.024c तद् एव मन्ये परमात्मनो हितं; न सर्वलोकेश्वरभावम् अव्ययम् 2.098.001a ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः 2.098.001c शोचताम् एव रजनी दुःखेन व्यत्यवर्तत 2.098.002a रजन्यां सुप्रभातायां भ्रातरस् ते सुहृद्वृताः 2.098.002c मन्दाकिन्यां हुतं जप्यं कृत्वा रामम् उपागमन् 2.098.003a तूष्णीं ते समुपासीना न कश् चित् किं चिद् अब्रवीत् 2.098.003c भरतस् तु सुहृन्मध्ये रामवचनम् अब्रवीत् 2.098.004a सान्त्विता मामिका माता दत्तं राज्यम् इदं मम 2.098.004c तद् ददामि तवैवाहं भुङ्क्ष्व राज्यम् अकण्टकम् 2.098.005a महतेवाम्बुवेगेन भिन्नः सेतुर् जलागमे 2.098.005c दुरावारं त्वदन्येन राज्यखण्डम् इदं महत् 2.098.006a गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः 2.098.006c अनुगन्तुं न शक्तिर् मे गतिं तव महीपते 2.098.007a सुजीवं नित्यशस् तस्य यः परैर् उपजीव्यते 2.098.007c राम तेन तु दुर्जीवं यः परान् उपजीवति 2.098.008a यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः 2.098.008c ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः 2.098.009a स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् 2.098.009c स तां नानुभवेत् प्रीतिं यस्य हेतोः प्रभावितः 2.098.010a एषोपमा महाबाहो त्वम् अर्थं वेत्तुम् अर्हसि 2.098.010c यदि त्वम् अस्मान् ऋषभो भर्ता भृत्यान् न शाधि हि 2.098.011a श्रेणयस् त्वां महाराज पश्यन्त्व् अग्र्याश् च सर्वशः 2.098.011c प्रतपन्तम् इवादित्यं राज्ये स्थितम् अरिंदमम् 2.098.012a तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः 2.098.012c अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः 2.098.013a तस्य साध्व् इत्य् अमन्यन्त नागरा विविधा जनाः 2.098.013c भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः 2.098.014a तम् एवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् 2.098.014c रामः कृतात्मा भरतं समाश्वासयद् आत्मवान् 2.098.015a नात्मनः कामकारो ऽस्ति पुरुषो ऽयम् अनीश्वरः 2.098.015c इतश् चेतरतश् चैनं कृतान्तः परिकर्षति 2.098.016a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 2.098.016c संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 2.098.017a यथा फलानं पक्वानां नान्यत्र पतनाद् भयम् 2.098.017c एवं नरस्य जातस्य नान्यत्र मरणाद् भयम् 2.098.018a यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति 2.098.018c तथावसीदन्ति नरा जरामृत्युवशं गताः 2.098.019a अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनाम् इह 2.098.019c आयूंषि क्षपयन्त्य् आशु ग्रीष्मे जलम् इवांशवः 2.098.020a आत्मानम् अनुशोच त्वं किम् अन्यम् अनुशोचसि 2.098.020c आयुस् ते हीयते यस्य स्थितस्य च गतस्य च 2.098.021a सहैव मृत्युर् व्रजति सह मृत्युर् निषीदति 2.098.021c गत्वा सुदीर्घम् अध्वानं सह मृत्युर् निवर्तते 2.098.022a गात्रेषु वलयः प्राप्ताः श्वेताश् चैव शिरोरुहाः 2.098.022c जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् 2.098.023a नन्दन्त्य् उदित आदित्ये नन्दन्त्य् अस्तम् इते रवौ 2.098.023c आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् 2.098.024a हृष्यन्त्य् ऋतुमुखं दृष्ट्वा नवं नवम् इहागतम् 2.098.024c ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः 2.098.025a यथा काष्ठं च काष्ठं च समेयातां महार्णवे 2.098.025c समेत्य च व्यपेयातां कालम् आसाद्य कं चन 2.098.026a एवं भार्याश् च पुत्राश् च ज्ञातयश् च वसूनि च 2.098.026c समेत्य व्यवधावन्ति ध्रुवो ह्य् एषां विनाभवः 2.098.027a नात्र कश् चिद् यथा भावं प्राणी समभिवर्तते 2.098.027c तेन तस्मिन् न सामर्थ्यं प्रेतस्यास्त्य् अनुशोचतः 2.098.028a यथा हि सार्थं गच्छन्तं ब्रूयात् कश् चित् पथि स्थितः 2.098.028c अहम् अप्य् आगमिष्यामि पृष्ठतो भवताम् इति 2.098.029a एवं पूर्वैर् गतो मार्गः पितृपैतामहो ध्रुवः 2.098.029c तम् आपन्नः कथं शोचेद् यस्य नास्ति व्यतिक्रमः 2.098.030a वयसः पतमानस्य स्रोतसो वानिवर्तिनः 2.098.030c आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः 2.098.031a धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश् चाप्तदक्षिणैः 2.098.031c धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः 2.098.032a भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् 2.098.032c अर्थादानाच् च धार्मेण पिता नस् त्रिदिवं गतः 2.098.033a इष्ट्वा बहुविधैर् यज्ञैर् भोगांश् चावाप्य पुष्कलान् 2.098.033c उत्तमं चायुर् आसाद्य स्वर् गतः पृथिवीपतिः 2.098.034a स जीर्णं मानुषं देहं परित्यज्य पिता हि नः 2.098.034c दैवीम् ऋद्धिम् अनुप्राप्तो ब्रह्मलोकविहारिणीम् 2.098.035a तं तु नैवं विधः कश् चित् प्राज्ञः शोचितुम् अर्हति 2.098.035c त्वद्विधो यद्विधश् चापि श्रुतवान् बुद्धिमत्तरः 2.098.036a एते बहुविधाः शोका विलाप रुदिते तथा 2.098.036c वर्जनीया हि धीरेण सर्वावस्थासु धीमता 2.098.037a स स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम् 2.098.037c तथा पित्रा नियुक्तो ऽसि वशिना वदताम्व् वर 2.098.038a यत्राहम् अपि तेनैव नियुक्तः पुण्यकर्मणा 2.098.038c तत्रैवाहं करिष्यामि पितुर् आर्यस्य शासनम् 2.098.039a न मया शासनं तस्य त्यक्तुं न्याय्यम् अरिंदम 2.098.039c तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता 2.098.040a एवम् उक्त्वा तु विरते रामे वचनम् अर्थवत् 2.098.040c उवाच भरतश् चित्रं धार्मिको धार्मिकं वचः 2.098.041a को हि स्याद् ईदृशो लोके यादृशस् त्वम् अरिंदम 2.098.041c न त्वां प्रव्यथयेद् दुःखं प्रीतिर् वा न प्रहर्षयेत् 2.098.042a संमतश् चासि वृद्धानां तांश् च पृच्छसि संशयान् 2.098.042c यथा मृतस् तथा जीवन् यथासति तथा सति 2.098.043a यस्यैष बुद्धिलाभः स्यात् परितप्येत केन सः 2.098.043c स एवं व्यसनं प्राप्य न विषीदितुम् अर्हति 2.098.044a अमरोपमसत्त्वस् त्वं महात्मा सत्यसंगरः 2.098.044c सर्वज्ञः सर्वदर्शी च बुद्धिमांश् चासि राघव 2.098.045a न त्वाम् एवं गुणैर् युक्तं प्रभवाभवकोविदम् 2.098.045c अविषह्यतमं दुःखम् आसादयितुम् अर्हति 2.098.046a प्रोषिते मयि यत् पापं मात्रा मत्कारणात् कृतम् 2.098.046c क्षुद्रया तद् अनिष्टं मे प्रसीदतु भवान् मम 2.098.047a धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् 2.098.047c हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् 2.098.048a कथं दशरथाज् जातः शुद्धाभिजनकर्मणः 2.098.048c जानन् धर्मम् अधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् 2.098.049a गुरुः क्रियावान् वृद्धश् च राजा प्रेतः पितेति च 2.098.049c तातं न परिगर्हेयं दैवतं चेति संसदि 2.098.050a को हि धर्मार्थयोर् हीनम् ईदृशं कर्म किल्बिषम् 2.098.050c स्त्रियाः प्रियचिकीर्षुः सन् कुर्याद् धर्मज्ञ धर्मवित् 2.098.051a अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः 2.098.051c राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता 2.098.052a साध्व् अर्थम् अभिसंधाय क्रोधान् मोहाच् च साहसात् 2.098.052c तातस्य यद् अतिक्रान्तं प्रत्याहरतु तद् भवान् 2.098.053a पितुर् हि समतिक्रान्तं पुत्रो यः साधु मन्यते 2.098.053c तद् अपत्यं मतं लोके विपरीतम् अतो ऽन्यथा 2.098.054a तद् अपत्यं भवान् अस्तु मा भवान् दुष्कृतं पितुः 2.098.054c अभिपत् तत् कृतं कर्म लोके धीरविगर्हितम् 2.098.055a कैकेयीं मां च तातं च सुहृदो बान्धवांश् च नः 2.098.055c पौरजानपदान् सर्वांस् त्रातु सर्वम् इदं भवान् 2.098.056a क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् 2.098.056c ईदृशं व्याहतं कर्म न भवान् कर्तुम् अर्हति 2.098.057a अथ क्लेशजम् एव त्वं धर्मं चरितुम् इच्छसि 2.098.057c धर्मेण चतुरो वर्णान् पालयन् क्लेशम् आप्नुहि 2.098.058a चतुर्णाम् आश्रमाणां हि गार्हस्थ्यं श्रेष्ठम् आश्रमम् 2.098.058c आहुर् धर्मज्ञ धर्मज्ञास् तं कथं त्यक्तुम् अर्हसि 2.098.059a श्रुतेन बालः स्थानेन जन्मना भवतो ह्य् अहम् 2.098.059c स कथं पालयिष्यामि भूमिं भवति तिष्ठति 2.098.060a हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्य् अहम् 2.098.060c भवता च विना भूतो न वर्तयितुम् उत्सहे 2.098.061a इदं निखिलम् अव्यग्रं पित्र्यं राज्यम् अकण्टकम् 2.098.061c अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः 2.098.062a इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः 2.098.062c ऋत्विजः सवसिष्ठाश् च मन्त्रवन् मन्त्रकोविदाः 2.098.063a अभिषिक्तस् त्वम् अस्माभिर् अयोध्यां पालने व्रज 2.098.063c विजित्य तरसा लोकान् मरुद्भिर् इव वासवः 2.098.064a ऋणानि त्रीण्य् अपाकुर्वन् दुर्हृदः साधु निर्दहन् 2.098.064c सुहृदस् तर्पयन् कामैस् त्वम् एवात्रानुशाधि माम् 2.098.065a अद्यार्य मुदिताः सन्तु सुहृदस् ते ऽभिषेचने 2.098.065c अद्य भीताः पालयन्तां दुर्हृदस् ते दिशो दश 2.098.066a आक्रोशं मम मातुश् च प्रमृज्य पुरुषर्षभ 2.098.066c अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात् 2.098.067a शिरसा त्वाभियाचे ऽहं कुरुष्व करुणां मयि 2.098.067c बान्धवेषु च सर्वेषु भूतेष्व् इव महेश्वरः 2.098.068a अथ वा पृष्ठतः कृत्वा वनम् एव भवान् इतः 2.098.068c गमिष्यति गमिष्यामि भवता सार्धम् अप्य् अहम् 2.098.069a तथापि रामो भरतेन ताम्यत; प्रसाद्यमानः शिरसा महीपतिः 2.098.069c न चैव चक्रे गमनाय सत्त्ववान्; मतिं पितुस् तद्वचने प्रतिष्ठितः 2.098.070a तद् अद्भुतं स्थैर्यम् अवेक्ष्य राघवे; समं जनो हर्षम् अवाप दुःखितः 2.098.070c न यात्य् अयोध्याम् इति दुःखितो ऽभवत्; स्थिरप्रतिज्ञत्वम् अवेक्ष्य हर्षितः 2.098.071a तम् ऋत्विजो नैगमयूथवल्लभास्; तथा विसंज्ञाश्रुकलाश् च मातरः 2.098.071c तथा ब्रुवाणं भरतं प्रतुष्टुवुः; प्रणम्य रामं च ययाचिरे सह 2.099.001a पुनर् एवं ब्रुवाणं तु भरतं लक्ष्मणाग्रजः 2.099.001c प्रत्युवच ततः श्रीम्ठज्ञातिमध्ये ऽतिसत्कृतः 2.099.002a उपपन्नम् इदं वाक्यं यत् त्वम् एवम् अभाषथाः 2.099.002c जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् 2.099.003a पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् 2.099.003c मातामहे समाश्रौषीद् राज्यशुल्कम् अनुत्तमम् 2.099.004a देवासुरे च संग्रामे जनन्यै तव पार्थिवः 2.099.004c संप्रहृष्टो ददौ राजा वरम् आराधितः प्रभुः 2.099.005a ततः सा संप्रतिश्राव्य तव माता यशस्विनी 2.099.005c अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी 2.099.006a तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा 2.099.006c तच् च राजा तथा तस्यै नियुक्तः प्रददौ वरम् 2.099.007a तेन पित्राहम् अप्य् अत्र नियुक्तः पुरुषर्षभ 2.099.007c चतुर्दश वने वासं वर्षाणि वरदानिकम् 2.099.008a सो ऽहं वनम् इदं प्राप्तो निर्जनं लक्ष्मणान्वितः 2.099.008c शीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः 2.099.009a भवान् अपि तथेत्य् एव पितरं सत्यवादिनम् 2.099.009c कर्तुम् अर्हति राजेन्द्रं क्षिप्रम् एवाभिषेचनात् 2.099.010a ऋणान् मोचय राजानं मत्कृते भरत प्रभुम् 2.099.010c पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय 2.099.011a श्रूयते हि पुरा तात श्रुतिर् गीता यशस्विनी 2.099.011c गयेन यजमानेन गयेष्व् एव पितॄन् प्रति 2.099.012a पुं नाम्ना नरकाद् यस्मात् पितरं त्रायते सुतः 2.099.012c तस्मात् पुत्र इति प्रोक्तः पितॄन् यत् पाति वा सुतः 2.099.013a एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः 2.099.013c तेषां वै समवेतानाम् अपि कश् चिद् गयां व्रजेत् 2.099.014a एवं राजर्षयः सर्वे प्रतीता राजनन्दन 2.099.014c तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो 2.099.015a अयोध्यां गच्छ भरत प्रकृतीर् अनुरञ्जय 2.099.015c शत्रुघ्न सहितो वीर सह सर्वैर् द्विजातिभिः 2.099.016a प्रवेक्ष्ये दण्डकारण्यम् अहम् अप्य् अविलम्बयन् 2.099.016c आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च 2.099.017a त्वं राजा भव भरत स्वयं नराणां; वन्यानाम् अहम् अपि राजरां मृगाणाम् 2.099.017c गच्छ त्वं पुरवरम् अद्य संप्रहृष्टः; संहृष्टस् त्व् अहम् अपि दण्डकान् प्रवेक्ष्ये 2.099.018a छायां ते दिनकरभाः प्रबाधमानं; वर्षत्रं भरत करोतु मूर्ध्नि शीताम् 2.099.018c एतेषाम् अहम् अपि काननद्रुमाणां; छायां ताम् अतिशयिनीं सुखं श्रयिष्ये 2.099.019a शत्रुघ्नः कुशलमतिस् तु ते सहायः; सौमित्रिर् मम विदितः प्रधानमित्रम् 2.099.019c चत्वारस् तनयवरा वयं नरेन्द्रं; सत्यस्थं भरत चराम मा विषादम् 2.100.001a आश्वासयन्तं भरतं जाबालिर् ब्राह्मणोत्तमः 2.100.001c उवाच रामं धर्मज्ञं धर्मापेतम् इदं वचः 2.100.002a साधु राघव मा भूत् ते बुद्धिर् एवं निरर्थका 2.100.002c प्राकृतस्य नरस्येव आर्य बुद्धेस् तपस्विनः 2.100.003a कः कस्य पुरुषो बन्धुः किम् आप्यं कस्य केन चित् 2.100.003c यद् एको जायते जन्तुर् एक एव विनश्यति 2.100.004a तस्मान् माता पिता चेति राम सज्जेत यो नरः 2.100.004c उन्मत्त इव स ज्ञेयो नास्ति काचिद् धि कस्य चित् 2.100.005a यथा ग्रामान्तरं गच्छन् नरः कश् चित् क्व चिद् वसेत् 2.100.005c उत्सृज्य च तम् आवासं प्रतिष्ठेतापरे ऽहनि 2.100.006a एवम् एव मनुष्याणां पिता माता गृहं वसु 2.100.006c आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः 2.100.007a पित्र्यं राज्यं समुत्सृज्य स नार्हति नरोत्तम 2.100.007c आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् 2.100.008a समृद्धायाम् अयोध्यायाम् आत्मानम् अभिषेचय 2.100.008c एकवेणीधरा हि त्वां नगरी संप्रतीक्षते 2.100.009a राजभोगान् अनुभवन् महार्हान् पार्थिवात्मज 2.100.009c विहर त्वम् अयोध्यायां यथा शक्रस् त्रिविष्टपे 2.100.010a न ते कश् चिद् दशरतःस् त्वं च तस्य न कश् चन 2.100.010c अन्यो राजा त्वम् अन्यश् च तस्मात् कुरु यद् उच्यते 2.100.011a गतः स नृपतिस् तत्र गन्तव्यं यत्र तेन वै 2.100.011c प्रवृत्तिर् एषा मर्त्यानां त्वं तु मिथ्या विहन्यसे 2.100.012a अर्थधर्मपरा ये ये तांस् tठशोचामि नेतरान् 2.100.012c ते हि दुःखम् इह प्राप्य विनाशं प्रेत्य भेजिरे 2.100.013a अष्टका पितृदैवत्यम् इत्य् अयं प्रसृतो जनः 2.100.013c अन्नस्योपद्रवं पश्य मृतो हि किम् अशिष्यति 2.100.014a यदि भुक्तम् इहान्येन देहम् अन्यस्य गच्छति 2.100.014c दद्यात् प्रवसतः श्राद्धं न तत् पथ्य् अशनं भवेत् 2.100.015a दानसंवनना ह्य् एते ग्रन्था मेधाविभिः कृताः 2.100.015c यजस्व देहि दीक्षस्व तपस् तप्यस्व संत्यज 2.100.016a स नास्ति परम् इत्य् एव कुरु बुद्धिं महामते 2.100.016c प्रत्यक्षं यत् तद् आतिष्ठ परोक्षं पृष्ठतः कुरु 2.100.017a सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् 2.100.017c राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः 2.101.001a जाबालेस् तु वचः श्रुत्वा रामः सत्यात्मनां वरः 2.101.001c उवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया 2.101.002a भवान् मे प्रियकामार्थं वचनं यद् इहोक्तवान् 2.101.002c अकार्यं कार्यसंकाशम् अपथ्यं पथ्यसंमितम् 2.101.003a निर्मर्यादस् तु पुरुषः पापाचारसमन्वितः 2.101.003c मानं न लभते सत्सु भिन्नचारित्रदर्शनः 2.101.004a कुलीनम् अकुलीनं वा वीरं पुरुषमानिनम् 2.101.004c चारित्रम् एव व्याख्याति शुचिं वा यदि वाशुचिम् 2.101.005a अनारय्स् त्व् आर्य संकाशः शौचाद् धीनस् तथा शुचिः 2.101.005c लक्षण्यवद् अलक्षण्यो दुःशीलः शीलवान् इव 2.101.006a अधर्मं धर्मवेषेण यदीमं लोकसंकरम् 2.101.006c अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् 2.101.007a कश् चेतयानः पुरुषः कार्याकार्यविचक्षणः 2.101.007c बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् 2.101.008a कस्य यास्याम्य् अहं वृत्तं केन वा स्वर्गम् आप्नुयाम् 2.101.008c अनया वर्तमानो ऽहं वृत्त्या हीनप्रतिज्ञया 2.101.009a कामवृत्तस् त्व् अयं लोकः कृत्स्नः समुपवर्तते 2.101.009c यद्वृत्ताः सन्ति राजानस् तद्वृत्ताः सन्ति हि प्रजाः 2.101.010a सत्यम् एवानृशंस्यं च राजवृत्तं सनातनम् 2.101.010c तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः 2.101.011a ऋषयश् चैव देवाश् च सत्यम् एव हि मेनिरे 2.101.011c सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् 2.101.012a उद्विजन्ते यथा सर्पान् नराद् अनृतवादिनः 2.101.012c धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते 2.101.013a सत्यम् एवेश्वरो लोके सत्यं पद्मा समाश्रिता 2.101.013c सत्यमूलानि सर्वाणि सत्यान् नास्ति परं पदम् 2.101.014a दत्तम् इष्टं हुतं चैव तप्तानि च तपांसि च 2.101.014c वेदाः सत्यप्रतिष्ठानास् तस्मात् सत्यपरो भवेत् 2.101.015a एकः पालयते लोकम् एकः पालयते कुलम् 2.101.015c मज्जत्य् एको हि निरय एकः स्वर्गे महीयते 2.101.016a सो ऽहं पितुर् निदेशं तु किमर्थं नानुपालये 2.101.016c सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः 2.101.017a नैव लोभान् न मोहाद् वा न चाज्ञानात् तमोऽन्वितः 2.101.017c सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः 2.101.018a असत्यसंधस्य सतश् चलस्यास्थिरचेतसः 2.101.018c नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् 2.101.019a प्रत्यगात्मम् इमं धर्मं सत्यं पश्याम्य् अहं स्वयम् 2.101.019c भारः सत्पुरुषाचीर्णस् तद् अर्थम् अभिनन्द्यते 2.101.020a क्षात्रं धर्मम् अहं त्यक्ष्ये ह्य् अधर्मं धर्मसंहितम् 2.101.020c क्षुद्रौर् नृशंसैर् लुब्धैश् च सेवितं पापकर्मभिः 2.101.021a कायेन कुरुते पापं मनसा संप्रधार्य च 2.101.021c अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् 2.101.022a भूमिः कीर्तिर् यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि 2.101.022c स्वर्गस्थं चानुबध्नन्ति सत्यम् एव भजेत तत् 2.101.023a श्रेष्ठं ह्य् अनार्यम् एव स्याद् यद् भवान् अवधार्य माम् 2.101.023c आह युक्तिकरैर् वाक्यैर् इदं भद्रं कुरुष्व ह 2.101.024a कथं ह्य् अहं प्रतिज्ञाय वनवासम् इमं गुरोः 2.101.024c भरतस्य करिष्यामि वचो हित्वा गुरोर् वचः 2.101.025a स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ 2.101.025c प्रहृष्टमानसा देवी कैकेयी चाभवत् तदा 2.101.026a वनवासं वसन्न् एवं शुचिर् नियतभोजनः 2.101.026c मूलैः पुष्पैः फलैः पुण्यैः पितॄन् देवांश् च तर्पयन् 2.101.027a संतुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्तये 2.101.027c अकुहः श्रद्दधानः सन् कार्याकार्यविचक्षणः 2.101.028a कर्मभूमिम् इमां प्राप्य कर्तव्यं कर्म यच् छुभम् 2.101.028c अग्निर् वायुश् च सोमश् च कर्मणां फलभागिनः 2.101.029a शतं क्रतूनाम् आहृत्य देवराट् त्रिदिवं गतः 2.101.029c तपांस्य् उग्राणि चास्थाय दिवं याता महर्षयः 2.101.030a सत्यं च धर्मं च पराक्रमं च; भूतानुकम्पां प्रियवादितां च 2.101.030c द्विजातिदेवातिथिपूजनं च; पन्थानम् आहुस् त्रिदिवस्य सन्तः 2.101.031a धर्मे रताः सत्पुरुषैः समेतास्; तेजस्विनो दानगुणप्रधानाः 2.101.031c अहिंसका वीतमलाश् च लोके; भवन्ति पूज्या मुनयः प्रधानाः 2.102.001a क्रुद्धम् आज्ञाय राम तु वसिष्ठः प्रत्युवाच ह 2.102.001c जाबालिर् अपि जानीते लोकस्यास्य गतागतिम् 2.102.001e निवर्तयितु कामस् तु त्वाम् एतद् वाक्यम् अब्रवीत् 2.102.002a इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे 2.102.002c सर्वं सलिलम् एवासीत् पृथिवी यत्र निर्मिता 2.102.002e ततः समभवद् ब्रह्मा स्वयम्भूर् दैवतैः सह 2.102.003a स वराहस् ततो भूत्वा प्रोज्जहार वसुंधराम् 2.102.003c असृजच् च जगत् सर्वं सह पुत्रैः कृतात्मभिः 2.102.004a आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः 2.102.004c तस्मान् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः 2.102.005a विवस्वान् कश्यपाज् जज्ञे मनुर् वैवस्तवः स्मृतः 2.102.005c स तु प्रजापतिः पूर्वम् इक्ष्वाकुस् तु मनोः सुतः 2.102.006a यस्येयं प्रथमं दत्ता समृद्धा मनुना मही 2.102.006c तम् इक्ष्वाकुम् अयोध्यायां राजानं विद्धि पूर्वकम् 2.102.007a इक्ष्वाकोस् तु सुतः श्रीमान् कुक्षिर् एवेति विश्रुतः 2.102.007c कुक्षेर् अथात्मजो वीरो विकुक्षिर् उदपद्यत 2.102.008a विकुक्षेस् तु महातेजा बाणः पुत्रः प्रतापवान् 2.102.008c बाणस्य तु महाबाहुर् अनरण्यो महायशाः 2.102.009a नाना वृष्टिर् बभूवास्मिन् न दुर्भिक्षं सतां वरे 2.102.009c अनरण्ये महाराजे तस्करो वापि कश् चन 2.102.010a अनरण्यान् महाबाहुः पृथू राजा बभूव ह 2.102.010c तस्मात् पृथोर् महाराजस् त्रिशङ्कुर् उदपद्यत 2.102.010e स सत्यवचनाद् वीरः सशरीरो दिवं गतः 2.102.011a त्रिशङ्कोर् अभवत् सूनुर् धुन्धुमारो महायशाः 2.102.011c धुन्धुमारान् महातेजा युवनाश्वो व्यजायत 2.102.012a युवनाश्व सुतः श्रीमान् मान्धाता समपद्यत 2.102.012c मान्धातुस् तु महातेजाः सुसंधिर् उदपद्यत 2.102.013a सुसंधेर् अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् 2.102.013c यशस्वी ध्रुवसंधेस् तु भरतो रिपुसूदनः 2.102.014a भरतात् तु महाबाहोर् असितो नाम जायत 2.102.014c यस्यैते प्रतिराजान उदपद्यन्त शत्रवः 2.102.014e हैहयास् तालजङ्घाश् च शूराश् च शशबिन्दवः 2.102.015a तांस् तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः 2.102.015c स च शैलवरे रम्ये बभूवाभिरतो मुनिः 2.102.015e द्वे चास्य भार्ये गर्भिण्यौ बभूवतुर् इति श्रुतिः 2.102.016a भार्गवश् च्यवनो नाम हिमवन्तम् उपाश्रितः 2.102.016c तम् ऋषिं समुपागम्य कालिन्दी त्व् अभ्यवादयत् 2.102.017a स ताम् अभ्यवदद् विप्रो वरेप्सुं पुत्रजन्मनि 2.102.017c ततः सा गृहम् आगम्य देवी पुत्रं व्यजायत 2.102.018a सपत्न्या तु गरस् तस्यै दत्तो गर्भजिघांसया 2.102.018c गरेण सह तेनैव जातः स सगरो ऽभवत् 2.102.019a स राजा सगरो नाम यः समुद्रम् अखानयत् 2.102.019c इष्ट्वा पर्वणि वेगेन त्रासयन्तम् इमाः प्रजाः 2.102.020a असमञ्जस् तु पुत्रो ऽभूत् सगरस्येति नः श्रुतम् 2.102.020c जीवन्न् एव स पित्रा तु निरस्तः पापकर्मकृत् 2.102.021a अंशुमान् इति पुत्रो ऽभूद् असमञ्जस्य वीर्यवान् 2.102.021c दिलीपो ऽंशुमतः पुत्रो दिलीपस्य भगीरथः 2.102.022a भगीरथात् ककुत्स्थस् तु काकुत्स्था येन तु स्मृताः 2.102.022c ककुत्स्थस्य तु पुत्रो ऽभूद् रघुर् येन तु राघवः 2.102.023a रघोस् तु पुत्रस् तेजस्वी प्रवृद्धः पुरुषादकः 2.102.023c कल्माषपादः सौदास इत्य् एवं प्रथितो भुवि 2.102.024a कल्माषपादपुत्रो ऽभूच् छङ्खणस् त्व् इति विश्रुतः 2.102.024c यस् तु तद् वीर्यम् आसाद्य सहसेनो व्यनीनशत् 2.102.025a शङ्खणस्य तु पुत्रो ऽभूच् छूरः श्रीमान् सुदर्शनः 2.102.025c सुदर्शनस्याग्निवर्ण अग्निवर्षस्य शीघ्रगः 2.102.026a शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः 2.102.026c प्रशुश्रुकस्य पुत्रो ऽभूद् अम्बरीषो महाद्युतिः 2.102.027a अम्बरीषस्य पुत्रो ऽभून् नहुषः सत्यविक्रमः 2.102.027c नहुषस्य च नाभागः पुत्रः परमधार्मिकः 2.102.028a अजश् च सुव्रतश् चैव नाभागस्य सुताव् उभौ 2.102.028c अजस्य चैव धर्मात्मा राजा दशरथः सुतः 2.102.029a तस्य ज्येष्ठो ऽसि दायादो राम इत्य् अभिविश्रुतः 2.102.029c तद् गृहाण स्वकं राज्यम् अवेक्षस्व जगन् नृप 2.102.030a इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः 2.102.030c पूर्वजेनावरः पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते 2.102.031a स राघवाणां कुलधर्मम् आत्मनः; सनातनं नाद्य विहातुम् अर्हसि 2.102.031c प्रभूतरत्नाम् अनुशाधि मेदिनीं; प्रभूतराष्ट्रां पितृवन् महायशाः 2.103.001a वसिष्ठस् तु तदा रामम् उक्त्वा राजपुरोहितः 2.103.001c अब्रवीद् धर्मसंयुक्तं पुनर् एवापरं वचः 2.103.002a पुरुषस्येह जातस्य भवन्ति गुरवस् त्रयः 2.103.002c आचार्यश् चैव काकुत्स्थ पिता माता च राघव 2.103.003a पिता ह्य् एनं जनयति पुरुषं पुरुषर्षभ 2.103.003c प्रज्ञां ददाति चाचार्यस् तस्मात् स गुरुर् उच्यते 2.103.004a स ते ऽहं पितुर् आचार्यस् तव चैव परंतप 2.103.004c मम त्वं वचनं कुर्वन् नातिवर्तेः सतां गतिम् 2.103.005a इमा हि ते परिषदः श्रेणयश् च समागताः 2.103.005c एषु तात चरन् धर्मं नातिवर्तेः सतां गतिम् 2.103.006a वृद्धाया धर्मशीलाया मातुर् नार्हस्य् अवर्तितुम् 2.103.006c अस्यास् तु वचनं कुर्वन् नातिवर्तेः सतां गतिम् 2.103.007a भरतस्य वचः कुर्वन् याचमानस्य राघव 2.103.007c आत्मानं नातिवर्तेस् त्वं सत्यधर्मपराक्रम 2.103.008a एवं मधुरम् उक्तस् तु गुरुणा राघवः स्वयम् 2.103.008c प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः 2.103.009a यन् मातापितरौ वृत्तं तनये कुरुतः सदा 2.103.009c न सुप्रतिकरं तत् तु मात्रा पित्रा च यत् कृतम् 2.103.010a यथाशक्ति प्रदानेन स्नापनाच् छादनेन च 2.103.010c नित्यं च प्रियवादेन तथा संवर्धनेन च 2.103.011a स हि राजा जनयिता पिता दशरथो मम 2.103.011c आज्ञातं यन् मया तस्य न तन् मिथ्या भविष्यति 2.103.012a एवम् उक्तस् तु रामेण भरतः प्रत्यनन्तरम् 2.103.012c उवाच परमोदारः सूतं परमदुर्मनाः 2.103.013a इह मे स्थण्डिले शीघ्रं कुशान् आस्तर सारथे 2.103.013c आर्यं प्रत्युपवेक्ष्यामि यावन् मे न प्रसीदति 2.103.014a अनाहारो निरालोको धनहीनो यथा द्विजः 2.103.014c शेष्ये पुरस्ताच् छालाया यावन् न प्रतियास्यति 2.103.015a स तु रामम् अवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः 2.103.015c कुशोत्तरम् उपस्थाप्य भूमाव् एवास्तरत् स्वयम् 2.103.016a तम् उवाच महातेजा रामो राजर्षिसत्तमाः 2.103.016c किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि 2.103.017a ब्राह्मणो ह्य् एकपार्श्वेन नरान् रोद्धुम् इहार्हति 2.103.017c न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने 2.103.018a उत्तिष्ठ नरशार्दूल हित्वैतद् दारुणं व्रतम् 2.103.018c पुरवर्याम् इतः क्षिप्रम् अयोध्यां याहि राघव 2.103.019a आसीनस् त्व् एव भरतः पौरजानपदं जनम् 2.103.019c उवाच सर्वतः प्रेक्ष्य किम् आर्यं नानुशासथ 2.103.020a ते तम् ऊचुर् महात्मानं पौरजानपदा जनाः 2.103.020c काकुत्स्थम् अभिजानीमः सम्यग् वदति राघवः 2.103.021a एषो ऽपि हि महाभागः पितुर् वचसि तिष्ठति 2.103.021c अत एव न शक्ताः स्मो व्यावर्तयितुम् अञ्जसा 2.103.022a तेषाम् आज्ञाय वचनं रामो वचनम् अब्रवीत् 2.103.022c एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् 2.103.023a एतच् चैवोभयं श्रुत्वा सम्यक् संपश्य राघव 2.103.023c उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् 2.103.024a अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यम् अब्रवीत् 2.103.024c शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस् तथा 2.103.025a न याचे पितरं राज्यं नानुशासामि मातरम् 2.103.025c आर्यं परमधर्मज्ञम् अभिजानामि राघवम् 2.103.026a यदि त्व् अवश्यं वस्तव्यं कर्तव्यं च पितुर् वचः 2.103.026c अहम् एव निवत्स्यामि चतुर्दश वने समाः 2.103.027a धर्मात्मा तस्य तथ्येन भ्रातुर् वाक्येन विस्मितः 2.103.027c उवाच रामः संप्रेक्ष्य पौरजानपदं जनम् 2.103.028a विक्रीतम् आहितं क्रीतं यत् पित्रा जीवता मम 2.103.028c न तल् लोपयितुं शक्यं मया वा भरतेन वा 2.103.029a उपधिर् न मया कार्यो वनवासे जुगुप्सितः 2.103.029c युक्तम् उक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् 2.103.030a जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् 2.103.030c सर्वम् एवात्र कल्याणं सत्यसंधे महात्मनि 2.103.031a अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः 2.103.031c भ्रात्रा सह भविष्यामि पृथिव्याः पतिर् उत्तमः 2.103.032a वृतो राजा हि कैकेय्या मया तद् वचनं कृतम् 2.103.032c अनृतान् मोचयानेन पितरं तं महीपतिम् 2.104.001a तम् अप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् 2.104.001c विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः 2.104.002a अन्तर्हितास् त्व् ऋषिगणाः सिद्धाश् च परमर्षयः 2.104.002c तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे 2.104.003a स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ 2.104.003c श्रुत्वा वयं हि संभाषाम् उभयोः स्पृहयामहे 2.104.004a ततस् त्व् ऋषिगणाः क्षिप्रं दशग्रीववधैषिणः 2.104.004c भरतं राजशार्दूलम् इत्य् ऊचुः संगता वचः 2.104.005a कुले जात महाप्राज्ञ महावृत्त महायशः 2.104.005c ग्राह्यं रामस्य वाक्यं ते पितरं यद्य् अवेक्षसे 2.104.006a सदानृणम् इमं रामं वयम् इच्छामहे पितुः 2.104.006c अनृणत्वाच् च कैकेय्याः स्वर्गं दशरथो गतः 2.104.007a एतावद् उक्त्वा वचनं गन्धर्वाः समहर्षयः 2.104.007c राजर्षयश् चैव तथा सर्वे स्वां स्वां गतिं गताः 2.104.008a ह्लादितस् तेन वाक्येन शुभेन शुभदर्शनः 2.104.008c रामः संहृष्टवदनस् तान् ऋषीन् अभ्यपूजयत् 2.104.009a स्रस्तगात्रस् तु भरतः स वाचा सज्जमानया 2.104.009c कृताञ्जलिर् इदं वाक्यं राघवं पुनर् अब्रवीत् 2.104.010a राजधर्मम् अनुप्रेक्ष्य कुलधर्मानुसंततिम् 2.104.010c कर्तुम् अर्हसि काकुत्स्थ मम मातुश् च याचनाम् 2.104.011a रक्षितुं सुमहद् राज्यम् अहम् एकस् तु नोत्सहे 2.104.011c पौरजानपदांश् चापि रक्तान् रञ्जयितुं तथा 2.104.012a ज्ञातयश् च हि योधाश् च मित्राणि सुहृदश् च नः 2.104.012c त्वाम् एव प्रतिकाङ्क्षन्ते पर्जन्यम् इव कर्षकाः 2.104.013a इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि 2.104.013c शक्तिमान् असि काकुत्स्थ लोकस्य परिपालने 2.104.014a इत्य् उक्त्वा न्यपतद् भ्रातुः पादयोर् भरतस् तदा 2.104.014c भृशं संप्रार्थयाम् आस रामम् एवं प्रियं वदः 2.104.015a तम् अङ्के भ्रातरं कृत्वा रामो वचनम् अब्रवीत् 2.104.015c श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम् 2.104.016a आगता त्वाम् इयं बुद्धिः स्वजा वैनयिकी च या 2.104.016c भृशम् उत्सहसे तात रक्षितुं पृथिवीम् अपि 2.104.017a अमात्यैश् च सुहृद्भिश् च बुद्धिमद्भिश् च मन्त्रिभिः 2.104.017c सर्वकार्याणि संमन्त्र्य सुमहान्त्य् अपि कारय 2.104.018a लक्ष्मीश् चन्द्राद् अपेयाद् वा हिमवान् वा हिमं त्यजेत् 2.104.018c अतीयात् सागरो वेलां न प्रतिज्ञाम् अहं पितुः 2.104.019a कामाद् वा तात लोभाद् वा मात्रा तुभ्यम् इदं कृतम् 2.104.019c न तन् मनसि कर्तव्यं वर्तितव्यं च मातृवत् 2.104.020a एवं ब्रुवाणं भरतः कौसल्यासुतम् अब्रवीत् 2.104.020c तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम् 2.104.021a अधिरोहार्य पादाभ्यां पादुके हेमभूषिते 2.104.021c एते हि सर्वलोकस्य योगक्षेमं विधास्यतः 2.104.022a सो ऽधिरुह्य नरव्याघ्रः पादुके ह्य् अवरुह्य च 2.104.022c प्रायच्छत् सुमहातेजा भरताय महात्मने 2.104.023a स पादुके ते भरतः प्रतापवान्; स्वलंकृते संपरिगृह्य धर्मवित् 2.104.023c प्रदक्षिणं चैव चकार राघवं; चकार चैवोत्तमनागमूर्धनि 2.104.024a अथानुपूर्व्यात् प्रतिपूज्य तं जनं; गुरूंश् च मन्त्रिप्रकृतीस् तथानुजौ 2.104.024c व्यसर्जयद् राघववंशवर्धनः; स्थितः स्वधर्मे हिमवान् इवाचलः 2.104.025a तं मातरो बाष्पगृहीतकण्ठो; दुःखेन नामन्त्रयितुं हि शेकुः 2.104.025c स त्व् एव मातॄर् अभिवाद्य सर्वा; रुदन् कुटीं स्वां प्रविवेश रामः 2.105.001a ततः शिरसि कृत्वा तु पादुके भरतस् तदा 2.105.001c आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः 2.105.002a वसिष्ठो वामदेवश् च जाबालिश् च दृढव्रतः 2.105.002c अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः 2.105.003a मन्दाकिनीं नदीं रम्यां प्राङ्मुखास् ते ययुस् तदा 2.105.003c प्रदक्षिणं च कुर्वाणाश् चित्रकूटं महागिरिम् 2.105.004a पश्यन् धातुसहस्राणि रम्याणि विविधानि च 2.105.004c प्रययौ तस्य पार्श्वेन ससैन्यो भरतस् तदा 2.105.005a अदूराच् चित्रकूटस्य ददर्श भरतस् तदा 2.105.005c आश्रमं यत्र स मुनिर् भरद्वाजः कृतालयः 2.105.006a स तम् आश्रमम् आगम्य भरद्वाजस्य बुद्धिमान् 2.105.006c अवतीर्य रथात् पादौ ववन्दे कुलनन्दनः 2.105.007a ततो हृष्टो भरद्वाजो भरतं वाक्यम् अब्रवीत् 2.105.007c अपि कृत्यं कृतं तात रामेण च समागतम् 2.105.008a एवम् उक्तस् तु भरतो भरद्वाजेन धीमता 2.105.008c प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः 2.105.009a स याच्यमानो गुरुणा मया च दृढविक्रमः 2.105.009c राघवः परमप्रीतो वसिष्ठं वाक्यम् अब्रवीत् 2.105.010a पितुः प्रतिज्ञां ताम् एव पालयिष्यामि तत्त्वतः 2.105.010c चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर् मम 2.105.011a एवम् उक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह 2.105.011c वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् 2.105.012a एते प्रयच्छ संहृष्टः पादुके हेमभूषिते 2.105.012c अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव 2.105.013a एवम् उक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः 2.105.013c पादुके हेमविकृते मम राज्याय ते ददौ 2.105.014a निवृत्तो ऽहम् अनुज्ञातो रामेण सुमहात्मना 2.105.014c अयोध्याम् एव गच्छामि गृहीत्वा पादुके शुभे 2.105.015a एतच् छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः 2.105.015c भरद्वाजः शुभतरं मुनिर् वाक्यम् उदाहरत् 2.105.016a नैतच् चित्रं नरव्याघ्र शीलवृत्तवतां वर 2.105.016c यद् आर्यं त्वयि तिष्ठेत् तु निम्ने वृष्टिम् इवोदकम् 2.105.017a अमृतः स महाबाहुः पिता दशरथस् तव 2.105.017c यस्य त्वम् ईदृशः पुत्रो धर्मात्मा धर्मवत्सलः 2.105.018a तम् ऋषिं तु महात्मानम् उक्तवाक्यं कृताञ्जलिः 2.105.018c आमन्त्रयितुम् आरेभे चरणाव् उपगृह्य च 2.105.019a ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः 2.105.019c भरतस् तु ययौ श्रीमान् अयोध्यां सह मन्त्रिभिः 2.105.020a यानैश् च शकटैश् चैव हयैश् नागैश् च सा चमूः 2.105.020c पुनर् निवृत्ता विस्तीर्णा भरतस्यानुयायिनी 2.105.021a ततस् ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् 2.105.021c ददृशुस् तां पुनः सर्वे गङ्गां शिवजलां नदीम् 2.105.022a तां रम्यजलसंपूर्णां संतीर्य सह बान्धवः 2.105.022c शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः 2.105.023a शृङ्गवेरपुराद् भूय अयोध्यां संददर्श ह 2.105.023c भरतो दुःखसंतप्तः सारथिं चेदम् अब्रवीत् 2.105.024a सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते 2.105.024c निराकारा निरानन्दा दीना प्रतिहतस्वना 2.106.001a स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः 2.106.001c अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः 2.106.002a बिडालोलूकचरिताम् आलीननरवारणाम् 2.106.002c तिमिराभ्याहतां कालीम् अप्रकाशां निशाम् इव 2.106.003a राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् 2.106.003c ग्रहेणाभ्युत्थितेनैकां रोहिणीम् इव पीडिताम् 2.106.004a अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम् 2.106.004c लीनमीनझषग्राहां कृशां गिरिनदीम् इव 2.106.005a विधूमाम् इव हेमाभाम् अध्वराग्निसमुत्थिताम् 2.106.005c हविरभ्युक्षितां पश्चाच् छिखां विप्रलयं गताम् 2.106.006a विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् 2.106.006c हतप्रवीराम् आपन्नां चमूम् इव महाहवे 2.106.007a सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम् 2.106.007c प्रशान्तमारुतोद्धूतां जलोर्मिम् इव निःस्वनाम् 2.106.008a त्यक्तां यज्ञायुधैः सर्वैर् अभिरूपैश् च याजकैः 2.106.008c सुत्याकाले विनिर्वृत्ते वेदिं गतरवाम् इव 2.106.009a गोष्ठमध्ये स्थिताम् आर्ताम् अचरन्तीं नवं तृणम् 2.106.009c गोवृषेण परित्यक्तां गवां पत्नीम् इवोत्सुकाम् 2.106.010a प्रभाकरालैः सुस्निग्धैः प्रज्वलद्भिर् इवोत्तमैः 2.106.010c वियुक्तां मणिभिर् जात्यैर् नवां मुक्तावलीम् इव 2.106.011a सहसा चलितां स्थानान् महीं पुण्यक्षयाद् गताम् 2.106.011c संहृतद्युतिविस्तारां ताराम् इव दिवश् च्युताम् 2.106.012a पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम् 2.106.012c द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलताम् इव 2.106.013a संमूढनिगमां सर्वां संक्षिप्तविपणापणाम् 2.106.013c प्रच्छन्नशशिनक्षत्रां द्याम् इवाम्बुधरैर् वृताम् 2.106.014a क्षीणपानोत्तमैर् भिन्नैः शरावैर् अभिसंवृताम् 2.106.014c हतशौण्डाम् इवाकाशे पानभूमिम् असंस्कृताम् 2.106.015a वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् 2.106.015c उपयुक्तोदकां भग्नां प्रपां निपतिताम् इव 2.106.016a विपुलां विततां चैव युक्तपाशां तरस्विनाम् 2.106.016c भूमौ बाणैर् विनिष्कृत्तां पतितां ज्याम् इवायुधात् 2.106.017a सहसा युद्धशौण्डेन हयारोहेण वाहिताम् 2.106.017c निक्षिप्तभाण्डाम् उत्सृष्टां किशोरीम् इव दुर्बलाम् 2.106.018a प्रावृषि प्रविगाढायां प्रविष्टस्याभ्र मण्डलम् 2.106.018c प्रच्छन्नां नीलजीमूतैर् भास्करस्य प्रभाम् इव 2.106.019a भरतस् तु रथस्थः सञ् श्रीमान् दशरथात्मजः 2.106.019c वाहयन्तं रथश्रेष्ठं सारथिं वाक्यम् अब्रवीत् 2.106.020a किं नु खल्व् अद्य गम्भीरो मूर्छितो न निशम्यते 2.106.020c यथापुरम् अयोध्यायां गीतवादित्रनिःस्वनः 2.106.021a वारुणीमदगन्धाश् च माल्यगन्धश् च मूर्छितः 2.106.021c धूपितागरुगन्धश् च न प्रवाति समन्ततः 2.106.022a यानप्रवरघोषश् च स्निग्धश् च हयनिःस्वनः 2.106.022c प्रमत्तगजनादश् च महांश् च रथनिःस्वनः 2.106.022e नेदानीं श्रूयते पुर्याम् अस्यां रामे विवासिते 2.106.023a तरुणैश् चारु वेषैश् च नरैर् उन्नतगामिभिः 2.106.023c संपतद्भिर् अयोध्यायां न विभान्ति महापथाः 2.106.024a एवं बहुविधं जल्पन् विवेश वसतिं पितुः 2.106.024c तेन हीनां नरेन्द्रेण सिंहहीनां गुहाम् इव 2.107.001a ततो निक्षिप्य मातॄह् स अयोध्यायां दृढव्रतः 2.107.001c भरतः शोकसंतप्तो गुरून् इदम् अथाब्रवीत् 2.107.002a नन्दिग्रामं गमिष्यामि सर्वान् आमन्त्रये ऽद्य वः 2.107.002c तत्र दुःखम् इदं सर्वं सहिष्ये राघवं विना 2.107.003a गतश् च हि दिवं राजा वनस्थश् च गुरुर् मम 2.107.003c रामं प्रतीक्षे राज्याय स हि राजा महायशाः 2.107.004a एतच् छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः 2.107.004c अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश् च पुरोहितः 2.107.005a सदृशं श्लाघनीयं च यद् उक्तं भरत त्वया 2.107.005c वचनं भ्रातृवात्सल्याद् अनुरूपं तवैव तत् 2.107.006a नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे 2.107.006c आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् 2.107.007a मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् 2.107.007c अब्रवीत् सारथिं वाक्यं रथो मे युज्यताम् इति 2.107.008a प्रहृष्टवदनः सर्वा मातॄह् समभिवाद्य सः 2.107.008c आरुरोह रथं श्रीम्ठशत्रुघ्नेन समन्वितः 2.107.009a आरुह्य तु रथं शीघ्रं शत्रुघ्नभरताव् उभौ 2.107.009c ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः 2.107.010a अग्रतो पुरवस् तत्र वसिष्ठ प्रमुखा द्विजाः 2.107.010c प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतो ऽभवत् 2.107.011a बलं च तद् अनाहूतं गजाश्वरथसंकुलम् 2.107.011c प्रययौ भरते याते सर्वे च पुरवासिनः 2.107.012a रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः 2.107.012c नन्दिग्रामं ययौ तूर्णं शिरस्य् आधाय पादुके 2.107.013a ततस् तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः 2.107.013c अवतीर्य रथात् तूर्णं गुरून् इदम् उवाच ह 2.107.014a एतद् राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् 2.107.014c योगक्षेमवहे चेमे पादुके हेमभूषिते 2.107.014e तम् इमं पालयिष्यामि राघवागमनं प्रति 2.107.015a क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् 2.107.015c चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ 2.107.016a ततो निक्षिप्तभारो ऽहं राघवेण समागतः 2.107.016c निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् 2.107.017a राघवाय च संन्यासं दत्त्वेमे वरपादुके 2.107.017c राज्यं चेदम् अयोध्यां च धूतपापो भवामि च 2.107.018a अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने 2.107.018c प्रीतिर् मम यशश् चैव भवेद् राज्याच् चतुर्गुणम् 2.107.019a एवं तु विलपन् दीनो भरतः स महायशाः 2.107.019c नन्दिग्रामे ऽकरोद् राज्यं दुःखितो मन्त्रिभिः सह 2.107.020a स वल्कलजटाधारी मुनिवेषधरः प्रभुः 2.107.020c नन्दिग्रामे ऽवसद् वीरः ससैन्यो भरतस् तदा 2.107.021a रामागमनम् आकाङ्क्षन् भरतो भ्रातृवत्सलः 2.107.021c भ्रातुर् वचनकारी च प्रतिज्ञापारगस् तदा 2.107.022a पादुके त्व् अभिषिच्याथ नन्दिग्रामे ऽवसत् तदा 2.107.022c भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् 2.108.001a प्रतिप्रयाते भरते वसन् रामस् तपोवने 2.108.001c लक्षयाम् आस सोद्वेगम् अथौत्सुक्यं तपस्विनाम् 2.108.002a ये तत्र चित्रकूटस्य पुरस्तात् तापसाश्रमे 2.108.002c रामम् आश्रित्य निरतास् तान् अलक्षयद् उत्सुकान् 2.108.003a नयनैर् भृकुटीभिश् च रामं निर्दिश्य शङ्किताः 2.108.003c अन्योन्यम् उपजल्पन्तः शनैश् चक्रुर् मिथः कथाः 2.108.004a तेषाम् औत्सुक्यम् आलक्ष्य रामस् त्व् आत्मनि शङ्कितः 2.108.004c कृताञ्जलिर् उवाचेदम् ऋषिं कुलपतिं ततः 2.108.005a न कच्चिद् भगवन् किं चित् पूर्ववृत्तम् इदं मयि 2.108.005c दृश्यते विकृतं येन विक्रियन्ते तपस्विनः 2.108.006a प्रमादाच् चरितं कच्चित् किं चिन् नावरजस्य मे 2.108.006c लक्ष्मणस्यर्षिभिर् दृष्टं नानुरूपम् इवात्मनः 2.108.007a कच्चिच् छुश्रूषमाणा वः शुश्रूषणपरा मयि 2.108.007c प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते 2.108.008a अथर्षिर् जरया वृद्धस् तपसा च जरां गतः 2.108.008c वेपमान इवोवाच रामं भूतदयापरम् 2.108.009a कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस् तथा 2.108.009c चलनं तात वैदेह्यास् तपस्विषु विशेषतः 2.108.010a त्वन्निमित्तम् इदं तावत् तापसान् प्रति वर्तते 2.108.010c रक्षोभ्यस् तेन संविग्नाः कथयन्ति मिथः कथाः 2.108.011a रावणावरजः कश् चित् खरो नामेह राक्षसः 2.108.011c उत्पाट्य तापसान् सर्व्ठजनस्थाननिकेतनान् 2.108.012a धृष्टश् च जितकाशी च नृशंसः पुरुषादकः 2.108.012c अवलिप्तश् च पापश् च त्वां च तात न मृष्यते 2.108.013a त्वं यदा प्रभृति ह्य् अस्मिन्न् आश्रमे तात वर्तसे 2.108.013c तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् 2.108.014a दर्शयन्ति हि बीभत्सैः क्रूरैर् भीषणकैर् अपि 2.108.014c नाना रूपैर् विरूपैश् च रूपैर् असुखदर्शनैः 2.108.015a अप्रशस्तैर् अशुचिभिः संप्रयोज्य च तापसान् 2.108.015c प्रतिघ्नन्त्य् अपरान् क्षिप्रम् अनार्याः पुरतः स्थितः 2.108.016a तेषु तेष्व् आश्रमस्थानेष्व् अबुद्धम् अवलीय च 2.108.016c रमन्ते तापसांस् तत्र नाशयन्तो ऽल्पचेतसः 2.108.017a अपक्षिपन्ति स्रुग्भाण्डान् अग्नीन् सिञ्चन्ति वारिणा 2.108.017c कलशांश् च प्रमृद्नन्ति हवने समुपस्थिते 2.108.018a तैर् दुरात्मभिर् आविष्टान् आश्रमान् प्रजिहासवः 2.108.018c गमनायान्यदेशस्य चोदयन्त्य् ऋषयो ऽद्य माम् 2.108.019a तत् पुरा राम शारीराम् उपहिंसां तपस्विषु 2.108.019c दर्शयति हि दुष्टास् ते त्यक्ष्याम इमम् आश्रमम् 2.108.020a बहुमूलफलं चित्रम् अविदूराद् इतो वनम् 2.108.020c पुराणाश्रमम् एवाहं श्रयिष्ये सगणः पुनः 2.108.021a खरस् त्वय्य् अपि चायुक्तं पुरा तात प्रवर्तते 2.108.021c सहास्माभिर् इतो गच्छ यदि बुद्धिः प्रवर्तते 2.108.022a सकलत्रस्य संदेहो नित्यं यत् तस्य राघव 2.108.022c समर्थस्यापि हि सतो वासो दुःख इहाद्य ते 2.108.023a इत्य् उक्तवन्तं रामस् तं राजपुत्रस् तपस्विनम् 2.108.023c न शशाकोत्तरैर् वाक्यैर् अवरोद्धुं समुत्सुकम् 2.108.024a अभिनन्द्य समापृच्छ्य समाधाय च राघवम् 2.108.024c स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह 2.108.025a रामः संसाध्य त्व् ऋषिगणम् अनुगमनाद्; देशात् तस्माच्चित् कुलपतिम् अभिवाद्यर्षिम् 2.108.025c सम्यक्प्रीतैस् तैर् अनुमत उपदिष्टार्थः; पुण्यं वासाय स्वनिलयम् उपसंपेदे 2.108.026a आश्रमं त्व् ऋषिविरहितं प्रभुः; क्षणम् अपि न जहौ स राघवः 2.108.026c राघवं हि सततम् अनुगतास्; तापसाश् चर्षिचरितधृतगुणाः 2.109.001a राघवस् त्व् अपयातेषु तपस्विषु विचिन्तयन् 2.109.001c न तत्रारोचयद् वासं कारणैर् बहुभिस् तदा 2.109.002a इह मे भरतो दृष्टो मातरश् च सनागराः 2.109.002c सा च मे स्मृतिर् अन्वेति तान् नित्यम् अनुशोचतः 2.109.003a स्कन्धावारनिवेशेन तेन तस्य महात्मनः 2.109.003c हयहस्तिकरीषैश् च उपमर्दः कृतो भृशम् 2.109.004a तस्माद् अन्यत्र गच्छाम इति संचिन्त्य राघवः 2.109.004c प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः 2.109.005a सो ऽत्रेर् आश्रमम् आसाद्य तं ववन्दे महायशाः 2.109.005c तं चापि भगवान् अत्रिः पुत्रवत् प्रत्यपद्यत 2.109.006a स्वयम् आतिथ्यम् आदिश्य सर्वम् अस्य सुसत्कृतम् 2.109.006c सौमित्रिं च महाभागां सीतां च समसान्त्वयत् 2.109.007a पत्नीं च तम् अनुप्राप्तां वृद्धाम् आमन्त्र्य सत्कृताम् 2.109.007c सान्त्वयाम् आस धर्मज्ञः सर्वभूतहिते रतः 2.109.008a अनसूयां महाभागां तापसीं धर्मचारिणीम् 2.109.008c प्रतिगृह्णीष्व वैदेहीम् अब्रवीद् ऋषिसत्तमः 2.109.009a रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् 2.109.009c दश वर्षाण्य् अनावृष्ट्या दग्धे लोके निरन्तरम् 2.109.010a यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता 2.109.010c उग्रेण तपसा युक्ता नियमैश् चाप्य् अलंकृता 2.109.011a दशवर्षसहस्राणि यया तप्तं महत् तपः 2.109.011c अनसूयाव्रतैस् तात प्रत्यूहाश् च निबर्हिताः 2.109.012a देवकार्यनिमित्तं च यया संत्वरमाणया 2.109.012c दशरात्रं कृत्वा रात्रिः सेयं मातेव ते ऽनघ 2.109.013a ताम् इमां सर्वभूतानां नमस्कार्यां यशस्विनीम् 2.109.013c अभिगच्छतु वैदेही वृद्धाम् अक्रोधनां सदा 2.109.014a एवं ब्रुवाणं तम् ऋषिं तथेत्य् उक्त्वा स राघवः 2.109.014c सीताम् उवाच धर्मज्ञाम् इदं वचनम् उत्तमम् 2.109.015a राजपुत्रि श्रुतं त्व् एतन् मुनेर् अस्य समीरितम् 2.109.015c श्रेयो ऽर्थम् आत्मनः शीघ्रम् अभिगच्छ तपस्विनीम् 2.109.016a अनसूयेति या लोके कर्मभिः क्यातिम् आगता 2.109.016c तां शीघ्रम् अभिगच्छ त्वम् अभिगम्यां तपस्विनीम् 2.109.017a सीता त्व् एतद् वचः श्रुत्वा राघवस्य हितैषिणी 2.109.017c ताम् अत्रिपत्नीं धर्मज्ञाम् अभिचक्राम मैथिली 2.109.018a शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् 2.109.018c सततं वेपमानाङ्गीं प्रवाते कदली यथा 2.109.019a तां तु सीता महाभागाम् अनसूयां पतिव्रताम् 2.109.019c अभ्यवादयद् अव्यग्रा स्वं नाम समुदाहरत् 2.109.020a अभिवाद्य च वैदेही तापसीं ताम् अनिन्दिताम् 2.109.020c बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छद् अनामयम् 2.109.021a ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् 2.109.021c सान्त्वयन्त्य् अब्रवीद् धृष्टा दिष्ट्या धर्मम् अवेक्षसे 2.109.022a त्यक्त्वा ज्ञातिजनं सीते मानम् ऋद्धिं च मानिनि 2.109.022c अवरुद्धं वने रामं दिष्ट्या त्वम् अनुगच्छसि 2.109.023a नगरस्थो वनस्थो वा पापो वा यदि वाशुभः 2.109.023c यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः 2.109.024a दुःशीलः कामवृत्तो वा धनैर् वा परिवर्जितः 2.109.024c स्त्रीणाम् आर्य स्वभावानां परमं दैवतं पतिः 2.109.025a नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्य् अहम् 2.109.025c सर्वत्र योग्यं वैदेहि तपः कृतम् इवाव्ययम् 2.109.026a न त्व् एवम् अवगच्छन्ति गुण दोषम् असत् स्त्रियः 2.109.026c कामवक्तव्यहृदया भर्तृनाथाश् चरन्ति याः 2.109.027a प्राप्नुवन्त्य् अयशश् चैव धर्मभ्रंशं च मैथिलि 2.109.027c अकार्य वशम् आपन्नाः स्त्रियो याः खलु तद् विधाः 2.109.028a त्वद्विधास् तु गुणैर् युक्ता दृष्टलोकपरावराः 2.109.028c स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस् तथा 2.110.001a सा त्व् एवम् उक्ता वैदेही अनसूयान् असूयया 2.110.001c प्रतिपूज्य वचो मन्दं प्रवक्तुम् उपचक्रमे 2.110.002a नैतद् आश्चर्यम् आर्याया यन् मां त्वम् अनुभाषसे 2.110.002c विदितं तु ममाप्य् एतद् यथा नार्याः पतिर् गुरुः 2.110.003a यद्य् अप्य् एष भवेद् भर्ता ममार्ये वृत्तवर्जितः 2.110.003c अद्वैधम् उपवर्तव्यस् तथाप्य् एष मया भवेत् 2.110.004a किं पुनर् यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः 2.110.004c स्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः 2.110.005a यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः 2.110.005c ताम् एव नृपनारीणाम् अन्यासाम् अपि वर्तते 2.110.006a सकृद् दृष्टास्व् अपि स्त्रीषु नृपेण नृपवत्सलः 2.110.006c मातृवद् वर्तते वीरो मानम् उत्सृज्य धर्मवित् 2.110.007a आगच्छन्त्याश् च विजनं वनम् एवं भयावहम् 2.110.007c समाहितं हि मे श्वश्र्वा हृदये यत् स्थितं मम 2.110.008a प्राणिप्रदानकाले च यत् पुरा त्व् अग्निसंनिधौ 2.110.008c अनुशिष्टा जनन्यास्मि वाक्यं तद् अपि मे धृतम् 2.110.009a नवीकृतं तु तत् सर्वं वाक्यैस् ते धर्मचारिणि 2.110.009c पतिशुश्रूषणान् नार्यास् तपो नान्यद् विधीयते 2.110.010a सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते 2.110.010c तथा वृत्तिश् च याता त्वं पतिशुश्रूषया दिवम् 2.110.011a वरिष्ठा सर्वनारीणाम् एषा च दिवि देवता 2.110.011c रोहिणी च विना चन्द्रं मुहूर्तम् अपि दृश्यते 2.110.012a एवंविधाश् च प्रवराः स्त्रियो भर्तृदृढव्रताः 2.110.012c देवलोके महीयन्ते पुण्येन स्वेन कर्मणा 2.110.013a ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः 2.110.013c शिरस्य् आघ्राय चोवाच मैथिलीं हर्षयन्त्य् उत 2.110.014a नियमैर् विविधैर् आप्तं तपो हि महद् अस्ति मे 2.110.014c तत् संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते 2.110.015a उपपन्नं च युक्तं च वचनं तव मैथिलि 2.110.015c प्रीता चास्म्य् उचितं किं ते करवाणि ब्रवीहि मे 2.110.015e कृतम् इत्य् अब्रवीत् सीता तपोबलसमन्विताम् 2.110.016a सा त्व् एवम् उक्ता धर्मज्ञा तया प्रीततराभवत् 2.110.016c सफलं च प्रहर्षं ते हन्त सीते करोम्य् अहम् 2.110.017a इदं दिव्यं वरं माल्यं वस्त्रम् आभरणानि च 2.110.017c अङ्गरागं च वैदेहि महार्हम् अनुलेपनम् 2.110.018a मया दत्तम् इदं सीते तव गात्राणि शोभयेत् 2.110.018c अनुरूपम् असंक्लिष्टं नित्यम् एव भविष्यति 2.110.019a अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे 2.110.019c शोभयिष्यामि भर्तारं यथा श्रीर् विष्णुम् अव्ययम् 2.110.020a सा वस्त्रम् अङ्गरागं च भूषणानि स्रजस् तथा 2.110.020c मैथिली प्रतिजग्राह प्रीतिदानम् अनुत्तमम् 2.110.021a प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी 2.110.021c श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम् 2.110.022a तथा सीताम् उपासीनाम् अनसूया दृढव्रता 2.110.022c वचनं प्रष्टुम् आरेभे कथां कां चिद् अनुप्रियाम् 2.110.023a स्वयंवरे किल प्राप्ता त्वम् अनेन यशस्विना 2.110.023c राघवेणेति मे सीते कथा श्रुतिम् उपागता 2.110.024a तां कथां श्रोतुम् इच्छामि विस्तरेण च मैथिलि 2.110.024c यथानुभूतं कार्त्स्न्येन तन् मे त्वं वक्तुम् अर्हसि 2.110.025a एवम् उक्ता तु सा सीता तां ततो धर्मचारिणीम् 2.110.025c श्रूयताम् इति चोक्त्वा वै कथयाम् आस तां कथाम् 2.110.026a मिथिलाधिपतिर् वीरो जनको नाम धर्मवित् 2.110.026c क्षत्रधर्मण्य् अभिरतो न्यायतः शास्ति मेदिनीम् 2.110.027a तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् 2.110.027c अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता 2.110.028a स मां दृष्ट्वा नरपतिर् मुष्टिविक्षेपतत्परः 2.110.028c पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनको ऽभवत् 2.110.029a अनपत्येन च स्नेहाद् अङ्कम् आरोप्य च स्वयम् 2.110.029c ममेयं तनयेत्य् उक्त्वा स्नेहो मयि निपातितः 2.110.030a अन्तरिक्षे च वाग् उक्ताप्रतिमा मानुषी किल 2.110.030c एवम् एतन् नरपते धर्मेण तनया तव 2.110.031a ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः 2.110.031c अवाप्तो विपुलाम् ऋद्धिं माम् अवाप्य नराधिपः 2.110.032a दत्त्वा चास्मीष्टवद् देव्यै ज्येष्ठायै पुण्यकर्मणा 2.110.032c तया संभाविता चास्मि स्निग्धया मातृसौहृदात् 2.110.033a पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता 2.110.033c चिन्ताम् अभ्यगमद् दीनो वित्तनाशाद् इवाधनः 2.110.034a सदृशाच् चापकृष्टाच् च लोके कन्यापिता जनात् 2.110.034c प्रधर्षणाम् अवाप्नोति शक्रेणापि समो भुवि 2.110.035a तां धर्षणाम् अदूरस्थां संदृश्यात्मनि पार्थिवः 2.110.035c चिन्न्तार्णवगतः पारं नाससादाप्लवो यथ 2.110.036a अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत् स चिन्तयन् 2.110.036c सदृशं चानुरूपं च महीपालः पतिं मम 2.110.037a तस्य बुद्धिर् इयं जाता चिन्तयानस्य संततम् 2.110.037c स्वयं वरं तनूजायाः करिष्यामीति धीमतः 2.110.038a महायज्ञे तदा तस्य वरुणेन महात्मना 2.110.038c दत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ 2.110.039a असंचाल्यं मनुष्यैश् च यत्नेनापि च गौरवात् 2.110.039c तन् न शक्ता नमयितुं स्वप्नेष्व् अपि नराधिपाः 2.110.040a तद् धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना 2.110.040c समवाये नरेन्द्राणां पूर्वम् आमन्त्र्य पार्थिवान् 2.110.041a इदं च धनुर् उद्यम्य सज्यं यः कुरुते नरः 2.110.041c तस्य मे दुहिता भार्या भविष्यति न संशयः 2.110.042a तच् च दृष्ट्वा धनुःश्रेष्ठं गौरवाद् गिरिसंनिभम् 2.110.042c अभिवाद्य नृपा जग्मुर् अशक्तास् तस्य तोलने 2.110.043a सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युतिः 2.110.043c विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः 2.110.044a लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः 2.110.044c विश्वामित्रस् तु धर्मात्मा मम पित्रा सुपूजितः 2.110.045a प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ 2.110.045c सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ 2.110.045e इत्य् उक्तस् तेन विप्रेण तद् धनुः समुपानयत् 2.110.046a निमेषान्तरमात्रेण तद् आनम्य स वीर्यवान् 2.110.046c ज्यां समारोप्य झटिति पूरयाम् आस वीर्यवान् 2.110.047a तेन पूरयता वेगान् मध्ये भग्नं द्विधा धनुः 2.110.047c तस्य शब्दो ऽभवद् भीमः पतितस्याशनेर् इव 2.110.048a ततो ऽहं तत्र रामाय पित्रा सत्याभिसंधिना 2.110.048c उद्यता दातुम् उद्यम्य जलभाजनम् उत्तमम् 2.110.049a दीयमानां न तु तदा प्रतिजग्राह राघवः 2.110.049c अविज्ञाय पितुश् छन्दम् अयोध्याधिपतेः प्रभोः 2.110.050a ततः श्वशुरम् आमन्त्र्य वृद्धं दशरथं नृपम् 2.110.050c मम पित्रा अहं दत्ता रामाय विदितात्मने 2.110.051a मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना 2.110.051c भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् 2.110.052a एवं दत्तास्मि रामाय तदा तस्मिन् स्वयं वरे 2.110.052c अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम् 2.111.001a अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् 2.111.001c पर्यष्वजत बाहुभ्यां शिरस्य् आघ्राय मैथिलीम् 2.111.002a व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया 2.111.002c यथा स्वयंवरं वृत्तं तत् सर्वं हि श्रुतं मया 2.111.003a रमे ऽहं कथया te tu dçùóhaü मधुरभाषिणि 2.111.003c रविर् अस्तं गतः श्रीमान् उपोह्य रजनीं शिवाम् 2.111.004a दिवसं प्रति कीर्णानाम् आहारार्थं पतत्रिणाम् 2.111.004c संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः 2.111.005a एते चाप्य् अभिषेकार्द्रा मुनयः फलशोधनाः 2.111.005c सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः 2.111.006a ऋषीणाम् अग्निहोत्रेषु हुतेषु विधिपुर्वकम् 2.111.006c कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः 2.111.007a अल्पपर्णा हि तरवो घनीभूताः समन्ततः 2.111.007c विप्रकृष्टे ऽपि ये देशे न प्रकाशन्ति वै दिशः 2.111.008a रजनी रससत्त्वानि प्रचरन्ति समन्ततः 2.111.008c तपोवनमृगा ह्य् एते वेदितीर्थेषु शेरते 2.111.009a संप्रवृत्ता निशा सीते नक्षत्रसमलंकृता 2.111.009c ज्योत्स्ना प्रावरणश् चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे 2.111.010a गम्यताम् अनुजानामि रामस्यानुचरी भव 2.111.010c कथयन्त्या हि मधुरं त्वयाहं परितोषिता 2.111.011a अलंकुरु च तावत् त्वं प्रत्यक्षं मम मैथिलि 2.111.011c प्रीतिं जनय मे वत्स दिव्यालंकारशोभिनी 2.111.012a सा तदा समलंकृत्य सीता सुरसुतोपमा 2.111.012c प्रणम्य शिरसा तस्यै रामं त्व् अभिमुखी ययौ 2.111.013a तथा तु भूषितां सीतां ददर्श वदतां वरः 2.111.013c राघवः प्रीतिदानेन तपस्विन्या जहर्ष च 2.111.014a न्यवेदयत् ततः सर्वं सीता रामाय मैथिली 2.111.014c प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम् 2.111.015a प्रहृष्टस् त्व् अभवद् रामो लक्ष्मणश् च महारथः 2.111.015c मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् 2.111.016a ततस् तां सर्वरीं प्रीतः पुण्यां शशिनिभाननः 2.111.016c अर्चितस् तापसैः सिद्धैर् उवास रघुनन्दनः 2.111.017a तस्यां रात्र्यां व्यतीतायाम् अभिषिच्य हुताग्निकान् 2.111.017c आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् 2.111.018a ताव् ऊचुस् ते वनचरास् तापसा धर्मचारिणः 2.111.018c वनस्य तस्य संचारं राक्षसैः समभिप्लुतम् 2.111.019a एष पन्था महर्षीणां फलान्य् आहरतां वने 2.111.019c अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् 2.111.020a इतीव तैः प्राञ्जलिभिस् तपस्विभिर्; द्विजैः कृतस्वस्त्ययनः परंतपः 2.111.020c वनं सभार्यः प्रविवेश राघवः; सलक्ष्मणः सूर्य इवाभ्रमण्डलम्