Valmiki: Ramayana, 1. Balakanda Based on the text entered by Muneo Tokunaga et al. Input by Muneo Tokunaga, revised by John Smith (Cambridge) [GRETIL-Version: 2017-07-06] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ वाल्मीकि: रामायण, 1. बालकाण्ड 1.001.001a तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् 1.001.001c नारदं परिपप्रच्छ वाल्मीकिर् मुनिपुंगवम् 1.001.002a को न्व् अस्मिन् साम्प्रतं लोके गुणवान् कश् च वीर्यवान् 1.001.002c धर्मज्ञश् च कृतज्ञश् च सत्यवाक्यो दृढव्रतः 1.001.003a चारित्रेण च को युक्तः सर्वभूतेषु को हितः 1.001.003c विद्वान् कः कः समर्थश् च कश् चैकप्रियदर्शनः 1.001.004a आत्मवान् को जितक्रोधो मतिमान् को ऽनसूयकः 1.001.004c कस्य बिभ्यति देवाश् च जातरोषस्य संयुगे 1.001.005a एतद् इच्छाम्य् अहं श्रोतुं परं कौतूहलं हि मे 1.001.005c महर्षे त्वं समर्थो ऽसि ज्ञातुम् एवंविधं नरम् 1.001.006a श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर् नारदो वचः 1.001.006c श्रूयताम् इति चामन्त्र्य प्रहृष्टो वाक्यम् अब्रवीत् 1.001.007a बहवो दुर्लभाश् चैव ये त्वया कीर्तिता गुणाः 1.001.007c मुने वक्ष्याम्य् अहं बुद्ध्वा तैर् युक्तः श्रूयतां नरः 1.001.008a इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः 1.001.008c नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी 1.001.009a बुद्धिमान् नीतिमान् वाग्मी ÓrÅmä शत्रुनिबर्हणः 1.001.009c विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः 1.001.010a महोरस्को महेष्वासो gƬhajatrur अरिंदमः 1.001.010c आजानुबाहुः सुशिराः सुललाटः सुविक्रमः 1.001.011a समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् 1.001.011c पीनवक्षा विशालाक्षो lak«mÅvä शुभलक्षणः 1.001.012a धर्मज्ञः सत्यसंधश् च प्रजानां च हिते रतः 1.001.012c यशस्वी ज्ञानसंपन्नः शुचिर् वश्यः समाधिमान् 1.001.013a रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता 1.001.013c वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः 1.001.014a सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् 1.001.014c सर्वलोकप्रियः साधुर् अदीनात्मा विचक्षणः 1.001.015a सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः 1.001.015c आर्यः सर्वसमश् चैव सदैकप्रियदर्शनः 1.001.016a स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः 1.001.016c समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव 1.001.017a विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः 1.001.017c कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः 1.001.018a धनदेन समस् त्यागे सत्ये धर्म इवापरः 1.001.018c तम् एवंगुणसंपन्नं रामं सत्यपराक्रमम् 1.001.019a ज्येष्ठं श्रेष्ठगुणैर् युक्तं प्रियं दशरथः सुतम् 1.001.019c यौवराज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः 1.001.020a तस्याभिषेकसंभारान् दृष्ट्वा भार्याथ कैकयी 1.001.020c पूर्वं दत्तवरा देवी वरम् एनम् अयाचत 1.001.020e विवासनं च रामस्य भरतस्याभिषेचनम् 1.001.021a स सत्यवचनाद् राजा धर्मपाशेन संयतः 1.001.021c विवासयाम् आस सुतं रामं दशरथः प्रियम् 1.001.022a स जगाम वनं वीरः प्रतिज्ञाम् अनुपालयन् 1.001.022c पितुर् वचननिर्देशात् कैकेय्याः प्रियकारणात् 1.001.023a तं व्रजन्तं प्रियो भ्राता लक्ष्मणो ऽनुजगाम ह 1.001.023c स्नेहाद् विनयसंपन्नः सुमित्रानन्दवर्धनः 1.001.024a सर्वलक्षणसंपन्ना नारीणाम् उत्तमा वधूः 1.001.024c सीताप्य् अनुगता रामं शशिनं रोहिणी यथा 1.001.025a पौरैर् अनुगतो दूरं पित्रा दशरथेन च 1.001.025c शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् 1.001.026a ते वनेन वनं गत्वा नदीस् तीर्त्वा बहूदकाः 1.001.026c चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात् 1.001.027a रम्यम् आवसथं कृत्वा रममाणा वने त्रयः 1.001.027c देवगन्धर्वसंकाशास् तत्र ते न्यवसन् सुखम् 1.001.028a चित्रकूटं गते रामे पुत्रशोकातुरस् तदा 1.001.028c राजा दशरथः स्वर्गं जगाम विलपन् सुतम् 1.001.029a मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर् द्विजैः 1.001.029c नियुज्यमानो राज्याय नैच्छद् राज्यं महाबलः 1.001.029e स जगाम वनं वीरो रामपादप्रसादकः 1.001.030a पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः 1.001.030c निवर्तयाम् आस ततो भरतं भरताग्रजः 1.001.031a स कामम् अनवाप्यैव रामपादाव् उपस्पृशन् 1.001.031c नन्दिग्रामे ऽकरोद् राज्यं रामागमनकाङ्क्षया 1.001.032a रामस् तु पुनर् आलक्ष्य नागरस्य जनस्य च 1.001.032c तत्रागमनम् एकाग्रे दण्डकान् प्रविवेश ह 1.001.033a विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह 1.001.033c सुतीक्ष्णं चाप्य् अगस्त्यं च अगस्त्य भ्रातरं तथा 1.001.034a अगस्त्यवचनाच् चैव जग्राहैन्द्रं शरासनम् 1.001.034c खड्गं च परमप्रीतस् तूणी चाक्षयसायकौ 1.001.035a वसतस् तस्य रामस्य वने वनचरैः सह 1.001.035c ऋषयो ऽभ्यागमन् सर्वे वधायासुररक्षसाम् 1.001.036a तेन तत्रैव वसता जनस्थाननिवासिनी 1.001.036c विरूपिता शूर्पणखा राक्षसी कामरूपिणी 1.001.037a ततः शूर्पणखावाक्याद् उद्युक्तान् सर्वराक्षसान् 1.001.037c खरं त्रिशिरसं चैव दूषणं चैव राक्षसं 1.001.038a निजघान रणे रामस् तेषां चैव पदानुगान् 1.001.038c रक्षसां निहतान्य् आसन् सहस्राणि चतुर्दश 1.001.039a ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः 1.001.039c सहायं वरयाम् आस मारीचं नाम राक्षसं 1.001.040a वार्यमाणः सुबहुशो मारीचेन स रावणः 1.001.040c न विरोधो बलवता क्षमो रावण तेन ते 1.001.041a अनादृत्य तु तद् वाक्यं रावणः कालचोदितः 1.001.041c जगाम सहमरीचस् तस्याश्रमपदं तदा 1.001.042a तेन मायाविना दूरम् अपवाह्य नृपात्मजौ 1.001.042c जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् 1.001.043a गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् 1.001.043c राघवः शोकसंतप्तो विललापाकुलेन्द्रियः 1.001.044a ततस् तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् 1.001.044c मार्गमाणो वने सीतां राक्षसं संददर्श ह 1.001.045a कबन्धं नाम रूपेण विकृतं घोरदर्शनम् 1.001.045c तं निहत्य महाबाहुर् ददाह स्वर्गतश् च सः 1.001.046a स चास्य कथयाम् आस शबरीं धर्मचारिणीम् 1.001.046c श्रमणीं धर्मनिपुणाम् अभिगच्छेति राघव 1.001.046e सो ऽभ्यगच्छन् महातेजाः शबरीं शत्रुसूदनः 1.001.047a शबर्या पूजितः सम्यग् रामो दशरथात्मजः 1.001.047c पम्पातीरे हनुमता संगतो वानरेण ह 1.001.048a हनुमद्वचनाच् चैव सुग्रीवेण समागतः 1.001.048c सुग्रीवाय च तत् सर्वं शंसद् रामो महाबलः 1.001.049a ततो वानरराजेन वैरानुकथनं प्रति 1.001.049c रामायावेदितं सर्वं प्रणयाद् दुःखितेन च 1.001.049e वालिनश् च बलं तत्र कथयाम् आस वानरः 1.001.050a प्रतिज्ञातं च रामेण तदा वालिवधं प्रति 1.001.050c सुग्रीवः शङ्कितश् चासीन् नित्यं वीर्येण राघवे 1.001.051a राघवः प्रत्ययार्थं तु दुन्दुभेः कायम् उत्तमम् 1.001.051c पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् 1.001.052a बिभेद च पुनः सालान् सप्तैकेन महेषुणा 1.001.052c गिरिं रसातलं चैव जनयन् प्रत्ययं तदा 1.001.053a ततः प्रीतमनास् तेन विश्वस्तः स महाकपिः 1.001.053c किष्किन्धां रामसहितो जगाम च गुहां तदा 1.001.054a ततो ऽगर्जद् धरिवरः सुग्रीवो हेमपिङ्गलः 1.001.054c तेन नादेन महता निर्जगाम हरीश्वरः 1.001.055a ततः सुग्रीववचनाद् धत्वा वालिनम् Ãhave 1.001.055c सुग्रीवम् एव तद् राज्ये राघवः प्रत्यपादयत् 1.001.056a स च सर्वान् समानीय वानरान् वानरर्षभः 1.001.056c दिशः प्रस्थापयाम् आस दिदृक्षुर् जनकात्मजाम् 1.001.057a ततो गृध्रस्य वचनात् संपातेर् हनुमान् बली 1.001.057c शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् 1.001.058a तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् 1.001.058c ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् 1.001.059a निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च 1.001.059c समाश्वास्य च वैदेहीं मर्दयाम् आस तोरणम् 1.001.060a पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतान् अपि 1.001.060c शूरम् अक्षं च निष्पिष्य ग्रहणं समुपागमत् 1.001.061a अस्त्रेणोन्मुहम् आत्मानं ज्ञात्वा पैतामहाद् वरात् 1.001.061c मर्षयन् राक्षसान् वीरो यन्त्रिणस् तान् यदृच्छया 1.001.062a ततो दग्ध्वा पुरीं लङ्काम् ऋते सीतां च मैथिलीम् 1.001.062c रामाय प्रियम् आख्यातुं पुनर् आयान् महाकपिः 1.001.063a सो ऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् 1.001.063c न्यवेदयद् अमेयात्मा दृष्टा सीतेति तत्त्वतः 1.001.064a ततः सुग्रीवसहितो गत्वा तीरं महोदधेः 1.001.064c समुद्रं क्षोभयाम् आस शरैर् आदित्यसंनिभैः 1.001.065a दर्शयाम् आस चात्मानं समुद्रः सरितां पतिः 1.001.065c समुद्रवचनाच् चैव नलं सेतुम् अकारयत् 1.001.066a तेन गत्वा पुरीं लङ्कां हत्वा रावणम् Ãhave 1.001.066c अभ्यषिञ्चत् स लङ्कायां राक्षसेन्द्रं विभीषणम् 1.001.067a कर्मणा तेन महता त्रैलोक्यं सचराचरम् 1.001.067c सदेवर्षिगणं तुष्टं राघवस्य महात्मनः 1.001.068a तथा परमसंतुष्टैः पूजितः सर्वदैवतैः 1.001.068c कृतकृत्यस् तदा रामो विज्वरः प्रमुमोद ह 1.001.069a देवताभ्यो वरान् प्राप्य समुत्थाप्य च वानरान् 1.001.069c पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा 1.001.070a नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितो ऽनघः 1.001.070c रामः सीताम् अनुप्राप्य राज्यं पुनर् अवाप्तवान् 1.001.071a प्रहृष्टमुदितो लोकस् तुष्टः पुष्टः सुधार्मिकः 1.001.071c निरायमो अरोगश् च दुर्भिक्षभयवर्जितः 1.001.072a न पुत्रमरणं के चिद् द्रक्ष्यन्ति पुरुषाः क्व चित् 1.001.072c नार्यश् चाविधवा नित्यं भविष्यन्ति पतिव्रताः 1.001.073a न वातजं भयं किं चिन् नाप्सु मज्जन्ति जन्तवः 1.001.073c न चाग्रिजं भयं किं चिद् यथा कृतयुगे तथा 1.001.074a अश्वमेधशतैर् इष्ट्वा तथा बहुसुवर्णकैः 1.001.074c गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् 1.001.075a rÃjavaæÓä शतगुणान् स्थापयिष्यति राघवः 1.001.075c चातुर्वर्ण्यं च लोके ऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति 1.001.076a दशवर्षसहस्राणि दशवर्षशतानि च 1.001.076c रामो राज्यम् उपासित्वा ब्रह्मलोकं गमिष्यति 1.001.077a इदं पवित्रं पापघ्नं पुण्यं वेदैश् च संमितम् 1.001.077c यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते 1.001.078a एतद् आख्यानम् आयुष्यं पठन् रामायणं नरः 1.001.078c सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते 1.001.079a पठन् द्विजो वागृषभत्वम् ईयात्; स्यात् क्षत्रियो भूमिपतित्वम् ÅyÃt 1.001.079c वणिग्जनः पण्यफलत्वम् ईयाज्; जनश् च शूद्रो ऽपि महत्त्वम् ÅyÃt 1.002.001a नारदस्य तु तद् वाक्यं श्रुत्वा वाक्यविशारदः 1.002.001c पूजयाम् आस धर्मात्मा सहशिष्यो महामुनिः 1.002.002a यथावत् पूजितस् तेन देवर्षिर् नारदस् तदा 1.002.002c आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसं 1.002.003a स मुहूतं गते तस्मिन् देवलोकं मुनिस् तदा 1.002.003c जगाम तमसातीरं जाह्नव्यास् त्व् अविदूरतः 1.002.004a स तु तीरं समासाद्य तमसाया महामुनिः 1.002.004c शिष्यम् आह स्थितं पार्श्वे दृष्ट्वा तीर्थम् अकर्दमम् 1.002.005a अकर्दमम् इदं तीर्थं भरद्वाज निशामय 1.002.005c रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा 1.002.006a न्यस्यतां कलशस् तात दीयतां वल्कलं मम 1.002.006c इदम् एवावगाहिष्ये तमसातीर्थम् उत्तमम् 1.002.007a एवम् उक्तो भरद्वाजो वाल्मीकेन महात्मना 1.002.007c प्रायच्छत मुनेस् तस्य वल्कलं नियतो गुरोः 1.002.008a स शिष्यहस्ताद् आदाय वल्कलं नियतेन्द्रियः 1.002.008c विचचार ह पश्यंस् तत् सर्वतो विपुलं वनम् 1.002.009a तस्याभ्याशे तु मिथुनं चरन्तम् अनपायिनम् 1.002.009c ददर्श भगवांस् तत्र क्रौञ्चयोश् चारुनिःस्वनम् 1.002.010a तस्मात् तु मिथुनाद् एकं पुमांसं पापनिश्चयः 1.002.010c जघान वैरनिलयो निषादस् तस्य पश्यतः 1.002.011a तं शोणितपरीताङ्गं वेष्टमानं महीतले 1.002.011c भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् 1.002.012a तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् 1.002.012c ऋषेर् धर्मात्मनस् तस्य कारुण्यं समपद्यत 1.002.013a ततः करुणवेदित्वाद् अधर्मो ऽयम् इति द्विजः 1.002.013c निशाम्य रुदतीं क्रौञ्चीम् इदं वचनम् अब्रवीत् 1.002.014a मा निषाद प्रतिष्ठां त्वम् अगमः शाश्वतीं समाः 1.002.014c यत् क्रौञ्चमिथुनाद् एकम् अवधीः काममोहितम् 1.002.015a तस्यैवं ब्रुवतश् चिन्ता बभूव हृदि वीक्षतः 1.002.015c शोकार्तेनास्य शकुनेः किम् इदं व्याहृतं मया 1.002.016a चिन्तयन् स महाप्राज्ञश् चकार मतिमान् मतिम् 1.002.016c शिष्यं चैवाब्रवीद् वाक्यम् इदं स मुनिपुंगवः 1.002.017a पादबद्धो ऽक्षरसमस् तन्त्रीलयसमन्वितः 1.002.017c शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा 1.002.018a शिष्यस् तु तस्य ब्रुवतो मुनेर् वाक्यम् अनुत्तमम् 1.002.018c प्रतिजग्राह संहृष्टस् तस्य तुष्टो ऽभवद् गुरुः 1.002.019a सो ऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि 1.002.019c तम् एव चिन्तयन्न् अर्थम् उपावर्तत वै मुनिः 1.002.020a भरद्वाजस् ततः शिष्यो विनीतः श्रुतवान् गुरोः 1.002.020c कलशं पूर्णम् आदाय पृष्ठतो ऽनुजगाम ह 1.002.021a स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् 1.002.021c उपविष्टः कथाश् चान्याश् चकार ध्यानम् आस्थितः 1.002.022a आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः 1.002.022c चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम् 1.002.023a वाल्मीकिर् अथ तं दृष्ट्वा सहसोत्थाय वाग् यतः 1.002.023c präjali÷ प्रयतो भूत्वा तस्थौ परमविस्मितः 1.002.024a पूजयाम् आस तं देवं पाद्यार्घ्यासनवन्दनैः 1.002.024c प्रणम्य विधिवच् चैनं पृष्ट्वानामयम् अव्ययम् 1.002.025a अथोपविश्य भगवान् आसने परमार्चिते 1.002.025c वाल्मीकये महर्षये संदिदेशासनं ततः 1.002.026a उपविष्टे तदा तस्मिन् साक्षाल् लोकपितामहे 1.002.026c तद् गतेनैव मनसा वाल्मीकिर् ध्यानम् आस्थितः 1.002.027a पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना 1.002.027c यस् तादृशं चारुरवं क्रौञ्चं हन्याद् अकारणात् 1.002.028a शोचन्न् एव मुहुः क्रौञ्चीम् उपश्लोकम् इमं पुनः 1.002.028c जगाव् अन्तर्गतमना भूत्वा शोकपरायणः 1.002.029a तम् उवाच ततो ब्रह्मा प्रहसन् मुनिपुंगवम् 1.002.029c श्लोक एव त्वया बद्धो नात्र कार्या विचारणा 1.002.030a मच्छन्दाद् एव ते ब्रह्मन् प्रवृत्तेयं सरस्वती 1.002.030c रामस्य चरितं कृत्स्नं कुरु त्वम् ऋषिसत्तम 1.002.031a धर्मात्मनो गुणवतो लोके रामस्य धीमतः 1.002.031c वृत्तं कथय धीरस्य यथा ते नारदाच् छ्रुतम् 1.002.032a रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः 1.002.032c रामस्य सह सौमित्रे राक्षसानां च सर्वशः 1.002.033a वैदेह्याश् चैव यद् वृत्तं प्रकाशं यदि वा रहः 1.002.033c तच् चाप्य् अविदितं सर्वं विदितं ते भविष्यति 1.002.034a न ते वाग् अनृता काव्ये का चिद् अत्र भविष्यति 1.002.034c कुरु राम कथां पुण्यां श्लोकबद्धां मनोरमाम् 1.002.035a यावत् स्थास्यन्ति गिरयः सरितश् च महीतले 1.002.035c तावद् रामायणकथा लोकेषु प्रचरिष्यति 1.002.036a यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति 1.002.036c तावद् ऊर्ध्वम् अधश् च त्वं मल्लोकेषु निवत्स्यसि 1.002.037a इत्य् उक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत 1.002.037c ततः सशिष्यो वाल्मीकिर् मुनिर् विस्मयम् आययौ 1.002.038a तस्य शिष्यास् ततः सर्वे जगुः श्लोकम् इमं पुनः 1.002.038c मुहुर् मुहुः प्रीयमाणाः प्राहुश् च भृशविस्मिताः 1.002.039a समाक्षरैश् चतुर्भिर् यः पादैर् गीतो महर्षिणा 1.002.039c सो ऽनुव्याहरणाद् भूयः शोकः श्लोकत्वम् आगतः 1.002.040a तस्य बुद्धिर् इयं जाता वाल्मीकेर् भावितात्मनः 1.002.040c कृत्स्नं रामायणं काव्यम् ईदृशैः करवाण्य् अहम् 1.002.041a उदारवृत्तार्थपदैर् मनोरमैस्; तदास्य रामस्य चकार कीर्तिमान् 1.002.041c समाक्षरैः श्लोकशतैर् यशस्विनो; यशस्करं काव्यम् उदारधीर् मुनिः 1.003.001a श्रुत्वा वस् तु समग्रं तद् धर्मात्मा धर्मसंहितम् 1.003.001c व्यक्तम् अन्वेषते भूयो यद् वृत्तं तस्य धीमतः 1.003.002a उपस्पृश्योदकं संयन् मुनिः स्थित्वा k­täjali÷ 1.003.002c प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् 1.003.003a जन्म रामस्य सुमहद् वीर्यं सर्वानुकूलताम् 1.003.003c लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् 1.003.004a नानाचित्राः कथाश् चान्या विश्वामित्रसहायने 1.003.004c जानक्याश् च विवाहं च धनुषश् च विभेदनम् 1.003.005a रामरामविवादं च गुणान् दाशरथेस् तथा 1.003.005c तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् 1.003.006a व्याघातं चाभिषेकस्य रामस्य च विवासनम् 1.003.006c राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् 1.003.007a प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् 1.003.007c निषादाधिपसंवादं सूतोपावर्तनं तथा 1.003.008a गङ्गायाश् चाभिसंतारं भरद्वाजस्य दर्शनम् 1.003.008c भरद्वाजाभ्यनुज्ञानाच् चित्रकूटस्य दर्शनम् 1.003.009a वास्तुकर्मनिवेशं च भरतागमनं तथा 1.003.009c प्रसादनं च रामस्य पितुश् च सलिलक्रियाम् 1.003.010a पादुकाग्र्याभिषेकं च नन्दिग्राम निवासनम् 1.003.010c दण्डकारण्यगमनं सुतीक्ष्णेन समागमम् 1.003.011a अनसूयासमस्यां च अङ्गरागस्य चार्पणम् 1.003.011c शूर्पणख्याश् च संवादं विरूपकरणं तथा 1.003.012a वधं खरत्रिशिरसोर् उत्थानं रावणस्य च 1.003.012c मारीचस्य वधं चैव वैदेह्या हरणं तथा 1.003.013a राघवस्य विलापं च गृध्रराजनिबर्हणम् 1.003.013c कबन्धदर्शनं चैव पम्पायाश् चापि दर्शनम् 1.003.014a शर्बर्या दर्शनं चैव हनूमद्दर्शनं तथा 1.003.014c विलापं चैव पम्पायां राघवस्य महात्मनः 1.003.015a ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् 1.003.015c प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् 1.003.016a वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् 1.003.016c ताराविलापसमयं वर्षरात्रिनिवासनम् 1.003.017a कोपं राघवसिंहस्य बलानाम् उपसंग्रहम् 1.003.017c दिशः प्रस्थापनं चैव पृथिव्याश् च निवेदनम् 1.003.018a अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् 1.003.018c प्रायोपवेशनं चैव संपातेश् चापि दर्शनम् 1.003.019a पर्वतारोहणं चैव सागरस्य च लङ्घनम् 1.003.019c रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् 1.003.020a आपानभूमिगमनम् अवरोधस्य दर्शनम् 1.003.020c अशोकवनिकायानं सीतायाश् चापि दर्शनम् 1.003.021a अभिज्ञानप्रदानं च सीतायाश् चापि bhëaïam 1.003.021c राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् 1.003.022a मणिप्रदानं सीताया वृक्षभङ्गं तथैव च 1.003.022c राक्षसीविद्रवं चैव किंकराणां निबर्हणम् 1.003.023a ग्रहणं वायुसूनोश् च लङ्कादाहाभिगर्जनम् 1.003.023c प्रतिप्लवनम् एवाथ मधूनां हरणं तथा 1.003.024a राघवाश्वासनं चैव मणिनिर्यातनं तथा 1.003.024c संगमं च समुद्रस्य नलसेतोश् च बन्धनम् 1.003.025a प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् 1.003.025c विभीषणेन संसर्गं वधोपायनिवेदनम् 1.003.026a कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् 1.003.026c रावणस्य विनाशं च सीतावाप्तिम् अरेः पुरे 1.003.027a बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम् 1.003.027c अयोध्यायाश् च गमनं भरतेन समागमम् 1.003.028a रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् 1.003.028c svarëÂrara¤janaæ चैव वैदेह्याश् च विसर्जनम् 1.003.029a अनागतं च यत् किं चिद् रामस्य वसुधातले 1.003.029c तच् चकारोत्तरे काव्ये वाल्मीकिर् भगवान् ऋषिः 1.004.001a प्राप्तराज्यस्य रामस्य वाल्मीकिर् भगवान् ऋषिः 1.004.001c चकार चरितं कृत्स्नं विचित्रपदम् आत्मवान् 1.004.002a कृत्वा तु तन् महाप्राज्ञः सभविष्यं सहोत्तरम् 1.004.002c चिन्तयाम् आस को न्व् एतत् प्रयुञ्जीयाद् इति प्रभुः 1.004.003a तस्य चिन्तयमानस्य महर्षेर् भावितात्मनः 1.004.003c अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ 1.004.004a कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ 1.004.004c भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ 1.004.005a स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ 1.004.005c वेदोपबृह्मणार्थाय ताव् अग्राहयत प्रभुः 1.004.006a काव्यं रामायणं कृत्स्नं सीतायाश् चरितं महत् 1.004.006c पौलस्त्य वधम् इत्य् एव चकार चरितव्रतः 1.004.007a पाठ्ये गेये च मधुरं प्रमाणैस् त्रिभिर् अन्वितम् 1.004.007c जातिभिः सप्तभिर् युक्तं तन्त्रीलयसमन्वितम् 1.004.008a हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः 1.004.008c बीभत्सादिरसैर् युक्तं काव्यम् एतद् अगायताम् 1.004.009a तौ तु गान्धर्वतत्त्वज्ञौ स्थान मूर्च्छन कोविदौ 1.004.009c भ्रातरौ स्वरसंपन्नौ गन्धर्वाव् इव रूपिणौ 1.004.010a रूपलक्षणसंपन्नौ madhurasvarabhëiïau 1.004.010c बिम्बाद् इवोद्धृतौ बिम्बौ रामदेहात् तथापरौ 1.004.011a तौ राजपुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम् 1.004.011c वाचो विधेयं तत् सर्वं कृत्वा काव्यम् अनिन्दितौ 1.004.012a ऋषीणां च द्विजातीनां साधूनां च समागमे 1.004.012c यथोपदेशं तत्त्वज्ञौ जगतुस् तौ समाहितौ 1.004.012e महात्मानौ महाभागौ सर्वलक्षणलक्षितौ 1.004.013a तौ कदा चित् समेतानाम् ऋषीणां भावितात्मनाम् 1.004.013c आसीनानां समीपस्थाव् इदं काव्यम् अगायताम् 1.004.014a तच् छ्रुत्वा मुनयः सर्वे bëpaparyÃkulek«aïÃ÷ 1.004.014c साधु साध्व् इत्य् ताव् ऊचतुः परं विस्मयम् आगताः 1.004.015a ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः 1.004.015c प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ 1.004.016a अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः 1.004.016c चिरनिर्वृत्तम् अप्य् एतत् प्रत्यक्षम् इव दर्शितम् 1.004.017a प्रविश्य ताव् उभौ सुष्ठु तदा भावम् अगायताम् 1.004.017c सहितौ मधुरं रक्तं संपन्नं स्वरसंपदा 1.004.018a एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर् महर्षिभिः 1.004.018c संरक्ततरम् अत्यर्थं मधुरं ताव् अगायताम् 1.004.019a प्रीतः कश् चिन् मुनिस् ताभ्यां संस्थितः कलशं ददौ 1.004.019c प्रसन्नो वल्कलं कश् चिद् ददौ ताभ्यां महायशाः 1.004.020a आश्चर्यम् इदम् आख्यानं मुनिना संप्रकीर्तितम् 1.004.020c परं कवीनाम् आधारं समाप्तं च यथाक्रमम् 1.004.021a प्रशस्यमानौ सर्वत्र कदा चित् तत्र गायकौ 1.004.021c रथ्यासु राजमार्गेषु ददर्श भरताग्रजः 1.004.022a स्ववेश्म चानीय ततो भ्रातरौ सकुशीलवौ 1.004.022c पूजयाम् आस पूजार्हौ रामः शत्रुनिबर्हणः 1.004.023a आसीनः käcane दिव्ये स च सिंहासने प्रभुः 1.004.023c उपोपविष्टैः सचिवैर् भ्रातृभिश् च परंतपः 1.004.024a दृष्ट्वा तु रूपसंपन्नौ ताव् उभौ वीणिनौ ततः 1.004.024c उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा 1.004.025a श्रूयताम् इदम् आख्यानम् अनयोर् देववर्चसोः 1.004.025c विचित्रार्थपदं सम्यग् गायतोर् मधुरस्वरम् 1.004.026a इमौ मुनी पार्थिवलक्ष्मणान्वितौ; कुशीलवौ चैव महातपस्विनौ 1.004.026c ममापि तद् भूतिकरं प्रचक्षते; महानुभावं चरितं निबोधत 1.004.027a ततस् तु तौ रामवचः प्रचोदिताव्; अगायतां मार्गविधानसंपदा 1.004.027c स चापि रामः परिषद्गतः शनैर्; बुभूषयासक्तमना बभूव 1.005.001a सर्वापूर्वम् इयं येषाम् आसीत् कृत्स्ना वसुंधरा 1.005.001c प्रजापतिम् उपादाय नृपाणां जयशालिनाम् 1.005.002a येषां स सगरो नाम सागरो येन खानितः 1.005.002c षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् 1.005.003a इक्ष्वाकूणाम् इदं तेषां राज्ञां वंशे महात्मनाम् 1.005.003c महद् उत्पन्नम् आख्यानं रामायणम् इति श्रुतम् 1.005.004a तद् इदं वर्तयिष्यामि सर्वं निखिलम् आदितः 1.005.004c धर्मकामार्थसहितं श्रोतव्यम् अनसूयया 1.005.005a कोसलो नाम मुदितः स्फीतो जनपदो महान् 1.005.005c निविष्टः सरयूतीरे प्रभूतधनधान्यवान् 1.005.006a अयोध्या नाम नगरी तत्रासील् लोकविश्रुता 1.005.006c मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् 1.005.007a आयता दश च द्वे च योजनानि महापुरी 1.005.007c श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा 1.005.008a राजमार्गेण महता सुविभक्तेन शोभिता 1.005.008c मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः 1.005.009a तां तु राजा दशरथो mahÃrëÂravivardhana÷ 1.005.009c पुरीम् आवासयाम् आस दिवि देवपतिर् यथा 1.005.010a कपाटतोरणवतीं सुविभक्तान्तरापणाम् 1.005.010c सर्वयन्त्रायुधवतीम् उपेतां सर्वशिल्पिभिः 1.005.011a सूतमागधसंबाधां श्रीमतीम् अतुलप्रभाम् 1.005.011c उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् 1.005.012a वधूनाटकसङ्घैश् च संयुक्तां सर्वतः पुरीम् 1.005.012c उद्यानाम्रवणोपेतां महतीं सालमेखलाम् 1.005.013a दुर्गगम्भीरपरिघां दुर्गाम् अन्यैर् दुरासदाम् 1.005.013c वाजिवारणसंपूर्णां गोभिर् उष्ट्रैः खरैस् तथा 1.005.014a सामन्तराजसङ्घैश् च बलिकर्मभिर् आवृताम् 1.005.014c नानादेशनिवासैश् च वणिग्भिर् उपशोभिताम् 1.005.015a प्रसादै रत्नविकृतैः पर्वतैर् उपशोभिताम् 1.005.015c कूटागारैश् च संपूर्णाम् इन्द्रस्येवामरावतीम् 1.005.016a चित्राम् अष्टापदाकारां वरनारीगणैर् युताम् 1.005.016c सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् 1.005.017a g­hagìhÃm अविच्छिद्रां समभूमौ निवेशिताम् 1.005.017c शालितण्डुलसंपूर्णाम् इक्षुकाण्डरसोदकाम् 1.005.018a दुन्दुभीभिर् मृदङ्गैश् च वीणाभिः पणवैस् तथा 1.005.018c नादितां भृशम् अत्यर्थं पृथिव्यां ताम् अनुत्तमाम् 1.005.019a विमानम् इव सिद्धानां तपसाधिगतं दिवि 1.005.019c सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् 1.005.020a ये च बाणैर् न विध्यन्ति विविक्तम् अपरापरम् 1.005.020c शब्दवेध्यं च विततं लघुहस्ता विशारदाः 1.005.021a सिंहव्याघ्रवराहाणां मत्तानां नदतां वने 1.005.021c हन्तारो निशितैः शस्त्रैर् बलाद् बाहुबलैर् अपि 1.005.022a तादृशानां सहस्रैस् ताम् अभिपूर्णां महारथैः 1.005.022c पुरीम् आवासयाम् आस राजा दशरथस् तदा 1.005.023a ताम् अग्निमद्भिर् गुणवद्भिर् आवृतां; द्विजोत्तमैर् वेदषडङ्गपारगैः 1.005.023c सहस्रदैः सत्यरतैर् महात्मभिर्; महर्षिकल्पैर् ऋषिभिश् च केवलैः 1.006.001a पुर्यां तस्याम् अयोध्यायां वेदवित् सर्वसंग्रहः 1.006.001c दीर्घदर्शी महातेजाः पौरजानपदप्रियः 1.006.002a इक्ष्वाकूणाम् अतिरथो यज्वा धर्मरतो वशी 1.006.002c महर्षिकल्पो राजर्षिस् त्रिषु लोकृषु विश्रुतः 1.006.003a बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः 1.006.003c धनैश् च संचयैश् चान्यैः शक्रवैश्रवणोपमः 1.006.004a यथा मनुर् महातेजा लोकस्य परिरक्षिता 1.006.004c तथा दशरथो राजा वसञ् जगद् अपालयत् 1.006.005a तेन सत्याभिसंधेन त्रिवर्गम् अनुतिष्ठता 1.006.005c पालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती 1.006.006a तस्मिन् पुरवरे हृष्टा धर्मात्मना बहु श्रुताः 1.006.006c नरास् तुष्टाधनैः स्वैः स्वैर् अलुब्धाः सत्यवादिनः 1.006.007a नाल्पसंनिचयः कश् चिद् आसीत् तस्मिन् पुरोत्तमे 1.006.007c कुटुम्बी यो ह्य् असिद्धार्थो ऽगवाश्वधनधान्यवान् 1.006.008a कामी वा न कदर्यो वा नृशंसः पुरुषः क्व चित् 1.006.008c द्रष्टुं शक्यम् अयोध्यायां नाविद्वान् न च नास्तिकः 1.006.009a सर्वे नराश् च नार्यश् च धर्मशीलाः सुसंयताः 1.006.009c मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः 1.006.010a नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् 1.006.010c नामृष्टो नानुलिप्ताङ्गो नासुगन्धश् च विद्यते 1.006.011a नामृष्टभोजी नादाता नाप्य् अनङ्गदनिष्कधृक् 1.006.011c नाहस्ताभरणो वापि दृश्यते नाप्य् अनात्मवान् 1.006.012a नानाहिताग्निर् नायज्वा विप्रो नाप्य् असहस्रदः 1.006.012c कश् चिद् आसीद् अयोध्यायां न च निर्वृत्तसंकरः 1.006.013a स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः 1.006.013c दानाध्ययनशीलाश् च संयताश् च प्रतिग्रहे 1.006.014a न नास्तिको नानृतको न कश् चिद् अबहुश्रुतः 1.006.014c नासूयको न चाशक्तो नाविद्वान् विद्यते तदा 1.006.015a न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश् चन 1.006.015c कश् चिन् नरो वा नारी वा नाश्रीमान् नाप्य् अरूपवान् 1.006.015e द्रष्टुं शक्यम् अयोध्यायां नापि राजन्यभक्तिमान् 1.006.016a वर्णेष्व् अग्र्यचतुर्थेषु देवतातिथिपूजकाः 1.006.016c दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः 1.006.017a क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रम् अनुव्रताः 1.006.017c शूद्राः स्वधर्मनिरतास् त्रीन् वर्णान् उपचारिणः 1.006.018a सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता 1.006.018c यथा पुरस्तान् मनुना मानवेन्द्रेण धीमता 1.006.019a योधानाम् अग्निकल्पानां पेशलानाम् अमर्षिणाम् 1.006.019c संपूर्णाकृतविद्यानां गुहाकेसरिणाम् इव 1.006.020a काम्बोजविषये जातैर् बाह्लीकैश् च हयोत्तमैः 1.006.020c वनायुजैर् नदीजैश् च पूर्णाहरिहयोपमैः 1.006.021a विन्ध्यपर्वपजैर् मत्तैः पूर्णा हैमवतैर् अपि 1.006.021c मदान्वितैर् अतिबलैर् मातङ्गैः पर्वतोपमैः 1.006.022a अञ्जनाद् अपि निष्क्रान्तैर् वामनाद् अपि च द्विपैः 1.006.022c भद्रमन्द्रैर् भद्रमृगैर् मृगमन्द्रैश् च सा पुरी 1.006.023a नित्यमत्तैः सदा पूर्णा नागैर् अचलसंनिभैः 1.006.023c सा योजने च द्वे भूयः सत्यनामा प्रकाशते 1.006.024a तां सत्यनामां दृढतोरणार्गलाम्; गृहैर् विचित्रैर् उपशोभितां ÓivÃm 1.006.024c पुरीम् अयोध्यां नृसहस्रसंकुलां; शशास वै शक्रसमो महीपतिः 1.007.001a अष्टौ बभूवुर् वीरस्य तस्यामात्या यशस्विनः 1.007.001c शुचयश् चानुरक्ताश् च राजकृत्येषु नित्यशः 1.007.002a धृष्टिर् जयन्तो विजयः सिद्धार्थो अर्थसाधकः 1.007.002c अशोको मन्त्रपालश् च सुमन्त्रश् cëÂamo ऽभवत् 1.007.003a ऋत्विजौ द्वाव् अभिमतौ तस्यास्ताम् ऋषिसत्तमौ 1.007.003c वसिष्ठो वामदेवश् च मन्त्रिणश् च तथापरे 1.007.004a श्रीमन्तश् च महात्मानः शास्त्रज्ञा दृढविक्रमाः 1.007.004c कीर्तिमन्तः प्रणिहिता यथा वचनकारिणः 1.007.005a तेजःक्षमायशःप्राप्ताः smitapÆrvÃbhibhëiïa÷ 1.007.005c क्रोधात् कामार्थहेतोर् वा न ब्रूयुर् अनृतं वचः 1.007.006a तेषाम् अविदितं किं चित् स्वेषु नास्ति परेषु वा 1.007.006c क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् 1.007.007a कुशला व्यवहारेषु सौहृदेषु परीक्षिताः 1.007.007c प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्व् अपि 1.007.008a कोशसंग्रहणे युक्ता बलस्य च परिग्रहे 1.007.008c अहितं चापि पुरुषं न विहिंस्युर् अदूषकम् 1.007.009a वीरांश् च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः 1.007.009c शुचीनां रक्षितारश् च नित्यं विषयवासिनाम् 1.007.010a ब्रह्मक्षत्रम् अहिंसन्तस् ते कोशं समपूरयन् 1.007.010c सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् 1.007.011a शुचीनाम् एकबुद्धीनां सर्वेषां संप्रजानताम् 1.007.011c नासीत् पुरे वा rëÂre वा मृषावादी नरः क्व चित् 1.007.012a कश् चिन् न दुष्टस् तत्रासीत् परदाररतिर् नरः 1.007.012c प्रशान्तं सर्वम् एवासीद् rëÂraæ पुरवरं च तत् 1.007.013a सुवाससः सुवेशाश् च ते च सर्वे सुशीलिनः 1.007.013c हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा 1.007.014a गुरौ गुणगृहीताश् च प्रख्याताश् च पराक्रमैः 1.007.014c विदेशेष्व् अपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् 1.007.015a ईदृशैस् तैर् अमात्यैस् तु राजा दशरथो ऽनघः 1.007.015c उपपन्नो गुणोपेतैर् अन्वशासद् वसुंधराम् 1.007.016a अवेक्षमाणश् चारेण प्रजा धर्मेण रञ्जयन् 1.007.016c नाध्यगच्छद् विशिष्टं वा तुल्यं वा शत्रुम् आत्मनः 1.007.017a तैर् मन्त्रिभिर् मन्त्रहितैर् निविष्टैर्; वृतो ऽनुरक्तैः कुशलैः समर्थैः 1.007.017c स पार्थिवो दीप्तिम् अवाप युक्तस्; तेजोमयैर् गोभिर् इवोदितो ऽर्कः 1.008.001a तस्य त्व् एवं प्रभावस्य धर्मज्ञस्य महात्मनः 1.008.001c सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः 1.008.002a चिन्तयानस्य तस्यैवं बुद्धिर् आसीन् महात्मनः 1.008.002c सुतार्थं वाजिमेधेन किमर्थं न यजाम्य् अहम् 1.008.003a स निश्चितां मतिं कृत्वा यष्टव्यम् इति बुद्धिमान् 1.008.003c मन्त्रिभिः सह धर्मात्मा सर्वैर् एव कृतात्मभिः 1.008.004a ततो ऽब्रवीद् इदं राजा सुमन्त्रं मन्त्रिसत्तमम् 1.008.004c शीघ्रम् आनय मे सर्वान् गुरूंस् तान् सपुरोहितान् 1.008.005a एतच् छ्रुत्वा रहः सूतो राजानम् इदम् अब्रवीत् 1.008.005c ऋत्विग्भिर् उपदिष्टो ऽयं पुरावृत्तो मया श्रुतः 1.008.006a सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् 1.008.006c ऋषीणां संनिधौ राजंस् तव पुत्रागमं प्रति 1.008.007a काश्यपस्य तु पुत्रो ऽस्ति विभाण्डक इति श्रुतः 1.008.007c ऋष्यशृङ्ग इति ख्यातस् तस्य पुत्रो भविष्यति 1.008.008a स वने नित्यसंवृद्धो मुनिर् वनचरः सदा 1.008.008c नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् 1.008.009a द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः 1.008.009c लोकेषु प्रथितं राजन् विप्रैश् च कथितं सदा 1.008.010a तस्यैवं वर्तमानस्य कालः समभिवर्तत 1.008.010c अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् 1.008.011a एतस्मिन्न् एव काले तु रोमपादः प्रतापवान् 1.008.011c अङ्गेषु प्रथिता राजा भविष्यति महाबलः 1.008.012a तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा 1.008.012c अनावृष्टिः सुघोरा वै सर्वभूतभयावहा 1.008.013a अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः 1.008.013c brÃhmaïä श्रुतवृद्धांश् च समानीय प्रवक्ष्यति 1.008.014a भवन्तः श्रुतधर्माणो लोके चारित्रवेदिनः 1.008.014c समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् 1.008.015a वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः 1.008.015c विभाण्डकसुतं राजन् सर्वोपायैर् इहानय 1.008.016a आनाय्य च महीपाल ऋष्यशृङ्गं सुसत्कृतम् 1.008.016c प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः 1.008.017a तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते 1.008.017c केनोपायेन वै शक्यम् इहानेतुं स वीर्यवान् 1.008.018a ततो राजा विनिश्चित्य सह मन्त्रिभिर् आत्मवान् 1.008.018c पुरोहितम् अमात्यांश् च प्रेषयिष्यति सत्कृतान् 1.008.019a ते तु राज्ञो वचः श्रुत्वा व्यथिता वनताननाः 1.008.019c न गच्छेम ऋषेर् भीता अनुनेष्यन्ति तं नृपम् 1.008.020a वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश् च तान् क्षमान् 1.008.020c आनेष्यामो वयं विप्रं न च दोषो भविष्यति 1.008.021a एवम् अङ्गाधिपेनैव गणिकाभिर् ऋषेः सुतः 1.008.021c आनीतो ऽवर्षयद् देवः शान्ता चास्मै प्रदीयते 1.008.022a ऋष्यशृङ्गस् तु जामाता पुत्रांस् तव विधास्यति 1.008.022c सनत्कुमारकथितम् एतावद् व्याहृतं मया 1.008.023a अथ हृष्टो दशरथः सुमन्त्रं pratyabhëata 1.008.023c यथर्ष्यशृङ्गस् त्व् आनीतो विस्तरेण त्वयोच्यताम् 1.009.001a सुमन्त्रश् चोदितो राज्ञा प्रोवाचेदं वचस् तदा 1.009.001c यथर्ष्यशृङ्गस् त्व् आनीतः शृणु मे मन्त्रिभिः सह 1.009.002a रोमपादम् उवाचेदं सहामात्यः पुरोहितः 1.009.002c उपायो निरपायो ऽयम् अस्माभिर् अभिचिन्तितः 1.009.003a ऋष्यशृङ्गो वनचरस् तपःस्वाध्यायने रतः 1.009.003c अनभिज्ञः स नारीणां विषयाणां सुखस्य च 1.009.004a इन्द्रियार्थैर् अभिमतैर् नरचित्त प्रमाथिभिः 1.009.004c पुरम् आनाययिष्यामः क्षिप्रं चाध्यवसीयताम् 1.009.005a गणिकास् तत्र गच्छन्तु रूपवत्यः स्वलंकृताः 1.009.005c प्रलोभ्य विविधोपायैर् आनेष्यन्तीह सत्कृताः 1.009.006a श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् 1.009.006c पुरोहितो मन्त्रिणश् च तथा चक्रुश् च ते तदा 1.009.007a वारमुख्यास् तु तच् छ्रुत्वा वनं प्रविविशुर् महत् 1.009.007c आश्रमस्याविदूरे ऽस्मिन् यत्नं कुर्वन्ति दर्शने 1.009.008a ऋषिपुत्रस्य घोरस्य नित्यम् आश्रमवासिनः 1.009.008c पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात् 1.009.009a न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना 1.009.009c स्त्री वा पुमान् वा यच् चान्यत् सत्त्वं नगर rëÂrajam 1.009.010a ततः कदा चित् तं देशम् आजगाम यदृच्छया 1.009.010c विभाण्डकसुतस् तत्र ताश् चापश्यद् वराङ्गनाः 1.009.011a ताश् चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः 1.009.011c ऋषिपुत्रम् उपागम्य सर्वा वचनम् अब्रुवन् 1.009.012a कस् त्वं किं वर्तसे ब्रह्मञ् ज्ञातुम् इच्छामहे वयम् 1.009.012c एकस् त्वं विजने घोरे वने चरसि शंस नः 1.009.013a अदृष्टरूपास् तास् तेन काम्यरूपा वने स्त्रियः 1.009.013c हार्दात् तस्य मतिर् जाता आख्यातुं पितरं स्वकम् 1.009.014a पिता विभाण्डको ऽस्माकं तस्याहं सुत औरसः 1.009.014c ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि 1.009.015a इहाश्रमपदो ऽस्माकं समीपे शुभदर्शनाः 1.009.015c करिष्ये वो ऽत्र पूजां वै सर्वेषां विधिपूर्वकम् 1.009.016a ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिर् आस वै 1.009.016c तद् आश्रमपदं द्रष्टुं जग्मुः सर्वाश् च तेन ह 1.009.017a गतानां तु ततः पूजाम् ऋषिपुत्रश् चकार ह 1.009.017c इदम् अर्घ्यम् इदं पाद्यम् इदं मूलं फलं च नः 1.009.018a प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः 1.009.018c ऋषेर् भीताश् च शीघ्रं तु गमनाय मतिं दधुः 1.009.019a अस्माकम् अपि मुख्यानि फलानीमानि वै द्विज 1.009.019c गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् 1.009.020a ततस् तास् तं समालिङ्ग्य सर्वा हर्षसमन्विताः 1.009.020c मोदकान् प्रददुस् तस्मै भक्ष्यांश् च vividhä शुभान् 1.009.021a तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते 1.009.021c अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् 1.009.022a आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च 1.009.022c गच्छन्ति स्मापदेशात् ता भीतास् तस्य पितुः स्त्रियः 1.009.023a गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः 1.009.023c अस्वस्थहृदयश् चासीद् दुःखं स्म परिवर्तते 1.009.024a ततो ऽपरेद्युस् तं देशम् आजगाम स वीर्यवान् 1.009.024c मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः 1.009.025a दृष्ट्वैव च तदा विप्रम् आयान्तं हृष्ट मानसाः 1.009.025c उपसृत्य ततः सर्वास् तास् तम् ऊचुर् इदं वचः 1.009.026a एह्य् आश्रमपदं सौम्य अस्माकम् इति चाब्रुवन् 1.009.026c तत्राप्य् एष विधिः श्रीमान् विशेषेण भविष्यति 1.009.027a श्रुत्वा तु वचनं तासां सर्वासां हृदयंगमम् 1.009.027c गमनाय मतिं चक्रे तं च निन्युस् तदा स्त्रियः 1.009.028a तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि 1.009.028c ववर्ष सहसा देवो जगत् प्रह्लादयंस् तदा 1.009.029a वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः 1.009.029c प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः 1.009.030a अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः 1.009.030c वव्रे प्रसादं विप्रेन्द्रान् मा विप्रं मन्युर् आविशेत् 1.009.031a अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि 1.009.031c शान्तां शान्तेन मनसा राजा हर्षम् अवाप सः 1.009.032a एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः 1.009.032c ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया 1.010.001a भूय एव च राजेन्द्र शृणु मे वचनं हितम् 1.010.001c यथा स देवप्रवरः कथयाम् आस बुद्धिमान् 1.010.002a इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः 1.010.002c राजा दशरथो नाम्ना श्रीमान् सत्यप्रतिश्रवः 1.010.003a अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति 1.010.003c कन्या चास्य महाभागा शान्ता नाम भविष्यति 1.010.004a पुत्रस् त्व् अङ्गस्य राज्ञस् तु रोमपाद इति श्रुतः 1.010.004c तं स राजा दशरथो गमिष्यति महायशाः 1.010.005a अनपत्यो ऽस्मि धर्मात्मञ् शान्ता भार्या मम क्रतुम् 1.010.005c आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च 1.010.006a श्रुत्वा राज्ञो ऽथ तद् वाक्यं मनसा स विचिन्त्य च 1.010.006c प्रदास्यते पुत्रवन्तं शान्ता भर्तारम् आत्मवान् 1.010.007a प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः 1.010.007c आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना 1.010.008a तं च राजा दशरथो यष्टुकामः k­täjali÷ 1.010.008c ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् 1.010.009a यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः 1.010.009c लभते च स तं कामं द्विज मुख्याद् विशां पतिः 1.010.010a पुत्राश् चास्य भविष्यन्ति चत्वारो ऽमितविक्रमाः 1.010.010c वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः 1.010.011a एवं स देवप्रवरः पूर्वं कथितवान् कथाम् 1.010.011c सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः 1.010.012a स त्वं पुरुषशार्दूल तम् आनय सुसत्कृतम् 1.010.012c स्वयम् एव महाराज गत्वा सबलवाहनः 1.010.013a अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च 1.010.013c सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः 1.010.014a वनानि सरितश् चैव व्यतिक्रम्य शनैः शनैः 1.010.014c अभिचक्राम तं देशं यत्र वै मुनिपुंगवः 1.010.015a आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् 1.010.015c ऋषिपुत्रं ददर्शादौ दीप्यमानम् इवानलम् 1.010.016a ततो राजा यथान्यायं पूजां चक्रे विशेषतः 1.010.016c सखित्वात् तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना 1.010.017a रोमपादेन चाख्यातम् ऋषिपुत्राय धीमते 1.010.017c सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत् 1.010.018a एवं सुसत्कृतस् तेन सहोषित्वा नरर्षभः 1.010.018c saptëÂadivasÃn राजा राजानम् इदम् अब्रवीत् 1.010.019a शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते 1.010.019c मदीयं नगरं यातु कार्यं हि महद् उद्यतम् 1.010.020a तथेति राजा संश्रुत्य गमनं तस्य धीमतः 1.010.020c उवाच वचनं विप्रं गच्छ त्वं सह भार्यया 1.010.021a ऋषिपुत्रः प्रतिश्रुत्य तथेत्य् आह नृपं तदा 1.010.021c स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया 1.010.022a ताव् anyonyäjaliæ कृत्वा स्नेहात् संश्लिष्य चोरसा 1.010.022c ननन्दतुर् दशरथो रोमपादश् च वीर्यवान् 1.010.023a ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः 1.010.023c पौरेभ्यः प्रेषयाम् आस दूतान् वै शीघ्रगामिनः 1.010.023e क्रियतां नगरं सर्वं क्षिप्रम् एव स्वलंकृतम् 1.010.024a ततः प्रहृष्टाः पौरास् ते श्रुत्वा राजानम् आगतम् 1.010.024c तथा प्रचक्रुस् तत् सर्वं राज्ञा यत् प्रेषितं तदा 1.010.025a ततः स्वलंकृतं राजा नगरं प्रविवेश ह 1.010.025c शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् 1.010.026a ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् 1.010.026c प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा 1.010.027a अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः 1.010.027c कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् 1.010.028a अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् 1.010.028c सह भर्त्रा विशालाक्षीं प्रीत्यानन्दम् उपागमन् 1.010.029a पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः 1.010.029c उवास तत्र सुखिता कं चित् कालं सह द्विजा 1.011.001a ततः काले बहुतिथे कस्मिंश् चित् सुमनोहरे 1.011.001c वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनो ऽभवत् 1.011.002a ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् 1.011.002c यज्ञाय वरयाम् आस संतानार्थं कुलस्य च 1.011.003a तथेति च स राजानम् उवाच च सुसत्कृतः 1.011.003c संभाराः संभ्रियन्तां ते तुरगश् च विमुच्यताम् 1.011.004a ततो राजाब्रवीद् वाक्यं सुमन्त्रं मन्त्रिसत्तमम् 1.011.004c सुमन्त्रावाहय क्षिप्रम् ऋत्विजो ब्रह्मवादिनः 1.011.005a ततः सुमन्त्रस् त्वरितं गत्वा त्वरितविक्रमः 1.011.005c समानयत् स तान् विप्रान् समस्तान् वेदपारगान् 1.011.006a सुयज्ञं वामदेवं च जाबालिम् अथ काश्यपम् 1.011.006c पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः 1.011.007a तान् पूजयित्वा धर्मात्मा राजा दशरथस् तदा 1.011.007c इदं धर्मार्थसहितं श्लक्ष्णं वचनम् अब्रवीत् 1.011.008a मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् 1.011.008c तदर्थं हयमेधेन यक्ष्यामीति मतिर् मम 1.011.009a तद् अहं यष्टुम् इच्छामि शास्त्रदृष्टेन कर्मणा 1.011.009c ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्य् अहम् 1.011.010a ततः साध्व् इति तद् वाक्यं ब्राह्मणाः प्रत्यपूजयन् 1.011.010c वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच् च्युतम् 1.011.011a ऋष्यशृङ्गपुरोगाश् च प्रत्यूचुर् नृपतिं तदा 1.011.011c संभाराः संभ्रियन्तां ते तुरगश् च विमुच्यताम् 1.011.012a सर्वथा प्राप्यसे पुत्रांश् चतुरो ऽमितविक्रमान् 1.011.012c यस्य ते धार्मिकी बुद्धिर् इयं पुत्रार्थम् आगताः 1.011.013a ततः प्रीतो ऽभवद् राजा श्रुत्वा तद् dvijabhëitam 1.011.013c अमात्यांश् चाब्रवीद् राजा हर्षेणेदं शुभाक्षरम् 1.011.014a गुरूणां वचनाच् छीघ्रं संभाराः संभ्रियन्तु मे 1.011.014c समर्थाधिष्ठितश् चाश्वः सोपाध्यायो विमुच्यताम् 1.011.015a सरय्वाश् चोत्तरे तीरे यज्ञभूमिर् विधीयताम् 1.011.015c शान्तयश् चाभिवर्धन्तां यथाकल्पं यथाविधि 1.011.016a शक्यः कर्तुम् अयं यज्ञः सर्वेणापि महीक्षिता 1.011.016c नापराधो भवेत् कष्टो यद्य् अस्मिन् क्रतुसत्तमे 1.011.017a छिद्रं हि मृगयन्ते ऽत्र विद्वांसो ब्रह्मराक्षसाः 1.011.017c विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति 1.011.018a तद् यथाविधि पूर्वं मे क्रतुर् एष समाप्यते 1.011.018c तथाविधानं क्रियतां समर्थाः करणेष्व् इह 1.011.019a तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् 1.011.019c पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तम् अकुर्वत 1.011.020a ततो द्विजास् ते धर्मज्ञम् अस्तुवन् पार्थिवर्षभम् 1.011.020c अनुज्ञातास् ततः सर्वे पुनर् जग्मुर् यथागतम् 1.011.021a गतानां तु द्विजातीनां मन्त्रिणस् तान् नराधिपः 1.011.021c विसर्जयित्वा स्वं वेश्म प्रविवेश महा द्युतिः 1.012.001a पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरो ऽभवत् 1.012.001c अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च 1.012.002a अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् 1.012.002c यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुंगव 1.012.003a यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् 1.012.003c भवान् स्निग्धः सुहृन् मह्यं गुरुश् च परमो भवान् 1.012.004a वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः 1.012.004c तथेति च स राजानम् अब्रवीद् द्विजसत्तमः 1.012.005a करिष्ये सर्वम् एवैतद् भवता यत् समर्थितम् 1.012.005c ततो ऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् 1.012.006a स्थापत्ये निष्ठितांश् चैव वृद्धान् परमधार्मिकान् 1.012.006c karmÃntikä शिल्पकारान् वर्धकीन् खनकान् अपि 1.012.007a gaïakä शिल्पिनश् चैव तथैव नटनर्तकान् 1.012.007c तथा ÓucŤ शास्त्रविदः पुरुषान् सुबहुश्रुतान् 1.012.008a यज्ञकर्म समीहन्तां भवन्तो राजशासनात् 1.012.008c इष्टका बहुसाहस्री शीघ्रम् आनीयताम् इति 1.012.009a औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः 1.012.009c ब्राह्मणावसथाश् चैव कर्तव्याः शतशः शुभाः 1.012.010a भक्ष्यान्नपानैर् बहुभिः समुपेताः सुनिष्ठिताः 1.012.010c तथा पौरजनस्यापि कर्तव्या बहुविस्तराः 1.012.011a आवासा बहुभक्ष्या वै सर्वकामैर् उपस्थिताः 1.012.011c तथा जानपदस्यापि जनस्य बहुशोभनम् 1.012.012a दातव्यम् अन्नं विधिवत् सत्कृत्य न तु लीलया 1.012.012c सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः 1.012.013a न चावज्ञा प्रयोक्तव्या कामक्रोधवशाद् अपि 1.012.013c यज्ञकर्मसु ये ऽव्यग्राः पुरुषाः शिल्पिनस् तथा 1.012.014a तेषाम् अपि विशेषेण पूजा कार्या यथाक्रमम् 1.012.014c यथा सर्वं सुविहितं न किं चित् परिहीयते 1.012.015a तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा 1.012.015c ततः सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन् 1.012.016a यथोक्तं तत् करिष्यामो न किं चित् परिहास्यते 1.012.016c ततः सुमन्त्रम् आहूय वसिष्ठो वाक्यम् अब्रवीत् 1.012.017a निमन्त्रयस्य नृपतीन् पृथिव्यां ये च धार्मिकाः 1.012.017c ब्राह्मणान् क्षत्रियान् vaiÓyä शूद्रांश् चैव सहस्रशः 1.012.018a समानयस्व सत्कृत्य सर्वदेशेषु मानवान् 1.012.018c मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् 1.012.019a निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् 1.012.019c तम् आनय महाभागं स्वयम् एव सुसत्कृतम् 1.012.019e पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते 1.012.020a तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् 1.012.020c सद्वृत्तं देवसंकाशं स्वयम् एवानयस्व ह 1.012.021a तथा केकयराजानं वृद्धं परमधार्मिकम् 1.012.021c श्वशुरं राजसिंहस्य सपुत्रं तम् इहानय 1.012.022a अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम् 1.012.022c वयस्यं राजसिंहस्य तम् आनय यशस्विनम् 1.012.023a प्राचीनान् सिन्धुसौवीरान् saurëÂhreyÃæÓ च पार्थिवान् 1.012.023c दाक्षिणात्यान् नरेन्द्रांश् च समस्तान् आनयस्व ह 1.012.024a सन्ति स्निग्धाश् च ये चान्ये राजानः पृथिवीतले 1.012.024c तान् आनय यथाक्षिप्रं सानुगान् सहबान्धवान् 1.012.025a वसिष्ठवाक्यं तच् छ्रुत्वा सुमन्त्रस् त्वरितस् तदा 1.012.025c व्यादिशत् पुरुषांस् तत्र राज्ञाम् आनयने शुभान् 1.012.026a स्वयम् एव हि धर्मात्मा प्रययौ मुनिशासनात् 1.012.026c सुमन्त्रस् त्वरितो भूत्वा समानेतुं महीक्षितः 1.012.027a ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते 1.012.027c सर्वं निवेदयन्ति स्म यज्ञे यद् उपकल्पितम् 1.012.028a ततः प्रीतो द्विजश्रेष्ठस् तान् सर्वान् पुनर् अब्रवीत् 1.012.028c अवज्ञया न दातव्यं कस्य चिल् लीलयापि वा 1.012.028e अवज्ञया कृतं हन्याद् दातारं नात्र संशयः 1.012.029a ततः कैश् चिद् अहोरात्रैर् उपयाता महीक्षितः 1.012.029c बहूनि रत्नान्य् आदाय राज्ञो दशरथस्य ह 1.012.030a ततो वसिष्ठः सुप्रीतो राजानम् इदम् अब्रवीत् 1.012.030c उपयाता नरव्याघ्र राजानस् तव शासनात् 1.012.031a मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः 1.012.031c यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः 1.012.032a निर्यातु च भवान् यष्टुं यज्ञायतनम् अन्तिकात् 1.012.032c सर्वकामैर् उपहृतैर् उपेतं वै समन्ततः 1.012.033a तथा वसिष्ठवचनाद् ऋष्यशृङ्गस्य चोभयोः 1.012.033c शुभे दिवस नक्षत्रे निर्यातो जगतीपतिः 1.012.034a ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः 1.012.034c ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस् तदा 1.013.001a अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे 1.013.001c सरय्वाश् चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत 1.013.002a ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर् द्विजर्षभाः 1.013.002c अश्वमेधे महायज्ञे राज्ञो ऽस्य सुमहात्मनः 1.013.003a कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः 1.013.003c यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः 1.013.004a प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः 1.013.004c चक्रुश् च विधिवत् सर्वम् अधिकं कर्म शास्त्रतः 1.013.005a अभिपूज्य ततो हृष्टाः सर्वे चक्रुर् यथाविधि 1.013.005c प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः 1.013.006a न चाहुतम् अभूत् तत्र स्खलितं वापि किं चन 1.013.006c दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे 1.013.007a न तेष्व् अहःसु श्रान्तो वा क्षुधितो वापि दृश्यते 1.013.007c नाविद्वान् ब्राह्मणस् तत्र नाशतानुचरस् तथा 1.013.008a ब्राह्मणा भुञ्जते नित्यं नाथवन्तश् च भुञ्जते 1.013.008c तापसा भुजते चापि श्रमणा भुञ्जते तथा 1.013.009a वृद्धाश् च व्याधिताश् चैव स्त्रियो बालास् तथैव च 1.013.009c अनिशं भुञ्जमानानां न तृप्तिर् उपलभ्यते 1.013.010a दीयतां दीयताम् अन्नं वासांसि विविधानि च 1.013.010c इति संचोदितास् तत्र तथा चक्रुर् अनेकशः 1.013.011a अन्नकूटाश् च बहवो दृश्यन्ते पर्वतोपमाः 1.013.011c दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा 1.013.012a अन्नं हि विधिवत् स्वादु प्रशंसन्ति द्विजर्षभाः 1.013.012c अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः 1.013.013a स्वलंकृताश् च पुरुषा ब्राह्मणान् पर्यवेषयन् 1.013.013c उपासते च तान् अन्ये सुमृष्टमणिकुण्डलाः 1.013.014a कर्मान्तरे तदा विप्रा हेतुवादान् बहून् अपि 1.013.014c प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया 1.013.015a दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः 1.013.015c सर्वकर्माणि चक्रुस् ते यथाशास्त्रं प्रचोदिताः 1.013.016a nëa¬aÇgavid अत्रासीन् नाव्रतो नाबहुश्रुतः 1.013.016c सदस्यस् तस्य वै राज्ञो नावादकुशलो द्विजः 1.013.017a प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास् तथा 1.013.017c तावन्तो बिल्वसहिताः पर्णिनश् च तथापरे 1.013.018a श्लेष्मातकमयो दिष्टो देवदारुमयस् तथा 1.013.018c द्वाव् एव तत्र विहितौ बाहुव्यस्तपरिग्रहौ 1.013.019a कारिताः सर्व एवैते शास्त्रज्ञैर् यज्ञकोविदैः 1.013.019c शोभार्थं तस्य यज्ञस्य käcanÃlaæk­tà भवन् 1.013.020a विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः 1.013.020c अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः 1.013.021a आच्छादितास् ते वासोभिः पुष्पैर् गन्धैश् च भूषिताः 1.013.021c सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि 1.013.022a इष्टकाश् च यथान्यायं कारिताश् च प्रमाणतः 1.013.022c चितो ऽग्निर् ब्राह्मणैस् तत्र कुशलैः शुल्बकर्मणि 1.013.022e स चित्यो राजसिंहस्य संचितः कुशलैर् द्विजैः 1.013.023a गरुडो रुक्मपक्षो वै त्रिगुणो ऽष्टादशात्मकः 1.013.023c नियुक्तास् तत्र पशवस् तत् तद् उद्दिश्य दैवतम् 1.013.024a उरगाः पक्षिणश् चैव यथाशास्त्रं प्रचोदिताः 1.013.024c शामित्रे तु हयस् तत्र तथा जल चराश् च ये 1.013.025a ऋत्विग्भिः सर्वम् एवैतन् नियुक्तं शास्त्रतस् तदा 1.013.025c पशूनां त्रिशतं तत्र यूपेषु नियतं तदा 1.013.025e अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य ह 1.013.026a कौसल्या तं हयं तत्र परिचर्य समन्ततः 1.013.026c कृपाणैर् विशशासैनं त्रिभिः परमया मुदा 1.013.027a पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा 1.013.027c अवसद् रजनीम् एकां कौसल्या धर्मकाम्यया 1.013.028a होताध्वर्युस् तथोद्गाता हयेन समयोजयन् 1.013.028c महिष्या परिवृत्थ्याथ वावाताम् अपरां तथा 1.013.029a पतत्रिणस् तस्य वपाम् उद्धृत्य नियतेन्द्रियः 1.013.029c ऋत्विक् परम संपन्नः श्रपयाम् आस शास्त्रतः 1.013.030a धूमगन्धं वपायास् तु जिघ्रति स्म नराधिपः 1.013.030c यथाकालं यथान्यायं निर्णुदन् पापम् आत्मनः 1.013.031a हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः 1.013.031c अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः 1.013.032a प्लक्षशाखासु यज्ञानाम् अन्येषां क्रियते हविः 1.013.032c अश्वमेधस्य चैकस्य वैतसो भाग इष्यते 1.013.033a त्र्यहो ऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः 1.013.033c चतुष्टोमम् अहस् तस्य प्रथमं परिकल्पितम् 1.013.034a उक्थ्यं द्वितीयं संख्यातम् अतिरात्रं तथोत्तरम् 1.013.034c कारितास् तत्र बहवो विहिताः शास्त्रदर्शनात् 1.013.035a ज्योतिष्टोमायुषी चैव अतिरात्रौ च निर्मितौ 1.013.035c अभिजिद् विश्वजिच् चैव अप्तोर्यामो महाक्रतुः 1.013.036a प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः 1.013.036c अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् 1.013.037a उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता 1.013.037c अश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा 1.013.038a क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः 1.013.038c ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः 1.013.039a ऋत्विजस् त्व् अब्रुवन् सर्वे राजानं गतकल्मषम् 1.013.039c भवान् एव महीं कृत्स्नाम् एको रक्षितुम् अर्हति 1.013.040a न भूम्या कार्यम् अस्माकं न हि शक्ताः स्म पालने 1.013.040c रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप 1.013.040e निष्क्रयं किं चिद् एवेह प्रयच्छतु भवान् इति 1.013.041a गवां शतसहस्राणि दश तेभ्यो ददौ नृपः 1.013.041c दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् 1.013.042a ऋत्विजस् तु ततः सर्वे प्रददुः सहिता वसु 1.013.042c ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते 1.013.043a ततस् ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः 1.013.043c सुप्रीतमनसः सर्वे प्रत्यूचुर् मुदिता भृशम् 1.013.044a ततः प्रीतमना राजा प्राप्य यज्ञम् अनुत्तमम् 1.013.044c पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः 1.013.045a ततो ऽब्रवीद् ऋष्यशृङ्गं राजा दशरथस् तदा 1.013.045c कुलस्य वर्धनं तत् तु कर्तुम् अर्हसि सुव्रत 1.013.046a तथेति च स राजानम् उवाच द्विजसत्तमः 1.013.046c भविष्यन्ति सुता राजंश् चत्वारस् ते कुलोद्वहाः 1.014.001a मेधावी तु ततो ध्यात्वा स किं चिद् इदम् उत्तमम् 1.014.001c लब्धसंज्ञस् ततस् तं तु वेदज्ञो नृपम् अब्रवीत् 1.014.002a इष्टिं ते ऽहं करिष्यामि पुत्रीयां पुत्रकारणात् 1.014.002c अथर्वशिरसि प्रोक्तैर् मन्त्रैः सिद्धां विधानतः 1.014.003a ततः प्राक्रमद् इष्टिं तां पुत्रीयां पुत्र कारणात् 1.014.003c जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा 1.014.004a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 1.014.004c भागप्रतिग्रहार्थं वै समवेता यथाविधि 1.014.005a ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः 1.014.005c अब्रुवंल् लोककर्तारं ब्रह्माणं वचनं महत् 1.014.006a भगवंस् त्वत्प्रसादेन रावणो नाम राक्षसः 1.014.006c सर्वान्नो बाधते वीर्याच् छासितुं तं न शक्नुमः 1.014.007a त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा 1.014.007c मानयन्तश् च तं नित्यं सर्वं तस्य क्षमामहे 1.014.008a उद्वेजयति लोकांस् त्रीन् उच्छ्रितान् द्वेष्टि दुर्मतिः 1.014.008c शक्रं त्रिदशराजानं प्रधर्षयितुम् इच्छति 1.014.009a ऋषीन् यक्षान् सगन्धर्वान् असुरान् ब्राह्मणांस् तथा 1.014.009c अतिक्रामति दुर्धर्षो वरदानेन मोहितः 1.014.010a नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः 1.014.010c चलोर्मिमाली तं दृष्ट्वा समुद्रो ऽपि न कम्पते 1.014.011a तन् मनन् नो भयं तस्माद् राक्षसाद् घोरदर्शनात् 1.014.011c वधार्थं तस्य भगवन्न् उपायं कर्तुम् अर्हसि 1.014.012a एवम् उक्तः सुरैः सर्वैश् चिन्तयित्वा ततो ऽब्रवीत् 1.014.012c हन्तायं विहितस् तस्य वधोपायो दुरात्मनः 1.014.013a तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् 1.014.013c अवध्यो ऽस्मीति वाग् उक्ता तथेत्य् उक्तं च तन् मया 1.014.014a नाकीर्तयद् अवज्ञानात् तद् रक्षो मानुषांस् तदा 1.014.014c तस्मात् स मानुषाद् वध्यो मृतुर् नान्यो ऽस्य विद्यते 1.014.015a एतच् छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् 1.014.015c देवा महर्षयः सर्वे प्रहृष्टास् ते ऽभवंस् तदा 1.014.016a एतस्मिन्न् अन्तरे विष्णुर् उपयातो महाद्युतिः 1.014.016c ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः 1.014.017a तम् अब्रुवन् सुराः सर्वे समभिष्टूय संनताः 1.014.017c त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया 1.014.018a राज्ञो दशरथस्य त्वम् अयोध्याधिपतेर् विभो 1.014.018c धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः 1.014.018e तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च 1.014.018g विष्णो पुत्रत्वम् आगच्छ कृत्वात्मानं चतुर्विधम् 1.014.019a तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् 1.014.019c अवध्यं दैवतैर् विष्णो समरे जहि रावणम् 1.014.020a स हि देवान् सगन्धर्वान् सिद्धांश् च ऋषिसत्तमान् 1.014.020c राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते 1.014.021a तद् उद्धतं रावणम् ऋद्धतेजसं; प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् 1.014.021c विरावणं साधु तपस्विकण्टकं; तपस्विनाम् उद्धर तं भयावहम् 1.015.001a ततो नारायणो विष्णुर् नियुक्तः सुरसत्तमैः 1.015.001c जानन्न् अपि सुरान् एवं श्लक्ष्णं वचनम् अब्रवीत् 1.015.002a उपायः को वधे तस्य राक्षसाधिपतेः सुराः 1.015.002c यम् अहं तं समास्थाय निहन्याम् ऋषिकण्टकम् 1.015.003a एवम् उक्ताः सुराः सर्वे प्रत्यूचुर् विष्णुम् अव्ययम् 1.015.003c मानुषीं तनुम् आस्थाय रावणं जहि संयुगे 1.015.004a स हि तेपे तपस् तीव्रं दीर्घकालम् अरिंदम 1.015.004c येन तुष्टो ऽभवद् ब्रह्मा लोककृल् लोकपूजितः 1.015.005a संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः 1.015.005c नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् 1.015.006a अवज्ञाताः पुरा तेन वरदानेन मानवाः 1.015.006c तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप 1.015.007a इत्य् एतद् वचनं श्रुत्वा सुराणां विष्णुर् आत्मवान् 1.015.007c पितरं रोचयाम् आस तदा दशरथं नृपम् 1.015.008a स चाप्य् अपुत्रो नृपतिस् तस्मिन् काले महाद्युतिः 1.015.008c अयजत् पुत्रियाम् इष्टिं पुत्रेप्सुर् अरिसूदनः 1.015.009a ततो वै यजमानस्य पावकाद् अतुलप्रभम् 1.015.009c प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् 1.015.010a कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् 1.015.010c स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् 1.015.011a शुभलक्षणसंपन्नं दिव्याभरणभूषितम् 1.015.011c शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् 1.015.012a दिवाकरसमाकारं दीप्तानलशिखोपमम् 1.015.012c तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् 1.015.013a दिव्यपायससंपूर्णां पात्रीं पत्नीम् इव प्रियाम् 1.015.013c प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीम् इव 1.015.014a समवेक्ष्याब्रवीद् वाक्यम् इदं दशरथं नृपम् 1.015.014c प्राजापत्यं नरं विद्धि माम् इहाभ्यागतं नृप 1.015.015a ततः परं तदा राजा प्रत्युवाच k­täjali÷ 1.015.015c भगवन् स्वागतं ते ऽस्तु किम् अहं करवाणि ते 1.015.016a अथो पुनर् इदं वाक्यं प्राजापत्यो नरो ऽब्रवीत् 1.015.016c राजन्न् अर्चयता देवान् अद्य प्राप्तम् इदं त्वया 1.015.017a इदं तु नरशार्दूल पायसं देवनिर्मितम् 1.015.017c प्रजाकरं गृहाण त्वं धन्यम् आरोग्यवर्धनम् 1.015.018a भार्याणाम् अनुरूपाणाम् अश्नीतेति प्रयच्छ वै 1.015.018c तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप 1.015.019a तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्यताम् 1.015.019c पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् 1.015.020a अभिवाद्य च तद् भूतम् अद्भुतं प्रियदर्शनम् 1.015.020c मुदा परमया युक्तश् चकाराभिप्रदक्षिणम् 1.015.021a ततो दशरथः प्राप्य पायसं देवनिर्मितम् 1.015.021c बभूव परमप्रीतः प्राप्य वित्तम् इवाधनः 1.015.022a ततस् तद् अद्भुतप्रख्यं भूतं परमभास्वरम् 1.015.022c संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत 1.015.023a हर्षरश्मिभिर् उद्योतं तस्यान्तःपुरम् आबभौ 1.015.023c शारदस्याभिरामस्य चन्द्रस्येव नभोऽंशुभिः 1.015.024a सो ऽन्तःपुरं प्रविश्यैव कौसल्याम् इदम् अब्रवीत् 1.015.024c पायसं प्रतिगृह्णीष्व पुत्रीयं त्व् इदम् आत्मनः 1.015.025a कौसल्यायै नरपतिः पायसार्धं ददौ तदा 1.015.025c अर्धाद् अर्धं ददौ चापि सुमित्रायै नराधिपः 1.015.026a कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् 1.015.026c प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् 1.015.027a अनुचिन्त्य सुमित्रायै पुनर् एव महीपतिः 1.015.027c एवं तासां ददौ राजा भार्याणां पायसं पृथक् 1.015.028a तास् त्व् एतत् पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः 1.015.028c संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः 1.016.001a पुत्रत्वं तु गते विष्णौ राज्ञस् तस्य महात्मनः 1.016.001c उवाच देवताः सर्वाः स्वयम्भूर् भगवान् इदम् 1.016.002a सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः 1.016.002c विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः 1.016.003a मायाविदश् च शूरांश् च vÃyuvegasamäjave 1.016.003c नयज्ञान् बुद्धिसंपन्नान् विष्णुतुल्यपराक्रमान् 1.016.004a असंहार्यान् उपायज्ञान् दिव्यसंहननान्वितान् 1.016.004c सर्वास्त्रगुणसंपन्नान् अमृतप्राशनान् इव 1.016.005a अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च 1.016.005c यक्षपन्नगकन्यासु ऋष्कविद्याधरीषु च 1.016.006a किंनरीणां च गात्रेषु वानरीणां तनूषु च 1.016.006c सृजध्वं हरिरूपेण पुत्रांस् तुल्यपराक्रमान् 1.016.007a ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् 1.016.007c जनयाम् आसुर् एवं ते पुत्रान् वानररूपिणः 1.016.008a ऋषयश् च महात्मानः सिद्धविद्याधरोरगाः 1.016.008c चारणाश् च सुतान् वीरान् ससृजुर् वनचारिणः 1.016.009a ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः 1.016.009c अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः 1.016.010a ते गजाचलसंकाशा वपुष्मन्तो महाबलाः 1.016.010c ऋक्षवानरगोपुच्छाः क्षिप्रम् एवाभिजज्ञिरे 1.016.011a यस्य देवस्य यद् रूपं वेषो यश् च पराक्रमः 1.016.011c अजायत समस्तेन तस्य तस्य सुतः पृथक् 1.016.012a गोलाङ्गूलीषु चोत्पन्नाः के चित् संमतविक्रमाः 1.016.012c ऋक्षीषु च तथा जाता वानराः किंनरीषु च 1.016.013a शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः 1.016.013c नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः 1.016.014a विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् 1.016.014c क्षोभयेयुश् च वेगेन समुद्रं सरितां पतिम् 1.016.015a दारयेयुः क्षितिं पद्भ्याम् आप्लवेयुर् महार्णवम् 1.016.015c नभस्तलं विशेयुश् च गृह्णीयुर् अपि तोयदान् 1.016.016a गृह्णीयुर् अपि मातङ्गान् मत्तान् प्रव्रजतो वने 1.016.016c नर्दमानांश् च नादेन पातयेयुर् विहंगमान् 1.016.017a ईदृशानां प्रसूतानि हरीणां कामरूपिमाम् 1.016.017c शतं शतसहस्राणि यूथपानां महात्मनाम् 1.016.017e बभूवुर् यूथपश्रेष्ठा वीरांश् चाजनयन् हरीन् 1.016.018a अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः 1.016.018c अन्ये nÃnÃvidhä शैलान् काननानि च भेजिरे 1.016.019a सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् 1.016.019c भ्रातराव् उपतस्थुस् ते सर्व एव हरीश्वराः 1.016.020a तैर् मेघवृन्दाचलतुल्यकायैर्; महाबलैर् वानरयूथपालैः 1.016.020c बभूव भूर् भीमशरीररूपैः; समावृता रामसहायहेतोः 1.017.001a निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः 1.017.001c प्रतिगृह्य सुरा भागान् प्रतिजग्मुर् यथागतम् 1.017.002a समाप्तदीक्षानियमः पत्नीगणसमन्वितः 1.017.002c प्रविवेश पुरीं राजा सभृत्यबलवाहनः 1.017.003a यथार्हं पूजितास् तेन राज्ञा वै पृथिवीश्वराः 1.017.003c मुदिताः प्रययुर् देशान् प्रणम्य मुनिपुंगवम् 1.017.004a गतेषु पृथिवीशेषु राजा दशरथः पुनः 1.017.004c प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् 1.017.005a शान्तया प्रययौ सार्धम् ऋष्यशृङ्गः सुपूजितः 1.017.005c अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता 1.017.006a कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम् 1.017.006c विष्णोर् अर्धं महाभागं पुत्रम् इक्ष्वाकुनन्दनम् 1.017.007a कौसल्या शुशुभे तेन पुत्रेणामिततेजसा 1.017.007c यथा वरेण देवानाम् अदितिर् वज्रपाणिना 1.017.008a भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः 1.017.008c साक्षाद् विष्णोश् चतुर्भागः सर्वैः समुदितो गुणैः 1.017.009a अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ 1.017.009c वीरौ सर्वास्त्रकुशलौ विष्णोर् अर्धसमन्वितौ 1.017.010a राज्ञः पुत्रा महात्मानश् चत्वारो जज्ञिरे पृथक् 1.017.010c गुणवन्तो ऽनुरूपाश् च रुच्या प्रोष्ठपदोपमाः 1.017.011a अतीत्यैकादशाहं तु नाम कर्म तथाकरोत् 1.017.011c ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् 1.017.012a सौमित्रिं लक्ष्मणम् इति शत्रुघ्नम् अपरं तथा 1.017.012c वसिष्ठः परमप्रीतो नामानि कृतवांस् तदा 1.017.012e तेषां जन्मक्रियादीनि सर्वकर्माण्य् अकारयत् 1.017.013a तेषां केतुर् इव ज्येष्ठो रामो रतिकरः पितुः 1.017.013c बभूव भूयो भूतानां स्वयम्भूर् इव संमतः 1.017.014a सर्वे वेदविदः शूराः सर्वे लोकहिते रताः 1.017.014c सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः 1.017.015a तेषाम् अपि महातेजा रामः सत्यपराक्रमः 1.017.015c बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः 1.017.016a रामस्य लोकरामस्य भ्रातुर् ज्येष्ठस्य नित्यशः 1.017.016c सर्वप्रियकरस् तस्य रामस्यापि शरीरतः 1.017.017a लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः 1.017.017c न च तेन विना निद्रां लभते पुरुषोत्तमः 1.017.017e मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तं विना 1.017.018a यदा हि हयम् ÃrƬho मृगयां याति राघवः 1.017.018c तदैनं पृष्ठतो ऽभ्येति सधनुः परिपालयन् 1.017.019a भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः 1.017.019c प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः 1.017.020a स चतुर्भिर् महाभागैः पुत्रैर् दशरथः प्रियैः 1.017.020c बभूव परमप्रीतो देवैर् इव पितामहः 1.017.021a ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः 1.017.021c ह्रीमन्तः कीर्तिमन्तश् च सर्वज्ञा दीर्घदर्शिनः 1.017.022a अथ राजा दशरथस् तेषां दारक्रियां प्रति 1.017.022c चिन्तयाम् आस धर्मात्मा सोपाध्यायः सबान्धवः 1.017.023a तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः 1.017.023c अभ्यागच्छन् महातेजो विश्वामित्रो महामुनिः 1.017.024a स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षान् उवाच ह 1.017.024c शीघ्रम् आख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् 1.017.025a तच् छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः 1.017.025c संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः 1.017.026a ते गत्वा राजभवनं विश्वामित्रम् ऋषिं तदा 1.017.026c प्राप्तम् आवेदयाम् आसुर् नृपायेक्ष्वाकवे तदा 1.017.027a तेषां तद् वचनं श्रुत्वा सपुरोधाः समाहितः 1.017.027c प्रत्युज्जगाम संहृष्टो ब्रह्माणम् इव वासवः 1.017.028a स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् 1.017.028c प्रहृष्टवदनो राजा ततो ऽर्घ्यम् उपहारयत् 1.017.029a स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्ट्तेन कर्मणा 1.017.029c कुशलं चाव्ययं चैव पर्यपृच्छन् नराधिपम् 1.017.030a वसिष्ठं च समागम्य कुशलं मुनिपुंगवः 1.017.030c ऋषींश् च तान् यथा न्यायं महाभागान् उवाच ह 1.017.031a ते सर्वे हृष्टमनसस् तस्य राज्ञो निवेशनम् 1.017.031c विविशुः पूजितास् तत्र निषेदुश् च यथार्थतः 1.017.032a अथ हृष्टमना राजा विश्वामित्रं महामुनिम् 1.017.032c उवाच परमोदारो हृष्टस् तम् अभिपूजयन् 1.017.033a यथामृतस्य संप्राप्तिर् यथा वर्षम् अनूदके 1.017.033c यथा सदृशदारेषु पुत्रजन्माप्रजस्य च 1.017.033e प्रनष्टस्य यथा लाभो यथा हर्षो महोदये 1.017.033g तथैवागमनं मन्ये स्वागतं ते महामुने 1.017.034a कं च ते परमं कामं करोमि किम् उ हर्षितः 1.017.034c पात्रभूतो ऽसि मे विप्र दिष्ट्या प्राप्तो ऽसि धार्मिक 1.017.034e अद्य मे सफलं जन्म जीवितं च सुजीवितम् 1.017.035a पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः 1.017.035c ब्रह्मर्षित्वम् अनुप्राप्तः पूज्यो ऽसि बहुधा मया 1.017.036a तद् अद्भुतम् इदं विप्र पवित्रं परमं मम 1.017.036c शुभक्षेत्रगतश् चाहं तव संदर्शनात् प्रभो 1.017.037a ब्रूहि यत् प्रार्थितं तुभ्यं कार्यम् आगमनं प्रति 1.017.037c इच्छाम्य् अनुगृहीतो ऽहं त्वदर्थपरिवृद्धये 1.017.038a कार्यस्य न विमर्शं च गन्तुम् अर्हसि कौशिक 1.017.038c कर्ता चाहम् अशेषेण दैवतं हि भवान् मम 1.017.039a इति हृदयसुखं निशम्य वाक्यं; श्रुतिसुखम् आत्मवता विनीतम् उक्तम् 1.017.039c प्रथितगुणयशा गुणैर् विशिष्टः; परम ऋषिः परमं जगाम हर्षम् 1.018.001a तच् छ्रुत्वा राजसिंहस्य वाक्यम् अद्भुतविस्तरम् 1.018.001c हृष्टरोमा महातेजा विश्वामित्रो 'bhyabhëata 1.018.002a सदृशं राजशार्दूल तवैतद् भुवि नान्यतः 1.018.002c महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः 1.018.003a यत् तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् 1.018.003c कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः 1.018.004a अहं नियमम् आतिष्ठ सिद्ध्यर्थं पुरुषर्षभ 1.018.004c तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ 1.018.005a व्रते मे बहुशश् चीर्णे समाप्त्यां राक्षसाव् इमौ 1.018.005c मारीचश् च सुबाहुश् च वीर्यवन्तौ सुशिक्षितौ 1.018.005e तौ मांसरुधिरौघेण वेदिं ताम् अभ्यवर्षताम् 1.018.006a अवधूते तथा भूते तस्मिन् नियमनिश्चये 1.018.006c कृतश्रमो निरुत्साहस् तस्माद् देशाद् अपाक्रमे 1.018.007a न च मे क्रोधम् उत्स्रष्टुं बुद्धिर् भवति पार्थिव 1.018.007c तथाभूता हि सा चर्या न शापस् तत्र मुच्यते 1.018.008a स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् 1.018.008c काकपक्षधरं शूरं ज्येष्ठं मे दातुम् अर्हसि 1.018.009a शक्तो ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा 1.018.009c राक्षसा ये विकर्तारस् तेषाम् अपि विनाशने 1.018.010a श्रेयश् चास्मै प्रदास्यामि बहुरूपं न संशयः 1.018.010c त्रयाणाम् अपि लोकानां येन ख्यातिं गमिष्यति 1.018.011a न च तौ रामम् आसाद्य शक्तौ स्थातुं कथं चन 1.018.011c न च तौ राघवाद् अन्यो हन्तुम् उत्सहते पुमान् 1.018.012a वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ 1.018.012c रामस्य राजशार्दूल न पर्याप्तौ महात्मनः 1.018.013a न च पुत्रकृतं स्नेहं कर्तुम् अर्हसि पार्थिव 1.018.013c अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ 1.018.014a अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् 1.018.014c वसिष्ठो ऽपि महातेजा ये चेमे तपसि स्थिताः 1.018.015a यदि ते धर्मलाभं च यशश् च परमं भुवि 1.018.015c स्थिरम् इच्छसि राजेन्द्र रामं मे दातुम् अर्हसि 1.018.016a यद्य् अभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः 1.018.016c वसिष्ठ प्रमुखाः सर्वे ततो रामं विसर्जय 1.018.017a अभिप्रेतम् असंसक्तम् आत्मजं दातुम् अर्हसि 1.018.017c दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् 1.018.018a नात्येति कालो यज्ञस्य यथायं मम राघव 1.018.018c तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः 1.018.019a इत्य् एवम् उक्त्वा धर्मात्मा धर्मार्थसहितं वचः 1.018.019c विरराम महातेजा विश्वामित्रो महामुनिः 1.018.020a इति हृदयमनोविदारणं; मुनिवचनं तद् अतीव शुश्रुवान् 1.018.020c नरपतिर् अगमद् भयं महद्; व्यथितमनाः प्रचचाल चासनात् 1.019.001a तच् छ्रुत्वा राजशार्दूल विश्वामित्रस्य bhëitam 1.019.001c मुहूर्तम् इव निःसंज्ञः संज्ञावान् इदम् अब्रवीत् 1.019.002a ऊनषोडशवर्षो मे रामो राजीवलोचनः 1.019.002c न युद्धयोग्यताम् अस्य पश्यामि सह राक्षसैः 1.019.003a इयम् अक्षौहिणी पूर्णा यस्याहं पतिर् ईश्वरः 1.019.003c अनया संवृतो गत्वा योधाहं तैर् निशाचरैः 1.019.004a इमे शूराश् च विक्रान्ता भृत्या मे ऽस्त्रविशारदाः 1.019.004c योग्या रक्षोगणैर् योद्धुं न रामं नेतुम् अर्हसि 1.019.005a अहम् एव धनुष्पाणिर् गोप्ता समरमूर्धनि 1.019.005c यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः 1.019.006a निर्विघ्ना व्रतवर्या सा भविष्यति सुरक्षिता 1.019.006c अहं तत्र गमिष्यामिल् न राम नेतुम् अर्हसि 1.019.007a बालो ह्य् अकृतविद्यश् च न च वेत्ति बलाबलम् 1.019.007c न चास्त्रबलसंयुक्तो न च युद्धविशारदः 1.019.007e न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम् 1.019.008a विप्रयुक्तो हि रामेण मुहूर्तम् अपि नोत्सहे 1.019.008c जीवितुं मुनिशार्दूल न रामं नेतुम् अर्हसि 1.019.009a यदि वा राघवं ब्रह्मन् नेतुम् इच्छसि सुव्रत 1.019.009c चतुरङ्गसमायुक्तं मया सह च तं नय 1.019.010a षष्टिर् वर्षसहस्राणि जातस्य मम कौशिकः 1.019.010c दुःखेनोत्पादितश् चायं न रामं नेतुम् अर्हसि 1.019.011a चतुर्णाम् आत्मजानां हि प्रीतिः परमिका मम 1.019.011c ज्येष्ठं धर्मप्रधानं च न रामं नेतुम् अर्हसि 1.019.012a किं वीर्या राक्षसास् ते च कस्य पुत्राश् च के च ते 1.019.012c कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव 1.019.013a कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् 1.019.013c मामकैर् वा बलैर् ब्रह्मन् मया वा कूटयोधिनाम् 1.019.014a सर्वं मे शंस भगवन् कथं तेषां मया रणे 1.019.014c स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः 1.019.015a तस्य तद् वचनं श्रुत्वा विश्वामित्रो 'bhyabhëata 1.019.015c पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः 1.019.016a स ब्रह्मणा दत्तवरस् त्रैलोक्यं बाधते भृशम् 1.019.016c महाबलो महावीर्यो राक्षसैर् बहुभिर् वृतः 1.019.017a श्रूयते हि महावीर्यो रावणो राक्षसाधिपः 1.019.017c साक्षाद् वैश्रवणभ्राता पुत्रो विश्वरसो मुनेः 1.019.018a यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः 1.019.018c तेन संचोदितौ तौ तु राक्षसौ सुमहा बलौ 1.019.018e मारीचश् च सुबाहुश् च यज्ञविघ्नं करिष्यतः 1.019.019a इत्य् उक्तो मुनिना तेन राजोवाच मुनिं तदा 1.019.019c न हि शक्तो ऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः 1.019.020a स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके 1.019.020c देवदानवगन्धर्वा यक्षाः पतग पन्नगाः 1.019.021a न शक्ता रावणं सोढुं किं पुनर् मानवा युधि 1.019.021c स हि वीर्यवतां वीर्यम् आदत्ते युधि राक्षसः 1.019.022a तेन चाहं न शक्तो ऽस्मि संयोद्धुं तस्य वा बलैः 1.019.022c सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः 1.019.023a कथम् अप्य् अमरप्रख्यं संग्रामाणाम् अकोविदम् 1.019.023c बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् 1.019.024a अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः 1.019.024c यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् 1.019.025a मारीचश् च सुबाहुश् च वीर्यवन्तौ सुशिक्षितौ 1.019.025c तयोर् अन्यतरेणाहं योद्धा स्यां ससुहृद्गणः 1.020.001a तच् छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् 1.020.001c समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम् 1.020.002a पूर्वम् अर्थं प्रतिश्रुत्य प्रतिज्ञां हातुम् इच्छसि 1.020.002c रागवाणाम् अयुक्तो ऽयं कुलस्यास्य विपर्ययः 1.020.003a यद् इदं ते क्षमं राजन् गमिष्यामि यथागतम् 1.020.003c मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः 1.020.004a तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः 1.020.004c चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् 1.020.005a त्रस्तरूपं तु विज्ञाय जगत् सर्वं महान् ऋषिः 1.020.005c नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यम् अब्रवीत् 1.020.006a इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः 1.020.006c धृतिमान्सुव्रतः श्रीमान् न धर्मं हातुम् अर्हसि 1.020.007a त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः 1.020.007c स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुम् अर्हसि 1.020.008a संश्रुत्यैवं करिष्यामीत्य् अकुर्वाणस्य राघव 1.020.008c इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय 1.020.009a कृतास्त्रम् अकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः 1.020.009c गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा 1.020.010a एष विग्रहवान् धर्म एष वीर्यवतां वरः 1.020.010c एष बुद्ध्याधिको लोके तपसश् च परायणम् 1.020.011a एषो ऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे 1.020.011c नैनम् अन्यः पुमान् वेत्ति न च वेत्स्यन्ति के चन 1.020.012a न देवा नर्षयः के चिन् नासुरा न च राक्षसाः 1.020.012c गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः 1.020.013a सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः 1.020.013c कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति 1.020.014a ते ऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः 1.020.014c नकरूपा महावीर्या दीप्तिमन्तो जयावहाः 1.020.015a जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे 1.020.015c ते सुवाते ऽस्त्रशस्त्राणि शतं परम भास्वरम् 1.020.016a पञ्चाशतं सुतांल् लेभे जया नाम वरान् पुरा 1.020.016c वधायासुरसैन्यानाम् अमेयान् कामरूपिणः 1.020.017a सुप्रभाजनयच् चापि पुत्रान् पञ्चाशतं पुनः 1.020.017c संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः 1.020.018a तानि चास्त्राणि वेत्त्य् एष यथावत् कुशिकात्मजः 1.020.018c अपूर्वाणां च जनने शक्तो भूयश् च धर्मवित् 1.020.019a एवं वीर्यो महातेजा विश्वामित्रो महातपाः 1.020.019c न रामगमने राजन् संशयं गन्तुम् अर्हसि 1.021.001a तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् 1.021.001c प्रहृष्टवदनो रामम् आजुहाव सलक्ष्मणम् 1.021.002a कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च 1.021.002c पुरोधसा वसिष्ठेन मङ्गलैर् अभिमन्त्रितम् 1.021.003a स पुत्रं मूर्ध्न्य् उपाघ्राय राजा दशरथः प्रियम् 1.021.003c ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना 1.021.004a ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा 1.021.004c विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् 1.021.005a पुष्पवृष्टिर् महत्य् आसीद् देवदुन्दुभिनिस्वनः 1.021.005c शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि 1.021.006a विश्वामित्रो ययाव् अग्रे ततो रामो महायशाः 1.021.006c काकपक्षधरो धन्वी तं च सौमित्रिर् अन्वगात् 1.021.007a कलापिनौ धनुष्पाणी शोभयानौ दिशो दश 1.021.007c विश्वामित्रं महात्मानं त्रिशीर्षाव् इव पन्नगौ 1.021.007e अनुजग्मतुर् अक्षुद्रौ पितामहम् इवाश्विनौ 1.021.008a बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती 1.021.008c स्थाणुं देवम् इवाचिन्त्यं कुमाराव् इव पावकी 1.021.009a अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे 1.021.009c रामेति मधुरा वाणीं विश्वामित्रो 'bhyabhëata 1.021.010a गृहाण वत्स सलिलं मा भूत् कालस्य पर्ययः 1.021.010c मन्त्रग्रामं गृहाण त्वं बलाम् अतिबलां तथा 1.021.011a न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः 1.021.011c न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः 1.021.012a न बाह्वोः सदृशो वीर्ये पृथिव्याम् अस्ति कश् चन 1.021.012c त्रिषु लोकेषु वा राम न भवेत् सदृशस् तव 1.021.013a न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये 1.021.013c नोत्तरे प्रतिपत्तव्यो समो लोके तवानघ 1.021.014a एतद्विद्याद्वये लब्धे भविता नास्ति ते समः 1.021.014c बला चातिबला चैव सर्वज्ञानस्य मातरौ 1.021.015a क्षुत्पिपासे न ते राम भविष्येते नरोत्तम 1.021.015c बलाम् अतिबलां चैव पठतः पथि राघव 1.021.015e विद्याद्वयम् अधीयाने यशश् चाप्य् अतुलं भुवि 1.021.016a पितामहसुते ह्य् एते विद्ये तेजःसमन्विते 1.021.016c प्रदातुं तव काकुत्स्थ सदृशस् त्वं हि धार्मिक 1.021.017a कामं बहुगुणाः सर्वे त्वय्य् एते नात्र संशयः 1.021.017c तपसा संभृते चैते बहुरूपे भविष्यतः 1.021.018a ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः Óuci÷ 1.021.018c प्रतिजग्राह ते विद्ये महर्षेर् भावितात्मनः 1.021.018e विद्यासमुदितो रामः शुशुभे भूरिविक्रमः 1.021.019a गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे 1.021.019c ऊषुस् तां रजनीं तत्र सरय्वां सुसुखं त्रयः 1.022.001a प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः 1.022.001c abhyabhëata काकुत्स्थं शयानं पर्णसंस्तरे 1.022.002a कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते 1.022.002c उत्तिष्ठ नरशार्दूल कर्तव्यं दैवम् आह्निकम् 1.022.003a तस्यर्षेः परमोदारं वचः श्रुत्वा नृपात्मजौ 1.022.003c स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् 1.022.004a कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् 1.022.004c अभिवाद्याभिसंहृष्टौ गमनायोपतस्थतुः 1.022.005a तौ प्रयाते महावीर्यौ दिव्यं त्रिपथगां नदीम् 1.022.005c ददृशाते ततस् तत्र सरय्वाः संगमे Óubhe 1.022.006a तत्राश्रमपदं पुण्यम् ऋषीणाम् उग्रतेजसाम् 1.022.006c बहुवर्षसहस्राणि तप्यतां परमं तपः 1.022.007a तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यम् आश्रमम् 1.022.007c ऊचतुस् तं महात्मानं विश्वामित्रम् इदं वचः 1.022.008a कस्यायम् आश्रमः पुण्यः को न्व् अस्मिन् वसते पुमान् 1.022.008c भगवञ् श्रोतुम् इच्छावः परं कौतूहलं हि नौ 1.022.009a तयोस् तद् वचनं श्रुत्वा प्रहस्य मुनिपुंगवः 1.022.009c अब्रवीच् छ्रूयतां राम यस्यायं पूर्व आश्रमः 1.022.010a कन्दर्पो मूर्तिमान् आसीत् काम इत्य् उच्यते बुधैः 1.022.011a तपस्यन्तम् इह स्थाणुं नियमेन समाहितम् 1.022.011c कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् 1.022.011e धर्षयाम् आस दुर्मेधा हुंकृतश् च महात्मना 1.022.012a दग्धस्य तस्य रौद्रेण चक्षुषा रघुनन्दन 1.022.012c व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः 1.022.013a तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना 1.022.013c अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह 1.022.014a अनङ्ग इति विख्यातस् तदा प्रभृति राघव 1.022.014c स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह 1.022.015a तस्यायम् आश्रमः पुण्यस् तस्येमे मुनयः पुरा 1.022.015c शिष्या धर्मपरा वीर तेषां पापं न विद्यते 1.022.016a इहाद्य रजनीं राम वसेम शुभदर्शन 1.022.016c पुण्ययोः सरितोर् मध्ये श्वस् तरिष्यामहे वयम् 1.022.017a तेषां संवदतां तत्र तपो दीर्घेण चक्षुषा 1.022.017c विज्ञाय परमप्रीता मुनयो हर्षम् आगमन् 1.022.018a अर्घ्यं पाद्यं तथातिथ्यं निवेद्यकुशिकात्मजे 1.022.018c रामलक्ष्मणयोः पश्चाद् अकुर्वन्न् अतिथिक्रियाम् 1.022.019a सत्कारं समनुप्राप्य कथाभिर् अभिरञ्जयन् 1.022.019c न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा 1.023.001a ततः प्रभाते विमले कृताह्निकम् अरिंदमौ 1.023.001c विश्वामित्रं पुरस्कृत्य नद्यास् तीरम् उपागतौ 1.023.002a ते च सर्वे महात्मानो मुनयः संशितव्रताः 1.023.002c उपस्थाप्य शुभां नावं विश्वामित्रम् अथाब्रुवन् 1.023.003a आरोहतु भवान् नावं राजपुत्रपुरस्कृतः 1.023.003c अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः 1.023.004a विश्वामित्रस् तथेत्य् उक्त्वा तान् ऋषीन् अभिपूज्य च 1.023.004c ततार सहितस् ताभ्यां सरितं सागरं गमाम् 1.023.005a अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् 1.023.005c वारिणो भिद्यमानस्य किम् अयं तुमुलो ध्वनिः 1.023.006a राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् 1.023.006c कथयाम् आस धर्मात्मा तस्य शब्दस्य निश्चयम् 1.023.007a कैलासपर्वते राम मनसा निर्मितं सरः 1.023.007c ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः 1.023.008a तस्मात् सुस्राव सरसः सायोध्याम् उपगूहते 1.023.008c सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता 1.023.009a तस्यायम् अतुलः शब्दो जाह्नवीम् अभिवर्तते 1.023.009c वारिसंक्षोभजो राम प्रणामं नियतः कुरु 1.023.010a ताभ्यां तु ताव् उभौ कृत्वा प्रणामम् अतिधार्मिकौ 1.023.010c तीरं दक्षिणम् आसाद्य जग्मतुर् लघुविक्रमौ 1.023.011a स वनं घोरसंकाशं दृष्ट्वा नृपवरात्मजः 1.023.011c अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनिपुंगवम् 1.023.012a अहो वनम् इदं दुर्गं झिल्लिकागणनादितम् 1.023.012c भैरवैः श्वापदैः कीर्णं शकुन्तैर् दारुणारवैः 1.023.013a नानाप्रकारैः शकुनैर् वाश्यद्भिर् भैरवस्वनैः 1.023.013c सिंहव्याघ्रवराहैश् च वारणैश् चापि शोभितम् 1.023.014a धवाश्वकर्णककुभैर् बिल्वतिन्दुकपाटलैः 1.023.014c संकीर्णं बदरीभिश् च किं न्व् इदं दारुणं वनम् 1.023.015a तम् उवाच महातेजा विश्वामित्रो महामुनिः 1.023.015c श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम् 1.023.016a एतौ जनपदौ स्फीतौ पूर्वम् आस्तां नरोत्तम 1.023.016c मलदाश् च करूषाश् च देवनिर्माण निर्मितौ 1.023.017a पुरा वृत्रवधे राम मलेन समभिप्लुतम् 1.023.017c क्षुधा चैव सहस्राक्षं ब्रह्महत्या यदाविशत् 1.023.018a तम् इन्द्रं स्नापयन् देवा ऋषयश् च तपोधनाः 1.023.018c कलशैः स्नापयाम् आसुर् मलं चास्य प्रमोचयन् 1.023.019a इह भूम्यां मलं दत्त्वा दत्त्वा कारुषम् एव च 1.023.019c शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे 1.023.020a निर्मलो निष्करूषश् च शुचिर् इन्द्रो यदाभवत् 1.023.020c ददौ देशस्य सुप्रीतो वरं प्रभुर् अनुत्तमम् 1.023.021a इमौ जनपदौ स्थीतौ ख्यातिं लोके गमिष्यतः 1.023.021c मलदाश् च करूषाश् च ममाङ्गमलधारिणौ 1.023.022a साधु साध्व् इति तं देवाः पाकशासनम् अब्रुवन् 1.023.022c देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता 1.023.023a एतौ जनपदौ स्थीतौ दीर्घकालम् अरिंदम 1.023.023c मलदाश् च करूषाश् च मुदितौ धनधान्यतः 1.023.024a कस्य चित् त्व् अथ कालस्य यक्षी वै कामरूपिणी 1.023.024c बलं नागसहस्रस्य धारयन्ती तदा ह्य् अभूत् 1.023.025a ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः 1.023.025c मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः 1.023.026a इमौ जनपदौ नित्यं विनाशयति राघव 1.023.026c मलदांश् च करूषांश् च ताटका दुष्टचारिणी 1.023.027a सेयं पन्थानम् आवार्य वसत्य् अत्यर्धयोजने 1.023.027c अत एव च गन्तव्यं ताटकाया वनं यतः 1.023.028a स्वबाहुबलम् आश्रित्य जहीमां दुष्टचारिणीम् 1.023.028c मन्नियोगाद् इमं देशं कुरु निष्कण्टकं पुनः 1.023.029a न हि कश् चिद् इमं देशं शक्रोत्य् आगन्तुम् ईदृशम् 1.023.029c यक्षिण्या घोरया राम उत्सादितम् असह्यया 1.023.030a एतत् ते सर्वम् आख्यातं यथैतद् दरुणं वनम् 1.023.030c यक्ष्या चोत्सादितं सर्वम् अद्यापि न निवर्तते 1.024.001a अथ तस्याप्रमेयस्य मुनेर् वचनम् उत्तमम् 1.024.001c श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् 1.024.002a अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुंगव 1.024.002c कथं नागसहस्रस्य धारयत्य् अबला बलम् 1.024.003a विश्वामित्रो ऽब्रवीद् वाक्यं शृणु येन बलोत्तरा 1.024.003c वरदानकृतं वीर्यं धारयत्य् अबला बलम् 1.024.004a पूर्वम् आसीन् महायक्षः सुकेतुर् नाम वीर्यवान् 1.024.004c अनपत्यः शुभाचारः स च तेपे महत् तपः 1.024.005a पितामहस् तु सुप्रीतस् तस्य यक्षपतेस् तदा 1.024.005c कन्यारत्नं ददौ राम ताटकां नाम नामतः 1.024.006a ददौ नागसहस्रस्य बलं चास्याः पितामहः 1.024.006c न त्व् एव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः 1.024.007a तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् 1.024.007c जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् 1.024.008a कस्य चित् त्व् अथ कालल्स्य यक्षी पुत्रं व्यजायत 1.024.008c मारीचं नाम दुर्धर्षं यः शापाद् राक्षसो ऽभवत् 1.024.009a सुन्दे तु निहते राम अगस्त्यम् ऋषिसत्तमम् 1.024.009c ताटका सह पुत्रेण प्रधर्षयितुम् इच्छति 1.024.010a राक्षसत्वं भजस्वेति मारीचं व्याजहार सः 1.024.010c अगस्त्यः परमक्रुद्धस् ताटकाम् अपि शप्तवान् 1.024.011a पुरुषादी महायक्षी विरूपा विकृतानना 1.024.011c इदं रूपम् अपहाय दारुणं रूपम् अस्तु ते 1.024.012a सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता 1.024.012c देशम् उत्सादयत्य् एनम् अगस्त्यचरितं शुभम् 1.024.013a एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् 1.024.013c गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् 1.024.014a न ह्य् एनां शापसंसृष्टां कश् चिद् उत्सहते पुमान् 1.024.014c निहन्तुं त्रिषु लोकेषु त्वाम् ऋते रघुनन्दन 1.024.015a न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम 1.024.015c चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना 1.024.016a राज्यभारनियुक्तानाम् एष धर्मः सनातनः 1.024.016c अधर्म्यां जहि काकुत्स्ह धर्मो ह्य् अस्या न विद्यते 1.024.017a श्रूयते हि पुरा शक्रो विरोचनसुतां नृप 1.024.017c पृथिवीं हन्तुम् इच्छन्तीं मन्थराम् अभ्यसूदयत् 1.024.018a विष्णुना च पुरा राम भृगुपत्नी दृढव्रता 1.024.018c अनिन्द्रं लोकम् इच्छन्ती काव्यमाता निषूदिता 1.024.019a एतैश् चान्यैश् च बहुभी राजपुत्रमहात्मभिः 1.024.019c अधर्मनिरता नार्यो हताः पुरुषसत्तमैः 1.025.001a मुनेर् वचनम् अक्लीबं श्रुत्वा नरवरात्मजः 1.025.001c राघवः präjalir भूत्वा प्रत्युवाच दृढव्रतः 1.025.002a पितुर् वचननिर्देशात् पितुर् वचनगौरवात् 1.025.002c वचनं कौशिकस्येति कर्तव्यम् अविशङ्कया 1.025.003a अनुशिष्टो ऽस्म्य् अयोध्यायां गुरुमध्ये महात्मना 1.025.003c पित्रा दशरथेनाहं नावज्ञेयं च तद् वचः 1.025.004a सो ऽहं पितुर् वचः श्रुत्वा शासनाद् ब्रह्म वादिनः 1.025.004c करिष्यामि न संदेहस् ताटकावधम् उत्तमम् 1.025.005a गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च 1.025.005c तव चैवाप्रमेयस्य वचनं कर्तुम् उद्यतः 1.025.006a एवम् उक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिम् अरिंदमः 1.025.006c ज्याशब्दम् अकरोत् तीव्रं दिशः शब्देन पूरयन् 1.025.007a तेन शब्देन वित्रस्तास् ताटका वनवासिनः 1.025.007c ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता 1.025.008a तं शब्दम् अभिनिध्याय राक्षसी क्रोधमूर्छिता 1.025.008c श्रुत्वा चाभ्यद्रवद् वेगाद् यतः शब्दो विनिःसृतः 1.025.009a तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् 1.025.009c प्रमाणेनातिवृद्धां च लक्ष्मणं सो 'bhyabhëata 1.025.010a पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः 1.025.010c भिद्येरन् दर्शनाद् अस्या भीरूणां हृदयानि च 1.025.011a एनां पश्य दुराधर्षां माया बलसमन्विताम् 1.025.011c विनिवृत्तां करोम्य् अद्य हृतकर्णाग्रनासिकाम् 1.025.012a न ह्य् एनाम् उत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् 1.025.012c वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः 1.025.013a एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता 1.025.013c उद्यम्य बाहू गर्जन्ती रामम् एवाभ्यधावत 1.025.014a ताम् आपतन्तीं वेगेन विक्रान्ताम् अशनीम् इव 1.025.014c शरेणोरसि विव्याध सा पपात ममार च 1.025.015a तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस् तदा 1.025.015c साधु साध्व् इति काकुत्स्थं सुराश् च समपूजयन् 1.025.016a उवाच परमप्रीतः सहस्राक्षः पुरंदरः 1.025.016c सुराश् च सर्वे संहृष्टा विश्वामित्रम् अथाब्रुवन् 1.025.017a मुने कौशिके भद्रं ते सेन्द्राः सर्वे मरुद्गणाः 1.025.017c तोषिताः कर्मणानेन स्नेहं दर्शय राघवे 1.025.018a प्रजापतेर् भृशाश्वस्य पुत्रान् सत्यपराक्रमान् 1.025.018c तपोबलभृतान् ब्रह्मन् राघवाय निवेदय 1.025.019a पात्रभूतश् च ते ब्रह्मंस् तवानुगमने धृतः 1.025.019c कर्तव्यं च महत् कर्म सुराणां राजसूनुना 1.025.020a एवम् उक्त्वा सुराः सर्वे हृष्टा जग्मुर् यथागतम् 1.025.020c विश्वामित्रं पूजयित्वा ततः संध्या प्रवर्तते 1.025.021a ततो मुनिवरः प्रीतिस् ताटका वधतोषितः 1.025.021c मूर्ध्नि रामम् उपाघ्राय इदं वचनम् अब्रवीत् 1.025.022a इहाद्य रजनीं राम वसेम शुभदर्शन 1.025.022c श्वः प्रभाते गमिष्यामस् तद् आश्रमपदं मम 1.026.001a अथ तां रजनीम् उष्य विश्वामिरो महायशाः 1.026.001c प्रहस्य राघवं वाक्यम् उवाच मधुराक्षरम् 1.026.002a पतितुष्टो ऽस्मि भद्रं ते राजपुत्र महायशः 1.026.002c प्रीत्या परमया युक्तो ददाम्य् अस्त्राणि सर्वशः 1.026.003a देवासुरगणान् वापि सगन्धर्वोरगान् अपि 1.026.003c यैर् अमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि 1.026.004a तानि दिव्यानि भद्रं ते ददाम्य् अस्त्राणि सर्वशः 1.026.004c दण्डचक्रं महद् दिव्यं तव दास्यामि राघव 1.026.005a धर्मचक्रं ततो वीर कालचक्रं तथैव च 1.026.005c विष्णुचक्रं तथात्युग्रम् ऐन्द्रं चक्रं तथैव च 1.026.006a वज्रम् अस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा 1.026.006c अस्त्रं ब्रह्मशिरश् चैव ऐषीकम् अपि राघव 1.026.007a ददामि ते महाबाहो ब्राह्मम् अस्त्रम् अनुत्तमम् 1.026.007c गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे 1.026.008a प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज 1.026.008c धर्मपाशम् अहं राम कालपाशं तथैव च 1.026.009a वारुणं पाशम् अस्त्रं च ददान्य् अहम् अनुत्तमम् 1.026.009c अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन 1.026.010a ददामि चास्त्रं पैनाकम् अस्त्रं नारायणं तथा 1.026.010c आग्नेयम् अस्त्र दयितं शिखरं नाम नामतः 1.026.011a वायव्यं प्रथमं नाम ददामि तव राघव 1.026.011c अस्त्रं हयशिरो नाम क्रौञ्चम् अस्त्रं तथैव च 1.026.012a शक्ति द्वयं च काकुत्स्थ ददामि तव चानघ 1.026.012c कङ्कालं मुसलं घोरं कापालम् अथ कङ्कणम् 1.026.013a धारयन्त्य् असुरा यानि ददाम्य् एतानि सर्वशः 1.026.013c वैद्याधरं महास्त्रं च नन्दनं नाम नामतः 1.026.014a असिरत्नं महाबाहो ददामि नृवरात्मज 1.026.014c गान्धर्वम् अस्त्रं दयितं मानवं नाम नामतः 1.026.015a प्रस्वापनप्रशमने दद्मि सौरं च राघव 1.026.015c दर्पणं शोषणं चैव संतापनविलापने 1.026.016a मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा 1.026.016c पैशाचम् अस्त्रं दयितं मोहनं नाम नामतः 1.026.016e प्रतीच्छ नरशार्दूल राजपुत्र महायशः 1.026.017a तामसं नरशार्दूल सौमनं च महाबलम् 1.026.017c संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज 1.026.018a सत्यम् अस्त्रं महाबाहो तथा मायाधरं परम् 1.026.018c घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् 1.026.019a सोमास्त्रं शिशिरं नाम tvëÂram अस्त्रं सुदामनम् 1.026.019c दारुणं च भगस्यापि शीतेषुम् अथ मानवम् 1.026.020a एतान् नाम महाबाहो कामरूपान् महाबलान् 1.026.020c गृहाण परमोदारान् क्षिप्रम् एव नृपात्मज 1.026.021a स्थितस् तु प्राङ्मुखो भूत्वा शुचिर् निवरतस् तदा 1.026.021c ददौ रामाय सुप्रीतो मन्त्रग्रामम् अनुत्तमम् 1.026.022a जपतस् तु मुनेस् तस्य विश्वामित्रस्य धीमतः 1.026.022c उपतस्थुर् महार्हाणि सर्वाण्य् अस्त्राणि राघवम् 1.026.023a ऊचुश् च मुदिता रामं सर्वे präjalayas तदा 1.026.023c इमे स्म परमोदार किंकरास् तव राघव 1.026.024a प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना 1.026.024c मनसा मे भविष्यध्वम् इति तान्य् अभ्यचोदयत् 1.026.025a ततः प्रीतमना रामो विश्वामित्रं महामुनिम् 1.026.025c अभिवाद्य महातेजा गमनायोपचक्रमे 1.027.001a प्रतिगृह्य ततो ऽस्त्राणि प्रहृष्टवदनः Óuci÷ 1.027.001c गच्छन्न् एव च काकुत्स्थो विश्वामित्रम् अथाब्रवीत् 1.027.002a गृहीतास्त्रो ऽस्मि भगवन् दुराधर्षः सुरैर् अपि 1.027.002c अस्त्राणां त्व् अहम् इच्छामि संहारं मुनिपुंगव 1.027.003a एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः 1.027.003c संहारं व्याजहाराथ धृतिमान् सुव्रतः Óuci÷ 1.027.004a सत्यवन्तं सत्यकीर्तिं धृष्टं रभसम् एव च 1.027.004c प्रतिहारतरं नाम पराङ्मुखम् अवाङ्मुखम् 1.027.005a लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ 1.027.005c दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ 1.027.006a पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ 1.027.006c ज्योतिषं कृशनं चैव नैराश्य विमलाव् उभौ 1.027.007a यौगन्धरहरिद्रौ च दैत्यप्रमथनौ तथा 1.027.007c पित्र्यं सौमनसं चैव विधूतमकराव् उभौ 1.027.008a करवीरकरं चैव धनधान्यौ च राघव 1.027.008c कामरूपं कामरुचिं मोहम् आवरणं तथा 1.027.009a जृम्भकं सर्वनाभं च सन्तानवरणौ तथा 1.027.009c भृशाश्वतनयान् राम भास्वरान् कामरूपिणः 1.027.010a प्रतीच्छ मम भद्रं ते पात्रभूतो ऽसि राघव 1.027.010c दिव्यभास्वरदेहाश् च मूर्तिमन्तः सुखप्रदाः 1.027.011a रामं präjalayo भूत्वाब्रुवन् madhurabhëiïa÷ 1.027.011c इमे स्म नरशार्दूल शाधि किं करवाम ते 1.027.012a गम्यताम् इति तान् आह यथेष्टं रघुनन्दनः 1.027.012c मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ 1.027.013a अथ ते रामम् आमन्त्र्य कृत्वा चापि प्रदक्षिणम् 1.027.013c एवम् अस्त्व् इति काकुत्स्थम् उक्त्वा जग्मुर् यथागतम् 1.027.014a स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् 1.027.014c गच्छन्न् एवाथ मधुरं श्लक्ष्णं वचनम् अब्रवीत् 1.027.015a किं न्व् एतन् मेघसंकाशं पर्वतस्याविदूरतः 1.027.015c वृक्षषण्डम् इतो भाति परं कौतूहलं हि मे 1.027.016a दर्शनीयं मृगाकीर्णं मनोहरम् अतीव च 1.027.016c नानाप्रकारैः शकुनैर् valgubhëair अलंकृतम् 1.027.017a निःसृताः स्म मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् 1.027.017c अनया त्व् अवगच्छामि देशस्य सुखवत्तया 1.027.018a सर्वं मे शंस भगवन् कस्याश्रमपदं त्व् इदम् 1.027.018c संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः 1.028.001a अथ तस्याप्रमेयस्य तद् वनं परिपृच्छतः 1.028.001c विश्वामित्रो महातेजा व्याख्यातुम् उपचक्रमे 1.028.002a एष पूर्वाश्रमो राम वामनस्य महात्मनः 1.028.002c सिद्धाश्रम इति ख्यातः सिद्धो ह्य् अत्र महातपाः 1.028.003a एतस्मिन्न् एव काले तु राजा वैरोचनिर् बलिः 1.028.003c निर्जित्य दैवतगणान् सेन्द्रांश् च समरुद्गणान् 1.028.003e कारयाम् आस तद् राज्यं त्रिषु लोकेषु विश्रुतः 1.028.004a बलेस् तु यजमानस्य देवाः साग्निपुरोगमाः 1.028.004c समागम्य स्वयं चैव विष्णुम् ऊचुर् इहाश्रमे 1.028.005a बलिर् वैरोचनिर् विष्णो यजते यज्ञम् उत्तमम् 1.028.005c असमाप्ते क्रतौ तस्मिन् स्वकार्यम् अभिपद्यताम् 1.028.006a ये चैनम् अभिवर्तन्ते याचितार इतस् ततः 1.028.006c यच् च यत्र यथावच् च सर्वं तेभ्यः प्रयच्छति 1.028.007a स त्वं सुरहितार्थाय मायायोगम् उपाश्रितः 1.028.007c वामनत्वं गतो विष्णो कुरु कल्याणम् उत्तमम् 1.028.008a अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति 1.028.008c सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्न् इतः 1.028.009a अथ विष्णुर् महातेजा अदित्यां समजायत 1.028.009c वामनं रूपम् आस्थाय वैरोचनिम् उपागमत् 1.028.010a त्रीन् क्रमान् अथ भिक्षित्वा प्रतिगृह्य च मानतः 1.028.010c आक्रम्य लोकांल् लोकात्मा सर्वभूतहिते रतः 1.028.011a महेन्द्राय पुनः प्रादान् नियम्य बलिम् ओजसा 1.028.011c त्रैलोक्यं स महातेजाश् चक्रे शक्रवशं पुनः 1.028.012a तेनैष पूर्वम् आक्रान्त आश्रमः श्रमनाशनः 1.028.012c मयापि भक्त्या तस्यैष वामनस्योपभुज्यते 1.028.013a एतम् आश्रमम् आयान्ति राक्षसा विघ्नकारिणः 1.028.013c अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः 1.028.014a अद्य गच्छामहे राम सिद्धाश्रमम् अनुत्तमम् 1.028.014c तद् आश्रमपदं तात तवाप्य् एतद् यथा मम 1.028.015a तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः 1.028.015c उत्पत्योत्पत्य सहसा विश्वामित्रम् अपूजयन् 1.028.016a यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते 1.028.016c तथैव राजपुत्राभ्याम् अकुर्वन्न् अतिथिक्रियाम् 1.028.017a मुहूर्तम् अथ विश्रान्तौ राजपुत्राव् अरिंदमौ 1.028.017c präjalÅ मुनिशार्दूलम् ऊचतू रघुनन्दनौ 1.028.018a अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव 1.028.018c सिद्धाश्रमो ऽयं सिद्धः स्यात् सत्यम् अस्तु वचस् तव 1.028.019a एवम् उक्तो महातेजा विश्वामित्रो महामुनिः 1.028.019c प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः 1.028.020a कुमाराव् अपि तां रात्रिम् उषित्वा सुसमाहितौ 1.028.020c प्रभातकाले चोत्थाय विश्वामित्रम् अवन्दताम् 1.029.001a अथ तौ देशकालज्ञौ राजपुत्राव् अरिंदमौ 1.029.001c देशे काले च वाक्यज्ञाव् अब्रूतां कौशिकं वचः 1.029.002a भगवञ् श्रोतुम् इच्छावो यस्मिन् काले निशाचरौ 1.029.002c संरक्षणीयौ तौ ब्रह्मन् नातिवर्तेत तत्क्षणम् 1.029.003a एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया 1.029.003c सर्वे ते मुनयः प्रीताः प्रशशंसुर् नृपात्मजौ 1.029.004a अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम् 1.029.004c दीक्षां गतो ह्य् एष मुनिर् मौनित्वं च गमिष्यति 1.029.005a तौ तु तद् वचनं श्रुत्वा राजपुत्रौ यशस्विनौ 1.029.005c अनिद्रौ षडहोरात्रं तपोवनम् अरक्षताम् 1.029.006a उपासां चक्रतुर् वीरौ यत्तौ परमधन्विनौ 1.029.006c ररक्षतुर् मुनिवरं विश्वामित्रम् अरिंदमौ 1.029.007a अथ काले गते तस्मिन् षष्ठे ऽहनि समागते 1.029.007c सौमित्रम् अब्रवीद् रामो यत्तो भव समाहितः 1.029.008a रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया 1.029.008c प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता 1.029.009a मन्त्रवच् च यथान्यायं यज्ञो ऽसौ संप्रवर्तते 1.029.009c आकाशे च mahä शब्दः प्रादुर् आसीद् भयानकः 1.029.010a आवार्य गगनं मेघो यथा प्रावृषि निर्गतः 1.029.010c तथा मायां विकुर्वाणौ राक्षसाव् अभ्यधावताम् 1.029.011a मारीचश् च सुबाहुश् च तयोर् अनुचरास् तथा 1.029.011c आगम्य भीमसंकाशा रुधिरौघान् अवासृजन् 1.029.012a ताव् आपतन्तौ सहसा दृष्ट्वा राजीवलोचनः 1.029.012c लक्ष्मणं त्व् अभिसंप्रेक्ष्य रामो वचनम् अब्रवीत् 1.029.013a पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् 1.029.013c मानवास्त्रसमाधूतान् अनिलेन यथाघनान् 1.029.014a मानवं परमोदारम् अस्त्रं परमभास्वरम् 1.029.014c चिक्षेप परमक्रुद्धो मारीचोर् असि राघवः 1.029.015a स तेन परमास्त्रेण मानवेन समाहितः 1.029.015c संपूर्णं योजनशतं क्षिप्तः सागरसंप्लवे 1.029.016a विचेतनं विघूर्णन्तं ÓÅte«ubalapŬitam 1.029.016c निरस्तं दृश्य मारीचं रामो लक्ष्मणम् अब्रवीत् 1.029.017a पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम् 1.029.017c मोहयित्वा नयत्य् एनं न च प्राणैर् वियुज्यते 1.029.018a इमान् अपि वधिष्यामि निर्घृणान् दुष्टचारिणः 1.029.018c राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् 1.029.019a विगृह्य सुमहच् चास्त्रम् आग्नेयं रघुनन्दनः 1.029.019c सुबाहुर् असि चिक्षेप स विद्धः प्रापतद् भुवि 1.029.020a शेषान् वायव्यम् आदाय निजघान महायशाः 1.029.020c राघवः परमोदारो मुनीनां मुदम् आवहन् 1.029.021a स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः 1.029.021c ऋषिभिः पूजितस् तत्र यथेन्द्रो विजये पुरा 1.029.022a अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः 1.029.022c निरीतिका दिशो दृष्ट्वा काकुत्स्थम् इदम् अब्रवीत् 1.029.023a कृतार्थो ऽस्मि महाबाहो कृतं गुरुवचस् त्वया 1.029.023c सिद्धाश्रमम् इदं सत्यं कृतं राम महायशः 1.030.001a अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ 1.030.001c ऊषतुर् मुदितौ वीरौ प्रहृष्टेनान्तरात्मना 1.030.002a प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ 1.030.002c विश्वामित्रम् ऋषींश् चान्यान् सहिताव् अभिजग्मतुः 1.030.003a अभिवाद्य मुनिश्रेष्ठं ज्वलन्तम् इव पावकम् 1.030.003c ऊचतुर् मधुरोदारं वाक्यं madhurabhëiïau 1.030.004a इमौ स्वो मुनिशार्दूल किंकरौ समुपस्थितौ 1.030.004c आज्ञापय यथेष्टं वै शासनं करवाव किम् 1.030.005a एवम् उक्ते ततस् ताभ्यां सर्व एव महर्षयः 1.030.005c विश्वामित्रं पुरस्कृत्य रामं वचनम् अब्रुवन् 1.030.006a मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति 1.030.006c यज्ञः परमधर्मिष्ठस् तत्र यास्यामहे वयम् 1.030.007a त्वं चैव नरशार्दूल सहास्माभिर् गमिष्यसि 1.030.007c अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुम् अर्हसि 1.030.008a तद् धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः 1.030.008c अप्रमेयबलं घोरं मखे परमभास्वरम् 1.030.009a नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः 1.030.009c कर्तुम् आरोपणं शक्ता न कथं चन मानुषाः 1.030.010a धनुषस् तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः 1.030.010c न शेकुर् आरोपयितुं राजपुत्रा महाबलाः 1.030.011a तद् धनुर् नरशार्दूल मैथिलस्य महात्मनः 1.030.011c तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् 1.030.012a तद् धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः 1.030.012c याचितं नरशार्दूल सुनाभं सर्वदैवतैः 1.030.013a एवम् उक्त्वा मुनिवरः प्रस्थानम् अकरोत् तदा 1.030.013c सर्षिसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः 1.030.014a स्वस्ति वो ऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमाद् अहम् 1.030.014c उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् 1.030.015a प्रदक्षिणं ततः कृत्वा सिद्धाश्रमम् अनुत्तमम् 1.030.015c उत्तरां दिशम् उद्दिश्य प्रस्थातुम् उपचक्रमे 1.030.016a तं व्रजन्तं मुनिवरम् अन्वगाद् अनुसारिणाम् 1.030.016c शकटी शतमात्रं तु प्रयाणे ब्रह्मवादिनाम् 1.030.017a मृगपक्षिगणाश् चैव सिद्धाश्रमनिवासिनः 1.030.017c अनुजग्मुर् महात्मानं विश्वामित्रं महामुनिम् 1.030.018a ते गत्वा दूरम् अध्वानं लम्बमाने दिवाकरे 1.030.018c वासं चक्रुर् मुनिगणाः शोणाकूले समाहिताः 1.030.019a ते ऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः 1.030.019c विश्वामित्रं पुरस्कृत्य निषेदुर् अमितौजसः 1.030.020a रामो ऽपि सहसौमित्रिर् मुनींस् तान् अभिपूज्य च 1.030.020c अग्रतो निषसादाथ विश्वामित्रस्य धीमतः 1.030.021a अथ रामो महातेजा विश्वामित्रं महामुनिम् 1.030.021c पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितः 1.030.022a भगवन् को न्व् अयं देशः समृद्धवनशोभितः 1.030.022c श्रोतुम् इच्छामि भद्रं ते वक्तुम् अर्हसि तत्त्वतः 1.030.023a चोदितो रामवाक्येन कथयाम् आस सुव्रतः 1.030.023c तस्य देशस्य निखिलम् ऋषिमध्ये महातपाः 1.031.001a ब्रह्मयोनिर् महान् आसीत् कुशो नाम महातपाः 1.031.001c वैदर्भ्यां जनयाम् आस चतुरः सदृशान् सुतान् 1.031.002a कुशाम्बं कुशनाभं च आधूर्त रजसं वसुम् 1.031.002c दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया 1.031.002e तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः 1.031.003a कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः 1.031.003c निवेशं चक्रिरे सर्वे पुराणां नृवरास् तदा 1.031.004a कुशाम्बस् तु महातेजाः कौशाम्बीम् अकरोत् पुरीम् 1.031.004c कुशनाभस् तु धर्मात्मा परं चक्रे महोदयम् 1.031.005a आधूर्तरजसो राम धर्मारण्यं महीपतिः 1.031.005c चक्रे पुरवरं राजा वसुश् चक्रे गिरिव्रजम् 1.031.006a एषा वसुमती राम वसोस् तस्य महात्मनः 1.031.006c एते शैलवराः पञ्च प्रकाशन्ते समन्ततः 1.031.007a सुमागधी नदी रम्या मागधान् विश्रुताययौ 1.031.007c पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते 1.031.008a सैषा हि मागधी राम वसोस् तस्य महात्मनः 1.031.008c पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी 1.031.009a कुशनाभस् तु राजर्षिः कन्याशतम् अनुत्तमम् 1.031.009c जनयाम् आस धर्मात्मा घृताच्यां रघुनन्दन 1.031.010a तास् तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः 1.031.010c उद्यानभूमिम् आगम्य प्रावृषीव शतह्रदाः 1.031.011a गायन्त्यो नृत्यमानाश् च वादयन्त्यश् च राघव 1.031.011c आमोदं परमं जग्मुर् वराभरणभूषिताः 1.031.012a अथ ताश् चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि 1.031.012c उद्यानभूमिम् आगम्य तारा इव घनान्तरे 1.031.013a ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः 1.031.013c दृष्ट्वा सर्वात्मको वायुर् इदं वचनम् अब्रवीत् 1.031.014a अहं वः कामये सर्वा भार्या मम भविष्यथ 1.031.014c मानुषस् त्यज्यतां भावो दीर्घम् आयुर् अवाप्स्यथ 1.031.015a तस्य तद् वचनं श्रुत्वा वायोर् अक्लिष्टकर्मणः 1.031.015c अपहास्य ततो वाक्यं कन्याशतम् अथाब्रवीत् 1.031.016a अन्तश् चरसि भूतानां सर्वेषां त्वं सुरोत्तम 1.031.016c प्रभावज्ञाश् च ते सर्वाः किम् अस्मान् अवमन्यसे 1.031.017a कुशनाभसुताः सर्वाः समर्थास् त्वां सुरोत्तम 1.031.017c स्थानाच् च्यावयितुं देवं रक्षामस् तु तपो वयम् 1.031.018a मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् 1.031.018c नावमन्यस्व धर्मेण स्वयंवरम् उपास्महे 1.031.019a पिता हि प्रभुर् अस्माकं दैवतं परमं हि सः 1.031.019c यस्य नो दास्यति पिता स नो भर्ता भविष्यति 1.031.020a तासां तद् वचनं श्रुत्वा वायुः परमकोपनः 1.031.020c प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः 1.031.021a ताः कन्या वायुना भग्ना विविशुर् नृपतेर् गृहम् 1.031.021c दृष्ट्वा भग्नास् तदा राजा संभ्रान्त इदम् अब्रवीत् 1.031.022a किम् इदं कथ्यतां पुत्र्यः को धर्मम् अवमन्यते 1.031.022c कुब्जाः केन कृताः सर्वा वेष्टन्त्यो nÃbhibhëatha 1.032.001a तस्य तद् वचनं श्रुत्वा कुशनाभस्य धीमतः 1.032.001c शिरोभिश् चरणौ स्पृष्ट्वा कन्याशतम् abhëata 1.032.002a वायुः सर्वात्मको राजन् प्रधर्षयितुम् इच्छति 1.032.002c अशुभं मार्गम् आस्थाय न धर्मं प्रत्यवेक्षते 1.032.003a पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः 1.032.003c पितरं नो वृणीष्व त्वं यदि नो दास्यते तव 1.032.004a तेन पापानुबन्धेन वचनं न प्रतीच्छता 1.032.004c एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृषम् 1.032.005a तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः 1.032.005c प्रत्युवाच महातेजाः कन्याशतम् अनुत्तमम् 1.032.006a क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् 1.032.006c ऐकमत्यम् उपागम्य कुलं चावेक्षितं मम 1.032.007a अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा 1.032.007c दुष्करं तच् च वः क्षान्तं त्रिदशेषु विशेषतः 1.032.008a यादृशीर् वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः 1.032.008c क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः 1.032.009a क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् 1.032.009c विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः 1.032.010a मन्त्रज्ञो मन्त्रयाम् आस प्रदानं सह मन्त्रिभिः 1.032.010c देशे काले प्रदानस्य सदृशे प्रतिपादनम् 1.032.011a एतस्मिन्न् एव काले तु चूली नाम महामुनिः 1.032.011c ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् 1.032.012a तप्यन्तं तम् ऋषिं तत्र गन्धर्वी पर्युपासते 1.032.012c सोमदा नाम भद्रं ते ऊर्मिला तनया तदा 1.032.013a सा च तं प्रणता भूत्वा शुश्रूषणपरायणा 1.032.013c उवास काले धर्मिष्ठा तस्यास् तुष्टो ऽभवद् गुरुः 1.032.014a स च तां कालयोगेन प्रोवाच रघुनन्दन 1.032.014c परितुष्टो ऽस्मि भद्रं ते किं करोमि तव प्रियम् 1.032.015a परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् 1.032.015c उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् 1.032.016a लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः 1.032.016c ब्राह्मेण तपसा युक्तं पुत्रम् इच्छामि धार्मिकम् 1.032.017a अपतिश् चास्मि भद्रं ते भार्या चास्मि न कस्य चित् 1.032.017c ब्राह्मेणोपगतायाश् च दातुम् अर्हसि मे सुतम् 1.032.018a तस्याः प्रसन्नो ब्रह्मर्षिर् ददौ पुत्रम् अनुत्तमम् 1.032.018c ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् 1.032.019a स राजा ब्रह्मदत्तस् तु पुरीम् अध्यवसत् तदा 1.032.019c काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् 1.032.020a स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः 1.032.020c ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा 1.032.021a तम् आहूय महातेजा ब्रह्मदत्तं महीपतिः 1.032.021c ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना 1.032.022a यथाक्रमं ततः पाणिं जग्राह रघुनन्दन 1.032.022c ब्रह्मदत्तो मही पालस् तासां देवपतिर् यथा 1.032.023a स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः 1.032.023c युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा 1.032.024a स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः 1.032.024c बभूव परमप्रीतो हर्षं लेभे पुनः पुनः 1.032.025a कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः 1.032.025c सदारं प्रेषयाम् आस सोपाध्याय गणं तदा 1.032.026a सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् 1.032.026c यथान्यायं च गन्धर्वी स्नुषास् ताः प्रत्यनन्दत 1.033.001a कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव 1.033.001c अपुत्रः पुत्रलाभाय पौत्रीम् इष्टिम् अकल्पयत् 1.033.002a इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् 1.033.002c उवाच परमप्रीतः कुशो ब्रह्मसुतस् तदा 1.033.003a पुत्रस् ते सदृशः पुत्र भविष्यति सुधार्मिकः 1.033.003c गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् 1.033.004a एवम् उक्त्वा कुशो राम कुशनाभं महीपतिम् 1.033.004c जगामाकाशम् आविश्य ब्रह्मलोकं सनातनम् 1.033.005a कस्य चित् त्व् अथ कालस्य कुशनाभस्य धीमतः 1.033.005c जज्ञे परमधर्मिष्ठो गाधिर् इत्य् एव नामतः 1.033.006a स पिता मम काकुत्स्थ गाधिः परमधार्मिकः 1.033.006c कुशवंशप्रसूतो ऽस्मि कौशिको रघुनन्दन 1.033.007a पूर्वजा भगिनी चापि मम राघव सुव्रता 1.033.007c नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता 1.033.008a सशरीरा गता स्वर्गं भर्तारम् अनुवर्तिनी 1.033.008c कौशिकी परमोदारा सा प्रवृत्ता महानदी 1.033.009a दिव्या पुण्योदका रम्या हिमवन्तम् उपाश्रिता 1.033.009c लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम 1.033.010a ततो ऽहं हिमवत्पार्श्वे वसामि नियतः सुखम् 1.033.010c भगिन्याः स्नेहसंयुक्तः कौशिक्या रघुनन्दन 1.033.011a सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता 1.033.011c पतिव्रता महाभागा कौशिकी सरितां वरा 1.033.012a अहं हि नियमाद् राम हित्वा तां समुपागतः 1.033.012c सिद्धाश्रमम् अनुप्राप्य सिद्धो ऽस्मि तव तेजसा 1.033.013a एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता 1.033.013c देशस्य च महाबाहो यन् मां त्वं परिपृच्छसि 1.033.014a गतो ऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम 1.033.014c निद्राम् अभ्येहि भद्रं ते मा भूद् विघ्नो ऽध्वनीह नः 1.033.015a निष्पन्दास् तरवः सर्वे निलीना मृगपक्षिणः 1.033.015c नैशेन तमसा व्याप्ता दिशश् च रघुनन्दन 1.033.016a शनैर् वियुज्यते संध्या नभो नेत्रैर् इवावृतम् 1.033.016c नक्षत्रतारागहनं ज्योतिर्भिर् अवभासते 1.033.017a उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः 1.033.017c ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो 1.033.018a नैशानि सर्वभूतानि प्रचरन्ति ततस् ततः 1.033.018c यक्षराक्षससंघाश् च रौद्राश् च पिशिताशनाः 1.033.019a एवम् उक्त्वा महातेजा विरराम महामुनिः 1.033.019c साधु साध्व् इति तं सर्वे मुनयो ह्य् अभ्यपूजयन् 1.033.020a रामो ऽपि सह सौमित्रिः किं चिद् आगतविस्मयः 1.033.020c प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते 1.034.001a उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः 1.034.001c निशायां सुप्रभातायां विश्वामित्रो 'bhyabhëata 1.034.002a सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते 1.034.002c उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय 1.034.003a तच् छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् 1.034.003c गमनं रोचयाम् आस वाक्यं चेदम् उवाच ह 1.034.004a अयं शोणः शुभजलो गाधः पुलिनमण्डितः 1.034.004c कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् 1.034.005a एवम् उक्तस् तु रामेण विश्वामित्रो ऽब्रवीद् इदम् 1.034.005c एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः 1.034.006a ते गत्वा दूरम् अध्वानं गते ऽर्धदिवसे तदा 1.034.006c जाह्नवीं सरितां श्रेष्ठां ददृशुर् मुनिसेविताम् 1.034.007a तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् 1.034.007c बभूवुर् मुदिताः सर्वे मुनयः सहराघवाः 1.034.007e तस्यास् तीरे ततश् चक्रुस् ते आवासपरिग्रहम् 1.034.008a ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः 1.034.008c हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद् धविः 1.034.009a विविशुर् जाह्नवीतीरे शुचौ मुदितमानसाः 1.034.009c विश्वामित्रं महात्मानं परिवार्य समन्ततः 1.034.010a संप्रहृष्टमना रामो विश्वामित्रम् अथाब्रवीत् 1.034.010c भगवञ् श्रोतुम् इच्छामि गङ्गां त्रिपथगां नदीम् 1.034.010e त्रैलोक्यं कथम् आक्रम्य गता नदनदीपतिम् 1.034.011a चोदितो राम वाक्येन विश्वामित्रो महामुनिः 1.034.011c वृद्धिं जन्म च गङ्गाया वक्तुम् एवोपचक्रमे 1.034.012a शैलेन्द्रो हिमवान् नाम धातूनाम् आकरो महान् 1.034.012c तस्य कन्या द्वयं राम रूपेणाप्रतिमं भुवि 1.034.013a या मेरुदुहिता राम तयोर् माता सुमध्यमा 1.034.013c नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया 1.034.014a तस्यां गङ्गेयम् अभवज् ज्येष्ठा हिमवतः सुता 1.034.014c उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव 1.034.015a अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया 1.034.015c शैलेन्द्रं वरयाम् आसुर् गङ्गां त्रिपथगां नदीम् 1.034.016a ददौ धर्मेण हिमवांस् तनयां लोकपावनीम् 1.034.016c स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया 1.034.017a प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः 1.034.017c गङ्गाम् आदाय ते ऽगच्छन् कृतार्थेनान्तरात्मना 1.034.018a या चान्या शैलदुहिता कन्यासीद् रघुनन्दन 1.034.018c उग्रं सा व्रतम् आस्थाय तपस् तेपे तपोधना 1.034.019a उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् 1.034.019c रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् 1.034.020a एते ते शैल राजस्य सुते लोकनमस्कृते 1.034.020c गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव 1.034.021a एतत् ते धर्मम् आख्यातं यथा त्रिपथगा नदी 1.034.021c खं गता प्रथमं तात गतिं गतिमतां वर 1.035.001a उक्त वाक्ये मुनौ तस्मिन्न् उभौ राघवलक्ष्मणौ 1.035.001c प्रतिनन्द्य कथां वीराव् ऊचतुर् मुनिपुंगवम् 1.035.002a धर्मयुक्तम् इदं ब्रह्मन् कथितं परमं त्वया 1.035.002c दुहितुः शैलराजस्य ज्येष्ठाय वक्तुम् अर्हसि 1.035.003a विस्तरं विस्तरज्ञो ऽसि दिव्यमानुषसंभवम् 1.035.003c त्रीन् पथो हेतुना केन पावयेल् लोकपावनी 1.035.004a कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा 1.035.004c त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता 1.035.005a तथा ब्रुवति काकुत्स्थे विश्वामित्रस् तपोधनः 1.035.005c निखिलेन कथां सर्वाम् ऋषिमध्ये न्यवेदयत् 1.035.006a पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः 1.035.006c दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे 1.035.007a शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् 1.035.007c न चापि तनयो राम तस्याम् आसीत् परंतप 1.035.008a ततो देवाः समुद्विग्नाः पितामहपुरोगमाः 1.035.008c यद् इहोत्पद्यते भूतं कस् तत् प्रतिसहिष्यते 1.035.009a अभिगम्य सुराः सर्वे प्रणिपत्येदम् अब्रुवन् 1.035.009c देवदेव महादेव लोकस्यास्य हिते रत 1.035.009e सुराणां प्रणिपातेन प्रसादं कर्तुम् अर्हसि 1.035.010a न लोका धारयिष्यन्ति तव तेजः सुरोत्तम 1.035.010c ब्राह्मेण तपसा युक्तो देव्या सह तपश् चर 1.035.011a त्रैलोक्यहितकामार्थं तेजस् तेजसि धारय 1.035.011c रक्ष सर्वान् इमांल् लोकान् नालोकं कर्तुम् अर्हसि 1.035.012a देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः 1.035.012c bìham इत्य् अब्रवीत् सर्वान् पुनश् चेदम् उवाच ह 1.035.013a धारयिष्याम्य् अहं तेजस् तेजस्य् एव सहोमया 1.035.013c त्रिदशाः पृथिवी चैव निर्वाणम् अधिगच्छतु 1.035.014a यद् इदं क्षुभितं स्थानान् मम तेजो ह्य् अनुत्तमम् 1.035.014c धारयिष्यति कस् तन् मे ब्रुवन्तु सुरसत्तमाः 1.035.015a एवम् उक्तास् ततो देवाः प्रत्यूचुर् वृषभध्वजम् 1.035.015c यत् तेजः क्षुभितं ह्य् एतत् तद् धरा धारयिष्यति 1.035.016a एवम् उक्तः सुरपतिः प्रमुमोच महीतले 1.035.016c तेजसा पृथिवी येन व्याप्ता सगिरिकानना 1.035.017a ततो देवाः पुनर् इदम् ऊचुश् चाथ हुताशनम् 1.035.017c प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः 1.035.018a तद् अग्निना पुनर् व्याप्तं संजातः श्वेतपर्वतः 1.035.018c दिव्यं शरवणं चैव पावकादित्यसंनिभम् 1.035.018e यत्र जातो महातेजाः कार्तिकेयो ऽग्निसंभवः 1.035.019a अथोमां च शिवं चैव देवाः सर्षि गणास् तदा 1.035.019c पूजयाम् आसुर् अत्यर्थं सुप्रीतमनसस् ततः 1.035.020a अथ शैल सुता राम त्रिदशान् इदम् अब्रवीत् 1.035.020c समन्युर् अशपत् सर्वान् क्रोधसंरक्तलोचना 1.035.021a यस्मान् निवारिता चैव संगता पुत्रकाम्यया 1.035.021c अपत्यं स्वेषु दारेषु नोत्पादयितुम् अर्हथ 1.035.021e अद्य प्रभृति युष्माकम् अप्रजाः सन्तु पत्नयः 1.035.022a एवम् उक्त्वा सुरान् sarvä शशाप पृथिवीम् अपि 1.035.022c अवने नैकरूपा त्वं बहुभार्या भविष्यसि 1.035.023a न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषी कृता 1.035.023c प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रम् अनिच्छती 1.035.024a तान् सर्वान् vrŬitÃn दृष्ट्वा सुरान् सुरपतिस् तदा 1.035.024c गमनायोपचक्राम दिशं वरुणपालिताम् 1.035.025a स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः 1.035.025c हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः 1.035.026a एष ते विस्तरो राम शैलपुत्र्या निवेदितः 1.035.026c गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः 1.036.001a तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा 1.036.001c सेनापतिम् अभीप्सन्तः पितामहम् उपागमन् 1.036.002a ततो ऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् 1.036.002c प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः 1.036.003a यो नः सेनापतिर् देव दत्तो भगवता पुरा 1.036.003c स तपः परम् आस्थाय तप्यते स्म सहोमया 1.036.004a यद् अत्रानन्तरं कार्यं लोकानां हितकाम्यया 1.036.004c संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः 1.036.005a देवतानां वचः श्रुत्वा सर्वलोकपितामहः 1.036.005c सान्त्वयन् मधुरैर् वाक्यैस् त्रिदशान् इदम् अब्रवीत् 1.036.006a शैलपुत्र्या यद् उक्तं तन् न प्रजास्यथ पत्निषु 1.036.006c तस्या वचनम् अक्लिष्टं सत्यम् एव न संशयः 1.036.007a इयम् आकाशगा गङ्गा यस्यां पुत्रं हुताशनः 1.036.007c जनयिष्यति देवानां सेनापतिम् अरिंदमम् 1.036.008a ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् 1.036.008c उमायास् तद् बहुमतं भविष्यति न संशयः 1.036.009a तच् छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन 1.036.009c प्रणिपत्य सुराः सर्वे पितामहम् अपूजयन् 1.036.010a ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् 1.036.010c अग्निं नियोजयाम् आसुः पुत्रार्थं सर्वदेवताः 1.036.011a देवकार्यम् इदं देव समाधत्स्व हुताशन 1.036.011c शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज 1.036.012a देवतानां प्रतिज्ञाय गङ्गाम् अभ्येत्य पावकः 1.036.012c गर्भं धारय वै देवि देवतानाम् इदं प्रियम् 1.036.013a इत्य् एतद् वचनं श्रुत्वा दिव्यं रूपम् अधारयत् 1.036.013c स तस्या महिमां दृष्ट्वा समन्ताद् अवकीर्यत 1.036.014a समन्ततस् तदा देवीम् अभ्यषिञ्चत पावकः 1.036.014c सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन 1.036.015a तम् उवाच ततो गङ्गा सर्वदेवपुरोहितम् 1.036.015c अशक्ता धारणे देव तव तेजः समुद्धतम् 1.036.015e दह्यमानाग्निना तेन संप्रव्यथितचेतना 1.036.016a अथाब्रवीद् इदं गङ्गां सर्वदेवहुताशनः 1.036.016c इह हैमवते पादे गर्भो ऽयं संनिवेश्यताम् 1.036.017a श्रुत्वा त्व् अग्निवचो गङ्गा तं गर्भम् अतिभास्वरम् 1.036.017c उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ 1.036.018a यद् अस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् 1.036.018c käcanaæ धरणीं प्राप्तं हिरण्यम् अमलं शुभम् 1.036.019a ताम्रं कार्ष्णायसं चैव तैक्ष्ण्याद् एवाभिजायत 1.036.019c मलं तस्याभवत् तत्र त्रपुसीसकम् एव च 1.036.020a तद् एतद् धरणीं प्राप्य नानाधातुर् अवर्धत 1.036.021a निक्षिप्तमात्रे गर्भे तु तेजोभिर् अभिरञ्जितम् 1.036.021c सर्वं पर्वतसंनद्धं सौवर्णम् अभवद् वनम् 1.036.022a जातरूपम् इति ख्यातं तदा प्रभृति राघव 1.036.022c सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् 1.036.023a तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः 1.036.023c क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन् 1.036.024a ताः क्षीरं जातमात्रस्य कृत्वा समयम् उत्तमम् 1.036.024c ददुः पुत्रो ऽयम् अस्माकं सर्वासाम् इति निश्चिताः 1.036.025a ततस् तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् 1.036.025c पुत्रस् त्रैलोक्य विख्यातो भविष्यति न संशयः 1.036.026a तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे 1.036.026c स्नापयन् परया लक्ष्म्या दीप्यमानम् इवानलम् 1.036.027a स्कन्द इत्य् अब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् 1.036.027c कार्तिकेयं महाभागं काकुत्स्थज्वलनोपमम् 1.036.028a प्रादुर्भूतं ततः क्षीरं कृत्तिकानाम् अनुत्तमम् 1.036.028c षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः 1.036.029a गृहीत्वा क्षीरम् एकाह्ना सुकुमार वपुस् तदा 1.036.029c अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः 1.036.030a सुरसेनागणपतिं ततस् तम् अमलद्युतिम् 1.036.030c अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः 1.036.031a एष ते राम गङ्गाया विस्तरो ऽभिहितो मया 1.036.031c कुमारसंभवश् चैव धन्यः पुण्यस् तथैव च 1.037.001a तां कथां कौशिको रामे निवेद्य मधुराक्षरम् 1.037.001c पुनर् एवापरं वाक्यं काकुत्स्थम् इदम् अब्रवीत् 1.037.002a अयोध्याधिपतिः शूरः पूर्वम् आसीन् नराधिपः 1.037.002c सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः 1.037.003a वैदर्भदुहिता राम केशिनी नाम नामतः 1.037.003c ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी 1.037.004a अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि 1.037.004c द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता 1.037.005a ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस् तपः 1.037.005c हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ 1.037.006a अथ वर्ष शते पूर्णे तपसाराधितो मुनिः 1.037.006c सगराय वरं प्रादाद् भृगुः सत्यवतां वरः 1.037.007a अपत्यलाभः सुमहान् भविष्यति तवानघ 1.037.007c कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ 1.037.008a एका जनयिता तात पुत्रं वंशकरं तव 1.037.008c षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति 1.037.009a bhëamÃïaæ नरव्याघ्रं राजपत्न्यौ प्रसाद्य तम् 1.037.009c ऊचतुः परमप्रीते k­täjalipuÂe तदा 1.037.010a एकः कस्याः सुतो ब्रह्मन् का bahƤ जनयिष्यति 1.037.010c श्रोतुम् इच्छावहे ब्रह्मन् सत्यम् अस्तु वचस् तव 1.037.011a तयोस् तद् वचनं श्रुत्वा भृगुः परम धार्मिकः 1.037.011c उवाच परमां वाणीं स्वच्छन्दो ऽत्र विधीयताम् 1.037.012a एको वंशकरो वास्तु बहवो वा महाबलाः 1.037.012c कीर्तिमन्तो महोत्साहाः का वा कं वरम् इच्छति 1.037.013a मुनेस् तु वचनं श्रुत्वा केशिनी रघुनन्दन 1.037.013c पुत्रं वंशकरं राम जग्राह नृपसंनिधौ 1.037.014a षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा 1.037.014c महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् 1.037.015a प्रदक्षिणम् ऋषिं कृत्वा शिरसाभिप्रणम्य च 1.037.015c जगाम स्वपुरं राजा सभार्या रघुनन्दन 1.037.016a अथ काले गते तस्मिञ् ज्येष्ठा पुत्रं व्यजायत 1.037.016c असमञ्ज इति ख्यातं केशिनी सगरात्मजम् 1.037.017a सुमतिस् तु नरव्याघ्र गर्भतुम्बं व्यजायत 1.037.017c षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः 1.037.018a घृतपूर्णेषु कुम्भेषु धात्र्यस् तान् समवर्धयन् 1.037.018c कालेन महता सर्वे यौवनं प्रतिपेदिरे 1.037.019a अथ दीर्घेण कालेन रूपयौवनशालिनः 1.037.019c षष्टिः पुत्रसहस्राणि सगरस्याभवंस् तदा 1.037.020a स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः 1.037.020c बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन 1.037.020e प्रक्षिप्य प्रहसन् नित्यं मज्जतस् तान् निरीक्ष्य वै 1.037.021a पौराणाम् अहिते युक्तः पित्रा निर्वासितः पुरात् 1.037.022a तस्य पुत्रो ऽंशुमान् नाम असमञ्जस्य वीर्यवान् 1.037.022c संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः 1.037.023a ततः कालेन महता मतिः समभिजायत 1.037.023c सगरस्य नरश्रेष्ठ यजेयम् इति निश्चिता 1.037.024a स कृत्वा निश्चयं राजा सोपाध्यायगणस् तदा 1.037.024c यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे 1.038.001a विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दन 1.038.001c उवाच परमप्रीतो मुनिं दीप्तम् इवानलम् 1.038.002a श्रोतुम् इछामि भद्रं ते विस्तरेण कथाम् इमाम् 1.038.002c पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् 1.038.003a विश्वामित्रस् तु काकुत्स्थम् उवाच प्रहसन्न् इव 1.038.003c श्रूयतां विस्तरो राम सगरस्य महात्मनः 1.038.004a शंकरश्वशुरो नाम हिमवान् अचलोत्तमः 1.038.004c विन्ध्यपर्वतम् आसाद्य निरीक्षेते परस्परम् 1.038.005a तयोर् मध्ये प्रवृत्तो ऽभूद् यज्ञः स पुरुषोत्तम 1.038.005c स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि 1.038.006a तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः 1.038.006c अंशुमान् अकरोत् तात सगरस्य मते स्थितः 1.038.007a तस्य पर्वणि तं यज्ञं यजमानस्य वासवः 1.038.007c राक्षसीं तनुम् आस्थाय यज्ञियाश्वम् अपाहरत् 1.038.008a ह्रियमाणे तु काकुत्स्थ तस्मिन्न् अश्वे महात्मनः 1.038.008c उपाध्याय गणाः सर्वे यजमानम् अथाब्रुवन् 1.038.009a अयं पर्वणि वेगेन यज्ञियाश्वो ऽपनीयते 1.038.009c हर्तारं जहि काकुत्स्थ हयश् चैवोपनीयताम् 1.038.010a यज्ञच् छिद्रं भवत्य् एतत् सर्वेषाम् अशिवाय नः 1.038.010c तत् तथा क्रियतां राजन् यथाछिद्रः क्रतुर् भवेत् 1.038.011a उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः 1.038.011c षष्टिं पुत्रसहस्राणि वाक्यम् एतद् उवाच ह 1.038.012a गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः 1.038.012c मन्त्रपूतैर् महाभागैर् आस्थितो हि महाक्रतुः 1.038.013a तद् गच्छत विचिन्वध्वं पुत्रका भद्रम् अस्तु वः 1.038.013c समुद्रमालिनीं सर्वां पृथिवीम् अनुगच्छत 1.038.014a एकैकं योजनं पुत्रा विस्तारम् अभिगच्छत 1.038.015a यावत् तुरगसंदर्शस् तावत् खनत मेदिनीम् 1.038.015c तम् एव हयहर्तारं मार्गमाणा ममाज्ञया 1.038.016a दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्य् अहम् 1.038.016c इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम् 1.038.017a इत्य् उक्त्वा हृष्टमनसो राजपुत्रा महाबलाः 1.038.017c जग्मुर् महीतलं राम पितुर् वचनयन्त्रिताः 1.038.018a योजनायाम् अविस्तारम् एकैको धरणीतलम् 1.038.018c बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर् भुजैः 1.038.019a शूलैर् अशनिकल्पैश् च हलैश् चापि सुदारुणैः 1.038.019c भिद्यमाना वसुमती ननाद रघुनन्दन 1.038.020a नागानां वध्यमानानाम् असुराणां च राघव 1.038.020c राक्षसानां च दुर्धर्षः सत्त्वानां निनदो ऽभवत् 1.038.021a योजनानां सहस्राणि षष्टिं तु रघुनन्दन 1.038.021c बिभिदुर् धरणीं वीरा रसातलम् अनुत्तमम् 1.038.022a एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः 1.038.022c खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः 1.038.023a ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः 1.038.023c संभ्रान्तमनसः सर्वे पितामहम् उपागमन् 1.038.024a ते प्रसाद्य महात्मानं विषण्णवदनास् तदा 1.038.024c ऊचुः परमसंत्रस्ताः पितामहम् इदं वचः 1.038.025a भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः 1.038.025c बहवश् च महात्मानो वध्यन्ते जलचारिणः 1.038.026a अयं यज्ञहनो ऽस्माकम् अनेनाश्वो ऽपनीयते 1.038.026c इति ते सर्वभूतानि निघ्नन्ति सगरात्मजः 1.039.001a देवतानां वचः श्रुत्वा भगवान् वै पितामहः 1.039.001c प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् 1.039.002a यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः 1.039.002c कापिलं रूपम् आस्थाय धारयत्य् अनिशं धराम् 1.039.003a पृथिव्याश् चापि निर्भेदो दृष्ट एव सनातनः 1.039.003c सगरस्य च पुत्राणां विनाशो ऽदीर्घजीविनाम् 1.039.004a पितामहवचः श्रुत्वा त्रयस् त्रिंशद् अरिंदमः 1.039.004c देवाः परमसंहृष्टाः पुनर् जग्मुर् यथागतम् 1.039.005a सगरस्य च पुत्राणां प्रादुर् आसीन् महात्मनाम् 1.039.005c पृथिव्यां भिद्यमानायां निर्घात सम निःस्वनः 1.039.006a ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् 1.039.006c सहिताः सगराः सर्वे पितरं वाक्यम् अब्रुवन् 1.039.007a परिक्रान्ता मही सर्वा सत्त्ववन्तश् च सूदिताः 1.039.007c देवदानवरक्षांसि पिशाचोरगकिंनराः 1.039.008a न च पश्यामहे ऽश्वं तम् अश्वहर्तारम् एव च 1.039.008c किं करिष्याम भद्रं ते बुद्धिर् अत्र विचार्यताम् 1.039.009a तेषां तद् वचनं श्रुत्वा पुत्राणां राजसत्तमः 1.039.009c समन्युर् अब्रवीद् वाक्यं सगरो रघुनन्दन 1.039.010a भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् 1.039.010c अश्वहर्तारम् आसाद्य कृतार्थाश् च निवर्तथ 1.039.011a पितुर् वचनम् आस्थाय सगरस्य महात्मनः 1.039.011c षष्टिः पुत्रसहस्राणि रसातलम् अभिद्रवन् 1.039.012a खन्यमाने ततस् तस्मिन् ददृशुः पर्वतोपमम् 1.039.012c दिशागजं विरूपाक्षं धारयन्तं महीतलम् 1.039.013a सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन 1.039.013c शिरसा धारयाम् आस विरूपाक्षो महागजः 1.039.014a यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः 1.039.014c खेदाच् चालयते शीर्षं भूमिकम्पस् तधा भवेत् 1.039.015a तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् 1.039.015c मानयन्तो हि ते राम जग्मुर् भित्त्वा रसातलम् 1.039.016a ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः 1.039.016c दक्षिणस्याम् अपि दिशि ददृशुस् ते महागजम् 1.039.017a महापद्मं महात्मानं सुमहापर्वतोपमम् 1.039.017c शिरसा धारयन्तं ते विस्मयं जग्मुर् उत्तमम् 1.039.018a ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः 1.039.018c षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर् दिशम् 1.039.019a पश्चिमायाम् अपि दिशि महान्तम् अचलोपमम् 1.039.019c दिशागजं सौमनसं ददृशुस् ते महाबलाः 1.039.020a तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् 1.039.020c खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा 1.039.021a उत्तरस्यां रघुश्रेष्ठ ददृशुर् हिमपाण्डुरम् 1.039.021c भद्रं भद्रेण वपुषा धारयन्तं महीम् इमाम् 1.039.022a समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् 1.039.022c षष्टिः पुत्रसहस्राणि बिभिदुर् वसुधातलम् 1.039.023a ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् 1.039.023c रोषाद् अभ्यखनन् सर्वे पृथिवीं सगरात्मजाः 1.039.024a ददृशुः कपिलं तत्र वासुदेवं सनातनम् 1.039.024c हयं च तस्य देवस्य चरन्तम् अविदूरतः 1.039.025a ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः 1.039.025c अभ्यधावन्त संक्रुद्धास् तिष्ठ तिष्ठेति चाब्रुवन् 1.039.026a अस्माकं त्वं हि तुरगं यज्ञियं हृतवान् असि 1.039.026c दुर्मेधस् त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् 1.039.027a श्रुत्वा तद् वचनं तेषां कपिलो रघुनन्दन 1.039.027c रोषेण महताविष्टो हुंकारम् अकरोत् तदा 1.039.028a ततस् तेनाप्रमेयेन कपिलेन महात्मना 1.039.028c भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः 1.040.001a पुत्रांश् ciragatä ज्ञात्वा सगरो रघुनन्दन 1.040.001c नप्तारम् अब्रवीद् राजा दीप्यमानं स्वतेजसा 1.040.002a शूरश् च कृतविद्यश् च पूर्वैस् तुल्यो ऽसि तेजसा 1.040.002c पित्ःणां गतिम् अन्विच्छ येन चाश्वो ऽपहारितः 1.040.003a अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च 1.040.003c तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् 1.040.004a अभिवाद्याभिवाद्यांस् त्वं हत्वा विघ्नकरान् अपि 1.040.004c सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः 1.040.005a एवम् उक्तो ऽंशुमान् सम्यक् सगरेण महात्मना 1.040.005c धनुर् आदाय खड्गं च जगाम लघुविक्रमः 1.040.006a स खातं पितृभिर् मार्गम् अन्तर्भौमं महात्मभिः 1.040.006c प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः 1.040.007a दैत्यदानवरक्षोभिः पिशाचपतगोरगैः 1.040.007c पूज्यमानं महातेजा दिशागजम् अपश्यत 1.040.008a स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् 1.040.008c पित्ःन् स परिपप्रच्छ वाजिहर्तारम् एव च 1.040.009a दिशागजस् तु तच् छ्रुत्वा प्रीत्याहांशुमतो वचः 1.040.009c आसमञ्जकृतार्थस् त्वं सहाश्वः शीघ्रम् एष्यसि 1.040.010a तस्य तद् वचनं श्रुत्वा सर्वान् एव दिशागजान् 1.040.010c यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे 1.040.011a तैश् च सर्वैर् दिशापालैर् वाक्यज्ञैर् वाक्यकोविदैः 1.040.011c पूजितः सहयश् चैव गन्तासीत्य् अभिचोदितः 1.040.012a तेषां तद् वचनं श्रुत्वा जगाम लघुविक्रमः 1.040.012c भस्मराशीकृता यत्र पितरस् तस्य सागराः 1.040.013a स दुःखवशम् आपन्नस् त्व् असमञ्जसुतस् तदा 1.040.013c चुक्रोश परमार्तस् तु वधात् तेषां सुदुःखितः 1.040.014a यज्ञियं च हयं तत्र चरन्तम् अविदूरतः 1.040.014c ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः 1.040.015a ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम् 1.040.015c सलिलार्थी महातेजा न चापश्यज् जलाशयम् 1.040.016a विसार्य निपुणां दृष्टिं ततो ऽपश्यत् खगाधिपम् 1.040.016c पित्ःणां मातुलं राम सुपर्णम् अनिलोपमम् 1.040.017a स चैनम् अब्रवीद् वाक्यं वैनतेयो महाबलः 1.040.017c मा शुचः पुरुषव्याघ्र वधो ऽयं लोकसंमतः 1.040.018a कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः 1.040.018c सलिलं नार्हसि प्राज्ञ दातुम् एषां हि लौकिकम् 1.040.019a गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ 1.040.019c भस्मराशीकृतान् एतान् पावयेल् लोकपावनी 1.040.020a तया क्लिन्नम् इदं भस्म गङ्गया लोककान्तया 1.040.020c षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति 1.040.021a गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ 1.040.021c यज्ञं पैतामहं वीर निर्वर्तयितुम् अर्हसि 1.040.022a सुपर्णवचनं श्रुत्वा सो ऽंशुमान् अतिवीर्यवान् 1.040.022c त्वरितं हयम् आदाय पुनर् आयान् महायशाः 1.040.023a ततो राजानम् आसाद्य दीक्षितं रघुनन्दन 1.040.023c न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा 1.040.024a तच् छ्रुत्वा घोरसंकाशं वाक्यम् अंशुमतो नृपः 1.040.024c यज्ञं निर्वर्तयाम् आस यथाकल्पं यथाविधि 1.040.025a स्वपुरं चागमच् छ्रीमान् इष्टयज्ञो महीपतिः 1.040.025c गङ्गायाश् चागमे राजा निश्चयं नाध्यगच्छत 1.040.026a अगत्वा निश्चयं राजा कालेन महता महान् 1.040.026c त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः 1.041.001a कालधर्मं गते राम सगरे प्रकृतीजनाः 1.041.001c राजानं रोचयाम् आसुर् अंशुमन्तं सुधार्मिकम् 1.041.002a स राजा सुमहान् आसीद् अंशुमान् रघुनन्दन 1.041.002c तस्य पुत्रो महान् आसीद् दिलीप इति विश्रुतः 1.041.003a तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन 1.041.003c हिमवच्छिखरे रम्ये तपस् तेपे सुदारुणम् 1.041.004a द्वाद्त्रिंशच् च सहस्राणि वर्षाणि सुमहायशाः 1.041.004c तपोवनगतो राजा स्वर्गं लेभे तपोधनः 1.041.005a दिलीपस् तु महातेजाः श्रुत्वा पैतामहं वधम् 1.041.005c दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत 1.041.006a कथं गङ्गावतरणं कथं तेषां जलक्रिया 1.041.006c तारयेयं कथं चैतान् इति चिन्ता परो ऽभवत् 1.041.007a तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः 1.041.007c पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः 1.041.008a दिलीपस् तु महातेजा यज्ञैर् बहुभिर् इष्टवान् 1.041.008c त्रिंशद्वर्षसहस्राणि राजा राज्यम् अकारयत् 1.041.009a अगत्वा निश्चयं राजा तेषाम् उद्धरणं प्रति 1.041.009c व्याधिना नरशार्दूल कालधर्मम् उपेयिवान् 1.041.010a इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा 1.041.010c रम्ये भगीरथं पुत्रम् अभिषिच्य नरर्षभः 1.041.011a भगीरथस् तु राजर्षिर् धार्मिको रघुनन्दन 1.041.011c अनपत्यो महातेजाः प्रजाकामः स चाप्रजः 1.041.012a स तपो दीर्घम् आतिष्ठद् गोकर्णे रघुनन्दन 1.041.012c ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः 1.041.013a तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः 1.041.013c सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिर् ईश्वरः 1.041.014a ततः सुरगणैः सार्धम् उपागम्य पितामहः 1.041.014c भगीरथं महात्मानं तप्यमानम् अथाब्रवीत् 1.041.015a भगीरथ महाभाग प्रीतस् ते ऽहं जनेश्वर 1.041.015c तपसा च सुतप्तेन वरं वरय सुव्रत 1.041.016a तम् उवाच महातेजाः सर्वलोकपितामहम् 1.041.016c भगीरथो महाभागः k­täjalir अवस्थितः 1.041.017a y­adi मे भगवान् प्रीतो यद्य् अस्ति तपसः फलम् 1.041.017c सगरस्यात्मजाः सर्वे मत्तः सलिलम् आप्नुयुः 1.041.018a गङ्गायाः सलिलक्लिन्ने भस्मन्य् एषां महात्मनाम् 1.041.018c स्वर्गं गच्छेयुर् अत्यन्तं सर्वे मे प्रपितामहाः 1.041.019a देया च संततोर् देव नावसीदेत् कुलं च नः 1.041.019c इक्ष्वाकूणां कुले देव एष मे ऽस्तु वरः परः 1.041.020a उक्तवाक्यं तु राजानं सर्वलोकपितामहः 1.041.020c प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् 1.041.021a मनोरथो महान् एष भगीरथ महारथ 1.041.021c एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन 1.041.022a इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता 1.041.022c तां वै धारयितुं राजन् हरस् तत्र नियुज्यताम् 1.041.023a गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते 1.041.023c तौ वै धारयितुं वीर नान्यं पश्यामि शूलिनः 1.041.024a तम् एवम् उक्त्वा राजानं गङ्गां cÃbhëya लोककृत् 1.041.024c जगाम त्रिदिवं देवः सह सर्वैर् मरुद्गणैः 1.042.001a देवदेवे गते तस्मिन् सो 'Çgu«ÂhÃgranipŬitÃm 1.042.001c कृत्वा वसुमतीं राम संवत्सरम् उपासत 1.042.002a अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः 1.042.002c उमापतिः पशुपती राजानम् इदम् अब्रवीत् 1.042.003a प्रीतस् ते ऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् 1.042.003c शिरसा धारयिष्यामि शैलराजसुताम् अहम् 1.042.004a ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता 1.042.004c तदा सातिमहद् रूपं कृत्वा वेगं च दुःसहम् 1.042.004e आकाशाद् अपतद् राम शिवे शिवशिरस्य् उत 1.042.005a नैव सा निर्गमं लेखे जटामण्डलमोहिता 1.042.005c तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून् 1.042.006a अनेन तोषितश् चासीद् अत्यर्थं रघुनन्दन 1.042.006c विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति 1.042.007a गगनाच् छंकरशिरस् ततो धरणिम् Ãgatà 1.042.007c व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् 1.042.008a ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास् तथा 1.042.008c व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा 1.042.009a विमानैर् नगराकारैर् हयैर् गजवरैस् तथा 1.042.009c पारिप्लवगताश् चापि देवतास् तत्र विष्ठिताः 1.042.010a तद् अद्भुततमं लोके गङ्गा पतनम् उत्तमम् 1.042.010c दिदृक्षवो देवगणाः समेयुर् अमितौजसः 1.042.011a संपतद्भिः सुरगणैस् तेषां चाभरणौजसा 1.042.011c शतादित्यम् इवाभाति गगनं गततोयदम् 1.042.012a शिंशुमारोरगगणैर् मीनैर् अपि च चञ्चलैः 1.042.012c विद्युद्भिर् इव विक्षिप्तैर् आकाशम् अभवत् तदा 1.042.013a पाण्डुरैः salilotpŬai÷ कीर्यमाणैः सहस्रधा 1.042.013c शारदाभ्रैर् इवाक्रीत्णं गगनं हंससंप्लवैः 1.042.014a क्व चिद् द्रुततरं याति कुटिलं क्व चिद् आयतम् 1.042.014c विनतं क्व चिद् उद्धूतं क्व चिद् याति शनैः शनैः 1.042.015a सलिलेनैव सलिलं क्व चिद् अभ्याहतं पुनः 1.042.015c मुहुर् ऊर्ध्वपथं गत्वा पपात वसुधां पुनः 1.042.016a तच् छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः 1.042.016c व्यरोचत तदा तोयं निर्मलं गतकल्मषम् 1.042.017a तत्रर्षिगणगन्धर्वा वसुधातलवासिनः 1.042.017c भवाङ्गपतितं तोयं पवित्रम् इति पस्पृशुः 1.042.018a शापात् प्रपतिता ये च गगनाद् वसुधातलम् 1.042.018c कृत्वा तत्राभिषेकं ते बभूवुर् गतकल्मषाः 1.042.019a धूपपापाः पुनस् तेन तोयेनाथ सुभास्वता 1.042.019c पुनर् आकाशम् आविश्य स्वांल् लोकान् प्रतिपेदिरे 1.042.020a मुमुदे मुदितो लोकस् तेन तोयेन भास्वता 1.042.020c कृताभिषेको गङ्गायां बभूव विगतक्लमः 1.042.021a भगीरथो ऽपि राजर्षिर् दिव्यं स्यन्दनम् आस्थितः 1.042.021c प्रायाद् अग्रे महातेजास् तं गङ्गा पृष्ठतो ऽन्वगात् 1.042.022a देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः 1.042.022c गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः 1.042.023a सर्वाश् चाप्सरसो राम भगीरथरथानुगाः 1.042.023c गङ्गाम् अन्वगमन् प्रीताः सर्वे जलचराश् च ये 1.042.024a यतो भगीरथो राजा ततो गङ्गा यशस्विनी 1.042.024c जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी 1.043.001a स गत्वा सागरं राजा गङ्गयानुगतस् तदा 1.043.001c प्रविवेश तलं भूमेर् यत्र ते भस्मसात्कृताः 1.043.002a भस्मन्य् अथाप्लुते राम गङ्गायाः सलिलेन वै 1.043.002c सर्व लोकप्रभुर् ब्रह्मा राजानम् इदम् अब्रवीत् 1.043.003a तारिता नरशार्दूल दिवं याताश् च देववत् 1.043.003c षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः 1.043.004a सागरस्य जलं लोके यावत् स्थास्यति पार्थिव 1.043.004c सगरस्यात्मजास् तावत् स्वर्गे स्थास्यन्ति देववत् 1.043.005a इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति 1.043.005c त्वत्कृतेन च नाम्ना वै लोके स्थास्यति विश्रुता 1.043.006a गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च 1.043.006c त्रिपथो भावयन्तीति ततस् त्रिपथगा स्मृता 1.043.007a पितामहानां सर्वेषां त्वम् अत्र मनुजाधिप 1.043.007c कुरुष्व सलिलं राजन् प्रतिज्ञाम् अपवर्जय 1.043.008a पूर्वकेण हि ते राजंस् तेनातियशसा तदा 1.043.008c धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः 1.043.009a तथैवांशुमता तात लोके ऽप्रतिमतेजसा 1.043.009c गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता 1.043.010a राजर्षिणा गुणवता महर्षिसमतेजसा 1.043.010c मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च 1.043.011a दिलीपेन महाभाग तव पित्रातितेजसा 1.043.011c पुनर् न शङ्किता नेतुं गङ्गां प्रार्थयतानघ 1.043.012a सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ 1.043.012c प्राप्तो ऽसि परमं लोके यशः परमसंमतम् 1.043.013a यच् च गङ्गावतरणं त्वया कृतम् अरिंदम 1.043.013c अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् 1.043.014a प्लावयस्व त्वम् आत्मानं नरोत्तम सदोचिते 1.043.014c सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव 1.043.015a पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् 1.043.015c स्वस्ति ते ऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप 1.043.016a इत्य् एवम् उक्त्वा देवेशः सर्वलोकपितामहः 1.043.016c यथागतं तथागच्छद् देवलोकं महायशाः 1.043.017a भगीरथो ऽपि राजर्षिः कृत्वा सलिलम् उत्तमम् 1.043.017c यथाक्रमं यथान्यायं सागराणां महायशाः 1.043.017e कृतोदकः शुची राजा स्वपुरं प्रविवेश ह 1.043.018a समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह 1.043.018c प्रमुमोद च लोकस् तं नृपम् आसाद्य राघव 1.043.018e नष्टशोकः समृद्धार्थो बभूव विगतज्वरः 1.043.019a एष ते राम गङ्गाया विस्तरो ऽभिहितो मया 1.043.019c स्वस्ति प्राप्नुहि भद्रं ते संध्याकालो ऽतिवर्तते 1.043.020a धन्यं यशस्यम् आयुष्यं स्वर्ग्यं पुत्र्यम् अथापि च 1.043.020c इदम् आख्यानम् आख्यातं गङ्गावतरणं मया 1.044.001a विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः 1.044.001c विस्मयं परमं गत्वा विश्वामित्रम् अथाब्रवीत् 1.044.002a अत्यद्भुतम् इदं ब्रह्मन् कथितं परमं त्वया 1.044.002c गङ्गावतरणं पुण्यं सागरस्य च पूरणम् 1.044.003a तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा 1.044.003c जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् 1.044.004a ततः प्रभाते विमले विश्वामित्रं महामुनिम् 1.044.004c उवाच राघवो वाक्यं कृताह्निकम् अरिंदमः 1.044.005a गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् 1.044.005c क्षणभूतेव सा रात्रिः संवृत्तेयं महातपः 1.044.005e इमां चिन्तयतः सर्वां निखिलेन कथां तव 1.044.006a तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् 1.044.006c नौर् एषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् 1.044.006e भगवन्तम् इह प्राप्तं ज्ञात्वा त्वरितम् Ãgatà 1.044.007a तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः 1.044.007c संतारं कारयाम् आस सर्षिसंघः सराघवः 1.044.008a उत्तरं तीरम् आसाद्य संपूज्यर्षिगणं तथ 1.044.008c गङ्गाकूले निविष्टास् ते विशालां ददृशुः पुरीम् 1.044.009a ततो मुनिवरस् तूर्णं जगाम सहराघवः 1.044.009c विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा 1.044.010a अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् 1.044.010c पप्रच्छ präjalir भूत्वा विशालाम् उत्तमां पुरीम् 1.044.011a कतरो राजवंशो ऽयं विशालायां महामुने 1.044.011c श्रोतुम् इच्छामि भद्रं ते परं कौतूहलं हि मे 1.044.012a तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुंगवः 1.044.012c आख्यातुं तत् समारेभे विशालस्य पुरातनम् 1.044.013a श्रूयतां राम शक्रस्य कथां कथयतः शुभाम् 1.044.013c अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव 1.044.014a पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः 1.044.014c अदितेश् च महाभागा वीर्यवन्तः सुधार्मिकाः 1.044.015a ततस् तेषां नरश्रेष्ठ बुद्धिर् आसीन् महात्मनाम् 1.044.015c अमरा निर्जराश् चैव कथं स्याम निरामयाः 1.044.016a तेषां चिन्तयतां राम बुद्धिर् आसीद् विपश्चिताम् 1.044.016c क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै 1.044.017a ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् 1.044.017c मन्थानं मन्दरं कृत्वा ममन्थुर् अमितौजसः 1.044.018a अथ धन्वन्तरिर् नाम अप्सराश् च सुवर्चसः 1.044.018c अप्सु निर्मथनाद् एव रसात् तस्माद् वरस्त्रियः 1.044.018e उत्पेतुर् मनुजश्रेष्ठ तस्माद् अप्सरसो ऽभवन् 1.044.019a षष्टिः कोट्यो ऽभवंस् तासाम् अप्सराणां सुवर्चसाम् 1.044.019c असंख्येयास् तु काकुत्स्थ यास् तासां परिचारिकाः 1.044.020a न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः 1.044.020c अप्रतिग्रहणाच् चैव तेन साधारणाः स्मृताः 1.044.021a वरुणस्य ततः कन्या वारुणी रघुनन्दन 1.044.021c उत्पपात महाभागा मार्गमाणा परिग्रहम् 1.044.022a दितेः पुत्रा न तां राम जगृहुर् वरुणात्मजाम् 1.044.022c अदितेस् तु सुता वीर जगृहुस् ताम् अनिन्दिताम् 1.044.023a असुरास् तेन दैतेयाः सुरास् तेनादितेः सुताः 1.044.023c हृष्टाः प्रमुदिताश् चासन् वारुणी ग्रहणात् सुराः 1.044.024a उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् 1.044.024c उदतिष्ठन् नरश्रेष्ठ तथैवामृतम् उत्तमम् 1.044.025a अथ तस्य कृते राम महान् आसीत् कुलक्षयः 1.044.025c अदितेस् तु ततः पुत्रा दितेः पुत्राण सूदयन् 1.044.026a अदितेर् आत्मजा वीरा दितेः पुत्रान् निजघ्निरे 1.044.026c तस्मिन् घोरे महायुद्धे दैतेयादित्ययोर् भृशम् 1.044.027a निहत्य दितिपुत्रांस् तु राज्यं प्राप्य पुरंदरः 1.044.027c शशास मुदितो लोकान् सर्षिसंघान् सचारणान् 1.045.001a हतेषु तेषु पुत्रेषु दितिः परमदुःखिता 1.045.001c मारीचं काश्यपं राम भर्तारम् इदम् अब्रवीत् 1.045.002a हतपुत्रास्मि भगवंस् तव पुत्रैर् महाबलैः 1.045.002c शक्रहन्तारम् इच्छामि पुत्रं दीर्घतपोऽर्जितम् 1.045.003a साहं तपश् चरिष्यामि गर्भं मे दातुम् अर्हसि 1.045.003c ईदृशं शक्रहन्तारं त्वम् अनुज्ञातुम् अर्हसि 1.045.004a तस्यास् तद्वचनं श्रुत्वा मारीचः काश्यपस् तदा 1.045.004c प्रत्युवाच महातेजा दितिं परमदुःखिताम् 1.045.005a एवं भवतु भद्रं ते शुचिर् भव तपोधने 1.045.005c जनयिष्यसि पुत्रं त्वं शक्र हन्तारम् Ãhave 1.045.006a पूर्णे वर्षसहस्रे तु शुचिर् यदि भविष्यसि 1.045.006c पुत्रं त्रैलोक्य हन्तारं मत्तस् त्वं जनयिष्यसि 1.045.007a एवम् उक्त्वा महातेजाः पाणिना स ममार्ज ताम् 1.045.007c समालभ्य ततः स्वस्तीत्य् उक्त्वा स तपसे ययौ 1.045.008a गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता 1.045.008c कुशप्लवनम् आसाद्य तपस् तेपे सुदारुणम् 1.045.009a तपस् तस्यां हि कुर्वत्यां परिचर्यां चकार ह 1.045.009c सहस्राक्षो नरश्रेष्ठ परया गुणसंपदा 1.045.010a अग्निं कुशान् këÂham अपः फलं मूलं तथैव च 1.045.010c न्यवेदयत् सहस्राक्षो यच् चान्यद् अपि काङ्क्षितम् 1.045.011a गात्रसंवाहनैश् चैव श्रमापनयनैस् तथा 1.045.011c शक्रः सर्वेषु कालेषु दितिं परिचचार ह 1.045.012a अथ वर्षसहस्रेतु दशोने रघु नन्दन 1.045.012c दितिः परमसंप्रीता सहस्राक्षम् अथाब्रवीत् 1.045.013a तपश् चरन्त्या वर्षाणि दश वीर्यवतां वर 1.045.013c अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः 1.045.014a तम् अहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम् 1.045.014c त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः 1.045.015a एवम् उक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे 1.045.015c निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः 1.045.016a दृष्ट्वा ताम् अशुचिं शक्रः पादतः कृतमूर्धजाम् 1.045.016c शिरःस्थाने कृतौ पादौ जहास च मुमोद च 1.045.017a तस्याः शरीरविवरं विवेश च पुरंदरः 1.045.017c गर्भं च सप्तधा राम बिभेद परमात्मवान् 1.045.018a बिध्यमानस् ततो गर्भो वज्रेण शतपर्वणा 1.045.018c रुरोद सुस्वरं राम ततो दितिर् अबुध्यत 1.045.019a मा रुदो मा रुदश् चेति गर्भं शक्रो 'bhyabhëata 1.045.019c बिभेद च महातेजा रुदन्तम् अपि वासवः 1.045.020a न हन्तव्यो न हन्तव्य इत्य् एवं दितिर् अब्रवीत् 1.045.020c निष्पपात ततः शक्रो मातुर् वचनगौरवात् 1.045.021a präjalir वज्रसहितो दितिं शक्रो 'bhyabhëata 1.045.021c अशुचिर् देवि सुप्तासि पादयोः कृतमूर्धजा 1.045.022a तदन्तरम् अहं लब्ध्वा शक्रहन्तारम् Ãhave 1.045.022c अभिन्दं सप्तधा देवि तन् मे त्वं क्षन्तुम् अर्हसि 1.046.001a सप्तधा तु कृते गर्भे दितिः परमदुःखिता 1.046.001c सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् 1.046.002a ममापराधाद् गर्भो ऽयं सप्तधा विफलीकृतः 1.046.002c नापराधो ऽस्ति देवेश तवात्र बलसूदन 1.046.003a प्रियं तु कृतम् इच्छामि मम गर्भविपर्यये 1.046.003c मरुतां सप्तं सप्तानां स्थानपाला भवन्त्व् इमे 1.046.004a वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः 1.046.004c मारुता इति विख्याता दिव्यरूपा ममात्मजाः 1.046.005a ब्रह्मलोकं चरत्व् एक इन्द्रलोकं तथापरः 1.046.005c दिवि वायुर् इति ख्यातस् तृतीयो ऽपि महायशाः 1.046.006a चत्वारस् तु सुरश्रेष्ठ दिशो वै तव शासनात् 1.046.006c संचरिष्यन्ति भद्रं ते देवभूता ममात्मजाः 1.046.006e त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः 1.046.007a तस्यास् तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः 1.046.007c उवाच präjalir वाक्यं दितिं बलनिषूदनः 1.046.008a सर्वम् एतद् यथोक्तं ते भविष्यति न संशयः 1.046.008c विचरिष्यन्ति भद्रं ते देवभूतास् तवात्मजाः 1.046.009a एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने 1.046.009c जग्मतुस् त्रिदिवं राम कृतार्थाव् इति नः श्रुतम् 1.046.010a एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा 1.046.010c दितिं यत्र तपः सिद्धाम् एवं परिचचार सः 1.046.011a इक्ष्वाकोस् तु नरव्याघ्र पुत्रः परमधार्मिकः 1.046.011c अलम्बुषायाम् उत्पन्नो विशाल इति विश्रुतः 1.046.012a तेन चासीद् इह स्थाने विशालेति पुरी कृता 1.046.013a विशालस्य सुतो राम हेमचन्द्रो महाबलः 1.046.013c सुचन्द्र इति विख्यातो हेमचन्द्राद् अनन्तरः 1.046.014a सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः 1.046.014c धूम्राश्वतनयश् चापि सृञ्जयः समपद्यत 1.046.015a सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् 1.046.015c कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः 1.046.016a कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् 1.046.016c सोमदत्तस्य पुत्रस् तु काकुत्स्थ इति विश्रुतः 1.046.017a तस्य पुत्रो महातेजाः संप्रत्य् एष पुरीम् इमाम् 1.046.017c आवसत्य् अमरप्रख्यः सुमतिर् नाम दुर्जयः 1.046.018a इक्ष्वाकोस् तु प्रसादेन सर्वे वैशालिका नृपाः 1.046.018c दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः 1.046.019a इहाद्य रजनीं राम सुखं वत्स्यामहे वयम् 1.046.019c श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुम् अर्हसि 1.046.020a सुमतिस् तु महातेजा विश्वामित्रम् उपागतम् 1.046.020c श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन् महायशाः 1.046.021a पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः 1.046.021c präjali÷ कुशलं पृष्ट्वा विश्वामित्रम् अथाब्रवीत् 1.046.022a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे विषयं मुने 1.046.022c संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम 1.047.001a पृष्ट्वा तु कुशलं तत्र परस्परसमागमे 1.047.001c कथान्ते सुमतिर् वाक्यं व्याजहार महामुनिम् 1.047.002a इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ 1.047.002c गजसिंहगती वीरौ शार्दूलवृषभोपमौ 1.047.003a पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ 1.047.003c अश्विनाव् इव रूपेण समुपस्थितयौवनौ 1.047.004a यदृच्छयैव गां प्राप्तौ देवलोकाद् इवामरौ 1.047.004c कथं पद्भ्याम् इह प्राप्तौ किमर्थं कस्य वा मुने 1.047.005a भूषयन्ताव् इमं देशं चन्द्रसूर्याव् इवाम्बरम् 1.047.005c परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः 1.047.006a किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि 1.047.006c वरायुधधरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः 1.047.007a तस्य तद् वचनं श्रुत्वा यथावृत्थं न्यवेदयत् 1.047.007c सिद्धाश्रमनिवासं च राक्षसानां वधं तथा 1.047.008a विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः 1.047.008c अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ 1.047.008e पूजयाम् आस विधिवत् सत्कारार्हौ महाबलौ 1.047.009a ततः परमसत्कारं सुमतेः प्राप्य राघवौ 1.047.009c उष्य तत्र निशाम् एकां जग्मतुर् मिथिलां ततः 1.047.010a तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम् 1.047.010c साधु साध्व् इति शंसन्तो मिथिलां समपूजयन् 1.047.011a मिथिलोपवने तत्र आश्रमं दृश्य राघवः 1.047.011c पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम् 1.047.012a श्रीमदाश्रमसंकाशं किं न्व् इदं मुनिवर्जितम् 1.047.012c श्रोतुम् इच्छामि भगवन् कस्यायं पूर्व आश्रमः 1.047.013a तच् छ्रुता राघवेणोक्तं वाक्यं वाक्य विशारदः 1.047.013c प्रत्युवाच महातेजा विश्वमित्रो महामुनिः 1.047.014a हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव 1.047.014c यस्यैतद् आश्रमपदं शप्तं कोपान् महात्मना 1.047.015a गौतमस्य नरश्रेष्ठ पूर्वम् आसीन् महात्मनः 1.047.015c आश्रमो दिव्यसंकाशः सुरैर् अपि सुपूजितः 1.047.016a स चेह तप आतिष्ठद् अहल्यासहितः पुरा 1.047.016c वर्षपूगान्य् अनेकानि राजपुत्र महायशः 1.047.017a तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः 1.047.017c मुनिवेषधरो ऽहल्याम् इदं वचनम् अब्रवीत् 1.047.018a ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते 1.047.018c संगमं त्व् अहम् इच्छामि त्वया सह सुमध्यमे 1.047.019a मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन 1.047.019c मतिं चकार दुर्मेधा देवराजकुतूहलात् 1.047.020a अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना 1.047.020c कृतार्थो ऽसि सुरश्रेष्ठ गच्छ शीघ्रम् इतः प्रभो 1.047.020e आत्मानं मां च देवेश सर्वदा रक्ष मानदः 1.047.021a इन्द्रस् तु प्रहसन् वाक्यम् अहल्याम् इदम् अब्रवीत् 1.047.021c सुश्रोणि परितुष्टो ऽस्मि गमिष्यामि यथागतम् 1.047.022a एवं संगम्य तु तया निश्चक्रामोटजात् ततः 1.047.022c स संभ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति 1.047.023a गौतमं स ददर्शाथ प्रविशन्ति महामुनिम् 1.047.023c देवदानवदुर्धर्षं तपोबलसमन्वितम् 1.047.023e तीर्थोदकपरिक्लिन्नं दीप्यमानम् इवानलम् 1.047.023g गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम् 1.047.024a दृष्ट्वा सुरपतिस् त्रस्तो विषण्णवदनो ऽभवत् 1.047.025a अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः 1.047.025c दुर्वृत्तं वृत्तसंपन्नो रोषाद् वचनम् अब्रवीत् 1.047.026a मम रूपं समास्थाय कृतवान् असि दुर्मते 1.047.026c अकर्तव्यम् इदं यस्माद् विफलस् त्वं भविष्यति 1.047.027a गौतमेनैवम् उक्तस्य सरोषेण महात्मना 1.047.027c पेततुर् वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात् 1.047.028a तथा शप्त्वा स वै शक्रं भार्याम् अपि च शप्तवान् 1.047.028c इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि 1.047.029a वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी 1.047.029c अदृश्या सर्वभूतानाम् आश्रमे ऽस्मिन् निवत्स्यसि 1.047.030a यदा चैतद् वनं घोरं रामो दशरथात्मजः 1.047.030c आगमिष्यति दुर्धर्षस् तदा पूता भविष्यसि 1.047.031a तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता 1.047.031c मत्सकाशे मुदा युक्ता स्वं वपुर् धारयिष्यसि 1.047.032a एवम् उक्त्वा महातेजा गौतमो दुष्टचारिणीम् 1.047.032c इमम् आश्रमम् उत्सृज्य सिद्धचारणसेविते 1.047.032e हिमवच्छिखरे रम्ये तपस् तेपे महातपाः 1.048.001a अफलस् तु ततः शक्रो देवान् अग्निपुरोगमान् 1.048.001c अब्रवीत् त्रस्तवदनः सर्षिसंघान् सचारणान् 1.048.002a कुर्वता तपसो विघ्नं गौतमस्य महात्मनः 1.048.002c क्रोधम् उत्पाद्य हि मया सुरकार्यम् इदं कृतम् 1.048.003a अफलो ऽस्मि कृतस् तेन क्रोधात् सा च निराकृता 1.048.003c शापमोक्षेण महता तपो ऽस्यापहृतं मया 1.048.004a तन् मां सुरवराः सर्वे सर्षिसंघाः सचारणाः 1.048.004c सुरसाह्यकरं सर्वे सफलं कर्तुम् अर्हथ 1.048.005a शतक्रतोर् वचः श्रुत्वा देवाः साग्निपुरोगमाः 1.048.005c पितृदेवान् उपेत्याहुः सह सर्वैर् मरुद्गणैः 1.048.006a अयं मेषः सवृषणः शक्रो ह्य् अवृषणः कृतः 1.048.006c मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत 1.048.007a अफलस् तु कृतो मेषः परां तुष्टिं प्रदास्यति 1.048.007c भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः 1.048.008a अग्नेस् तु वचनं श्रुत्वा पितृदेवाः समागताः 1.048.008c उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेदयन् 1.048.009a तदा प्रभृति काकुत्स्थ पितृदेवाः समागताः 1.048.009c अफलान् भुञ्जते मेषान् फलैस् तेषाम् अयोजयन् 1.048.010a इन्द्रस् तु मेषवृषणस् तदा प्रभृति राघव 1.048.010c गौतमस्य प्रभावेन तपसश् च महात्मनः 1.048.011a तदागच्छ महातेज आश्रमं पुण्यकर्मणः 1.048.011c तारयैनां महाभागाम् अहल्यां देवरूपिणीम् 1.048.012a विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः 1.048.012c विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह 1.048.013a ददर्श च महाभागां तपसा द्योतितप्रभाम् 1.048.013c लोकैर् अपि समागम्य दुर्निरीक्ष्यां सुरासुरैः 1.048.014a प्रयत्नान् निर्मितां धात्रा दिव्यां मायामयीम् इव 1.048.014c धूमेनाभिपरीताङ्गीं पूर्णचन्द्रप्रभाम् इव 1.048.015a सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभाम् इव 1.048.015c मध्ये ऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभाम् इव 1.048.016a स हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह 1.048.016c त्रयाणाम् अपि लोकानां यावद् रामस्य दर्शनम् 1.048.017a राघवौ तु ततस् तस्याः पादौ जगृहतुस् तदा 1.048.017c स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ 1.048.018a पाद्यम् अर्घ्यं तथातिथ्यं चकार सुसमाहिता 1.048.018c प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा 1.048.019a पुष्पवृष्टिर् महत्य् आसीद् देवदुन्दुभिनिस्वनैः 1.048.019c गन्धर्वाप्सरसां चापि महान् आसीत् समागमः 1.048.020a साधु साध्व् इति देवास् ताम् अहल्यां समपूजयन् 1.048.020c तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् 1.048.021a गौतमो ऽपि महातेजा अहल्यासहितः सुखी 1.048.021c रामं संपूज्य विधिवत् तपस् तेपे महातपाः 1.048.022a रामो ऽपि परमां पूजां गौतमस्य महामुनेः 1.048.022c सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः 1.049.001a ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह 1.049.001c विश्वामित्रं पुरस्कृत्य यज्ञवाटम् उपागमत् 1.049.002a रामस् तु मुनिशार्दूलम् उवाच सहलक्ष्मणः 1.049.002c साध्वी यज्ञसमृद्धिर् हि जनकस्य महात्मनः 1.049.003a बहूनीह सहस्राणि नानादेशनिवासिनाम् 1.049.003c ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् 1.049.004a ऋषिवाटाश् च दृश्यन्ते शकटीशतसंकुलाः 1.049.004c देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् 1.049.005a रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः 1.049.005c निवेशम् अकरोद् देशे विविक्ते सलिलायुते 1.049.006a विश्वामित्रं मुनिश्रेष्ठं श्रुत्वा स नृपतिस् तदा 1.049.006c शतानन्दं पुरस्कृत्य पुरोहितम् अनिन्दितम् 1.049.007a ऋत्विजो ऽपि महात्मानस् त्व् अर्घ्यम् आदाय सत्वरम् 1.049.007c विश्वामित्राय धर्मेण ददुर् मन्त्रपुरस्कृतम् 1.049.008a प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः 1.049.008c पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् 1.049.009a स तांश् चापि मुनीन् पृष्ट्वा सोपाध्याय पुरोधसः 1.049.009c यथान्यायं ततः सर्वैः समागच्छत् प्रहृष्टवान् 1.049.010a अथ राजा मुनिश्रेष्ठं k­täjalir abhëata 1.049.010c आसने भगवान् आस्तां सहइभिर् मुनिसत्तमैः 1.049.011a जनकस्य वचः श्रुत्वा निषसाद महामुनिः 1.049.011c पुरोधा ऋत्विजश् चैव राजा च सह मन्त्रिभिः 1.049.012a आसनेषु यथान्यायम् उपविष्टान् समन्ततः 1.049.012c दृष्ट्वा स नृपतिस् तत्र विश्वामित्रम् अथाब्रवीत् 1.049.013a अद्य यज्ञसमृद्धिर् मे सफला दैवतैः कृता 1.049.013c अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान् मया 1.049.014a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगव 1.049.014c यज्ञोपसदनं ब्रह्मन् प्राप्तो ऽसि मुनिभिः सह 1.049.015a द्वादशाहं तु ब्रह्मर्षे शेषम् आहुर् मनीषिणः 1.049.015c ततो भागार्थिनो देवान् द्रष्टुम् अर्हसि कौशिक 1.049.016a इत्य् उक्त्वा मुनिशार्दूलं प्रहृष्टवदनस् तदा 1.049.016c पुनस् तं परिपप्रच्छ präjali÷ प्रयतो नृपः 1.049.017a इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ 1.049.017c गजसिंहगती वीरौ शार्दूलवृषभोपमौ 1.049.018a पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ 1.049.018c अश्विनाव् इव रूपेण समुपस्थितयौवनौ 1.049.019a यदृच्छयैव गां प्राप्तौ देवलोकाद् इवामरौ 1.049.019c कथं पद्भ्याम् इह प्राप्तौ किमर्थं कस्य वा मुने 1.049.020a वरायुधधरौ वीरौ कस्य पुत्रौ महामुने 1.049.020c भूषयन्ताव् इमं देशं चन्द्रसूर्याव् इवाम्बरम् 1.049.021a परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः 1.049.021c काकपक्षधरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः 1.049.022a तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः 1.049.022c न्यवेदयन् महात्मानौ पुत्रौ दशरथस्य तौ 1.049.023a सिद्धाश्रमनिवासं च राक्षसानां वधं तथा 1.049.023c तच् चागमनम् अव्यग्रं विशालायाश् च दर्शनम् 1.049.024a अहल्यादर्शनं चैव गौतमेन समागमम् 1.049.024c महाधनुषि जिज्ञासां कर्तुम् आगमनं तथा 1.049.025a एतत् सर्वं महातेजा जनकाय महात्मने 1.049.025c निवेद्य विररामाथ विश्वामित्रो महामुनिः 1.050.001a तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः 1.050.001c हृष्टरोमा महातेजाः शतानन्दो महातपाः 1.050.002a गौतमस्य सुतो ज्येष्ठस् तपसा द्योतितप्रभः 1.050.002c रामसंदर्शनाद् एव परं विस्मयम् आगतः 1.050.003a स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ 1.050.003c शतानन्दो मुनिश्रेष्ठं विश्वामित्रम् अथाब्रवीत् 1.050.004a अपि ते मुनिशार्दूल मम माता यशस्विनी 1.050.004c दर्शिता राजपुत्राय तपो दीर्घम् उपागता 1.050.005a अपि रामे महातेजो मम माता यशस्विनी 1.050.005c वन्यैर् उपाहरत् पूजां पूजार्हे सर्वदेहिनाम् 1.050.006a अपि रामाय कथितं यथावृत्तं पुरातनम् 1.050.006c मम मातुर् महातेजो देवेन दुरनुष्ठितम् 1.050.007a अपि कौशिक भद्रं ते गुरुणा मम संगता 1.050.007c माता मम मुनिश्रेष्ठ रामसंदर्शनाद् इतः 1.050.008a अपि मे गुरुणा रामः पूजितः कुशिकात्मज 1.050.008c इहागतो महातेजाः पूजां प्राप्य महात्मनः 1.050.009a अपि शान्तेन मनसा गुरुर् मे कुशिकात्मज 1.050.009c इहागतेन रामेण प्रयतेनाभिवादितः 1.050.010a तच् छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः 1.050.010c प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् 1.050.011a नातिक्रान्तं मुनिश्रेष्ठ यत् कर्तव्यं कृतं मया 1.050.011c संगता मुनिना पत्नी भार्गवेणेव रेणुका 1.050.012a तच् छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः 1.050.012c शतानन्दो महातेजा रामं वचनम् अब्रवीत् 1.050.013a स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव 1.050.013c विश्वामित्रं पुरस्कृत्य महर्षिम् अपराजितम् 1.050.014a अचिन्त्यकर्मा तपसा ब्रह्मर्षिर् अमितप्रभः 1.050.014c विश्वामित्रो महातेजा वेत्स्य् एनं परमां गतिम् 1.050.015a नास्ति धन्यतरो राम त्वत्तो ऽन्यो भुवि कश् चन 1.050.015c गोप्ता कुशिकपुत्रस् ते येन तप्तं महत् तपः 1.050.016a श्रूयतां चाभिदास्यामि कौशिकस्य महात्मनः 1.050.016c यथाबलं यथावृत्तं तन् मे निगदतः Ó­ïu 1.050.017a राजाभूद् एष धर्मात्मा दीर्घ कालम् अरिंदमः 1.050.017c धर्मज्ञः कृतविद्यश् च प्रजानां च हिते रतः 1.050.018a प्रजापतिसुतस् त्व् आसीत् कुशो नाम महीपतिः 1.050.018c कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः 1.050.019a कुशनाभसुतस् त्व् आसीद् गाधिर् इत्य् एव विश्रुतः 1.050.019c गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः 1.050.020a विश्वमित्रो महातेजाः पालयाम् आस मेदिनीम् 1.050.020c बहुवर्षसहस्राणि राजा राज्यम् अकारयत् 1.050.021a कदा चित् तु महातेजा योजयित्वा वरूथिनीम् 1.050.021c अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् 1.050.022a नगराणि च rëÂrÃïi सरितश् च तथा गिरीन् 1.050.022c आश्रमान् क्रमशो राजा विचरन्न् आजगामह 1.050.023a वसिष्ठस्याश्रमपदं नानापुष्पफलद्रुमम् 1.050.023c नानामृगगणाकीर्णं सिद्धचारणसेवितम् 1.050.024a देवदानवगन्धर्वैः किंनरैर् उपशोभितम् 1.050.024c प्रशान्तहरिणाकीर्णं द्विजसंघनिषेवितम् 1.050.025a ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् 1.050.025c तपश्चरणसंसिद्धैर् अग्निकल्पैर् महात्मभिः 1.050.026a सततं संकुलं श्रीमद् ब्रह्मकल्पैर् महात्मभिः 1.050.026c अब्भक्षैर् वायुभक्षैश् च शीर्णपर्णाशनैस् तथा 1.050.027a फलमूलाशनैर् दान्तैर् जितरोषैर् जितेन्द्रियैः 1.050.027c ऋषिभिर् वालखिल्यैश् च जपहोमपरायणैः 1.050.028a वसिष्ठस्याश्रमपदं ब्रह्मलोकम् इवापरम् 1.050.028c ददर्श जयतां श्रेष्ठ विश्वामित्रो महाबलः 1.051.001a स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः 1.051.001c प्रणतो विनयाद् वीरो वसिष्ठं जपतां वरम् 1.051.002a स्वागतं तव चेत्य् उक्तो वसिष्ठेन महात्मना 1.051.002c आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह 1.051.003a उपविष्टाय च तदा विश्वामित्राय धीमते 1.051.003c यथान्यायं मुनिवरः फलमूलम् उपाहरत् 1.051.004a प्रतिगृह्य च तां पूजां वसिष्ठाद् राजसत्तमः 1.051.004c तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत 1.051.005a विश्वामित्रो महातेजा वनस्पतिगणे तथा 1.051.005c सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम् 1.051.006a सुखोपविष्टं राजानं विश्वामित्रं महातपाः 1.051.006c पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः 1.051.007a कच्चित् ते कुशलं राजन् कच्चिद् धर्मेण रञ्जयन् 1.051.007c प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक 1.051.008a कच्चित् ते सुभृता भृत्याः कच्चित् तिष्ठन्ति शासने 1.051.008c कच्चित् ते विजिताः सर्वे रिपवो रिपुसूदन 1.051.009a कच्चिद् बले च कोशे च मित्रेषु च परंतप 1.051.009c कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ 1.051.010a सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् 1.051.010c विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः 1.051.011a कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः 1.051.011c मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् 1.051.012a ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन 1.051.012c विश्वामित्रम् इदं वाक्यम् उवाच प्रहसन्न् इव 1.051.013a आतिथ्यं कर्तुम् इच्छामि बलस्यास्य महाबल 1.051.013c तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे 1.051.014a सत्क्रियां तु भवान् एतां प्रतीच्छतु मयोद्यताम् 1.051.014c राजंस् त्वम् अतिथिश्रेष्ठः पूजनीयः प्रयत्नतः 1.051.015a एवम् उक्तो वसिष्ठेन विश्वामित्रो महामतिः 1.051.015c कृतम् इत्य् अब्रवीद् राजा पूजावाक्येन मे त्वया 1.051.016a फलमूलेन भगवन् विद्यते यत् तवाश्रमे 1.051.016c पाद्येनाचमनीयेन भगवद्दर्शनेन च 1.051.017a सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः 1.051.017c गमिष्यामि नमस् ते ऽस्तु मैत्रेणेक्षस्व चक्षुषा 1.051.018a एवं ब्रुवन्तं राजानं वसिष्ठः पुनर् एव हि 1.051.018c न्यमन्त्रयत धर्मात्मा पुनः पुनर् उदारधीः 1.051.019a bìham इत्य् एव गाधेयो वसिष्ठं प्रत्युवाच ह 1.051.019c यथा प्रियं भगवतस् तथास्तु मुनिसत्तम 1.051.020a एवम् उक्तो महातेजा वसिष्ठो जपतां वरः 1.051.020c आजुहाव ततः प्रीतः kalmëÅæ धूतकल्मषः 1.051.021a एह्य् एहि शबले क्षिप्रं शृणु चापि वचो मम 1.051.021c सबलस्यास्य राजर्षेः कर्तुं व्यवसितो ऽस्म्य् अहम् 1.051.021e भोजनेन महार्हेण सत्कारं संविधत्स्व मे 1.051.022a यस्य यस्य यथाकामं षड्रसेष्व् अभिपूजितम् 1.051.022c तत् सर्वं कामधुग् दिव्ये अभिवर्षकृते मम 1.051.023a रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् 1.051.023c अन्नानां निचयं सर्वं सृजस्व शबले त्वर 1.052.001a एवम् उक्ता वसिष्ठेन शबला शत्रुसूदन 1.052.001c विदधे कामधुक् कामान् यस्य यस्य यथेप्सितम् 1.052.002a इक्षून् मधूंस् तथा लाजान् मैरेयांश् च वरासवान् 1.052.002c पानानि च महार्हाणि भक्ष्यांश् चोच्चावचांस् तथा 1.052.003a u«ïìhyasyaudanasyÃpi राशयः पर्वतोपमाः 1.052.003c मृष्टान्नानि च सूपाश् च दधिकुल्यास् तथैव च 1.052.004a नानास्वादुरसानां च षाडवानां तथैव च 1.052.004c भाजनानि सुपूर्णानि गौडानि च सहस्रशः 1.052.005a सर्वम् आसीत् सुसंतुष्टं हृष्टपुष्टजनाकुलम् 1.052.005c विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम् 1.052.006a विश्वामित्रो ऽपि राजर्षिर् हृष्टपुष्टस् तदाभवत् 1.052.006c सान्तः पुरवरो राजा सब्राह्मणपुरोहितः 1.052.007a सामात्यो मन्त्रिसहितः सभृत्यः पूजितस् तदा 1.052.007c युक्तः परेण हर्षेण वसिष्ठम् इदम् अब्रवीत् 1.052.008a पूजितो ऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः 1.052.008c श्रूयताम् अभिधास्यामि वाक्यं वाक्यविशारद 1.052.009a गवां शतसहस्रेण दीयतां शबला मम 1.052.009c रत्नं हि भगवन्न् एतद् रत्नहारी च पार्थिवः 1.052.009e तस्मान् मे शबलां देहि ममैषा धर्मतो द्विज 1.052.010a एवम् उक्तस् तु भगवान् वसिष्ठो मुनिसत्तमः 1.052.010c विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् 1.052.011a नाहं शतसहस्रेण नापि कोटिशतैर् गवाम् 1.052.011c राजन् दास्यामि शबलां राशिभी रजतस्य वा 1.052.012a न परित्यागम् अर्हेयं मत्सकाशाद् अरिंदम 1.052.012c शाश्वती शबला मह्यं कीर्तिर् आत्मवतो यथा 1.052.013a अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च 1.052.013c आयत्तम् अग्निहोत्रं च बलिर् होमस् तथैव च 1.052.014a स्वाहाकारवषट्कारौ विद्याश् च विविधास् तथा 1.052.014c आयत्तम् अत्र राजर्षे सर्वम् एतन् न संशयः 1.052.015a सर्व स्वम् एतत् सत्येन मम तुष्टिकरी सदा 1.052.015c कारणैर् बहुभी राजन् न दास्ये शबलां तव 1.052.016a वसिष्ठेनैवम् उक्तस् तु विश्वामित्रो ऽब्रवीत् ततः 1.052.016c संरब्धतरम् अत्यर्थं वाक्यं वाक्यविशारदः 1.052.017a हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् 1.052.017c ददामि कुञ्जराणां ते सहस्राणि चतुर्दश 1.052.018a हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् 1.052.018c ददामि ते शतान्य् अष्टौ किङ्किणीकविभूषितान् 1.052.019a हयानां देशजातानां कुलजानां महौजसाम् 1.052.019c सहस्रम् एकं दश च ददामि तव सुव्रत 1.052.020a नानावर्णविभक्तानां वयःस्थानां तथैव च 1.052.020c ददाम्य् एकां गवां कोटिं शबला दीयतां मम 1.052.021a एवम् उक्तस् तु भगवान् विश्वामित्रेण धीमता 1.052.021c न दास्यामीति शबलां प्राह राजन् कथं चन 1.052.022a एतद् एव हि मे रत्नम् एतद् एव हि मे धनम् 1.052.022c एतद् एव हि सर्वस्वम् एतद् एव हि जीवितम् 1.052.023a दर्शश् च पूर्णमासश् च यज्ञाश् चैवाप्तदक्षिणाः 1.052.023c एतद् एव हि मे राजन् विविधाश् च क्रियास् तथा 1.052.024a अदोमूलाः क्रियाः सर्वा मम राजन् न संशयः 1.052.024c बहूनां किं प्रलापेन न दास्ये कामदोहिनीम् 1.053.001a कामधेनुं वसिष्ठो ऽपि यदा न त्यजते मुनिः 1.053.001c तदास्य शबलां राम विश्वामित्रो ऽन्वकर्षत 1.053.002a नीयमाना तु शबला राम राज्ञा महात्मना 1.053.002c दुःखिता चिन्तयाम् आस रुदन्ती शोककर्शिता 1.053.003a परित्यक्ता वसिष्ठेन किम् अहं सुमहात्मना 1.053.003c याहं राजभृतैर् दीना ह्रियेयं भृशदुःखिता 1.053.004a किं मयापकृतं तस्य महर्षेर् भावितात्मनः 1.053.004c यन् माम् अनागसं भक्ताम् इष्टां त्यजति धार्मिकः 1.053.005a इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः 1.053.005c जगाम वेगेन तदा वसिष्ठं परमौजसं 1.053.006a निर्धूय तांस् तदा bh­tyä शतशः शत्रुसूदन 1.053.006c जगामानिलवेगेन पादमूलं महात्मनः 1.053.007a शबला सा रुदन्ती च क्रोशन्ती चेदम् अब्रवीत् 1.053.007c वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी 1.053.008a भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत 1.053.008c यस्माद् राजभृता मां हि नयन्ते त्वत्सकाशतः 1.053.009a एवम् उक्तस् तु ब्रह्मर्षिर् इदं वचनम् अब्रवीत् 1.053.009c शोकसंतप्तहृदयां स्वसारम् इव दुःखिताम् 1.053.010a न त्वां त्यजामि शबले नापि मे ऽपकृतं त्वया 1.053.010c एष त्वां नयते राजा बलान् मत्तो महाबलः 1.053.011a न हि तुल्यं बलं मह्यं राजा त्व् अद्य विशेषतः 1.053.011c बली राजा क्षत्रियश् च पृथिव्याः पतिर् एव च 1.053.012a इयम् अक्षौहिणीपूर्णा सवाजिरथसंकुला 1.053.012c हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः 1.053.013a एवम् उक्ता वसिष्ठेन प्रत्युवाच विनीतवत् 1.053.013c वचनं वचनज्ञा सा ब्रह्मर्षिम् अमितप्रभम् 1.053.014a न बलं क्षत्रियस्याहुर् ब्राह्मणो बलवत्तरः 1.053.014c ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात् तु बलवत्तरम् 1.053.015a अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः 1.053.015c विश्वामित्रो महावीर्यस् तेजस् तव दुरासदम् 1.053.016a नियुङ्क्ष्व मां महातेजस् त्वद्ब्रह्मबलसंभृताम् 1.053.016c तस्य दर्पं बलं यत् तन् नाशयामि दुरात्मनः 1.053.017a इत्य् उक्तस् तु तया राम वसिष्ठः सुमहायशाः 1.053.017c सृजस्वेति तदोवाच बलं परबलारुजम् 1.053.018a तस्या हुम्भारवोत्सृष्टाः पह्लवाः शतशो नृप 1.053.018c नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः 1.053.019a स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः 1.053.019c पह्लवान् नाशयाम् आस शस्त्रैर् उच्चावचैर् अपि 1.053.020a विश्वामित्रार्दितान् दृष्ट्वा pahlavä शतशस् तदा 1.053.020c भूय एवासृजद् ghorä शकान् यवनमिश्रितान् 1.053.021a तैर् आसीत् संवृता भूमिः शकैर् यवनमिश्रितैः 1.053.021c प्रभावद्भिर् महावीर्यैर् हेमकिञ्जल्कसंनिभैः 1.053.022a दीर्घासिपट्टिशधरैर् हेमवर्णाम्बरावृतैः 1.053.022c निर्दग्धं तद् बलं सर्वं प्रदीप्तैर् इव पावकैः 1.053.023a ततो ऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह 1.054.001a ततस् तान् आकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् 1.054.001c वसिष्ठश् चोदयाम् आस कामधुक् सृज योगतः 1.054.002a तस्या हुम्भारवाज् जाताः काम्बोजा रविसंनिभाः 1.054.002c ऊधसस् त्व् अथ संजाताः पह्लवाः शस्त्रपाणयः 1.054.003a योनिदेशाच् च यवनः शकृद्देशाच् छकास् तथा 1.054.003c रोमकूपेषु मेच्छाश् च हरीताः सकिरातकाः 1.054.004a तैस् तन् निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात् 1.054.004c सपदातिगजं साश्वं सरथं रघुनन्दन 1.054.005a दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना 1.054.005c विश्वामित्रसुतानां तु शतं नानाविधायुधम् 1.054.006a अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम् 1.054.006c हुंकारेणैव तान् सर्वान् निर्ददाह महान् ऋषिः 1.054.007a ते साश्वरथपादाता वसिष्ठेन महात्मना 1.054.007c भस्मीकृता मुहूर्तेन विश्वामित्रसुतास् तदा 1.054.008a दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः 1.054.008c savrŬaÓ चिन्तयाविष्टो विश्वामित्रो ऽभवत् तदा 1.054.009a संदुर इव निर्वेगो भग्नदंष्ट्र इवोरगः 1.054.009c उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः 1.054.010a हतपुत्रबलो दीनो लूनपक्ष इव द्विजः 1.054.010c हतदर्पो हतोत्साहो निर्वेदं समपद्यत 1.054.011a स पुत्रम् एकं राज्याय पालयेति नियुज्य च 1.054.011c पृथिवीं क्षत्रधर्मेण वनम् एवान्वपद्यत 1.054.012a स गत्वा हिमवत्पार्श्वं किंनरोरगसेवितम् 1.054.012c महादेवप्रसादार्थं तपस् तेपे महातपाः 1.054.013a केन चित् त्व् अथ कालेन देवेशो वृषभध्वजः 1.054.013c दर्शयाम् आस वरदो विश्वामित्रं महामुनिम् 1.054.014a किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम् 1.054.014c वरदो ऽस्मि वरो यस् ते काङ्क्षितः सो ऽभिधीयताम् 1.054.015a एवम् उक्तस् तु देवेन विश्वामित्रो महातपाः 1.054.015c प्रणिपत्य महादेवम् इदं वचनम् अब्रवीत् 1.054.016a यदि तुष्टो महादेव धनुर्वेदो ममानघ 1.054.016c साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् 1.054.017a यानि देवेषु चास्त्राणि दानवेषु महर्षिषु 1.054.017c गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ 1.054.018a तव प्रसादाद् भवतु देवदेव ममेप्सितम् 1.054.018c एवम् अस्त्व् इति देवेशो वाक्यम् उक्त्वा दिवं गतः 1.054.019a प्राप्य चास्त्राणि राजर्षिर् विश्वामित्रो महाबलः 1.054.019c दर्पेण महता युक्तो दर्पपूर्णो ऽभवत् तदा 1.054.020a विवर्धमानो वीर्येण समुद्र इव पर्वणि 1.054.020c हतम् एव तदा मेने वसिष्ठम् ऋषिसत्तमम् 1.054.021a ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः 1.054.021c यैस् तत् तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा 1.054.022a उदीर्यमाणम् अस्त्रं तद् विश्वामित्रस्य धीमतः 1.054.022c दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः 1.054.023a वसिष्ठस्य च ये शिष्यास् तथैव मृगपक्षिणः 1.054.023c विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः 1.054.024a वसिष्ठस्याश्रमपदं शून्यम् आसीन् महात्मनः 1.054.024c मुहूर्तम् इव निःशब्दम् आसीद् ईरिणसंनिभम् 1.054.025a वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर् मुहुः 1.054.025c नाशयाम्य् अद्य गाधेयं नीहारम् इव भास्करः 1.054.026a एवम् उक्त्वा महातेजा वसिष्ठो जपतां वरः 1.054.026c विश्वामित्रं तदा वाक्यं सरोषम् इदम् अब्रवीत् 1.054.027a आश्रमं चिरसंवृद्धं यद् विनाशितवान् असि 1.054.027c दुराचारो ऽसि यन् mƬha तस्मात् त्वं न भविष्यसि 1.054.028a इत्य् उक्त्वा परमक्रुद्धो दण्डम् उद्यम्य सत्वरः 1.054.028c विधूम इव कालाग्निर् यमदण्डम् इवापरम् 1.055.001a एवम् उक्तो वसिष्ठेन विश्वामित्रो महाबलः 1.055.001c आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् 1.055.002a वसिष्ठो भगवान् क्रोधाद् इदं वचनम् अब्रवीत् 1.055.003a क्षत्रबन्धो स्थितो ऽस्म्य् एष यद् बलं तद् विदर्शय 1.055.003c नाशयाम्य् एष ते दर्पं शस्त्रस्य तव गाधिज 1.055.004a क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् 1.055.004c पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन 1.055.005a तस्यास्त्रं गाधिपुत्रस्य घोरम् आग्नेयम् उत्तमम् 1.055.005c ब्रह्मदण्डेन तच् छान्तम् अग्नेर् वेग इवाम्भसा 1.055.006a वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा 1.055.006c ऐषीकं चापि चिक्षेप रुषितो गाधिनन्दनः 1.055.007a मानवं मोहनं चैव गान्धर्वं स्वापनं तथा 1.055.007c जृम्भणं मोहनं चैव संतापनविलापने 1.055.008a शोषणं दारणं चैव वज्रम् अस्त्रं सुदुर्जयम् 1.055.008c ब्रह्मपाशं कालपाशं वारुणं पाशम् एव च 1.055.009a पिनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा 1.055.009c दण्डास्त्रम् अथ पैशाचं क्रौञ्चम् अस्त्रं तथाइव च 1.055.010a धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च 1.055.010c वायव्यं मथनं चैव अस्त्रं हयशिरस् तथा 1.055.011a शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा 1.055.011c वैद्याधरं महास्त्रं च कालास्त्रम् अथ दारुणम् 1.055.012a त्रिशूलम् अस्त्रं घोरं च कापालम् अथ कङ्कणम् 1.055.012c एतान्य् अस्त्राणि चिक्षेप सर्वाणि रघुनन्दन 1.055.013a वसिष्ठे जपतां श्रेष्ठे तद् अद्भुतम् इवाभवत् 1.055.013c तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः 1.055.014a तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः 1.055.014c तद् अस्त्रम् उद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः 1.055.015a देवर्षयश् च संभ्रान्ता गन्धर्वाः समहोरगाः 1.055.015c त्रैलोक्यम् आसीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते 1.055.016a तद् अप्य् अस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा 1.055.016c वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव 1.055.017a ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः 1.055.017c त्रैलोक्यमोहनं रौद्रं रूपम् आसीत् सुदारुणम् 1.055.018a रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः 1.055.018c मरीच्य इव निष्पेतुर् अग्नेर् धूमाकुलार्चिषः 1.055.019a प्राज्वलद् ब्रह्मदण्डश् च वसिष्ठस्य करोद्यतः 1.055.019c विधूम इव कालाग्निर् यमदण्ड इवापरः 1.055.020a ततो ऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् 1.055.020c अमोघं ते बलं ब्रह्मंस् तेजो धारय तेजसा 1.055.021a निगृहीतस् त्वया ब्रह्मन् विश्वामित्रो महातपाः 1.055.021c प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः 1.055.022a एवम् उक्तो महातेजाः शमं चक्रे महातपाः 1.055.022c विश्वामित्रो ऽपि निकृतो विनिःश्वस्येदम् अब्रवीत् 1.055.023a धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् 1.055.023c एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे 1.055.024a तद् एतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः 1.055.024c तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारकम् 1.056.001a ततः संतप्तहृदयः स्मरन् निग्रहम् आत्मनः 1.056.001c विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना 1.056.002a स दक्षिणां दिशं गत्वा महिष्या सह राघव 1.056.002c तताप परमं घोरं विश्वामित्रो महातपाः 1.056.002e फलमूलाशनो दान्तश् चचार परमं तपः 1.056.003a अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः 1.056.003c हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः 1.056.004a पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः 1.056.004c अब्रवीन् मधुरं वाक्यं विश्वामित्रं तपोधनम् 1.056.005a जिता राजर्षिलोकास् ते तपसा कुशिकात्मज 1.056.005c अनेन तपसा त्वां हि राजर्षिर् इति विद्महे 1.056.006a एवम् उक्त्वा महातेजा जगाम सह दैवतैः 1.056.006c त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः 1.056.007a विश्वामित्रो ऽपि तच् छ्रुत्वा ह्रिया किं चिद् अवाङ्मुखः 1.056.007c दुःखेन महताविष्टः समन्युर् इदम् अब्रवीत् 1.056.008a तपश् च सुमहत् तप्तं राजर्षिर् इति मां विदुः 1.056.008c देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् 1.056.009a एवं निश्चित्य मनसा भूय एव महातपाः 1.056.009c तपश् चचार काकुत्स्थ परमं परमात्मवान् 1.056.010a एतस्मिन्न् एव काले तु सत्यवादी जितेन्द्रियः 1.056.010c त्रिशङ्कुर् इति विख्यात इक्ष्वाकु कुलनन्दनः 1.056.011a तस्य बुद्धिः समुत्पन्ना यजेयम् इति राघव 1.056.011c गच्छेयं स्वशरीरेण देवानां परमां गतिम् 1.056.012a स वसिष्ठं समाहूय कथयाम् आस चिन्तितम् 1.056.012c अशक्यम् इति चाप्य् उक्तो वसिष्ठेन महात्मना 1.056.013a प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् 1.056.013c वसिष्ठा दीर्घ तपसस् तपो यत्र हि तेपिरे 1.056.014a त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् 1.056.014c वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः 1.056.015a सो ऽभिगम्य महात्मानः सर्वान् एव गुरोः सुतान् 1.056.015c अभिवाद्यानुपूर्व्येण ह्रिया किं चिद् अवाङ्मुखः 1.056.015e अब्रवीत् सुमहातेजाः सर्वान् एव k­täjali÷ 1.056.016a शरणं वः प्रपद्ये ऽहं Óaraïyä शरणागतः 1.056.016c प्रत्याख्यातो ऽस्मि भद्रं वो वसिष्ठेन महात्मना 1.056.017a यष्टुकामो महायज्ञं तद् अनुज्ञातुम् अर्थथ 1.056.017c गुरुपुत्रान् अहं सर्वान् नमस्कृत्य प्रसादये 1.056.018a शिरसा प्रणतो याचे ब्राह्मणांस् तपसि स्थितान् 1.056.018c ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः 1.056.018e सशरीरो यथाहं हि देवलोकम् अवाप्नुयाम् 1.056.019a प्रत्याख्यातो वसिष्ठेन गतिम् अन्यां तपोधनाः 1.056.019c गुरुपुत्रान् ऋते सर्वान् नाहं पश्यामि कां चन 1.056.020a इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः 1.056.020c तस्माद् अनन्तरं सर्वे भवन्तो दैवतं मम 1.057.001a ततस् त्रिशङ्कोर् वचनं श्रुत्वा क्रोधसमन्वितम् 1.057.001c ऋषिपुत्रशतं राम राजानम् इदम् अब्रवीत् 1.057.002a प्रत्याख्यातो ऽसि दुर्बुद्धे गुरुणा सत्यवादिना 1.057.002c तं कथं समतिक्रम्य शाखान्तरम् उपेयिवान् 1.057.003a इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः 1.057.003c न चातिक्रमितुं शक्यं वचनं सत्यवादिनः 1.057.004a अशक्यम् इति चोवाच वसिष्ठो भगवान् ऋषिः 1.057.004c तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव 1.057.005a बालिशस् त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः 1.057.005c याजने bhagavä शक्तस् त्रैलोक्यस्यापि पार्थिव 1.057.006a तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् 1.057.006c स राजा पुनर् एवैतान् इदं वचनम् अब्रवीत् 1.057.007a प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस् तथैव च 1.057.007c अन्यां गतिं गमिष्यामि स्वस्ति वो ऽस्तु तपोधनाः 1.057.008a ऋषिपुत्रास् तु तच् छ्रुत्वा वाक्यं घोराभिसंहितम् 1.057.008c शेपुः परमसंक्रुद्धाश् चण्डालत्वं गमिष्यसि 1.057.008e एवम् उक्त्वा महात्मानो विविशुस् ते स्वम् आश्रमम् 1.057.009a अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः 1.057.009c नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः 1.057.009e चित्यमाल्यानुलेपश् च आयसाभरणो ऽभवत् 1.057.010a तं दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम् 1.057.010c प्राद्रवन् सहिता राम पौरा ये ऽस्यानुगामिनः 1.057.011a एको हि राजा काकुत्स्थ जगाम परमात्मवान् 1.057.011c दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् 1.057.012a विश्वामित्रस् तु तं दृष्ट्वा राजानं विफलीकृतम् 1.057.012c चण्डालरूपिणं राम मुनिः कारुण्यम् आगतः 1.057.013a कारुण्यात् स महातेजा वाक्यं परम धार्मिकः 1.057.013c इदं जगाद भद्रं ते राजानं घोरदर्शनम् 1.057.014a किम् आगमनकार्यं ते राजपुत्र महाबल 1.057.014c अयोध्याधिपते वीर शापाच् चण्डालतां गतः 1.057.015a अथ तद् वाक्यम् आकर्ण्य राजा चण्डालतां गतः 1.057.015c अब्रवीत् präjalir वाक्यं वाक्यज्ञो वाक्यकोविदम् 1.057.016a प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस् तथैव च 1.057.016c अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः 1.057.017a सशरीरो दिवं यायाम् इति मे सौम्यदर्शनम् 1.057.017c मया चेष्टं क्रतुशतं तच् च नावाप्यते फलम् 1.057.018a अनृतं नोक्त पूर्वं मे न च वक्ष्ये कदा चन 1.057.018c कृच्छ्रेष्व् अपि गतः सौम्य क्षत्रधर्मेण ते Óape 1.057.019a यज्ञैर् बहुविधैर् इष्टं प्रजा धर्मेण पालिताः 1.057.019c गुरवश् च महात्मानः शीलवृत्तेन तोषिताः 1.057.020a धर्मे प्रयतमानस्य यज्ञं चाहर्तुम् इच्छतः 1.057.020c परितोषं न गच्छन्ति गुरवो मुनिपुंगव 1.057.021a दैवम् एव परं मन्ये पौरुषं तु निरर्थकम् 1.057.021c दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः 1.057.022a तस्य मे परमार्तस्य प्रसादम् अभिकाङ्क्षतः 1.057.022c कर्तुम् अर्हसि भद्रं ते दैवोपहतकर्मणः 1.057.023a नान्यां गतिं गमिष्यामि नान्यः शरणम् अस्ति मे 1.057.023c दैवं पुरुषकारेण निवर्तयितुम् अर्हसि 1.058.001a उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः 1.058.001c अब्रवीन् मधुरं वाक्यं साक्षाच् चण्डालरूपिणम् 1.058.002a इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् 1.058.002c शरणं ते भविष्यामि मा भैषीर् नृपपुंगव 1.058.003a अहम् आमन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः 1.058.003c यज्ञसाह्यकरान् राजंस् ततो यक्ष्यसि निर्वृतः 1.058.004a गुरुशापकृतं रूपं यद् इदं त्वयि वर्तते 1.058.004c अनेन सह रूपेण सशरीरो गमिष्यसि 1.058.005a हस्तप्राप्तम् अहं मन्ये स्वर्गं तव नरेश्वर 1.058.005c यस् त्वं कौशिकम् आगम्य शरण्यं शरणं गतः 1.058.006a एवम् उक्त्वा महातेजाः पुत्रान् परमधार्मिकान् 1.058.006c व्यादिदेश महाप्राज्ञान् यज्ञसंभारकारणात् 1.058.007a sarvä शिष्यान् समाहूय वाक्यम् एतद् उवाच ह 1.058.008a सर्वान् ऋषिवरान् वत्सा आनयध्वं ममाज्ञया 1.058.008c सशिष्यान् सुहृदश् चैव सर्त्विजः सुबहुश्रुतान् 1.058.009a यद् अन्यो वचनं ब्रूयान् मद्वाक्यबलचोदितः 1.058.009c तत् सर्वम् अखिलेनोक्तं ममाख्येयम् अनादृतम् 1.058.010a तस्य तद्वचनं श्रुत्वा दिशो जग्मुस् तदाज्ञया 1.058.010c आजग्मुर् अथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः 1.058.011a ते च शिष्याः समागम्य मुनिं ज्वलिततेजसं 1.058.011c ऊचुश् च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् 1.058.012a श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः 1.058.012c सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् 1.058.013a वासिष्ठं तच् छतं सर्वं क्रोधपर्याकुलाक्षरम् 1.058.013c यद् आह वचनं सर्वं शृणु त्वं मुनिपुंगव 1.058.014a क्षत्रियो याजको यस्य चण्डालस्य विशेषतः 1.058.014c कथं सदसि भोक्तारो हविस् तस्य सुरर्षयः 1.058.015a ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् 1.058.015c कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः 1.058.016a एतद् वचनं नैष्ठुर्यम् ऊचुः संरक्तलोचनाः 1.058.016c वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः 1.058.017a तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवः 1.058.017c क्रोधसंरक्तनयनः सरोषम् इदम् अब्रवीत् 1.058.018a यद् दूषयन्त्य् अदुष्टं मां तप उग्रं समास्थितम् 1.058.018c भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः 1.058.019a अद्य ते कालपाशेन नीता वैवस्वतक्षयम् 1.058.019c सप्तजातिशतान्य् एव मृतपाः सन्तु सर्वशः 1.058.020a श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः 1.058.020c विकृताश् च विरूपाश् च लोकान् अनुचरन्त्व् इमान् 1.058.021a महोदयश् च दुर्बुद्धिर् माम् अदूष्यं ह्य् अदूषयत् 1.058.021c दूषिटः सर्वलोकेषु निषादत्वं गमिष्यति 1.058.022a प्राणातिपातनिरतो निरनुक्रोशतां गतः 1.058.022c दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति 1.058.023a एतावद् उक्त्वा वचनं विश्वामित्रो महातपाः 1.058.023c विरराम महातेजा ऋषिमध्ये महामुनिः 1.059.001a तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान् 1.059.001c ऋषिमध्ये महातेजा विश्वामित्रो 'bhyabhëata 1.059.002a अयम् इक्ष्वाकुदायादस् त्रिशङ्कुर् इति विश्रुतः 1.059.002c धर्मिष्ठश् च वदान्यश् च मां चैव शरणं गतः 1.059.002e स्वेनानेन शरीरेण देवलोकजिगीषया 1.059.003a यथायं स्वशरीरेण देवलोकं गमिष्यति 1.059.003c तथा प्रवर्त्यतां यज्ञो भवद्भिश् च मया सह 1.059.004a विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः 1.059.004c ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् 1.059.005a अयं कुशिकदायादो मुनिः परमकोपनः 1.059.005c यद् आह वचनं सम्यग् एतत् कार्यं न संशयः 1.059.006a अग्निकल्पो हि bhagavä शापं दास्यति रोषितः 1.059.006c तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् 1.059.006e गच्छेद् इक्ष्वाकुदायादो विश्वामित्रस्य तेजसा 1.059.007a ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठते 1.059.008a एवम् उक्त्वा महर्षयः संजह्रुस् ताः क्रियास् तदा 1.059.008c याजकाश् च महातेजा विश्वामित्रो ऽभवत् क्रतौ 1.059.009a ऋत्विजश् चानुपूर्व्येण मन्त्रवन् मन्त्रकोविदाः 1.059.009c चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि 1.059.010a ततः कालेन महता विश्वामित्रो महातपाः 1.059.010c चकारावाहनं तत्र भागार्थं सर्वदेवताः 1.059.011a नाह्यागमंस् तदाहूता भागार्थं सर्वदेवताः 1.059.011c ततः क्रोधसमाविष्टो विश्वमित्रो महामुनिः 1.059.012a स्रुवम् उद्यम्य सक्रोधस् त्रिशङ्कुम् इदम् अब्रवीत् 1.059.012c पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर 1.059.013a एष त्वां स्वशरीरेण नयामि स्वर्गम् ओजसा 1.059.013c दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप 1.059.014a स्वार्जितं किं चिद् अप्य् अस्ति मया हि तपसः फलम् 1.059.014c राजंस् त्वं तेजसा तस्य सशरीरो दिवं व्रज 1.059.015a उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः 1.059.015c दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा 1.059.016a देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः 1.059.016c सह सर्वैः सुरगणैर् इदं वचनम् अब्रवीत् 1.059.017a त्रिशङ्को गच्छ भूयस् त्वं नासि स्वर्गकृतालयः 1.059.017c गुरुशापहतो mƬha पत भूमिम् अवाक्शिराः 1.059.018a एवम् उक्तो महेन्द्रेण त्रिशङ्कुर् अपतत् पुनः 1.059.018c विक्रोशमानस् त्राहीति विश्वामित्रं तपोधनम् 1.059.019a तच् छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः 1.059.019c रोषम् आहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् 1.059.020a ऋषिमध्ये स तेजस्वी प्रजापतिर् इवापरः 1.059.020c सृजन् दक्षिणमार्गस्थान् सप्तर्षीन् अपरान् पुनः 1.059.021a नक्षत्रमालाम् अपराम् असृजत् क्रोधमूर्छितः 1.059.021c दक्षिणां दिशम् आस्थाय मुनिमध्ये महायशाः 1.059.022a सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः 1.059.022c अन्यम् इन्द्रं करिष्यामि लोको वा स्याद् अनिन्द्रकः 1.059.022e दैवतान्य् अपि स क्रोधात् स्रष्टुं समुपचक्रमे 1.059.023a ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाः 1.059.023c विश्वामित्रं महात्मानम् ऊचुः सानुनयं वचः 1.059.024a अयं राजा महाभाग गुरुशापपरिक्षतः 1.059.024c सशरीरो दिवं यातुं नार्हत्य् एव तपोधन 1.059.025a तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः 1.059.025c अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः 1.059.026a सशरीरस्य भद्रं वस् त्रिशङ्कोर् अस्य भूपतेः 1.059.026c आरोहणं प्रतिज्ञाय नानृतं कर्तुम् उत्सहे 1.059.027a सर्गो ऽस्तु सशरीरस्य त्रिशङ्कोर् अस्य शाश्वतः 1.059.027c नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्य् अथ 1.059.028a यावल् लोका धरिष्यन्ति तिष्ठन्त्व् एतानि सर्वशः 1.059.028c मत्कृतानि सुराः सर्वे तद् अनुज्ञातुम् अर्हथ 1.059.029a एवम् उक्ताः सुराः सर्वे प्रत्यूचुर् मुनिपुंगवम् 1.059.030a एवं भवतु भद्रं ते तिष्ठन्त्व् एतानि सर्वशः 1.059.030c गगने तान्य् अनेकानि वैश्वानरपथाद् बहिः 1.059.031a नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन् 1.059.031c अवाक्शिरास् त्रिशङ्कुश् च तिष्ठत्व् अमरसंनिभः 1.059.032a विश्वामित्रस् तु धर्मात्मा सर्वदेवैर् अभिष्टुतः 1.059.032c ऋषिभिश् च महातेजा bìham इत्य् आह देवताः 1.059.033a ततो देवा महात्मानो मुनयश् च तपोधनाः 1.059.033c जग्मुर् यथागतं सर्वे यज्ञस्यान्ते नरोत्तम 1.060.001a विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तान् ऋषीन् 1.060.001c अब्रवीन् नरशार्दूल सर्वांस् तान् वनवासिनः 1.060.002a महाविघ्नः प्रवृत्तो ऽयं दक्षिणाम् आस्थितो दिशम् 1.060.002c दिशम् अन्यां प्रपत्स्यामस् तत्र तप्स्यामहे तपः 1.060.003a पश्चिमायां विशालायां पुष्करेषु महात्मनः 1.060.003c सुखं तपश् चरिष्यामः परं तद् धि तपोवनम् 1.060.004a एवम् उक्त्वा महातेजाः पुष्करेषु महामुनिः 1.060.004c तप उग्रं दुराधर्षं तेपे मूलफलाशनः 1.060.005a एतस्मिन्न् एव काले तु अयोध्याधिपतिर् नृपः 1.060.005c अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे 1.060.006a तस्य वै यजमानस्य पशुम् इन्द्रो जहार ह 1.060.006c प्रनष्टे तु पशौ विप्रो राजानम् इदम् अब्रवीत् 1.060.007a पशुर् अद्य हृतो राजन् प्रनष्टस् तव दुर्नयात् 1.060.007c अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर 1.060.008a प्रायश्चित्तं महद् ध्य् एतन् नरं वा पुरुषर्षभ 1.060.008c आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते 1.060.009a उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ 1.060.009c अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः 1.060.010a deÓä जनपदांस् तांस् तान् नगराणि वनानि च 1.060.010c आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः 1.060.011a स पुत्रसहितं तात सभार्यं रघुनन्दन 1.060.011c भृगुतुन्दे समासीनम् ऋचीकं संददर्श ह 1.060.012a तम् उवाच महातेजाः प्रणम्याभिप्रसाद्य च 1.060.012c ब्रह्मर्षिं तपसा दीप्तं राजर्षिर् अमितप्रभः 1.060.012e पृष्ट्वा सर्वत्र कुशलम् ऋचीकं तम् इदं वचः 1.060.013a गवां शतसहस्रेण विक्रिणीषे सुतं यदि 1.060.013c पशोर् अर्थे महाभाग कृतकृत्यो ऽस्मि भार्गव 1.060.014a सर्वे परिसृता देशा यज्ञियं न लभे पशुम् 1.060.014c दातुम् अर्हसि मूल्येन सुतम् एकम् इतो मम 1.060.015a एवम् उक्तो महातेजा ऋचीकस् त्व् अब्रवीद् वचः 1.060.015c नाहं ज्येष्ठं नरश्रेष्ठं विक्रीणीयां कथं चन 1.060.016a ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् 1.060.016c उवाच नरशार्दूलम् अम्बरीषं तपस्विनी 1.060.017a ममापि दयितं विद्धि कनिष्ठं शुनकं नृप 1.060.018a प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः 1.060.018c मात्ःणां च कनीयांसस् तस्माद् रक्षे कनीयसं 1.060.019a उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च 1.060.019c शुनःशेपः स्वयं राम मध्यमो वाक्यम् अब्रवीत् 1.060.020a पिता ज्येष्ठम् अविक्रेयं माता चाह कनीयसं 1.060.020c विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् 1.060.021a गवां शतसहस्रेण शुनःशेपं नरेश्वरः 1.060.021c गृहीत्वा परमप्रीतो जगाम रघुनन्दन 1.060.022a अम्बरीषस् तु राजर्षी रथम् आरोप्य सत्वरः 1.060.022c शुनःशेपं महातेजा जगामाशु महायशाः 1.061.001a शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः 1.061.001c व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन 1.061.002a तस्य विश्रममाणस्य शुनःशेपो महायशाः 1.061.002c पुष्करं श्रेष्ठम् आगम्य विश्वामित्रं ददर्श ह 1.061.003a विषण्णवदनो दीनस् तृष्णया च श्रमेण च 1.061.003c पपाताङ्के मुने राम वाक्यं चेदम् उवाच ह 1.061.004a न मे ऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः 1.061.004c त्रातुम् अर्हसि मां सौम्य धर्मेण मुनिपुंगव 1.061.005a त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः 1.061.005c राजा च कृतकार्यः स्याद् अहं दीर्घायुर् अव्ययः 1.061.006a स्वर्गलोकम् उपाश्नीयां तपस् तप्त्वा ह्य् अनुत्तमम् 1.061.006c स मे नाथो ह्य् अनाथस्य भव भव्येन चेतसा 1.061.006e पितेव पुत्रं धर्मात्मंस् त्रातुम् अर्हसि किल्बिषात् 1.061.007a तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः 1.061.007c सान्त्वयित्वा बहुविधं पुत्रान् इदम् उवाच ह 1.061.008a यत्कृते पितरः puträ जनयन्ति शुभार्थिनः 1.061.008c परलोकहितार्थाय तस्य कालो ऽयम् आगतः 1.061.009a अयं मुनिसुतो बालो मत्तः शरणम् इच्छति 1.061.009c अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः 1.061.010a सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः 1.061.010c पशुभूता नरेन्द्रस्य तृप्तिम् अग्नेः प्रयच्छत 1.061.011a नाथवांश् च शुनःशेपो यज्ञश् चाविघ्नतो भवेत् 1.061.011c देवतास् तर्पिताश् च स्युर् मम चापि कृतं वचः 1.061.012a मुनेस् तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः 1.061.012c साभिमानं नरश्रेष्ठ सलीलम् इदम् अब्रुवन् 1.061.013a कथम् आत्मसुतान् हित्वा त्रायसे ऽन्यसुतं विभो 1.061.013c अकार्यम् इव पश्यामः श्वमांसम् इव भोजने 1.061.014a तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः 1.061.014c क्रोधसंरक्तनयनो व्याहर्तुम् उपचक्रमे 1.061.015a निःसाध्वसम् इदं प्रोक्तं धर्माद् अपि विगर्हितम् 1.061.015c अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् 1.061.016a श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु 1.061.016c पूर्णं वर्षसहस्रं तु पृथिव्याम् अनुवत्स्यथ 1.061.017a कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस् तदा 1.061.017c शुनःशेपम् उवाचार्तं कृत्वा रक्षां निरामयाम् 1.061.018a पवित्रपाशैर् आसक्तो रक्तमाल्यानुलेपनः 1.061.018c वैष्णवं यूपम् आसाद्य वाग्भिर् अग्निम् उदाहर 1.061.019a इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक 1.061.019c अम्बरीषस्य यज्ञे ऽस्मिंस् ततः सिद्धिम् अवाप्स्यसि 1.061.020a शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः 1.061.020c त्वरया राजसिंहं तम् अम्बरीषम् उवाच ह 1.061.021a राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः 1.061.021c निवर्तयस्व राजेन्द्र दीक्षां च समुपाहर 1.061.022a तद् वाक्यम् ऋषिपुत्रस्य श्रुत्वा हर्षं समुत्सुकः 1.061.022c जगाम नृपतिः शीघ्रं यज्ञवाटम् अतन्द्रितः 1.061.023a सदस्यानुमते राजा पवित्रकृतलक्षणम् 1.061.023c पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् 1.061.024a स बद्धो वाग्भिर् अग्र्याभिर् अभितुष्टाव वै सुरौ 1.061.024c इन्द्रम् इन्द्रानुजं चैव यथावन् मुनिपुत्रकः 1.061.025a ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः 1.061.025c दीर्घम् आयुस् तदा प्रादाच् छुनःशेपाय राघव 1.061.026a स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् 1.061.026c फलं बहुगुणं राम सहस्राक्षप्रसादजम् 1.061.027a विश्वामित्रो ऽपि धर्मात्मा भूयस् तेपे महातपाः 1.061.027c पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च 1.062.001a पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् 1.062.001c अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः 1.062.002a अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः 1.062.002c ऋषिस् त्वम् असि भद्रं ते स्वार्जितैः कर्मभिः शुभैः 1.062.003a तम् एवम् उक्त्वा देवेशस् त्रिदिवं पुनर् अभ्यगात् 1.062.003c विश्वामित्रो महातेजा भूयस् तेपे महत् तपः 1.062.004a ततः कालेन महता मेनका परमाप्सराः 1.062.004c पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे 1.062.005a तां ददर्श महातेजा मेनकां कुशिकात्मजः 1.062.005c रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा 1.062.006a दृष्ट्वा कन्दर्पवशगो मुनिस् ताम् इदम् अब्रवीत् 1.062.006c अप्सरः स्वागतं ते ऽस्तु वस चेह ममाश्रमे 1.062.006e अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् 1.062.007a इत्य् उक्ता सा वरारोहा तत्रावासम् अथाकरोत् 1.062.007c तपसो हि महाविघ्नो विश्वामित्रम् उपागतः 1.062.008a तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव 1.062.008c विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः 1.062.009a अथ काले गते तस्मिन् विश्वामित्रो महामुनिः 1.062.009c savrŬa इव संवृत्तश् चिन्ताशोकपरायणः 1.062.010a बुद्धिर् मुनेः समुत्पन्ना सामर्षा रघुनन्दन 1.062.010c सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत् 1.062.011a अहोरात्रापदेशेन गताः संवत्सरा दश 1.062.011c काममोहाभिभूतस्य विघ्नो ऽयं प्रत्युपस्थितः 1.062.012a विनिःश्वसन् मुनिवरः पश्चात् तापेन दुःखितः 1.062.013a भीताम् अप्सरसं दृष्ट्वा वेपन्तीं präjaliæ स्थिताम् 1.062.013c मेनकां मधुरैर् वाक्यैर् विसृज्य कुशिकात्मजः 1.062.013e उत्तरं पर्वतं राम विश्वामित्रो जगाम ह 1.062.014a स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः 1.062.014c कौशिकीतीरम् आसाद्य तपस् तेपे सुदारुणम् 1.062.015a तस्य वर्षसहस्रं तु घोरं तप उपासतः 1.062.015c उत्तरे पर्वते राम देवतानाम् अभूद् भयम् 1.062.016a अमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः 1.062.016c महर्षिशब्दं लभतां साध्व् अयं कुशिकात्मजः 1.062.017a देवतानां वचः श्रुत्वा सर्वलोकपितामहः 1.062.017c अब्रवीन् मधुरं वाक्यं विश्वामित्रं तपोधनम् 1.062.018a महर्षे स्वागतं वत्स तपसोग्रेण तोषितः 1.062.018c महत्त्वम् ऋषिमुख्यत्वं ददामि तव कौशिक 1.062.019a ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस् तपोधनः 1.062.019c präjali÷ प्रणतो भूत्वा प्रत्युवाच पितामहम् 1.062.020a ब्रह्मर्षि शब्दम् अतुलं स्वार्जितैः कर्मभिः शुभैः 1.062.020c यदि मे भगवान् आह ततो ऽहं विजितेन्द्रियः 1.062.021a तम् उवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः 1.062.021c यतस्व मुनिशार्दूल इत्य् उक्त्वा त्रिदिवं गतः 1.062.022a विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः 1.062.022c ऊर्ध्वबाहुर् निरालम्बो वायुभक्षस् तपश् चरन् 1.062.023a धर्मे पञ्चतपा भूत्वा वर्षास्व् आकाशसंश्रयः 1.062.023c शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः 1.062.024a एवं वर्षसहस्रं हि तपो घोरम् उपागमत् 1.062.024c तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ 1.062.025a संभ्रमः सुमहान् आसीत् सुराणां वासवस्य च 1.062.025c रम्भाम् अप्सरसं शक्रः सह सर्वैर् मरुद्गणैः 1.062.026a उवाचात्महितं वाक्यम् अहितं कौशिकस्य च 1.063.001a सुरकार्यम् इदं रम्भे कर्तव्यं सुमहत् त्वया 1.063.001c लोभनं कौशिकस्येह काममोहसमन्वितम् 1.063.002a तथोक्ता साप्सरा राम सहस्राक्षेण धीमता 1.063.002c vrŬità präjalir भूत्वा प्रत्युवाच सुरेश्वरम् 1.063.003a अयं सुरपते घोरो विश्वामित्रो महामुनिः 1.063.003c क्रोधम् उत्स्रक्ष्यते घोरं मयि देव न संशयः 1.063.003e ततो हि मे भयं देव प्रसादं कर्तुम् अर्हसि 1.063.004a ताम् उवाच सहस्राक्षो वेपमानां k­täjalim 1.063.004c मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् 1.063.005a कोकिलो हृदयग्राही माधवे रुचिरद्रुमे 1.063.005c अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः 1.063.006a त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् 1.063.006c तम् ऋषिं कौशिकं रम्भे भेदयस्व तपस्विनम् 1.063.007a सा श्रुत्वा वचनं तस्य कृत्वा रूपम् अनुत्तमम् 1.063.007c लोभयाम् आस ललिता विश्वामित्रं शुचिस्मिता 1.063.008a कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् 1.063.008c संप्रहृष्टेन मनसा तत एनाम् उदैक्षत 1.063.009a अथ तस्य च शब्देन गीतेनाप्रतिमेन च 1.063.009c दर्शनेन च रम्भाया मुनिः संदेहम् आगतः 1.063.010a सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः 1.063.010c रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः 1.063.011a यन् मां लोभयसे रम्भे कामक्रोधजयैषिणम् 1.063.011c दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे 1.063.012a ब्राह्मणः सुमहातेजास् तपोबलसमन्वितः 1.063.012c उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् 1.063.013a एवम् उक्त्वा महातेजा विश्वामित्रो महामुनिः 1.063.013c अशक्नुवन् धारयितुं कोपं संतापम् आगतः 1.063.014a तस्य शापेन महता रम्भा शैली तदाभवत् 1.063.014c वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः 1.063.015a कोपेन स महातेजास् तपो ऽपहरणे कृते 1.063.015c इन्द्रियैर् अजितै राम न लेभे शान्तिम् आत्मनः 1.064.001a अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः 1.064.001c पूर्वां दिशम् अनुप्राप्य तपस् तेपे सुदारुणम् 1.064.002a मौनं वर्षसहस्रस्य कृत्वा व्रतम् अनुत्तमम् 1.064.002c चकाराप्रतिमं राम तपः परमदुष्करम् 1.064.003a पूर्णे वर्षसहस्रे तु këÂhabhÆtaæ महामुनिम् 1.064.003c विघ्नैर् बहुभिर् आधूतं क्रोधो नान्तरम् आविशत् 1.064.004a ततो देवाः सगन्धर्वाः पन्नगासुरराक्षसाः 1.064.004c मोहितास् तेजसा तस्य तपसा मन्दरश्मयः 1.064.004e कश्मलोपहताः सर्वे पितामहम् अथाब्रुवन् 1.064.005a बहुभिः कारणैर् देव विश्वामित्रो महामुनिः 1.064.005c लोभितः क्रोधितश् चैव तपसा चाभिवर्धते 1.064.006a न ह्य् अस्य वृजिनं किं चिद् दृश्यते सूक्ष्मम् अप्य् अथ 1.064.006c न दीयते यदि त्व् अस्य मनसा यद् अभीप्सितम् 1.064.006e विनाशयति त्रैलोक्यं तपसा सचराचरम् 1.064.006g व्याकुलाश् च दिशः सर्वा न च किं चित् प्रकाशते 1.064.007a सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः 1.064.007c प्रकम्पते च पृथिवी वायुर् वाति भृशाकुलः 1.064.008a बुद्धिं न कुरुते यावन् नाशे देव महामुनिः 1.064.008c तावत् प्रसाद्यो भगवान् अग्निरूपो महाद्युतिः 1.064.009a कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यते ऽखिलम् 1.064.009c देवराज्ये चिकीर्षेत दीयताम् अस्य यन् मतम् 1.064.010a ततः सुरगणाः सर्वे पितामहपुरोगमाः 1.064.010c विश्वामित्रं महात्मानं वाक्यं मधुरम् अब्रुवन् 1.064.011a ब्रह्मर्षे स्वागतं ते ऽस्तु तपसा स्म सुतोषिताः 1.064.011c ब्राह्मण्यं तपसोग्रेण प्राप्तवान् असि कौशिक 1.064.012a दीर्घम् आयुश् च ते ब्रह्मन् ददामि समरुद्गणः 1.064.012c स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् 1.064.013a पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् 1.064.013c कृत्वा प्रणामं मुदितो व्याजहार महामुनिः 1.064.014a ब्राह्मण्यं यदि मे प्राप्तं दीर्घम् आयुस् तथैव च 1.064.014c ओंकारो ऽथ वषट्कारो वेदाश् च वरयन्तु माम् 1.064.015a क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदाम् अपि 1.064.015c ब्रह्मपुत्रो वसिष्ठो माम् एवं वदतु देवताः 1.064.015e यद्य् अयं परमः कामः कृतो यान्तु सुरर्षभाः 1.064.016a ततः प्रसादितो देवैर् वसिष्ठो जपतां वरः 1.064.016c सख्यं चकार ब्रह्मर्षिर् एवम् अस्त्व् इति चाब्रवीत् 1.064.017a ब्रह्मर्षित्वं न संदेहः सर्वं संपत्स्यते तव 1.064.017c इत्य् उक्त्वा देवताश् चापि सर्वा जग्मुर् यथागतम् 1.064.018a विश्वामित्रो ऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यम् उत्तमम् 1.064.018c पूजयाम् आस ब्रह्मर्षिं वसिष्ठं जपतां वरम् 1.064.019a कृतकामो महीं सर्वां चचार तपसि स्थितः 1.064.019c एवं त्व् अनेन ब्राह्मण्यं प्राप्तं राम महात्मना 1.064.020a एष राम मुनिश्रेष्ठ एष विग्रहवांस् तपः 1.064.020c एष धर्मः परो नित्यं वीर्यस्यैष परायणम् 1.064.021a शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ 1.064.021c जनकः präjalir वाक्यम् उवाच कुशिकात्मजम् 1.064.022a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगव 1.064.022c यज्ञं काकुत्स्थ सहितः प्राप्तवान् असि धार्मिक 1.064.023a पावितो ऽहं त्वया ब्रह्मन् दर्शनेन महामुने 1.064.023c गुणा बहुविधाः प्राप्तास् तव संदर्शनान् मया 1.064.024a विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत् तपः 1.064.024c श्रुतं मया महातेजो रामेण च महात्मना 1.064.025a सदस्यैः प्राप्य च सदः श्रुतास् ते बहवो गुणाः 1.064.026a अप्रमेयं तपस् तुभ्यम् अप्रमेयं च ते बलम् 1.064.026c अप्रमेया गुणाश् चैव नित्यं ते कुशिकात्मज 1.064.027a तृप्तिर् आश्चर्यभूतानां कथानां नास्ति मे विभो 1.064.027c कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् 1.064.028a श्वः प्रभाते महातेजो द्रष्टुम् अर्हसि मां पुनः 1.064.028c स्वागतं तपसां श्रेष्ठ माम् अनुज्ञातुम् अर्हसि 1.064.029a एवम् उक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः 1.064.029c प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः 1.064.030a विश्वामित्रो ऽपि धर्मात्मा सहरामः सलक्ष्मणः 1.064.030c स्वं वाटम् अभिचक्राम पूज्यमानो महर्षिभिः 1.065.001a ततः प्रभाते विमले कृतकर्मा नराधिपः 1.065.001c विश्वामित्रं महात्मानम् आजुहाव सराघवम् 1.065.002a तम् अर्चयित्वा धर्मात्मा शास्त्रदृष्ट्तेन कर्मणा 1.065.002c राघवौ च महात्मानौ तदा वाक्यम् उवाच ह 1.065.003a भगवन् स्वागतं ते ऽस्तु किं करोमि तवानघ 1.065.003c भवान् आज्ञापयतु माम् आज्ञाप्यो भवता ह्य् अहम् 1.065.004a एवम् उक्तः स धर्मात्मा जनकेन महात्मना 1.065.004c प्रत्युवाच मुनिर् वीरं वाक्यं वाक्यविशारदः 1.065.005a पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ 1.065.005c द्रष्टुकामौ धनुः श्रेष्ठं यद् एतत् त्वयि तिष्ठति 1.065.006a एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ 1.065.006c दर्शनाद् अस्य धनुषो यथेष्टं प्रतियास्यतः 1.065.007a एवम् उक्तस् तु जनकः प्रत्युवाच महामुनिम् 1.065.007c श्रूयताम् अस्य धनुषो यद् अर्थम् इह तिष्ठति 1.065.008a देवरात इति ख्यातो निमेः षष्ठो महीपतिः 1.065.008c न्यासो ऽयं तस्य भगवन् हस्ते दत्तो महात्मना 1.065.009a दक्षयज्ञवधे पूर्वं धनुर् आयम्य वीर्यवान् 1.065.009c रुद्रस् तु त्रिदशान् रोषात् सलिलम् इदम् अब्रवीत् 1.065.010a यस्माद् भागार्थिनो भागान् नाकल्पयत मे सुराः 1.065.010c वराङ्गानि महार्हाणि धनुषा शातयामि वः 1.065.011a ततो विमनसः सर्वे देवा वै मुनिपुंगव 1.065.011c प्रसादयन्ति देवेशं तेषां प्रीतो ऽभवद् भवः 1.065.012a प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् 1.065.013a तद् एतद् देवदेवस्य धनूरत्नं महात्मनः 1.065.013c न्यासभूतं तदा न्यस्तम् अस्माकं पूर्वके विभो 1.065.014a अथ मे कृषतः क्षेत्रं लाङ्गलाद् उत्थिता मम 1.065.014c क्षेत्रं शोधयता लब्ध्वा नाम्ना सीतेति विश्रुता 1.065.015a भूतलाद् उत्थिता सा तु व्यवर्धत ममात्मजा 1.065.015c वीर्यशुल्केति मे कन्या स्थापितेयम् अयोनिजा 1.065.016a भूतलाद् उत्थितां तां तु वर्धमानां ममात्मजाम् 1.065.016c वरयाम् आसुर् आगम्य राजानो मुनिपुंगव 1.065.017a तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् 1.065.017c वीर्यशुल्केति भगवन् न ददामि सुताम् अहम् 1.065.018a ततः सर्वे नृपतयः समेत्य मुनिपुंगव 1.065.018c मिथिलाम् अभ्युपागम्य वीर्यं जिज्ञासवस् तदा 1.065.019a तेषां जिज्ञासमानानां वीर्यं धनुर् उपाहृतम् 1.065.019c न शेकुर् ग्रहणे तस्य धनुषस् तोलने ऽपि वा 1.065.020a तेषां वीर्यवतां वीर्यम् अल्पं ज्ञात्वा महामुने 1.065.020c प्रत्याख्याता नृपतयस् तन् निबोध तपोधन 1.065.021a ततः परमकोपेन राजानो मुनिपुंगव 1.065.021c अरुन्धन् मिथिलां सर्वे वीर्यसंदेहम् आगताः 1.065.022a आत्मानम् अवधूतं ते विज्ञाय मुनिपुंगव 1.065.022c रोषेण महताविष्टाः pŬayan मिथिलां पुरीम् 1.065.023a ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः 1.065.023c साधनानि मुनिरेष्ठ ततो ऽहं भृशदुःखितः 1.065.024a ततो देवगणान् सर्वांस् तपसाहं प्रसादयम् 1.065.024c ददुश् च परमप्रीताश् चतुरङ्गबलं सुराः 1.065.025a ततो भग्ना नृपतयो हन्यमाना दिशो ययुः 1.065.025c अवीर्या वीर्यसंदिग्धा सामात्याः पापकारिणः 1.065.026a तद् एतन् मुनिशार्दूल धनुः परमभास्वरम् 1.065.026c रामलक्ष्मणयोश् चापि दर्शयिष्यामि सुव्रत 1.065.027a यद्य् अस्य धनुषो रामः कुर्याद् आरोपणं मुने 1.065.027c सुताम् अयोनिजां सीतां दद्यां दाशरथेर् अहम् 1.066.001a जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः 1.066.001c धनुर् दर्शय रामाय इति होवाच पार्थिवम् 1.066.002a ततः स राजा जनकः सचिवान् व्यादिदेश ह 1.066.002c धनुर् आनीयतां दिव्यं गन्धमाल्यविभूषितम् 1.066.003a जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरीम् 1.066.003c तद् धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया 1.066.004a नृपां शतानि पञ्चाशद् व्यायतानां महात्मनाम् 1.066.004c मञ्जूषाम् अष्टचक्रां तां समूहस् ते कथं चन 1.066.005a ताम् आदाय तु मञ्जूषाम् आयतीं यत्र तद् धनुः 1.066.005c सुरोपमं ते जनकम् ऊचुर् नृपति मन्त्रिणः 1.066.006a इदं धनुर्वरं राजन् पूजितं सर्वराजभिः 1.066.006c मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि 1.066.007a तेषां नृपो वचः श्रुत्वा k­täjalir abhëata 1.066.007c विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ 1.066.008a इदं धनुर्वरं ब्रह्मञ् जनकैर् अभिपूजितम् 1.066.008c राजभिश् च महावीर्यैर् अशक्यं पूरितुं तदा 1.066.009a नैतत् सुरगणाः सर्वे नासुरा न च राक्षसाः 1.066.009c गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः 1.066.010a क्व गतिर् मानुषाणां च धनुषो ऽस्य प्रपूरणे 1.066.010c आरोपणे समायोगे वेपने तोलने ऽपि वा 1.066.011a तद् एतद् धनुषां श्रेष्ठम् आनीतं मुनिपुंगव 1.066.011c दर्शयैतन् महाभाग अनयो राजपुत्रयोः 1.066.012a विश्वामित्रस् तु धर्मात्मा श्रुत्वा janakabhëitam 1.066.012c वत्स राम धनुः पश्य इति राघवम् अब्रवीत् 1.066.013a महर्षेर् वचनाद् रामो यत्र तिष्ठति तद् धनुः 1.066.013c मञ्जूषां ताम् अपावृत्य दृष्ट्वा धनुर् अथाब्रवीत् 1.066.014a इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना 1.066.014c यत्नवांश् च भविष्यामि तोलने पूरणे ऽपि वा 1.066.015a bìham इत्य् एव तं राजा मुनिश् च samabhëata 1.066.015c लीलया स धनुर् मध्ये जग्राह वचनान् मुनेः 1.066.016a पश्यतां नृषहस्राणां बहूनां रघुनन्दनः 1.066.016c आरोपयत् स धर्मात्मा सलीलम् इव तद् धनुः 1.066.017a आरोपयित्वा मौर्वीं च पूरयाम् आस वीर्यवान् 1.066.017c तद् बभञ्ज धनुर् मध्ये नरश्रेष्ठो महायशाः 1.066.018a तस्य शब्दो महान् आसीन् निर्घातसमनिःस्वनः 1.066.018c भूमिकम्पश् च सुमहान् पर्वतस्येव दीर्यतः 1.066.019a निपेतुश् च नराः सर्वे तेन शब्देन मोहिताः 1.066.019c व्रजयित्वा मुनिवरं राजानं तौ च राघवौ 1.066.020a प्रत्याश्वस्तो जने तस्मिन् राजा विगतसाध्वसः 1.066.020c उवाच präjalir वाक्यं वाक्यज्ञो मुनिपुंगवम् 1.066.021a भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः 1.066.021c अत्यद्भुतम् अचिन्त्यं च अतर्कितम् इदं मया 1.066.022a जनकानां कुले कीर्तिम् आहरिष्यति मे सुता 1.066.022c सीता भर्तारम् आसाद्य रामं दशरथात्मजम् 1.066.023a मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक 1.066.023c सीता प्राणैर् बहुमता देया रामाय मे सुता 1.066.024a भवतो ऽनुमते ब्रह्मञ् शीघ्रं गच्छन्तु मन्त्रिणः 1.066.024c मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः 1.066.025a राजानं प्रश्रितैर् वाक्यैर् आनयन्तु पुरं मम 1.066.025c प्रदानं वीर्यशुल्काः कथयन्तु च सर्वशः 1.066.026a मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै 1.066.026c प्रीयमाणं तु राजानम् आनयन्तु सुशीघ्रगाः 1.066.027a कौशिकश् च तथेत्य् आह राजा cÃbhëya मन्त्रिणः 1.066.027c अयोध्यां प्रेषयाम् आस धर्मात्मा कृतशासनात् 1.067.001a जनकेन समादिष्टा दूतास् ते क्लान्तवाहनाः 1.067.001c त्रिरात्रम् उषित्वा मार्गे ते ऽयोध्यां प्राविशन् पुरीम् 1.067.002a ते राजवचनाद् दूता राजवेश्मप्रवेशिताः 1.067.002c ददृशुर् देवसंकाशं वृद्धं दशरथं नृपम् 1.067.003a baddhäjalipuÂÃ÷ सर्वे दूता विगतसाध्वसाः 1.067.003c राजानं प्रयता वाक्यम् अब्रुवन् मधुराक्षरम् 1.067.004a मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः 1.067.004c कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् 1.067.005a मुहुर् मुहुर् मधुरया स्नेहसंयुक्तया गिरा 1.067.005c जनकस् त्वां महाराज पृच्छते सपुरःसरम् 1.067.006a पृष्ट्वा कुशलम् अव्यग्रं वैदेहो मिथिलाधिपः 1.067.006c कौशिकानुमते वाक्यं भवन्तम् इदम् अब्रवीत् 1.067.007a पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा 1.067.007c राजानश् च कृतामर्षा निर्वीर्या विमुखीकृताः 1.067.008a सेयं मम सुता राजन् विश्वामित्र पुरःसरैः 1.067.008c यदृच्छयागतैर् वीरैर् निर्जिता तव पुत्रकैः 1.067.009a तच् च राजन् धनुर् दिव्यं मध्ये भग्नं महात्मना 1.067.009c रामेण हि महाराज महत्यां जनसंसदि 1.067.010a अस्मै देया मया सीता वीर्यशुल्का महात्मने 1.067.010c प्रतिज्ञां तर्तुम् इच्छामि तद् अनुज्ञातुम् अर्हसि 1.067.011a सोपाध्यायो महाराज पुरोहितपुरस्कृतः 1.067.011c शीघ्रम् आगच्छ भद्रं ते द्रष्टुम् अर्हसि राघवौ 1.067.012a प्रीतिं च मम राजेन्द्र निर्वर्तयितुम् अर्हसि 1.067.012c पुत्रयोर् उभयोर् एव प्रीतिं त्वम् अपि लप्स्यसे 1.067.013a एवं विदेहाधिपतिर् मधुरं वाक्यम् अब्रवीत् 1.067.013c विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः 1.067.014a दूतवाक्यं तु तच् छ्रुत्वा राजा परमहर्षितः 1.067.014c वसिष्ठं वामदेवं च मन्त्रिणो ऽन्यांश् च सो ऽब्रवीत् 1.067.015a गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः 1.067.015c लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्य् असौ 1.067.016a दृष्टवीर्यस् तु काकुत्स्थो जनकेन महात्मना 1.067.016c संप्रदानं सुतायास् तु राघवे कर्तुम् इच्छति 1.067.017a यदि वो रोचते वृत्तं जनकस्य महात्मनः 1.067.017c पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः 1.067.018a मन्त्रिणो bìham इत्य् आहुः सह सर्वैर् महर्षिभिः 1.067.018c सुप्रीतश् चाब्रवीद् राजा श्वो यात्रेति स मन्त्रिणः 1.067.019a मन्त्रिणस् तु नरेन्द्रस्य रात्रिं परमसत्कृताः 1.067.019c ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः 1.068.001a ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः 1.068.001c राजा दशरथो हृष्टः सुमन्त्रम् इदम् अब्रवीत् 1.068.002a अद्य सर्वे धनाध्यक्षा धनम् आदाय पुष्कलम् 1.068.002c व्रजन्त्व् अग्रे सुविहिता नानारत्नसमन्विताः 1.068.003a चतुरङ्गबलं चापि शीघ्रं निर्यातु सर्वशः 1.068.003c ममाज्ञासमकालं च यानयुग्यम् अनुत्तमम् 1.068.004a वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः 1.068.004c मार्कण्डेयश् च दीर्घायुर् ऋषिः कात्यायनस् तथा 1.068.005a एते द्विजाः प्रयान्त्व् अग्रे स्यन्दनं योजयस्व मे 1.068.005c यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम् 1.068.006a वचनाच् च नरेन्द्रस्य सा सेना चतुरङ्गिणी 1.068.006c राजानम् ऋषिभिः सार्धं व्रजन्तं पृष्ठतो ऽन्वगात् 1.068.007a गत्वा चतुरहं मार्गं विदेहान् अभ्युपेयिवान् 1.068.007c राजा तु जनकः ÓrÅmä श्रुत्वा पूजाम् अकल्पयत् 1.068.008a ततो राजानम् आसाद्य वृद्धं दशरथं नृपम् 1.068.008c जनको मुदितो राजा हर्षं च परमं ययौ 1.068.008e उवाच न नरश्रेष्ठो नरश्रेष्ठं मुदान्वितम् 1.068.009a स्वागतं ते महाराज दिष्ट्या प्राप्तो ऽसि राघव 1.068.009c पुत्रयोर् उभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् 1.068.010a दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवान् ऋषिः 1.068.010c सह सर्वैर् द्विजश्रेष्ठैर् देवैर् इव शतक्रतुः 1.068.011a दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् 1.068.011c राघवैः सह संबन्धाद् वीर्यश्रेष्ठैर् महात्मभिः 1.068.012a श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुम् अर्हसि 1.068.012c यज्ञस्यान्ते नरश्रेष्ठ विवाहम् ऋषिसंमतम् 1.068.013a तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः 1.068.013c वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् 1.068.014a प्रतिग्रहो दातृवशः श्रुतम् एतन् मया पुरा 1.068.014c यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम् 1.068.015a तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः 1.068.015c श्रुत्वा विदेहाधिपतिः परं विस्मयम् आगतः 1.068.016a ततः सर्वे मुनिगणाः परस्परसमागमे 1.068.016c हर्षेण महता युक्तास् तां निशाम् अवसन् सुखम् 1.068.017a राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः 1.068.017c उवास परमप्रीतो जनकेन सुपूजितः 1.068.018a जनको ऽपि महातेजाः क्रिया धर्मेण तत्त्ववित् 1.068.018c यज्ञस्य च सुताभ्यां च कृत्वा रात्रिम् उवास ह 1.069.001a ततः प्रभाते जनकः कृतकर्मा महर्षिभिः 1.069.001c उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् 1.069.002a भ्राता मम महातेजा यवीयान् अतिधार्मिकः 1.069.002c कुशध्वज इति ख्यातः पुरीम् अध्यवसच् छुभाम् 1.069.003a वार्याफलकपर्यन्तां पिबन्न् इक्षुमतीं नदीम् 1.069.003c सांकाश्यां पुण्यसंकाशां विमानम् इव पुष्पकम् 1.069.004a तम् अहं द्रष्टुम् इच्छामि यज्ञगोप्ता स मे मतः 1.069.004c प्रीतिं सो ऽपि महातेजा इंमां भोक्ता मया सह 1.069.005a शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः 1.069.005c समानेतुं नरव्याघ्रं विष्णुम् इन्द्राज्ञया यथा 1.069.006a आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः 1.069.007a स ददर्श महात्मानं जनकं धर्मवत्सलम् 1.069.007c सो ऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम् 1.069.008a राजार्हं परमं दिव्यम् आसनं चाध्यरोहत 1.069.008c उपविष्टाव् उभौ तौ तु भ्रातराव् अमितौजसौ 1.069.009a प्रेषयाम् आसतुर् वीरौ मन्त्रिश्रेष्ठं सुदामनम् 1.069.009c गच्छ मन्त्रिपते शीघ्रम् ऐक्ष्वाकम् अमितप्रभम् 1.069.009e आत्मजैः सह दुर्धर्षम् आनयस्व समन्त्रिणम् 1.069.010a औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् 1.069.010c ददर्श शिरसा चैनम् अभिवाद्येदम् अब्रवीत् 1.069.011a अयोध्याधिपते वीर वैदेहो मिथिलाधिपः 1.069.011c स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् 1.069.012a मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस् तदा 1.069.012c सबन्धुर् अगमत् तत्र जनको यत्र वर्तते 1.069.013a स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः 1.069.013c वाक्यं वाक्यविदां श्रेष्ठो वैदेहम् इदम् अब्रवीत् 1.069.014a विदितं ते महाराज इक्ष्वाकुकुलदैवतम् 1.069.014c वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः 1.069.015a विश्वामित्राभ्यनुज्ञातः सह सर्वैर् महर्षिभिः 1.069.015c एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् 1.069.016a तूष्णींभूते दशरथे वसिष्ठो भगवान् ऋषिः 1.069.016c उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोहितम् 1.069.017a अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः 1.069.017c तस्मान् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः 1.069.018a विवस्वान् कश्यपाज् जज्ञे मनुर् वैवैवतः स्मृतः 1.069.018c मनुः प्रजापतिः पूर्वम् इक्ष्वाकुस् तु मनोः सुतः 1.069.019a तम् इक्ष्वाकुम् अयोध्यायां राजानं विद्धि पूर्वकम् 1.069.019c इक्ष्वाकोस् तु सुतः श्रीमान् विकुक्षिर् उदपद्यत 1.069.020a विकुक्षेस् तु महातेजा बाणः पुत्रः प्रतापवान् 1.069.020c बाणस्य तु महातेजा अनरण्यः प्रतापवान् 1.069.021a अनरण्यात् पृथुर् जज्ञे त्रिशङ्कुस् तु पृथोः सुतः 1.069.021c त्रिशङ्कोर् अभवत् पुत्रो धुन्धुमारो महायशाः 1.069.022a धुन्धुमारान् महातेजा युवनाश्वो महारथः 1.069.022c युवनाश्वसुतः श्रीमान् मान्धाता पृथिवीपतिः 1.069.023a मान्धातुस् तु सुतः श्रीमान् सुसंधिर् उदपद्यत 1.069.023c सुसंधेर् अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् 1.069.024a यशस्वी ध्रुवसंधेस् तु भरतो नाम नामतः 1.069.024c भरतात् तु महातेजा असितो नाम जायत 1.069.025a सह तेन गरेणैव जातः स सगरो ऽभवत् 1.069.025c सगरस्यासमञ्जस् तु असमञ्जाद् अथांशुमान् 1.069.026a दिलीपो ऽंशुमतः पुत्रो दिलीपस्य भगीरथः 1.069.026c भगीरथात् ककुत्स्थश् च ककुत्स्थस्य रघुस् तथा 1.069.027a रघोस् तु पुत्रस् तेजस्वी प्रवृद्धः पुरुषादकः 1.069.027c kalmëapÃdo ह्य् अभवत् तस्माज् जातस् तु शङ्खणः 1.069.028a सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् 1.069.028c शीघ्रगस् त्व् अग्निवर्णस्य शीघ्रगस्य मरुः सुतः 1.069.029a मरोः प्रशुश्रुकस् त्व् आसीद् अम्बरीषः प्रशुश्रुकात् 1.069.029c अम्बरीषस्य पुत्रो ऽभून् नहुषः पृथिवीपतिः 1.069.030a नहुषस्य ययातिस् तु नाभागस् तु ययातिजः 1.069.030c नाभागस्य भभूवाज अजाद् दशरथो ऽभवत् 1.069.030e तस्माद् दशरथाज् जातौ भ्रातरौ रामलक्ष्मणौ 1.069.031a आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् 1.069.031c इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् 1.069.032a रामलक्ष्मणयोर् अर्थे त्वत्सुते वरये नृप 1.069.032c सदृशाभ्यां नरश्रेष्ठ सदृशे दातुम् अर्हसि 1.070.001a एवं ब्रुवाणं जनकः प्रत्युवाच k­täjali÷ 1.070.001c श्रोतुम् अर्हसि भद्रं ते कुलं नः कीर्तितं परम् 1.070.002a प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः 1.070.002c वक्तव्यं कुलजातेन तन् निबोध महामुने 1.070.003a राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा 1.070.003c निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः 1.070.004a तस्य पुत्रो मिथिर् नाम जनको मिथि पुत्रकः 1.070.004c प्रथमो जनको नाम जनकाद् अप्य् उदावसुः 1.070.005a उदावसोस् तु धर्मात्मा जातो वै नन्दिवर्धनः 1.070.005c नन्दिवर्धन पुत्रस् तु सुकेतुर् नाम नामतः 1.070.006a सुकेतोर् अपि धर्मात्मा देवरातो महाबलः 1.070.006c देवरातस्य राजर्षेर् बृहद्रथ इति श्रुतः 1.070.007a बृहद्रथस्य शूरो ऽभून् महावीरः प्रतापवान् 1.070.007c महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः 1.070.008a सुधृतेर् अपि धर्मात्मा धृष्टकेतुः सुधार्मिकः 1.070.008c धृष्टकेतोस् तु राजर्षेर् हर्यश्व इति विश्रुतः 1.070.009a हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः 1.070.009c प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः 1.070.010a पुत्रः कीर्तिरथस्यापि devamŬha इति स्मृतः 1.070.010c devamŬhasya विबुधो विबुधस्य महीध्रकः 1.070.011a महीध्रकसुतो राजा कीर्तिरातो महाबलः 1.070.011c कीर्तिरातस्य राजर्षेर् महारोमा व्यजायत 1.070.012a महारोंणस् तु धर्मात्मा स्वर्णरोमा व्यजायत 1.070.012c स्वर्णरोंणस् तु राजर्षेर् ह्रस्वरोमा व्यजायत 1.070.013a तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः 1.070.013c ज्येष्ठो ऽहम् अनुजो भ्राता मम वीरः कुशध्वजः 1.070.014a मां तु ज्येष्ठं पिता राज्ये सो ऽभिषिच्य नराधिपः 1.070.014c कुशध्वजं समावेश्य भारं मयि वनं गतः 1.070.015a वृद्धे पितरि स्वर्याते धर्मेण धुरम् आवहम् 1.070.015c भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम् 1.070.016a कस्य चित् त्व् अथ कालस्य सांकाश्याद् अगमत् पुरात् 1.070.016c सुधन्वा वीर्यवान् राजा मिथिलाम् अवरोधकः 1.070.017a स च मे प्रेषयाम् आस शैवं धनुर् अनुत्तमम् 1.070.017c सीता कन्या च पद्माक्षी मह्यं वै दीयताम् इति 1.070.018a तस्याप्रदानाद् ब्रह्मर्षे युद्धम् आसीन् मया सह 1.070.018c स हतो ऽभिमुखो राजा सुधन्वा तु मया रणे 1.070.019a निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् 1.070.019c सांकाश्ये भ्रातरं शूरम् अभ्यषिञ्चं कुशध्वजम् 1.070.020a कनीयान् एष मे भ्राता अहं ज्येष्ठो महामुने 1.070.020c ददामि परमप्रीतो वध्वौ ते मुनिपुंगव 1.070.021a सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च 1.070.021c वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् 1.070.022a द्वितीयाम् ऊर्मिलां चैव त्रिर् वदामि न संशयः 1.070.022c ददामि परमप्रीतो वध्वौ ते रघुनन्दन 1.070.023a रामलक्ष्मणयो राजन् गोदानं कारयस्व ह 1.070.023c पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु 1.070.024a मघा ह्य् अद्य महाबाहो तृतीये दिवसे प्रभो 1.070.024c फल्गुन्याम् उत्तरे राजंस् तस्मिन् वैवाहिकं कुरु 1.070.024e रामलक्ष्मणयोर् अर्थे दानं कार्यं सुखोदयम् 1.071.001a तम् उक्तवन्तं वैदेहं विश्वामित्रो महामुनिः 1.071.001c उवाच वचनं वीरं वसिष्ठसहितो नृपम् 1.071.002a अचिन्त्यान्य् अप्रमेयानि कुलानि नरपुंगव 1.071.002c इक्ष्वाकूणां विदेहानां नैषां तुल्यो ऽस्ति कश् चन 1.071.003a सदृशो धर्मसंबन्धः सदृशो रूपसंपदा 1.071.003c रामलक्ष्मणयो राजन् सीता चोर्मिलया सह 1.071.004a वक्तव्यं न नरश्रेष्ठ श्रूयतां वचनं मम 1.071.005a भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः 1.071.005c अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि 1.071.005e सुता द्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे 1.071.006a भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः 1.071.006c वरयेम सुते राजंस् तयोर् अर्थे महात्मनोः 1.071.007a पुत्रा दशरथस्येमे रूपयौवनशालिनः 1.071.007c लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः 1.071.008a उभयोर् अपि राजेन्द्र संबन्धेनानुबध्यताम् 1.071.008c इक्ष्वाकुकुलम् अव्यग्रं भवतः पुण्यकर्मणः 1.071.009a विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा 1.071.009c जनकः präjalir वाक्यम् उवाच मुनिपुंगवौ 1.071.010a सदृशं कुलसंबन्धं यद् आज्ञापयथः स्वयम् 1.071.010c एवं भवतु भद्रं वः कुशध्वजसुते इमे 1.071.010e पत्न्यौ भजेतां सहितौ शत्रुघ्नभरताव् उभौ 1.071.011a एकाह्ना राजपुत्रीणां catas÷ïÃæ महामुने 1.071.011c पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः 1.071.012a उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः 1.071.012c वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः 1.071.013a एवम् उक्त्वा वचः सौम्यं प्रत्युत्थाय k­täjali÷ 1.071.013c उभौ मुनिवरौ राजा जनको वाक्यम् अब्रवीत् 1.071.014a परो धर्मः कृतो मह्यं शिष्यो ऽस्मि भवतोः सदा 1.071.014c इमान्य् आसनमुख्यानि आसेतां मुनिपुंगवौ 1.071.015a यथा दशरथस्येयं तथायोध्या पुरी मम 1.071.015c प्रभुत्वे नासित् संदेहो यथार्हं कर्तुम् अर्हथः 1.071.016a तथा ब्रुवति वैदेहे जनके रघुनन्दनः 1.071.016c राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् 1.071.017a युवाम् असंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ 1.071.017c ऋषयो राजसंघाश् च भवद्भ्याम् अभिपूजिताः 1.071.018a स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वम् आलयम् 1.071.018c श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत् 1.071.019a तम् आपृष्ट्वा नरपतिं राजा दशरथस् तदा 1.071.019c मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः 1.071.020a स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः 1.071.020c प्रभाते काल्यम् उत्थाय चक्रे गोदानम् उत्तमम् 1.071.021a गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः 1.071.021c एकैकशो ददौ राजा पुत्रान् उद्धिश्य धर्मतः 1.071.022a सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः 1.071.022c गवां शतसहस्राणि चत्वारि पुरुषर्षभः 1.071.023a वित्तम् अन्यच् च सुबहु द्विजेभ्यो रघुनन्दनः 1.071.023c ददौ गोदानम् उद्दिश्य पुत्राणां पुत्रवत्सलः 1.071.024a स सुतैः कृतगोदानैर् वृतश् च नृपतिस् तदा 1.071.024c लोकपालैर् इवाभाति वृतः सौम्यः प्रजापतिः 1.072.001a यस्मिंस् तु दिवसे राजा चक्रे गोदानम् उत्तमम् 1.072.001c तस्मिंस् तु दिवसे शूरो युधाजित् समुपेयिवान् 1.072.002a पुत्रः केकयराजस्य साक्षाद् भरतमातुलः 1.072.002c दृष्ट्वा पृष्ट्वा च कुशलं राजानम् इदम् अब्रवीत् 1.072.003a केकयाधिपती राजा स्नेहात् कुशलम् अब्रवीत् 1.072.003c येषां कुशलकामो ऽसि तेषां संप्रत्य् अनामयम् 1.072.004a स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपते 1.072.004c तदर्थम् उपयातो ऽहम् अयोध्यां रघुनन्दन 1.072.005a श्रुत्वा त्व् अहय्म् अयोध्यायां विवाहार्थं ताव् आत्मजान् 1.072.005c मिथिलाम् उपयातास् तु त्वया सह महीपते 1.072.006a त्वरयाभुपयातो ऽहं द्रष्टुकामः स्वसुः सुतम् 1.072.006c अथ राजा दशरथः प्रियातिथिम् उपस्थिम 1.072.007a दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत् 1.072.007c ततस् ताम् उषितो रात्रिं सह पुत्रैर् महात्मभिः 1.072.008a ऋषींस् तदा पुरस्कृत्य यज्ञवाटम् उपागमत् 1.072.008c युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः 1.072.008e भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः 1.072.009a वसिष्ठं पुरतः कृत्वा महर्षीन् अपरान् अपि 1.072.010a राजा रशरथो राजन् कृतकौतुकमङ्गलैः 1.072.010c पुत्रैर् नरवरश्रेष्ठ दातारम् अभिकाङ्क्षते 1.072.011a दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि 1.072.011c स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यम् उत्तमम् 1.072.012a इत्य् उक्तः परमोदारो वसिष्ठेन महात्मना 1.072.012c प्रत्युवाच महातेजा वाक्यं परमधर्मवित् 1.072.013a कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते 1.072.013c स्वगृहे को विचारो ऽस्ति यथा राज्यम् इदं तव 1.072.014a कृतकौतुकसर्वस्वा वेदिमूलम् उपागताः 1.072.014c मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेर् इवार्चिषः 1.072.015a सज्जो ऽहं त्वत्प्रतीक्षो ऽस्मि वेद्याम् अस्यां प्रतिष्हितः 1.072.015c अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते 1.072.016a तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस् तदा 1.072.016c प्रवेशयाम् आस सुतान् सर्वान् ऋषिगणान् अपि 1.072.017a अब्रवीज् जनको राजा कौसल्यानन्दवर्धनम् 1.072.017c इयं सीता मम सुता सहधर्मचरी तव 1.072.017e प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना 1.072.018a लक्ष्मणागच्छ भद्रं ते ऊर्मिलाम् उद्यतां मया 1.072.018c प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः 1.072.019a तम् एवम् उक्त्वा जनको भरतं cÃbhyabhëata 1.072.019c गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन 1.072.020a शत्रुघ्नं चापि धर्मात्मा अब्रवीज् जनकेश्वरः 1.072.020c श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना 1.072.021a सर्वे भवन्तः संयाश् च सर्वे सुचरितव्रताः 1.072.021c पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः 1.072.022a जनकस्य वचः श्रुत्वा पाणीन् पाणिभिर् अस्पृशन् 1.072.022c चत्वारस् ते चतसृणां वसिष्ठस्य मते स्थिताः 1.072.023a अग्निं प्रदक्षिणं कृत्वा वेदिं राजानम् एव च 1.072.023c ऋषींश् चैव महात्मानः सह भार्या रघूत्तमाः 1.072.023e यथोक्तेन तथा चक्रुर् विवाहं विधिपूर्वकम् 1.072.024a पुष्पवृष्टिर् महत्य् आसीद् अन्तरिक्षात् सुभास्वरा 1.072.024c दिव्यदुन्दुभिनिर्घोषैर् गीतवादित्रनिस्वनैः 1.072.025a ननृतुश् चाप्सरःसंघा गन्धर्वाश् च जगुः कलम् 1.072.025c विवाहे रघुमुख्यानां तद् अद्भुतम् इवाभवत् 1.072.026a ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते 1.072.026c त्रिर् अग्निं ते परिक्रम्य ऊहुर् भार्या महौजसः 1.072.027a अथोपकार्यां जग्मुस् ते सदारा रघुनन्दनः 1.072.027c राजाप्य् अनुययौ पश्यन् सर्षिसंघः सबान्धवः 1.073.001a अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः 1.073.001c आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् 1.073.002a विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम् 1.073.002c आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम् 1.073.003a अथ राजा विदेहानां ददौ कन्याधनं बहु 1.073.003c गवां शतसहस्राणि बहूनि मिथिलेश्वरः 1.073.004a कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च 1.073.004c हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् 1.073.005a ददौ कन्या पिता तासां दासीदासम् अनुत्तमम् 1.073.005c हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च 1.073.006a ददौ परमसंहृष्टः कन्याधनम् अनुत्तमम् 1.073.006c दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् 1.073.007a प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः 1.073.007c राजाप्य् अयोध्याधिपतिः सह पुत्रैर् महात्मभिः 1.073.008a ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः 1.073.008c गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम् 1.073.009a घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस् ततः 1.073.009c भौमाश् चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् 1.073.010a तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत 1.073.010c असौम्याः पक्षिणो घोरा मृगाश् चापि प्रदक्षिणाः 1.073.010e किम् इदं हृदयोत्कम्पि मनो मम विषीदति 1.073.011a राज्ञो दशरथस्यैतच् छ्रुत्वा वाक्यं महान् ऋषिः 1.073.011c उवाच मधुरां वाणीं श्रूयताम् अस्य यत् फलम् 1.073.012a उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच् च्युतम् 1.073.012c मृगाः प्रशमयन्त्य् एते संतापस् त्यज्यताम् अयम् 1.073.013a तेषां संवदतां तत्र वायुः प्रादुर् बभूव ह 1.073.013c कम्पयन् मेदिनीं सर्वां पातयंश् च द्रुमांः शुभान् 1.073.014a तमसा संवृतः सूर्यः सर्वा न प्रबभुर् दिशः 1.073.014c भस्मना चावृतं सर्वं saæmƬham इव तद् बलम् 1.073.015a वसिष्ठ ऋषयश् चान्ये राजा च ससुतस् तदा 1.073.015c ससंज्ञा इव तत्रासन् सर्वम् अन्यद् विचेतनम् 1.073.016a तस्मिंस् तमसि घोरे तु भस्मच्छन्नेव सा चमूः 1.073.016c ददर्श भीमसंकाशं जटामण्डलधारिणम् 1.073.017a कैलासम् इव दुर्धर्षं कालाग्निम् इव दुःसहम् 1.073.017c ज्वलन्तम् इव तेजोभिर् दुर्निरीक्ष्यं पृथग्जनैः 1.073.018a स्कन्धे चासज्य परशुं धनुर् विद्युद्गणोपमम् 1.073.018c प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा हरम् 1.073.019a तं दृष्ट्वा भीमसंकाशं ज्वलन्तम् इव पावकम् 1.073.019c वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः 1.073.019e संगता मुनयः सर्वे संजजल्पुर् अथो मिथः 1.073.020a कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति 1.073.020c पूर्वं क्षत्रवधं कृत्वा गतमन्युर् गतज्वरः 1.073.020e क्षत्रस्योत्सादनं भूयो न खल्व् अस्य चिकीर्षितम् 1.073.021a एवम् उक्त्वार्घ्यम् आदाय भार्गवं भीमदर्शनम् 1.073.021c ऋषयो राम रामेति मधुरां वाचम् अब्रुवन् 1.073.022a प्रतिगृह्य तु तां पूजाम् ऋषिदत्तां प्रतापवान् 1.073.022c रामं दाशरथिं रामो जामदग्न्यो 'bhyabhëata 1.074.001a राम दाशरथे वीर वीर्यं ते श्रूयते ऽधुतम् 1.074.001c धनुषो भेदनं चैव निखिलेन मया श्रुतम् 1.074.002a तद् अद्भुतम् अचिन्त्यं च भेदनं धनुषस् त्वया 1.074.002c तच् छ्रुत्वाहम् अनुप्राप्तो धनुर् गृह्यापरं शुभम् 1.074.003a तद् इदं घोरसंकाशं जामदग्न्यं महद् धनुः 1.074.003c पूरयस्व शरेणैव स्वबलं दर्शयस्व च 1.074.004a तद् अहं ते बलं दृष्ट्वा धनुषो ऽस्य प्रपूरणे 1.074.004c द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यम् इदं तव 1.074.005a तस्य तद्वचनं श्रुत्वा राजा दशरतःस् तदा 1.074.005c विषण्णवदनो दीनः präjalir वाक्यम् अब्रवीत् 1.074.006a क्षत्ररोषात् प्रशान्तस् त्वं ब्राह्मणस्य महायशाः 1.074.006c बालानां मम पुत्राणाम् अभयं दातुम् अर्हसि 1.074.007a भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् 1.074.007c सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवान् असि 1.074.008a स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम् 1.074.008c दत्त्वा वनम् उपागम्य महेन्द्रकृतकेतनः 1.074.009a मम सर्वविनाशाय संप्राप्तस् त्वं महामुने 1.074.009c न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् 1.074.010a ब्रुवत्य् एवं दशरथे जामदग्न्यः प्रतापवान् 1.074.010c अनादृत्यैव तद् वाक्यं रामम् evÃbhyabhëata 1.074.011a इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते 1.074.011c दृढे बलवती मुख्ये सुकृते विश्वकर्मणा 1.074.012a अतिसृष्टं सुरैर् एकं त्र्यम्बकाय युयुत्सवे 1.074.012c त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्ह यत् त्वया 1.074.013a इदं द्वितीयं दुर्धर्षं विष्णोर् दत्तं सुरोत्तमैः 1.074.013c समानसारं काकुत्स्थ रौद्रेण धनुषा त्व् इदम् 1.074.014a तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् 1.074.014c शितिकण्ठस्य विष्णोश् च बलाबलनिरीक्षया 1.074.015a अभिप्रायं तु विज्ञाय देवतानां पितामहः 1.074.015c विरोधं जनयाम् आस तयोः सत्यवतां वरः 1.074.016a विरोधे च महद् युद्धम् अभवद् रोमहर्षणम् 1.074.016c शितिकण्ठस्य विष्णोश् च परस्परजयैषिणोः 1.074.017a तदा तज् जृम्भितं शैवं धनुर् भीमपराक्रमम् 1.074.017c हुंकारेण महादेवः स्तम्भितो ऽथ त्रिलोचनः 1.074.018a देवैस् तदा समागम्य सर्षिसंघैः सचारणैः 1.074.018c याचितौ प्रशमं तत्र जग्मतुस् तौ सुरोत्तमौ 1.074.019a जृम्भितं तद् धनुर् दृष्ट्वा शैवं विष्णुपराक्रमैः 1.074.019c अधिकं मेनिरे विष्णुं देवाः सर्षिगणास् तदा 1.074.020a धनू रुद्रस् तु संक्रुद्धो विदेहेषु महायशाः 1.074.020c देवरातस्य राजर्षेर् ददौ हस्ते ससायकम् 1.074.021a इदं च विष्णवं राम धनुः परपुरंजयम् 1.074.021c ऋचीके भार्गवे प्रादाद् विष्णुः स न्यासम् उत्तमम् 1.074.022a ऋचीकस् तु महातेजाः पुत्रस्याप्रतिकर्मणः 1.074.022c पितुर् मम ददौ दिव्यं जमदग्नेर् महात्मनः 1.074.023a न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते 1.074.023c अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिम् आस्थितः 1.074.024a वधम् अप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् 1.074.024c क्षत्रम् उत्सादयं रोषाज् जातं जातम् अनेकशः 1.074.025a पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने 1.074.025c यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे 1.074.026a दत्त्वा महेन्द्रनिलयस् तपोबलसमन्वितः 1.074.026c श्रुतवान् धनुषो भेदं ततो ऽहं द्रुतम् आगतः 1.074.027a तद् इदं वैष्णवं राम पितृपैतामहं महत् 1.074.027c क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् 1.074.028a योजयस्व धनुः श्रेष्ठे शरं परपुरंजयम् 1.074.028c यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः 1.075.001a श्रुत्वा तज् जामदग्न्यस्य वाक्यं दाशरथिस् तदा 1.075.001c गौरवाद् यन्त्रितकथः पितू रामम् अथाब्रवीत् 1.075.002a श्रुतवान् अस्मि यत् कर्म कृतवान् असि भार्गव 1.075.002c अनुरुन्ध्यामहे ब्रह्मन् पितुर् आनृण्यम् आस्थितः 1.075.003a वीर्यहीनम् इवाशक्तं क्षत्रधर्मेण भार्गव 1.075.003c अवजानामि मे तेजः पश्य मे ऽद्य पराक्रमम् 1.075.004a इत्य् उक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम् 1.075.004c शरं च प्रतिसंगृह्य हस्ताल् लघुपराक्रमः 1.075.005a आरोप्य स धनू रामः शरं सज्यं चकार ह 1.075.005c जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद् वचः 1.075.006a ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च 1.075.006c तस्माच् छक्तो न ते राम मोक्तुं प्राणहरं Óaram 1.075.007a इमां वा त्वद्गतिं राम तपोबलसमार्जितान् 1.075.007c लोकान् अप्रतिमान् वापि हनिष्यामि यद् इच्छसि 1.075.008a न ह्य् अयं वैष्णवो दिव्यः शरः परपुरंजयः 1.075.008c मोघः पतति वीर्येण बलदर्पविनाशनः 1.075.009a वरायुधधरं राम द्रष्टुं सर्षिगणाः सुराः 1.075.009c पितामहं पुरस्कृत्य समेतास् तत्र संघशः 1.075.010a गन्धर्वाप्सरसश् चैव सिद्धचारणकिंनराः 1.075.010c यक्षराक्षसनागाश् च तद् द्रष्टुं महद् अद्भुतम् 1.075.011a जडीकृते तदा लोके रामे वरधनुर्धरे 1.075.011c निर्वीर्यो जामदग्न्यो ऽसौ रमो रामम् उदैक्षत 1.075.012a तेजोभिर् हतवीर्यत्वाज् जामदग्न्यो जडीकृतः 1.075.012c रामं कमल पत्राक्षं मन्दं मन्दम् उवाच ह 1.075.013a काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा 1.075.013c विषये मे न वस्तव्यम् इति मां काश्यपो ऽब्रवीत् 1.075.014a सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् 1.075.014c इति प्रतिज्ञा काकुत्स्थ कृता वै काश्यपस्य ह 1.075.015a तद् इमां त्वं गतिं वीर हन्तुं नार्हसि राघव 1.075.015c मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् 1.075.016a लोकास् त्व् अप्रतिमा राम निर्जितास् तपसा मया 1.075.016c जहि tä शरमुख्येन मा भूत् कालस्य पर्ययः 1.075.017a अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम् 1.075.017c धनुषो ऽस्य परामर्शात् स्वस्ति ते ऽस्तु परंतप 1.075.018a एते सुरगणाः सर्वे निरीक्षन्ते समागताः 1.075.018c त्वाम् अप्रतिमकर्माणम् अप्रतिद्वन्द्वम् Ãhave 1.075.019a न चेयं मम काकुत्स्थ vrŬà भवितुम् अर्हति 1.075.019c त्वया त्रैलोक्यनाथेन यद् अहं विमुखीकृतः 1.075.020a शरम् अप्रतिमं राम मोक्तुम् अर्हसि सुव्रत 1.075.020c शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् 1.075.021a तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् 1.075.021c रामो दाशरथिः श्रीमांश् चिक्षेप शरम् उत्तमम् 1.075.022a ततो वितिमिराः सर्वा दिशा चोपदिशस् तथा 1.075.022c सुराः सर्षिगणा रामं प्रशशंसुर् उदायुधम् 1.075.023a रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च 1.075.023c ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः 1.076.001a गते रामे प्रशान्तात्मा रामो दाशरथिर् धनुः 1.076.001c वरुणायाप्रमेयाय ददौ हस्ते ससायकम् 1.076.002a अभिवाद्य ततो रामो वसिष्ठ प्रमुखान् ऋषीन् 1.076.002c पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः 1.076.003a जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी 1.076.003c अयोध्याभिमुखी सेना त्वया नाथेन पालिता 1.076.004a रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् 1.076.004c बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम् 1.076.005a गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः 1.076.005c चोदयाम् आस तां सेनां जगामाशु ततः पुरीम् 1.076.006a पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् 1.076.006c सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् 1.076.007a राजप्रवेशसुमुखैः पौरैर् मङ्गलवादिभिः 1.076.007c संपूर्णां प्राविशद् राजा जनौघैः समलंकृताम् 1.076.008a कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा 1.076.008c वधूप्रतिग्रहे युक्ता याश् चान्या राजयोषितः 1.076.009a ततः सीतां महाभागाम् ऊर्मिलां च यशस्विनीम् 1.076.009c कुशध्वजसुते चोभे जगृहुर् नृपपत्नयः 1.076.010a मङ्गलालापनैश् चैव शोभिताः क्षौमवाससः 1.076.010c देवतायतनान्य् आशु सर्वास् ताः प्रत्यपूजयन् 1.076.011a अभिवाद्याभिवाद्यांश् च सर्वा राजसुतास् तदा 1.076.011c रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः 1.076.012a कृतदाराः कृतास्त्राश् च सधनाः ससुहृज्जनाः 1.076.012c शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः 1.076.013a तेषाम् अतियशा लोके रामः सत्यपराक्रमः 1.076.013c स्वयम्भूर् इव भूतानां बभूव गुणवत्तरः 1.076.014a रामस् तु सीतया सार्धं विजहार बहून् ऋतून् 1.076.014c मनस्वी तद्गतस् तस्या नित्यं हृदि समर्पितः 1.076.015a प्रिया तु सीता रामस्य दाराः पितृकृता इति 1.076.015c गुणाद् रूपगुणाच् चापि प्रीतिर् भूयो व्यवर्धत 1.076.016a तस्याश् च भर्ता द्विगुणं हृदये परिवर्तते 1.076.016c अन्तर्जातम् अपि व्यक्तम् आख्याति हृदयं हृदा 1.076.017a तस्य भूयो विशेषेण मैथिली जनकात्मजा 1.076.017c देवताभिः समा रूपे सीता श्रीर् इव रूपिणी 1.076.018a तया स राजर्षिसुतो ऽभिरामया; समेयिवान् उत्तमराजकन्यया 1.076.018c अतीव रामः शुशुभे ऽतिकामया; विभुः श्रिया विष्णुर् इवामरेश्वरः