Valmiki: Ramayana, 1. Balakanda


Based on the text entered by Muneo Tokunaga et al.


Input by Muneo Tokunaga, revised by John Smith (Cambridge)
[GRETIL-Version: 2017-07-06]






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vālmīki: Rāmāyaṇa, 1. Bālakāṇḍa


1.001.001a tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam
1.001.001c nāradaṃ paripapraccha vālmīkir munipuṃgavam
1.001.002a ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān
1.001.002c dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ
1.001.003a cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ
1.001.003c vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ
1.001.004a ātmavān ko jitakrodho matimān ko 'nasūyakaḥ
1.001.004c kasya bibhyati devāś ca jātaroṣasya saṃyuge
1.001.005a etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me
1.001.005c maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram
1.001.006a śrutvā caitat trilokajño vālmīker nārado vacaḥ
1.001.006c śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt
1.001.007a bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ
1.001.007c mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ
1.001.008a ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ
1.001.008c niyatātmā mahāvīryo dyutimān dhṛtimān vaśī
1.001.009a buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ
1.001.009c vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ
1.001.010a mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ
1.001.010c ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ
1.001.011a samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān
1.001.011c pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ
1.001.012a dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ
1.001.012c yaśasvī jñānasaṃpannaḥ śucir vaśyaḥ samādhimān
1.001.013a rakṣitā jīvalokasya dharmasya parirakṣitā
1.001.013c vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ
1.001.014a sarvaśāstrārthatattvajño smṛtimān pratibhānavān
1.001.014c sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ
1.001.015a sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ
1.001.015c āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ
1.001.016a sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ
1.001.016c samudra iva gāmbhīrye dhairyeṇa himavān iva
1.001.017a viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ
1.001.017c kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ
1.001.018a dhanadena samas tyāge satye dharma ivāparaḥ
1.001.018c tam evaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam
1.001.019a jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam
1.001.019c yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ
1.001.020a tasyābhiṣekasaṃbhārān dṛṣṭvā bhāryātha kaikayī
1.001.020c pūrvaṃ dattavarā devī varam enam ayācata
1.001.020e vivāsanaṃ ca rāmasya bharatasyābhiṣecanam
1.001.021a sa satyavacanād rājā dharmapāśena saṃyataḥ
1.001.021c vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam
1.001.022a sa jagāma vanaṃ vīraḥ pratijñām anupālayan
1.001.022c pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt
1.001.023a taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha
1.001.023c snehād vinayasaṃpannaḥ sumitrānandavardhanaḥ
1.001.024a sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhūḥ
1.001.024c sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā
1.001.025a paurair anugato dūraṃ pitrā daśarathena ca
1.001.025c śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat
1.001.026a te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ
1.001.026c citrakūṭam anuprāpya bharadvājasya śāsanāt
1.001.027a ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ
1.001.027c devagandharvasaṃkāśās tatra te nyavasan sukham
1.001.028a citrakūṭaṃ gate rāme putraśokāturas tadā
1.001.028c rājā daśarathaḥ svargaṃ jagāma vilapan sutam
1.001.029a mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ
1.001.029c niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ
1.001.029e sa jagāma vanaṃ vīro rāmapādaprasādakaḥ
1.001.030a pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ
1.001.030c nivartayām āsa tato bharataṃ bharatāgrajaḥ
1.001.031a sa kāmam anavāpyaiva rāmapādāv upaspṛśan
1.001.031c nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā
1.001.032a rāmas tu punar ālakṣya nāgarasya janasya ca
1.001.032c tatrāgamanam ekāgre daṇḍakān praviveśa ha
1.001.033a virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha
1.001.033c sutīkṣṇaṃ cāpy agastyaṃ ca agastya bhrātaraṃ tathā
1.001.034a agastyavacanāc caiva jagrāhaindraṃ śarāsanam
1.001.034c khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau
1.001.035a vasatas tasya rāmasya vane vanacaraiḥ saha
1.001.035c ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām
1.001.036a tena tatraiva vasatā janasthānanivāsinī
1.001.036c virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī
1.001.037a tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān
1.001.037c kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ
1.001.038a nijaghāna raṇe rāmas teṣāṃ caiva padānugān
1.001.038c rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa
1.001.039a tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ
1.001.039c sahāyaṃ varayām āsa mārīcaṃ nāma rākṣasaṃ
1.001.040a vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ
1.001.040c na virodho balavatā kṣamo rāvaṇa tena te
1.001.041a anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ
1.001.041c jagāma sahamarīcas tasyāśramapadaṃ tadā
1.001.042a tena māyāvinā dūram apavāhya nṛpātmajau
1.001.042c jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam
1.001.043a gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm
1.001.043c rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ
1.001.044a tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam
1.001.044c mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha
1.001.045a kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam
1.001.045c taṃ nihatya mahābāhur dadāha svargataś ca saḥ
1.001.046a sa cāsya kathayām āsa śabarīṃ dharmacāriṇīm
1.001.046c śramaṇīṃ dharmanipuṇām abhigaccheti rāghava
1.001.046e so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ
1.001.047a śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ
1.001.047c pampātīre hanumatā saṃgato vānareṇa ha
1.001.048a hanumadvacanāc caiva sugrīveṇa samāgataḥ
1.001.048c sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ
1.001.049a tato vānararājena vairānukathanaṃ prati
1.001.049c rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca
1.001.049e vālinaś ca balaṃ tatra kathayām āsa vānaraḥ
1.001.050a pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati
1.001.050c sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave
1.001.051a rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam
1.001.051c pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam
1.001.052a bibheda ca punaḥ sālān saptaikena maheṣuṇā
1.001.052c giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā
1.001.053a tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ
1.001.053c kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā
1.001.054a tato 'garjad dharivaraḥ sugrīvo hemapiṅgalaḥ
1.001.054c tena nādena mahatā nirjagāma harīśvaraḥ
1.001.055a tataḥ sugrīvavacanād dhatvā vālinam āhave
1.001.055c sugrīvam eva tad rājye rāghavaḥ pratyapādayat
1.001.056a sa ca sarvān samānīya vānarān vānararṣabhaḥ
1.001.056c diśaḥ prasthāpayām āsa didṛkṣur janakātmajām
1.001.057a tato gṛdhrasya vacanāt saṃpāter hanumān balī
1.001.057c śatayojanavistīrṇaṃ pupluve lavaṇārṇavam
1.001.058a tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām
1.001.058c dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām
1.001.059a nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca
1.001.059c samāśvāsya ca vaidehīṃ mardayām āsa toraṇam
1.001.060a pañca senāgragān hatvā sapta mantrisutān api
1.001.060c śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat
1.001.061a astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt
1.001.061c marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā
1.001.062a tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm
1.001.062c rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ
1.001.063a so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam
1.001.063c nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ
1.001.064a tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ
1.001.064c samudraṃ kṣobhayām āsa śarair ādityasaṃnibhaiḥ
1.001.065a darśayām āsa cātmānaṃ samudraḥ saritāṃ patiḥ
1.001.065c samudravacanāc caiva nalaṃ setum akārayat
1.001.066a tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave
1.001.066c abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
1.001.067a karmaṇā tena mahatā trailokyaṃ sacarācaram
1.001.067c sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ
1.001.068a tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ
1.001.068c kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha
1.001.069a devatābhyo varān prāpya samutthāpya ca vānarān
1.001.069c puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā
1.001.070a nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ
1.001.070c rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān
1.001.071a prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ
1.001.071c nirāyamo arogaś ca durbhikṣabhayavarjitaḥ
1.001.072a na putramaraṇaṃ ke cid drakṣyanti puruṣāḥ kva cit
1.001.072c nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ
1.001.073a na vātajaṃ bhayaṃ kiṃ cin nāpsu majjanti jantavaḥ
1.001.073c na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā
1.001.074a aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ
1.001.074c gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam
1.001.075a rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ
1.001.075c cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati
1.001.076a daśavarṣasahasrāṇi daśavarṣaśatāni ca
1.001.076c rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati
1.001.077a idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam
1.001.077c yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate
1.001.078a etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ
1.001.078c saputrapautraḥ sagaṇaḥ pretya svarge mahīyate
1.001.079a paṭhan dvijo vāgṛṣabhatvam īyāt; syāt kṣatriyo bhūmipatitvam īyāt
1.001.079c vaṇigjanaḥ paṇyaphalatvam īyāj; janaś ca śūdro 'pi mahattvam īyāt
1.002.001a nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ
1.002.001c pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ
1.002.002a yathāvat pūjitas tena devarṣir nāradas tadā
1.002.002c āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ
1.002.003a sa muhūtaṃ gate tasmin devalokaṃ munis tadā
1.002.003c jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ
1.002.004a sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ
1.002.004c śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam
1.002.005a akardamam idaṃ tīrthaṃ bharadvāja niśāmaya
1.002.005c ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā
1.002.006a nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama
1.002.006c idam evāvagāhiṣye tamasātīrtham uttamam
1.002.007a evam ukto bharadvājo vālmīkena mahātmanā
1.002.007c prāyacchata munes tasya valkalaṃ niyato guroḥ
1.002.008a sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ
1.002.008c vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam
1.002.009a tasyābhyāśe tu mithunaṃ carantam anapāyinam
1.002.009c dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam
1.002.010a tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ
1.002.010c jaghāna vairanilayo niṣādas tasya paśyataḥ
1.002.011a taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale
1.002.011c bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram
1.002.012a tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam
1.002.012c ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata
1.002.013a tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ
1.002.013c niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt
1.002.014a mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ
1.002.014c yat krauñcamithunād ekam avadhīḥ kāmamohitam
1.002.015a tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ
1.002.015c śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā
1.002.016a cintayan sa mahāprājñaś cakāra matimān matim
1.002.016c śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ
1.002.017a pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ
1.002.017c śokārtasya pravṛtto me śloko bhavatu nānyathā
1.002.018a śiṣyas tu tasya bruvato muner vākyam anuttamam
1.002.018c pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ
1.002.019a so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi
1.002.019c tam eva cintayann artham upāvartata vai muniḥ
1.002.020a bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ
1.002.020c kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha
1.002.021a sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit
1.002.021c upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ
1.002.022a ājagāma tato brahmā lokakartā svayaṃprabhuḥ
1.002.022c caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam
1.002.023a vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāg yataḥ
1.002.023c prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ
1.002.024a pūjayām āsa taṃ devaṃ pādyārghyāsanavandanaiḥ
1.002.024c praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam
1.002.025a athopaviśya bhagavān āsane paramārcite
1.002.025c vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ
1.002.026a upaviṣṭe tadā tasmin sākṣāl lokapitāmahe
1.002.026c tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ
1.002.027a pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā
1.002.027c yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt
1.002.028a śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ
1.002.028c jagāv antargatamanā bhūtvā śokaparāyaṇaḥ
1.002.029a tam uvāca tato brahmā prahasan munipuṃgavam
1.002.029c śloka eva tvayā baddho nātra kāryā vicāraṇā
1.002.030a macchandād eva te brahman pravṛtteyaṃ sarasvatī
1.002.030c rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama
1.002.031a dharmātmano guṇavato loke rāmasya dhīmataḥ
1.002.031c vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam
1.002.032a rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ
1.002.032c rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ
1.002.033a vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ
1.002.033c tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati
1.002.034a na te vāg anṛtā kāvye kā cid atra bhaviṣyati
1.002.034c kuru rāma kathāṃ puṇyāṃ ślokabaddhāṃ manoramām
1.002.035a yāvat sthāsyanti girayaḥ saritaś ca mahītale
1.002.035c tāvad rāmāyaṇakathā lokeṣu pracariṣyati
1.002.036a yāvad rāmasya ca kathā tvatkṛtā pracariṣyati
1.002.036c tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi
1.002.037a ity uktvā bhagavān brahmā tatraivāntaradhīyata
1.002.037c tataḥ saśiṣyo vālmīkir munir vismayam āyayau
1.002.038a tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ
1.002.038c muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ
1.002.039a samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā
1.002.039c so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ
1.002.040a tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ
1.002.040c kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham
1.002.041a udāravṛttārthapadair manoramais; tadāsya rāmasya cakāra kīrtimān
1.002.041c samākṣaraiḥ ślokaśatair yaśasvino; yaśaskaraṃ kāvyam udāradhīr muniḥ
1.003.001a śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam
1.003.001c vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ
1.003.002a upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ
1.003.002c prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim
1.003.003a janma rāmasya sumahad vīryaṃ sarvānukūlatām
1.003.003c lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām
1.003.004a nānācitrāḥ kathāś cānyā viśvāmitrasahāyane
1.003.004c jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam
1.003.005a rāmarāmavivādaṃ ca guṇān dāśarathes tathā
1.003.005c tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām
1.003.006a vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam
1.003.006c rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam
1.003.007a prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam
1.003.007c niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā
1.003.008a gaṅgāyāś cābhisaṃtāraṃ bharadvājasya darśanam
1.003.008c bharadvājābhyanujñānāc citrakūṭasya darśanam
1.003.009a vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā
1.003.009c prasādanaṃ ca rāmasya pituś ca salilakriyām
1.003.010a pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam
1.003.010c daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam
1.003.011a anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam
1.003.011c śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā
1.003.012a vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca
1.003.012c mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā
1.003.013a rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam
1.003.013c kabandhadarśanaṃ caiva pampāyāś cāpi darśanam
1.003.014a śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā
1.003.014c vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ
1.003.015a ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam
1.003.015c pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham
1.003.016a vālipramathanaṃ caiva sugrīvapratipādanam
1.003.016c tārāvilāpasamayaṃ varṣarātrinivāsanam
1.003.017a kopaṃ rāghavasiṃhasya balānām upasaṃgraham
1.003.017c diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam
1.003.018a aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam
1.003.018c prāyopaveśanaṃ caiva saṃpāteś cāpi darśanam
1.003.019a parvatārohaṇaṃ caiva sāgarasya ca laṅghanam
1.003.019c rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam
1.003.020a āpānabhūmigamanam avarodhasya darśanam
1.003.020c aśokavanikāyānaṃ sītāyāś cāpi darśanam
1.003.021a abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam
1.003.021c rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam
1.003.022a maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca
1.003.022c rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam
1.003.023a grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam
1.003.023c pratiplavanam evātha madhūnāṃ haraṇaṃ tathā
1.003.024a rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā
1.003.024c saṃgamaṃ ca samudrasya nalasetoś ca bandhanam
1.003.025a pratāraṃ ca samudrasya rātrau laṅkāvarodhanam
1.003.025c vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam
1.003.026a kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam
1.003.026c rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure
1.003.027a bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam
1.003.027c ayodhyāyāś ca gamanaṃ bharatena samāgamam
1.003.028a rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam
1.003.028c svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam
1.003.029a anāgataṃ ca yat kiṃ cid rāmasya vasudhātale
1.003.029c tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ
1.004.001a prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ
1.004.001c cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān
1.004.002a kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram
1.004.002c cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ
1.004.003a tasya cintayamānasya maharṣer bhāvitātmanaḥ
1.004.003c agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau
1.004.004a kuśīlavau tu dharmajñau rājaputrau yaśasvinau
1.004.004c bhrātarau svarasaṃpannau dadarśāśramavāsinau
1.004.005a sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau
1.004.005c vedopabṛhmaṇārthāya tāv agrāhayata prabhuḥ
1.004.006a kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat
1.004.006c paulastya vadham ity eva cakāra caritavrataḥ
1.004.007a pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam
1.004.007c jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam
1.004.008a hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ
1.004.008c bībhatsādirasair yuktaṃ kāvyam etad agāyatām
1.004.009a tau tu gāndharvatattvajñau sthāna mūrcchana kovidau
1.004.009c bhrātarau svarasaṃpannau gandharvāv iva rūpiṇau
1.004.010a rūpalakṣaṇasaṃpannau madhurasvarabhāṣiṇau
1.004.010c bimbād ivoddhṛtau bimbau rāmadehāt tathāparau
1.004.011a tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam
1.004.011c vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau
1.004.012a ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame
1.004.012c yathopadeśaṃ tattvajñau jagatus tau samāhitau
1.004.012e mahātmānau mahābhāgau sarvalakṣaṇalakṣitau
1.004.013a tau kadā cit sametānām ṛṣīṇāṃ bhāvitātmanām
1.004.013c āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām
1.004.014a tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ
1.004.014c sādhu sādhv ity tāv ūcatuḥ paraṃ vismayam āgatāḥ
1.004.015a te prītamanasaḥ sarve munayo dharmavatsalāḥ
1.004.015c praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau
1.004.016a aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ
1.004.016c ciranirvṛttam apy etat pratyakṣam iva darśitam
1.004.017a praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām
1.004.017c sahitau madhuraṃ raktaṃ saṃpannaṃ svarasaṃpadā
1.004.018a evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ
1.004.018c saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām
1.004.019a prītaḥ kaś cin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau
1.004.019c prasanno valkalaṃ kaś cid dadau tābhyāṃ mahāyaśāḥ
1.004.020a āścaryam idam ākhyānaṃ muninā saṃprakīrtitam
1.004.020c paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam
1.004.021a praśasyamānau sarvatra kadā cit tatra gāyakau
1.004.021c rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ
1.004.022a svaveśma cānīya tato bhrātarau sakuśīlavau
1.004.022c pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ
1.004.023a āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ
1.004.023c upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ
1.004.024a dṛṣṭvā tu rūpasaṃpannau tāv ubhau vīṇinau tataḥ
1.004.024c uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā
1.004.025a śrūyatām idam ākhyānam anayor devavarcasoḥ
1.004.025c vicitrārthapadaṃ samyag gāyator madhurasvaram
1.004.026a imau munī pārthivalakṣmaṇānvitau; kuśīlavau caiva mahātapasvinau
1.004.026c mamāpi tad bhūtikaraṃ pracakṣate; mahānubhāvaṃ caritaṃ nibodhata
1.004.027a tatas tu tau rāmavacaḥ pracoditāv; agāyatāṃ mārgavidhānasaṃpadā
1.004.027c sa cāpi rāmaḥ pariṣadgataḥ śanair; bubhūṣayāsaktamanā babhūva
1.005.001a sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā
1.005.001c prajāpatim upādāya nṛpāṇāṃ jayaśālinām
1.005.002a yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ
1.005.002c ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan
1.005.003a ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām
1.005.003c mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam
1.005.004a tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ
1.005.004c dharmakāmārthasahitaṃ śrotavyam anasūyayā
1.005.005a kosalo nāma muditaḥ sphīto janapado mahān
1.005.005c niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān
1.005.006a ayodhyā nāma nagarī tatrāsīl lokaviśrutā
1.005.006c manunā mānavendreṇa yā purī nirmitā svayam
1.005.007a āyatā daśa ca dve ca yojanāni mahāpurī
1.005.007c śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā
1.005.008a rājamārgeṇa mahatā suvibhaktena śobhitā
1.005.008c muktapuṣpāvakīrṇena jalasiktena nityaśaḥ
1.005.009a tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ
1.005.009c purīm āvāsayām āsa divi devapatir yathā
1.005.010a kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām
1.005.010c sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ
1.005.011a sūtamāgadhasaṃbādhāṃ śrīmatīm atulaprabhām
1.005.011c uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām
1.005.012a vadhūnāṭakasaṅghaiś ca saṃyuktāṃ sarvataḥ purīm
1.005.012c udyānāmravaṇopetāṃ mahatīṃ sālamekhalām
1.005.013a durgagambhīraparighāṃ durgām anyair durāsadām
1.005.013c vājivāraṇasaṃpūrṇāṃ gobhir uṣṭraiḥ kharais tathā
1.005.014a sāmantarājasaṅghaiś ca balikarmabhir āvṛtām
1.005.014c nānādeśanivāsaiś ca vaṇigbhir upaśobhitām
1.005.015a prasādai ratnavikṛtaiḥ parvatair upaśobhitām
1.005.015c kūṭāgāraiś ca saṃpūrṇām indrasyevāmarāvatīm
1.005.016a citrām aṣṭāpadākārāṃ varanārīgaṇair yutām
1.005.016c sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām
1.005.017a gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām
1.005.017c śālitaṇḍulasaṃpūrṇām ikṣukāṇḍarasodakām
1.005.018a dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā
1.005.018c nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām
1.005.019a vimānam iva siddhānāṃ tapasādhigataṃ divi
1.005.019c suniveśitaveśmāntāṃ narottamasamāvṛtām
1.005.020a ye ca bāṇair na vidhyanti viviktam aparāparam
1.005.020c śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ
1.005.021a siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane
1.005.021c hantāro niśitaiḥ śastrair balād bāhubalair api
1.005.022a tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ
1.005.022c purīm āvāsayām āsa rājā daśarathas tadā
1.005.023a tām agnimadbhir guṇavadbhir āvṛtāṃ; dvijottamair vedaṣaḍaṅgapāragaiḥ
1.005.023c sahasradaiḥ satyaratair mahātmabhir; maharṣikalpair ṛṣibhiś ca kevalaiḥ
1.006.001a puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ
1.006.001c dīrghadarśī mahātejāḥ paurajānapadapriyaḥ
1.006.002a ikṣvākūṇām atiratho yajvā dharmarato vaśī
1.006.002c maharṣikalpo rājarṣis triṣu lokṛṣu viśrutaḥ
1.006.003a balavān nihatāmitro mitravān vijitendriyaḥ
1.006.003c dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ
1.006.004a yathā manur mahātejā lokasya parirakṣitā
1.006.004c tathā daśaratho rājā vasañ jagad apālayat
1.006.005a tena satyābhisaṃdhena trivargam anutiṣṭhatā
1.006.005c pālitā sā purī śreṣṭhendreṇa ivāmarāvatī
1.006.006a tasmin puravare hṛṣṭā dharmātmanā bahu śrutāḥ
1.006.006c narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ
1.006.007a nālpasaṃnicayaḥ kaś cid āsīt tasmin purottame
1.006.007c kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān
1.006.008a kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit
1.006.008c draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ
1.006.009a sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ
1.006.009c muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ
1.006.010a nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān
1.006.010c nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate
1.006.011a nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk
1.006.011c nāhastābharaṇo vāpi dṛśyate nāpy anātmavān
1.006.012a nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ
1.006.012c kaś cid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ
1.006.013a svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ
1.006.013c dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe
1.006.014a na nāstiko nānṛtako na kaś cid abahuśrutaḥ
1.006.014c nāsūyako na cāśakto nāvidvān vidyate tadā
1.006.015a na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana
1.006.015c kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān
1.006.015e draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān
1.006.016a varṇeṣv agryacaturtheṣu devatātithipūjakāḥ
1.006.016c dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ
1.006.017a kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ
1.006.017c śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ
1.006.018a sā tenekṣvākunāthena purī suparirakṣitā
1.006.018c yathā purastān manunā mānavendreṇa dhīmatā
1.006.019a yodhānām agnikalpānāṃ peśalānām amarṣiṇām
1.006.019c saṃpūrṇākṛtavidyānāṃ guhākesariṇām iva
1.006.020a kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ
1.006.020c vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ
1.006.021a vindhyaparvapajair mattaiḥ pūrṇā haimavatair api
1.006.021c madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ
1.006.022a añjanād api niṣkrāntair vāmanād api ca dvipaiḥ
1.006.022c bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī
1.006.023a nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ
1.006.023c sā yojane ca dve bhūyaḥ satyanāmā prakāśate
1.006.024a tāṃ satyanāmāṃ dṛḍhatoraṇārgalām; gṛhair vicitrair upaśobhitāṃ śivām
1.006.024c purīm ayodhyāṃ nṛsahasrasaṃkulāṃ; śaśāsa vai śakrasamo mahīpatiḥ
1.007.001a aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ
1.007.001c śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ
1.007.002a dhṛṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ
1.007.002c aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat
1.007.003a ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau
1.007.003c vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare
1.007.004a śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ
1.007.004c kīrtimantaḥ praṇihitā yathā vacanakāriṇaḥ
1.007.005a tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ
1.007.005c krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ
1.007.006a teṣām aviditaṃ kiṃ cit sveṣu nāsti pareṣu vā
1.007.006c kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam
1.007.007a kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ
1.007.007c prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api
1.007.008a kośasaṃgrahaṇe yuktā balasya ca parigrahe
1.007.008c ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam
1.007.009a vīrāṃś ca niyatotsāhā rāja śāstram anuṣṭhitāḥ
1.007.009c śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām
1.007.010a brahmakṣatram ahiṃsantas te kośaṃ samapūrayan
1.007.010c sutīkṣṇadaṇḍāḥ saṃprekṣya puruṣasya balābalam
1.007.011a śucīnām ekabuddhīnāṃ sarveṣāṃ saṃprajānatām
1.007.011c nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kva cit
1.007.012a kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ
1.007.012c praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat
1.007.013a suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ
1.007.013c hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā
1.007.014a gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ
1.007.014c videśeṣv api vijñātāḥ sarvato buddhiniścayāt
1.007.015a īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ
1.007.015c upapanno guṇopetair anvaśāsad vasuṃdharām
1.007.016a avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan
1.007.016c nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ
1.007.017a tair mantribhir mantrahitair niviṣṭair; vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ
1.007.017c sa pārthivo dīptim avāpa yuktas; tejomayair gobhir ivodito 'rkaḥ
1.008.001a tasya tv evaṃ prabhāvasya dharmajñasya mahātmanaḥ
1.008.001c sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ
1.008.002a cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ
1.008.002c sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham
1.008.003a sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān
1.008.003c mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ
1.008.004a tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam
1.008.004c śīghram ānaya me sarvān gurūṃs tān sapurohitān
1.008.005a etac chrutvā rahaḥ sūto rājānam idam abravīt
1.008.005c ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ
1.008.006a sanatkumāro bhagavān pūrvaṃ kathitavān kathām
1.008.006c ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati
1.008.007a kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ
1.008.007c ṛṣyaśṛṅga iti khyātas tasya putro bhaviṣyati
1.008.008a sa vane nityasaṃvṛddho munir vanacaraḥ sadā
1.008.008c nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt
1.008.009a dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ
1.008.009c lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā
1.008.010a tasyaivaṃ vartamānasya kālaḥ samabhivartata
1.008.010c agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam
1.008.011a etasminn eva kāle tu romapādaḥ pratāpavān
1.008.011c aṅgeṣu prathitā rājā bhaviṣyati mahābalaḥ
1.008.012a tasya vyatikramād rājño bhaviṣyati sudāruṇā
1.008.012c anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā
1.008.013a anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ
1.008.013c brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati
1.008.014a bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ
1.008.014c samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet
1.008.015a vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ
1.008.015c vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya
1.008.016a ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam
1.008.016c prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ
1.008.017a teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate
1.008.017c kenopāyena vai śakyam ihānetuṃ sa vīryavān
1.008.018a tato rājā viniścitya saha mantribhir ātmavān
1.008.018c purohitam amātyāṃś ca preṣayiṣyati satkṛtān
1.008.019a te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ
1.008.019c na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam
1.008.020a vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān
1.008.020c āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati
1.008.021a evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ
1.008.021c ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate
1.008.022a ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati
1.008.022c sanatkumārakathitam etāvad vyāhṛtaṃ mayā
1.008.023a atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata
1.008.023c yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām
1.009.001a sumantraś codito rājñā provācedaṃ vacas tadā
1.009.001c yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha
1.009.002a romapādam uvācedaṃ sahāmātyaḥ purohitaḥ
1.009.002c upāyo nirapāyo 'yam asmābhir abhicintitaḥ
1.009.003a ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ
1.009.003c anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca
1.009.004a indriyārthair abhimatair naracitta pramāthibhiḥ
1.009.004c puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām
1.009.005a gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ
1.009.005c pralobhya vividhopāyair āneṣyantīha satkṛtāḥ
1.009.006a śrutvā tatheti rājā ca pratyuvāca purohitam
1.009.006c purohito mantriṇaś ca tathā cakruś ca te tadā
1.009.007a vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat
1.009.007c āśramasyāvidūre 'smin yatnaṃ kurvanti darśane
1.009.008a ṛṣiputrasya ghorasya nityam āśramavāsinaḥ
1.009.008c pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt
1.009.009a na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā
1.009.009c strī vā pumān vā yac cānyat sattvaṃ nagara rāṣṭrajam
1.009.010a tataḥ kadā cit taṃ deśam ājagāma yadṛcchayā
1.009.010c vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ
1.009.011a tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ
1.009.011c ṛṣiputram upāgamya sarvā vacanam abruvan
1.009.012a kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam
1.009.012c ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ
1.009.013a adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ
1.009.013c hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam
1.009.014a pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ
1.009.014c ṛṣyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi
1.009.015a ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ
1.009.015c kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam
1.009.016a ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai
1.009.016c tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha
1.009.017a gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha
1.009.017c idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ
1.009.018a pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ
1.009.018c ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ
1.009.019a asmākam api mukhyāni phalānīmāni vai dvija
1.009.019c gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram
1.009.020a tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ
1.009.020c modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān
1.009.021a tāni cāsvādya tejasvī phalānīti sma manyate
1.009.021c anāsvāditapūrvāṇi vane nityanivāsinām
1.009.022a āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca
1.009.022c gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ
1.009.023a gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ
1.009.023c asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate
1.009.024a tato 'paredyus taṃ deśam ājagāma sa vīryavān
1.009.024c manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ
1.009.025a dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭa mānasāḥ
1.009.025c upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ
1.009.026a ehy āśramapadaṃ saumya asmākam iti cābruvan
1.009.026c tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati
1.009.027a śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam
1.009.027c gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ
1.009.028a tatra cānīyamāne tu vipre tasmin mahātmani
1.009.028c vavarṣa sahasā devo jagat prahlādayaṃs tadā
1.009.029a varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ
1.009.029c pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ
1.009.030a arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ
1.009.030c vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet
1.009.031a antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi
1.009.031c śāntāṃ śāntena manasā rājā harṣam avāpa saḥ
1.009.032a evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ
1.009.032c ṛṣyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā
1.010.001a bhūya eva ca rājendra śṛṇu me vacanaṃ hitam
1.010.001c yathā sa devapravaraḥ kathayām āsa buddhimān
1.010.002a ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ
1.010.002c rājā daśaratho nāmnā śrīmān satyapratiśravaḥ
1.010.003a aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati
1.010.003c kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati
1.010.004a putras tv aṅgasya rājñas tu romapāda iti śrutaḥ
1.010.004c taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ
1.010.005a anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum
1.010.005c āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca
1.010.006a śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca
1.010.006c pradāsyate putravantaṃ śāntā bhartāram ātmavān
1.010.007a pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ
1.010.007c āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā
1.010.008a taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ
1.010.008c ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit
1.010.009a yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ
1.010.009c labhate ca sa taṃ kāmaṃ dvija mukhyād viśāṃ patiḥ
1.010.010a putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ
1.010.010c vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ
1.010.011a evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām
1.010.011c sanatkumāro bhagavān purā devayuge prabhuḥ
1.010.012a sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam
1.010.012c svayam eva mahārāja gatvā sabalavāhanaḥ
1.010.013a anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca
1.010.013c sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ
1.010.014a vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ
1.010.014c abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ
1.010.015a āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam
1.010.015c ṛṣiputraṃ dadarśādau dīpyamānam ivānalam
1.010.016a tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ
1.010.016c sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā
1.010.017a romapādena cākhyātam ṛṣiputrāya dhīmate
1.010.017c sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat
1.010.018a evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ
1.010.018c saptāṣṭadivasān rājā rājānam idam abravīt
1.010.019a śāntā tava sutā rājan saha bhartrā viśāmpate
1.010.019c madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam
1.010.020a tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ
1.010.020c uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā
1.010.021a ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā
1.010.021c sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā
1.010.022a tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā
1.010.022c nanandatur daśaratho romapādaś ca vīryavān
1.010.023a tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ
1.010.023c paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ
1.010.023e kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam
1.010.024a tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam
1.010.024c tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā
1.010.025a tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha
1.010.025c śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham
1.010.026a tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam
1.010.026c praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā
1.010.027a antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ
1.010.027c kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt
1.010.028a antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām
1.010.028c saha bhartrā viśālākṣīṃ prītyānandam upāgaman
1.010.029a pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ
1.010.029c uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā
1.011.001a tataḥ kāle bahutithe kasmiṃś cit sumanohare
1.011.001c vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat
1.011.002a tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam
1.011.002c yajñāya varayām āsa saṃtānārthaṃ kulasya ca
1.011.003a tatheti ca sa rājānam uvāca ca susatkṛtaḥ
1.011.003c saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām
1.011.004a tato rājābravīd vākyaṃ sumantraṃ mantrisattamam
1.011.004c sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ
1.011.005a tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ
1.011.005c samānayat sa tān viprān samastān vedapāragān
1.011.006a suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam
1.011.006c purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ
1.011.007a tān pūjayitvā dharmātmā rājā daśarathas tadā
1.011.007c idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt
1.011.008a mama lālapyamānasya putrārthaṃ nāsti vai sukham
1.011.008c tadarthaṃ hayamedhena yakṣyāmīti matir mama
1.011.009a tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā
1.011.009c ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham
1.011.010a tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan
1.011.010c vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam
1.011.011a ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā
1.011.011c saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām
1.011.012a sarvathā prāpyase putrāṃś caturo 'mitavikramān
1.011.012c yasya te dhārmikī buddhir iyaṃ putrārtham āgatāḥ
1.011.013a tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam
1.011.013c amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram
1.011.014a gurūṇāṃ vacanāc chīghraṃ saṃbhārāḥ saṃbhriyantu me
1.011.014c samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām
1.011.015a sarayvāś cottare tīre yajñabhūmir vidhīyatām
1.011.015c śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi
1.011.016a śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā
1.011.016c nāparādho bhavet kaṣṭo yady asmin kratusattame
1.011.017a chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ
1.011.017c vidhihīnasya yajñasya sadyaḥ kartā vinaśyati
1.011.018a tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate
1.011.018c tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha
1.011.019a tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan
1.011.019c pārthivendrasya tad vākyaṃ yathājñaptam akurvata
1.011.020a tato dvijās te dharmajñam astuvan pārthivarṣabham
1.011.020c anujñātās tataḥ sarve punar jagmur yathāgatam
1.011.021a gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ
1.011.021c visarjayitvā svaṃ veśma praviveśa mahā dyutiḥ
1.012.001a punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat
1.012.001c abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca
1.012.002a abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam
1.012.002c yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava
1.012.003a yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām
1.012.003c bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān
1.012.004a voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ
1.012.004c tatheti ca sa rājānam abravīd dvijasattamaḥ
1.012.005a kariṣye sarvam evaitad bhavatā yat samarthitam
1.012.005c tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān
1.012.006a sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān
1.012.006c karmāntikāñ śilpakārān vardhakīn khanakān api
1.012.007a gaṇakāñ śilpinaś caiva tathaiva naṭanartakān
1.012.007c tathā śucīñ śāstravidaḥ puruṣān subahuśrutān
1.012.008a yajñakarma samīhantāṃ bhavanto rājaśāsanāt
1.012.008c iṣṭakā bahusāhasrī śīghram ānīyatām iti
1.012.009a aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ
1.012.009c brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ
1.012.010a bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ
1.012.010c tathā paurajanasyāpi kartavyā bahuvistarāḥ
1.012.011a āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ
1.012.011c tathā jānapadasyāpi janasya bahuśobhanam
1.012.012a dātavyam annaṃ vidhivat satkṛtya na tu līlayā
1.012.012c sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ
1.012.013a na cāvajñā prayoktavyā kāmakrodhavaśād api
1.012.013c yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā
1.012.014a teṣām api viśeṣeṇa pūjā kāryā yathākramam
1.012.014c yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate
1.012.015a tathā bhavantaḥ kurvantu prītisnigdhena cetasā
1.012.015c tataḥ sarve samāgamya vasiṣṭham idam abruvan
1.012.016a yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate
1.012.016c tataḥ sumantram āhūya vasiṣṭho vākyam abravīt
1.012.017a nimantrayasya nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ
1.012.017c brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ
1.012.018a samānayasva satkṛtya sarvadeśeṣu mānavān
1.012.018c mithilādhipatiṃ śūraṃ janakaṃ satyavikramam
1.012.019a niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam
1.012.019c tam ānaya mahābhāgaṃ svayam eva susatkṛtam
1.012.019e pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te
1.012.020a tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam
1.012.020c sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha
1.012.021a tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam
1.012.021c śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya
1.012.022a aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam
1.012.022c vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam
1.012.023a prācīnān sindhusauvīrān saurāṣṭhreyāṃś ca pārthivān
1.012.023c dākṣiṇātyān narendrāṃś ca samastān ānayasva ha
1.012.024a santi snigdhāś ca ye cānye rājānaḥ pṛthivītale
1.012.024c tān ānaya yathākṣipraṃ sānugān sahabāndhavān
1.012.025a vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā
1.012.025c vyādiśat puruṣāṃs tatra rājñām ānayane śubhān
1.012.026a svayam eva hi dharmātmā prayayau muniśāsanāt
1.012.026c sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ
1.012.027a te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate
1.012.027c sarvaṃ nivedayanti sma yajñe yad upakalpitam
1.012.028a tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt
1.012.028c avajñayā na dātavyaṃ kasya cil līlayāpi vā
1.012.028e avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ
1.012.029a tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ
1.012.029c bahūni ratnāny ādāya rājño daśarathasya ha
1.012.030a tato vasiṣṭhaḥ suprīto rājānam idam abravīt
1.012.030c upayātā naravyāghra rājānas tava śāsanāt
1.012.031a mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ
1.012.031c yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ
1.012.032a niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt
1.012.032c sarvakāmair upahṛtair upetaṃ vai samantataḥ
1.012.033a tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ
1.012.033c śubhe divasa nakṣatre niryāto jagatīpatiḥ
1.012.034a tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ
1.012.034c ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā
1.013.001a atha saṃvatsare pūrṇe tasmin prāpte turaṅgame
1.013.001c sarayvāś cottare tīre rājño yajño 'bhyavartata
1.013.002a ṛṣyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ
1.013.002c aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ
1.013.003a karma kurvanti vidhivad yājakā vedapāragāḥ
1.013.003c yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ
1.013.004a pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ
1.013.004c cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ
1.013.005a abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi
1.013.005c prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ
1.013.006a na cāhutam abhūt tatra skhalitaṃ vāpi kiṃ cana
1.013.006c dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire
1.013.007a na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate
1.013.007c nāvidvān brāhmaṇas tatra nāśatānucaras tathā
1.013.008a brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate
1.013.008c tāpasā bhujate cāpi śramaṇā bhuñjate tathā
1.013.009a vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca
1.013.009c aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate
1.013.010a dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca
1.013.010c iti saṃcoditās tatra tathā cakrur anekaśaḥ
1.013.011a annakūṭāś ca bahavo dṛśyante parvatopamāḥ
1.013.011c divase divase tatra siddhasya vidhivat tadā
1.013.012a annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ
1.013.012c aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ
1.013.013a svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan
1.013.013c upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ
1.013.014a karmāntare tadā viprā hetuvādān bahūn api
1.013.014c prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā
1.013.015a divase divase tatra saṃstare kuśalā dvijāḥ
1.013.015c sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ
1.013.016a nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ
1.013.016c sadasyas tasya vai rājño nāvādakuśalo dvijaḥ
1.013.017a prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā
1.013.017c tāvanto bilvasahitāḥ parṇinaś ca tathāpare
1.013.018a śleṣmātakamayo diṣṭo devadārumayas tathā
1.013.018c dvāv eva tatra vihitau bāhuvyastaparigrahau
1.013.019a kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ
1.013.019c śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan
1.013.020a vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ
1.013.020c aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ
1.013.021a ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ
1.013.021c saptarṣayo dīptimanto virājante yathā divi
1.013.022a iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ
1.013.022c cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi
1.013.022e sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ
1.013.023a garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ
1.013.023c niyuktās tatra paśavas tat tad uddiśya daivatam
1.013.024a uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ
1.013.024c śāmitre tu hayas tatra tathā jala carāś ca ye
1.013.025a ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā
1.013.025c paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā
1.013.025e aśvaratnottamaṃ tasya rājño daśarathasya ha
1.013.026a kausalyā taṃ hayaṃ tatra paricarya samantataḥ
1.013.026c kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā
1.013.027a patatriṇā tadā sārdhaṃ susthitena ca cetasā
1.013.027c avasad rajanīm ekāṃ kausalyā dharmakāmyayā
1.013.028a hotādhvaryus tathodgātā hayena samayojayan
1.013.028c mahiṣyā parivṛtthyātha vāvātām aparāṃ tathā
1.013.029a patatriṇas tasya vapām uddhṛtya niyatendriyaḥ
1.013.029c ṛtvik parama saṃpannaḥ śrapayām āsa śāstrataḥ
1.013.030a dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ
1.013.030c yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ
1.013.031a hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ
1.013.031c agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ
1.013.032a plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ
1.013.032c aśvamedhasya caikasya vaitaso bhāga iṣyate
1.013.033a tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ
1.013.033c catuṣṭomam ahas tasya prathamaṃ parikalpitam
1.013.034a ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram
1.013.034c kāritās tatra bahavo vihitāḥ śāstradarśanāt
1.013.035a jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau
1.013.035c abhijid viśvajic caiva aptoryāmo mahākratuḥ
1.013.036a prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ
1.013.036c adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam
1.013.037a udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā
1.013.037c aśvamedhe mahāyajñe svayambhuvihite purā
1.013.038a kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ
1.013.038c ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ
1.013.039a ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam
1.013.039c bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati
1.013.040a na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane
1.013.040c ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa
1.013.040e niṣkrayaṃ kiṃ cid eveha prayacchatu bhavān iti
1.013.041a gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ
1.013.041c daśakoṭiṃ suvarṇasya rajatasya caturguṇam
1.013.042a ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu
1.013.042c ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate
1.013.043a tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ
1.013.043c suprītamanasaḥ sarve pratyūcur muditā bhṛśam
1.013.044a tataḥ prītamanā rājā prāpya yajñam anuttamam
1.013.044c pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ
1.013.045a tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā
1.013.045c kulasya vardhanaṃ tat tu kartum arhasi suvrata
1.013.046a tatheti ca sa rājānam uvāca dvijasattamaḥ
1.013.046c bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ
1.014.001a medhāvī tu tato dhyātvā sa kiṃ cid idam uttamam
1.014.001c labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt
1.014.002a iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt
1.014.002c atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ
1.014.003a tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt
1.014.003c juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā
1.014.004a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
1.014.004c bhāgapratigrahārthaṃ vai samavetā yathāvidhi
1.014.005a tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ
1.014.005c abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat
1.014.006a bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ
1.014.006c sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ
1.014.007a tvayā tasmai varo dattaḥ prītena bhagavan purā
1.014.007c mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe
1.014.008a udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ
1.014.008c śakraṃ tridaśarājānaṃ pradharṣayitum icchati
1.014.009a ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā
1.014.009c atikrāmati durdharṣo varadānena mohitaḥ
1.014.010a nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ
1.014.010c calormimālī taṃ dṛṣṭvā samudro 'pi na kampate
1.014.011a tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt
1.014.011c vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi
1.014.012a evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt
1.014.012c hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ
1.014.013a tena gandharvayakṣāṇāṃ devadānavarakṣasām
1.014.013c avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā
1.014.014a nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā
1.014.014c tasmāt sa mānuṣād vadhyo mṛtur nānyo 'sya vidyate
1.014.015a etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam
1.014.015c devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā
1.014.016a etasminn antare viṣṇur upayāto mahādyutiḥ
1.014.016c brahmaṇā ca samāgamya tatra tasthau samāhitaḥ
1.014.017a tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ
1.014.017c tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā
1.014.018a rājño daśarathasya tvam ayodhyādhipater vibho
1.014.018c dharmajñasya vadānyasya maharṣisamatejasaḥ
1.014.018e tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca
1.014.018g viṣṇo putratvam āgaccha kṛtvātmānaṃ caturvidham
1.014.019a tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam
1.014.019c avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam
1.014.020a sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān
1.014.020c rākṣaso rāvaṇo mūrkho vīryotsekena bādhate
1.014.021a tad uddhataṃ rāvaṇam ṛddhatejasaṃ; pravṛddhadarpaṃ tridaśeśvaradviṣam
1.014.021c virāvaṇaṃ sādhu tapasvikaṇṭakaṃ; tapasvinām uddhara taṃ bhayāvaham
1.015.001a tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ
1.015.001c jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt
1.015.002a upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ
1.015.002c yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam
1.015.003a evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam
1.015.003c mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge
1.015.004a sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama
1.015.004c yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ
1.015.005a saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ
1.015.005c nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt
1.015.006a avajñātāḥ purā tena varadānena mānavāḥ
1.015.006c tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa
1.015.007a ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān
1.015.007c pitaraṃ rocayām āsa tadā daśarathaṃ nṛpam
1.015.008a sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ
1.015.008c ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ
1.015.009a tato vai yajamānasya pāvakād atulaprabham
1.015.009c prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam
1.015.010a kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam
1.015.010c snigdhaharyakṣatanujaśmaśrupravaramūrdhajam
1.015.011a śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam
1.015.011c śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam
1.015.012a divākarasamākāraṃ dīptānalaśikhopamam
1.015.012c taptajāmbūnadamayīṃ rājatāntaparicchadām
1.015.013a divyapāyasasaṃpūrṇāṃ pātrīṃ patnīm iva priyām
1.015.013c pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva
1.015.014a samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam
1.015.014c prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa
1.015.015a tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ
1.015.015c bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te
1.015.016a atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt
1.015.016c rājann arcayatā devān adya prāptam idaṃ tvayā
1.015.017a idaṃ tu naraśārdūla pāyasaṃ devanirmitam
1.015.017c prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam
1.015.018a bhāryāṇām anurūpāṇām aśnīteti prayaccha vai
1.015.018c tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa
1.015.019a tatheti nṛpatiḥ prītaḥ śirasā pratigṛhyatām
1.015.019c pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm
1.015.020a abhivādya ca tad bhūtam adbhutaṃ priyadarśanam
1.015.020c mudā paramayā yuktaś cakārābhipradakṣiṇam
1.015.021a tato daśarathaḥ prāpya pāyasaṃ devanirmitam
1.015.021c babhūva paramaprītaḥ prāpya vittam ivādhanaḥ
1.015.022a tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram
1.015.022c saṃvartayitvā tat karma tatraivāntaradhīyata
1.015.023a harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau
1.015.023c śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ
1.015.024a so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt
1.015.024c pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ
1.015.025a kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā
1.015.025c ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ
1.015.026a kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt
1.015.026c pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam
1.015.027a anucintya sumitrāyai punar eva mahīpatiḥ
1.015.027c evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak
1.015.028a tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ
1.015.028c saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ
1.016.001a putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ
1.016.001c uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam
1.016.002a satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ
1.016.002c viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ
1.016.003a māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave
1.016.003c nayajñān buddhisaṃpannān viṣṇutulyaparākramān
1.016.004a asaṃhāryān upāyajñān divyasaṃhananānvitān
1.016.004c sarvāstraguṇasaṃpannān amṛtaprāśanān iva
1.016.005a apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca
1.016.005c yakṣapannagakanyāsu ṛṣkavidyādharīṣu ca
1.016.006a kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca
1.016.006c sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān
1.016.007a te tathoktā bhagavatā tat pratiśrutya śāsanam
1.016.007c janayām āsur evaṃ te putrān vānararūpiṇaḥ
1.016.008a ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ
1.016.008c cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ
1.016.009a te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ
1.016.009c aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ
1.016.010a te gajācalasaṃkāśā vapuṣmanto mahābalāḥ
1.016.010c ṛkṣavānaragopucchāḥ kṣipram evābhijajñire
1.016.011a yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ
1.016.011c ajāyata samastena tasya tasya sutaḥ pṛthak
1.016.012a golāṅgūlīṣu cotpannāḥ ke cit saṃmatavikramāḥ
1.016.012c ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca
1.016.013a śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ
1.016.013c nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ
1.016.014a vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān
1.016.014c kṣobhayeyuś ca vegena samudraṃ saritāṃ patim
1.016.015a dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam
1.016.015c nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān
1.016.016a gṛhṇīyur api mātaṅgān mattān pravrajato vane
1.016.016c nardamānāṃś ca nādena pātayeyur vihaṃgamān
1.016.017a īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpimām
1.016.017c śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām
1.016.017e babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn
1.016.018a anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ
1.016.018c anye nānāvidhāñ śailān kānanāni ca bhejire
1.016.019a sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam
1.016.019c bhrātarāv upatasthus te sarva eva harīśvarāḥ
1.016.020a tair meghavṛndācalatulyakāyair; mahābalair vānarayūthapālaiḥ
1.016.020c babhūva bhūr bhīmaśarīrarūpaiḥ; samāvṛtā rāmasahāyahetoḥ
1.017.001a nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ
1.017.001c pratigṛhya surā bhāgān pratijagmur yathāgatam
1.017.002a samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ
1.017.002c praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ
1.017.003a yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ
1.017.003c muditāḥ prayayur deśān praṇamya munipuṃgavam
1.017.004a gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ
1.017.004c praviveśa purīṃ śrīmān puraskṛtya dvijottamān
1.017.005a śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ
1.017.005c anvīyamāno rājñātha sānuyātreṇa dhīmatā
1.017.006a kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam
1.017.006c viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam
1.017.007a kausalyā śuśubhe tena putreṇāmitatejasā
1.017.007c yathā vareṇa devānām aditir vajrapāṇinā
1.017.008a bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ
1.017.008c sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ
1.017.009a atha lakṣmaṇaśatrughnau sumitrājanayat sutau
1.017.009c vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau
1.017.010a rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak
1.017.010c guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ
1.017.011a atītyaikādaśāhaṃ tu nāma karma tathākarot
1.017.011c jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam
1.017.012a saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā
1.017.012c vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā
1.017.012e teṣāṃ janmakriyādīni sarvakarmāṇy akārayat
1.017.013a teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ
1.017.013c babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ
1.017.014a sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ
1.017.014c sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ
1.017.015a teṣām api mahātejā rāmaḥ satyaparākramaḥ
1.017.015c bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ
1.017.016a rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ
1.017.016c sarvapriyakaras tasya rāmasyāpi śarīrataḥ
1.017.017a lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ
1.017.017c na ca tena vinā nidrāṃ labhate puruṣottamaḥ
1.017.017e mṛṣṭam annam upānītam aśnāti na hi taṃ vinā
1.017.018a yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ
1.017.018c tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan
1.017.019a bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ
1.017.019c prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ
1.017.020a sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ
1.017.020c babhūva paramaprīto devair iva pitāmahaḥ
1.017.021a te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ
1.017.021c hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ
1.017.022a atha rājā daśarathas teṣāṃ dārakriyāṃ prati
1.017.022c cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ
1.017.023a tasya cintayamānasya mantrimadhye mahātmanaḥ
1.017.023c abhyāgacchan mahātejo viśvāmitro mahāmuniḥ
1.017.024a sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha
1.017.024c śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam
1.017.025a tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ
1.017.025c saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ
1.017.026a te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā
1.017.026c prāptam āvedayām āsur nṛpāyekṣvākave tadā
1.017.027a teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ
1.017.027c pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ
1.017.028a sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam
1.017.028c prahṛṣṭavadano rājā tato 'rghyam upahārayat
1.017.029a sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā
1.017.029c kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam
1.017.030a vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ
1.017.030c ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha
1.017.031a te sarve hṛṣṭamanasas tasya rājño niveśanam
1.017.031c viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ
1.017.032a atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim
1.017.032c uvāca paramodāro hṛṣṭas tam abhipūjayan
1.017.033a yathāmṛtasya saṃprāptir yathā varṣam anūdake
1.017.033c yathā sadṛśadāreṣu putrajanmāprajasya ca
1.017.033e pranaṣṭasya yathā lābho yathā harṣo mahodaye
1.017.033g tathaivāgamanaṃ manye svāgataṃ te mahāmune
1.017.034a kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ
1.017.034c pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika
1.017.034e adya me saphalaṃ janma jīvitaṃ ca sujīvitam
1.017.035a pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ
1.017.035c brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā
1.017.036a tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama
1.017.036c śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho
1.017.037a brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati
1.017.037c icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye
1.017.038a kāryasya na vimarśaṃ ca gantum arhasi kauśika
1.017.038c kartā cāham aśeṣeṇa daivataṃ hi bhavān mama
1.017.039a iti hṛdayasukhaṃ niśamya vākyaṃ; śrutisukham ātmavatā vinītam uktam
1.017.039c prathitaguṇayaśā guṇair viśiṣṭaḥ; parama ṛṣiḥ paramaṃ jagāma harṣam
1.018.001a tac chrutvā rājasiṃhasya vākyam adbhutavistaram
1.018.001c hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata
1.018.002a sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ
1.018.002c mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ
1.018.003a yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam
1.018.003c kuruṣva rājaśārdūla bhava satyapratiśravaḥ
1.018.004a ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha
1.018.004c tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau
1.018.005a vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau
1.018.005c mārīcaś ca subāhuś ca vīryavantau suśikṣitau
1.018.005e tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām
1.018.006a avadhūte tathā bhūte tasmin niyamaniścaye
1.018.006c kṛtaśramo nirutsāhas tasmād deśād apākrame
1.018.007a na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva
1.018.007c tathābhūtā hi sā caryā na śāpas tatra mucyate
1.018.008a svaputraṃ rājaśārdūla rāmaṃ satyaparākramam
1.018.008c kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi
1.018.009a śakto hy eṣa mayā gupto divyena svena tejasā
1.018.009c rākṣasā ye vikartāras teṣām api vināśane
1.018.010a śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ
1.018.010c trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati
1.018.011a na ca tau rāmam āsādya śaktau sthātuṃ kathaṃ cana
1.018.011c na ca tau rāghavād anyo hantum utsahate pumān
1.018.012a vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau
1.018.012c rāmasya rājaśārdūla na paryāptau mahātmanaḥ
1.018.013a na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva
1.018.013c ahaṃ te pratijānāmi hatau tau viddhi rākṣasau
1.018.014a ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam
1.018.014c vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ
1.018.015a yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi
1.018.015c sthiram icchasi rājendra rāmaṃ me dātum arhasi
1.018.016a yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ
1.018.016c vasiṣṭha pramukhāḥ sarve tato rāmaṃ visarjaya
1.018.017a abhipretam asaṃsaktam ātmajaṃ dātum arhasi
1.018.017c daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam
1.018.018a nātyeti kālo yajñasya yathāyaṃ mama rāghava
1.018.018c tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ
1.018.019a ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ
1.018.019c virarāma mahātejā viśvāmitro mahāmuniḥ
1.018.020a iti hṛdayamanovidāraṇaṃ; munivacanaṃ tad atīva śuśruvān
1.018.020c narapatir agamad bhayaṃ mahad; vyathitamanāḥ pracacāla cāsanāt
1.019.001a tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam
1.019.001c muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt
1.019.002a ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ
1.019.002c na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ
1.019.003a iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ
1.019.003c anayā saṃvṛto gatvā yodhāhaṃ tair niśācaraiḥ
1.019.004a ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ
1.019.004c yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi
1.019.005a aham eva dhanuṣpāṇir goptā samaramūrdhani
1.019.005c yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ
1.019.006a nirvighnā vratavaryā sā bhaviṣyati surakṣitā
1.019.006c ahaṃ tatra gamiṣyāmil na rāma netum arhasi
1.019.007a bālo hy akṛtavidyaś ca na ca vetti balābalam
1.019.007c na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ
1.019.007e na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam
1.019.008a viprayukto hi rāmeṇa muhūrtam api notsahe
1.019.008c jīvituṃ muniśārdūla na rāmaṃ netum arhasi
1.019.009a yadi vā rāghavaṃ brahman netum icchasi suvrata
1.019.009c caturaṅgasamāyuktaṃ mayā saha ca taṃ naya
1.019.010a ṣaṣṭir varṣasahasrāṇi jātasya mama kauśikaḥ
1.019.010c duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi
1.019.011a caturṇām ātmajānāṃ hi prītiḥ paramikā mama
1.019.011c jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi
1.019.012a kiṃ vīryā rākṣasās te ca kasya putrāś ca ke ca te
1.019.012c kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava
1.019.013a kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām
1.019.013c māmakair vā balair brahman mayā vā kūṭayodhinām
1.019.014a sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe
1.019.014c sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ
1.019.015a tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata
1.019.015c paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ
1.019.016a sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam
1.019.016c mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ
1.019.017a śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ
1.019.017c sākṣād vaiśravaṇabhrātā putro viśvaraso muneḥ
1.019.018a yadā svayaṃ na yajñasya vighnakartā mahābalaḥ
1.019.018c tena saṃcoditau tau tu rākṣasau sumahā balau
1.019.018e mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ
1.019.019a ity ukto muninā tena rājovāca muniṃ tadā
1.019.019c na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ
1.019.020a sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake
1.019.020c devadānavagandharvā yakṣāḥ pataga pannagāḥ
1.019.021a na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi
1.019.021c sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ
1.019.022a tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ
1.019.022c sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ
1.019.023a katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam
1.019.023c bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam
1.019.024a atha kālopamau yuddhe sutau sundopasundayoḥ
1.019.024c yajñavighnakarau tau te naiva dāsyāmi putrakam
1.019.025a mārīcaś ca subāhuś ca vīryavantau suśikṣitau
1.019.025c tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ
1.020.001a tac chrutvā vacanaṃ tasya snehaparyākulākṣaram
1.020.001c samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim
1.020.002a pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi
1.020.002c rāgavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ
1.020.003a yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam
1.020.003c mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ
1.020.004a tasya roṣaparītasya viśvāmitrasya dhīmataḥ
1.020.004c cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān
1.020.005a trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ
1.020.005c nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt
1.020.006a ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ
1.020.006c dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi
1.020.007a triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ
1.020.007c svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi
1.020.008a saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava
1.020.008c iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya
1.020.009a kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ
1.020.009c guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā
1.020.010a eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ
1.020.010c eṣa buddhyādhiko loke tapasaś ca parāyaṇam
1.020.011a eṣo 'strān vividhān vetti trailokye sacarācare
1.020.011c nainam anyaḥ pumān vetti na ca vetsyanti ke cana
1.020.012a na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ
1.020.012c gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
1.020.013a sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ
1.020.013c kauśikāya purā dattā yadā rājyaṃ praśāsati
1.020.014a te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ
1.020.014c nakarūpā mahāvīryā dīptimanto jayāvahāḥ
1.020.015a jayā ca suprabhā caiva dakṣakanye sumadhyame
1.020.015c te suvāte 'straśastrāṇi śataṃ parama bhāsvaram
1.020.016a pañcāśataṃ sutāṃl lebhe jayā nāma varān purā
1.020.016c vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ
1.020.017a suprabhājanayac cāpi putrān pañcāśataṃ punaḥ
1.020.017c saṃhārān nāma durdharṣān durākrāmān balīyasaḥ
1.020.018a tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ
1.020.018c apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit
1.020.019a evaṃ vīryo mahātejā viśvāmitro mahātapāḥ
1.020.019c na rāmagamane rājan saṃśayaṃ gantum arhasi
1.021.001a tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam
1.021.001c prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam
1.021.002a kṛtasvastyayanaṃ mātrā pitrā daśarathena ca
1.021.002c purodhasā vasiṣṭhena maṅgalair abhimantritam
1.021.003a sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam
1.021.003c dadau kuśikaputrāya suprītenāntarātmanā
1.021.004a tato vāyuḥ sukhasparśo virajasko vavau tadā
1.021.004c viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam
1.021.005a puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ
1.021.005c śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani
1.021.006a viśvāmitro yayāv agre tato rāmo mahāyaśāḥ
1.021.006c kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt
1.021.007a kalāpinau dhanuṣpāṇī śobhayānau diśo daśa
1.021.007c viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau
1.021.007e anujagmatur akṣudrau pitāmaham ivāśvinau
1.021.008a baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī
1.021.008c sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī
1.021.009a adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe
1.021.009c rāmeti madhurā vāṇīṃ viśvāmitro 'bhyabhāṣata
1.021.010a gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ
1.021.010c mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā
1.021.011a na śramo na jvaro vā te na rūpasya viparyayaḥ
1.021.011c na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ
1.021.012a na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaś cana
1.021.012c triṣu lokeṣu vā rāma na bhavet sadṛśas tava
1.021.013a na saubhāgye na dākṣiṇye na jñāne buddhiniścaye
1.021.013c nottare pratipattavyo samo loke tavānagha
1.021.014a etadvidyādvaye labdhe bhavitā nāsti te samaḥ
1.021.014c balā cātibalā caiva sarvajñānasya mātarau
1.021.015a kṣutpipāse na te rāma bhaviṣyete narottama
1.021.015c balām atibalāṃ caiva paṭhataḥ pathi rāghava
1.021.015e vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi
1.021.016a pitāmahasute hy ete vidye tejaḥsamanvite
1.021.016c pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika
1.021.017a kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ
1.021.017c tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ
1.021.018a tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ
1.021.018c pratijagrāha te vidye maharṣer bhāvitātmanaḥ
1.021.018e vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ
1.021.019a gurukāryāṇi sarvāṇi niyujya kuśikātmaje
1.021.019c ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ
1.022.001a prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ
1.022.001c abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare
1.022.002a kausalyā suprajā rāma pūrvā saṃdhyā pravartate
1.022.002c uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam
1.022.003a tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau
1.022.003c snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam
1.022.004a kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam
1.022.004c abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ
1.022.005a tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm
1.022.005c dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe
1.022.006a tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām
1.022.006c bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ
1.022.007a taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam
1.022.007c ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ
1.022.008a kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān
1.022.008c bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau
1.022.009a tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ
1.022.009c abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ
1.022.010a kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ
1.022.011a tapasyantam iha sthāṇuṃ niyamena samāhitam
1.022.011c kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam
1.022.011e dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā
1.022.012a dagdhasya tasya raudreṇa cakṣuṣā raghunandana
1.022.012c vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ
1.022.013a tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā
1.022.013c aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha
1.022.014a anaṅga iti vikhyātas tadā prabhṛti rāghava
1.022.014c sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha
1.022.015a tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā
1.022.015c śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate
1.022.016a ihādya rajanīṃ rāma vasema śubhadarśana
1.022.016c puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam
1.022.017a teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā
1.022.017c vijñāya paramaprītā munayo harṣam āgaman
1.022.018a arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje
1.022.018c rāmalakṣmaṇayoḥ paścād akurvann atithikriyām
1.022.019a satkāraṃ samanuprāpya kathābhir abhirañjayan
1.022.019c nyavasan susukhaṃ tatra kāmāśramapade tadā
1.023.001a tataḥ prabhāte vimale kṛtāhnikam ariṃdamau
1.023.001c viśvāmitraṃ puraskṛtya nadyās tīram upāgatau
1.023.002a te ca sarve mahātmāno munayaḥ saṃśitavratāḥ
1.023.002c upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan
1.023.003a ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ
1.023.003c ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ
1.023.004a viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca
1.023.004c tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām
1.023.005a atha rāmaḥ sarinmadhye papraccha munipuṅgavam
1.023.005c vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ
1.023.006a rāghavasya vacaḥ śrutvā kautūhala samanvitam
1.023.006c kathayām āsa dharmātmā tasya śabdasya niścayam
1.023.007a kailāsaparvate rāma manasā nirmitaṃ saraḥ
1.023.007c brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ
1.023.008a tasmāt susrāva sarasaḥ sāyodhyām upagūhate
1.023.008c saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā
1.023.009a tasyāyam atulaḥ śabdo jāhnavīm abhivartate
1.023.009c vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru
1.023.010a tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau
1.023.010c tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau
1.023.011a sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ
1.023.011c aviprahatam aikṣvākaḥ papraccha munipuṃgavam
1.023.012a aho vanam idaṃ durgaṃ jhillikāgaṇanāditam
1.023.012c bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇāravaiḥ
1.023.013a nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ
1.023.013c siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam
1.023.014a dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ
1.023.014c saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam
1.023.015a tam uvāca mahātejā viśvāmitro mahāmuniḥ
1.023.015c śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam
1.023.016a etau janapadau sphītau pūrvam āstāṃ narottama
1.023.016c maladāś ca karūṣāś ca devanirmāṇa nirmitau
1.023.017a purā vṛtravadhe rāma malena samabhiplutam
1.023.017c kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat
1.023.018a tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ
1.023.018c kalaśaiḥ snāpayām āsur malaṃ cāsya pramocayan
1.023.019a iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca
1.023.019c śarīrajaṃ mahendrasya tato harṣaṃ prapedire
1.023.020a nirmalo niṣkarūṣaś ca śucir indro yadābhavat
1.023.020c dadau deśasya suprīto varaṃ prabhur anuttamam
1.023.021a imau janapadau sthītau khyātiṃ loke gamiṣyataḥ
1.023.021c maladāś ca karūṣāś ca mamāṅgamaladhāriṇau
1.023.022a sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan
1.023.022c deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā
1.023.023a etau janapadau sthītau dīrghakālam ariṃdama
1.023.023c maladāś ca karūṣāś ca muditau dhanadhānyataḥ
1.023.024a kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī
1.023.024c balaṃ nāgasahasrasya dhārayantī tadā hy abhūt
1.023.025a tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ
1.023.025c mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ
1.023.026a imau janapadau nityaṃ vināśayati rāghava
1.023.026c maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī
1.023.027a seyaṃ panthānam āvārya vasaty atyardhayojane
1.023.027c ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ
1.023.028a svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm
1.023.028c manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ
1.023.029a na hi kaś cid imaṃ deśaṃ śakroty āgantum īdṛśam
1.023.029c yakṣiṇyā ghorayā rāma utsāditam asahyayā
1.023.030a etat te sarvam ākhyātaṃ yathaitad daruṇaṃ vanam
1.023.030c yakṣyā cotsāditaṃ sarvam adyāpi na nivartate
1.024.001a atha tasyāprameyasya muner vacanam uttamam
1.024.001c śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram
1.024.002a alpavīryā yadā yakṣāḥ śrūyante munipuṃgava
1.024.002c kathaṃ nāgasahasrasya dhārayaty abalā balam
1.024.003a viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā
1.024.003c varadānakṛtaṃ vīryaṃ dhārayaty abalā balam
1.024.004a pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān
1.024.004c anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ
1.024.005a pitāmahas tu suprītas tasya yakṣapates tadā
1.024.005c kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ
1.024.006a dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ
1.024.006c na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ
1.024.007a tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm
1.024.007c jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm
1.024.008a kasya cit tv atha kālalsya yakṣī putraṃ vyajāyata
1.024.008c mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat
1.024.009a sunde tu nihate rāma agastyam ṛṣisattamam
1.024.009c tāṭakā saha putreṇa pradharṣayitum icchati
1.024.010a rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ
1.024.010c agastyaḥ paramakruddhas tāṭakām api śaptavān
1.024.011a puruṣādī mahāyakṣī virūpā vikṛtānanā
1.024.011c idaṃ rūpam apahāya dāruṇaṃ rūpam astu te
1.024.012a saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā
1.024.012c deśam utsādayaty enam agastyacaritaṃ śubham
1.024.013a enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām
1.024.013c gobrāhmaṇahitārthāya jahi duṣṭaparākramām
1.024.014a na hy enāṃ śāpasaṃsṛṣṭāṃ kaś cid utsahate pumān
1.024.014c nihantuṃ triṣu lokeṣu tvām ṛte raghunandana
1.024.015a na hi te strīvadhakṛte ghṛṇā kāryā narottama
1.024.015c cāturvarṇyahitārthāya kartavyaṃ rājasūnunā
1.024.016a rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ
1.024.016c adharmyāṃ jahi kākutsha dharmo hy asyā na vidyate
1.024.017a śrūyate hi purā śakro virocanasutāṃ nṛpa
1.024.017c pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat
1.024.018a viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā
1.024.018c anindraṃ lokam icchantī kāvyamātā niṣūditā
1.024.019a etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ
1.024.019c adharmaniratā nāryo hatāḥ puruṣasattamaiḥ
1.025.001a muner vacanam aklībaṃ śrutvā naravarātmajaḥ
1.025.001c rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ
1.025.002a pitur vacananirdeśāt pitur vacanagauravāt
1.025.002c vacanaṃ kauśikasyeti kartavyam aviśaṅkayā
1.025.003a anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā
1.025.003c pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ
1.025.004a so 'haṃ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ
1.025.004c kariṣyāmi na saṃdehas tāṭakāvadham uttamam
1.025.005a gobrāhmaṇahitārthāya deśasyāsya sukhāya ca
1.025.005c tava caivāprameyasya vacanaṃ kartum udyataḥ
1.025.006a evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ
1.025.006c jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan
1.025.007a tena śabdena vitrastās tāṭakā vanavāsinaḥ
1.025.007c tāṭakā ca susaṃkruddhā tena śabdena mohitā
1.025.008a taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā
1.025.008c śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ
1.025.009a tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām
1.025.009c pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata
1.025.010a paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ
1.025.010c bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca
1.025.011a enāṃ paśya durādharṣāṃ māyā balasamanvitām
1.025.011c vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām
1.025.012a na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām
1.025.012c vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ
1.025.013a evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā
1.025.013c udyamya bāhū garjantī rāmam evābhyadhāvata
1.025.014a tām āpatantīṃ vegena vikrāntām aśanīm iva
1.025.014c śareṇorasi vivyādha sā papāta mamāra ca
1.025.015a tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā
1.025.015c sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan
1.025.016a uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ
1.025.016c surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan
1.025.017a mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ
1.025.017c toṣitāḥ karmaṇānena snehaṃ darśaya rāghave
1.025.018a prajāpater bhṛśāśvasya putrān satyaparākramān
1.025.018c tapobalabhṛtān brahman rāghavāya nivedaya
1.025.019a pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ
1.025.019c kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā
1.025.020a evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam
1.025.020c viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate
1.025.021a tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ
1.025.021c mūrdhni rāmam upāghrāya idaṃ vacanam abravīt
1.025.022a ihādya rajanīṃ rāma vasema śubhadarśana
1.025.022c śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama
1.026.001a atha tāṃ rajanīm uṣya viśvāmiro mahāyaśāḥ
1.026.001c prahasya rāghavaṃ vākyam uvāca madhurākṣaram
1.026.002a patituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ
1.026.002c prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ
1.026.003a devāsuragaṇān vāpi sagandharvoragān api
1.026.003c yair amitrān prasahyājau vaśīkṛtya jayiṣyasi
1.026.004a tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ
1.026.004c daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava
1.026.005a dharmacakraṃ tato vīra kālacakraṃ tathaiva ca
1.026.005c viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca
1.026.006a vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā
1.026.006c astraṃ brahmaśiraś caiva aiṣīkam api rāghava
1.026.007a dadāmi te mahābāho brāhmam astram anuttamam
1.026.007c gade dve caiva kākutstha modakī śikharī ubhe
1.026.008a pradīpte naraśārdūla prayacchāmi nṛpātmaja
1.026.008c dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca
1.026.009a vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam
1.026.009c aśanī dve prayacchāmi śuṣkārdre raghunandana
1.026.010a dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā
1.026.010c āgneyam astra dayitaṃ śikharaṃ nāma nāmataḥ
1.026.011a vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava
1.026.011c astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca
1.026.012a śakti dvayaṃ ca kākutstha dadāmi tava cānagha
1.026.012c kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam
1.026.013a dhārayanty asurā yāni dadāmy etāni sarvaśaḥ
1.026.013c vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ
1.026.014a asiratnaṃ mahābāho dadāmi nṛvarātmaja
1.026.014c gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ
1.026.015a prasvāpanapraśamane dadmi sauraṃ ca rāghava
1.026.015c darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane
1.026.016a madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā
1.026.016c paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ
1.026.016e pratīccha naraśārdūla rājaputra mahāyaśaḥ
1.026.017a tāmasaṃ naraśārdūla saumanaṃ ca mahābalam
1.026.017c saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja
1.026.018a satyam astraṃ mahābāho tathā māyādharaṃ param
1.026.018c ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam
1.026.019a somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam
1.026.019c dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam
1.026.020a etān nāma mahābāho kāmarūpān mahābalān
1.026.020c gṛhāṇa paramodārān kṣipram eva nṛpātmaja
1.026.021a sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā
1.026.021c dadau rāmāya suprīto mantragrāmam anuttamam
1.026.022a japatas tu munes tasya viśvāmitrasya dhīmataḥ
1.026.022c upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam
1.026.023a ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā
1.026.023c ime sma paramodāra kiṃkarās tava rāghava
1.026.024a pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā
1.026.024c manasā me bhaviṣyadhvam iti tāny abhyacodayat
1.026.025a tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim
1.026.025c abhivādya mahātejā gamanāyopacakrame
1.027.001a pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ
1.027.001c gacchann eva ca kākutstho viśvāmitram athābravīt
1.027.002a gṛhītāstro 'smi bhagavan durādharṣaḥ surair api
1.027.002c astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava
1.027.003a evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ
1.027.003c saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ
1.027.004a satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca
1.027.004c pratihārataraṃ nāma parāṅmukham avāṅmukham
1.027.005a lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau
1.027.005c daśākṣaśatavaktrau ca daśaśīrṣaśatodarau
1.027.006a padmanābhamahānābhau dundunābhasunābhakau
1.027.006c jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau
1.027.007a yaugandharaharidrau ca daityapramathanau tathā
1.027.007c pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau
1.027.008a karavīrakaraṃ caiva dhanadhānyau ca rāghava
1.027.008c kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā
1.027.009a jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā
1.027.009c bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ
1.027.010a pratīccha mama bhadraṃ te pātrabhūto 'si rāghava
1.027.010c divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ
1.027.011a rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ
1.027.011c ime sma naraśārdūla śādhi kiṃ karavāma te
1.027.012a gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ
1.027.012c mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha
1.027.013a atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam
1.027.013c evam astv iti kākutstham uktvā jagmur yathāgatam
1.027.014a sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim
1.027.014c gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt
1.027.015a kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ
1.027.015c vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me
1.027.016a darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca
1.027.016c nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam
1.027.017a niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt
1.027.017c anayā tv avagacchāmi deśasya sukhavattayā
1.027.018a sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam
1.027.018c saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ
1.028.001a atha tasyāprameyasya tad vanaṃ paripṛcchataḥ
1.028.001c viśvāmitro mahātejā vyākhyātum upacakrame
1.028.002a eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ
1.028.002c siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ
1.028.003a etasminn eva kāle tu rājā vairocanir baliḥ
1.028.003c nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān
1.028.003e kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ
1.028.004a bales tu yajamānasya devāḥ sāgnipurogamāḥ
1.028.004c samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame
1.028.005a balir vairocanir viṣṇo yajate yajñam uttamam
1.028.005c asamāpte kratau tasmin svakāryam abhipadyatām
1.028.006a ye cainam abhivartante yācitāra itas tataḥ
1.028.006c yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati
1.028.007a sa tvaṃ surahitārthāya māyāyogam upāśritaḥ
1.028.007c vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam
1.028.008a ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati
1.028.008c siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ
1.028.009a atha viṣṇur mahātejā adityāṃ samajāyata
1.028.009c vāmanaṃ rūpam āsthāya vairocanim upāgamat
1.028.010a trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ
1.028.010c ākramya lokāṃl lokātmā sarvabhūtahite rataḥ
1.028.011a mahendrāya punaḥ prādān niyamya balim ojasā
1.028.011c trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ
1.028.012a tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ
1.028.012c mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate
1.028.013a etam āśramam āyānti rākṣasā vighnakāriṇaḥ
1.028.013c atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ
1.028.014a adya gacchāmahe rāma siddhāśramam anuttamam
1.028.014c tad āśramapadaṃ tāta tavāpy etad yathā mama
1.028.015a taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ
1.028.015c utpatyotpatya sahasā viśvāmitram apūjayan
1.028.016a yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate
1.028.016c tathaiva rājaputrābhyām akurvann atithikriyām
1.028.017a muhūrtam atha viśrāntau rājaputrāv ariṃdamau
1.028.017c prāñjalī muniśārdūlam ūcatū raghunandanau
1.028.018a adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava
1.028.018c siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava
1.028.019a evam ukto mahātejā viśvāmitro mahāmuniḥ
1.028.019c praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ
1.028.020a kumārāv api tāṃ rātrim uṣitvā susamāhitau
1.028.020c prabhātakāle cotthāya viśvāmitram avandatām
1.029.001a atha tau deśakālajñau rājaputrāv ariṃdamau
1.029.001c deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ
1.029.002a bhagavañ śrotum icchāvo yasmin kāle niśācarau
1.029.002c saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam
1.029.003a evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā
1.029.003c sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau
1.029.004a adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām
1.029.004c dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati
1.029.005a tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau
1.029.005c anidrau ṣaḍahorātraṃ tapovanam arakṣatām
1.029.006a upāsāṃ cakratur vīrau yattau paramadhanvinau
1.029.006c rarakṣatur munivaraṃ viśvāmitram ariṃdamau
1.029.007a atha kāle gate tasmin ṣaṣṭhe 'hani samāgate
1.029.007c saumitram abravīd rāmo yatto bhava samāhitaḥ
1.029.008a rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā
1.029.008c prajajvāla tato vediḥ sopādhyāyapurohitā
1.029.009a mantravac ca yathānyāyaṃ yajño 'sau saṃpravartate
1.029.009c ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ
1.029.010a āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ
1.029.010c tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām
1.029.011a mārīcaś ca subāhuś ca tayor anucarās tathā
1.029.011c āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan
1.029.012a tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ
1.029.012c lakṣmaṇaṃ tv abhisaṃprekṣya rāmo vacanam abravīt
1.029.013a paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān
1.029.013c mānavāstrasamādhūtān anilena yathāghanān
1.029.014a mānavaṃ paramodāram astraṃ paramabhāsvaram
1.029.014c cikṣepa paramakruddho mārīcor asi rāghavaḥ
1.029.015a sa tena paramāstreṇa mānavena samāhitaḥ
1.029.015c saṃpūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasaṃplave
1.029.016a vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam
1.029.016c nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt
1.029.017a paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam
1.029.017c mohayitvā nayaty enaṃ na ca prāṇair viyujyate
1.029.018a imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ
1.029.018c rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān
1.029.019a vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ
1.029.019c subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi
1.029.020a śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ
1.029.020c rāghavaḥ paramodāro munīnāṃ mudam āvahan
1.029.021a sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ
1.029.021c ṛṣibhiḥ pūjitas tatra yathendro vijaye purā
1.029.022a atha yajñe samāpte tu viśvāmitro mahāmuniḥ
1.029.022c nirītikā diśo dṛṣṭvā kākutstham idam abravīt
1.029.023a kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā
1.029.023c siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ
1.030.001a atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau
1.030.001c ūṣatur muditau vīrau prahṛṣṭenāntarātmanā
1.030.002a prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau
1.030.002c viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ
1.030.003a abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam
1.030.003c ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau
1.030.004a imau svo muniśārdūla kiṃkarau samupasthitau
1.030.004c ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim
1.030.005a evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ
1.030.005c viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan
1.030.006a maithilasya naraśreṣṭha janakasya bhaviṣyati
1.030.006c yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam
1.030.007a tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi
1.030.007c adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi
1.030.008a tad dhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ
1.030.008c aprameyabalaṃ ghoraṃ makhe paramabhāsvaram
1.030.009a nāsya devā na gandharvā nāsurā na ca rākṣasāḥ
1.030.009c kartum āropaṇaṃ śaktā na kathaṃ cana mānuṣāḥ
1.030.010a dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ
1.030.010c na śekur āropayituṃ rājaputrā mahābalāḥ
1.030.011a tad dhanur naraśārdūla maithilasya mahātmanaḥ
1.030.011c tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam
1.030.012a tad dhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ
1.030.012c yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ
1.030.013a evam uktvā munivaraḥ prasthānam akarot tadā
1.030.013c sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ
1.030.014a svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham
1.030.014c uttare jāhnavītīre himavantaṃ śiloccayam
1.030.015a pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam
1.030.015c uttarāṃ diśam uddiśya prasthātum upacakrame
1.030.016a taṃ vrajantaṃ munivaram anvagād anusāriṇām
1.030.016c śakaṭī śatamātraṃ tu prayāṇe brahmavādinām
1.030.017a mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ
1.030.017c anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim
1.030.018a te gatvā dūram adhvānaṃ lambamāne divākare
1.030.018c vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ
1.030.019a te 'staṃ gate dinakare snātvā hutahutāśanāḥ
1.030.019c viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ
1.030.020a rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca
1.030.020c agrato niṣasādātha viśvāmitrasya dhīmataḥ
1.030.021a atha rāmo mahātejā viśvāmitraṃ mahāmunim
1.030.021c papraccha muniśārdūlaṃ kautūhalasamanvitaḥ
1.030.022a bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ
1.030.022c śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ
1.030.023a codito rāmavākyena kathayām āsa suvrataḥ
1.030.023c tasya deśasya nikhilam ṛṣimadhye mahātapāḥ
1.031.001a brahmayonir mahān āsīt kuśo nāma mahātapāḥ
1.031.001c vaidarbhyāṃ janayām āsa caturaḥ sadṛśān sutān
1.031.002a kuśāmbaṃ kuśanābhaṃ ca ādhūrta rajasaṃ vasum
1.031.002c dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā
1.031.002e tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ
1.031.003a kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ
1.031.003c niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā
1.031.004a kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm
1.031.004c kuśanābhas tu dharmātmā paraṃ cakre mahodayam
1.031.005a ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ
1.031.005c cakre puravaraṃ rājā vasuś cakre girivrajam
1.031.006a eṣā vasumatī rāma vasos tasya mahātmanaḥ
1.031.006c ete śailavarāḥ pañca prakāśante samantataḥ
1.031.007a sumāgadhī nadī ramyā māgadhān viśrutāyayau
1.031.007c pañcānāṃ śailamukhyānāṃ madhye māleva śobhate
1.031.008a saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ
1.031.008c pūrvābhicaritā rāma sukṣetrā sasyamālinī
1.031.009a kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam
1.031.009c janayām āsa dharmātmā ghṛtācyāṃ raghunandana
1.031.010a tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ
1.031.010c udyānabhūmim āgamya prāvṛṣīva śatahradāḥ
1.031.011a gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava
1.031.011c āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ
1.031.012a atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi
1.031.012c udyānabhūmim āgamya tārā iva ghanāntare
1.031.013a tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ
1.031.013c dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt
1.031.014a ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha
1.031.014c mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha
1.031.015a tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ
1.031.015c apahāsya tato vākyaṃ kanyāśatam athābravīt
1.031.016a antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama
1.031.016c prabhāvajñāś ca te sarvāḥ kim asmān avamanyase
1.031.017a kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama
1.031.017c sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam
1.031.018a mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam
1.031.018c nāvamanyasva dharmeṇa svayaṃvaram upāsmahe
1.031.019a pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ
1.031.019c yasya no dāsyati pitā sa no bhartā bhaviṣyati
1.031.020a tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ
1.031.020c praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ
1.031.021a tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham
1.031.021c dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt
1.031.022a kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate
1.031.022c kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha
1.032.001a tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ
1.032.001c śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata
1.032.002a vāyuḥ sarvātmako rājan pradharṣayitum icchati
1.032.002c aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate
1.032.003a pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ
1.032.003c pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava
1.032.004a tena pāpānubandhena vacanaṃ na pratīcchatā
1.032.004c evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛṣam
1.032.005a tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ
1.032.005c pratyuvāca mahātejāḥ kanyāśatam anuttamam
1.032.006a kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam
1.032.006c aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama
1.032.007a alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā
1.032.007c duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ
1.032.008a yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ
1.032.008c kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ
1.032.009a kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat
1.032.009c visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ
1.032.010a mantrajño mantrayām āsa pradānaṃ saha mantribhiḥ
1.032.010c deśe kāle pradānasya sadṛśe pratipādanam
1.032.011a etasminn eva kāle tu cūlī nāma mahāmuniḥ
1.032.011c ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat
1.032.012a tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate
1.032.012c somadā nāma bhadraṃ te ūrmilā tanayā tadā
1.032.013a sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā
1.032.013c uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ
1.032.014a sa ca tāṃ kālayogena provāca raghunandana
1.032.014c parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam
1.032.015a parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram
1.032.015c uvāca paramaprītā vākyajñā vākyakovidam
1.032.016a lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ
1.032.016c brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam
1.032.017a apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasya cit
1.032.017c brāhmeṇopagatāyāś ca dātum arhasi me sutam
1.032.018a tasyāḥ prasanno brahmarṣir dadau putram anuttamam
1.032.018c brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam
1.032.019a sa rājā brahmadattas tu purīm adhyavasat tadā
1.032.019c kāmpilyāṃ parayā lakṣmyā devarājo yathā divam
1.032.020a sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ
1.032.020c brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā
1.032.021a tam āhūya mahātejā brahmadattaṃ mahīpatiḥ
1.032.021c dadau kanyāśataṃ rājā suprītenāntarātmanā
1.032.022a yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana
1.032.022c brahmadatto mahī pālas tāsāṃ devapatir yathā
1.032.023a spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ
1.032.023c yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā
1.032.024a sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ
1.032.024c babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ
1.032.025a kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ
1.032.025c sadāraṃ preṣayām āsa sopādhyāya gaṇaṃ tadā
1.032.026a somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām
1.032.026c yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata
1.033.001a kṛtodvāhe gate tasmin brahmadatte ca rāghava
1.033.001c aputraḥ putralābhāya pautrīm iṣṭim akalpayat
1.033.002a iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim
1.033.002c uvāca paramaprītaḥ kuśo brahmasutas tadā
1.033.003a putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ
1.033.003c gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm
1.033.004a evam uktvā kuśo rāma kuśanābhaṃ mahīpatim
1.033.004c jagāmākāśam āviśya brahmalokaṃ sanātanam
1.033.005a kasya cit tv atha kālasya kuśanābhasya dhīmataḥ
1.033.005c jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ
1.033.006a sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ
1.033.006c kuśavaṃśaprasūto 'smi kauśiko raghunandana
1.033.007a pūrvajā bhaginī cāpi mama rāghava suvratā
1.033.007c nāmnā satyavatī nāma ṛcīke pratipāditā
1.033.008a saśarīrā gatā svargaṃ bhartāram anuvartinī
1.033.008c kauśikī paramodārā sā pravṛttā mahānadī
1.033.009a divyā puṇyodakā ramyā himavantam upāśritā
1.033.009c lokasya hitakāmārthaṃ pravṛttā bhaginī mama
1.033.010a tato 'haṃ himavatpārśve vasāmi niyataḥ sukham
1.033.010c bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana
1.033.011a sā tu satyavatī puṇyā satye dharme pratiṣṭhitā
1.033.011c pativratā mahābhāgā kauśikī saritāṃ varā
1.033.012a ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ
1.033.012c siddhāśramam anuprāpya siddho 'smi tava tejasā
1.033.013a eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā
1.033.013c deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi
1.033.014a gato 'rdharātraḥ kākutstha kathāḥ kathayato mama
1.033.014c nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ
1.033.015a niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ
1.033.015c naiśena tamasā vyāptā diśaś ca raghunandana
1.033.016a śanair viyujyate saṃdhyā nabho netrair ivāvṛtam
1.033.016c nakṣatratārāgahanaṃ jyotirbhir avabhāsate
1.033.017a uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ
1.033.017c hlādayan prāṇināṃ loke manāṃsi prabhayā vibho
1.033.018a naiśāni sarvabhūtāni pracaranti tatas tataḥ
1.033.018c yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ
1.033.019a evam uktvā mahātejā virarāma mahāmuniḥ
1.033.019c sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan
1.033.020a rāmo 'pi saha saumitriḥ kiṃ cid āgatavismayaḥ
1.033.020c praśasya muniśārdūlaṃ nidrāṃ samupasevate
1.034.001a upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ
1.034.001c niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata
1.034.002a suprabhātā niśā rāma pūrvā saṃdhyā pravartate
1.034.002c uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya
1.034.003a tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām
1.034.003c gamanaṃ rocayām āsa vākyaṃ cedam uvāca ha
1.034.004a ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ
1.034.004c katareṇa pathā brahman saṃtariṣyāmahe vayam
1.034.005a evam uktas tu rāmeṇa viśvāmitro 'bravīd idam
1.034.005c eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ
1.034.006a te gatvā dūram adhvānaṃ gate 'rdhadivase tadā
1.034.006c jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām
1.034.007a tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām
1.034.007c babhūvur muditāḥ sarve munayaḥ saharāghavāḥ
1.034.007e tasyās tīre tataś cakrus te āvāsaparigraham
1.034.008a tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ
1.034.008c hutvā caivāgnihotrāṇi prāśya cāmṛtavad dhaviḥ
1.034.009a viviśur jāhnavītīre śucau muditamānasāḥ
1.034.009c viśvāmitraṃ mahātmānaṃ parivārya samantataḥ
1.034.010a saṃprahṛṣṭamanā rāmo viśvāmitram athābravīt
1.034.010c bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm
1.034.010e trailokyaṃ katham ākramya gatā nadanadīpatim
1.034.011a codito rāma vākyena viśvāmitro mahāmuniḥ
1.034.011c vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame
1.034.012a śailendro himavān nāma dhātūnām ākaro mahān
1.034.012c tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi
1.034.013a yā meruduhitā rāma tayor mātā sumadhyamā
1.034.013c nāmnā menā manojñā vai patnī himavataḥ priyā
1.034.014a tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā
1.034.014c umā nāma dvitīyābhūt kanyā tasyaiva rāghava
1.034.015a atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā
1.034.015c śailendraṃ varayām āsur gaṅgāṃ tripathagāṃ nadīm
1.034.016a dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm
1.034.016c svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā
1.034.017a pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ
1.034.017c gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā
1.034.018a yā cānyā śailaduhitā kanyāsīd raghunandana
1.034.018c ugraṃ sā vratam āsthāya tapas tepe tapodhanā
1.034.019a ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām
1.034.019c rudrāyāpratirūpāya umāṃ lokanamaskṛtām
1.034.020a ete te śaila rājasya sute lokanamaskṛte
1.034.020c gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava
1.034.021a etat te dharmam ākhyātaṃ yathā tripathagā nadī
1.034.021c khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara
1.035.001a ukta vākye munau tasminn ubhau rāghavalakṣmaṇau
1.035.001c pratinandya kathāṃ vīrāv ūcatur munipuṃgavam
1.035.002a dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā
1.035.002c duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi
1.035.003a vistaraṃ vistarajño 'si divyamānuṣasaṃbhavam
1.035.003c trīn patho hetunā kena pāvayel lokapāvanī
1.035.004a kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā
1.035.004c triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā
1.035.005a tathā bruvati kākutsthe viśvāmitras tapodhanaḥ
1.035.005c nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat
1.035.006a purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ
1.035.006c dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame
1.035.007a śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam
1.035.007c na cāpi tanayo rāma tasyām āsīt paraṃtapa
1.035.008a tato devāḥ samudvignāḥ pitāmahapurogamāḥ
1.035.008c yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate
1.035.009a abhigamya surāḥ sarve praṇipatyedam abruvan
1.035.009c devadeva mahādeva lokasyāsya hite rata
1.035.009e surāṇāṃ praṇipātena prasādaṃ kartum arhasi
1.035.010a na lokā dhārayiṣyanti tava tejaḥ surottama
1.035.010c brāhmeṇa tapasā yukto devyā saha tapaś cara
1.035.011a trailokyahitakāmārthaṃ tejas tejasi dhāraya
1.035.011c rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi
1.035.012a devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ
1.035.012c bāḍham ity abravīt sarvān punaś cedam uvāca ha
1.035.013a dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā
1.035.013c tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu
1.035.014a yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam
1.035.014c dhārayiṣyati kas tan me bruvantu surasattamāḥ
1.035.015a evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam
1.035.015c yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati
1.035.016a evam uktaḥ surapatiḥ pramumoca mahītale
1.035.016c tejasā pṛthivī yena vyāptā sagirikānanā
1.035.017a tato devāḥ punar idam ūcuś cātha hutāśanam
1.035.017c praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ
1.035.018a tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ
1.035.018c divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham
1.035.018e yatra jāto mahātejāḥ kārtikeyo 'gnisaṃbhavaḥ
1.035.019a athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇās tadā
1.035.019c pūjayām āsur atyarthaṃ suprītamanasas tataḥ
1.035.020a atha śaila sutā rāma tridaśān idam abravīt
1.035.020c samanyur aśapat sarvān krodhasaṃraktalocanā
1.035.021a yasmān nivāritā caiva saṃgatā putrakāmyayā
1.035.021c apatyaṃ sveṣu dāreṣu notpādayitum arhatha
1.035.021e adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ
1.035.022a evam uktvā surān sarvāñ śaśāpa pṛthivīm api
1.035.022c avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi
1.035.023a na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā
1.035.023c prāpsyasi tvaṃ sudurmedhe mama putram anicchatī
1.035.024a tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā
1.035.024c gamanāyopacakrāma diśaṃ varuṇapālitām
1.035.025a sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ
1.035.025c himavatprabhave śṛṅge saha devyā maheśvaraḥ
1.035.026a eṣa te vistaro rāma śailaputryā niveditaḥ
1.035.026c gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ
1.036.001a tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā
1.036.001c senāpatim abhīpsantaḥ pitāmaham upāgaman
1.036.002a tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham
1.036.002c praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ
1.036.003a yo naḥ senāpatir deva datto bhagavatā purā
1.036.003c sa tapaḥ param āsthāya tapyate sma sahomayā
1.036.004a yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā
1.036.004c saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ
1.036.005a devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
1.036.005c sāntvayan madhurair vākyais tridaśān idam abravīt
1.036.006a śailaputryā yad uktaṃ tan na prajāsyatha patniṣu
1.036.006c tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ
1.036.007a iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ
1.036.007c janayiṣyati devānāṃ senāpatim ariṃdamam
1.036.008a jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam
1.036.008c umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ
1.036.009a tac chrutvā vacanaṃ tasya kṛtārthā raghunandana
1.036.009c praṇipatya surāḥ sarve pitāmaham apūjayan
1.036.010a te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam
1.036.010c agniṃ niyojayām āsuḥ putrārthaṃ sarvadevatāḥ
1.036.011a devakāryam idaṃ deva samādhatsva hutāśana
1.036.011c śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja
1.036.012a devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ
1.036.012c garbhaṃ dhāraya vai devi devatānām idaṃ priyam
1.036.013a ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat
1.036.013c sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata
1.036.014a samantatas tadā devīm abhyaṣiñcata pāvakaḥ
1.036.014c sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana
1.036.015a tam uvāca tato gaṅgā sarvadevapurohitam
1.036.015c aśaktā dhāraṇe deva tava tejaḥ samuddhatam
1.036.015e dahyamānāgninā tena saṃpravyathitacetanā
1.036.016a athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ
1.036.016c iha haimavate pāde garbho 'yaṃ saṃniveśyatām
1.036.017a śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram
1.036.017c utsasarja mahātejāḥ srotobhyo hi tadānagha
1.036.018a yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham
1.036.018c kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham
1.036.019a tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata
1.036.019c malaṃ tasyābhavat tatra trapusīsakam eva ca
1.036.020a tad etad dharaṇīṃ prāpya nānādhātur avardhata
1.036.021a nikṣiptamātre garbhe tu tejobhir abhirañjitam
1.036.021c sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam
1.036.022a jātarūpam iti khyātaṃ tadā prabhṛti rāghava
1.036.022c suvarṇaṃ puruṣavyāghra hutāśanasamaprabham
1.036.023a taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ
1.036.023c kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan
1.036.024a tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam
1.036.024c daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ
1.036.025a tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan
1.036.025c putras trailokya vikhyāto bhaviṣyati na saṃśayaḥ
1.036.026a teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave
1.036.026c snāpayan parayā lakṣmyā dīpyamānam ivānalam
1.036.027a skanda ity abruvan devāḥ skannaṃ garbhaparisravāt
1.036.027c kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam
1.036.028a prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam
1.036.028c ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ
1.036.029a gṛhītvā kṣīram ekāhnā sukumāra vapus tadā
1.036.029c ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ
1.036.030a surasenāgaṇapatiṃ tatas tam amaladyutim
1.036.030c abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ
1.036.031a eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
1.036.031c kumārasaṃbhavaś caiva dhanyaḥ puṇyas tathaiva ca
1.037.001a tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram
1.037.001c punar evāparaṃ vākyaṃ kākutstham idam abravīt
1.037.002a ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ
1.037.002c sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ
1.037.003a vaidarbhaduhitā rāma keśinī nāma nāmataḥ
1.037.003c jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī
1.037.004a ariṣṭanemiduhitā rūpeṇāpratimā bhuvi
1.037.004c dvitīyā sagarasyāsīt patnī sumatisaṃjñitā
1.037.005a tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ
1.037.005c himavantaṃ samāsādya bhṛguprasravaṇe girau
1.037.006a atha varṣa śate pūrṇe tapasārādhito muniḥ
1.037.006c sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ
1.037.007a apatyalābhaḥ sumahān bhaviṣyati tavānagha
1.037.007c kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha
1.037.008a ekā janayitā tāta putraṃ vaṃśakaraṃ tava
1.037.008c ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati
1.037.009a bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam
1.037.009c ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā
1.037.010a ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati
1.037.010c śrotum icchāvahe brahman satyam astu vacas tava
1.037.011a tayos tad vacanaṃ śrutvā bhṛguḥ parama dhārmikaḥ
1.037.011c uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām
1.037.012a eko vaṃśakaro vāstu bahavo vā mahābalāḥ
1.037.012c kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati
1.037.013a munes tu vacanaṃ śrutvā keśinī raghunandana
1.037.013c putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau
1.037.014a ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā
1.037.014c mahotsāhān kīrtimato jagrāha sumatiḥ sutān
1.037.015a pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca
1.037.015c jagāma svapuraṃ rājā sabhāryā raghunandana
1.037.016a atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata
1.037.016c asamañja iti khyātaṃ keśinī sagarātmajam
1.037.017a sumatis tu naravyāghra garbhatumbaṃ vyajāyata
1.037.017c ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ
1.037.018a ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan
1.037.018c kālena mahatā sarve yauvanaṃ pratipedire
1.037.019a atha dīrgheṇa kālena rūpayauvanaśālinaḥ
1.037.019c ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā
1.037.020a sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhavaḥ
1.037.020c bālān gṛhītvā tu jale sarayvā raghunandana
1.037.020e prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai
1.037.021a paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt
1.037.022a tasya putro 'ṃśumān nāma asamañjasya vīryavān
1.037.022c saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ
1.037.023a tataḥ kālena mahatā matiḥ samabhijāyata
1.037.023c sagarasya naraśreṣṭha yajeyam iti niścitā
1.037.024a sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā
1.037.024c yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame
1.038.001a viśvāmitravacaḥ śrutvā kathānte raghunandana
1.038.001c uvāca paramaprīto muniṃ dīptam ivānalam
1.038.002a śrotum ichāmi bhadraṃ te vistareṇa kathām imām
1.038.002c pūrvako me kathaṃ brahman yajñaṃ vai samupāharat
1.038.003a viśvāmitras tu kākutstham uvāca prahasann iva
1.038.003c śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ
1.038.004a śaṃkaraśvaśuro nāma himavān acalottamaḥ
1.038.004c vindhyaparvatam āsādya nirīkṣete parasparam
1.038.005a tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama
1.038.005c sa hi deśo naravyāghra praśasto yajñakarmaṇi
1.038.006a tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ
1.038.006c aṃśumān akarot tāta sagarasya mate sthitaḥ
1.038.007a tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ
1.038.007c rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat
1.038.008a hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ
1.038.008c upādhyāya gaṇāḥ sarve yajamānam athābruvan
1.038.009a ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate
1.038.009c hartāraṃ jahi kākutstha hayaś caivopanīyatām
1.038.010a yajñac chidraṃ bhavaty etat sarveṣām aśivāya naḥ
1.038.010c tat tathā kriyatāṃ rājan yathāchidraḥ kratur bhavet
1.038.011a upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ
1.038.011c ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha
1.038.012a gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ
1.038.012c mantrapūtair mahābhāgair āsthito hi mahākratuḥ
1.038.013a tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ
1.038.013c samudramālinīṃ sarvāṃ pṛthivīm anugacchata
1.038.014a ekaikaṃ yojanaṃ putrā vistāram abhigacchata
1.038.015a yāvat turagasaṃdarśas tāvat khanata medinīm
1.038.015c tam eva hayahartāraṃ mārgamāṇā mamājñayā
1.038.016a dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham
1.038.016c iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam
1.038.017a ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ
1.038.017c jagmur mahītalaṃ rāma pitur vacanayantritāḥ
1.038.018a yojanāyām avistāram ekaiko dharaṇītalam
1.038.018c bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ
1.038.019a śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ
1.038.019c bhidyamānā vasumatī nanāda raghunandana
1.038.020a nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava
1.038.020c rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat
1.038.021a yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana
1.038.021c bibhidur dharaṇīṃ vīrā rasātalam anuttamam
1.038.022a evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ
1.038.022c khananto nṛpaśārdūla sarvataḥ paricakramuḥ
1.038.023a tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ
1.038.023c saṃbhrāntamanasaḥ sarve pitāmaham upāgaman
1.038.024a te prasādya mahātmānaṃ viṣaṇṇavadanās tadā
1.038.024c ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ
1.038.025a bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ
1.038.025c bahavaś ca mahātmāno vadhyante jalacāriṇaḥ
1.038.026a ayaṃ yajñahano 'smākam anenāśvo 'panīyate
1.038.026c iti te sarvabhūtāni nighnanti sagarātmajaḥ
1.039.001a devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ
1.039.001c pratyuvāca susaṃtrastān kṛtāntabalamohitān
1.039.002a yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ
1.039.002c kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām
1.039.003a pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ
1.039.003c sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām
1.039.004a pitāmahavacaḥ śrutvā trayas triṃśad ariṃdamaḥ
1.039.004c devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam
1.039.005a sagarasya ca putrāṇāṃ prādur āsīn mahātmanām
1.039.005c pṛthivyāṃ bhidyamānāyāṃ nirghāta sama niḥsvanaḥ
1.039.006a tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam
1.039.006c sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan
1.039.007a parikrāntā mahī sarvā sattvavantaś ca sūditāḥ
1.039.007c devadānavarakṣāṃsi piśācoragakiṃnarāḥ
1.039.008a na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca
1.039.008c kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām
1.039.009a teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ
1.039.009c samanyur abravīd vākyaṃ sagaro raghunandana
1.039.010a bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam
1.039.010c aśvahartāram āsādya kṛtārthāś ca nivartatha
1.039.011a pitur vacanam āsthāya sagarasya mahātmanaḥ
1.039.011c ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan
1.039.012a khanyamāne tatas tasmin dadṛśuḥ parvatopamam
1.039.012c diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam
1.039.013a saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana
1.039.013c śirasā dhārayām āsa virūpākṣo mahāgajaḥ
1.039.014a yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ
1.039.014c khedāc cālayate śīrṣaṃ bhūmikampas tadhā bhavet
1.039.015a taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam
1.039.015c mānayanto hi te rāma jagmur bhittvā rasātalam
1.039.016a tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ
1.039.016c dakṣiṇasyām api diśi dadṛśus te mahāgajam
1.039.017a mahāpadmaṃ mahātmānaṃ sumahāparvatopamam
1.039.017c śirasā dhārayantaṃ te vismayaṃ jagmur uttamam
1.039.018a tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ
1.039.018c ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam
1.039.019a paścimāyām api diśi mahāntam acalopamam
1.039.019c diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ
1.039.020a taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam
1.039.020c khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā
1.039.021a uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram
1.039.021c bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām
1.039.022a samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam
1.039.022c ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam
1.039.023a tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam
1.039.023c roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ
1.039.024a dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam
1.039.024c hayaṃ ca tasya devasya carantam avidūrataḥ
1.039.025a te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ
1.039.025c abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan
1.039.026a asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi
1.039.026c durmedhas tvaṃ hi saṃprāptān viddhi naḥ sagarātmajān
1.039.027a śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana
1.039.027c roṣeṇa mahatāviṣṭo huṃkāram akarot tadā
1.039.028a tatas tenāprameyena kapilena mahātmanā
1.039.028c bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ
1.040.001a putrāṃś ciragatāñ jñātvā sagaro raghunandana
1.040.001c naptāram abravīd rājā dīpyamānaṃ svatejasā
1.040.002a śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā
1.040.002c pitḥṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ
1.040.003a antarbhaumāni sattvāni vīryavanti mahānti ca
1.040.003c teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam
1.040.004a abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api
1.040.004c siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ
1.040.005a evam ukto 'ṃśumān samyak sagareṇa mahātmanā
1.040.005c dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ
1.040.006a sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ
1.040.006c prāpadyata naraśreṣṭha tena rājñābhicoditaḥ
1.040.007a daityadānavarakṣobhiḥ piśācapatagoragaiḥ
1.040.007c pūjyamānaṃ mahātejā diśāgajam apaśyata
1.040.008a sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam
1.040.008c pitḥn sa paripapraccha vājihartāram eva ca
1.040.009a diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ
1.040.009c āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi
1.040.010a tasya tad vacanaṃ śrutvā sarvān eva diśāgajān
1.040.010c yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame
1.040.011a taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ
1.040.011c pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ
1.040.012a teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ
1.040.012c bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ
1.040.013a sa duḥkhavaśam āpannas tv asamañjasutas tadā
1.040.013c cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ
1.040.014a yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ
1.040.014c dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ
1.040.015a dadarśa puruṣavyāghro kartukāmo jalakriyām
1.040.015c salilārthī mahātejā na cāpaśyaj jalāśayam
1.040.016a visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam
1.040.016c pitḥṇāṃ mātulaṃ rāma suparṇam anilopamam
1.040.017a sa cainam abravīd vākyaṃ vainateyo mahābalaḥ
1.040.017c mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ
1.040.018a kapilenāprameyena dagdhā hīme mahābalāḥ
1.040.018c salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam
1.040.019a gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha
1.040.019c bhasmarāśīkṛtān etān pāvayel lokapāvanī
1.040.020a tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā
1.040.020c ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati
1.040.021a gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha
1.040.021c yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi
1.040.022a suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān
1.040.022c tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ
1.040.023a tato rājānam āsādya dīkṣitaṃ raghunandana
1.040.023c nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā
1.040.024a tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ
1.040.024c yajñaṃ nirvartayām āsa yathākalpaṃ yathāvidhi
1.040.025a svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ
1.040.025c gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata
1.040.026a agatvā niścayaṃ rājā kālena mahatā mahān
1.040.026c triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ
1.041.001a kāladharmaṃ gate rāma sagare prakṛtījanāḥ
1.041.001c rājānaṃ rocayām āsur aṃśumantaṃ sudhārmikam
1.041.002a sa rājā sumahān āsīd aṃśumān raghunandana
1.041.002c tasya putro mahān āsīd dilīpa iti viśrutaḥ
1.041.003a tasmin rājyaṃ samāveśya dilīpe raghunandana
1.041.003c himavacchikhare ramye tapas tepe sudāruṇam
1.041.004a dvādtriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ
1.041.004c tapovanagato rājā svargaṃ lebhe tapodhanaḥ
1.041.005a dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham
1.041.005c duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata
1.041.006a kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā
1.041.006c tārayeyaṃ kathaṃ caitān iti cintā paro 'bhavat
1.041.007a tasya cintayato nityaṃ dharmeṇa viditātmanaḥ
1.041.007c putro bhagīratho nāma jajñe paramadhārmikaḥ
1.041.008a dilīpas tu mahātejā yajñair bahubhir iṣṭavān
1.041.008c triṃśadvarṣasahasrāṇi rājā rājyam akārayat
1.041.009a agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati
1.041.009c vyādhinā naraśārdūla kāladharmam upeyivān
1.041.010a indralokaṃ gato rājā svārjitenaiva karmaṇā
1.041.010c ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ
1.041.011a bhagīrathas tu rājarṣir dhārmiko raghunandana
1.041.011c anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ
1.041.012a sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana
1.041.012c ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ
1.041.013a tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ
1.041.013c suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ
1.041.014a tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ
1.041.014c bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt
1.041.015a bhagīratha mahābhāga prītas te 'haṃ janeśvara
1.041.015c tapasā ca sutaptena varaṃ varaya suvrata
1.041.016a tam uvāca mahātejāḥ sarvalokapitāmaham
1.041.016c bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ
1.041.017a yṛadi me bhagavān prīto yady asti tapasaḥ phalam
1.041.017c sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ
1.041.018a gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām
1.041.018c svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ
1.041.019a deyā ca saṃtator deva nāvasīdet kulaṃ ca naḥ
1.041.019c ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ
1.041.020a uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ
1.041.020c pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām
1.041.021a manoratho mahān eṣa bhagīratha mahāratha
1.041.021c evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana
1.041.022a iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā
1.041.022c tāṃ vai dhārayituṃ rājan haras tatra niyujyatām
1.041.023a gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate
1.041.023c tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ
1.041.024a tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt
1.041.024c jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ
1.042.001a devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām
1.042.001c kṛtvā vasumatīṃ rāma saṃvatsaram upāsata
1.042.002a atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ
1.042.002c umāpatiḥ paśupatī rājānam idam abravīt
1.042.003a prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam
1.042.003c śirasā dhārayiṣyāmi śailarājasutām aham
1.042.004a tato haimavatī jyeṣṭhā sarvalokanamaskṛtā
1.042.004c tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham
1.042.004e ākāśād apatad rāma śive śivaśirasy uta
1.042.005a naiva sā nirgamaṃ lekhe jaṭāmaṇḍalamohitā
1.042.005c tatraivābabhramad devī saṃvatsaragaṇān bahūn
1.042.006a anena toṣitaś cāsīd atyarthaṃ raghunandana
1.042.006c visasarja tato gaṅgāṃ haro bindusaraḥ prati
1.042.007a gaganāc chaṃkaraśiras tato dharaṇim āgatā
1.042.007c vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam
1.042.008a tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā
1.042.008c vyalokayanta te tatra gaganād gāṃ gatāṃ tadā
1.042.009a vimānair nagarākārair hayair gajavarais tathā
1.042.009c pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ
1.042.010a tad adbhutatamaṃ loke gaṅgā patanam uttamam
1.042.010c didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ
1.042.011a saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā
1.042.011c śatādityam ivābhāti gaganaṃ gatatoyadam
1.042.012a śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ
1.042.012c vidyudbhir iva vikṣiptair ākāśam abhavat tadā
1.042.013a pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā
1.042.013c śāradābhrair ivākrītṇaṃ gaganaṃ haṃsasaṃplavaiḥ
1.042.014a kva cid drutataraṃ yāti kuṭilaṃ kva cid āyatam
1.042.014c vinataṃ kva cid uddhūtaṃ kva cid yāti śanaiḥ śanaiḥ
1.042.015a salilenaiva salilaṃ kva cid abhyāhataṃ punaḥ
1.042.015c muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ
1.042.016a tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ
1.042.016c vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam
1.042.017a tatrarṣigaṇagandharvā vasudhātalavāsinaḥ
1.042.017c bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ
1.042.018a śāpāt prapatitā ye ca gaganād vasudhātalam
1.042.018c kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ
1.042.019a dhūpapāpāḥ punas tena toyenātha subhāsvatā
1.042.019c punar ākāśam āviśya svāṃl lokān pratipedire
1.042.020a mumude mudito lokas tena toyena bhāsvatā
1.042.020c kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ
1.042.021a bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ
1.042.021c prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt
1.042.022a devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ
1.042.022c gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
1.042.023a sarvāś cāpsaraso rāma bhagīratharathānugāḥ
1.042.023c gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye
1.042.024a yato bhagīratho rājā tato gaṅgā yaśasvinī
1.042.024c jagāma saritāṃ śreṣṭhā sarvapāpavināśinī
1.043.001a sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā
1.043.001c praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ
1.043.002a bhasmany athāplute rāma gaṅgāyāḥ salilena vai
1.043.002c sarva lokaprabhur brahmā rājānam idam abravīt
1.043.003a tāritā naraśārdūla divaṃ yātāś ca devavat
1.043.003c ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ
1.043.004a sāgarasya jalaṃ loke yāvat sthāsyati pārthiva
1.043.004c sagarasyātmajās tāvat svarge sthāsyanti devavat
1.043.005a iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati
1.043.005c tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā
1.043.006a gaṅgā tripathagā nāma divyā bhāgīrathīti ca
1.043.006c tripatho bhāvayantīti tatas tripathagā smṛtā
1.043.007a pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa
1.043.007c kuruṣva salilaṃ rājan pratijñām apavarjaya
1.043.008a pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā
1.043.008c dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ
1.043.009a tathaivāṃśumatā tāta loke 'pratimatejasā
1.043.009c gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā
1.043.010a rājarṣiṇā guṇavatā maharṣisamatejasā
1.043.010c mattulyatapasā caiva kṣatradharmasthitena ca
1.043.011a dilīpena mahābhāga tava pitrātitejasā
1.043.011c punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha
1.043.012a sā tvayā samatikrāntā pratijñā puruṣarṣabha
1.043.012c prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam
1.043.013a yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama
1.043.013c anena ca bhavān prāpto dharmasyāyatanaṃ mahat
1.043.014a plāvayasva tvam ātmānaṃ narottama sadocite
1.043.014c salile puruṣavyāghra śuciḥ puṇyaphalo bhava
1.043.015a pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām
1.043.015c svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa
1.043.016a ity evam uktvā deveśaḥ sarvalokapitāmahaḥ
1.043.016c yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ
1.043.017a bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam
1.043.017c yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ
1.043.017e kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha
1.043.018a samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha
1.043.018c pramumoda ca lokas taṃ nṛpam āsādya rāghava
1.043.018e naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ
1.043.019a eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
1.043.019c svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate
1.043.020a dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca
1.043.020c idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā
1.044.001a viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
1.044.001c vismayaṃ paramaṃ gatvā viśvāmitram athābravīt
1.044.002a atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā
1.044.002c gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam
1.044.003a tasya sā śarvarī sarvā saha saumitriṇā tadā
1.044.003c jagāma cintayānasya viśvāmitrakathāṃ śubhām
1.044.004a tataḥ prabhāte vimale viśvāmitraṃ mahāmunim
1.044.004c uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ
1.044.005a gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam
1.044.005c kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ
1.044.005e imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava
1.044.006a tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm
1.044.006c naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām
1.044.006e bhagavantam iha prāptaṃ jñātvā tvaritam āgatā
1.044.007a tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
1.044.007c saṃtāraṃ kārayām āsa sarṣisaṃghaḥ sarāghavaḥ
1.044.008a uttaraṃ tīram āsādya saṃpūjyarṣigaṇaṃ tatha
1.044.008c gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm
1.044.009a tato munivaras tūrṇaṃ jagāma saharāghavaḥ
1.044.009c viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā
1.044.010a atha rāmo mahāprājño viśvāmitraṃ mahāmunim
1.044.010c papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm
1.044.011a kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune
1.044.011c śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me
1.044.012a tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ
1.044.012c ākhyātuṃ tat samārebhe viśālasya purātanam
1.044.013a śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām
1.044.013c asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava
1.044.014a pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ
1.044.014c aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ
1.044.015a tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām
1.044.015c amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ
1.044.016a teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām
1.044.016c kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai
1.044.017a tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim
1.044.017c manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ
1.044.018a atha dhanvantarir nāma apsarāś ca suvarcasaḥ
1.044.018c apsu nirmathanād eva rasāt tasmād varastriyaḥ
1.044.018e utpetur manujaśreṣṭha tasmād apsaraso 'bhavan
1.044.019a ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām
1.044.019c asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ
1.044.020a na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ
1.044.020c apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ
1.044.021a varuṇasya tataḥ kanyā vāruṇī raghunandana
1.044.021c utpapāta mahābhāgā mārgamāṇā parigraham
1.044.022a diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām
1.044.022c adites tu sutā vīra jagṛhus tām aninditām
1.044.023a asurās tena daiteyāḥ surās tenāditeḥ sutāḥ
1.044.023c hṛṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ
1.044.024a uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham
1.044.024c udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam
1.044.025a atha tasya kṛte rāma mahān āsīt kulakṣayaḥ
1.044.025c adites tu tataḥ putrā diteḥ putrāṇa sūdayan
1.044.026a aditer ātmajā vīrā diteḥ putrān nijaghnire
1.044.026c tasmin ghore mahāyuddhe daiteyādityayor bhṛśam
1.044.027a nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ
1.044.027c śaśāsa mudito lokān sarṣisaṃghān sacāraṇān
1.045.001a hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā
1.045.001c mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt
1.045.002a hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ
1.045.002c śakrahantāram icchāmi putraṃ dīrghatapo'rjitam
1.045.003a sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi
1.045.003c īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi
1.045.004a tasyās tadvacanaṃ śrutvā mārīcaḥ kāśyapas tadā
1.045.004c pratyuvāca mahātejā ditiṃ paramaduḥkhitām
1.045.005a evaṃ bhavatu bhadraṃ te śucir bhava tapodhane
1.045.005c janayiṣyasi putraṃ tvaṃ śakra hantāram āhave
1.045.006a pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi
1.045.006c putraṃ trailokya hantāraṃ mattas tvaṃ janayiṣyasi
1.045.007a evam uktvā mahātejāḥ pāṇinā sa mamārja tām
1.045.007c samālabhya tataḥ svastīty uktvā sa tapase yayau
1.045.008a gate tasmin naraśreṣṭha ditiḥ paramaharṣitā
1.045.008c kuśaplavanam āsādya tapas tepe sudāruṇam
1.045.009a tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha
1.045.009c sahasrākṣo naraśreṣṭha parayā guṇasaṃpadā
1.045.010a agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca
1.045.010c nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam
1.045.011a gātrasaṃvāhanaiś caiva śramāpanayanais tathā
1.045.011c śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha
1.045.012a atha varṣasahasretu daśone raghu nandana
1.045.012c ditiḥ paramasaṃprītā sahasrākṣam athābravīt
1.045.013a tapaś carantyā varṣāṇi daśa vīryavatāṃ vara
1.045.013c avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ
1.045.014a tam ahaṃ tvatkṛte putra samādhāsye jayotsukam
1.045.014c trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ
1.045.015a evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare
1.045.015c nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ
1.045.016a dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām
1.045.016c śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca
1.045.017a tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ
1.045.017c garbhaṃ ca saptadhā rāma bibheda paramātmavān
1.045.018a bidhyamānas tato garbho vajreṇa śataparvaṇā
1.045.018c ruroda susvaraṃ rāma tato ditir abudhyata
1.045.019a mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata
1.045.019c bibheda ca mahātejā rudantam api vāsavaḥ
1.045.020a na hantavyo na hantavya ity evaṃ ditir abravīt
1.045.020c niṣpapāta tataḥ śakro mātur vacanagauravāt
1.045.021a prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata
1.045.021c aśucir devi suptāsi pādayoḥ kṛtamūrdhajā
1.045.022a tadantaram ahaṃ labdhvā śakrahantāram āhave
1.045.022c abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi
1.046.001a saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā
1.046.001c sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt
1.046.002a mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ
1.046.002c nāparādho 'sti deveśa tavātra balasūdana
1.046.003a priyaṃ tu kṛtam icchāmi mama garbhaviparyaye
1.046.003c marutāṃ saptaṃ saptānāṃ sthānapālā bhavantv ime
1.046.004a vātaskandhā ime sapta carantu divi putrakāḥ
1.046.004c mārutā iti vikhyātā divyarūpā mamātmajāḥ
1.046.005a brahmalokaṃ caratv eka indralokaṃ tathāparaḥ
1.046.005c divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ
1.046.006a catvāras tu suraśreṣṭha diśo vai tava śāsanāt
1.046.006c saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ
1.046.006e tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ
1.046.007a tasyās tadvacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ
1.046.007c uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ
1.046.008a sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ
1.046.008c vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ
1.046.009a evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane
1.046.009c jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam
1.046.010a eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā
1.046.010c ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ
1.046.011a ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ
1.046.011c alambuṣāyām utpanno viśāla iti viśrutaḥ
1.046.012a tena cāsīd iha sthāne viśāleti purī kṛtā
1.046.013a viśālasya suto rāma hemacandro mahābalaḥ
1.046.013c sucandra iti vikhyāto hemacandrād anantaraḥ
1.046.014a sucandratanayo rāma dhūmrāśva iti viśrutaḥ
1.046.014c dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata
1.046.015a sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān
1.046.015c kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ
1.046.016a kuśāśvasya mahātejāḥ somadattaḥ pratāpavān
1.046.016c somadattasya putras tu kākutstha iti viśrutaḥ
1.046.017a tasya putro mahātejāḥ saṃpraty eṣa purīm imām
1.046.017c āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ
1.046.018a ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ
1.046.018c dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ
1.046.019a ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam
1.046.019c śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi
1.046.020a sumatis tu mahātejā viśvāmitram upāgatam
1.046.020c śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ
1.046.021a pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ
1.046.021c prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt
1.046.022a dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune
1.046.022c saṃprāpto darśanaṃ caiva nāsti dhanyataro mama
1.047.001a pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame
1.047.001c kathānte sumatir vākyaṃ vyājahāra mahāmunim
1.047.002a imau kumārau bhadraṃ te devatulyaparākramau
1.047.002c gajasiṃhagatī vīrau śārdūlavṛṣabhopamau
1.047.003a padmapatraviśālākṣau khaḍgatūṇīdhanurdharau
1.047.003c aśvināv iva rūpeṇa samupasthitayauvanau
1.047.004a yadṛcchayaiva gāṃ prāptau devalokād ivāmarau
1.047.004c kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune
1.047.005a bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram
1.047.005c parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ
1.047.006a kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi
1.047.006c varāyudhadharau vīrau śrotum icchāmi tattvataḥ
1.047.007a tasya tad vacanaṃ śrutvā yathāvṛtthaṃ nyavedayat
1.047.007c siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā
1.047.008a viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ
1.047.008c atithī paramau prāptau putrau daśarathasya tau
1.047.008e pūjayām āsa vidhivat satkārārhau mahābalau
1.047.009a tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau
1.047.009c uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ
1.047.010a tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām
1.047.010c sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan
1.047.011a mithilopavane tatra āśramaṃ dṛśya rāghavaḥ
1.047.011c purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam
1.047.012a śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam
1.047.012c śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ
1.047.013a tac chrutā rāghaveṇoktaṃ vākyaṃ vākya viśāradaḥ
1.047.013c pratyuvāca mahātejā viśvamitro mahāmuniḥ
1.047.014a hanta te kathayiṣyāmi śṛṇu tattvena rāghava
1.047.014c yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā
1.047.015a gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ
1.047.015c āśramo divyasaṃkāśaḥ surair api supūjitaḥ
1.047.016a sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā
1.047.016c varṣapūgāny anekāni rājaputra mahāyaśaḥ
1.047.017a tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ
1.047.017c muniveṣadharo 'halyām idaṃ vacanam abravīt
1.047.018a ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite
1.047.018c saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame
1.047.019a muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana
1.047.019c matiṃ cakāra durmedhā devarājakutūhalāt
1.047.020a athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā
1.047.020c kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho
1.047.020e ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ
1.047.021a indras tu prahasan vākyam ahalyām idam abravīt
1.047.021c suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam
1.047.022a evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ
1.047.022c sa saṃbhramāt tvaran rāma śaṅkito gautamaṃ prati
1.047.023a gautamaṃ sa dadarśātha praviśanti mahāmunim
1.047.023c devadānavadurdharṣaṃ tapobalasamanvitam
1.047.023e tīrthodakapariklinnaṃ dīpyamānam ivānalam
1.047.023g gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam
1.047.024a dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat
1.047.025a atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ
1.047.025c durvṛttaṃ vṛttasaṃpanno roṣād vacanam abravīt
1.047.026a mama rūpaṃ samāsthāya kṛtavān asi durmate
1.047.026c akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati
1.047.027a gautamenaivam uktasya saroṣeṇa mahātmanā
1.047.027c petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt
1.047.028a tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān
1.047.028c iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi
1.047.029a vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī
1.047.029c adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi
1.047.030a yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ
1.047.030c āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi
1.047.031a tasyātithyena durvṛtte lobhamohavivarjitā
1.047.031c matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi
1.047.032a evam uktvā mahātejā gautamo duṣṭacāriṇīm
1.047.032c imam āśramam utsṛjya siddhacāraṇasevite
1.047.032e himavacchikhare ramye tapas tepe mahātapāḥ
1.048.001a aphalas tu tataḥ śakro devān agnipurogamān
1.048.001c abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān
1.048.002a kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ
1.048.002c krodham utpādya hi mayā surakāryam idaṃ kṛtam
1.048.003a aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā
1.048.003c śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā
1.048.004a tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ
1.048.004c surasāhyakaraṃ sarve saphalaṃ kartum arhatha
1.048.005a śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ
1.048.005c pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ
1.048.006a ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ
1.048.006c meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata
1.048.007a aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati
1.048.007c bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ
1.048.008a agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ
1.048.008c utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan
1.048.009a tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ
1.048.009c aphalān bhuñjate meṣān phalais teṣām ayojayan
1.048.010a indras tu meṣavṛṣaṇas tadā prabhṛti rāghava
1.048.010c gautamasya prabhāvena tapasaś ca mahātmanaḥ
1.048.011a tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ
1.048.011c tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm
1.048.012a viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
1.048.012c viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha
1.048.013a dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām
1.048.013c lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ
1.048.014a prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva
1.048.014c dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva
1.048.015a satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva
1.048.015c madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva
1.048.016a sa hi gautamavākyena durnirīkṣyā babhūva ha
1.048.016c trayāṇām api lokānāṃ yāvad rāmasya darśanam
1.048.017a rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā
1.048.017c smarantī gautamavacaḥ pratijagrāha sā ca tau
1.048.018a pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā
1.048.018c pratijagrāha kākutstho vidhidṛṣṭena karmaṇā
1.048.019a puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ
1.048.019c gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ
1.048.020a sādhu sādhv iti devās tām ahalyāṃ samapūjayan
1.048.020c tapobalaviśuddhāṅgīṃ gautamasya vaśānugām
1.048.021a gautamo 'pi mahātejā ahalyāsahitaḥ sukhī
1.048.021c rāmaṃ saṃpūjya vidhivat tapas tepe mahātapāḥ
1.048.022a rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ
1.048.022c sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ
1.049.001a tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha
1.049.001c viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat
1.049.002a rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ
1.049.002c sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ
1.049.003a bahūnīha sahasrāṇi nānādeśanivāsinām
1.049.003c brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām
1.049.004a ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ
1.049.004c deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam
1.049.005a rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ
1.049.005c niveśam akarod deśe vivikte salilāyute
1.049.006a viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā
1.049.006c śatānandaṃ puraskṛtya purohitam aninditam
1.049.007a ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram
1.049.007c viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam
1.049.008a pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ
1.049.008c papraccha kuśalaṃ rājño yajñasya ca nirāmayam
1.049.009a sa tāṃś cāpi munīn pṛṣṭvā sopādhyāya purodhasaḥ
1.049.009c yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān
1.049.010a atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata
1.049.010c āsane bhagavān āstāṃ sahaibhir munisattamaiḥ
1.049.011a janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ
1.049.011c purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ
1.049.012a āsaneṣu yathānyāyam upaviṣṭān samantataḥ
1.049.012c dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt
1.049.013a adya yajñasamṛddhir me saphalā daivataiḥ kṛtā
1.049.013c adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā
1.049.014a dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava
1.049.014c yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha
1.049.015a dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ
1.049.015c tato bhāgārthino devān draṣṭum arhasi kauśika
1.049.016a ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā
1.049.016c punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ
1.049.017a imau kumārau bhadraṃ te devatulyaparākramau
1.049.017c gajasiṃhagatī vīrau śārdūlavṛṣabhopamau
1.049.018a padmapatraviśālākṣau khaḍgatūṇīdhanurdharau
1.049.018c aśvināv iva rūpeṇa samupasthitayauvanau
1.049.019a yadṛcchayaiva gāṃ prāptau devalokād ivāmarau
1.049.019c kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune
1.049.020a varāyudhadharau vīrau kasya putrau mahāmune
1.049.020c bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram
1.049.021a parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ
1.049.021c kākapakṣadharau vīrau śrotum icchāmi tattvataḥ
1.049.022a tasya tadvacanaṃ śrutvā janakasya mahātmanaḥ
1.049.022c nyavedayan mahātmānau putrau daśarathasya tau
1.049.023a siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā
1.049.023c tac cāgamanam avyagraṃ viśālāyāś ca darśanam
1.049.024a ahalyādarśanaṃ caiva gautamena samāgamam
1.049.024c mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā
1.049.025a etat sarvaṃ mahātejā janakāya mahātmane
1.049.025c nivedya virarāmātha viśvāmitro mahāmuniḥ
1.050.001a tasya tadvacanaṃ śrutvā viśvāmitrasya dhīmataḥ
1.050.001c hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ
1.050.002a gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ
1.050.002c rāmasaṃdarśanād eva paraṃ vismayam āgataḥ
1.050.003a sa tau niṣaṇṇau saṃprekṣya sukhāsīnau nṛpātmajau
1.050.003c śatānando muniśreṣṭhaṃ viśvāmitram athābravīt
1.050.004a api te muniśārdūla mama mātā yaśasvinī
1.050.004c darśitā rājaputrāya tapo dīrgham upāgatā
1.050.005a api rāme mahātejo mama mātā yaśasvinī
1.050.005c vanyair upāharat pūjāṃ pūjārhe sarvadehinām
1.050.006a api rāmāya kathitaṃ yathāvṛttaṃ purātanam
1.050.006c mama mātur mahātejo devena duranuṣṭhitam
1.050.007a api kauśika bhadraṃ te guruṇā mama saṃgatā
1.050.007c mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ
1.050.008a api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja
1.050.008c ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ
1.050.009a api śāntena manasā gurur me kuśikātmaja
1.050.009c ihāgatena rāmeṇa prayatenābhivāditaḥ
1.050.010a tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ
1.050.010c pratyuvāca śatānandaṃ vākyajño vākyakovidam
1.050.011a nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā
1.050.011c saṃgatā muninā patnī bhārgaveṇeva reṇukā
1.050.012a tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ
1.050.012c śatānando mahātejā rāmaṃ vacanam abravīt
1.050.013a svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava
1.050.013c viśvāmitraṃ puraskṛtya maharṣim aparājitam
1.050.014a acintyakarmā tapasā brahmarṣir amitaprabhaḥ
1.050.014c viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim
1.050.015a nāsti dhanyataro rāma tvatto 'nyo bhuvi kaś cana
1.050.015c goptā kuśikaputras te yena taptaṃ mahat tapaḥ
1.050.016a śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ
1.050.016c yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu
1.050.017a rājābhūd eṣa dharmātmā dīrgha kālam ariṃdamaḥ
1.050.017c dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ
1.050.018a prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ
1.050.018c kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ
1.050.019a kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ
1.050.019c gādheḥ putro mahātejā viśvāmitro mahāmuniḥ
1.050.020a viśvamitro mahātejāḥ pālayām āsa medinīm
1.050.020c bahuvarṣasahasrāṇi rājā rājyam akārayat
1.050.021a kadā cit tu mahātejā yojayitvā varūthinīm
1.050.021c akṣauhiṇīparivṛtaḥ paricakrāma medinīm
1.050.022a nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn
1.050.022c āśramān kramaśo rājā vicarann ājagāmaha
1.050.023a vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam
1.050.023c nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam
1.050.024a devadānavagandharvaiḥ kiṃnarair upaśobhitam
1.050.024c praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam
1.050.025a brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam
1.050.025c tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ
1.050.026a satataṃ saṃkulaṃ śrīmad brahmakalpair mahātmabhiḥ
1.050.026c abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā
1.050.027a phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ
1.050.027c ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ
1.050.028a vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam
1.050.028c dadarśa jayatāṃ śreṣṭha viśvāmitro mahābalaḥ
1.051.001a sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ
1.051.001c praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam
1.051.002a svāgataṃ tava cety ukto vasiṣṭhena mahātmanā
1.051.002c āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha
1.051.003a upaviṣṭāya ca tadā viśvāmitrāya dhīmate
1.051.003c yathānyāyaṃ munivaraḥ phalamūlam upāharat
1.051.004a pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ
1.051.004c tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata
1.051.005a viśvāmitro mahātejā vanaspatigaṇe tathā
1.051.005c sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam
1.051.006a sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ
1.051.006c papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ
1.051.007a kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan
1.051.007c prajāḥ pālayase rājan rājavṛttena dhārmika
1.051.008a kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane
1.051.008c kaccit te vijitāḥ sarve ripavo ripusūdana
1.051.009a kaccid bale ca kośe ca mitreṣu ca paraṃtapa
1.051.009c kuśalaṃ te naravyāghra putrapautre tathānagha
1.051.010a sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat
1.051.010c viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ
1.051.011a kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ
1.051.011c mudā paramayā yuktau prīyetāṃ tau parasparam
1.051.012a tato vasiṣṭho bhagavān kathānte raghunandana
1.051.012c viśvāmitram idaṃ vākyam uvāca prahasann iva
1.051.013a ātithyaṃ kartum icchāmi balasyāsya mahābala
1.051.013c tava caivāprameyasya yathārhaṃ saṃpratīccha me
1.051.014a satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām
1.051.014c rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ
1.051.015a evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ
1.051.015c kṛtam ity abravīd rājā pūjāvākyena me tvayā
1.051.016a phalamūlena bhagavan vidyate yat tavāśrame
1.051.016c pādyenācamanīyena bhagavaddarśanena ca
1.051.017a sarvathā ca mahāprājña pūjārheṇa supūjitaḥ
1.051.017c gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā
1.051.018a evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi
1.051.018c nyamantrayata dharmātmā punaḥ punar udāradhīḥ
1.051.019a bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha
1.051.019c yathā priyaṃ bhagavatas tathāstu munisattama
1.051.020a evam ukto mahātejā vasiṣṭho japatāṃ varaḥ
1.051.020c ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ
1.051.021a ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama
1.051.021c sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham
1.051.021e bhojanena mahārheṇa satkāraṃ saṃvidhatsva me
1.051.022a yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam
1.051.022c tat sarvaṃ kāmadhug divye abhivarṣakṛte mama
1.051.023a rasenānnena pānena lehyacoṣyeṇa saṃyutam
1.051.023c annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara
1.052.001a evam uktā vasiṣṭhena śabalā śatrusūdana
1.052.001c vidadhe kāmadhuk kāmān yasya yasya yathepsitam
1.052.002a ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān
1.052.002c pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā
1.052.003a uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ
1.052.003c mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca
1.052.004a nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca
1.052.004c bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ
1.052.005a sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam
1.052.005c viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam
1.052.006a viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat
1.052.006c sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ
1.052.007a sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā
1.052.007c yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt
1.052.008a pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ
1.052.008c śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada
1.052.009a gavāṃ śatasahasreṇa dīyatāṃ śabalā mama
1.052.009c ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ
1.052.009e tasmān me śabalāṃ dehi mamaiṣā dharmato dvija
1.052.010a evam uktas tu bhagavān vasiṣṭho munisattamaḥ
1.052.010c viśvāmitreṇa dharmātmā pratyuvāca mahīpatim
1.052.011a nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām
1.052.011c rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā
1.052.012a na parityāgam arheyaṃ matsakāśād ariṃdama
1.052.012c śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā
1.052.013a asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca
1.052.013c āyattam agnihotraṃ ca balir homas tathaiva ca
1.052.014a svāhākāravaṣaṭkārau vidyāś ca vividhās tathā
1.052.014c āyattam atra rājarṣe sarvam etan na saṃśayaḥ
1.052.015a sarva svam etat satyena mama tuṣṭikarī sadā
1.052.015c kāraṇair bahubhī rājan na dāsye śabalāṃ tava
1.052.016a vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ
1.052.016c saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ
1.052.017a hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān
1.052.017c dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa
1.052.018a hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām
1.052.018c dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān
1.052.019a hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām
1.052.019c sahasram ekaṃ daśa ca dadāmi tava suvrata
1.052.020a nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca
1.052.020c dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama
1.052.021a evam uktas tu bhagavān viśvāmitreṇa dhīmatā
1.052.021c na dāsyāmīti śabalāṃ prāha rājan kathaṃ cana
1.052.022a etad eva hi me ratnam etad eva hi me dhanam
1.052.022c etad eva hi sarvasvam etad eva hi jīvitam
1.052.023a darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ
1.052.023c etad eva hi me rājan vividhāś ca kriyās tathā
1.052.024a adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ
1.052.024c bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm
1.053.001a kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ
1.053.001c tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata
1.053.002a nīyamānā tu śabalā rāma rājñā mahātmanā
1.053.002c duḥkhitā cintayām āsa rudantī śokakarśitā
1.053.003a parityaktā vasiṣṭhena kim ahaṃ sumahātmanā
1.053.003c yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā
1.053.004a kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ
1.053.004c yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ
1.053.005a iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ
1.053.005c jagāma vegena tadā vasiṣṭhaṃ paramaujasaṃ
1.053.006a nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana
1.053.006c jagāmānilavegena pādamūlaṃ mahātmanaḥ
1.053.007a śabalā sā rudantī ca krośantī cedam abravīt
1.053.007c vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī
1.053.008a bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta
1.053.008c yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ
1.053.009a evam uktas tu brahmarṣir idaṃ vacanam abravīt
1.053.009c śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām
1.053.010a na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā
1.053.010c eṣa tvāṃ nayate rājā balān matto mahābalaḥ
1.053.011a na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ
1.053.011c balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca
1.053.012a iyam akṣauhiṇīpūrṇā savājirathasaṃkulā
1.053.012c hastidhvajasamākīrṇā tenāsau balavattaraḥ
1.053.013a evam uktā vasiṣṭhena pratyuvāca vinītavat
1.053.013c vacanaṃ vacanajñā sā brahmarṣim amitaprabham
1.053.014a na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ
1.053.014c brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram
1.053.015a aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ
1.053.015c viśvāmitro mahāvīryas tejas tava durāsadam
1.053.016a niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām
1.053.016c tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ
1.053.017a ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ
1.053.017c sṛjasveti tadovāca balaṃ parabalārujam
1.053.018a tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa
1.053.018c nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ
1.053.019a sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ
1.053.019c pahlavān nāśayām āsa śastrair uccāvacair api
1.053.020a viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā
1.053.020c bhūya evāsṛjad ghorāñ śakān yavanamiśritān
1.053.021a tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ
1.053.021c prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ
1.053.022a dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ
1.053.022c nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ
1.053.023a tato 'strāṇi mahātejā viśvāmitro mumoca ha
1.054.001a tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān
1.054.001c vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ
1.054.002a tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ
1.054.002c ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ
1.054.003a yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā
1.054.003c romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ
1.054.004a tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt
1.054.004c sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana
1.054.005a dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā
1.054.005c viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham
1.054.006a abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam
1.054.006c huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ
1.054.007a te sāśvarathapādātā vasiṣṭhena mahātmanā
1.054.007c bhasmīkṛtā muhūrtena viśvāmitrasutās tadā
1.054.008a dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ
1.054.008c savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā
1.054.009a saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ
1.054.009c uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ
1.054.010a hataputrabalo dīno lūnapakṣa iva dvijaḥ
1.054.010c hatadarpo hatotsāho nirvedaṃ samapadyata
1.054.011a sa putram ekaṃ rājyāya pālayeti niyujya ca
1.054.011c pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata
1.054.012a sa gatvā himavatpārśvaṃ kiṃnaroragasevitam
1.054.012c mahādevaprasādārthaṃ tapas tepe mahātapāḥ
1.054.013a kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ
1.054.013c darśayām āsa varado viśvāmitraṃ mahāmunim
1.054.014a kimarthaṃ tapyase rājan brūhi yat te vivakṣitam
1.054.014c varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām
1.054.015a evam uktas tu devena viśvāmitro mahātapāḥ
1.054.015c praṇipatya mahādevam idaṃ vacanam abravīt
1.054.016a yadi tuṣṭo mahādeva dhanurvedo mamānagha
1.054.016c sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām
1.054.017a yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu
1.054.017c gandharvayakṣarakṣaḥsu pratibhāntu mamānagha
1.054.018a tava prasādād bhavatu devadeva mamepsitam
1.054.018c evam astv iti deveśo vākyam uktvā divaṃ gataḥ
1.054.019a prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ
1.054.019c darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā
1.054.020a vivardhamāno vīryeṇa samudra iva parvaṇi
1.054.020c hatam eva tadā mene vasiṣṭham ṛṣisattamam
1.054.021a tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ
1.054.021c yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā
1.054.022a udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ
1.054.022c dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ
1.054.023a vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ
1.054.023c vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ
1.054.024a vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ
1.054.024c muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham
1.054.025a vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ
1.054.025c nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ
1.054.026a evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ
1.054.026c viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt
1.054.027a āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi
1.054.027c durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi
1.054.028a ity uktvā paramakruddho daṇḍam udyamya satvaraḥ
1.054.028c vidhūma iva kālāgnir yamadaṇḍam ivāparam
1.055.001a evam ukto vasiṣṭhena viśvāmitro mahābalaḥ
1.055.001c āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt
1.055.002a vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt
1.055.003a kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya
1.055.003c nāśayāmy eṣa te darpaṃ śastrasya tava gādhija
1.055.004a kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat
1.055.004c paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana
1.055.005a tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam
1.055.005c brahmadaṇḍena tac chāntam agner vega ivāmbhasā
1.055.006a vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā
1.055.006c aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ
1.055.007a mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā
1.055.007c jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane
1.055.008a śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam
1.055.008c brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca
1.055.009a pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā
1.055.009c daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathāiva ca
1.055.010a dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca
1.055.010c vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā
1.055.011a śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā
1.055.011c vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam
1.055.012a triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam
1.055.012c etāny astrāṇi cikṣepa sarvāṇi raghunandana
1.055.013a vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat
1.055.013c tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ
1.055.014a teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ
1.055.014c tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ
1.055.015a devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ
1.055.015c trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite
1.055.016a tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā
1.055.016c vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava
1.055.017a brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ
1.055.017c trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam
1.055.018a romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ
1.055.018c marīcya iva niṣpetur agner dhūmākulārciṣaḥ
1.055.019a prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ
1.055.019c vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ
1.055.020a tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam
1.055.020c amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā
1.055.021a nigṛhītas tvayā brahman viśvāmitro mahātapāḥ
1.055.021c prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ
1.055.022a evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ
1.055.022c viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt
1.055.023a dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam
1.055.023c ekena brahmadaṇḍena sarvāstrāṇi hatāni me
1.055.024a tad etat samavekṣyāhaṃ prasannendriyamānasaḥ
1.055.024c tapo mahat samāsthāsye yad vai brahmatvakārakam
1.056.001a tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ
1.056.001c viniḥśvasya viniḥśvasya kṛtavairo mahātmanā
1.056.002a sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava
1.056.002c tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ
1.056.002e phalamūlāśano dāntaś cacāra paramaṃ tapaḥ
1.056.003a athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ
1.056.003c haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ
1.056.004a pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ
1.056.004c abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam
1.056.005a jitā rājarṣilokās te tapasā kuśikātmaja
1.056.005c anena tapasā tvāṃ hi rājarṣir iti vidmahe
1.056.006a evam uktvā mahātejā jagāma saha daivataiḥ
1.056.006c triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ
1.056.007a viśvāmitro 'pi tac chrutvā hriyā kiṃ cid avāṅmukhaḥ
1.056.007c duḥkhena mahatāviṣṭaḥ samanyur idam abravīt
1.056.008a tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ
1.056.008c devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam
1.056.009a evaṃ niścitya manasā bhūya eva mahātapāḥ
1.056.009c tapaś cacāra kākutstha paramaṃ paramātmavān
1.056.010a etasminn eva kāle tu satyavādī jitendriyaḥ
1.056.010c triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ
1.056.011a tasya buddhiḥ samutpannā yajeyam iti rāghava
1.056.011c gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim
1.056.012a sa vasiṣṭhaṃ samāhūya kathayām āsa cintitam
1.056.012c aśakyam iti cāpy ukto vasiṣṭhena mahātmanā
1.056.013a pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam
1.056.013c vasiṣṭhā dīrgha tapasas tapo yatra hi tepire
1.056.014a triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram
1.056.014c vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ
1.056.015a so 'bhigamya mahātmānaḥ sarvān eva guroḥ sutān
1.056.015c abhivādyānupūrvyeṇa hriyā kiṃ cid avāṅmukhaḥ
1.056.015e abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ
1.056.016a śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ
1.056.016c pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā
1.056.017a yaṣṭukāmo mahāyajñaṃ tad anujñātum arthatha
1.056.017c guruputrān ahaṃ sarvān namaskṛtya prasādaye
1.056.018a śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān
1.056.018c te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ
1.056.018e saśarīro yathāhaṃ hi devalokam avāpnuyām
1.056.019a pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ
1.056.019c guruputrān ṛte sarvān nāhaṃ paśyāmi kāṃ cana
1.056.020a ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ
1.056.020c tasmād anantaraṃ sarve bhavanto daivataṃ mama
1.057.001a tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam
1.057.001c ṛṣiputraśataṃ rāma rājānam idam abravīt
1.057.002a pratyākhyāto 'si durbuddhe guruṇā satyavādinā
1.057.002c taṃ kathaṃ samatikramya śākhāntaram upeyivān
1.057.003a ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ
1.057.003c na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ
1.057.004a aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ
1.057.004c taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava
1.057.005a bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ
1.057.005c yājane bhagavāñ śaktas trailokyasyāpi pārthiva
1.057.006a teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram
1.057.006c sa rājā punar evaitān idaṃ vacanam abravīt
1.057.007a pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
1.057.007c anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ
1.057.008a ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam
1.057.008c śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi
1.057.008e evam uktvā mahātmāno viviśus te svam āśramam
1.057.009a atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ
1.057.009c nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ
1.057.009e cityamālyānulepaś ca āyasābharaṇo 'bhavat
1.057.010a taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam
1.057.010c prādravan sahitā rāma paurā ye 'syānugāminaḥ
1.057.011a eko hi rājā kākutstha jagāma paramātmavān
1.057.011c dahyamāno divārātraṃ viśvāmitraṃ tapodhanam
1.057.012a viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam
1.057.012c caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ
1.057.013a kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ
1.057.013c idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam
1.057.014a kim āgamanakāryaṃ te rājaputra mahābala
1.057.014c ayodhyādhipate vīra śāpāc caṇḍālatāṃ gataḥ
1.057.015a atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ
1.057.015c abravīt prāñjalir vākyaṃ vākyajño vākyakovidam
1.057.016a pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
1.057.016c anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ
1.057.017a saśarīro divaṃ yāyām iti me saumyadarśanam
1.057.017c mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam
1.057.018a anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana
1.057.018c kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape
1.057.019a yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ
1.057.019c guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ
1.057.020a dharme prayatamānasya yajñaṃ cāhartum icchataḥ
1.057.020c paritoṣaṃ na gacchanti guravo munipuṃgava
1.057.021a daivam eva paraṃ manye pauruṣaṃ tu nirarthakam
1.057.021c daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ
1.057.022a tasya me paramārtasya prasādam abhikāṅkṣataḥ
1.057.022c kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ
1.057.023a nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me
1.057.023c daivaṃ puruṣakāreṇa nivartayitum arhasi
1.058.001a uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ
1.058.001c abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam
1.058.002a ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam
1.058.002c śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava
1.058.003a aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ
1.058.003c yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ
1.058.004a guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate
1.058.004c anena saha rūpeṇa saśarīro gamiṣyasi
1.058.005a hastaprāptam ahaṃ manye svargaṃ tava nareśvara
1.058.005c yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ
1.058.006a evam uktvā mahātejāḥ putrān paramadhārmikān
1.058.006c vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt
1.058.007a sarvāñ śiṣyān samāhūya vākyam etad uvāca ha
1.058.008a sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā
1.058.008c saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān
1.058.009a yad anyo vacanaṃ brūyān madvākyabalacoditaḥ
1.058.009c tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam
1.058.010a tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā
1.058.010c ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ
1.058.011a te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ
1.058.011c ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām
1.058.012a śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ
1.058.012c sarvadeśeṣu cāgacchan varjayitvā mahodayam
1.058.013a vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram
1.058.013c yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava
1.058.014a kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ
1.058.014c kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ
1.058.015a brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam
1.058.015c kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ
1.058.016a etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ
1.058.016c vāsiṣṭhā muniśārdūla sarve te samahodayāḥ
1.058.017a teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ
1.058.017c krodhasaṃraktanayanaḥ saroṣam idam abravīt
1.058.018a yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam
1.058.018c bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ
1.058.019a adya te kālapāśena nītā vaivasvatakṣayam
1.058.019c saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ
1.058.020a śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ
1.058.020c vikṛtāś ca virūpāś ca lokān anucarantv imān
1.058.021a mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat
1.058.021c dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati
1.058.022a prāṇātipātanirato niranukrośatāṃ gataḥ
1.058.022c dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati
1.058.023a etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ
1.058.023c virarāma mahātejā ṛṣimadhye mahāmuniḥ
1.059.001a tapobalahatān kṛtvā vāsiṣṭhān samahodayān
1.059.001c ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata
1.059.002a ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ
1.059.002c dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ
1.059.002e svenānena śarīreṇa devalokajigīṣayā
1.059.003a yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati
1.059.003c tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha
1.059.004a viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ
1.059.004c ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam
1.059.005a ayaṃ kuśikadāyādo muniḥ paramakopanaḥ
1.059.005c yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ
1.059.006a agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ
1.059.006c tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam
1.059.006e gacched ikṣvākudāyādo viśvāmitrasya tejasā
1.059.007a tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate
1.059.008a evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā
1.059.008c yājakāś ca mahātejā viśvāmitro 'bhavat kratau
1.059.009a ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ
1.059.009c cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi
1.059.010a tataḥ kālena mahatā viśvāmitro mahātapāḥ
1.059.010c cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ
1.059.011a nāhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ
1.059.011c tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ
1.059.012a sruvam udyamya sakrodhas triśaṅkum idam abravīt
1.059.012c paśya me tapaso vīryaṃ svārjitasya nareśvara
1.059.013a eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā
1.059.013c duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa
1.059.014a svārjitaṃ kiṃ cid apy asti mayā hi tapasaḥ phalam
1.059.014c rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja
1.059.015a uktavākye munau tasmin saśarīro nareśvaraḥ
1.059.015c divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā
1.059.016a devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ
1.059.016c saha sarvaiḥ suragaṇair idaṃ vacanam abravīt
1.059.017a triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ
1.059.017c guruśāpahato mūḍha pata bhūmim avākśirāḥ
1.059.018a evam ukto mahendreṇa triśaṅkur apatat punaḥ
1.059.018c vikrośamānas trāhīti viśvāmitraṃ tapodhanam
1.059.019a tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ
1.059.019c roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
1.059.020a ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ
1.059.020c sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ
1.059.021a nakṣatramālām aparām asṛjat krodhamūrchitaḥ
1.059.021c dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ
1.059.022a sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ
1.059.022c anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ
1.059.022e daivatāny api sa krodhāt sraṣṭuṃ samupacakrame
1.059.023a tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ
1.059.023c viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ
1.059.024a ayaṃ rājā mahābhāga guruśāpaparikṣataḥ
1.059.024c saśarīro divaṃ yātuṃ nārhaty eva tapodhana
1.059.025a teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṃgavaḥ
1.059.025c abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ
1.059.026a saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ
1.059.026c ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe
1.059.027a sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ
1.059.027c nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha
1.059.028a yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ
1.059.028c matkṛtāni surāḥ sarve tad anujñātum arhatha
1.059.029a evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam
1.059.030a evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ
1.059.030c gagane tāny anekāni vaiśvānarapathād bahiḥ
1.059.031a nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan
1.059.031c avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ
1.059.032a viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ
1.059.032c ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ
1.059.033a tato devā mahātmāno munayaś ca tapodhanāḥ
1.059.033c jagmur yathāgataṃ sarve yajñasyānte narottama
1.060.001a viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn
1.060.001c abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ
1.060.002a mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam
1.060.002c diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ
1.060.003a paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ
1.060.003c sukhaṃ tapaś cariṣyāmaḥ paraṃ tad dhi tapovanam
1.060.004a evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ
1.060.004c tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ
1.060.005a etasminn eva kāle tu ayodhyādhipatir nṛpaḥ
1.060.005c ambarīṣa iti khyāto yaṣṭuṃ samupacakrame
1.060.006a tasya vai yajamānasya paśum indro jahāra ha
1.060.006c pranaṣṭe tu paśau vipro rājānam idam abravīt
1.060.007a paśur adya hṛto rājan pranaṣṭas tava durnayāt
1.060.007c arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara
1.060.008a prāyaścittaṃ mahad dhy etan naraṃ vā puruṣarṣabha
1.060.008c ānayasva paśuṃ śīghraṃ yāvat karma pravartate
1.060.009a upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha
1.060.009c anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ
1.060.010a deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca
1.060.010c āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ
1.060.011a sa putrasahitaṃ tāta sabhāryaṃ raghunandana
1.060.011c bhṛgutunde samāsīnam ṛcīkaṃ saṃdadarśa ha
1.060.012a tam uvāca mahātejāḥ praṇamyābhiprasādya ca
1.060.012c brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ
1.060.012e pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ
1.060.013a gavāṃ śatasahasreṇa vikriṇīṣe sutaṃ yadi
1.060.013c paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava
1.060.014a sarve parisṛtā deśā yajñiyaṃ na labhe paśum
1.060.014c dātum arhasi mūlyena sutam ekam ito mama
1.060.015a evam ukto mahātejā ṛcīkas tv abravīd vacaḥ
1.060.015c nāhaṃ jyeṣṭhaṃ naraśreṣṭhaṃ vikrīṇīyāṃ kathaṃ cana
1.060.016a ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām
1.060.016c uvāca naraśārdūlam ambarīṣaṃ tapasvinī
1.060.017a mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa
1.060.018a prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ
1.060.018c mātḥṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasaṃ
1.060.019a uktavākye munau tasmin munipatnyāṃ tathaiva ca
1.060.019c śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt
1.060.020a pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasaṃ
1.060.020c vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām
1.060.021a gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ
1.060.021c gṛhītvā paramaprīto jagāma raghunandana
1.060.022a ambarīṣas tu rājarṣī ratham āropya satvaraḥ
1.060.022c śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ
1.061.001a śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ
1.061.001c vyaśrāmyat puṣkare rājā madhyāhne raghunandana
1.061.002a tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ
1.061.002c puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha
1.061.003a viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca
1.061.003c papātāṅke mune rāma vākyaṃ cedam uvāca ha
1.061.004a na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ
1.061.004c trātum arhasi māṃ saumya dharmeṇa munipuṃgava
1.061.005a trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ
1.061.005c rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ
1.061.006a svargalokam upāśnīyāṃ tapas taptvā hy anuttamam
1.061.006c sa me nātho hy anāthasya bhava bhavyena cetasā
1.061.006e piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt
1.061.007a tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ
1.061.007c sāntvayitvā bahuvidhaṃ putrān idam uvāca ha
1.061.008a yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ
1.061.008c paralokahitārthāya tasya kālo 'yam āgataḥ
1.061.009a ayaṃ munisuto bālo mattaḥ śaraṇam icchati
1.061.009c asya jīvitamātreṇa priyaṃ kuruta putrakāḥ
1.061.010a sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ
1.061.010c paśubhūtā narendrasya tṛptim agneḥ prayacchata
1.061.011a nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet
1.061.011c devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ
1.061.012a munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ
1.061.012c sābhimānaṃ naraśreṣṭha salīlam idam abruvan
1.061.013a katham ātmasutān hitvā trāyase 'nyasutaṃ vibho
1.061.013c akāryam iva paśyāmaḥ śvamāṃsam iva bhojane
1.061.014a teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ
1.061.014c krodhasaṃraktanayano vyāhartum upacakrame
1.061.015a niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam
1.061.015c atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam
1.061.016a śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu
1.061.016c pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha
1.061.017a kṛtvā śāpasamāyuktān putrān munivaras tadā
1.061.017c śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām
1.061.018a pavitrapāśair āsakto raktamālyānulepanaḥ
1.061.018c vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara
1.061.019a ime tu gāthe dve divye gāyethā muniputraka
1.061.019c ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi
1.061.020a śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ
1.061.020c tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha
1.061.021a rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ
1.061.021c nivartayasva rājendra dīkṣāṃ ca samupāhara
1.061.022a tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ
1.061.022c jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ
1.061.023a sadasyānumate rājā pavitrakṛtalakṣaṇam
1.061.023c paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat
1.061.024a sa baddho vāgbhir agryābhir abhituṣṭāva vai surau
1.061.024c indram indrānujaṃ caiva yathāvan muniputrakaḥ
1.061.025a tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ
1.061.025c dīrgham āyus tadā prādāc chunaḥśepāya rāghava
1.061.026a sa ca rājā naraśreṣṭha yajñasya ca samāptavān
1.061.026c phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam
1.061.027a viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ
1.061.027c puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca
1.062.001a pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim
1.062.001c abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ
1.062.002a abravīt sumahātejā brahmā suruciraṃ vacaḥ
1.062.002c ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ
1.062.003a tam evam uktvā deveśas tridivaṃ punar abhyagāt
1.062.003c viśvāmitro mahātejā bhūyas tepe mahat tapaḥ
1.062.004a tataḥ kālena mahatā menakā paramāpsarāḥ
1.062.004c puṣkareṣu naraśreṣṭha snātuṃ samupacakrame
1.062.005a tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ
1.062.005c rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā
1.062.006a dṛṣṭvā kandarpavaśago munis tām idam abravīt
1.062.006c apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame
1.062.006e anugṛhṇīṣva bhadraṃ te madanena sumohitam
1.062.007a ity uktā sā varārohā tatrāvāsam athākarot
1.062.007c tapaso hi mahāvighno viśvāmitram upāgataḥ
1.062.008a tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava
1.062.008c viśvāmitrāśrame saumya sukhena vyaticakramuḥ
1.062.009a atha kāle gate tasmin viśvāmitro mahāmuniḥ
1.062.009c savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ
1.062.010a buddhir muneḥ samutpannā sāmarṣā raghunandana
1.062.010c sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat
1.062.011a ahorātrāpadeśena gatāḥ saṃvatsarā daśa
1.062.011c kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ
1.062.012a viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ
1.062.013a bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām
1.062.013c menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ
1.062.013e uttaraṃ parvataṃ rāma viśvāmitro jagāma ha
1.062.014a sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ
1.062.014c kauśikītīram āsādya tapas tepe sudāruṇam
1.062.015a tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ
1.062.015c uttare parvate rāma devatānām abhūd bhayam
1.062.016a amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ
1.062.016c maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ
1.062.017a devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
1.062.017c abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam
1.062.018a maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ
1.062.018c mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika
1.062.019a brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ
1.062.019c prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham
1.062.020a brahmarṣi śabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ
1.062.020c yadi me bhagavān āha tato 'haṃ vijitendriyaḥ
1.062.021a tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ
1.062.021c yatasva muniśārdūla ity uktvā tridivaṃ gataḥ
1.062.022a viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ
1.062.022c ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran
1.062.023a dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ
1.062.023c śiśire salilasthāyī rātryahāni tapodhanaḥ
1.062.024a evaṃ varṣasahasraṃ hi tapo ghoram upāgamat
1.062.024c tasmin saṃtapyamāne tu viśvāmitre mahāmunau
1.062.025a saṃbhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca
1.062.025c rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ
1.062.026a uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca
1.063.001a surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā
1.063.001c lobhanaṃ kauśikasyeha kāmamohasamanvitam
1.063.002a tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā
1.063.002c vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram
1.063.003a ayaṃ surapate ghoro viśvāmitro mahāmuniḥ
1.063.003c krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ
1.063.003e tato hi me bhayaṃ deva prasādaṃ kartum arhasi
1.063.004a tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim
1.063.004c mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam
1.063.005a kokilo hṛdayagrāhī mādhave ruciradrume
1.063.005c ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ
1.063.006a tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram
1.063.006c tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam
1.063.007a sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam
1.063.007c lobhayām āsa lalitā viśvāmitraṃ śucismitā
1.063.008a kokilasya tu śuśrāva valgu vyāharataḥ svanam
1.063.008c saṃprahṛṣṭena manasā tata enām udaikṣata
1.063.009a atha tasya ca śabdena gītenāpratimena ca
1.063.009c darśanena ca rambhāyā muniḥ saṃdeham āgataḥ
1.063.010a sahasrākṣasya tat karma vijñāya munipuṃgavaḥ
1.063.010c rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ
1.063.011a yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam
1.063.011c daśavarṣasahasrāṇi śailī sthāsyasi durbhage
1.063.012a brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ
1.063.012c uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām
1.063.013a evam uktvā mahātejā viśvāmitro mahāmuniḥ
1.063.013c aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ
1.063.014a tasya śāpena mahatā rambhā śailī tadābhavat
1.063.014c vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ
1.063.015a kopena sa mahātejās tapo 'paharaṇe kṛte
1.063.015c indriyair ajitai rāma na lebhe śāntim ātmanaḥ
1.064.001a atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ
1.064.001c pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam
1.064.002a maunaṃ varṣasahasrasya kṛtvā vratam anuttamam
1.064.002c cakārāpratimaṃ rāma tapaḥ paramaduṣkaram
1.064.003a pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim
1.064.003c vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat
1.064.004a tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ
1.064.004c mohitās tejasā tasya tapasā mandaraśmayaḥ
1.064.004e kaśmalopahatāḥ sarve pitāmaham athābruvan
1.064.005a bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ
1.064.005c lobhitaḥ krodhitaś caiva tapasā cābhivardhate
1.064.006a na hy asya vṛjinaṃ kiṃ cid dṛśyate sūkṣmam apy atha
1.064.006c na dīyate yadi tv asya manasā yad abhīpsitam
1.064.006e vināśayati trailokyaṃ tapasā sacarācaram
1.064.006g vyākulāś ca diśaḥ sarvā na ca kiṃ cit prakāśate
1.064.007a sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ
1.064.007c prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ
1.064.008a buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ
1.064.008c tāvat prasādyo bhagavān agnirūpo mahādyutiḥ
1.064.009a kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam
1.064.009c devarājye cikīrṣeta dīyatām asya yan matam
1.064.010a tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ
1.064.010c viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan
1.064.011a brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ
1.064.011c brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika
1.064.012a dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ
1.064.012c svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham
1.064.013a pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām
1.064.013c kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ
1.064.014a brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca
1.064.014c oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām
1.064.015a kṣatravedavidāṃ śreṣṭho brahmavedavidām api
1.064.015c brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ
1.064.015e yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ
1.064.016a tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ
1.064.016c sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt
1.064.017a brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava
1.064.017c ity uktvā devatāś cāpi sarvā jagmur yathāgatam
1.064.018a viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam
1.064.018c pūjayām āsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam
1.064.019a kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ
1.064.019c evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā
1.064.020a eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ
1.064.020c eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam
1.064.021a śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau
1.064.021c janakaḥ prāñjalir vākyam uvāca kuśikātmajam
1.064.022a dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava
1.064.022c yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika
1.064.023a pāvito 'haṃ tvayā brahman darśanena mahāmune
1.064.023c guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā
1.064.024a vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ
1.064.024c śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā
1.064.025a sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ
1.064.026a aprameyaṃ tapas tubhyam aprameyaṃ ca te balam
1.064.026c aprameyā guṇāś caiva nityaṃ te kuśikātmaja
1.064.027a tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho
1.064.027c karmakālo muniśreṣṭha lambate ravimaṇḍalam
1.064.028a śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ
1.064.028c svāgataṃ tapasāṃ śreṣṭha mām anujñātum arhasi
1.064.029a evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ
1.064.029c pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ
1.064.030a viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ
1.064.030c svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ
1.065.001a tataḥ prabhāte vimale kṛtakarmā narādhipaḥ
1.065.001c viśvāmitraṃ mahātmānam ājuhāva sarāghavam
1.065.002a tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇā
1.065.002c rāghavau ca mahātmānau tadā vākyam uvāca ha
1.065.003a bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha
1.065.003c bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham
1.065.004a evam uktaḥ sa dharmātmā janakena mahātmanā
1.065.004c pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ
1.065.005a putrau daśarathasyemau kṣatriyau lokaviśrutau
1.065.005c draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati
1.065.006a etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau
1.065.006c darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ
1.065.007a evam uktas tu janakaḥ pratyuvāca mahāmunim
1.065.007c śrūyatām asya dhanuṣo yad artham iha tiṣṭhati
1.065.008a devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ
1.065.008c nyāso 'yaṃ tasya bhagavan haste datto mahātmanā
1.065.009a dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān
1.065.009c rudras tu tridaśān roṣāt salilam idam abravīt
1.065.010a yasmād bhāgārthino bhāgān nākalpayata me surāḥ
1.065.010c varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ
1.065.011a tato vimanasaḥ sarve devā vai munipuṃgava
1.065.011c prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ
1.065.012a prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām
1.065.013a tad etad devadevasya dhanūratnaṃ mahātmanaḥ
1.065.013c nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho
1.065.014a atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama
1.065.014c kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā
1.065.015a bhūtalād utthitā sā tu vyavardhata mamātmajā
1.065.015c vīryaśulketi me kanyā sthāpiteyam ayonijā
1.065.016a bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām
1.065.016c varayām āsur āgamya rājāno munipuṃgava
1.065.017a teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām
1.065.017c vīryaśulketi bhagavan na dadāmi sutām aham
1.065.018a tataḥ sarve nṛpatayaḥ sametya munipuṃgava
1.065.018c mithilām abhyupāgamya vīryaṃ jijñāsavas tadā
1.065.019a teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam
1.065.019c na śekur grahaṇe tasya dhanuṣas tolane 'pi vā
1.065.020a teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune
1.065.020c pratyākhyātā nṛpatayas tan nibodha tapodhana
1.065.021a tataḥ paramakopena rājāno munipuṃgava
1.065.021c arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ
1.065.022a ātmānam avadhūtaṃ te vijñāya munipuṃgava
1.065.022c roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm
1.065.023a tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ
1.065.023c sādhanāni munireṣṭha tato 'haṃ bhṛśaduḥkhitaḥ
1.065.024a tato devagaṇān sarvāṃs tapasāhaṃ prasādayam
1.065.024c daduś ca paramaprītāś caturaṅgabalaṃ surāḥ
1.065.025a tato bhagnā nṛpatayo hanyamānā diśo yayuḥ
1.065.025c avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ
1.065.026a tad etan muniśārdūla dhanuḥ paramabhāsvaram
1.065.026c rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata
1.065.027a yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune
1.065.027c sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham
1.066.001a janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ
1.066.001c dhanur darśaya rāmāya iti hovāca pārthivam
1.066.002a tataḥ sa rājā janakaḥ sacivān vyādideśa ha
1.066.002c dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam
1.066.003a janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm
1.066.003c tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā
1.066.004a nṛpāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām
1.066.004c mañjūṣām aṣṭacakrāṃ tāṃ samūhas te kathaṃ cana
1.066.005a tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ
1.066.005c suropamaṃ te janakam ūcur nṛpati mantriṇaḥ
1.066.006a idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ
1.066.006c mithilādhipa rājendra darśanīyaṃ yadīcchasi
1.066.007a teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata
1.066.007c viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau
1.066.008a idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam
1.066.008c rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā
1.066.009a naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ
1.066.009c gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
1.066.010a kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe
1.066.010c āropaṇe samāyoge vepane tolane 'pi vā
1.066.011a tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava
1.066.011c darśayaitan mahābhāga anayo rājaputrayoḥ
1.066.012a viśvāmitras tu dharmātmā śrutvā janakabhāṣitam
1.066.012c vatsa rāma dhanuḥ paśya iti rāghavam abravīt
1.066.013a maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ
1.066.013c mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt
1.066.014a idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā
1.066.014c yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā
1.066.015a bāḍham ity eva taṃ rājā muniś ca samabhāṣata
1.066.015c līlayā sa dhanur madhye jagrāha vacanān muneḥ
1.066.016a paśyatāṃ nṛṣahasrāṇāṃ bahūnāṃ raghunandanaḥ
1.066.016c āropayat sa dharmātmā salīlam iva tad dhanuḥ
1.066.017a āropayitvā maurvīṃ ca pūrayām āsa vīryavān
1.066.017c tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ
1.066.018a tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ
1.066.018c bhūmikampaś ca sumahān parvatasyeva dīryataḥ
1.066.019a nipetuś ca narāḥ sarve tena śabdena mohitāḥ
1.066.019c vrajayitvā munivaraṃ rājānaṃ tau ca rāghavau
1.066.020a pratyāśvasto jane tasmin rājā vigatasādhvasaḥ
1.066.020c uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam
1.066.021a bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ
1.066.021c atyadbhutam acintyaṃ ca atarkitam idaṃ mayā
1.066.022a janakānāṃ kule kīrtim āhariṣyati me sutā
1.066.022c sītā bhartāram āsādya rāmaṃ daśarathātmajam
1.066.023a mama satyā pratijñā ca vīryaśulketi kauśika
1.066.023c sītā prāṇair bahumatā deyā rāmāya me sutā
1.066.024a bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ
1.066.024c mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ
1.066.025a rājānaṃ praśritair vākyair ānayantu puraṃ mama
1.066.025c pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ
1.066.026a muniguptau ca kākutsthau kathayantu nṛpāya vai
1.066.026c prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ
1.066.027a kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ
1.066.027c ayodhyāṃ preṣayām āsa dharmātmā kṛtaśāsanāt
1.067.001a janakena samādiṣṭā dūtās te klāntavāhanāḥ
1.067.001c trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm
1.067.002a te rājavacanād dūtā rājaveśmapraveśitāḥ
1.067.002c dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam
1.067.003a baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ
1.067.003c rājānaṃ prayatā vākyam abruvan madhurākṣaram
1.067.004a maithilo janako rājā sāgnihotrapuraskṛtaḥ
1.067.004c kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam
1.067.005a muhur muhur madhurayā snehasaṃyuktayā girā
1.067.005c janakas tvāṃ mahārāja pṛcchate sapuraḥsaram
1.067.006a pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ
1.067.006c kauśikānumate vākyaṃ bhavantam idam abravīt
1.067.007a pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā
1.067.007c rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ
1.067.008a seyaṃ mama sutā rājan viśvāmitra puraḥsaraiḥ
1.067.008c yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ
1.067.009a tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā
1.067.009c rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi
1.067.010a asmai deyā mayā sītā vīryaśulkā mahātmane
1.067.010c pratijñāṃ tartum icchāmi tad anujñātum arhasi
1.067.011a sopādhyāyo mahārāja purohitapuraskṛtaḥ
1.067.011c śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau
1.067.012a prītiṃ ca mama rājendra nirvartayitum arhasi
1.067.012c putrayor ubhayor eva prītiṃ tvam api lapsyase
1.067.013a evaṃ videhādhipatir madhuraṃ vākyam abravīt
1.067.013c viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ
1.067.014a dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ
1.067.014c vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt
1.067.015a guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ
1.067.015c lakṣmaṇena saha bhrātrā videheṣu vasaty asau
1.067.016a dṛṣṭavīryas tu kākutstho janakena mahātmanā
1.067.016c saṃpradānaṃ sutāyās tu rāghave kartum icchati
1.067.017a yadi vo rocate vṛttaṃ janakasya mahātmanaḥ
1.067.017c purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ
1.067.018a mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ
1.067.018c suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ
1.067.019a mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ
1.067.019c ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ
1.068.001a tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ
1.068.001c rājā daśaratho hṛṣṭaḥ sumantram idam abravīt
1.068.002a adya sarve dhanādhyakṣā dhanam ādāya puṣkalam
1.068.002c vrajantv agre suvihitā nānāratnasamanvitāḥ
1.068.003a caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ
1.068.003c mamājñāsamakālaṃ ca yānayugyam anuttamam
1.068.004a vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
1.068.004c mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā
1.068.005a ete dvijāḥ prayāntv agre syandanaṃ yojayasva me
1.068.005c yathā kālātyayo na syād dūtā hi tvarayanti mām
1.068.006a vacanāc ca narendrasya sā senā caturaṅgiṇī
1.068.006c rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt
1.068.007a gatvā caturahaṃ mārgaṃ videhān abhyupeyivān
1.068.007c rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat
1.068.008a tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam
1.068.008c janako mudito rājā harṣaṃ ca paramaṃ yayau
1.068.008e uvāca na naraśreṣṭho naraśreṣṭhaṃ mudānvitam
1.068.009a svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava
1.068.009c putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām
1.068.010a diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ
1.068.010c saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ
1.068.011a diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam
1.068.011c rāghavaiḥ saha saṃbandhād vīryaśreṣṭhair mahātmabhiḥ
1.068.012a śvaḥ prabhāte narendrendra nirvartayitum arhasi
1.068.012c yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam
1.068.013a tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ
1.068.013c vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim
1.068.014a pratigraho dātṛvaśaḥ śrutam etan mayā purā
1.068.014c yathā vakṣyasi dharmajña tat kariṣyāmahe vayam
1.068.015a tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ
1.068.015c śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ
1.068.016a tataḥ sarve munigaṇāḥ parasparasamāgame
1.068.016c harṣeṇa mahatā yuktās tāṃ niśām avasan sukham
1.068.017a rājā ca rāghavau putrau niśāmya pariharṣitaḥ
1.068.017c uvāsa paramaprīto janakena supūjitaḥ
1.068.018a janako 'pi mahātejāḥ kriyā dharmeṇa tattvavit
1.068.018c yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha
1.069.001a tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ
1.069.001c uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam
1.069.002a bhrātā mama mahātejā yavīyān atidhārmikaḥ
1.069.002c kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām
1.069.003a vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm
1.069.003c sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam
1.069.004a tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ
1.069.004c prītiṃ so 'pi mahātejā iṃmāṃ bhoktā mayā saha
1.069.005a śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ
1.069.005c samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā
1.069.006a ājñayā tu narendrasya ājagāma kuśadhvajaḥ
1.069.007a sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam
1.069.007c so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam
1.069.008a rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata
1.069.008c upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau
1.069.009a preṣayām āsatur vīrau mantriśreṣṭhaṃ sudāmanam
1.069.009c gaccha mantripate śīghram aikṣvākam amitaprabham
1.069.009e ātmajaiḥ saha durdharṣam ānayasva samantriṇam
1.069.010a aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam
1.069.010c dadarśa śirasā cainam abhivādyedam abravīt
1.069.011a ayodhyādhipate vīra vaideho mithilādhipaḥ
1.069.011c sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam
1.069.012a mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā
1.069.012c sabandhur agamat tatra janako yatra vartate
1.069.013a sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ
1.069.013c vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt
1.069.014a viditaṃ te mahārāja ikṣvākukuladaivatam
1.069.014c vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ
1.069.015a viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ
1.069.015c eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam
1.069.016a tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ
1.069.016c uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam
1.069.017a avyaktaprabhavo brahmā śāśvato nitya avyayaḥ
1.069.017c tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ
1.069.018a vivasvān kaśyapāj jajñe manur vaivaivataḥ smṛtaḥ
1.069.018c manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ
1.069.019a tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam
1.069.019c ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata
1.069.020a vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
1.069.020c bāṇasya tu mahātejā anaraṇyaḥ pratāpavān
1.069.021a anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ
1.069.021c triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ
1.069.022a dhundhumārān mahātejā yuvanāśvo mahārathaḥ
1.069.022c yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ
1.069.023a māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata
1.069.023c susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
1.069.024a yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ
1.069.024c bharatāt tu mahātejā asito nāma jāyata
1.069.025a saha tena gareṇaiva jātaḥ sa sagaro 'bhavat
1.069.025c sagarasyāsamañjas tu asamañjād athāṃśumān
1.069.026a dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ
1.069.026c bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā
1.069.027a raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
1.069.027c kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ
1.069.028a sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt
1.069.028c śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ
1.069.029a maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt
1.069.029c ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ
1.069.030a nahuṣasya yayātis tu nābhāgas tu yayātijaḥ
1.069.030c nābhāgasya bhabhūvāja ajād daśaratho 'bhavat
1.069.030e tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau
1.069.031a ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām
1.069.031c ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām
1.069.032a rāmalakṣmaṇayor arthe tvatsute varaye nṛpa
1.069.032c sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi
1.070.001a evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ
1.070.001c śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param
1.070.002a pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ
1.070.002c vaktavyaṃ kulajātena tan nibodha mahāmune
1.070.003a rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā
1.070.003c nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ
1.070.004a tasya putro mithir nāma janako mithi putrakaḥ
1.070.004c prathamo janako nāma janakād apy udāvasuḥ
1.070.005a udāvasos tu dharmātmā jāto vai nandivardhanaḥ
1.070.005c nandivardhana putras tu suketur nāma nāmataḥ
1.070.006a suketor api dharmātmā devarāto mahābalaḥ
1.070.006c devarātasya rājarṣer bṛhadratha iti śrutaḥ
1.070.007a bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān
1.070.007c mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ
1.070.008a sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ
1.070.008c dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ
1.070.009a haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ
1.070.009c pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ
1.070.010a putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ
1.070.010c devamīḍhasya vibudho vibudhasya mahīdhrakaḥ
1.070.011a mahīdhrakasuto rājā kīrtirāto mahābalaḥ
1.070.011c kīrtirātasya rājarṣer mahāromā vyajāyata
1.070.012a mahāroṃṇas tu dharmātmā svarṇaromā vyajāyata
1.070.012c svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata
1.070.013a tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ
1.070.013c jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ
1.070.014a māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ
1.070.014c kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ
1.070.015a vṛddhe pitari svaryāte dharmeṇa dhuram āvaham
1.070.015c bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam
1.070.016a kasya cit tv atha kālasya sāṃkāśyād agamat purāt
1.070.016c sudhanvā vīryavān rājā mithilām avarodhakaḥ
1.070.017a sa ca me preṣayām āsa śaivaṃ dhanur anuttamam
1.070.017c sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti
1.070.018a tasyāpradānād brahmarṣe yuddham āsīn mayā saha
1.070.018c sa hato 'bhimukho rājā sudhanvā tu mayā raṇe
1.070.019a nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam
1.070.019c sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam
1.070.020a kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune
1.070.020c dadāmi paramaprīto vadhvau te munipuṃgava
1.070.021a sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca
1.070.021c vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām
1.070.022a dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ
1.070.022c dadāmi paramaprīto vadhvau te raghunandana
1.070.023a rāmalakṣmaṇayo rājan godānaṃ kārayasva ha
1.070.023c pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru
1.070.024a maghā hy adya mahābāho tṛtīye divase prabho
1.070.024c phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru
1.070.024e rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam
1.071.001a tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ
1.071.001c uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam
1.071.002a acintyāny aprameyāni kulāni narapuṃgava
1.071.002c ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaś cana
1.071.003a sadṛśo dharmasaṃbandhaḥ sadṛśo rūpasaṃpadā
1.071.003c rāmalakṣmaṇayo rājan sītā cormilayā saha
1.071.004a vaktavyaṃ na naraśreṣṭha śrūyatāṃ vacanaṃ mama
1.071.005a bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ
1.071.005c asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi
1.071.005e sutā dvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe
1.071.006a bharatasya kumārasya śatrughnasya ca dhīmataḥ
1.071.006c varayema sute rājaṃs tayor arthe mahātmanoḥ
1.071.007a putrā daśarathasyeme rūpayauvanaśālinaḥ
1.071.007c lokapālopamāḥ sarve devatulyaparākramāḥ
1.071.008a ubhayor api rājendra saṃbandhenānubadhyatām
1.071.008c ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ
1.071.009a viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā
1.071.009c janakaḥ prāñjalir vākyam uvāca munipuṃgavau
1.071.010a sadṛśaṃ kulasaṃbandhaṃ yad ājñāpayathaḥ svayam
1.071.010c evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime
1.071.010e patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau
1.071.011a ekāhnā rājaputrīṇāṃ catasḥṇāṃ mahāmune
1.071.011c pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ
1.071.012a uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ
1.071.012c vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ
1.071.013a evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ
1.071.013c ubhau munivarau rājā janako vākyam abravīt
1.071.014a paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā
1.071.014c imāny āsanamukhyāni āsetāṃ munipuṃgavau
1.071.015a yathā daśarathasyeyaṃ tathāyodhyā purī mama
1.071.015c prabhutve nāsit saṃdeho yathārhaṃ kartum arhathaḥ
1.071.016a tathā bruvati vaidehe janake raghunandanaḥ
1.071.016c rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim
1.071.017a yuvām asaṃkhyeya guṇau bhrātarau mithileśvarau
1.071.017c ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ
1.071.018a svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam
1.071.018c śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt
1.071.019a tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā
1.071.019c munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ
1.071.020a sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ
1.071.020c prabhāte kālyam utthāya cakre godānam uttamam
1.071.021a gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ
1.071.021c ekaikaśo dadau rājā putrān uddhiśya dharmataḥ
1.071.022a suvarṇaśṛṅgāḥ saṃpannāḥ savatsāḥ kāṃsyadohanāḥ
1.071.022c gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ
1.071.023a vittam anyac ca subahu dvijebhyo raghunandanaḥ
1.071.023c dadau godānam uddiśya putrāṇāṃ putravatsalaḥ
1.071.024a sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā
1.071.024c lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ
1.072.001a yasmiṃs tu divase rājā cakre godānam uttamam
1.072.001c tasmiṃs tu divase śūro yudhājit samupeyivān
1.072.002a putraḥ kekayarājasya sākṣād bharatamātulaḥ
1.072.002c dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt
1.072.003a kekayādhipatī rājā snehāt kuśalam abravīt
1.072.003c yeṣāṃ kuśalakāmo 'si teṣāṃ saṃpraty anāmayam
1.072.004a svasrīyaṃ mama rājendra draṣṭukāmo mahīpate
1.072.004c tadartham upayāto 'ham ayodhyāṃ raghunandana
1.072.005a śrutvā tv ahaym ayodhyāyāṃ vivāhārthaṃ tāv ātmajān
1.072.005c mithilām upayātās tu tvayā saha mahīpate
1.072.006a tvarayābhupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam
1.072.006c atha rājā daśarathaḥ priyātithim upasthima
1.072.007a dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat
1.072.007c tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ
1.072.008a ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat
1.072.008c yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ
1.072.008e bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ
1.072.009a vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api
1.072.010a rājā raśaratho rājan kṛtakautukamaṅgalaiḥ
1.072.010c putrair naravaraśreṣṭha dātāram abhikāṅkṣate
1.072.011a dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi
1.072.011c svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam
1.072.012a ity uktaḥ paramodāro vasiṣṭhena mahātmanā
1.072.012c pratyuvāca mahātejā vākyaṃ paramadharmavit
1.072.013a kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate
1.072.013c svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava
1.072.014a kṛtakautukasarvasvā vedimūlam upāgatāḥ
1.072.014c mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ
1.072.015a sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣhitaḥ
1.072.015c avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate
1.072.016a tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā
1.072.016c praveśayām āsa sutān sarvān ṛṣigaṇān api
1.072.017a abravīj janako rājā kausalyānandavardhanam
1.072.017c iyaṃ sītā mama sutā sahadharmacarī tava
1.072.017e pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā
1.072.018a lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā
1.072.018c pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ
1.072.019a tam evam uktvā janako bharataṃ cābhyabhāṣata
1.072.019c gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana
1.072.020a śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ
1.072.020c śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā
1.072.021a sarve bhavantaḥ saṃyāś ca sarve sucaritavratāḥ
1.072.021c patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ
1.072.022a janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan
1.072.022c catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ
1.072.023a agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca
1.072.023c ṛṣīṃś caiva mahātmānaḥ saha bhāryā raghūttamāḥ
1.072.023e yathoktena tathā cakrur vivāhaṃ vidhipūrvakam
1.072.024a puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā
1.072.024c divyadundubhinirghoṣair gītavāditranisvanaiḥ
1.072.025a nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam
1.072.025c vivāhe raghumukhyānāṃ tad adbhutam ivābhavat
1.072.026a īdṛśe vartamāne tu tūryodghuṣṭaninādite
1.072.026c trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ
1.072.027a athopakāryāṃ jagmus te sadārā raghunandanaḥ
1.072.027c rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ
1.073.001a atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ
1.073.001c āpṛcchya tau ca rājānau jagāmottaraparvatam
1.073.002a viśvāmitro gate rājā vaidehaṃ mithilādhipam
1.073.002c āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm
1.073.003a atha rājā videhānāṃ dadau kanyādhanaṃ bahu
1.073.003c gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ
1.073.004a kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca
1.073.004c hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam
1.073.005a dadau kanyā pitā tāsāṃ dāsīdāsam anuttamam
1.073.005c hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca
1.073.006a dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam
1.073.006c dattvā bahudhanaṃ rājā samanujñāpya pārthivam
1.073.007a praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ
1.073.007c rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ
1.073.008a ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ
1.073.008c gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam
1.073.009a ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ
1.073.009c bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam
1.073.010a tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata
1.073.010c asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ
1.073.010e kim idaṃ hṛdayotkampi mano mama viṣīdati
1.073.011a rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ
1.073.011c uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam
1.073.012a upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam
1.073.012c mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam
1.073.013a teṣāṃ saṃvadatāṃ tatra vāyuḥ prādur babhūva ha
1.073.013c kampayan medinīṃ sarvāṃ pātayaṃś ca drumāṃḥ śubhān
1.073.014a tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ
1.073.014c bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam
1.073.015a vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā
1.073.015c sasaṃjñā iva tatrāsan sarvam anyad vicetanam
1.073.016a tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ
1.073.016c dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam
1.073.017a kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham
1.073.017c jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ
1.073.018a skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam
1.073.018c pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram
1.073.019a taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam
1.073.019c vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ
1.073.019e saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ
1.073.020a kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati
1.073.020c pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ
1.073.020e kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam
1.073.021a evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam
1.073.021c ṛṣayo rāma rāmeti madhurāṃ vācam abruvan
1.073.022a pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān
1.073.022c rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata
1.074.001a rāma dāśarathe vīra vīryaṃ te śrūyate 'dhutam
1.074.001c dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam
1.074.002a tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā
1.074.002c tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham
1.074.003a tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ
1.074.003c pūrayasva śareṇaiva svabalaṃ darśayasva ca
1.074.004a tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe
1.074.004c dvandvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava
1.074.005a tasya tadvacanaṃ śrutvā rājā daśarataḥs tadā
1.074.005c viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt
1.074.006a kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ
1.074.006c bālānāṃ mama putrāṇām abhayaṃ dātum arhasi
1.074.007a bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām
1.074.007c sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi
1.074.008a sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām
1.074.008c dattvā vanam upāgamya mahendrakṛtaketanaḥ
1.074.009a mama sarvavināśāya saṃprāptas tvaṃ mahāmune
1.074.009c na caikasmin hate rāme sarve jīvāmahe vayam
1.074.010a bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān
1.074.010c anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata
1.074.011a ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute
1.074.011c dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā
1.074.012a atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave
1.074.012c tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutsha yat tvayā
1.074.013a idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ
1.074.013c samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam
1.074.014a tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham
1.074.014c śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā
1.074.015a abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ
1.074.015c virodhaṃ janayām āsa tayoḥ satyavatāṃ varaḥ
1.074.016a virodhe ca mahad yuddham abhavad romaharṣaṇam
1.074.016c śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ
1.074.017a tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam
1.074.017c huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ
1.074.018a devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ
1.074.018c yācitau praśamaṃ tatra jagmatus tau surottamau
1.074.019a jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ
1.074.019c adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā
1.074.020a dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ
1.074.020c devarātasya rājarṣer dadau haste sasāyakam
1.074.021a idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam
1.074.021c ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam
1.074.022a ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ
1.074.022c pitur mama dadau divyaṃ jamadagner mahātmanaḥ
1.074.023a nyastaśastre pitari me tapobalasamanvite
1.074.023c arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ
1.074.024a vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam
1.074.024c kṣatram utsādayaṃ roṣāj jātaṃ jātam anekaśaḥ
1.074.025a pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane
1.074.025c yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe
1.074.026a dattvā mahendranilayas tapobalasamanvitaḥ
1.074.026c śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ
1.074.027a tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat
1.074.027c kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam
1.074.028a yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam
1.074.028c yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ
1.075.001a śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā
1.075.001c gauravād yantritakathaḥ pitū rāmam athābravīt
1.075.002a śrutavān asmi yat karma kṛtavān asi bhārgava
1.075.002c anurundhyāmahe brahman pitur ānṛṇyam āsthitaḥ
1.075.003a vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava
1.075.003c avajānāmi me tejaḥ paśya me 'dya parākramam
1.075.004a ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham
1.075.004c śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ
1.075.005a āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha
1.075.005c jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ
1.075.006a brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca
1.075.006c tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram
1.075.007a imāṃ vā tvadgatiṃ rāma tapobalasamārjitān
1.075.007c lokān apratimān vāpi haniṣyāmi yad icchasi
1.075.008a na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ
1.075.008c moghaḥ patati vīryeṇa baladarpavināśanaḥ
1.075.009a varāyudhadharaṃ rāma draṣṭuṃ sarṣigaṇāḥ surāḥ
1.075.009c pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ
1.075.010a gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ
1.075.010c yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam
1.075.011a jaḍīkṛte tadā loke rāme varadhanurdhare
1.075.011c nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata
1.075.012a tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ
1.075.012c rāmaṃ kamala patrākṣaṃ mandaṃ mandam uvāca ha
1.075.013a kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā
1.075.013c viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt
1.075.014a so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām
1.075.014c iti pratijñā kākutstha kṛtā vai kāśyapasya ha
1.075.015a tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava
1.075.015c manojavaṃ gamiṣyāmi mahendraṃ parvatottamam
1.075.016a lokās tv apratimā rāma nirjitās tapasā mayā
1.075.016c jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ
1.075.017a akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram
1.075.017c dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa
1.075.018a ete suragaṇāḥ sarve nirīkṣante samāgatāḥ
1.075.018c tvām apratimakarmāṇam apratidvandvam āhave
1.075.019a na ceyaṃ mama kākutstha vrīḍā bhavitum arhati
1.075.019c tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ
1.075.020a śaram apratimaṃ rāma moktum arhasi suvrata
1.075.020c śaramokṣe gamiṣyāmi mahendraṃ parvatottamam
1.075.021a tathā bruvati rāme tu jāmadagnye pratāpavān
1.075.021c rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam
1.075.022a tato vitimirāḥ sarvā diśā copadiśas tathā
1.075.022c surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham
1.075.023a rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca
1.075.023c tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ
1.076.001a gate rāme praśāntātmā rāmo dāśarathir dhanuḥ
1.076.001c varuṇāyāprameyāya dadau haste sasāyakam
1.076.002a abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn
1.076.002c pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ
1.076.003a jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī
1.076.003c ayodhyābhimukhī senā tvayā nāthena pālitā
1.076.004a rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam
1.076.004c bāhubhyāṃ saṃpariṣvajya mūrdhni cāghrāya rāghavam
1.076.005a gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ
1.076.005c codayām āsa tāṃ senāṃ jagāmāśu tataḥ purīm
1.076.006a patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām
1.076.006c siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām
1.076.007a rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ
1.076.007c saṃpūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām
1.076.008a kausalyā ca sumitrā ca kaikeyī ca sumadhyamā
1.076.008c vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ
1.076.009a tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm
1.076.009c kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ
1.076.010a maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ
1.076.010c devatāyatanāny āśu sarvās tāḥ pratyapūjayan
1.076.011a abhivādyābhivādyāṃś ca sarvā rājasutās tadā
1.076.011c remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ
1.076.012a kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ
1.076.012c śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ
1.076.013a teṣām atiyaśā loke rāmaḥ satyaparākramaḥ
1.076.013c svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ
1.076.014a rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn
1.076.014c manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ
1.076.015a priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti
1.076.015c guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata
1.076.016a tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate
1.076.016c antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā
1.076.017a tasya bhūyo viśeṣeṇa maithilī janakātmajā
1.076.017c devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī
1.076.018a tayā sa rājarṣisuto 'bhirāmayā; sameyivān uttamarājakanyayā
1.076.018c atīva rāmaḥ śuśubhe 'tikāmayā; vibhuḥ śriyā viṣṇur ivāmareśvaraḥ