Valmiki (trad.):
Ramayana: Khandas 2-3

Original input by Muneo Tokunaga
Revision by Oliver Hellwig
(with occasional minor corrections according to the Southern recension)

PADA INDEX



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akaṇṭakaṃ bhoktumanā Ram_2,84.13c
akarot svāstaraṃ śubham Ram_2,81.19b
akarṇadhārā pṛthivī Ram_2,82.19a
akasmān nāgaraḥ sarvo Ram_2,36.12a
akāmayata medinī Ram_2,1.28d
akāryavaśam āpannāḥ Ram_2,109.27c
akāryaṃ kāryasaṃkāśam Ram_2,101.2c
akāle cāpi mukhyāni Ram_2,42.11c
akīrtir atulā loke Ram_2,11.6c
akurvanto 'pi pāpāni Ram_3,36.22a
akurvan vā pitur vacaḥ Ram_2,16.14b
akuhaḥ śraddadhānaḥ san Ram_2,101.27c
akṛtāstraś ca rāghavaḥ Ram_3,36.6b
akṛtāstreṇa rāmeṇa Ram_3,36.18c
akṛtvā na hi te siddhim Ram_3,68.10c
akṛśān ekakaṇṭakān Ram_3,69.10b
akṣayā tu bhavet prītiḥ Ram_3,8.25a
akṣayā naraśārdūla Ram_3,4. 26c
akṣayāṃs tvaṃ gamiṣyasi Ram_3,70.12d
akṣayyaṃ bhavatīty āhur Ram_2,95.7c
akṣisūcyā pramṛjasi Ram_3,45.36a
akṣemaṃ sumahad devi Ram_2,7.16a
akṣobhyāṇāṃ samudrāṇāṃ Ram_3,30.11a
agacchat tvām upādāya Ram_2,9.9c
agarūṇāṃ ca mukhyānāṃ Ram_3,33.22a
agastya iti vikhyāto Ram_3,10.77a
agastyabhrātur āśramaḥ Ram_3,10.36d
agastyam abhigaccheti Ram_3,10.34c
agastyam abhigaccheyam Ram_3,10.31c
agastyavacanaṃ bruvan Ram_3,11.15b
agastyaśiṣyam āsādya Ram_3,11.1c
agastyasya muner bhrātur Ram_3,10.45c
agastyasyāśramaḥ śrīmān Ram_3,10.84c
agastyasyāśramo bhrātur Ram_3,10.51c
agastyaṃ kauśikaṃ caiva Ram_2,29.12a
agastyaṃ taṃ mahāmunim Ram_3,10.41d
agastyaṃ taṃ mahāmunim Ram_3,10.86b
agastyaṃ tejasā yuktaṃ Ram_3,41.40c
agastyaṃ niyatāhāraṃ Ram_3,10.87c
agastyaṃ sūryavarcasam Ram_3,11.21b
agastyaḥ punar abravīt Ram_3,11.34d
agastyādhyuṣitāṃ diśam Ram_2,43.8d
agastyena tadā devaiḥ Ram_3,10.59a
agastyeneva māṃ gatiḥ Ram_3,41.44b
agastyenaivam uktas tu Ram_3,12.23a
agastyo bhagavān ṛṣiḥ Ram_3,11.20b
agastyo munisattamaḥ Ram_3,10.29b
agastyo munisattamaḥ Ram_3,10.61d
agṛhṇāṃ yac ca te pāṇim Ram_2,37.8a
agopālā yathā gāvas Ram_2,61.20c
agnayo 'py anuyānty amī Ram_2,40.19d
agnijvālāsamāvṛtām Ram_3,36.25b
agnir vāyuś ca somaś ca Ram_2,101.28c
agnivarṇasya śīghragaḥ Ram_2,102.25d
agniśālāṃ praviśyātha Ram_2,85.10a
agnihotram upāsīnaṃ Ram_3,4. 21c
agnihotraṃ puraskṛtya Ram_2,69.9c
agnihotreṣu tīrtheṣu Ram_3,37.4a
agniṃ juhoti sma tadā Ram_2,17.7c
agniṃ paryaṇayaṃ ca yat Ram_2,37.8b
agniṃ prajvalitaṃ dṛṣṭvā Ram_3,45.38a
agniṃ saṃśamayatv āryaḥ Ram_2,90.10a
agniṃ hutvā pradāyārghyam Ram_3,11.24a
agnīn siñcanti vāriṇā Ram_2,108.17b
agner indrasya somasya Ram_3,38.12c
agner bhagavataḥ ketuṃ Ram_2,48.5c
agneḥ sthānaṃ tathaiva ca Ram_3,11.17b
agnau pāpe mayā dhṛtaḥ Ram_2,12.11b
agnyagārād bahiṣkṛtāḥ Ram_2,70.13b
agratas te gamiṣyāmi Ram_2,24.5c
agratas te gamiṣyāmi Ram_2,28.8c
agratas te parityaktā Ram_2,12.7c
agrataḥ prayayus tasya Ram_2,77.2a
agrataḥ prayayuḥ sarve Ram_2,105.2c
agrataḥ prayayau rāmaḥ Ram_3,10.1a
agrato gaccha saumitre Ram_2,46.76c
agrato guravas tatra Ram_2,107.10a
agrato no bhayaṃ prāptaṃ Ram_3,23.6c
agrato mama gacchantī Ram_2,9.33c
agrahas taṃ vidhunvaṃs tu Ram_2,20.4a
agrākṣṇā vīkṣamāṇas tu Ram_2,20.5a
agrāhyavīryaḥ pūrvāhṇe Ram_3,15.19a
agre caritum icchasi Ram_3,45.39b
agre niryātum icchāmi Ram_3,21.12a
aṅkam āropya ca svayam Ram_2,110.29b
aṅkenādāya rāvaṇaḥ Ram_3,52.11b
aṅkenādāya vaidehīṃ Ram_3,47.19c
aṅkenādāya vaidehīṃ Ram_3,49.15c
aṅke bharatam āropya Ram_2,66.4c
aṅke bharatam āropya Ram_2,94.1c
aṅkolair bhavyatiniśair Ram_2,88.8c
aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ Ram_2,29.5b
aṅgapratyaṅgajaḥ putro Ram_2,68.14a
aṅgarāgaṃ ca vaidehi Ram_2,110.17c
aṅgarāgeṇa divyena Ram_2,110.19a
aṅgarāgocitāṃ sītāṃ Ram_2,30.9a
aṅgāram upagūhya sma Ram_2,67.4c
aṅgāvekṣasva saumitre Ram_2,90.11c
aṅgenādāya vaidehīm Ram_3,2.10a
acakṣur viṣaye ghoṣaṃ Ram_2,57.16c
acarantīṃ navaṃ tṛṇam Ram_2,106.9b
acintayantī trīṃl lokāṃś Ram_2,24.9c
acintayitvā bāṇāṃs tān Ram_3,49.10c
acintyakalpaṃ hi pitus Ram_2,16.7a
aciraproṣitaṃ rāmaṃ Ram_2,95.38a
acirāj jñātum arhasi Ram_2,90.6f
acirāt tasya dhūmāgraṃ Ram_2,63.16c
acireṇāśramaṃ bhrātuś Ram_3,14.20c
acireṇaiva kālena Ram_2,74.11a
acūcudat sārathim unnadan punar Ram_3,21.26c
achindatāṃ susaṃhṛṣṭau Ram_3,66.5c
ajaś ca suvrataś caiva Ram_2,102.28a
ajasya caiva dharmātmā Ram_2,102.28c
ajātavyañjanaḥ śrīmān Ram_3,36.11a
ajānantaṃ prajānantī Ram_2,66.14c
ajānann iva jijñāsur Ram_2,2.16c
ajā babhūvur dhūmrāś ca Ram_3,33.30c
ajinaṃ naraśārdūla Ram_3,41.18c
ajinottarasaṃstīrṇe Ram_2,82.4a
ajeyaṃ samare śūraṃ Ram_3,30.6c
ajñānāc chabdavedhinā Ram_2,56.2d
ajñānād avamanyeran Ram_3,60.37c
ajñānāddhi kṛtaṃ yasmād Ram_2,58.21a
ajñānād bhavataḥ putraḥ Ram_2,58.17a
ajñānād yadi vā jñānān Ram_3,52.16c
ajñānād yaddhi vakṣyati Ram_2,27.4b
ajñānād yena me pitā Ram_2,16.11b
ajñānād vāpi yat kṛtam Ram_2,34.34b
añjaliṃ rāghavaḥ kṛtvā Ram_2,52.11c
aṭavyo ramyakānanāḥ Ram_2,42.9b
aṭitvā pratigacchanti Ram_3,6.17c
ata eva na śaktāḥ smo Ram_2,103.21c
atadarhaṃ mahārājaṃ Ram_2,11.1a
atandribhir jñātibhir āttakārmukair Ram_2,81.23c
atarat sāgaraṃgamām Ram_2,43.9d
ataś ca tvām ahaṃ brūmi Ram_3,12.17a
ataś cājñāṃ vyatikramya Ram_2,27.29c
ataś cāsmiñ janasthāne Ram_3,52.27c
ataś caivāham ādiṣṭā Ram_2,24.3c
atas tu kiṃ duḥkhataraṃ Ram_2,58.50a
atas tvāṃ yuvarājānam Ram_2,4.16c
ataḥ śūrpaṇakhā ghorā Ram_3,19.1a
atikrāntam atikrāntam Ram_2,45.17a
atikrāntam atikrāntam Ram_2,80.17a
atikrānte 'pi rāghave Ram_2,15.10d
atijīvet sa sarveṣu Ram_3,32.16c
atithiṃ parṇaśālāyāṃ Ram_3,1.14c
atithiṃ pratipūjya ca Ram_3,11.24b
atimattāṃ mahodarīm Ram_3,17.20b
atimātram ayaṃ deśo Ram_2,87.18a
atimātraṃ praharṣo 'yaṃ Ram_2,7.5c
atimātraiś ca kārmukaiḥ Ram_3,21.21b
atimāninam agrāhyam Ram_3,31.15a
ativṛttam iṣoḥ pātāl Ram_3,42.5c
ativṛtto hataḥ pūrvaṃ Ram_3,48.13c
atiṣṭhat prekṣya vaidehīṃ Ram_3,44.10c
atisṛṣṭaṃ maharṣiṇā Ram_3,27.19b
atisnigdhaṃ ca gāḍhaṃ ca Ram_3,14.25c
atītam ājñāya tu pārthivarṣabhaṃ Ram_2,59.14a
atītāni prakāṅkṣantyā Ram_2,17.26c
atītā śarvarī duḥkhaṃ Ram_2,61.4a
atīyāt sāgaro velāṃ Ram_2,104.18c
atīva priyadarśanam Ram_2,3.12b
atīva vātas timiraṃ Ram_2,25.9a
atulāṃ prītim aśnute Ram_2,32.18d
ato duḥkhataraṃ kiṃ nu Ram_2,17.23e
ato duḥkhataraṃ loke Ram_2,96.11a
ato duḥkhataraṃ vanam Ram_2,25.10d
ato duḥkhataraṃ vanam Ram_2,25.11d
ato nu kiṃ duḥkhataraṃ Ram_2,53.23a
ato bhūyo 'pi nedānīm Ram_2,41.20a
ato yat tvām ahaṃ brūyāṃ Ram_2,4.15c
atoṣayan mahārājam Ram_2,16.14a
ato hi na priyataraṃ Ram_2,15.8a
ato hi saṃcintaya rājyam ātmaje Ram_2,8.27c
atyaṅkuśam ivoddāmaṃ Ram_2,20.15a
atyantaghoro vyacaraṃ Ram_3,37.4c
atyantaniyatāhāraiḥ Ram_3,33.14a
atyantasukhasaṃcārā Ram_3,15.10a
atyantasukhasaṃvṛddhaḥ Ram_3,15.28a
atyantasukhasaṃvṛddhāṃ Ram_3,2.16e
atyantasukhasevinīm Ram_2,91.11d
atyayāt sa mahāśailān Ram_2,65.3c
atyetīvottarān kurūn Ram_2,88.26b
atra kiṃ śobhanaṃ yat tvaṃ Ram_3,39.16c
atra te pratimokṣyāmi Ram_2,9.35a
atra devāś ca yakṣāś ca Ram_3,10.89a
atra devāḥ prayacchanti Ram_3,10.91c
atra devāḥ sagandharvāḥ Ram_3,10.87a
atra brūhi yathāsatyaṃ Ram_3,48.14a
atra me nāsti saṃśayaḥ Ram_2,9.17b
atra yātrāṃ samīhantaṃ Ram_2,72.1a
atra rāma iti jñātvā Ram_2,92.14c
atra viṃśatikoṭyas tu Ram_2,64.4a
atra siddhā mahātmāno Ram_3,10.90a
atra saumya ramemahi Ram_2,50.12d
atrāhaṃ puruṣavyāghraṃ Ram_2,93.12a
atrainaṃ hi mahābhāgāḥ Ram_3,1.14a
atha kṛtvāham añjalim Ram_2,53.2b
atha krodhād daśagrīvo Ram_3,49.8a
atha kleśajam eva tvaṃ Ram_2,98.57a
atha gatvā muhūrtaṃ tu Ram_2,93.13a
atha cāpi mahāprājña Ram_2,26.6a
atha cikṣepa saumitriḥ Ram_2,50.16c
atha cīrāṇi kaikeyī Ram_2,33.6a
atha tatra samāsīnās Ram_2,3.8a
atha tad vyāhariṣyāmi Ram_2,10.15c
atha tasya vacaḥ śrutvā Ram_3,10.63a
atha taṃ vyathayā dīnaṃ Ram_2,19.1a
atha tān nānugacchāmi Ram_2,54.3c
atha te 'gniṃ surāṃś caiva Ram_3,7.3a
atha tau samatikramya Ram_3,65.21a
atha dāśarathiś citraṃ Ram_2,88.2a
atha dāśarathiṃ rāmaṃ Ram_2,78.4a
atha nātra naravyāghrau Ram_2,87.23a
atha pañcavaṭīṃ gacchann Ram_3,13.1a
atha papraccha nāma ca Ram_3,13.4d
atha pādābhivandanam Ram_2,46.24b
atha puṣkaraparṇena Ram_3,69.12c
atha prahlādito vākyair Ram_2,56.17a
atha bhūmipradeśajñāḥ Ram_2,74.1a
atha bhrātaram avyagraṃ Ram_2,29.11a
atha mātuḥ sumitrāyā Ram_2,35.3c
atha mām evam avyagrāṃ Ram_2,27.18a
atha yānapravekais tu Ram_2,86.33a
atha yāḥ kosalendrasya Ram_2,59.5a
atha rāghavam abravīt Ram_2,50.17d
atha rājavitīrṇeṣu Ram_2,1.36a
atha rājā daśarathaḥ Ram_2,57.1c
atha rājā vṛtaḥ strībhir Ram_2,35.24a
atha rātryāṃ vyatītāyām Ram_2,50.1a
atha rātryāṃ vyatītāyāṃ Ram_2,59.1a
atha rāmaś ca sītā ca Ram_2,35.1a
atha rāmas tathā śrutvā Ram_2,31.28a
atha rāmo muhūrtena Ram_2,31.18a
atha reṇusamuddhvastaṃ Ram_2,37.10a
atharṣir jarayā vṛddhas Ram_2,108.8a
atha vā gamyatāṃ śīghraṃ Ram_2,11.10c
atha vā padminīṃ yātā Ram_3,58.9c
atha vāpi mahābāhur Ram_2,53.20a
atha vā pṛṣṭhataḥ kṛtvā Ram_2,98.68a
atha vāpy anuvartate Ram_2,17.25b
atha vāpy ayutāny eva Ram_2,94.18c
atha vā mṛgaśāvākṣīṃ Ram_3,58.20a
atha vā me bhavec chaktir Ram_2,67.14a
atha vārjuna śaṃsa tvaṃ Ram_3,58.14a
atha vā vanam āśritā Ram_3,58.8d
atha vāsān parityajya Ram_2,95.36a
atha vāsmān vadhiṣyati Ram_2,78.3d
atha vā svayam evāhaṃ Ram_2,69.9a
atha śailād viniṣkramya Ram_2,89.1a
atha saṃvepamānānāṃ Ram_2,59.7a
atha sītā samutpatya Ram_2,23.6a
atha sma nagare rāmaś Ram_2,38.4a
athājuhāva taṃ sūtaṃ Ram_2,52.1c
athātmaparidhānārthaṃ Ram_2,33.9a
athānujaṃ bhṛśam anuśāsya darśanaṃ Ram_2,18.40c
athānupūrvyāt pratipūjya taṃ janaṃ Ram_2,104.24a
athāntargṛham āviśya Ram_2,4.3a
athāndhakāre tv aśrauṣaṃ Ram_2,57.16a
athābravīd bāṣpakalāṃs Ram_2,29.18a
athābravīn mahābāhuḥ Ram_2,46.76a
athābhivādya rājānaṃ Ram_2,3.31a
athāruroha tejasvī Ram_2,46.64a
athāvatasthe suśrāntaś Ram_3,42.9a
athāśramastho vinayāt Ram_3,10.28a
athāśramād upāvṛttam Ram_3,57.1a
athāsādya tu kālindīṃ Ram_2,49.3a
athāsya capalā mātā Ram_2,66.39a
athāham ekas taṃ deśaṃ Ram_2,58.24a
athaitad uktvā vacanaṃ sudāruṇaṃ Ram_2,9.46a
athotthāya jalaṃ spṛṣṭvā Ram_2,103.24a
athovāca punar vākyaṃ Ram_3,3.1a
athovāca bharadvājo Ram_2,85.3a
athautsukyaṃ tapasvinām Ram_2,108.1d
adagdhasya hi vijñātuṃ Ram_3,67.26a
adadād dhanado yathā Ram_2,29.17d
adarśanaṃ jñānavatām Ram_2,94.56c
adarśayac chubhajalāṃ Ram_2,89.1c
aditis tanmanā rāma Ram_3,13.13c
aditiṃ ca ditiṃ caiva Ram_3,13.11c
adityāṃ jajñire devās Ram_3,13.14c
adīnaḥ satyavāg ṛjuḥ Ram_2,1.18b
adīnām iva vegena Ram_2,56.15c
adīrghakāle na tu devi jīvite Ram_2,18.39c
aduṣṭair bhāty ayaṃ śailo Ram_2,88.7c
aduḥkhārhau sukhocitau Ram_2,35.30b
adūrāc citrakūṭasya Ram_2,105.5a
adūrāt pratyadṛśyata Ram_3,42.9d
adūrād anvapadyata Ram_2,93.3b
adūrād bharatasyaiva Ram_2,86.17c
adūre dṛśyate ramyā Ram_3,14.11c
adṛśyata ghanāpāye Ram_2,76.2c
adṛśyata tadā rāmo Ram_3,36.12c
adṛṣṭaguṇadoṣāṇām Ram_3,62.16a
adṛṣṭaduḥkhasya sukhocitasya sā Ram_2,44.27c
adṛṣṭaduḥkhaṃ rājānaṃ Ram_2,46.20a
adṛṣṭaduḥkho dharmātmā Ram_2,21.2a
adṛṣṭapūrvavyasanā Ram_2,52.24a
adṛṣṭapūrvavyasanāṃ Ram_2,33.18c
adṛṣṭapūrvaṃ dṛṣṭvā taṃ Ram_3,40.32a
adṛṣṭapūrvaṃ saṃkruddhaṃ Ram_3,61.3a
adṛṣṭapūrvān paśyantas Ram_2,48.3c
adṛṣṭvā tatra vaidehīṃ Ram_3,59.2a
adevamātṛko ramyaḥ Ram_2,94.39a
adbhir eva tu saumitre Ram_2,41.8a
adbhir dattā svadharmeṇa Ram_2,26.16c
adya candanasārasya Ram_2,20.33a
adya candranibhānanām Ram_3,60.21d
adya candro 'bhyupagataḥ Ram_2,4.21a
adya caiva hi paśyeyaṃ Ram_2,10.29c
adya tatra bhavantaṃ ca Ram_2,98.66c
adya taṃ draṣṭum icchāvaḥ Ram_2,58.22c
adya te katicid rātryaś Ram_2,66.5a
adya te pātayiṣyāmi Ram_3,28.14c
adya te bhinnakaṇṭhasya Ram_3,29.6a
adya tvaṃ na vadhiṣyasi Ram_3,20.14b
adya tvāṃ nihataṃ bāṇaiḥ Ram_3,28.13a
adya tv idānīṃ rajanīṃ Ram_2,31.27a
adya duḥkhaṃ tu vaidehī Ram_2,46.77c
adya nūnaṃ daśarathaḥ Ram_2,30.10a
adya putraṃ hataṃ saṃkhye Ram_2,90.20a
adya prakṛtayaḥ sarvās Ram_2,4.16a
adya prabhṛti bhūmau tu Ram_2,82.23a
adya prabhṛti rātriṣu Ram_2,47.3b
adya bārhaspataḥ śrīmān Ram_2,23.8a
adya bhītāḥ pālayantāṃ Ram_2,98.65c
adya matpauruṣahataṃ Ram_2,20.14a
adya me saptamī rātriś Ram_2,66.8a
adya me 'straprabhāvasya Ram_2,20.32a
adya rājakulasyāsya Ram_2,81.8c
adya rājaniveśanam Ram_2,80.14d
adya rāmam itaḥ kṣipraṃ Ram_2,9.2a
adya viprasariṣyanti Ram_3,29.10a
adya śokarasajñās tā Ram_3,29.11a
adya hi tvāṃ mayā muktāḥ Ram_3,28.11a
adyāpi caraṇau tasyāḥ Ram_2,54.15c
adyāpi na nivartate Ram_2,37.27d
adyāpi na viśuṣyanti Ram_3,70.22c
adyāyodhyā tu nagarī Ram_2,41.4a
adyārya muditāḥ santu Ram_2,98.65a
adyāsmābhir hato yudhi Ram_3,19.13d
adyāhaṃ mārgaṇaiḥ prāṇān Ram_3,18.5a
adyedānīṃ sakāmā sā Ram_3,2.18e
adyemam anayaṃ kṛtvā Ram_2,51.26a
adyemaṃ saṃyataṃ krodham Ram_2,90.22a
adyemāṃ bhakṣayiṣyāmi Ram_3,17.16a
adyeyaṃ prathamā rātrir Ram_2,47.2a
adyaitac citrakūṭasya Ram_2,90.23a
adyaiva gamane buddhiṃ Ram_3,10.41e
adyaiva jahi māṃ rājan Ram_2,58.44a
adyaiva nṛpaśāsanāt Ram_2,16.36d
adyaiva sarvabhūtānāṃ Ram_3,60.39c
adyaiva hi tvāṃ dharmātmā Ram_2,17.12c
adyopādāya taṃ mārgam Ram_2,15.5c
adrohāya samāgamya Ram_3,68.13c
advaidham upacartavyas Ram_2,110.3c
adharmacāriṇau pāpau Ram_3,2.12a
adharmabhayabhītaś ca Ram_2,47.26a
adharmas tu mahāṃs tāta Ram_3,5.10a
adharmaṃ dharmaveṣeṇa Ram_2,101.6a
adharmo yo 'sya so 'syās tu Ram_2,69.16c
adharmo yo 'sya so 'syāstu Ram_2,69.18c
adharmyāṃ duṣṭacāriṇīm Ram_2,42.21d
adhastāc codaraṃ śāntaṃ Ram_2,9.31c
adhastād vrajatas tasyāḥ Ram_2,68.17a
adhārayad yo vividhāś Ram_2,93.32a
adhikaṃ paribabhrāja Ram_3,50.14c
adhikaṃ puravāsāc ca Ram_2,89.12c
adhigantuṃ tvam icchasi Ram_3,45.36d
adhitiṣṭhantam ātmajam Ram_2,1.33b
adhiruhya janaḥ śrīmān Ram_2,30.3c
adhiruhya hayair yuktān Ram_2,77.2c
adhiruhyāpi śayanaṃ Ram_2,37.24c
adhirūḍho gajāroho Ram_3,49.29c
adhirohanti kalyāṇi Ram_2,89.11c
adhirohārya pādābhyāṃ Ram_2,104.21a
adhivāsaṃ ca rākṣasaḥ Ram_3,34.4b
adhivāsaṃ patatriṇām Ram_2,87.17d
adhīyānasya madhuraṃ Ram_2,58.27c
adhṛtānāṃ ca karmaṇām Ram_3,62.16b
adhomukhamukhīṃ dīnām Ram_3,53.5c
adhyadhāvaṃ kṛtatvaraḥ Ram_3,36.15d
adhyardham adhikaṃ kvacit Ram_3,10.24d
adhyardham ikṣvākucamūr Ram_2,91.16a
adhyardhayojane tāta Ram_3,3.22c
adhyāropayata plavam Ram_2,49.10d
adhyārohat prayāṇārthī Ram_2,86.30c
adhyāsta sarvavedajño Ram_2,75.10c
adhyāste taṃ mahāvīryaḥ Ram_3,71. 24c
adhyāste naravāhanaḥ Ram_3,46.5d
adhvanā vātavegena Ram_2,54.13a
adhvaprakarṣād vinivṛttadṛṣṭir Ram_2,46.78c
adhvarāgnisamutthitām Ram_2,106.5b
adhvareṣu dvijātibhiḥ Ram_3,30.19b
adhvaśrameṇa vāṃ khedo Ram_3,12.2a
anantaraṃ tat saritaś Ram_2,86.12a
anantaraṃ rājadārās Ram_2,83.14c
ananyabhāvām anuraktacetasaṃ Ram_2,24.18a
anapatyena ca snehād Ram_2,110.29a
anapekṣau yathāgatam Ram_3,3.7b
anabhijñā hy ahaṃ devi Ram_2,9.14e
anabhīkṣṇopasevitam Ram_2,65.6b
anayan dvāradarśinaḥ Ram_2,37.23d
anayas taṃ samaspṛśat Ram_3,62.7d
anayā vartamāno 'haṃ Ram_2,101.8c
anaraṇyān mahābāhuḥ Ram_2,102.10a
anaraṇye mahārāje Ram_2,102.9c
anaraṇyo mahāyaśāḥ Ram_2,102.8d
anarthakuśalā hy ete Ram_2,94.32c
anarthajñaiś ca mantraṇam Ram_2,94.57b
anarthadarśinī maurkhyān Ram_2,8.12a
anartham artharūpeṇa Ram_2,9.27a
anartharūpā siddhārthā Ram_2,11.2a
anarthaṃ cāhariṣyasi Ram_3,36.20d
anarthinaḥ sutāḥ strīṇāṃ Ram_2,36.15a
anarhāraṇyavāsasya Ram_3,40.29c
analāpi vyajāyata Ram_3,13.31b
anavāptātapatrasya Ram_2,40.21a
anavāpya manoratham Ram_2,45.17b
anavāpya manoratham Ram_2,80.17b
anasūyā tu dharmajñā Ram_2,111.1a
anasūyā dṛḍhavratā Ram_2,110.22b
anasūyānasūyayā Ram_2,110.1b
anasūyāvratais tāta Ram_2,109.11c
anasūyāṃ pativratām Ram_2,109.19b
anasūyāṃ mahābhāgāṃ Ram_2,109.8a
anasūyur anudraṣṭā Ram_2,94.7c
anasūyeti yā loke Ram_2,109.16a
anasūyo jitakrodho Ram_2,1.25a
anāgatavidhānaṃ tu Ram_3,23.10a
anācarantīṃ kṛpaṇaṃ Ram_2,34.19c
anātha iva bhūtānāṃ Ram_3,2.21a
anāthavat sukhebhyaś ca Ram_2,8.16c
anāthavad vilapasi Ram_3,20.5a
anāthaś caiva vṛddhaś ca Ram_2,47.8a
anāthasya janasyāsya Ram_2,36.2a
anāthāyā hi nāthas tvaṃ Ram_2,47.17c
anāthās taṃ vidhiṃ labdhvā Ram_2,85.56c
anāthau kṛpaṇau vane Ram_2,58.32b
anādṛtya tu tad vākyaṃ Ram_3,59.29a
anārtarūpaḥ prahasann ivātha Ram_2,30.22b
anārya karuṇārambha Ram_3,43.20a
anāryajuṣṭam asvargyaṃ Ram_2,76.13a
anāryas tv āryasaṃkāśaḥ Ram_2,101.5a
anāryām āryarūpiṇīm Ram_2,86.25b
anāryā satyavādinam Ram_2,16.20b
anāryāḥ purataḥ sthitāḥ Ram_2,108.15d
anālakṣyā ciraṃ kālaṃ Ram_2,87.5c
anāsādayamānaṃ taṃ Ram_3,59.12a
anāhāraḥ kathaṃ śakto Ram_3,67.12a
anāhāro nirāloko Ram_2,103.14a
anityam iti me matiḥ Ram_2,4.27b
aniyoge niyuktena Ram_2,60.7a
anirviṇṇas tathā kṛtaḥ Ram_3,37.2b
anivāryaṃ balaṃ tasya Ram_3,43.13a
aniṣṭāni ca pāpāni Ram_2,65.21a
aniṣṭe subhagākāre Ram_2,7.11a
aniṣṭhitāśaḥ sa cakāra mārgaṇe Ram_3,58.35c
anīkaṃ yātudhānānāṃ Ram_3,23.19c
anukīrṇaṃ sahasraśaḥ Ram_3,33.11d
anukūlatayā śakyaṃ Ram_2,23.24c
anukūlaś ca bhaktaś ca Ram_3,11.3c
anukūlaṃ tu sā bhartur Ram_2,27.32a
anuktenāpi vaidehi Ram_3,9.19c
anukto 'py atrabhavatā Ram_2,16.49a
anukto hi śapeta mām Ram_3,45.2b
anuktvā paruṣaṃ kiṃcic Ram_3,34.7c
anugacchati vaidehī Ram_2,39.6c
anugacchanti yoṣitaḥ Ram_3,12.6d
anugacchasva māṃ bhīru Ram_2,27.30e
anugacchāma dhārmikam Ram_2,30.16d
anugacchāma rāghavam Ram_2,42.14b
anugantum aśaktās tvāṃ Ram_2,40.28a
anugantuṃ na śaktir me Ram_2,98.6c
anugamya nivṛttānāṃ Ram_2,42.1a
anujagmuś ca taṃ sarve Ram_2,85.34a
anujagmuḥ prayāntaṃ taṃ Ram_2,40.1c
anujagmuḥ sahasraśaḥ Ram_2,77.16d
anujas tv eṣa me bhrātā Ram_3,17.3a
anujāto hi me sarvair Ram_2,2.9a
anujānātu no bhavān Ram_2,48.33d
anujānāmi gaccheti Ram_3,70.25c
anujānāmi tat sarvam Ram_2,37.8c
anujānīhi sarvān naḥ Ram_2,31.21a
anujñātaḥ sumantro 'tha Ram_2,51.2a
anujñātā tu rāmeṇa Ram_3,70.26a
anujñāto nivṛtto 'smi Ram_2,51.8c
anujñāto maharṣiṇā Ram_2,85.33b
anujñāpya ca taṃ janam Ram_2,35.35b
anujñāpyātha bharato Ram_2,65.9c
anujñāya sumantraṃ ca Ram_2,46.65a
anujñāṃ jagatīpateḥ Ram_2,31.22b
anu tastāra taṃ dvijam Ram_3,64.32d
anuttamaṃ tad vacanaṃ nṛpātmaja Ram_2,73.16a
anuddhatamanā vidvān Ram_2,6.23a
anunītā mahātmanā Ram_2,81.16d
anunītā vayaṃ sarve Ram_2,80.9c
anupasthīyamāno māṃ Ram_3,3.21a
anuprāptaṃ tu taṃ dṛṣṭvā Ram_2,66.2a
anubandham ajānantaḥ Ram_3,49.21a
anubhūtāni ceṣṭāni Ram_2,4.14a
anubhūya kila śrāddhe Ram_3,10.59c
anumandākinīm api Ram_3,5.16b
anumanyasva māṃ devi Ram_2,18.38a
anumānya dvijarṣabhān Ram_2,2.8d
anumṛśyoddharasva me Ram_2,10.18b
anuyāti sma lakṣmaṇaḥ Ram_2,30.6d
anuraktajanākīrṇā Ram_2,45.16a
anuraktaś ca bhaktaś ca Ram_3,32.12c
anuraktā ca dharmeṇa Ram_2,110.52c
anuraktā mahātmānaṃ Ram_2,40.1a
anurakto 'smi bhāvena Ram_2,18.13a
anu rathyāsu sarvaśaḥ Ram_2,6.18d
anurūpakulāḥ patnyo Ram_3,29.11c
anurūpam asaṃkliṣṭaṃ Ram_2,110.18c
anurūpaś ca te bhartā Ram_3,17.4c
anurūpaṃ tavaiva tat Ram_2,107.5d
anurūpaḥ sa vo nātho Ram_2,2.11a
anurūpaḥ sa vo bhartā Ram_2,40.8c
anurūpāv imau bāhū Ram_2,20.34a
anuliptaṃ parārdhyena Ram_2,14.7c
anuvrajitum icchanti Ram_2,23.13c
anuvrajiṣyāmy aham adya rāmaṃ Ram_2,32.22a
anuśādhi vasuṃdharām Ram_2,90.19f
anuśādhi svadharmeṇa Ram_2,98.61c
anuśiṣṭā jananyāsmi Ram_2,110.8c
anuśiṣṭāsmi mātrā ca Ram_2,24.8a
anuśiṣyāddhi ko nu tvām Ram_3,62.17c
anuśocāmi madvidhe Ram_2,57.23d
anūpaṃ sindhurājasya Ram_3,33.27a
anṛṇatvāc ca kaikeyyāḥ Ram_2,104.6c
anṛṇo 'smi tathātmanaḥ Ram_2,4.14d
anṛṇo 'smi mahāvane Ram_2,90.25b
anṛtaṃ jihvayā cāha Ram_2,101.21c
anṛtaṃ na śrutaṃ caiva Ram_3,35.12c
anṛtaṃ balaloko 'yam Ram_2,27.4a
anṛtān mocayānena Ram_2,103.32c
anekanānāmṛgapakṣisaṃkule Ram_2,50.21a
anekanānāvidhapakṣisaṃkulām Ram_3,71. 26d
anekarūpām avitarkitāṃ purā Ram_2,63.18b
anekavarṣasāhasro Ram_2,2.15a
anekavārṣiko yas tu Ram_3,64.21a
anekaśatasāhasraṃ Ram_2,9.43a
anekān mṛgayūthapān Ram_3,65.20b
anena kāraṇenāham Ram_2,48.22e
anena kṛtakṛtyo 'smi Ram_3,39.17c
anena krodhavākyena Ram_3,57.20c
anena tu vanaṃ durgaṃ Ram_2,111.19c
anena daṇḍakāraṇye Ram_3,64.20c
anena duḥkhena ca deham arpitaṃ Ram_2,17.30c
anena dhanuṣā rāma Ram_3,11.32a
anena dharmaśīlena Ram_2,103.31a
anena nihatā rāma Ram_3,41.5c
anena vanavāsena Ram_2,88.17a
anena vayasā dṛṣṭvā Ram_2,1.33c
anena śreyasā sadyaḥ Ram_2,2.12a
anena saha te bhrātrā Ram_3,16.23c
anena sītā vaidehī Ram_3,63.10e
anenaivābhiṣekeṇa Ram_2,10.27c
antakāle nipatitaṃ Ram_2,71.10c
antakāle hi bhūtāni Ram_2,98.51a
antarā raghunandanaḥ Ram_3,13.1b
antarā raghunandanaḥ Ram_3,57.1b
antarikṣagataṃ devaṃ Ram_3,4. 10c
antarikṣagataṃ ratham Ram_3,4. 7b
antarikṣagatā divyās Ram_3,4. 11e
antarikṣagatā rejur Ram_3,24.18c
antarikṣagatā vācaḥ Ram_3,52.10a
antarikṣagatāṃ rāmaś Ram_3,28.27c
antarikṣe ca vāg uktā Ram_2,110.30a
antarikṣe maholkānāṃ Ram_3,19.20c
antarena sahasrākṣaṃ Ram_3,18.4c
antardāhena dahanaḥ Ram_2,79.17a
antarhitās tv ṛṣigaṇāḥ Ram_2,104.2a
antaḥpuragatā nāryo Ram_2,98.12c
antaḥpuracarān sarvān Ram_2,72.9c
antaḥpuravibhūṣārtho Ram_3,41.16c
antaḥpuraṃ samṛddhaṃ ca Ram_2,35.28c
antaḥpure 'tisaṃvṛddhān Ram_2,64.21a
andhāv iti vilapya ca Ram_2,58.16d
annam uccāvacaṃ bhakṣāḥ Ram_2,81.14a
annavadbhiḥ kratuśatais Ram_2,4.12c
annasyopadravaṃ paśya Ram_2,100.13c
anyathā khalu kākutstha Ram_3,11.26a
anyadā kila dharmajñā Ram_2,68.15a
anyadā māṃ pitā dṛṣṭvā Ram_2,16.9a
anyad vā śvāpadaṃ kiṃcit Ram_2,90.6c
anyasyāpi janasyeha Ram_2,24.11c
anyaṃ vā śvāpadaṃ kaṃcij Ram_2,57.15c
anyā nadīś ca vividhāḥ Ram_2,65.10c
anyāś ca devīḥ sahitāḥ Ram_2,46.23c
anyāsām api vartate Ram_2,110.5d
anyāḥ sravantu maireyaṃ Ram_2,85.13a
anyāḥ svastikavijñeyā Ram_2,83.11a
anye kumbhaghaṭais terur Ram_2,83.20c
anye ca bahavaḥ śūrā Ram_3,34.3c
anye teruś ca bāhubhiḥ Ram_2,83.20d
anye rāmopamāḥ santi Ram_2,87.23c
anyaiś ca ratnair bahubhiḥ Ram_2,29.6a
anyaiś ca vividhāhāraiḥ Ram_3,1.21c
anyaiś ca vividhair vṛkṣaiḥ Ram_3,71. 22e
anyonyam abhigarjatām Ram_2,93.10d
anyonyam abhigarjatām Ram_3,23.20b
anyonyam abhivīkṣante Ram_2,53.10c
anyonyam upajalpantaḥ Ram_2,108.3c
anyonyavadhasaṃrambhād Ram_3,27.9c
anyonyaṃ narasiṃhayoḥ Ram_2,83.4b
anyonyaṃ bhrātarāv ubhau Ram_3,60.15b
anyo rājā tvam anyaś ca Ram_2,100.10c
anvakṣaṃ lakṣmaṇo bhrātuḥ Ram_2,35.3a
anvagacchad dhanuṣpāṇiḥ Ram_3,45.17c
anvag evāham icchāmi Ram_2,19.9c
anvajāgrat tato rāmam Ram_2,44.26c
anvatapyata dharmātmā Ram_2,37.11c
anvadhāvaṃs tadā roṣāt Ram_3,50.34c
anvabhāṣata vākyaṃ tu Ram_2,33.1c
anvayur bharataṃ yāntam Ram_2,77.3c
anvayur bharataṃ yāntaṃ Ram_2,77.4c
anvayur bharataṃ yāntaṃ Ram_2,77.5c
anvavekṣya mahārathaḥ Ram_2,44.4b
anvāsya paścimāṃ saṃdhyāṃ Ram_3,6.21c
anvāsyamāno nyavasat Ram_3,14.29c
anviṣya vānaraiḥ sārdhaṃ Ram_3,68.20c
anvīkṣamāṇo rāmas tu Ram_2,35.29a
anveṣasi mahāvane Ram_3,63.14b
anveṣṭavyā hi vaidehyā Ram_2,41.7c
apakramaṇam evātaḥ Ram_2,31.29c
apakramya tato 'bravīt Ram_3,2.10b
apakrānte ca kākutsthe Ram_3,38.17a
apakṣipanti srugbhāṇḍān Ram_2,108.17a
apagacchatu te duḥkhaṃ Ram_2,31.31a
apacakrāma lakṣmaṇaḥ Ram_2,81.20d
apatyaṃ tu mṛgāḥ sarve Ram_3,13.23a
apatyaṃ manujarṣabha Ram_3,13.26b
apathyaṃ pathyasaṃmitam Ram_2,101.2d
apanīyāsti jīvitam Ram_3,46.22d
apaneṣyati gātrebhyaḥ Ram_3,54.15c
apaneṣyati rāghavaḥ Ram_2,77.9b
apayāhi janasthānāt Ram_3,20.17a
aparatrādhikān māsān Ram_3,10.24c
aparāddhaṃ tu yaṃ dṛṣṭvā Ram_3,64.5c
aparādhaṃ kam uddiśya Ram_2,10.36c
aparādhaṃ vinā hantuṃ Ram_3,8.21c
aparāvartināṃ yā ca Ram_3,64.29c
aparāś codakaṃ śītam Ram_2,85.13c
apare 'pūrayan kūpān Ram_2,74.9a
apare vīraṇastambān Ram_2,74.8a
aparvaṇi mahāgrahaḥ Ram_3,22.11d
apavāhya tvayā devi Ram_2,9.12c
apavāhya sa duṣṭātmā Ram_2,7.22a
apaviddhaś ca bhagnaś ca Ram_3,60.32c
apaśyac chokasaṃtaptaṃ Ram_2,23.6c
apaśyatas tu me rāmaṃ Ram_2,10.38c
apaśyatāṃ tatas tatra Ram_3,70.4c
apaśyatī rāghavalakṣmaṇāv ubhau Ram_3,50.42c
apaśyat pāṇḍure gṛhe Ram_2,51.20d
apaśyad rākṣasīmadhye Ram_3,53.3c
apaśyad vimalaṃ chattraṃ Ram_3,4. 8c
apaśyanto 'bruvan ko nu Ram_2,13.13c
apaśyantyā na taṃ yad vai Ram_2,55.9c
apaśyantyāḥ priyaṃ putraṃ Ram_2,38.19c
apaśyan nagaraṃ śrīmān Ram_2,15.1c
apaśyann iva bhūmipaḥ Ram_2,12.10b
apaśyan rāmalakṣmaṇau Ram_2,67.11b
apaśyam iṣuṇā tīre Ram_2,57.27c
apaśyam iṣuṇā hṛdi Ram_2,58.14b
apaśyaṃ tasya pitarau Ram_2,58.3c
apaśyaṃs tāṃ priyāṃ sītāṃ Ram_3,59.29c
apaśyaṃs tu tatas tatra Ram_2,66.1a
apasnāta ivāriṣṭaṃ Ram_2,37.19c
apahṛtya śacīṃ bhāryāṃ Ram_3,46.22a
apātreṣu na te kaccit Ram_2,94.45c
apāpadarśinaṃ śūraṃ Ram_2,67.9a
apāpaḥ pāpasaṃkalpāṃ Ram_2,10.3c
apāpo 'si yathā putra Ram_2,58.34a
apāyaṃ vāpy upāyaṃ vā Ram_3,38.8c
apāvṛtapuradvārāṃ Ram_2,82.21c
apāśrito 'bhūd dharmātmā Ram_2,67.12c
apāsarpat pratipadaṃ Ram_3,29.23c
apāṃ lobhād upāvṛttān Ram_3,69.13c
api kaścid gayāṃ vrajet Ram_2,99.13d
api kṛtyaṃ kṛtaṃ tāta Ram_2,105.7c
api kṣemaṃ tu sītāyā Ram_3,58.2c
api godāvarīṃ sītā Ram_3,60.1e
api cātra vasan rāmas Ram_3,12.20c
api cādyāśubhān rāma Ram_2,4.17a
api cāpi mayā śiṣṭaiḥ Ram_2,40.9c
api te kuśalaṃ rāṣṭre Ram_2,44.18c
api te caraṇau mūrdhnā Ram_2,10.40c
api te jīvitāntāya Ram_3,35.5a
api tvām īśvaraṃ prāpya Ram_3,35.6a
api tvāṃ saha rāmeṇa Ram_3,43.31c
api dāsaṃ mamātmajam Ram_2,38.4d
api drakṣyāmi bharataṃ Ram_2,90.17a
api na cyāvayet prāṇān Ram_2,47.7c
apinaddhāni vaidehyā Ram_3,60.17c
api nādhvaśramaḥ śīghraṃ Ram_2,66.5c
api nau vaśam āgacchet Ram_2,90.16c
api putre vipaśyeyam Ram_2,17.22c
api prāṇān asiṣyanti Ram_2,41.18c
api preṣyān upādāya Ram_2,86.6c
api me devatāḥ kuryur Ram_2,82.26c
api rāmasahasrāṇi Ram_3,37.16a
api rāmo na saṃkruddhaḥ Ram_3,35.4c
api lakṣmaṇa sītāyāḥ Ram_3,55.18c
api vṛkṣāḥ parimlānaḥ Ram_2,53.4c
api śaknoti rāghava Ram_2,26.4b
apiśācam arākṣasam Ram_3,60.47d
api satyapratijñena Ram_2,45.22a
api satyapratijñena Ram_2,80.22a
api sākṣād bṛhaspatiḥ Ram_3,62.17d
api sītā nimittaṃ ca Ram_3,35.5c
api sīte manorathaiḥ Ram_3,53.23d
api svasti bhavet tāta Ram_3,35.4a
api svasti bhaved dvābhyāṃ Ram_3,55.9a
api hy adya kulaṃ na syād Ram_2,58.21c
apīdānīṃ na kaikeyī Ram_2,47.15a
apīdānīṃ sa kālaḥ syān Ram_2,38.9a
apūjayan prāñjalayaḥ prahṛṣṭās Ram_3,27.30c
apūrayitvā taṃ kālaṃ Ram_3,59.7c
apūrvī bhāryayā cārthī Ram_3,17.4a
apūrvo mukhavarṇaś ca Ram_2,23.17c
apṛcchaṃ tvāṃ tavātyarthaṃ Ram_2,84.20c
apṛṣṭaḥ śāstrakuśalair Ram_2,94.47c
apetaklamasaṃtāpāḥ Ram_2,86.6a
apy asatyaṃ tavāgrataḥ Ram_2,80.5d
apy ahaṃ jīvitaṃ jahyāṃ Ram_3,9.18a
apy ekamanaso jagmur Ram_2,95.36c
apy ekam ekaṃ puruṣaṃ Ram_2,85.50c
aprakāśāṃ niśām iva Ram_2,106.2d
apragraham anāyakam Ram_2,58.29d
aprajāsmīti saṃtāpo Ram_2,17.21c
apradhṛṣyaparākramam Ram_2,1.28b
apradhṛṣyaś ca saṃgrāme Ram_2,1.24c
apramattaś ca yo rājā Ram_3,31.19a
apramattas tvam aśveṣu Ram_2,41.9c
apramattā tathā kuru Ram_2,21.19d
apramattena te bhāvyam Ram_3,41.47c
apramatto dhanurdharaḥ Ram_2,44.26d
apramatto bale kośe Ram_2,46.59a
apramādāc ca gantavyaṃ Ram_3,52.26a
apramādibhir ekāgraiḥ Ram_2,14.2c
aprameyaṃ hi tattejo Ram_3,35.18a
apraśastair aśucibhiḥ Ram_2,108.15a
apraśasyaṃ praśaṃsasi Ram_3,28.16d
aprahṛṣṭabalāṃ nyūnāṃ Ram_2,82.22a
aprahṛṣṭamanuṣyā ca Ram_2,53.12a
aprahṛṣṭā bhaviṣyanti Ram_2,8.5c
apriyasya ca pathyasya Ram_3,35.2c
apsarā vā śubhānane Ram_3,44.16b
apsarogaṇasaṃyuktāḥ Ram_2,85.54c
apsarobhis tatas tābhir Ram_3,10.15a
apsarobhiḥ sahasraśaḥ Ram_3,33.16d
abuddham avalīya ca Ram_2,108.16b
abudhyata mahātejāḥ Ram_2,84.5c
abravīc ca daśagrīvaḥ Ram_3,52.14a
abravīc ca varārohāṃ Ram_2,89.2a
abravīj jananīḥ sarvā Ram_2,82.2a
abravīt kāmamohitā Ram_3,17.14d
abravīt tatra rāghavaḥ Ram_2,65.23d
abravīt tān idaṃ sarvān Ram_2,13.15c
abravīt paruṣaṃ vākyam Ram_3,38.2c
abravīt paruṣaṃ vākyaṃ Ram_3,39.1c
abravīt paruṣaṃ vākyaṃ Ram_3,43.19c
abravīt paruṣaṃ vākyaṃ Ram_3,46.19c
abravīt praśritaṃ vākyaṃ Ram_3,44.13c
abravīt prahasan dhīmān Ram_3,10.61c
abravīt prāñjalir vākyaṃ Ram_2,79.5c
abravīt prāñjalir vākyaṃ Ram_3,61.3c
abravīt prāñjalir vākyaṃ Ram_3,65.8c
abravīt sārathiṃ vākyaṃ Ram_2,107.7c
abravīt siddham ity eva Ram_3,44.32c
abravīd ṛṣisattamaḥ Ram_2,109.8d
abravīd duṣkṛtaṃ saumya Ram_3,57.19c
abravīd dūṣaṇaṃ nāma Ram_3,21.7c
abravīd dharmasaṃyuktaṃ Ram_2,103.1c
abravīd bharatas tv enaṃ Ram_2,85.2a
abravīd bharataḥ śrīmān Ram_2,79.3c
abravīd bhrātaraṃ rāmo Ram_2,41.16c
abravīd bhrātaraṃ rāmo Ram_3,19.3c
abravīd raghunandanaḥ Ram_2,1.1d
abravīd rākṣasān sarvān Ram_3,22.18c
abravīd vacanaṃ bhūyo Ram_2,70.10c
abravīd vacanaṃ vīro Ram_3,11.19e
abravīd vākyakovidaḥ Ram_2,77.19d
abravīd vākyakovidaḥ Ram_3,33.38d
abravīn madhuraṃ vākyaṃ Ram_3,6.15c
abravīn māṃ mahārāja Ram_2,52.11a
abravīl lakṣmaṇas trastāṃ Ram_3,43.9c
abravīl lakṣmaṇaṃ rāmo Ram_3,4. 1e
abravīl lakṣmaṇaṃ vākyaṃ Ram_3,2.15c
abravīl lakṣmaṇaḥ kruddho Ram_3,2.20c
abravīl lakṣmaṇaḥ sītāṃ Ram_3,43.25c
abravīl lakṣmaṇo rāmaṃ Ram_2,41.22a
abruvan mantriṇaḥ sarve Ram_2,107.4c
abruvan vacanaṃ sarve Ram_3,10.13c
abruvaṃś cāpi rāmeṇa Ram_2,95.35c
abhayaṃ bhayadarśinām Ram_2,41.28d
abhayaṃ yasya saṃgrāme Ram_3,30.18c
abhavad bhakṣaṇe matiḥ Ram_2,85.58d
abhavyo bhavyarūpeṇa Ram_3,44.9a
abhikālaṃ tataḥ prāpya Ram_2,62.13a
abhigaccha tapasvinīm Ram_2,109.15d
abhigacchatu vaidehī Ram_2,109.13c
abhigacchāmahe śīghraṃ Ram_3,4. 2c
abhigantuṃ sa kākutstham Ram_2,92.1c
abhigamya ca dharmajñā Ram_3,5.6a
abhigamya jagatpatim Ram_2,3.5b
abhigamya tam āsīnaṃ Ram_2,51.21a
abhigamyābhivādyaṃ taṃ Ram_2,62.12c
abhigamyāṃ tapasvinīm Ram_2,109.16d
abhicakrāma kākutsthaḥ Ram_3,4. 16c
abhicakrāma taṃ deśaṃ Ram_2,96.1c
abhicakrāma bharataṃ Ram_2,78.9c
abhicakrāma maithilī Ram_2,109.17d
abhicakrāma vaidehīṃ Ram_3,44.2c
abhicakrāma saṃhṛṣṭā Ram_2,17.9c
abhijagmuś ca tāpasāḥ Ram_3,5.5f
abhijānāmi puṣpāṇi Ram_3,60.17a
abhijānāmi rāghavam Ram_2,103.25d
abhijñānakṛtaḥ panthā Ram_2,93.9c
abhijñā rājadharmāṇāṃ Ram_2,23.4c
abhijñāsmi yathā bhartur Ram_2,34.23c
abhitarjya mahāsvanaḥ Ram_3,47.19b
abhitaḥ pāvakopamam Ram_2,93.25d
abhituṣṭāva rāghavam Ram_2,13.17d
abhituṣṭāś ca sarvaśaḥ Ram_2,10.8b
abhitvare ca taṃ draṣṭuṃ Ram_3,71. 8a
abhidrutam ivāraṇye Ram_2,8.25a
abhidhānapragalbhasya Ram_3,29.3c
abhinandya samāpṛcchya Ram_2,108.24a
abhiniryāya vīryavān Ram_2,65.1b
abhipattā kṛtaṃ karma Ram_2,98.54c
abhipatsye śubhaṃ hitvā Ram_2,101.6c
abhipetus tataḥ sarve Ram_2,71.10a
abhiprayātasya vanaṃ cirāya te Ram_2,22.18c
abhiprayāsyāmi vanaṃ samastān Ram_2,28.20c
abhiprāyam avijñāya Ram_2,18.32e
abhiprāyas tu me kaścit Ram_2,10.14c
abhiprāyeṇa sarvaśaḥ Ram_2,77.20b
abhimānāt pitā mama Ram_2,16.16b
abhiyātā prahartā ca Ram_2,1.24a
abhirūpaś ca vedavit Ram_2,29.13d
abhirūpaiś ca yājakaiḥ Ram_2,106.8b
abhivarṣati kāmair yaḥ Ram_2,28.3a
abhivarṣati parjanyo Ram_2,61.8c
abhivādayamānaṃ taṃ Ram_2,39.14a
abhivādayituṃ munim Ram_3,10.31d
abhivādayituṃ yan māṃ Ram_3,12.1c
abhivādaye tvā bhagavan Ram_3,10.70a
abhivādya ca vaidehī Ram_2,109.20a
abhivādya tu kausalyāṃ Ram_2,23.1a
abhivādya tu dharmātmā Ram_3,11.22a
abhivādya tu saṃsiddhaḥ Ram_2,86.29a
abhivādya nṛpā jagmur Ram_2,110.42c
abhivādya vinītavat Ram_2,16.2b
abhivādyābravīc chiṣyas Ram_3,11.12c
abhivādyābhyayād gṛham Ram_2,4.28d
abhivīkṣya samantataḥ Ram_3,58.4d
abhivīkṣya smayann iva Ram_2,4.42d
abhiśāpakṛtasyeti Ram_3,67.5c
abhiśāpāt sudāruṇāt Ram_3,3.21d
abhiśāpād ahaṃ ghorāṃ Ram_3,3.18a
abhiṣiktam ahaṃ priyam Ram_2,1.30d
abhiṣiktas tvam asmābhir Ram_2,98.63a
abhiṣikte ca bharate Ram_2,9.35c
abhiṣikte tu kākutsthe Ram_2,107.18a
abhiṣikto 'nupālaya Ram_2,15.5d
abhiṣicya puraskṛtam Ram_2,73.11b
abhiṣicya hutāgnikān Ram_2,111.17b
abhiṣiñcasva cādyaiva Ram_2,97.8c
abhiṣiñcasva pārthivam Ram_2,2.15d
abhiṣekajalaklinno Ram_2,92.7c
abhiṣekanivṛttyarthe Ram_2,19.3c
abhiṣekapuraskṛtam Ram_2,13.9d
abhiṣekam imaṃ tyaktvā Ram_2,16.25c
abhiṣekavighātena Ram_2,20.18c
abhiṣekavidhānaṃ tu Ram_2,19.9a
abhiṣekasamārambho Ram_2,10.27a
abhiṣekāya tu pituḥ Ram_3,45.11a
abhiṣekāya rāmasya Ram_2,13.3c
abhiṣekārtham udyataḥ Ram_3,15.27b
abhiṣeke nṛpodyate Ram_2,23.21b
abhiṣekodakaklinnā Ram_3,53.26c
abhiṣeko yadā sajjaḥ Ram_2,23.17a
abhiṣekṣyati rāmaṃ tu Ram_2,66.21a
abhiṣekṣyanti kākutstham Ram_2,82.26a
abhiṣekṣyāmi putraka Ram_2,4.16d
abhiṣecanavighnasya Ram_2,20.34c
abhiṣecanasaṃhitam Ram_2,14.13d
abhiṣecaya cātmānaṃ Ram_2,73.5c
abhiṣecaya cātmānaṃ Ram_2,95.3c
abhiṣecayitā tataḥ Ram_2,19.10d
abhiṣecayitānagham Ram_2,7.7d
abhiṣecayituṃ rāmaṃ Ram_3,45.5c
abhiṣṭuto vaiśravaṇo yathā yayau Ram_2,14.26d
abhisatkṛtya kaikeyo Ram_2,64.17c
abhisaṃtrastacetanaḥ Ram_2,10.5b
abhisaṃstabhya vāgbalam Ram_2,58.10b
abhīkṣṇaṃ parimārjati Ram_2,66.25d
abhītā bhayadarśinī Ram_2,11.2b
abhedyakavace divye Ram_2,28.13a
abhyakīryanta rāvaṇam Ram_3,50.15d
abhyagacchata vaidehīṃ Ram_3,44.12c
abhyagacchanta kākutsthaṃ Ram_3,5.1c
abhyagacchan mahātejā Ram_3,1.9c
abhyagacchaṃs tadā prītā Ram_3,1.10c
abhyadravad raṇe rāmaṃ Ram_3,26.7c
abhyadhāvata kākutsthaṃ Ram_3,24.26c
abhyadhāvata dharmātmā Ram_2,93.28c
abhyadhāvata vaidehī Ram_3,49.38c
abhyadhāvata vaidehīṃ Ram_3,50.6c
abhyadhāvat susaṃkruddhaḥ Ram_3,2.9a
abhyadhāvat susaṃkruddhā Ram_3,17.17c
abhyadhāvanta kākutsthaṃ Ram_3,24.8c
abhyadhāvaṃ susaṃkruddhas Ram_3,37.10a
abhyanujñātum icchāmaḥ Ram_3,7.7a
abhyanujñāpya kākutsthaṃ Ram_2,5.11c
abhyanujñāpya sītāṃ ca Ram_2,4.45c
abhyantaraś ca bāhyaś ca Ram_2,2.31a
abhyabhāṣata pakṣī tu Ram_3,63.13c
abhyarcya pitṛdevatāḥ Ram_3,15.6b
abhyarcya śiṣṭān aparān dvijātīn Ram_2,28.20d
abhyavartata puṣpāṇāṃ Ram_3,50.26a
abhyavartata rājavat Ram_2,85.35d
abhyavartata vaidehīṃ Ram_3,44.9c
abhyavarṣanta durjayam Ram_3,24.6d
abhyavarṣan mahāghorair Ram_3,49.5c
abhyavarṣan mahāmeghas Ram_3,22.1c
abhyavādayatāsaktaṃ Ram_2,96.17c
abhyavādayad avyagrā Ram_2,109.19c
abhyāgatam ivāntakam Ram_2,10.20d
abhyāgataṃ māṃ daurātmyāt Ram_3,38.14a
abhyupetau mahābalau Ram_3,62.10d
abhyupaiṣyati dharmajñas Ram_2,38.15c
abhyetya ca niśācaraḥ Ram_3,53.5d
abhyetya tvaramāṇaś ca Ram_2,5.6a
amanās tena śokena Ram_2,56.3a
amanojñaṃ paraṃtapaḥ Ram_2,95.9b
amantrayata kṛtsnaś ca Ram_2,72.13a
amaropamasattvas tvaṃ Ram_2,98.44a
amarṣasphuritauṣṭhaḥ san Ram_3,49.31c
amarṣād dūragāminām Ram_3,60.48d
amarṣī kupito rāmaḥ Ram_3,26.11c
amarṣī durjayo jetā Ram_3,32.13a
amātyaprabhṛtīḥ sarvāḥ Ram_2,3.27c
amātyamadhye saṃkruddhaḥ Ram_3,32.1c
amātyamadhye saṃkruddhā Ram_3,31.1c
amātyān upadhātītān Ram_2,94.21a
amātyān gaṇavallabhān Ram_2,75.11b
amātyā balamukhyāś ca Ram_2,13.2a
amātyās tvarayanti sma Ram_2,71.25c
amātyaiś ca suhṛdbhiś ca Ram_2,104.17a
amātyaiḥ kāmavṛtto hi Ram_3,39.7a
amātyaiḥ śāstrakovidaiḥ Ram_2,94.11d
amārgeṇāgatāṃ lakṣmīṃ Ram_3,7.8c
amitasya hi dātāraṃ Ram_2,34.26c
amitradamanārthaṃ me Ram_2,20.26a
amitrabalamardanaḥ Ram_2,87.24d
amitro 'pi nirasto 'pi Ram_2,18.5c
amī rudhiradhārās tu Ram_3,23.4a
amuñcaṃ niśitaṃ bāṇam Ram_2,57.17c
amutrāpi mahābalaḥ Ram_3,47.35b
amuṃ deśaṃ maharṣiṇā Ram_3,14.2b
amṛtaṃ prārthayānasya Ram_2,22.14c
amṛtaḥ sa mahābāhuḥ Ram_2,105.17a
amṛtānayanārthaṃ vai Ram_3,33.33c
amoghaṃ bata me kṣāntaṃ Ram_2,4.41a
amoghaḥ sūryasaṃkāśo Ram_3,11.30a
amba kenātyagād rājā Ram_2,66.23a
amba pitrā niyukto 'smi Ram_2,4.35a
amba mā duḥkhitā bhūs tvaṃ Ram_2,34.30a
ambarīṣasya putro 'bhūn Ram_2,102.27a
ambarīṣo mahādyutiḥ Ram_2,102.26d
ambāyāḥ kuśalī tāto Ram_2,66.8c
ambuhīnam ivārṇavam Ram_2,60.1b
ayatnād āgataṃ rājyaṃ Ram_2,79.12c
ayantritahayadvipām Ram_2,82.21b
ayam anvagamad bhrātā Ram_2,48.14c
ayam asya raṇe rāma Ram_3,63.17c
ayam asya śarīre 'smin Ram_3,64.3a
ayam ākhyāti me bāhuḥ Ram_3,23.7c
ayam ātmabhavaḥ śoko Ram_2,58.55a
ayam ikṣvākudāyādo Ram_3,66.10a
ayam evāśramo rāma Ram_3,6.16a
ayaśo jīvaloke ca Ram_2,68.6c
ayaṃ kṛṣṇaḥ samāptāṅgaḥ Ram_2,50.18a
ayaṃ kekayarājasya Ram_2,1.2a
ayaṃ giriś citrakūṭas Ram_2,87.8a
ayaṃ dīrghāyuṣas tasya Ram_3,10.84a
ayaṃ deśaḥ samaḥ śrīmān Ram_3,14.10a
ayaṃ dharmaḥ susūkṣmeṇa Ram_3,8.2a
ayaṃ pañcavaṭīdeśaḥ Ram_3,14.2c
ayaṃ pitṛvayasyo me Ram_3,63.24a
ayaṃ pṛcchāmi vacanāt Ram_2,13.16a
ayaṃ rakṣatu māṃ rāmaḥ Ram_3,36.4a
ayaṃ vāso bhavet tāvad Ram_2,50.12c
ayaṃ sa kālaḥ samprāptaḥ Ram_3,15.4a
ayaṃ sa puruṣavyāghra Ram_2,31.3a
ayaṃ hi māṃ dīpayate samutthitas Ram_2,38.20a
ayācata naraśreṣṭhaṃ Ram_2,99.5c
ayācatārthair anvarthair Ram_3,45.9c
ayuktacāraś capalaḥ Ram_3,31.7c
ayuktacāraś capalo Ram_3,35.3c
ayuktacāraṃ durdarśam Ram_3,31.5a
ayuktacāraṃ manye tvāṃ Ram_3,31.10a
ayuktabuddhir guṇadoṣaniścaye Ram_3,31.22c
ayuktaṃ kālacoditaḥ Ram_3,38.2d
ayūyujann uṣṭrarathān kharāṃś ca Ram_2,76.30c
ayojālāni nirmathya Ram_3,33.34a
ayodhyā dṛśyate dūrāt Ram_2,65.15c
ayodhyādhipateḥ prabhoḥ Ram_2,110.49d
ayodhyā na prakāśate Ram_2,105.24b
ayodhyānilayaḥ śrutvā Ram_2,6.9c
ayodhyānilayānāṃ hi Ram_2,40.3a
ayodhyāpi bhavet tasyā Ram_2,54.11c
ayodhyā pratibhāti mā Ram_2,53.13d
ayodhyām agaman sarve Ram_2,41.33c
ayodhyām agrato dṛṣṭvā Ram_2,65.14c
ayodhyām aṭavīṃ viddhi Ram_2,35.8c
ayodhyām ita eva tvaṃ Ram_2,47.16c
ayodhyām iva parvatam Ram_2,89.15b
ayodhyām eva gacchāmi Ram_2,105.14c
ayodhyām eva nagarīṃ Ram_2,51.2c
ayodhyāyāś cyutāś ceti Ram_2,46.21c
ayodhyāyās tvam evādya Ram_2,31.23c
ayodhyāyāṃ dṛḍhavrataḥ Ram_2,107.1b
ayodhyāyāṃ dvijātayaḥ Ram_2,82.26b
ayodhyāyāṃ paraṃtapa Ram_2,95.16b
ayodhyāyāṃ purā śabdaḥ Ram_2,65.17a
ayodhyāyāṃ bale kośe Ram_2,84.7a
ayodhyāyāṃ mahāprājña Ram_2,105.12c
ayodhyāyudhināṃ vara Ram_2,47.29b
ayodhyāṃ gaccha bharata Ram_2,99.15a
ayodhyāṃ gaccha rāghava Ram_2,95.3b
ayodhyāṃ devalokaṃ vā Ram_2,46.43c
ayodhyāṃ na pravekṣyāmi Ram_2,71.18c
ayodhyāṃ parirakṣasi Ram_2,94.36d
ayodhyāṃ pālane vraja Ram_2,98.63b
ayodhyāṃ pālayiṣyati Ram_2,32.8b
ayodhyāṃ pālayiṣyati Ram_2,82.25d
ayodhyāṃ punar āgatam Ram_2,22.17b
ayodhyāṃ punar āgatam Ram_2,58.54b
ayodhyāṃ punar āgataḥ Ram_2,39.15b
ayodhyāṃ pūrayāmāsa Ram_2,6.8c
ayodhyāṃ praviśemahi Ram_2,45.22d
ayodhyāṃ bharataḥ kṣipraṃ Ram_2,106.1c
ayodhyāṃ manujarṣabha Ram_2,18.10b
ayodhyāṃ manunā rājñā Ram_2,65.13c
ayodhyāṃ mantharā tasmāt Ram_2,7.2c
ayodhyāṃ yāhi rāghava Ram_2,103.18d
ayodhyāṃ samanuprāpya Ram_2,51.4c
ayodhyāṃ saha mantribhiḥ Ram_2,105.19d
ayodhyāṃ saṃdadarśa ha Ram_2,105.23b
ayodhyeva janākīrṇā Ram_2,87.14c
ayonijāṃ hi māṃ jñātvā Ram_2,110.36a
ayomukhānāṃ śūlānām Ram_3,45.39a
araje vāsasī bibhran Ram_3,68.4c
araṇyabhūteva purī Ram_2,65.19c
araṇyavāse yad duḥkhaṃ Ram_2,39.6a
araṇyaṃ pratibhāti me Ram_3,37.16d
araṇyaṃ vicarāmīdam Ram_3,16.18c
araṇyāt punarāgatau Ram_2,38.11b
araṇye te vivatsyanti Ram_2,20.17c
aravindotpalavatīṃ Ram_3,71. 19a
arājakaṃ hi no rāṣṭraṃ Ram_2,61.7c
arājake dhanaṃ nāsti Ram_2,61.10a
ariṣṭaṃ gaccha panthānaṃ Ram_3,7.11a
arisaṃghair anādhṛṣyāṃ Ram_2,93.22c
arogaṃ sarvasiddhārtham Ram_2,22.17a
arogaṃ saha bāndhavaiḥ Ram_2,44.18b
arogā cāpi kaikeyī Ram_2,64.9c
arogā cāpi kausalyā Ram_2,64.7c
arkaraśmipratīkāśair Ram_2,93.20a
arkaṃ rundhyāṃ śarais tīkṣṇair Ram_3,47.4a
arghyaṃ copānayat kṣipraṃ Ram_2,44.13c
arcayāhūya saumitre Ram_2,29.12c
arcayitvāsanodakaiḥ Ram_3,11.23b
arcitas tāpasaiḥ siddhair Ram_2,111.16c
arcitāś caiva hṛṣṭāś ca Ram_2,44.16c
arcito vividhaiḥ kāmaiḥ Ram_2,78.17c
arthagrāhakam abravīt Ram_2,48.24d
arthadharmaparā ye ye Ram_2,100.12a
arthadharmau ca saṃgṛhya Ram_2,1.22a
arthadharmau parityajya Ram_2,47.13a
arthaśāstraviśāradam Ram_2,94.9b
arthaṃ vā yadi vā kāmaṃ Ram_3,48.8a
arthaṃ virāgāḥ paśyanti Ram_2,94.49c
arthādānāc ca dhārmeṇa Ram_2,98.32c
arthāvāptiṃ ca kevalām Ram_2,45.5d
arthāvāptiṃ ca kevalām Ram_2,80.6d
arthitvān nātha vakṣyāmas Ram_3,5.9c
arthī nānyena kenacit Ram_2,44.21b
arthī yenārthakṛtyena Ram_3,41.32a
arthenaivādya te bhartā Ram_2,7.21c
arditaṃ mama nārācair Ram_3,60.46a
arditaṃ marmabhedibhiḥ Ram_3,24.22b
arditā yūthapā mattāḥ Ram_2,87.1c
arditā yūthapā mattāḥ Ram_2,90.2c
arditāḥ sma bhṛśaṃ rāma Ram_3,9.10e
ardyamānau balīvardau Ram_2,68.22c
ardharātre daśarathaḥ Ram_2,57.3c
ardhasaptaśatās tās tu Ram_2,31.10a
ardhādhikamuhūrtena Ram_3,32.10a
arhanti kuśalā janāḥ Ram_2,73.7d
alaktarasaraktābhāv Ram_2,54.15a
alaktarasavarjitau Ram_2,54.15b
alam adya hi bhuktena Ram_2,15.7a
alambusā miśrakeśī Ram_2,85.44a
alaṃkāravidhiṃ kṛtsnaṃ Ram_2,6.5c
alaṃkāraṃ purasyaivaṃ Ram_2,6.19a
alaṃkuru ca tāvat tvaṃ Ram_2,111.11a
alaṃkṛta ivābhāti Ram_3,15.4c
alaṃkṛtam ivātmānam Ram_2,3.21c
alaṃkṛto 'yaṃ deśaś ca Ram_3,12.8a
alaṃ candrād iva prabhā Ram_2,34.24d
alaṃ te hasitenādya Ram_3,59.4c
alaṃ vārayituṃ balāt Ram_2,20.24d
alaṃ vaiklavyam ālambya Ram_3,57.13a
alaṃ vrīḍena vaidehi Ram_3,53.31c
alaṃ śokena bhadraṃ te Ram_2,70.2a
alātacakrapratimaṃ Ram_3,22.3c
alātasadṛśekṣaṇā Ram_3,17.17b
alīkaṃ mānasaṃ tv ekaṃ Ram_2,16.32a
alpaparṇā hi taravo Ram_2,111.7a
alpabuddhe harasy enāṃ Ram_3,49.19c
alpabhāgyā hi me mātā Ram_2,47.24a
alpaṃ vā yadi vā bahu Ram_2,27.14b
alpoṣṇakṣubdhasalilāṃ Ram_2,106.4a
avakāśo vivikto 'yaṃ Ram_2,48.20a
avagāhya sutīrthāṃś ca Ram_2,85.72c
avajānann ahaṃ mohād Ram_3,36.15a
avaṭe cāpi māṃ rāma Ram_3,3.23c
avaṭe ye nidhīyante Ram_3,3.24c
avatārya sumantras taṃ Ram_2,3.14a
avatīrya tu sālāgrāt Ram_2,91.14a
avatīrya rathāt tasmāt Ram_3,40.10a
avatīrya rathāt tūrṇaṃ Ram_2,107.13c
avatīrya rathāt pādau Ram_2,105.6c
avatīryodakaṃ nadīm Ram_2,77.21d
avaterur varāṅganāḥ Ram_2,70.22d
avadat putra siddhārtho Ram_2,22.16c
avadāraṇakāle tu Ram_2,71.16a
avadīrṇāṃ ca pṛthivīṃ Ram_2,63.12a
avadhyaḥ samare rāmo Ram_3,43.12a
avadhyāḥ sarvabhūtānāṃ Ram_2,72.20c
avadhyo vadhyatāṃ ko vā Ram_2,10.10a
avamucya varārhāṇi Ram_2,9.43c
avarāṇāṃ varā satī Ram_2,17.23d
avaruddhaṃ vane rāmaṃ Ram_2,109.22c
avaruhya rathād gatau Ram_2,52.7d
avaroddhuṃ samutsukam Ram_2,108.23d
avaropya ca taṃ janam Ram_2,83.18b
avaliptaś ca pāpaś ca Ram_2,108.12c
avalipte na jānāsi Ram_2,10.17a
avaśāṃ rākṣasādhipaḥ Ram_3,53.6b
avaśiṣṭāś ca ye tatra Ram_3,24.25a
avaśyaṃ tu mayā kāryaṃ Ram_3,48.26a
avaśyaṃ tu mayā tasya Ram_3,38.6a
avaśyaṃ labhate kartā Ram_3,28.8a
avaśyaṃ vinaśiṣyanti Ram_3,39.15a
avaśyaṃ vinaśiṣyanti Ram_3,46.21a
avaśyaṃ sukhaduḥkheṣu Ram_3,50.3c
avaśyāyatamonaddhā Ram_3,15.21a
avaśyāyanipātena Ram_3,15.20a
avaṣṭabdhadhanuṃ rāmaṃ Ram_3,24.1a
avaṣṭabdhaṃ ca me rāma Ram_2,4.18a
avaṣṭabhya dhanuś citraṃ Ram_3,63.2c
avasajya śilāṃ kaṇṭhe Ram_3,45.37a
avasajyāyase śūle Ram_3,2.8a
avasat tatra tāṃ rātriṃ Ram_2,41.15c
avasuptam anantaram Ram_2,50.1b
avākśirasam āsīnam Ram_2,33.16c
avākśirā dīnamanā na hṛṣṭaḥ Ram_2,65.27e
avātārayad ālambya Ram_2,95.24c
avāptaḥ sumahān vadhaḥ Ram_2,18.28d
avāpto vipulām ṛddhiṃ Ram_2,110.31c
avāpsyati nararṣabhaḥ Ram_2,8.9d
avāryamāṇaḥ praviveśa sārathiḥ Ram_2,13.28c
avicārya pitur vākyaṃ Ram_2,16.37c
avijñānān nṛpasutā Ram_2,10.35c
avijñāya pituś chandam Ram_2,110.49c
avijñāya śubhānane Ram_2,27.26b
avidūrād ayaṃ nadyā Ram_2,44.5a
avidūrād ito vanam Ram_2,108.20b
avidūre niśācaraḥ Ram_3,29.16d
avidūre sthitāṃ dṛṣṭvā Ram_2,7.4a
aviprahatam aikṣvākau Ram_3,65.2c
aviṣahyatamaṃ duḥkham Ram_2,98.45c
aviṣahyaṃ mahābalam Ram_3,27.2b
aviṣahyātapo yāvat Ram_3,7.8a
avṛkṣeṣu ca deśeṣu Ram_2,74.7a
avekṣantau vane sītāṃ Ram_3,65.1c
avekṣamāṇaḥ ko dharmaṃ Ram_2,18.6c
avekṣamāṇaḥ sasnehaṃ Ram_2,40.5a
avekṣamāṇāṃ bahuśo Ram_3,50.41a
avekṣamāṇo bahuśaś ca maithilīṃ Ram_3,43.37c
avekṣasva jagan nṛpa Ram_2,102.29d
avekṣya ratham āgatam Ram_2,53.9b
avekṣya sahasā rāmo Ram_2,40.15c
avekṣya saumitrim udagravikramaṃ Ram_3,65.31c
avekṣyārtaḥ sa sārathiḥ Ram_2,46.8b
avekṣyāvekṣya dhāvantaṃ Ram_3,42.5a
aśaktam abhiśaṃsasi Ram_2,20.7d
aśaktās tasya tolane Ram_2,110.42d
aśaktir aparikramaḥ Ram_2,57.33b
aśaknuvadbhis tair gantum Ram_3,70.21a
aśaknuvan dhārayituṃ Ram_2,93.29c
aśakyam udveṣṭum upāyadarśanān Ram_3,44.33c
aśarkarām avibhraṃśāṃ Ram_3,69.6a
aśivaṃ yātudhānānāṃ Ram_3,22.6c
aśivaṃ śoṇitodakam Ram_3,22.1b
aśīlaḥ karkaśas tīkṣṇo Ram_3,34.11a
aśubhaṃ kartum icchasi Ram_3,46.20d
aśubhaṃ bata manye 'haṃ Ram_3,55.4a
aśubhāny eva bhūyiṣṭhaṃ Ram_3,55.18a
aśūnyaṃ kāryam ekaikaṃ Ram_2,29.19c
aśokavanikāmadhye Ram_3,54.27a
aśokavanikāṃ jagmur Ram_3,54.29c
aśoka śokāpanuda Ram_3,58.17a
aśokaiḥ saptaparṇaiś ca Ram_3,71. 22c
aśobhata tadā bhūyaḥ Ram_2,72.17c
aśobhata mahāvegaḥ Ram_2,74.4c
aśobhanaṃ yo 'ham ihādya rāghavaṃ Ram_2,53.25a
aśobhetām ṛṣisamau Ram_2,46.57c
aśobhetāṃ tadāyudhe Ram_2,30.2b
aśmakuṭṭāś ca bahavaḥ Ram_3,5.2c
aśraddheyam idaṃ loke Ram_2,82.9a
aśrutiṃ vāpi gacchata Ram_2,42.23d
aśrupūrṇamukhaṃ dīnam Ram_2,52.3c
aśrupūrṇamukhīṃ dīnāṃ Ram_3,53.4a
aśrupūrṇamukho rāmo Ram_2,47.27c
aśrubhir nayanacyutaiḥ Ram_2,26.21d
aśruvegapariplutaiḥ Ram_2,53.10b
aśrūṇi parimṛdnantau Ram_2,71.25a
aśrūṇi mumucuḥ sarve Ram_2,42.2c
aśvagrīvam ariṃdama Ram_3,13.16d
aśvatthā nartakāś cāsan Ram_2,85.46c
aśvatthāḥ karṇikārāś ca Ram_3,69.3c
aśvān āruhya śīghragān Ram_2,90.15b
aśvānāṃ khādanenāham Ram_2,44.21a
aśvānāṃ pratipānaṃ ca Ram_2,44.23a
aśvināv iva mandaram Ram_2,52.8d
aśvinor iva saubhrātraṃ Ram_2,8.20c
aśvinau ca paraṃtapa Ram_3,13.15b
aṣṭakāpitṛdaivatyam Ram_2,100.13a
aṣṭabhiḥ sāyakaiḥ sūtaṃ Ram_3,26.15a
aṣṭau kanyāś ca maṅgalyāḥ Ram_2,13.11a
asakṛt praikṣata tadā Ram_2,35.32e
asakṛt saṃyuge yena Ram_3,48.23a
asaktam asinā tataḥ Ram_3,66.6b
asatas tasya tu sukhaṃ Ram_3,15.1a
asatkāraṃ ca mānada Ram_2,90.22b
asatyam api naivāhaṃ Ram_2,46.37a
asatyasaṃdhasya sataś Ram_2,101.18a
asatyaḥ sarvaloke 'smin Ram_2,34.20a
asapatnā varārohe Ram_3,17.5c
asamañja iti khyātaṃ Ram_2,32.12e
asamañjas tu putro 'bhūt Ram_2,102.20a
asamañjasya vīryavān Ram_2,102.21b
asamañjaṃ vṛṇīṣvaikam Ram_2,32.16c
asamañjo gṛhītvā tu Ram_2,32.15a
asamīkṣya samārabdhaṃ Ram_2,52.20a
asamṛddhena kāmena Ram_2,86.16a
asambhrāntaś cakāra ha Ram_3,36.14d
asahan rāghavo 'bravīt Ram_3,15.34d
asaṃkhyeyās tu rāmasya Ram_3,24.19a
asaṃkhyeyais tu bāṇaughaiḥ Ram_3,25.14c
asaṃcālyaṃ manuṣyaiś ca Ram_2,110.39a
asaṃmūḍhasya gṛdhrasya Ram_3,64.15a
asaṃvṛtām āstaraṇena medinīṃ Ram_2,9.46c
asaṃvṛtāyām āsīno Ram_2,10.31a
asaṃśayaṃ lakṣmaṇa nāsti sītā Ram_3,55.20c
asaṃśayaṃ vijānīte Ram_2,78.12c
asaṃspṛśantaṃ vasudhāṃ Ram_3,4. 5c
asāv atyantanirbhagnas Ram_2,8.16a
asito nāma jāyata Ram_2,102.14b
asinā tīkṣṇadhāreṇa Ram_2,20.27a
asinā vā sacarmaṇā Ram_2,91.2b
asibhyāṃ ca virājitām Ram_2,93.21b
asir hemavibhūṣitaḥ Ram_3,11.31d
asukhārtā sukhocitā Ram_2,17.19b
asurair vā surair vā tvaṃ Ram_3,54.8a
asṛjac ca jagat sarvaṃ Ram_2,102.3c
asevyaḥ satataṃ caiva Ram_3,60.20c
asau vasati te bhrātā Ram_2,84.21a
asau sukṛṣṇo vihagaḥ Ram_2,46.2c
asau hi rākṣasaḥ śete Ram_3,57.23a
astam abhyagamat sūryo Ram_2,11.7c
astaṃ gaccheddhi savitā Ram_3,28.23c
asti kaccit tvayā dṛṣṭā Ram_3,58.12a
asti mūlaṃ phalaṃ caiva Ram_2,78.16a
astrabrahmavinirmitam Ram_3,42.11d
astrayogyāntareṣv api Ram_2,1.17d
asthāne sambhramo yasya Ram_2,20.5c
asparśayam ahaṃ putraṃ Ram_2,58.24c
asmattyaktaṃ prapadyantāṃ Ram_2,30.20c
asmattyaktāni veśmāni Ram_2,30.18c
asmatsaṃtāpajaṃ duḥkhaṃ Ram_2,46.26c
asmadvyapekṣān saumitre Ram_2,41.17a
asmākam agrataḥ sthātuṃ Ram_3,19.14c
asmākaṃ kasyacit sthānam Ram_3,10.13e
asmākaṃ ca kule pūrvaṃ Ram_2,18.28a
asmākaṃ tāta pūrvakaiḥ Ram_2,94.34b
asmān adhigatān eṣa Ram_3,10.85c
asmān abhyavapadyeti Ram_3,9.7c
asmān vā rāṣṭravardhana Ram_2,32.16d
asmābhiś ca parityaktaṃ Ram_2,30.19c
asmāsu manasāpy eṣa Ram_2,91.3c
asminn antarhitaṃ gṛham Ram_3,10.16d
asminn araṇye bhagavann Ram_3,10.29a
asmin pañcatvam āpanne Ram_2,61.4c
asmin pravrajito rājā Ram_2,45.12a
asmin pravrājite rājā Ram_2,80.13a
asmin bhāgīrathītīre Ram_2,80.24c
asmin muhūrte saumitre Ram_3,60.44c
asmin vyālānucarite Ram_3,47.14c
asmiṃl loke paratra ca Ram_2,37.8d
asmiṃs tu puruṣavyāghra Ram_3,15.25a
asmiṃs tu sa bhavān kṛtye Ram_3,38.14e
asya devaprabhāvasya Ram_3,66.11a
asya prasādād āśaṃse Ram_2,45.5a
asya prasādād āśaṃse Ram_2,80.6a
asya māyāvido māyā- Ram_3,41.6a
asya rūpasya te yuktā Ram_3,17.7a
asyām āyattam asmākaṃ Ram_3,41.45a
asyā vāmabhujaṃ śliṣṭā Ram_2,86.22a
asyāś ca calanaṃ bhūmer Ram_3,62.9c
asyās tīre tu pūrvoktaḥ Ram_3,71. 23a
asyās tu vacanaṃ kurvan Ram_2,103.6c
asyāṃ rāme vivāsite Ram_2,106.22f
asyaivāvarajaṃ viddhi Ram_3,66.10c
asvapac chayane kasmin Ram_2,81.12c
asvastham iva kuñjaram Ram_2,52.2d
asvādhīnaṃ narādhipam Ram_3,31.5b
asvādhīnā narādhipāḥ Ram_3,31.6b
asvādhīnā narendrāṇāṃ Ram_3,31.8c
ahatvā saṃyuge ripum Ram_3,52.23d
ahatvā sāyakais tīkṣṇair Ram_3,22.21c
aham apy avilambayan Ram_2,99.16b
aham apy āgamiṣyāmi Ram_2,98.28c
aham apy etad eva tvāṃ Ram_3,10.34a
aham ākhyāsi te vatsa Ram_3,10.35c
aham āpṛcchya rāghavam Ram_2,51.8b
aham ārtatayā kaṃcid Ram_2,53.11c
aham āśīviṣopamam Ram_2,57.17d
aham āsaṃ nirākṛtā Ram_2,17.24b
aham āsādito rājā Ram_3,28.10c
aham ekas tu notsahe Ram_2,104.11b
aham eko gamiṣyāmi Ram_2,47.17a
aham eko mahīpālān Ram_2,20.24c
aham enaṃ vadhiṣyāmi Ram_3,41.45c
aham eva gamiṣyāmi Ram_2,87.25c
aham eva nivatsyāmi Ram_2,103.26c
aham evānurūpā te Ram_3,16.22c
aham evāhariṣyāmi Ram_3,4. 28a
aham evāhariṣyāmi Ram_3,6.13a
ahaṃ kilotthitā bhittvā Ram_2,110.27c
ahaṃ kiṃ cāpi vakṣyāmi Ram_2,46.36a
ahaṃ gamiṣyāmi mahāvanaṃ priye Ram_2,23.34a
ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ Ram_2,24.17a
ahaṃ ca paricāriṇī Ram_3,70.24d
ahaṃ cānugamiṣyāmi Ram_2,79.6c
ahaṃ cāpi pratijñāṃ tāṃ Ram_2,23.25a
ahaṃ cāyaṃ ca śatrughnaḥ Ram_2,95.6c
ahaṃ caikeṣuṇā hataḥ Ram_2,57.25b
ahaṃ caiva madīyāś ca Ram_2,10.11a
ahaṃ jīvitum utsahe Ram_2,38.18d
ahaṃ jñātvā naravyāghra Ram_3,4. 25a
ahaṃ tadāśāṃ chetsyāmi Ram_2,20.18a
ahaṃ tava priyaṃ manye Ram_3,43.20c
ahaṃ tasya prabhāvajño Ram_3,37.19a
ahaṃ tāvan mahārāje Ram_2,52.21a
ahaṃ tu taṃ naravyāghram Ram_2,84.17a
ahaṃ tu magnau śocāmi Ram_2,68.21c
ahaṃ tu manye tava na kṣamaṃ raṇe Ram_3,35.23a
ahaṃ tv araṇye vatsyāmi Ram_2,31.25c
ahaṃ tv araṇye vatsyāmi Ram_2,73.8c
ahaṃ tvaṣṭāram eva ca Ram_2,85.11b
ahaṃ tvānugamiṣyāmi Ram_2,21.6c
ahaṃ nideśaṃ bhavato 'nupālayan Ram_2,31.33c
ahaṃ paścād gamiṣyāmi Ram_2,95.22c
ahaṃ paśyāmi cintayan Ram_3,68.10d
ahaṃ paśyāmi lokeṣu Ram_3,53.20c
ahaṃ paśyāmi vidhvastān Ram_2,63.12c
ahaṃ pradātum icchāmi Ram_2,28.18a
ahaṃ prāyam ihāsiṣye Ram_2,18.23c
ahaṃ rāghava kaikeyyā Ram_2,31.23a
ahaṃ rāmam anuvratā Ram_3,45.29d
ahaṃ rāmam anuvratā Ram_3,45.30d
ahaṃ rāmam anuvratā Ram_3,45.31d
ahaṃ rāmaṃ saha bhrātrā Ram_3,21.4c
ahaṃ rāmo 'tha vā rājā Ram_2,63.15c
ahaṃ lakṣmaṇam abruvam Ram_2,80.2d
ahaṃ vanam idaṃ durgaṃ Ram_3,2.12c
ahaṃ vāsya raṇe mṛtyur Ram_3,26.4a
ahaṃ veleva sāgaram Ram_2,20.23d
ahaṃ śūrpaṇakhā nāma Ram_3,16.18a
ahaṃ śroṣye sapatnīnām Ram_2,17.23c
ahaṃ ślāghyas tava priyaḥ Ram_3,47.12b
ahaṃ sa rāvaṇo nāma Ram_3,45.22c
ahaṃ sarvaṃ kariṣyāmi Ram_2,28.10c
ahaṃ hi tapasogreṇa Ram_3,67.8a
ahaṃ hi puruṣavyāghrāv Ram_2,67.11a
ahaṃ hi matisācivyaṃ Ram_3,67.17a
ahaṃ hi vacanād rājñaḥ Ram_2,16.18a
ahaṃ hi sītāṃ rājyaṃ ca Ram_2,16.33a
ahaṃ hy apacitiṃ bhrātuḥ Ram_2,68.26a
ahaṃ hy apriyam uktaḥ syāṃ Ram_2,91.5c
ahaḥ śivam upasthitam Ram_2,13.18b
ahiṃsakā vītamalāś ca loke Ram_2,101.31c
aheḍamānās tvarayā sma dūtā Ram_2,62.15c
aho tama ivedaṃ syān Ram_2,61.23a
aho dhig iti niḥśvasya Ram_2,51.9c
aho dhig iti sāmarṣo Ram_2,10.31c
aho niścetano rājā Ram_2,36.6a
aho bharata siddhārtho Ram_2,95.14a
aho mahātmā rājāyam Ram_2,6.21a
ahorātrāṇi gacchanti Ram_2,98.19a
aho rūpam aho lakṣmīḥ Ram_3,41.14a
aho lakṣmaṇa garhyaṃ te Ram_3,55.16a
aho lakṣmaṇa siddhārthaḥ Ram_2,35.22a
aho vikramaśūrasya Ram_3,26.12a
aho 'smi paramaprītaḥ Ram_2,3.2a
aho 'smi vyasane magnaḥ Ram_3,56.17a
ahnā putraśataṃ jajñe Ram_3,62.8c
aṃśumān iti putro 'bhūd Ram_2,102.21a
ākarṇapūrṇair iṣubhir Ram_3,60.47a
ākarṣantaṃ vikarṣantam Ram_3,65.20a
ākāṅkṣann udayaṃ raveḥ Ram_2,5.18d
ākāṅkṣamāṇā rāmasya Ram_2,6.19c
ākārās tān ahaṃ sarvān Ram_2,65.24c
ākāśa iva nirmalaḥ Ram_2,79.8b
ākāśa iva niṣpaṅko Ram_2,31.6c
ākāśanilayāś caiva Ram_3,5.4a
ākāśaprabhavo brahmā Ram_2,102.4a
ākāśaṃ tad anākāśaṃ Ram_3,22.7c
ākāśaṃ pakṣibhir vṛtam Ram_2,95.44b
ākāśaṃ paśya lakṣmaṇa Ram_3,60.41b
ākāśe kanakaprabham Ram_3,50.16b
ākāśe rāvaṇāṅkagam Ram_3,50.17b
ākāśe hāṭakaprabham Ram_3,50.19d
ākrandamānaṃ tu vane Ram_3,43.3a
ākrandaḥ śrūyate mahān Ram_3,69.27b
ākrānto duḥkhaśailena Ram_2,79.20c
ākruśya tu mahāsvaram Ram_3,42.18b
ākrośaṃ mama mātuś ca Ram_2,98.66a
ākhyātavyam aśeṣataḥ Ram_3,47.36d
ākhyātaḥ śarabhaṅgena Ram_3,6.14c
ākhyātum upacakrame Ram_2,66.34b
ākhyātum upacakrame Ram_3,10.10d
ākhyātum upacakrame Ram_3,16.12d
ākhyātum upacakrame Ram_3,32.4d
ākhyāsi paramaṃ priyam Ram_2,7.29b
ākhyāhi varavāraṇa Ram_3,58.21d
āgacchantaṃ triśirasaṃ Ram_3,26.9a
āgacchantyāś ca vijanaṃ Ram_2,110.7a
āgataś cāpi bharataḥ Ram_2,46.25c
āgatas tvam imaṃ deśaṃ Ram_3,16.11c
āgataṃ sītayā saha Ram_2,66.31b
āgataḥ krūrakāryāyāḥ Ram_2,69.2a
āgatā tvām iyaṃ buddhiḥ Ram_2,104.16a
āgatā brūhi tattvataḥ Ram_3,16.16d
āgatāṃ tāṃ ca rākṣasīm Ram_3,19.3b
āgatāḥ sma yathoddiṣṭam Ram_3,14.2a
āgatāḥ smāśramapadaṃ Ram_3,10.92a
āgateṣu ca dāreṣu Ram_2,31.11a
āgato 'pāsya maithilīm Ram_3,57.2b
āgato 'haṃ yadṛcchayā Ram_3,5.20b
āgantavyaṃ ca te dṛṣṭvā Ram_3,7.16c
āgamās te śivāḥ santu Ram_2,22.9a
āgamiṣyati te bhartā Ram_3,43.14c
āgamiṣyati te rāmaḥ Ram_3,70.11c
āgamiṣyati me bhartā Ram_3,45.19c
āgamiṣyati vaidehīṃ Ram_2,48.22c
āgamya prāñjaliḥ kāle Ram_2,83.4c
āgamya bharataṃ prahvo Ram_2,78.14c
āgur viṃśatisāhasrā Ram_2,85.40c
āgur viṃśatisāhasrā Ram_2,85.42c
āgur viṃśatisāhasrāḥ Ram_2,85.41c
āgneyaṃ śalyakartanam Ram_2,65.2d
āghrāya rāmas taṃ mūrdhni Ram_2,94.1a
ācakṣva katamo mārgaḥ Ram_2,86.8c
ācacakṣe 'ñjaliṃ kṛtvā Ram_2,34.13c
ācacakṣe tv ahaṃ tasmai Ram_2,58.10c
ācacakṣe 'tha kubjāyai Ram_2,7.6c
ācacakṣe 'tha dūṣaṇaḥ Ram_3,21.13d
ācacakṣe 'tha sadbhāvaṃ Ram_2,80.1a
ācacakṣe dvijas tasmai Ram_3,13.5c
ācaret tvadvidho janaḥ Ram_2,97.16d
ācaṣṭa bharataḥ sarvaṃ Ram_2,66.7c
ācāryaś caiva kākutstha Ram_2,103.2c
ācāryas taittirīyāṇām Ram_2,29.13c
ācchidya putre niryāte Ram_2,51.18c
ājagāma janasthānaṃ Ram_3,55.10e
ājagāma janasthānaṃ Ram_3,56.18c
ājagāma tataḥ pampāṃ Ram_3,71. 10c
ājagāma tadāśramam Ram_3,36.13d
ājagāma nadī divyā Ram_2,85.28c
ājagāma puraṃdaraḥ Ram_3,29.30d
ājagāma purāṇavit Ram_2,13.17b
ājagāma mahābalaḥ Ram_3,33.28f
ājagāma yadṛcchayā Ram_3,16.4d
ājagmus tāni sarvāṇi Ram_2,85.20c
ājagmuḥ sahitāḥ sarve Ram_3,37.12c
ājaghāna raṇe rāmaṃ Ram_3,27.10c
ājahāra tataś cakre Ram_2,50.14c
ājahāra śriyaṃ dīptāṃ Ram_3,11.32c
ājahārāmṛtaṃ tataḥ Ram_3,33.34d
ājahrus te mahābhāgāḥ Ram_3,1.15c
ājair vaikhānasair māṣair Ram_3,33.15c
ājaiś cāpi ca vārāhair Ram_2,85.62a
ājñaptaḥ paramarṣiṇā Ram_2,85.9b
ājñapto rājavad vākyaṃ Ram_3,39.1a
ājñātaṃ yan mayā tasya Ram_2,103.11c
ājñāpayitum arhasi Ram_3,11.8d
ājñāpitaḥ saṃparipūrṇakāmaḥ Ram_2,76.29b
ājñāpya tu mahārājo Ram_2,10.1a
ājñāpyātha yathājñapti Ram_2,74.14a
ājñāpyo 'haṃ tapasvinām Ram_3,5.19f
āñjanīḥ kaṅkatān kūrcāṃś Ram_2,85.71a
ātapatraṃ ca pāṇḍuram Ram_2,13.9b
ātapaḥ śobhate kṣitau Ram_3,15.19d
ātasthatur diśaṃ gṛhya Ram_3,70.1c
ātithyasya kriyāhetor Ram_2,85.10c
ātithyaṃ kartum icchāmi Ram_2,85.11c
ātithyena nyamantrayat Ram_2,85.1d
ātithye śaṃsa me 'nagha Ram_2,86.3d
ātmakāmā sadā caṇḍī Ram_2,64.9a
ātmanaś ca parākramam Ram_3,62.19b
ātmanaś ca balaṃ jñātvā Ram_3,35.22c
ātmanaś cāpanayanaṃ Ram_3,55.10c
ātmanā katham ātmānam Ram_3,28.16c
ātmano jīvitenāpi Ram_2,10.12a
ātmano nāvabudhyante Ram_2,98.23c
ātmano rākṣasānāṃ ca Ram_3,54.17c
ātmavadbhir vigṛhya tvaṃ Ram_3,31.7a
ātmasaṃpūjanīḥ śṛṇvan Ram_2,15.9c
ātmasaṃbhāvitaṃ naram Ram_3,31.15b
ātmasthaṃ kuru śāsanam Ram_2,18.8d
ātmā te sahalakṣmaṇaḥ Ram_2,69.32b
ātmā duścaritaiḥ prāṇān Ram_3,21.3c
ātmādhikārā vividhāś ca vācaḥ Ram_2,14.24c
ātmānam anuśoca tvaṃ Ram_2,98.20a
ātmānam abhiṣecaya Ram_2,100.8b
ātmānam abhiṣecaye Ram_2,47.26d
ātmānam urvyām abhiṣecayasva Ram_2,66.45d
ātmānaṃ ca naraśreṣṭha Ram_2,16.23c
ātmānaṃ ca hataṃ viddhi Ram_3,39.18c
ātmānaṃ tv abhyanujñātam Ram_2,46.8a
ātmānaṃ nātivartes tvaṃ Ram_2,103.7c
ātmānaṃ nāvabudhyase Ram_2,8.2d
ātmānaṃ niyamais tais taiḥ Ram_3,8.27a
ātmānaṃ pṛcchate brūtaṃ Ram_3,3.1c
ātmānaṃ buddhivaiklavyāt Ram_3,53.1c
ātmānaṃ svajanaṃ rāṣṭraṃ Ram_3,35.7c
ātmā sukhe niyoktavyaḥ Ram_2,98.30c
ādatte rākṣasādhamaḥ Ram_3,66.4b
ādadū rakṣasāṃ prāṇān Ram_3,24.17c
ādarśatalasaṃsthitam Ram_2,3.21d
ādāya medhyaṃ tvaritaṃ bubhukṣitau Ram_2,46.79c
ādāya śatrughnam apetaśatrur Ram_2,64.24c
ādāyātmavibhūṣaṇam Ram_3,42.2b
ādāsye jīvitāntakaiḥ Ram_3,18.5b
āditaḥ śṛṇu rāghava Ram_3,13.6d
ādityacandrau grahaṇam Ram_3,62.10c
ādityam iva raśmibhiḥ Ram_2,31.5d
ādityam upatiṣṭhante Ram_2,89.7a
ādityavimalau cobhau Ram_2,28.13c
ādityasya prabhā yathā Ram_3,45.32d
ādityasyodaye tataḥ Ram_2,61.1b
ādityā vasavo rudrā Ram_3,13.15a
ādīptān iva vaidehi Ram_2,50.6a
ādeśo vanavāsasya Ram_2,26.8a
ādvāram anuvavrāja Ram_2,14.17c
ānamya mūrdhni cāghrāya Ram_2,22.16a
ānayad yamasādanam Ram_3,67.11b
ānayadhvaṃ vaśaṃ sarvā Ram_3,54.28c
ānayiṣyāmi cet sītām Ram_3,39.19a
ānayiṣyāmi vikramya Ram_3,34.13c
ānayiṣyāmi vaidehīṃ Ram_3,38.17c
ānayiṣyāmy ahaṃ jyeṣṭhaṃ Ram_2,73.9c
ānayeṅgudīpiṇyākaṃ Ram_2,95.21a
ānayed āśu rāghavam Ram_2,13.21b
ānayainam iti kṣipraṃ Ram_3,38.16c
ānayainaṃ mahābāho Ram_3,41.9c
ānarcāyatalocanā Ram_2,22.12d
ānāyayitum akliṣṭaṃ Ram_2,12.13c
ānāyayitvā tanayaṃ Ram_2,68.27a
āninyuḥ snānaśikṣājñā Ram_2,59.3c
ānītas tvam imaṃ deśam Ram_3,29.31a
ānīyatām itaḥ senety Ram_2,85.9a
ānupūrvyāc ca dharmajñaḥ Ram_2,84.6c
ānupūrvyān niṣeduś ca Ram_2,85.37a
ānṛśaṃsyam anukrośaḥ Ram_2,30.12a
ānetum icchāmi hi taṃ vanasthaṃ Ram_2,76.28c
ānetuṃ bhrātarau vīrau Ram_2,62.3c
āneṣyati parākramya Ram_3,47.35c
āneṣyāmi tu vai rāmaṃ Ram_2,73.11c
āpagāś ca mahānūpāḥ Ram_2,42.9c
āpagāḥ kṛtapuṇyās tāḥ Ram_2,42.8a
ā pañcamāyāḥ kakṣyāyā Ram_2,29.22c
āpatantaṃ nirīkṣya vai Ram_3,42.3b
āpatantīṃ mahābalaḥ Ram_3,17.18b
āpatsu na prakampante Ram_3,63.8a
āpadaṃ śaṅkamānena Ram_3,23.10c
āpibeyaṃ samudraṃ ca Ram_3,47.3c
āpītavarṇavadanaṃ Ram_2,70.4c
āpṛcchāmaḥ prayāsyāmo Ram_3,7.5c
āpṛcchetāṃ naravyāghrau Ram_2,111.17c
āpṛcche tvāṃ mahārāja Ram_2,31.19a
āpṛcche 'haṃ mahārājaṃ Ram_2,64.11c
āpṛcchya pitaraṃ śūro Ram_2,1.4a
āptayajñaharaṃ krūraṃ Ram_3,30.20a
ābadhya ca kalāpau dvau Ram_3,42.2c
ābadhya ca śubhe tūṇī Ram_3,7.19a
ābandhiṣye 'thavā tyakṣye Ram_3,43.33c
ābabhau mattasāraṅgas Ram_2,57.13c
ābhiṣecanikaṃ caiva Ram_2,73.10a
ābhiṣecanikaṃ bhāṇḍaṃ Ram_2,16.57a
ābhiṣecanikaṃ bhāṇḍaṃ Ram_2,73.6a
ābhiṣecanikaṃ sarvam Ram_2,73.4a
ābhiṣecanikīṃ kriyām Ram_2,19.21f
ābhyāṃ tu sahito rājan Ram_2,99.16c
āmantrayata rāghavaḥ Ram_3,10.69d
āmantrayati viprān sa Ram_3,10.54c
āmantrayitum ārebhe Ram_2,105.18c
āmantraye janasthānaṃ Ram_3,47.29a
āmantraye tvāṃ gacchāmi Ram_3,10.70c
āmantraye 'haṃ bhagavan Ram_2,86.7a
āmantrya bharataḥ sainyaṃ Ram_2,86.29c
āmantrya vasudhādhipaḥ Ram_2,2.1b
āmantrya sa munīn sarvān Ram_3,2.1c
āmalakyo babhūvuś ca Ram_2,85.27c
āmuktamaṇikuṇḍalam Ram_2,53.22b
āmrajambvasanair lodhraiḥ Ram_2,88.8a
āyakarmaṇy upāyajñaḥ Ram_2,1.21a
āyatair vimalair netrair Ram_2,53.10a
āyasaṃ hṛdayaṃ nūnaṃ Ram_2,35.20a
āyasaiḥ kaṇṭakaiś citām Ram_3,51.19d
āyasaiḥ śaṅkubhis tīkṣṇaiḥ Ram_3,25.5c
āyas te vipulaḥ kaccit Ram_2,94.45a
āyāsaṃ hi vineṣyantaḥ Ram_2,63.3c
āyudhaṃ kiṃ ca rāmasya Ram_3,32.3a
āyudhaṃ cāham ālabhe Ram_3,26.3b
āyus te hīyate yasya Ram_2,98.20c
āyūṃṣi kṣapayanty āśu Ram_2,98.19c
āraṇyaiś ca mahāvṛkṣaiḥ Ram_3,1.5a
ārambhe karmaṇāṃ phalam Ram_2,57.5b
ārādhayati dharmajñaḥ Ram_2,54.6c
ārādhayiṣyāmy atrāham Ram_3,10.86a
ārādhitā hi śīlena Ram_2,23.32a
ārāmodyānasampannāṃ Ram_2,45.21a
ārāmodyānasampūrṇāṃ Ram_2,80.21a
āruroha tayā saha Ram_3,53.9d
āruroha divaṃ kṣipraṃ Ram_2,58.42c
āruroha naravyāghro Ram_2,95.32c
āruroha nṛpaṃ draṣṭuṃ Ram_2,3.15c
āruroha yadṛcchayā Ram_2,7.1d
āruroha rathaṃ kharaḥ Ram_3,21.16d
āruroha rathaṃ śrīmāñ Ram_2,107.8c
āruroha rathaṃ hṛṣṭaḥ Ram_2,105.1c
āruroha rathottamam Ram_2,14.18d
āruroha varārohā Ram_2,35.12c
ārurohātmavāṃs tataḥ Ram_2,46.63d
āruhya tasmāt prāsādān Ram_2,30.4c
āruhyatām ayaṃ śīghraṃ Ram_3,40.6a
āruhya tu rathaṃ śīghraṃ Ram_2,107.9a
āruhya yayatuḥ śīghraṃ Ram_3,40.7c
ārogyam aviśeṣeṇa Ram_2,52.13c
ārogyaṃ brūhi kausalyām Ram_2,46.24a
āropya patageśvaram Ram_3,64.31b
āropya maithilīṃ pūrvam Ram_2,46.63c
āroha tvaṃ naravyāghra Ram_2,46.62a
ārohe vinaye caiva Ram_2,1.23a
ārtanādo hi yaḥ paurair Ram_2,46.35a
ārtavāny upabhuñjānā Ram_2,27.15c
ārtaśabdaṃ mahīpatiḥ Ram_2,36.8b
ārtaśabdo hi saṃjajñe Ram_2,36.1c
ārtasvaraparimlānā Ram_2,53.12c
ārtasvaraṃ tu taṃ bhartur Ram_3,43.1a
ārtaḥ strījanasaṃvṛtaḥ Ram_2,31.13d
ārtānām abhirakṣaṇam Ram_3,8.22d
ārtānāṃ karuṇaṃ kāle Ram_2,70.21c
ārtā mumucur aśrūṇi Ram_2,96.14c
ārtāḥ prajā naravyāghra Ram_3,62.6c
ārto 'smi mama cārtasya Ram_3,34.1c
ārdraṃ ca māṃsaṃ śuṣkaṃ ca Ram_2,78.16c
āryakas te sukuśalī Ram_2,66.6a
āryaputra pitā mātā Ram_2,24.2a
āryaputrābhirāmo 'sau Ram_3,41.9a
āryaputrāḥ kariṣyanti Ram_2,20.20c
āryabuddhes tapasvinaḥ Ram_2,100.2d
āryamārgaṃ prapannasya Ram_2,107.6c
āryasya tvaṃ viśālākṣi Ram_3,17.10c
āryaṃ tātaḥ parityajya Ram_2,97.5a
āryaṃ drakṣyāmi saṃhṛṣṭo Ram_2,93.12c
āryaṃ paramadharmajñam Ram_2,103.25c
āryaṃ pratyupavekṣyāmi Ram_2,103.13c
āryaṃ sarvātmanāśritaḥ Ram_3,15.30d
āryā ca dharmaniratā Ram_2,64.7a
āryāṇāṃ viśatāṃ tadā Ram_2,76.2b
āryā yad anuśāsti mām Ram_2,34.23b
ārye kasmād ajānantaṃ Ram_2,69.13a
ārye kim abravīd rājā Ram_2,66.28a
ārye kim avamanyeyaṃ Ram_2,34.27c
āryeṇeva parikruṣṭaṃ Ram_3,57.7a
āryety evābhisaṃkruśya Ram_2,93.38c
ārye yad rāghavo vanam Ram_2,18.2b
āryo hvayati vo rājā Ram_2,31.8c
ārṣo 'yaṃ daivanisyando Ram_3,53.32a
ālasyaṃ pañcavṛttitām Ram_2,94.56d
āliṅgantīṃ mahādrumān Ram_3,50.7b
ālīnanaravāraṇām Ram_2,106.2b
ālokam api rāmasya Ram_2,41.30c
ālokya tu mahāprājñaḥ Ram_2,31.2a
āvayor vijayaṃ yuddhe Ram_3,65.11c
āvasaty ālaye ciram Ram_3,48.11d
āvāritaniśākaram Ram_3,60.42b
āvāsamātraṃ kākutstha Ram_2,100.6c
āvāsam ādīpayatāṃ Ram_2,83.15a
āvāsayanto gandhena Ram_2,95.41c
āvāsaṃ tv aham icchāmi Ram_3,4. 28c
āvāsaṃ tv aham icchāmi Ram_3,6.13c
āvāsāḥ kiṃnarāṇāṃ ca Ram_3,63.6c
āvāṃ hantuṃ samabhyeti Ram_2,90.13c
āvidhya daṇḍaṃ cikṣepa Ram_2,29.25c
āviveśa viṣādajam Ram_3,42.20b
āviveśopasargas taṃ Ram_2,57.2c
āvṛtaṃ paśya saumitre Ram_3,60.25c
āvṛtaṃ vadanaṃ valgu Ram_2,23.9c
āvṛtaṃ sarvato durgaṃ Ram_3,65.3c
āvedayanti daivajñāḥ Ram_2,4.18c
āśayā yadi māṃ rāmaḥ Ram_2,53.3c
āśaṃsate janaḥ sarvo Ram_2,2.30c
āśaṃsante mahāprājña Ram_2,94.55c
āśaṃse tvatkṛtenāhaṃ Ram_2,46.41c
āśaṃse svāśitā senā Ram_2,78.17a
āśirbhir guṇayuktābhir Ram_2,13.17c
āśīrvādān bahūñ śṛṇvan Ram_2,15.4a
āśīviṣa ivāṅkena Ram_2,7.23c
āśīviṣasya vadanād Ram_3,45.34c
āścaryabhūtaṃ bhavati Ram_3,41.15c
āścaryabhūtān dadṛśuḥ Ram_3,1.13c
āścaryam iti tasyaitad Ram_3,10.19a
āśramadvāram āgamya Ram_3,40.23c
āśramasthānam atulaṃ Ram_3,69.21c
āśramasthānam uttamam Ram_2,48.23b
āśramasthena sītayā Ram_3,41.47d
āśramaṃ ca mahātmanaḥ Ram_3,1.16b
āśramaṃ tam ahaṃ prāpya Ram_2,58.2c
āśramaṃ tam upāgamya Ram_3,16.2a
āśramaṃ tasya dharmajña Ram_2,86.8a
āśramaṃ tv ṛṣivirahitaṃ prabhuḥ Ram_2,108.26a
āśramaṃ pratiyāte tu Ram_3,23.1a
āśramaṃ bhaṭarūpadhṛk Ram_3,8.14d
āśramaṃ yatra sa munir Ram_2,105.5c
āśramaṃ śarabhaṅgasya Ram_3,4. 3a
āśramaṃ saha sītayā Ram_3,14.24b
āśramaṃ hy avalokayan Ram_3,11.16d
āśramaḥ katarasmin no Ram_3,14.3c
āśramāt tu tatas tasmān Ram_3,71. 10a
āśramāt sahito mayā Ram_3,39.19b
āśramād apavāhitaḥ Ram_3,57.23d
āśramād abhinirgataḥ Ram_3,57.18d
āśramād abhiniṣkrāntam Ram_2,86.4c
āśramān prajihāsavaḥ Ram_2,108.18b
āśrame tasya rāmasya Ram_3,34.17c
āśrame tāta vartase Ram_2,108.13b
āśrameṣūṭajāṃs tathā Ram_2,85.8b
āśramo dṛśyate tasya Ram_3,10.77c
āśramo nātidūrastho Ram_3,10.76c
āśramo 'yaṃ tvayākrāntaḥ Ram_3,6.8c
āśvāsayata lakṣmaṇaḥ Ram_2,47.28d
āśvāsayantaṃ bharataṃ Ram_2,100.1a
āśvāsayāmāsa na caiva bhartus Ram_3,43.36c
āśvāsayitvā ca camūṃ mahātmā Ram_2,83.22a
āśvāsya ca muhūrtaṃ tu Ram_2,58.40c
āsanaṃ punar abravīt Ram_2,4.11d
āsanaṃ pūjayāmāsa Ram_2,85.36a
āsanāni yathānyāyam Ram_2,76.2a
āsasāda kharo rāmaṃ Ram_3,27.3c
āsasāda purāṇavit Ram_2,14.1d
āsasāda mahākāyaṃ Ram_3,13.1c
āsasāda mahābāhuḥ Ram_2,44.1c
āsasāda mahāmunim Ram_3,41.40b
āsasāda raṇe rāmaṃ Ram_3,27.13c
āsādayaṃ tadā rāmaṃ Ram_3,37.7c
āsādayitum arhati Ram_2,98.45d
āsādya jagatīpatiḥ Ram_2,95.33b
āsādya taṃ jīvitasaṃśayas te Ram_3,38.21a
āsādya rāmaḥ saumitriṃ Ram_2,19.2a
āsāṃ rāma sapatnīnāṃ Ram_2,21.16a
āsitaṃ śayitaṃ bhuktaṃ Ram_2,52.9e
āsīt kruddhas tu kākutstho Ram_3,42.8c
āsīt pāṇḍuramaṇḍalaḥ Ram_3,50.36d
āsīd ayodhyā nagarī Ram_2,5.17c
āsīd daśaratho nāma Ram_3,16.13a
āsīnas tv eva bharataḥ Ram_2,103.19a
āsīnaṃ sūryasaṃkāśe Ram_3,30.5a
āsīnaḥ saha sītayā Ram_3,16.3b
āsīnāṃ parṇaśālāyāṃ Ram_3,44.11c
āsṛṣṭe raghunandana Ram_3,12.5b
āsedatus tatas tatra Ram_3,65.15a
āsedur mṛgapakṣiṇaḥ Ram_3,55.11b
āstīrṇā vasudhā kṛtsnā Ram_3,25.20c
āstīrya svayam ārjitaiḥ Ram_2,47.4d
āste vīrāsane rataḥ Ram_2,93.14b
āste sītāṃ yathāsukham Ram_3,63.11d
āsthātuṃ kāpathaṃ duḥkhaṃ Ram_2,100.7c
āsthāya nāvaṃ rāmas tu Ram_2,46.65c
āsthāya prayayau śrīmān Ram_2,86.34c
āsthāya syandanottamam Ram_2,77.1b
āsthāsye mṛtyukāraṇāt Ram_2,26.19d
āsthitaḥ sahalakṣmaṇaḥ Ram_2,46.58b
āsyatām iti so 'bravīt Ram_3,11.23d
āsyāt susrāva rudhiraṃ Ram_3,64.15c
āsyenorasi dīptena Ram_3,66.12c
āsrapātāvilekṣaṇāḥ Ram_3,50.39b
āhataṃ tv aśmavṛṣṭibhiḥ Ram_3,32.8d
āhatāṅgaṃ samastaiś ca Ram_3,30.10c
āha duḥkhābhisaṃtaptā Ram_2,23.7c
āha yuktikarair vākyair Ram_2,101.23c
āhariṣyāmi te nityaṃ Ram_2,28.9a
āhartā dharmaniścayaḥ Ram_2,94.4d
āhāraś ca tapodhane Ram_3,70.8b
āhārārthaṃ tu saṃdiṣṭau Ram_3,66.2c
āhārārthaṃ patatriṇām Ram_2,111.4b
āhāre vā vihāre vā Ram_2,36.12c
āhitāgneś ca yā gatiḥ Ram_3,64.29b
āhur dharmajña dharmajñās Ram_2,98.58c
āhuḥ satyaṃ hi paramaṃ Ram_2,12.3a
āhṛtānām itas tataḥ Ram_3,45.24b
āhosvid amba jyeṣṭhāyāḥ Ram_2,66.13c
āhvaye devagandharvān Ram_2,85.14a
āhvaye viśvakarmāṇam Ram_2,85.11a
āhvaye saparicchadāḥ Ram_2,85.15f
ikṣukāṇḍarasopamam Ram_2,85.13d
ikṣūṃś ca madhujālāṃś ca Ram_2,85.52c
ikṣvākukulanandanam Ram_2,77.3d
ikṣvākukulanandanaḥ Ram_2,6.21b
ikṣvākukulanandanaḥ Ram_2,52.16b
ikṣvākukulam ātmanaḥ Ram_3,3.2d
ikṣvākugurum āmantrya Ram_2,28.15c
ikṣvākupuravāsinaḥ Ram_2,41.20b
ikṣvākubhyo hi sarvebhyo Ram_2,2.19c
ikṣvākuvarayodhānāṃ Ram_2,85.52e
ikṣvākuvṛṣabhāvekṣya Ram_3,62.19c
ikṣvākus tu manoḥ sutaḥ Ram_2,102.5d
ikṣvākūṇām ahaṃ loke Ram_2,76.13c
ikṣvākūṇām ihādyaiva Ram_2,61.7a
ikṣvākūṇām upādhyāyo Ram_2,94.5c
ikṣvākūṇāṃ kule jātaḥ Ram_3,54.4a
ikṣvākūṇāṃ tvayā tulyaṃ Ram_2,46.15a
ikṣvākūṇāṃ yathā rājye Ram_2,13.12a
ikṣvākūṇāṃ hi sarveṣāṃ Ram_2,102.30a
ikṣvākos tu sutaḥ śrīmān Ram_2,102.7a
iṅgudīkṣodam ṛddhimān Ram_2,96.11d
iṅgudīmūlam āgamya Ram_2,82.1c
icchanti tvāṃ vinaśyantam Ram_3,39.4c
icchasi tvaṃ vinaśyantaṃ Ram_3,43.6c
icchasi prasabhaṃ hartuṃ Ram_3,35.14c
icchāmi śrotum ātmanaḥ Ram_2,66.28d
icchāmi saritaḥ śailān Ram_2,24.13a
icchāmy aham upāsitum Ram_3,41.19d
icchej jīvitum anyatra Ram_2,60.5c
iccheyaṃ sukhinī draṣṭuṃ Ram_2,24.14c
itaraḥ kaḥ sahiṣyati Ram_3,62.5d
itaś cetarataś cainaṃ Ram_2,98.15c
itas te divam ārūḍhā Ram_3,70.10c
itaḥ sumitre putras te Ram_2,96.5a
iti kartavyam ity eva Ram_3,33.3a
iti cintāparaḥ sūtas Ram_2,51.6e
iti jānan parāṃ prītiṃ Ram_2,27.17c
iti tadvacanaṃ śrutvā Ram_2,2.16a
iti tasya bruvāṇasya Ram_3,21.13a
iti tasya bruvāṇasya Ram_3,66.9a
iti tasyāṃ bruvāṇāyāṃ Ram_3,18.17a
iti tāv abravīc ca saḥ Ram_3,69.35b
iti tena vayaṃ rājann Ram_2,81.16c
iti teṣu bruvāṇeṣu Ram_2,13.15a
iti tau puruṣavyāghrau Ram_2,49.8a
iti tvaritam agre sa Ram_2,93.2c
iti devī maheṣvāsaṃ Ram_2,10.25a
iti dhyātvā muhūrtaṃ tu Ram_3,45.2c
iti naḥ puruṣavyāghraḥ Ram_2,2.27c
iti nāga ivāraṇye Ram_2,68.28a
iti panthānam āvedya Ram_2,49.6e
iti pādātayodhāś ca Ram_2,85.56a
iti pṛṣṭas tu bharataṃ Ram_2,86.9a
iti pṛṣṭā yathātattvaṃ Ram_2,66.29a
iti paurastriyo bhartṝn Ram_2,42.15c
iti pratisamādiṣṭā Ram_3,18.21a
iti pratisamādiṣṭā Ram_3,54.29a
iti pratyarcya tān rājā Ram_2,3.3a
iti praśastā vaidehī Ram_3,44.31a
iti praśasyamānā sā Ram_2,9.40a
iti bruvati kākutsthe Ram_3,2.20a
iti bruvati rāme tu Ram_2,20.1a
iti bruvantaṃ muditāḥ Ram_2,2.13a
iti bruvantaṃ rājānam Ram_2,37.23c
iti bruvann ātmasamaṃ Ram_2,46.13a
iti bruvāṇaṃ taṃ rāmaṃ Ram_3,71. 9a
iti bruvāṇāṃ kaikeyīṃ Ram_3,45.9a
iti bruvāṇāṃ vaidehīṃ Ram_3,43.9a
iti bruvāṇo dṛḍhasatyavikramo Ram_3,65.31a
iti bhrātur vacaḥ śrutvā Ram_3,18.10a
iti mālyaiḥ suragaṇān Ram_2,22.12a
iti māṃ cābhyabhāṣata Ram_2,58.22b
iti rājā daśarathaḥ Ram_2,13.21c
iti rājño vacaḥ śrutvā Ram_2,12.17a
iti rāmas tam abravīt Ram_2,35.34d
iti rāmasya sa muniḥ Ram_3,10.33a
iti rāmāsthitaṃ mayā Ram_2,17.22d
iti rāmeṇa nagaraṃ Ram_2,51.12c
iti rāmeṇa sā proktā Ram_3,17.6a
iti rāmo muneḥ śrutvā Ram_3,10.42a
iti rāmo vanaṃ gataḥ Ram_2,46.51d
iti lakṣmaṇam ākruśya Ram_3,43.35a
iti lokasamākruṣṭaḥ Ram_2,93.16a
iti vajrī tam āmantrya Ram_3,4. 20a
iti vilapati pārthive pranaṣṭe Ram_2,53.26a
iti vai vyājahāra ha Ram_3,58.2d
iti vaiśravaṇo rājā Ram_3,3.20c
iti sambhāṣamāṇe tu Ram_2,72.5a
iti sarvāṇi bhūtāni Ram_3,50.38a
iti sarvā mahiṣyas tā Ram_2,36.7a
iti saṃcintya dharmātmā Ram_3,42.19c
iti saṃcintya rāghavaḥ Ram_2,109.4b
iti saṃvadator evam Ram_2,83.4a
iti sā lakṣmaṇenoktā Ram_3,17.13a
iti sā śokasaṃtaptā Ram_2,27.21a
iti siddhās tadābruvan Ram_3,52.10d
iti sītāñjaliṃ kṛtvā Ram_2,49.13c
iti sītāṃ varārohāṃ Ram_3,56.18a
iti sūtavacaḥ śrutvā Ram_2,4.8a
iti sūto narendreṇa Ram_2,52.10a
iti sūto matiṃ kṛtvā Ram_2,12.23a
iti svadoṣān parikīrtitāṃs tayā Ram_3,31.23a
iti hovāca lakṣmaṇam Ram_2,47.1d
itīva cāśrupratipūrṇalocanā Ram_2,22.19a
itīva tad vākyam aduṣṭabhāvā Ram_3,45.44a
itīva tasyāryajanasya tattvato Ram_2,96.28c
itīva taiḥ prāñjalibhis tapasvibhir Ram_2,111.20a
itīva rājā vilapan mahāyaśāḥ Ram_2,53.25c
itīva rāmo bahusaṃgataṃ vacaḥ Ram_2,89.19a
itīva vadataḥ kṛcchrād Ram_2,57.38a
itīva vilapantīṃ tāṃ Ram_2,23.18a
itīva vilapan rāmaḥ Ram_3,59.11a
ito gacchata satvarāḥ Ram_3,52.19b
ito gacchāmi satvaraḥ Ram_2,16.37b
ito gatvādya rāghava Ram_3,68.13b
ito janapadāt param Ram_2,34.10d
ito dviyojane tāta Ram_3,12.13a
ito vasati dharmātmā Ram_3,3.22a
ity amātyā mahārājam Ram_2,35.37c
ity ayaṃ prasṛto janaḥ Ram_2,100.13b
ity ahaṃ kṛtasaṃkalpo Ram_2,66.21c
ity uktavantaṃ rāmas taṃ Ram_2,108.23a
ity uktas tad vanaṃ sarvaṃ Ram_3,63.8c
ity uktas tena vipreṇa Ram_2,110.45e
ity uktasya yathānyāyaṃ Ram_3,49.1a
ity uktaḥ kekayīputraḥ Ram_2,97.4a
ity uktaḥ paruṣaṃ vākyaṃ Ram_3,43.25a
ity uktaḥ sa hi rāmeṇa Ram_2,29.10a
ity uktaḥ so 'bhyanujñātaḥ Ram_2,4.28a
ity uktā rākṣasendreṇa Ram_3,32.4a
ity ukto lakṣmaṇas tasyāḥ Ram_3,17.21a
ity uktvā caraṇau muneḥ Ram_3,7.9b
ity uktvā tu mahātejā Ram_2,79.3a
ity uktvā durlabhān prāṇān Ram_3,64.16c
ity uktvā duḥkhitaṃ sarvaṃ Ram_2,29.20a
ity uktvā naraśārdūlo Ram_2,86.26a
ity uktvāntaḥpuradvāram Ram_2,13.17a
ity uktvā nyapatad bhrātuḥ Ram_2,104.14a
ity uktvā paramakruddhas Ram_3,28.25a
ity uktvā paruṣaṃ vākyaṃ Ram_3,54.23a
ity uktvābhyapatad gṛdhraṃ Ram_3,63.12a
ity uktvā mṛgaśāvākṣīm Ram_3,17.17a
ity uktvā maithilīṃ vākyaṃ Ram_3,47.15a
ity uktvā lakṣmaṇaṃ rāmo Ram_2,4.45a
ity uktvā vacanaṃ sūtaṃ Ram_2,46.55a
ity uktvā sa tadā rāmam Ram_2,5.10a
ity uktvopāyanaṃ gṛhya Ram_2,78.9a
ity uvāca drutaṃ vacaḥ Ram_3,45.11d
ity uvāca dhṛtavrataḥ Ram_2,72.9d
ity uvāca punar vākyaṃ Ram_3,71. 25c
ity uvāca purohitaḥ Ram_2,5.7d
ity uvāca vacaḥ krūraṃ Ram_2,57.28c
ity ūcuḥ saṃgatā vacaḥ Ram_2,104.4d
ity evam atyajad rājā Ram_2,32.20a
ity evam abravīd bhrātrā Ram_2,83.3c
ity evam uktaḥ kākutsthaḥ Ram_3,16.25a
ity evam uktaḥ sa munī Ram_3,36.7a
ity evam uktā durdharṣā Ram_3,20.6a
ity evam ukto dharmātmā Ram_3,36.5a
ity evam ukto mātredaṃ Ram_2,4.42a
ity evam uktvā bahuśo Ram_3,63.25a
ity evam uktvā bharataḥ Ram_2,65.26a
ity evam uktvā bharato mahātmā Ram_2,67.15a
ity evam uktvā vacanaṃ mahātmā Ram_3,9.21a
ity evam uktvā sa munis Ram_3,36.9a
ity evam uktvā saṃrabdhā Ram_3,19.16a
ity evaṃ kathayantas te Ram_2,77.10a
ity evaṃ cintayan rāmaḥ Ram_3,55.10a
ity evaṃ prathito bhuvi Ram_2,102.23d
ity evaṃ buddhim āsthāya Ram_3,67.9c
ity evaṃ bharataṃ prekṣya Ram_2,75.7a
ity evaṃ māṃ mahārāja Ram_2,52.17a
ity evaṃ ramamāṇānāṃ Ram_2,85.75a
ity evaṃ lakṣmaṇe vākyaṃ Ram_3,15.34a
ity evaṃ vilapan dīnaḥ Ram_2,93.36a
ity evaṃ vilapan rājā Ram_2,37.19a
ity evaṃ vilapan rāmaḥ Ram_3,58.32c
ity evaṃ vilapaṃs tatra Ram_3,15.37a
ity evaṃ vividhā vāco Ram_2,30.21a
idam atyadbhutaṃ śrutvā Ram_3,10.9a
idam atyāhitaṃ cānyat Ram_2,61.10c
idam aśrupramārjanam Ram_3,29.4b
idam asya vimarditam Ram_2,82.2d
idam ātmayaśoharam Ram_2,97.6d
idam ādāya rāghava Ram_2,73.4b
idam āśvāsayan devīṃ Ram_2,54.4c
idam āha suduḥkhitaḥ Ram_2,71.5d
idam ikṣvākunāthasya Ram_2,96.8a
idam uktaṃ tvayā vacaḥ Ram_3,9.20b
idam eva ca tat tṛṇam Ram_2,81.21b
idam eva janasthānaṃ Ram_3,63.4c
idam evaṃvidhaṃ kṛtam Ram_2,66.44d
idam evāmṛtaṃ prāhū Ram_2,88.19a
idaṃ ca dhanur udyamya Ram_2,110.41a
idaṃ ca pādyaṃ pratigṛhyatām iti Ram_3,44.34b
idaṃ ca siddhaṃ vanajātam uttamaṃ Ram_3,44.34c
idaṃ ca hi vanaṃ śūra Ram_3,59.13c
idaṃ codāttadantānāṃ Ram_2,93.10a
idaṃ jagāda vacanaṃ Ram_3,67.18c
idaṃ tava ca duḥkhāya Ram_2,17.14c
idaṃ taṃ bharataṃ tadā Ram_2,64.10d
idaṃ tu jñātum icchāmi Ram_2,16.29a
idaṃ tu duḥkhaṃ yad anarthakāni me Ram_2,17.31a
idaṃ tu manthare mahyam Ram_2,7.29a
idaṃ tenaiva jīvasi Ram_2,58.21b
idaṃ te rājyakāmasya Ram_2,69.6c
idaṃ teṣām anāthānāṃ Ram_2,96.4a
idaṃ tvatpratyayānvitam Ram_3,57.9d
idaṃ tvam anupālaya Ram_3,53.26b
idaṃ tv idānīṃ saṃpaśya Ram_2,9.3a
idaṃ divyaṃ mahac cāpaṃ Ram_3,11.29a
idaṃ divyaṃ varaṃ mālyaṃ Ram_2,110.17a
idaṃ dharme sthitā dharmyaṃ Ram_2,39.1c
idaṃ nikhilam avyagraṃ Ram_2,98.61a
idaṃ pañcāpsaro nāma Ram_3,10.11a
idaṃ paramasaṃhṛṣṭo Ram_3,10.44c
idaṃ paruṣam ārtavat Ram_3,55.15d
idaṃ puṇyam idaṃ medhyam Ram_3,14.19a
idaṃ purohito vākyaṃ Ram_2,76.3c
idaṃ prāptaṃ svakarmajam Ram_2,58.11d
idaṃ priyahitaṃ vacaḥ Ram_2,17.10d
idaṃ provāca kākutsthaṃ Ram_3,3.16e
idaṃ provāca dharmātmā Ram_3,5.19c
idaṃ bahumṛgadvijam Ram_3,14.19b
idaṃ bhadraṃ kuruṣva ha Ram_2,101.23d
idaṃ bhuṅkṣva mahārāja Ram_2,95.31a
idaṃ rājyam akaṇṭakam Ram_3,45.12d
idaṃ rājyaṃ mahāprājña Ram_2,104.13a
idaṃ rāmam abhāṣata Ram_2,4.38d
idaṃ lakṣmaṇam abravīt Ram_2,46.61d
idaṃ vacanam abravīt Ram_2,2.16d
idaṃ vacanam abravīt Ram_2,7.9d
idaṃ vacanam abravīt Ram_2,13.20d
idaṃ vacanam abravīt Ram_2,26.1d
idaṃ vacanam abravīt Ram_2,33.16d
idaṃ vacanam abravīt Ram_2,41.1d
idaṃ vacanam abravīt Ram_2,50.5d
idaṃ vacanam abravīt Ram_2,50.15b
idaṃ vacanam abravīt Ram_2,57.3f
idaṃ vacanam abravīt Ram_2,67.1d
idaṃ vacanam abravīt Ram_2,72.1d
idaṃ vacanam abravīt Ram_3,6.7d
idaṃ vacanam abravīt Ram_3,7.10d
idaṃ vacanam abravīt Ram_3,11.9d
idaṃ vacanam abravīt Ram_3,14.6d
idaṃ vacanam abravīt Ram_3,40.4d
idaṃ vacanam abravīt Ram_3,54.23d
idaṃ vacanam abravīt Ram_3,64.1d
idaṃ vacanam abruvan Ram_3,29.29d
idaṃ vacanam arthavat Ram_2,86.27d
idaṃ vacanam ārebhe Ram_3,16.25c
idaṃ vacanam uttamam Ram_2,109.14d
idaṃ vaco bandhuhitārthinā mayā Ram_3,37.20a
idaṃ vā vyasanaṃ mahat Ram_2,53.17b
idaṃ vyasanam ālokya Ram_2,47.9a
idaṃ śarīraṃ kṛtsnasya Ram_2,2.5a
idaṃ śarīraṃ niḥsaṃjñaṃ Ram_3,54.19a
idaṃ hi caritaṃ loke Ram_2,54.18c
idaṃ hi tava vistīrṇaṃ Ram_2,69.11a
idaṃ hi parivartitam Ram_2,82.12b
idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ Ram_3,35.23c
idaṃ hi rakṣo mṛgasaṃnikāśaṃ Ram_3,55.19a
idaṃ hi vṛttam ucitaṃ Ram_2,35.7a
idaṃ hi sahituṃ śokaṃ Ram_2,27.20a
idānīm api yad vṛttaṃ Ram_3,37.1c
idānīm api vaidehī Ram_2,54.16c
idānīm asi mārīcaḥ Ram_3,40.5c
indrakopād idaṃ rūpaṃ Ram_3,67.7c
indranīlanibhodaraḥ Ram_3,40.14b
indranīlotpalaśravāḥ Ram_3,40.13d
indrasyeva caturbhāgaḥ Ram_3,1.18a
indraḥ prāñjalir udvignaḥ Ram_2,68.18c
indrāyudhasavarṇena Ram_3,40.15c
indriyāṇi nigṛhya ca Ram_2,16.60b
indriyair aprahṛṣṭais taṃ Ram_2,16.5a
indreṇevottamaṃ sasyam Ram_3,32.8c
imam āśramam āgamya Ram_3,6.17a
imaṃ cīrajaṭājinī Ram_2,97.2d
imaṃ tasya mahābhāga Ram_2,51.25a
imaṃ tu kālaṃ vanite vijahrivāṃs Ram_2,88.27a
imaṃ deśam anuprāptau Ram_3,65.26a
imaṃ dhakṣyāmi saumitre Ram_3,64.28c
imaṃ prasravaṇaṃ girim Ram_3,60.14b
imaṃ satyaṃ manoratham Ram_2,82.26d
imān asyā vadhiṣyāmi Ram_3,19.4c
imāni tu mahāraṇye Ram_2,21.14a
imān paśya mahābāho Ram_3,23.3a
imām andhāṃ ca vṛddhāṃ ca Ram_2,58.30a
imām api hatāṃ kubjāṃ Ram_2,72.22a
imām avasthām āpanno Ram_2,53.23c
imām avasthāṃ nītā tvaṃ Ram_3,18.2c
imām avasthāṃ nītāhaṃ Ram_3,18.14c
imā hi te pariṣadaḥ Ram_2,103.5a
imāṃ giraṃ dāruṇaśabdasaṃśritāṃ Ram_2,55.21a
imāṃ tu paścimāṃ vācaṃ Ram_2,66.30a
imāṃ mahendropamajātagarbhiṇīṃ Ram_2,33.19a
imāṃ rātriṃ bhayāvahām Ram_2,63.15b
imāṃ lokasamutpattiṃ Ram_2,102.2a
imāṃ vācaṃ prabhāṣase Ram_2,91.7b
imāṃ vāpy eṣa vaidehīm Ram_2,91.11c
imāṃ vā saritaṃ cādya Ram_3,60.21a
imāṃ virūpām asatīm Ram_3,17.20a
imāṃ virūpām asatīṃ Ram_3,16.23a
imāṃ virūpām asatīṃ Ram_3,17.15a
imāṃ hi duḥsvapnagatiṃ niśāmya tām Ram_2,63.18a
imāṃ hi ramyāṃ gajayūthalolitāṃ Ram_2,89.18a
imāḥ prakṛtayaḥ sarvā Ram_2,97.9a
imāḥ saumitraye rāmo Ram_2,47.5c
ime ca puruṣavyāghra Ram_3,4. 12a
ime cāpi hayā vīra Ram_2,46.45a
iyam adya niśā pūrvā Ram_2,41.2a
iyam ādityasaṃkāśaiḥ Ram_3,14.11a
iyam ekapadī rājan Ram_2,57.35a
iyaṃ godāvarī ramyā Ram_3,14.12c
iyaṃ ca rudhiraṃ teṣāṃ Ram_3,18.19c
iyaṃ tāta sukhā śayyā Ram_2,45.2a
iyaṃ tāta sukhā śayyā Ram_2,80.3a
iyaṃ tu bhavato bhāryā Ram_3,12.7a
iyaṃ te mahatī senā Ram_2,79.7c
iyaṃ dhārmika kausalyā Ram_2,33.17a
iyaṃ nārī varārohā Ram_3,2.13c
iyaṃ pratyaksthalī vedī Ram_3,70.19a
iyaṃ bṛsī brāhmaṇa kāmam āsyatām Ram_3,44.34a
iyaṃ bhāryā ca vaidehī Ram_3,16.14c
iyaṃ śayyā mama bhrātur Ram_2,82.12a
iyaṃ sarāṣṭrā sajanā Ram_2,31.30a
iyeṣa guruvartakam Ram_2,92.1d
ilvalaḥ saṃskṛtaṃ vadan Ram_3,10.54b
ilvalaḥ so 'bhyabhāṣata Ram_3,10.60d
iṣuṇābhihataḥ kena Ram_2,57.19c
iṣṭabhāryāpahāriṇam Ram_3,51.23d
iṣṭān rājyaphalāni ca Ram_2,4.44b
iṣṭvā parvaṇi vegena Ram_2,102.19c
iṣṭvā bahuvidhair yajñair Ram_2,98.33a
iṣvastravarasampannam Ram_2,94.9a
iha tena mahātmanā Ram_2,82.2b
iha te bhāvitātmāno Ram_3,70.18a
iha tvaṃ bhava saṃnaddho Ram_3,41.44c
iha paśyāmi sārathe Ram_2,65.24d
iha pravrājito yuktas Ram_3,37.14c
iha pretya ca nārīṇāṃ Ram_2,24.4c
iha me bhagavān somo Ram_2,85.17a
iha me bharato dṛṣṭo Ram_2,109.2a
iha me sthaṇḍile śīghraṃ Ram_2,103.13a
iha loke ca pitṛbhir Ram_2,26.16a
iha vatsyāma saumitre Ram_3,14.19c
iha vā kiṃnimittaṃ tvam Ram_3,16.16c
iha vā māṃ mṛtāṃ kubje Ram_2,9.45a
iha vā vanavāsāya Ram_2,48.29c
iha vāsaś ca kāntāre Ram_3,44.22c
iha vāsaṃ na rocaye Ram_2,48.22f
iha vāsaṃ pratijñāya Ram_3,12.16c
iha śākhāmṛgāḥ siṃhā Ram_3,44.28a
iha sarvāṇi mālyāni Ram_3,53.28a
iha sītā tathā kuru Ram_3,12.4b
ihastho vanadurgasthaṃ Ram_2,76.14c
ihācara svadharmaṃ tvaṃ Ram_2,25.2c
ihāmbāyā niveśane Ram_2,66.12b
ihāyāsyati dharmavit Ram_2,12.22d
ihāśramapadaṃ saumya Ram_3,14.10c
ihāśramapade 'smākaṃ Ram_3,41.10a
ihāsmān draṣṭum āgataḥ Ram_2,91.10d
ihaikadā kila krūro Ram_3,10.53a
ihaiva tvābhiṣiñcantu Ram_2,98.62a
ihaiva saha vaidehyā Ram_3,4. 15a
ihaiva sthīyatām iti Ram_3,4. 16b
ihaivādya vasāmahe Ram_2,44.4d
ihopayātaḥ kākutstho Ram_3,6.10c
ihopayāty asau rāmo Ram_3,4. 18a
īdṛśaṃ karma kilbiṣam Ram_2,98.50b
īdṛśaṃ garhitaṃ karma Ram_3,51.6a
īdṛśaṃ vā bhayaṃ te 'dya Ram_2,91.4c
īdṛśaṃ vyāhataṃ karma Ram_2,98.56c
īdṛśānāṃ samudbhave Ram_2,4.19b
īdṛśīyaṃ mamālakṣmīr Ram_3,63.21c
īrṣyāroṣau bahiṣkṛtya Ram_2,24.6a
īśvaro 'pi na tiṣṭhati Ram_3,28.3d
īṣat saṃlajjamānāṃ tām Ram_2,49.10c
uktavākyaṃ kṛtāñjaliḥ Ram_2,105.18b
uktānṛtam ṛṣiṃ yathā Ram_2,16.6d
ukto na pratijagrāha Ram_3,38.1c
ukto bhavatyā kopena Ram_2,16.16c
ukto 'haṃ paruṣaṃ tvayā Ram_3,43.28d
uktvā tam iṅgudīvṛkṣaṃ Ram_2,44.6c
uktvā rājapurohitaḥ Ram_2,103.1b
uktvāryeti sakṛd dīnaṃ Ram_2,93.37c
uktvā vedavidāṃ varaḥ Ram_2,5.3b
uktvā sa jananīṃ vacaḥ Ram_2,34.32b
ugratvaṃ rājadharmāṇāṃ Ram_2,7.19c
ugrapratigrahītāraṃ Ram_2,94.22c
ugreṇa tapasā yuktā Ram_2,109.10c
ugrair vākyair ahaṃ tasyā Ram_2,19.16c
ucitā hi kulasya naḥ Ram_2,73.7b
uciteva pravāsānāṃ Ram_2,54.8c
ucito 'yaṃ janaḥ sarvaḥ Ram_2,45.3a
ucito 'yaṃ janaḥ sarvo Ram_2,80.4a
uccair baddhāni cīrāṇi Ram_2,93.9a
uccaiḥ svareṇa cukrośa Ram_2,37.25c
ucchettāraṃ ca dharmāṇāṃ Ram_3,30.12a
ucyamāno 'pi paruṣaṃ Ram_2,1.15c
ucyamāno hi bharato Ram_2,91.8a
ujjhitāyās tvayā nātha Ram_2,27.19c
uñchavṛttir vane nityaṃ Ram_2,29.23e
uṭajaṃ ca dadarśa ha Ram_2,93.4d
uṭaje rāmam āsīnaṃ Ram_2,93.24c
utkaṇṭhitā te māteyaṃ Ram_2,58.6c
utkṛṣṭakiṇavakṣasam Ram_3,30.7d
uttamaṃ cāyur āsādya Ram_2,98.33c
uttamāṅgacyutā tasyāḥ Ram_3,50.24a
uttamā buddhiniścaye Ram_2,9.28d
uttamenābhisaṃyuktā Ram_2,7.4c
uttaraṃ notsahe vaktuṃ Ram_3,43.26a
uttaraṃ pārśvam āsādya Ram_2,86.11a
uttarīyam ihāsaktaṃ Ram_2,82.14a
uttarīyaṃ varārohā Ram_3,52.2c
uttareṇāsya gantavyaṃ Ram_3,12.21c
uttarebhyaḥ kurubhyaś ca Ram_2,85.28a
uttiṣṭha kuru kalyāṇaṃ Ram_2,9.41c
uttiṣṭhata prabudhyadhvaṃ Ram_2,83.9a
uttiṣṭha tvaṃ mahābāho Ram_2,103.23c
uttiṣṭha naraśārdūla Ram_2,103.18a
uttiṣṭhantau paraṃtapau Ram_3,30.16b
uttiṣṭha puruṣavyāghra Ram_2,95.6a
uttiṣṭha mūḍhe kiṃ śeṣe Ram_2,7.10a
uttiṣṭha sukṛtaṃ te 'stu Ram_2,51.26c
uttiṣṭhottiṣṭha kiṃ śeṣe Ram_2,66.19a
uttiṣṭhottiṣṭha mā bhaiṣīr Ram_3,20.5c
uttīryābhimukhaḥ prāyād Ram_2,43.8c
utthāpayāmāsa tadā Ram_2,51.24c
utthāpayitvā śokārtaṃ Ram_2,66.18c
utthāpya tam uvāca ha Ram_2,71.21d
utthāpyamānaḥ śakrasya Ram_2,71.9c
utthāpya munipuṃgavaḥ Ram_3,7.10b
utthāpyābhiprasādya ca Ram_2,71.23b
utthāya tu mahātejāḥ Ram_2,41.16a
utthāya tu yathākālaṃ Ram_3,7.2a
utthāya bahavo yena Ram_3,41.38a
utthāyāgnicayāt tasmāc Ram_3,4. 34c
utthāyotthāya pūrvāhṇe Ram_2,94.43e
utthāsyati ca medinyāḥ Ram_2,37.16a
utthitān ghoradarśanān Ram_3,22.19b
utthitān romaharṣaṇān Ram_3,22.18b
utthitān romaharṣaṇān Ram_3,23.2b
utthitau tau naravyāghrau Ram_2,71.24a
utpatantam ivāmbare Ram_3,42.6b
utpatantaṃ niśācaram Ram_3,26.16b
utpathaṃ yaḥ samārūḍho Ram_2,72.4c
utpannas tvaṃ guṇaśreṣṭho Ram_2,3.23c
utpapāta tadā hṛṣṭā Ram_2,66.2c
utpapāta punar hṛṣṭo Ram_3,49.17c
utpapāta vihāyasam Ram_3,63.18d
utpapātātha rāvaṇaḥ Ram_3,47.21d
utpapātāśu saṃhṛṣṭaḥ Ram_3,68.5c
utpapātāsanāt tūrṇam Ram_2,31.13c
utpalāni ca phullāni Ram_3,69.15c
utpāṭya tāpasān sarvāñ Ram_2,108.11c
utpātavātābhihatā Ram_3,50.32a
utpādya sumahad vairaṃ Ram_3,54.8c
utpetuś ca vinā rātriṃ Ram_3,22.12c
utsaṅgenaiva bhujagīṃ Ram_3,52.6c
utsavāś ca samājāś ca Ram_2,61.13c
utsaveṣu ca sarveṣu Ram_2,2.28c
utsahe rāghavaṃ vinā Ram_3,43.12d
utsahe śatruvaśagā Ram_3,51.14c
utsādya snāpayanti sma Ram_2,85.50a
utsuko bharatas tadā Ram_2,93.1b
utsuko 'bhūj jano draṣṭuṃ Ram_2,5.19c
utsṛjya ca tam āvāsaṃ Ram_2,100.5c
utsṛjya pramadām enām Ram_3,3.7a
utsṛjyābharaṇaṃ ca tat Ram_2,8.1b
utsekaṃ ca tathāvidham Ram_3,54.15b
utsmayitvā tu bhagavān Ram_3,41.41c
udakaṃ kāñcanair ghaṭaiḥ Ram_2,59.3b
udakaṃ cakratus tasmai Ram_3,64.35c
udaṅmukhaḥ prayāhi tvaṃ Ram_2,41.24c
udaṅmukhaḥ prekṣamāṇo Ram_2,90.8a
udapadyanta śatravaḥ Ram_2,102.14d
udapānān bahuvidhān Ram_2,74.11e
udayantaṃ dinakaraṃ Ram_3,7.4a
udaye vimalo raviḥ Ram_2,3.19d
udarastho dvijān hanti Ram_3,41.39c
udaraṃ prajaghāna ha Ram_3,43.35d
udāro brahmaṇā caiva Ram_3,69.24e
udāsīnajanasya ca Ram_2,53.11b
udāsīnaḥ kathāḥ śubhāḥ Ram_2,15.9b
udāsīnāv anāthavat Ram_2,58.4d
udāsīno vyalokayat Ram_2,30.3d
udāhāro 'ham āgataḥ Ram_2,57.19b
udāhṛtaṃ tad vacanaṃ sudāruṇaṃ Ram_3,57.25c
uditaś ca divākaraḥ Ram_2,13.14b
udite vimale sūrye Ram_2,13.3a
udīcyāś ca pratīcyāś ca Ram_2,76.7a
udīrṇasaṃrambhatamovṛtānanā Ram_2,9.47a
udgatānīva sattvāni Ram_2,42.1c
uddhataṃ romaharṣaṇam Ram_3,22.8b
uddhūtaś ca vinā vātaṃ Ram_3,22.14a
uddhūtena ca vastreṇa Ram_3,50.14a
uddhṛtaṃ tailasaṃkledāt Ram_2,70.4a
uddhṛtya khaḍgaṃ cicheda Ram_3,17.21c
uddhṛtya bāhū cukrośa Ram_2,51.23c
uddhṛtya sa tadākliṣṭaṃ Ram_3,69.12a
uddhṛtyāvimanā dadau Ram_2,12.5d
udbhramann iva vegena Ram_3,58.4a
udbhramāmi vicetanaḥ Ram_3,37.17d
udbhrāntahṛdayaś cāpi Ram_2,12.9a
udyatasya pinākinaḥ Ram_3,23.27d
udyatāñjalinā rājño Ram_3,38.9c
udyatā dātum udyamya Ram_2,110.48c
udyatānāṃ hi yuddhārthaṃ Ram_3,23.9a
udyatāyudhanistriṃśā Ram_3,19.16c
udyatāhaṃ varānanām Ram_3,32.18d
udyato 'ṃśumataḥ kāle Ram_2,34.18c
udyamya kharaniḥsvanam Ram_3,24.2b
udyānam ujjihānāyāḥ Ram_2,65.8c
udyānāni ca ramyāṇi Ram_2,61.11c
udyānāni parityajya Ram_2,30.16a
udyānāni hi sāyāhne Ram_2,65.18a
udvaheyaṃ bhujābhyāṃ tu Ram_3,47.3a
udvignam iva me manaḥ Ram_3,65.9b
udvijante yathā sarpān Ram_2,101.12a
udvīkṣamāṇā bhartāraṃ Ram_2,52.25a
udvīkṣyodvīkṣya nayanair Ram_3,50.39a
udvīkṣyovāca dhārmikaḥ Ram_2,12.18d
udvejanīyo bhūtānāṃ Ram_3,28.3a
unnatā vāyuvegena Ram_2,40.28c
unmatta iva niścetā Ram_2,71.12a
unmatta iva lakṣyate Ram_3,58.10d
unmatta iva sa jñeyo Ram_2,100.4c
upakalpitasarvānnaṃ Ram_2,85.32a
upakārī hataś ca me Ram_3,64.22b
upakāre ca vartatām Ram_3,67.21d
upagamya kharaṃ sā tu Ram_3,19.24c
upagamya vinītavat Ram_2,46.6b
upagamya samāghrāya Ram_3,40.26a
upagūhya tapasvinī Ram_2,81.7b
upagṛhya śiro rājñaḥ Ram_2,60.2c
upacāreṇa yuktaṃ ca Ram_3,38.10c
upajighreddhi māṃ mūrdhni Ram_2,66.24c
upatasthur upasthānaṃ Ram_2,13.1c
upatasthur yathāpuram Ram_2,59.2d
upatasthe kṛtāñjaliḥ Ram_2,44.8d
upatasthe ca vaidehīṃ Ram_3,44.8c
upadiṣṭaṃ susūkṣmārthaṃ Ram_2,69.21a
upadhāya mahābalaḥ Ram_2,55.7d
upadhāya śayiṣyate Ram_2,37.15d
upadhir na mayā kāryo Ram_2,103.29a
upaninyus tathāpy anyāḥ Ram_2,59.4c
upapannam idaṃ vākyaṃ Ram_2,99.2a
upapannaṃ ca yuktaṃ ca Ram_2,110.15a
upapannaṃ svatejasā Ram_2,14.9b
upaplutamahaughena Ram_2,7.10c
upaplutam ivādityam Ram_2,16.6c
upabhuktaṃ yathā vāsaḥ Ram_3,31.18a
upabhoktuṃ tvam arhasi Ram_2,97.22d
upabhokṣye tv ahaṃ dattaṃ Ram_2,97.23c
upamardaḥ kṛto bhṛśam Ram_2,109.3d
upayātaḥ prasādakaḥ Ram_2,84.17b
upayuktodakāṃ bhagnāṃ Ram_2,106.15c
uparuddhaṃ balīyasā Ram_3,39.4d
uparudhyanti me prāṇā Ram_3,64.11a
upalabhya śanaiḥ saṃjñāṃ Ram_3,18.9a
upavāsakṛśā dīnā Ram_2,81.5c
upavāsaś ca kartavyo Ram_2,25.8a
upavāsaśramālasaiḥ Ram_3,70.21b
upavāsaṃ bhavān adya Ram_2,5.8c
upavāsaṃ yatavratam Ram_2,5.10b
upavāsaiś ca yogaiś ca Ram_2,17.27a
upavāhyas tu vo bhartā Ram_2,40.14e
upaviṣṭaṃ gṛhadvāri Ram_2,17.2c
upaviṣṭaṃ paraṃtapam Ram_3,17.14b
upaviṣṭaṃ mahābalam Ram_3,19.2b
upaviṣṭaṃ mahābāhuṃ Ram_2,93.27a
upaviṣṭaṃ sarāghavam Ram_2,48.18b
upaviṣṭaṃ svalaṃkṛtam Ram_2,14.6b
upavekṣyati vaidehī Ram_3,41.33c
upaśṛṇvati lakṣmaṇe Ram_2,17.19d
upaśṛṇvantu me sarve Ram_3,43.28a
upasaṃgṛhya duḥkhitā Ram_2,96.19b
upasaṃgṛhya rājānaṃ Ram_2,35.1c
upasaṃśritya bhartāraṃ Ram_3,43.23c
upasthāpaya me kṣipraṃ Ram_3,21.11a
upasthāsyati kausalyā Ram_3,56.8c
upasthāsyasi kausalyāṃ Ram_2,8.4c
upasthitaṃ prayuñjānas Ram_2,7.21a
upasthitān dvāram upetya viṣṭhitān Ram_2,12.24d
upasthito hy anarhasya Ram_2,79.16c
upastheyair upasthitaḥ Ram_3,9.9d
upaspṛśaṃs triṣavaṇaṃ Ram_2,89.17a
upaspṛśya jalaṃ śuci Ram_2,22.1b
upaspṛśya vavau yuktyā Ram_2,85.21c
upaspṛṣṭaṃ ca vidhivat Ram_3,71. 4c
upahanti mahābalaḥ Ram_3,30.19d
upahiṃsāṃ tapasviṣu Ram_2,108.19b
upākrāmata kākutsthaḥ Ram_2,95.12c
upāgamya yaśasvinaḥ Ram_2,95.25b
upātijagmur vegena Ram_2,62.11c
upātiṣṭhanta bharataṃ Ram_2,85.38c
upāttadhanadhānyāni Ram_2,30.17c
upādāya pṛthagvidham Ram_2,44.13b
upānayata dharmātmā Ram_2,48.16c
upānīyāsanaṃ pūrvaṃ Ram_3,44.32a
upānṛtyaṃs tu bharataṃ Ram_2,85.44c
upāyakuśalaṃ vaidyaṃ Ram_2,94.23a
upāyena maharṣibhiḥ Ram_3,29.31b
upālakṣya nimittāni Ram_3,58.2a
upālabdho 'pi vakṣyasi Ram_2,35.34b
upāvartayituṃ narāḥ Ram_2,16.39d
upāvartāmahe bhūmāv Ram_2,47.4c
upāvartitum arhatha Ram_3,18.19b
upāvṛtte munau tasmin Ram_2,49.7a
upāvṛtyotthitāṃ dīnāṃ Ram_2,17.18a
upāsata samāhitāḥ Ram_2,81.18d
upāsāṃcakrire sarve Ram_2,3.9c
upāsīnaḥ sa kākutsthaḥ Ram_3,10.28c
upāspṛśat suśītena Ram_3,7.2c
upāsyatu śivāṃ saṃdhyāṃ Ram_2,41.11a
upāsya paścimāṃ saṃdhyāṃ Ram_3,10.67a
upāsya sa śivāṃ saṃdhyāṃ Ram_2,43.2c
upāsya hi rasān bhaumāṃs Ram_2,57.11a
upetaṃ sītayā bhūyaś Ram_2,14.8c
upetya taṃ bhrātaram ugratejasaṃ Ram_3,17.25c
upopaviśyādhikam ārtarūpā Ram_2,37.28c
upopaviṣṭas tu tadā sa vīryavāṃs Ram_2,96.27a
upopaviṣṭaṃ sacivair Ram_3,30.4c
upopaviṣṭair nṛpatir vṛto babhau Ram_2,1.37c
upopaviṣṭo bharatas tadāgrajam Ram_2,96.26d
upohya rajanīṃ śivām Ram_2,111.3d
ubhayaṃ prababhau tadā Ram_2,95.44d
ubhayor lokayor vīra Ram_2,56.10c
ubhayoḥ samprayudhyatoḥ Ram_3,27.9d
ubhayoḥ spṛhayāmahe Ram_2,104.3d
ubhābhyāṃ rājaputrābhyām Ram_2,53.2a
ubhāv api ca śokārtāv Ram_2,58.32a
ubhāv asaṃspṛśya yathāturas tathā Ram_2,10.41d
ubhāv etau mṛgau divyau Ram_3,41.35c
ubhe saṃdhye śayānasya Ram_2,69.25a
ubhau tau rāmalakṣmaṇau Ram_3,7.19d
ubhau bharatalakṣmaṇau Ram_2,95.33d
ubhau bharataśatrughnau Ram_2,1.8c
ubhau bharataśatrughnau Ram_2,61.6a
ubhau yojanam āyatau Ram_3,65.19b
ubhau lakṣmaṇaśatrughnau Ram_2,86.23c
ubhau vā prītilobhena Ram_2,94.53c
urasaḥ kṣatriyās tathā Ram_3,13.30b
uras te 'bhiniviṣṭaṃ vai Ram_2,9.31a
urodeśeṣu sarveṣāṃ Ram_3,4. 13a
ulūkāñ janayat krauñcī Ram_3,13.18c
ulkāś cāpi sanirghoṣā Ram_3,22.15a
uvāca krodhasaṃyuktā Ram_2,7.14c
uvāca ca tato rāmas Ram_2,29.26a
uvāca caināṃ bahu saṃnivartane Ram_2,24.19c
uvāca taṃ bharadvājaḥ Ram_2,84.19a
uvāca dīnayā vācā Ram_3,59.23a
uvāca devī kausalyā Ram_2,96.7c
uvāca deśakālajño Ram_2,34.14c
uvāca naraśārdūlo Ram_2,48.32c
uvāca paramaprītas Ram_3,66.13c
uvāca paramārtavat Ram_2,52.3d
uvāca paramārtā tu Ram_2,21.15c
uvāca paramodāraḥ Ram_2,103.12c
uvāca parayā yuktyā Ram_2,101.1c
uvāca paridhatsveti Ram_2,33.6c
uvāca paruṣaṃ vākyaṃ Ram_2,12.12c
uvāca pitrye vacane vyavasthitaṃ Ram_2,20.36c
uvāca puruṣarṣabhaḥ Ram_2,43.12d
uvāca puruṣavyāghram Ram_2,17.19c
uvāca praśritaṃ vākyam Ram_3,12.9c
uvāca prāñjalir bhūtvā Ram_2,31.18c
uvāca prāñjalir bhūtvā Ram_2,86.19c
uvāca bharataś citraṃ Ram_2,98.40c
uvāca bharataḥ śrīmān Ram_2,87.6c
uvāca bhūyaḥ kausalyāṃ Ram_2,18.37c
uvāca bhrātaraṃ rāmo Ram_3,14.1c
uvāca madhurodarkam Ram_3,55.15c
uvāca rakṣasāṃ madhye Ram_3,21.1c
uvāca rāghavo hṛṣṭo Ram_3,41.22c
uvāca rājā kaikeyīṃ Ram_2,37.5c
uvāca rājā taṃ sūtaṃ Ram_2,31.11c
uvāca rājā samprekṣya Ram_2,31.22c
uvāca rāmam āsīnaṃ Ram_3,11.25c
uvāca rāmaṃ kaikeyī Ram_2,16.20c
uvāca rāmaṃ kausalyā Ram_2,18.16c
uvāca rāmaṃ dharmajñaṃ Ram_2,100.1c
uvāca rāmaṃ śubhalakṣaṇaṃ vaco Ram_2,21.25c
uvāca rāmaḥ prākruśya Ram_3,59.2c
uvāca rāmaḥ samprekṣya Ram_2,103.27c
uvāca rāmaḥ saumitriṃ Ram_2,46.1c
uvāca rāmaḥ saumitriṃ Ram_2,90.4c
uvāca rāmaḥ saumitriṃ Ram_3,60.10c
uvāca rāmaḥ snehena Ram_2,40.5c
uvāca rāmo dharmātmā Ram_2,18.25c
uvāca lakṣmaṇaṃ tatra Ram_2,95.20c
uvāca lakṣmaṇaṃ rāmo Ram_3,65.27c
uvāca lakṣmaṇaṃ vīro Ram_3,60.16c
uvāca lakṣmaṇaṃ sītā Ram_3,43.1c
uvāca lakṣmaṇo dīnas Ram_2,18.1c
uvāca vacanaṃ dhīro Ram_3,6.18c
uvāca vacanaṃ rāmaḥ Ram_2,27.24c
uvāca vacanaṃ rāmo Ram_2,4.34c
uvāca vacanaṃ śīghraṃ Ram_2,78.13c
uvāca vatsa māṃ viddhi Ram_3,13.3c
uvāca vadatāṃ śreṣṭho Ram_2,70.1c
uvāca vanitām idam Ram_2,10.5d
uvāca vākyaṃ pāpātmā Ram_3,53.13c
uvāca vācā rājānaṃ Ram_2,52.10c
uvāca vyaktayā vācā Ram_3,20.1c
uvāca śokasaṃtaptaḥ Ram_2,95.18c
uvāca sarvataḥ prekṣya Ram_2,103.19c
uvāca sītā saṃhṛṣṭā Ram_3,41.8c
uvāca hitakāmyayā Ram_3,59.12f
uvācāpratimaṃ vacaḥ Ram_2,2.1d
uvācāyatalocanām Ram_2,32.11d
uvācārtisamāpanno Ram_3,66.3c
uvācāśrūṇi muñcantī Ram_3,57.14c
uvācedaṃ tato vākyaṃ Ram_2,8.1c
uvācedaṃ dhanādhyakṣaṃ Ram_2,29.20c
uvācedaṃ vaco rājā Ram_2,3.22c
uvācedaṃ sa dhairyeṇa Ram_2,19.2c
uvācaitān idaṃ vākyaṃ Ram_3,52.18c
uvāsa raghunandanaḥ Ram_2,111.16d
uvāsa rāmasya tadā mahātmano Ram_2,77.23c
uśīrakṛtamūrdhajān Ram_3,64.11d
uṣitāḥ smeha vasatim Ram_2,48.33c
uṣitvā rajanīṃ tatra Ram_2,49.1a
uṣitvā rajanīṃ śivām Ram_2,48.1b
uṣitvā susukhaṃ tatra Ram_3,10.22a
uṣṭrago'śvakharair bhṛtyā Ram_2,64.23c
uṣṇam antardadhe sadyaḥ Ram_2,57.12a
uṣṇam aśru vimuñcanto Ram_2,53.1c
uṣṇaṃ pāsyasi rākṣasi Ram_3,21.5d
ūcur daśarathaṃ vacaḥ Ram_2,35.37d
ūcur bahuvidhā vācaḥ Ram_2,30.5c
ūcur bharatam āgatāḥ Ram_2,87.22b
ūcur vācaṃ susaṃkruddhā Ram_3,19.11c
ūcuś ca manasā jñātvā Ram_2,2.14c
ūcus te vacanam idaṃ niśamya hṛṣṭāḥ Ram_2,73.17a
ūcuḥ paramadharmajñam Ram_3,5.6c
ūcuḥ paramasaṃtaptā Ram_2,40.18c
ūcuḥ paramasaṃtrastā Ram_3,23.17c
ūcuḥ sampraśritaṃ vākyam Ram_2,64.10c
ūnaṣoḍaśavarṣo 'yam Ram_3,36.6a
ūrubhyāṃ jajñire vaiśyāḥ Ram_3,13.30c
ūrū karikaropamau Ram_3,44.18b
ūrūn karikaropamān Ram_3,24.20d
ūrjitaḥ khalu te kāmaḥ Ram_2,79.2a
ūrdhvaṃ varṣasahasrānte Ram_2,20.20a
ūrmimālinam akṣobhyaṃ Ram_2,16.6a
ūrmilā priyadarśanā Ram_2,110.51b
ūrvos tu dakṣiṇenaiva Ram_3,47.16c
ṛkṣasiṃhamṛgadvipān Ram_3,65.18d
ṛkṣān pakṣigaṇān mṛgān Ram_3,65.19d
ṛkṣāś ca mṛgamandāyāḥ Ram_3,13.23c
ṛkṣās tarakṣavaḥ kaṅkāḥ Ram_3,44.28c
ṛkṣāḥ pṛṣatasaṃghāś ca Ram_2,87.2a
ṛkṣāḥ pṛṣatasaṃghāś ca Ram_3,41.11a
ṛjubuddhitayā sarvam Ram_3,16.12c
ṛṇāni trīṇy apākurvan Ram_2,98.64a
ṛṇān mocaya rājānaṃ Ram_2,99.10a
ṛtavaś caiva pakṣāś ca Ram_2,22.3a
ṛtur iṣṭaḥ pravartate Ram_3,15.1d
ṛtūnāṃ parivartena Ram_2,98.24c
ṛtvikpurohitācāryāṃs Ram_2,70.12c
ṛtvigbhir yājakaiś caiva Ram_2,70.13c
ṛtvigvṛtaḥ san bharataḥ pratasthe Ram_2,83.22d
ṛtvijaḥ savasiṣṭhāś ca Ram_2,98.62c
ṛtvijo 'gnicitaṃ nṛpam Ram_2,70.20b
ṛddhiyuktā hi puruṣā Ram_2,23.23c
ṛśyamūka iti khyātaś Ram_3,71. 23c
ṛśyamūko girir yatra Ram_3,71. 7a
ṛṣayaś caiva devāś ca Ram_2,101.11a
ṛṣayas tatra bahavo Ram_2,48.28a
ṛṣayas tv avagāhante Ram_2,89.6c
ṛṣayaḥ susamāhitaḥ Ram_3,69.16d
ṛṣaye saha sītayā Ram_3,10.92d
ṛṣayo devagandharvāḥ Ram_3,22.26c
ṛṣiṇā ca pitur vākyaṃ Ram_2,18.27a
ṛṣiṇā śarabhaṅgena Ram_3,4. 27c
ṛṣibhiś ca samāgamya Ram_2,32.7c
ṛṣimāṃsāni bhakṣayan Ram_3,2.13b
ṛṣimāṃsāni bhakṣayan Ram_3,36.2f
ṛṣimāṃsāśanaḥ krūras Ram_3,37.6a
ṛṣim uttamatejasam Ram_2,86.4d
ṛṣisaṃghānucaritaḥ Ram_3,6.16c
ṛṣisaṃghāḥ samāhitāḥ Ram_3,5.6d
ṛṣiṃ kulapatiṃ tataḥ Ram_2,108.4d
ṛṣiṃ dīptam ivānalam Ram_3,12.9d
ṛṣiṃ vasiṣṭhaṃ saṃdiśya Ram_2,93.2a
ṛṣīṇām agnihotreṣu Ram_2,111.6a
ṛṣīṇām abhayaṃ dattaṃ Ram_3,31.12a
ṛṣīṇām abhayaṃ dattaṃ Ram_3,32.10c
ṛṣīṇāṃ ca mahātmanām Ram_3,4. 35b
ṛṣīṇāṃ ca mahātmanām Ram_3,18.3b
ṛṣīṇāṃ ca mahātmanām Ram_3,30.6b
ṛṣīṇāṃ tu niyogena Ram_3,19.9c
ṛṣīṇāṃ daṇḍakāraṇye Ram_3,9.16c
ṛṣīṇāṃ paripālanam Ram_3,9.19b
ṛṣīṇāṃ puṇyaśīlānāṃ Ram_3,7.6c
ṛṣīṇāṃ rakṣaṇārthāya Ram_3,8.7c
ṛṣīn vanagatān rāma Ram_3,67.2c
ṛṣer hi nyastadaṇḍasya Ram_2,57.20a
ṛṣes tasya mataṃgasya Ram_3,69.22c
ṛṣyamūkas tu pampāyāḥ Ram_3,69.24a
ṛṣyamūkālayaṃ kapim Ram_3,68.17b
ṛṣyamūke girivare Ram_3,68.12a
eka eva vinaśyati Ram_2,100.3d
eka eva hi vandhyāyāḥ Ram_2,17.21a
eka evāgatas tataḥ Ram_2,85.8d
ekacintanam arthānām Ram_2,94.57a
ekaduḥkhasukhā rāmam Ram_2,30.16c
ekapatnīvratasya ca Ram_2,58.37d
ekapādena dharmātmā Ram_3,33.32a
ekaputrā ca sādhvī ca Ram_2,68.25a
ekaputrā vinā putram Ram_2,38.18c
ekam ādāya pāṇinā Ram_2,33.11b
ekam icchasi paṇḍitam Ram_2,94.17b
ekam ekāyane durge Ram_3,63.20a
ekam eko 'nugacchasi Ram_3,43.22b
ekayāmāvaśiṣṭāyāṃ Ram_2,6.5a
ekavastradharo dhanvī Ram_3,36.11c
ekaveṇīdharā hi tvāṃ Ram_2,100.8c
ekaś ca daṇḍakāraṇye Ram_3,45.20c
ekaś ca rāmo dharmātmā Ram_3,23.18c
ekasāle sthāṇumatīṃ Ram_2,65.11e
ekas tv acintayaṃ buddhyā Ram_2,58.1c
ekasya tu vimardo 'yaṃ Ram_3,61.8a
ekasyāḥ khalu kaikeyyāḥ Ram_2,34.7a
ekaṃ sahasrair bahubhis Ram_3,24.14c
ekaṃ saṃvatsaraṃ kvacit Ram_3,10.23d
ekaḥ pālayate kulam Ram_2,101.15b
ekaḥ pālayate lokam Ram_2,101.15a
ekaḥ satpuruṣo loke Ram_2,42.7a
ekaḥ svarge mahīyate Ram_2,101.15d
ekā kathaṃcin muktāhaṃ Ram_3,32.11a
ekā carasi kalyāṇi Ram_3,44.30c
ekānte paśya bhagavann Ram_2,48.23a
ekā sarvabhayaṃkarā Ram_3,16.18d
ekena khalu bāṇena Ram_2,57.30a
ekena ca bahūñ janān Ram_2,20.31b
ekenorasi ghoreṇa Ram_3,65.17c
ekaikasyopajīvinaḥ Ram_2,29.18d
eko daśarathasyaiṣa Ram_2,45.11c
eko daśarathasyaiṣa Ram_2,80.12c
eko dhunvan dhanuḥ sthitaḥ Ram_3,24.3d
eko nāśnāsi rāghava Ram_2,94.59b
eko 'py amātyo medhāvī Ram_2,94.19a
eko 'bhyarcitum icchasi Ram_2,79.2d
eko hy aham ayodhyāṃ ca Ram_2,47.25a
etac ca niyataṃ sarvaṃ Ram_3,61.5c
etac ca vanamadhyasthaṃ Ram_3,10.49a
etac cānyac ca paruṣaṃ Ram_3,51.24a
etac cānyac ca bahuśo Ram_3,22.29a
etac caivobhayaṃ śrutvā Ram_2,103.23a
etac chauṇḍīryayuktaṃ te Ram_3,40.5a
etac chrutvā tu kākutsthas Ram_3,5.19a
etac chrutvā tu kausalyā Ram_2,4.38a
etac chrutvā śubhaṃ vākyaṃ Ram_2,48.24a
etac chrutvā śubhaṃ vākyaṃ Ram_2,105.15a
etac chrutvā śubhaṃ vākyaṃ Ram_2,107.4a
etat kāryam avaśyaṃ me Ram_3,38.20a
etat tad iṅgudīmūlam Ram_2,81.21a
etat tad ity eva nivāsabhūmau Ram_3,56.20c
etat tu vacanaṃ śrutvā Ram_2,18.16a
etat tu vacanaṃ śrutvā Ram_2,26.1a
etat tu vacanaṃ śrutvā Ram_2,78.13a
etat tu vacanaṃ śrutvā Ram_3,70.16a
etat te balasarvasvaṃ Ram_3,29.2a
etat te rājaśārdūla Ram_2,95.28a
etat prakāśate dūrān Ram_2,87.8c
etat samīkṣya kaikeyi Ram_2,10.18c
etat suruciraṃ bhāti Ram_2,66.17a
etadanto daśagrīva Ram_3,52.10c
etad anyac ca karuṇaṃ Ram_2,47.27a
etadartham ahaṃ prāptas Ram_3,34.16a
etadarthaṃ mahātejā Ram_3,29.30a
etadarthaṃ hi rājyāni Ram_2,46.18a
etad asya dhanur bhagnam Ram_3,63.17a
etad asya śarāvaram Ram_3,63.17b
etad ācakṣva me devi Ram_2,16.17a
etad ācakṣva me sarvaṃ Ram_2,84.10c
etad ācāryasadmani Ram_2,28.14b
etad ālakṣyate vīra Ram_3,12.21a
etad eva nṛśaṃsaṃ te Ram_3,67.4c
etad evāśramapadaṃ Ram_3,10.45a
etaddhi kila devānāṃ Ram_3,4. 14a
etaddhi rocate mahyaṃ Ram_2,8.22c
etaddhi rocate mahyaṃ Ram_2,41.8c
etad brāhmaṇa rāmasya Ram_3,45.15c
etad yathāvat parigṛhya buddhyā Ram_3,38.21c
etad rājyaṃ mama bhrātrā Ram_2,107.14a
etad rāmāśramapadaṃ Ram_3,40.11a
etannimittaṃ ca vanaṃ Ram_3,8.8a
etannimittaṃ dīno 'haṃ Ram_2,63.16e
etan me priyam ākhyātuḥ Ram_2,7.29c
etam āviśataḥ śailam Ram_2,87.17c
etasminn antare kruddhās Ram_3,25.11a
etasminn antare trastāḥ Ram_2,90.2a
etasminn antare vīro Ram_3,29.33a
etasminn āśrame vāsaṃ Ram_3,6.20c
etasmin nihate kṛtsnām Ram_2,90.19e
etasya mṛgaratnasya Ram_3,41.33a
etasyās tau sutau devyāḥ Ram_2,86.23a
etaṃ me kuru suprājña Ram_2,84.21e
etān vitrāsitān paśya Ram_2,87.17a
etān saṃpatataḥ śīghraṃ Ram_2,87.16c
etābhyāṃ dharmaśīlābhyāṃ Ram_2,97.19a
etāvatātrabhavatā Ram_2,44.21c
etāvad abhinītārtham Ram_2,34.32a
etāvad uktvā vacanaṃ Ram_2,104.7a
etāvaddhi kṛtaṃ mama Ram_2,46.7b
etā vāco manuṣyāṇāṃ Ram_2,43.7a
etāv upacitau vṛttau Ram_3,44.18c
etāś cānyāś ca suhṛdām Ram_2,15.9a
etāṃ virūpām asatīṃ Ram_3,17.11a
etu praviśatu svayam Ram_3,11.13d
ete gandharvarājāno Ram_2,85.43c
ete ca nihatā bhūmau Ram_3,20.12a
ete cāpy abhiṣekārdrā Ram_2,111.5a
ete dvijāḥ sahāmātyaiḥ Ram_2,61.3a
etena hi nṛśaṃsena Ram_3,41.37a
ete 'pare viśālākṣi Ram_2,89.7c
ete prayaccha saṃhṛṣṭaḥ Ram_2,105.12a
ete bahuvidhāḥ śokā Ram_2,98.36a
ete bhrājanti saṃhṛṣṭā Ram_2,90.15c
ete mṛgagaṇā bhānti Ram_2,87.12a
ete vayaṃ sarvasamṛddhakāmā Ram_2,14.25c
eteṣām aham api kānanadrumāṇāṃ Ram_2,99.18c
ete hi dayitā rājñaḥ Ram_2,44.22a
ete hi sarvalokasya Ram_2,104.21c
ete hīnās tvayā saumye Ram_3,59.5c
etaiś cānyaiś ca vividhair Ram_3,71. 11e
etais tu bahubhir yuktaṃ Ram_2,1.29a
etaiḥ suvihitair aśvair Ram_2,44.22c
etau tau saṃprakāśete Ram_2,91.12a
etau dṛṣṭvā kṛṣau dīnau Ram_2,68.22a
etau pādau mayā snigdhau Ram_3,53.32c
enaṃ bhaja viśālākṣi Ram_3,17.5a
enaṃ vadhiṣye dīptāgrair Ram_3,63.11e
ebhir bāhuprayuktair naḥ Ram_3,19.15a
ebhiś ca sacivaiḥ sārdhaṃ Ram_2,97.12a
ebhiś chāyāṃ kariṣyāmaḥ Ram_2,40.21c
elādhāne nadīṃ tīrtvā Ram_2,65.2a
evam astu gamiṣyāmi Ram_2,16.28a
evam asmāt svakāṃ nārīṃ Ram_2,26.17a
evam asmābhir uktena Ram_2,80.9a
evam asmi tadā muktaḥ Ram_3,36.18a
evam asmi tadā muktaḥ Ram_3,37.1a
evamādibhir ākīrṇaḥ Ram_2,88.10c
evam ādharṣitaḥ śūraḥ Ram_3,21.1a
evam āpadyate kṣipraṃ Ram_2,47.13c
evam ābharaṇaṃ tasyai Ram_2,7.27c
evam ārtapralāpāṃs tān Ram_2,40.15a
evam ārtāṃ sapatnyas tā Ram_2,96.13a
evam āśvāsayann eva Ram_2,69.29c
evam uktavatas tasya Ram_3,47.5a
evam uktas tathety uktvā Ram_3,7.17a
evam uktas tayā rājā Ram_2,10.16a
evam uktas tu kaikeyyā Ram_2,11.4a
evam uktas tu dharmātmā Ram_3,67.18a
evam uktas tu bharato Ram_2,79.1a
evam uktas tu bharato Ram_2,86.19a
evam uktas tu bharato Ram_2,105.8a
evam uktas tu muninā Ram_3,11.12a
evam uktas tu muninā Ram_3,12.9a
evam uktas tu me śakro Ram_3,67.13a
evam uktas tu rākṣasyā Ram_3,16.12a
evam uktas tu rāmeṇa Ram_2,28.5a
evam uktas tu rāmeṇa Ram_2,90.12a
evam uktas tu rāmeṇa Ram_2,103.12a
evam uktas tu rāmeṇa Ram_3,6.15a
evam uktas tu rāmeṇa Ram_3,14.6a
evam uktas tu rāmeṇa Ram_3,14.20a
evam uktas tu rāmeṇa Ram_3,23.13a
evam uktas tu rāmeṇa Ram_3,28.15a
evam uktas tu rāmeṇa Ram_3,60.2a
evam uktas tu rāmeṇa Ram_3,67.24a
evam uktas tu vacanaṃ Ram_2,21.12a
evam uktas tu vacanaṃ Ram_2,48.21a
evam uktas tu vīreṇa Ram_3,59.22c
evam uktas tu saṃhṛṣṭo Ram_2,14.12a
evam uktas tu saumitrir Ram_3,57.5a
evam uktas tu saumitrī Ram_3,17.8a
evam uktas tu sauhārdāl Ram_3,59.17a
evam uktaṃ maharṣiṇā Ram_3,67.16d
evam uktaḥ kabandhas tu Ram_3,66.13a
evam uktaḥ kṣaṇenaiva Ram_3,33.5a
evam uktaḥ sa dharmātmā Ram_3,70.14a
evam uktaḥ sumantras tu Ram_2,76.21a
evam uktā ca tenāśu Ram_2,72.11a
evam uktā tayā devyā Ram_2,9.4a
evam uktā tayā devyā Ram_2,9.8a
evam uktā tu kaikeyī Ram_2,7.12a
evam uktā tu kaikeyī Ram_2,9.1a
evam uktā tu rāmeṇa Ram_2,21.11a
evam uktā tu rāmeṇa Ram_2,21.24a
evam uktā tu vaidehī Ram_2,24.1a
evam uktā tu vaidehī Ram_3,46.19a
evam uktā tu vaidehī Ram_3,57.14a
evam uktā tu sā cintāṃ Ram_2,26.21a
evam uktā tu sā sītā Ram_2,110.25a
evam uktā tu surabhiḥ Ram_2,68.20a
evam uktā priyaṃ putraṃ Ram_2,21.15a
evam uktās tataḥ sarve Ram_2,87.26a
evam uktās tu te dūtā Ram_2,64.10a
evam uktāḥ striyaḥ sarvāḥ Ram_2,31.9a
evam ukto dhig ity eva Ram_2,32.13a
evam ukto naravyāghraḥ Ram_3,4. 27a
evam ukto nṛpatinā Ram_2,31.24a
evam ukto bharadvājaṃ Ram_2,84.14a
evam ukto 'bhyabhāṣata Ram_2,64.11b
evam ukto mahāprājño Ram_2,105.11a
evam ukto vasiṣṭhena Ram_2,105.13a
evam ukto hi vaidehyā Ram_3,57.18a
evam uktau tu tau vīrau Ram_3,68.1a
evam uktvā citāṃ dīptām Ram_3,64.31a
evam uktvā tato rājā Ram_2,11.11a
evam uktvā tato rāmaṃ Ram_3,29.16a
evam uktvā tu kākutsthaṃ Ram_3,3.25a
evam uktvā tu tān dūtān Ram_2,64.12a
evam uktvā tu divyena Ram_2,58.42a
evam uktvā tu dharmātmā Ram_2,76.19a
evam uktvā tu paruṣaṃ Ram_3,40.1a
evam uktvā tu rājānaṃ Ram_2,46.23a
evam uktvā tu vacanaṃ Ram_2,34.8a
evam uktvā tu virate Ram_2,98.40a
evam uktvā tu vaidehī Ram_3,54.20a
evam uktvā tu saṃrabdhaḥ Ram_3,26.13a
evam uktvā tu saumitraṃ Ram_2,41.9a
evam uktvā daśagrīvo Ram_3,53.34c
evam uktvā phalair mūlaiḥ Ram_3,1.21a
evam uktvā phalair mūlaiḥ Ram_3,11.28a
evam uktvā mahātejā Ram_2,92.11a
evam uktvā mahātejāḥ Ram_3,11.34a
evam uktvā mahābāhur Ram_3,11.21a
evam uktvā mahābāhur Ram_3,60.18a
evam uktvā mahābāhuḥ Ram_2,97.14a
evam uktvā śubhaṃ vākyaṃ Ram_3,49.28a
evam uktvā sa bharataṃ Ram_2,95.18a
evam uktvā sumitrāṃ sā Ram_2,69.3a
evam ṛtvigupādhyāyaiḥ Ram_2,4.36c
evam etan narapate Ram_2,110.30c
evam etan mayā dṛṣṭam Ram_2,63.15a
evam eva naravyāghraḥ Ram_2,55.12c
evam eva manuṣyāṇāṃ Ram_2,100.6a
evaṃ kathayamānasya Ram_3,10.20a
evaṃ kathayamānasya Ram_3,10.66a
evaṃ kanīyasā bhrātrā Ram_2,55.11a
evaṃ kālaṃ pratīkṣasva Ram_2,21.22c
evaṃ kṛtvā tv idaṃ kāryaṃ Ram_3,38.18a
evaṃ kṛtvā mahārājo Ram_2,97.21a
evaṃ tan na bhaved rakṣo Ram_3,41.43a
evaṃ taṃ janasambādhaṃ Ram_2,5.20a
evaṃ tu kruddhayā rājā Ram_2,56.1a
evaṃ tu vilapan dīno Ram_2,107.19a
evaṃ te jñātipakṣasya Ram_2,8.23a
evaṃ te bhāṣamāṇasya Ram_2,73.15a
evaṃ tvayi durātmani Ram_3,40.3b
evaṃ tvaṃ putraśokena Ram_2,58.46c
evaṃ dattāsmi rāmāya Ram_2,110.52a
evaṃ daśarathaḥ prīto Ram_2,1.14a
evaṃ narasya jātasya Ram_2,98.17c
evaṃ na sukaraṃ dhruvam Ram_2,51.18b
evaṃ nibodha vacanaṃ Ram_2,103.22c
evaṃ niṣphalam ārabdhaṃ Ram_2,57.22a
evaṃ pūrvair gato mārgaḥ Ram_2,98.29a
evaṃ pṛṣṭas tu kaikeyyā Ram_2,66.7a
evaṃ pracodito rājā Ram_2,12.8a
evaṃ pravrājitaś caiva Ram_2,9.24a
evaṃ bahuvidhaṃ jalpan Ram_2,106.24a
evaṃ bahuvidhaṃ taṃ sā Ram_2,26.20a
evaṃ bahuvidhaṃ dīnaṃ Ram_2,46.49a
evaṃ bruvati kākutsthe Ram_2,32.9a
evaṃ bruvatyāṃ sītāyāṃ Ram_3,45.21a
evaṃ bruvatyāṃ sītāyāṃ Ram_3,46.1a
evaṃ bruvantaṃ pitaraṃ Ram_2,33.16a
evaṃ bruvāṇaṃ kākutsthaṃ Ram_3,41.8a
evaṃ bruvāṇaṃ tam ṛṣiṃ Ram_2,109.14a
evaṃ bruvāṇaṃ bharataḥ Ram_2,104.20a
evaṃ bruvāṇaṃ suhṛdaṃ Ram_2,63.7a
evaṃ bruvāṇaṃ saumitriṃ Ram_3,57.19a
evaṃ bhavatu yāsyanti Ram_2,16.39a
evaṃ bhāryāś ca putrāś ca Ram_2,98.26a
evaṃ madhuram uktas tu Ram_2,103.8a
evaṃ manye guṇavatāṃ Ram_2,34.11a
evaṃ mamāpy avijñātaṃ Ram_2,57.9c
evaṃ me niścitā buddhir Ram_3,38.7a
evaṃ rājarṣayaḥ sarve Ram_2,99.14a
evaṃ rājyāt paribhraṣṭaḥ Ram_3,31.18c
evaṃ lakṣmaṇam uktvā tu Ram_3,14.28a
evaṃ vadati rāghave Ram_2,34.35d
evaṃ vadantas te soḍhuṃ Ram_2,35.23e
evaṃ vayaṃ na mṛṣyāmo Ram_3,5.17a
evaṃ varṣasahasrāṇāṃ Ram_2,24.15c
evaṃ vikrośatāṃ teṣāṃ Ram_2,40.30a
evaṃvidhaṃ kathayatāṃ Ram_2,6.25a
evaṃvidhāś ca pravarāḥ Ram_2,110.12a
evaṃ viparidhāvatām Ram_3,67.21b
evaṃ vilapatīṃ dṛṣṭvā Ram_2,51.29a
evaṃ vilapamānasya Ram_2,69.33a
evaṃ vilapamānaṃ taṃ Ram_2,70.10a
evaṃ vilapamānāṃ tāṃ Ram_2,69.12a
evaṃ śreṣṭhair guṇair yuktaḥ Ram_2,1.26a
evaṃ sa kṛpaṇaṃ tatra Ram_2,58.39a
evaṃ samādhinā yuktas Ram_2,85.19a
evaṃ sambhāṣamāṇasya Ram_2,79.14a
evaṃ sambhāṣamāṇaṃ taṃ Ram_2,73.14a
evaṃ sambhāṣamāṇau tāv Ram_3,60.15a
evaṃ sa ruṣito rāmo Ram_3,60.22a
evaṃ sa vilapan rāmaḥ Ram_3,59.25a
evaṃ sa vilapaṃs tasmin Ram_2,93.17a
evaṃ sītāvacaḥ śrutvā Ram_3,41.22a
evaṃ hi kathayantyās tu Ram_2,56.16a
eṣa krośati natyūhas Ram_2,50.9a
eṣa gacchāmy ahaṃ tāta Ram_3,40.3c
eṣa cābhyudayo mahān Ram_2,35.23b
eṣa caiva mṛgaḥ śrīmān Ram_3,41.35a
eṣa jñātisahasreṇa Ram_2,78.11a
eṣa dharmas tu suśroṇi Ram_2,27.29a
eṣa dharmaḥ purā dṛṣṭo Ram_2,21.21c
eṣa dharmaḥ sanātanaḥ Ram_3,3.24b
eṣa panthā naravyāghra Ram_3,4. 31a
eṣa panthā maharṣīṇāṃ Ram_2,111.19a
eṣa prārthayate muniḥ Ram_3,10.13f
eṣa manye mahābāhur Ram_2,91.10c
eṣa me jīvitasyānto Ram_3,45.8c
eṣa me prathamaḥ kalpo Ram_2,46.53a
eṣa me prathamaḥ kāmaḥ Ram_3,18.16a
eṣa rāma śivaḥ panthā Ram_3,69.2a
eṣa lakṣmaṇa niṣkrāmaty Ram_3,11.20a
eṣa lokārcitaḥ sādhur Ram_3,10.85a
eṣa loke satāṃ dharmo Ram_2,35.6c
eṣa vañculako nāma Ram_3,65.11a
eṣa vāditraniḥsvanaḥ Ram_3,10.18b
eṣa vā samare mama Ram_3,26.4b
eṣa vai sumahāñ śrīmān Ram_2,90.14a
eṣa vyaktaṃ vijānāti Ram_3,58.16c
eṣa śriyaṃ gacchati rāghavo 'dya Ram_2,14.25a
eṣa svargasya mārgaś ca Ram_2,35.23c
eṣā ca divi devatā Ram_2,110.11b
eṣā taṃ puruṣavyāghraṃ Ram_2,86.21a
eṣā nātipratītā me Ram_2,65.15a
eṣā bāṇavinirbhinnā Ram_3,29.3a
eṣā hi prakṛtiḥ strīṇām Ram_3,12.5a
eṣā hi sukumārī ca Ram_3,12.3a
eṣā hy asya parā prītir Ram_2,1.30a
eṣāṃ tapasvināṃ vīra Ram_3,7.12c
eṣāṃ vadhārthaṃ krūrāṇāṃ Ram_3,29.31c
eṣu tāta caran dharmaṃ Ram_2,103.5c
eṣu tīrtheṣu lakṣmaṇa Ram_3,71. 4b
eṣu lokeṣu dṛśyate Ram_3,43.27b
eṣopamā mahābāho Ram_2,98.10a
eṣo 'pi hi mahābhāgaḥ Ram_2,103.21a
eṣṭavyā bahavaḥ putrā Ram_2,99.13a
ehi paśya śarīrāṇi Ram_3,5.15a
ehi siddhārtha vijaya Ram_2,62.5a
aikṣvākam idam abravīt Ram_2,46.8d
aiṅgudaṃ badarīmiśraṃ Ram_2,95.30a
aiṇeyaṃ māṃsam āhṛtya Ram_2,50.15c
airāvataviṣāṇāgrair Ram_3,30.7c
airāvatān aindraśirān Ram_2,64.20a
aiśvaryakāmāṃ kaikeyīm Ram_2,86.25a
aiśvaryam abhisamprāpto Ram_3,48.10c
aiśvaryasya rasajñaḥ san Ram_2,30.7a
aiśvaryaṃ prāpya tiṣṭhanti Ram_3,28.7c
oṣadhīṃ cāpi siddhārthāṃ Ram_2,22.15a
oṣadhyaḥ svaprabhā lakṣmyā Ram_2,88.21c
audakānīva sattvāni Ram_2,30.13c
audāryeṇāvagacchāmi Ram_3,11.20c
aupavāsyaṃ tadākārṣīd Ram_2,81.17c
aupavāhyaṃ rathaṃ yuktvā Ram_2,34.10a
aupavāhyaḥ pratīkṣate Ram_2,13.10d
aurasān api putrān hi Ram_2,23.33a
aurdhvadehanimittārtham Ram_2,77.21c
auṣṇyaṃ tathā vikramaṃ ca Ram_3,38.12e
ka etacchraddadhecchrutvā Ram_2,21.4a
ka eṣa dyutimān rathe Ram_3,4. 15d
kakutsthasya tu putro 'bhūd Ram_2,102.22c
kakubhaḥ kakubhoruṃ tāṃ Ram_3,58.15a
kakṣeṣv iva hutāśanam Ram_2,90.22d
kakṣyā daśarathātmajaḥ Ram_2,15.13b
kakṣyāyāṃ kurute manaḥ Ram_2,33.3b
kakṣyāḥ saptābhicakrāma Ram_2,51.15c
kaṅkapattrān ajihmagān Ram_3,24.16d
kaccic ca saha sainyasya Ram_2,83.5c
kaccic cāpararātriṣu Ram_2,94.12c
kaccic cārogatā rāme Ram_2,64.6c
kaccic caityaśatair juṣṭaḥ Ram_2,94.37a
kaccic chuśrūṣamāṇā vaḥ Ram_2,108.7a
kaccij janapadaḥ sphītaḥ Ram_2,94.39c
kaccij jānapado vidvān Ram_2,94.29a
kaccij jīvati vaidehī Ram_3,56.6a
kaccit karmasu daṃśitāḥ Ram_2,2.27b
kaccit kāle vibudhyase Ram_2,94.12b
kaccit kuryāḥ śaravyayam Ram_3,8.11d
kaccit kṣemaṃ na manthare Ram_2,7.13b
kaccit tāś ca surakṣitāḥ Ram_2,94.42b
kaccit tu sukṛtāny eva Ram_2,94.15a
kaccit te guruśuśrūṣā Ram_3,70.8e
kaccit te dayitāḥ sarve Ram_2,94.40a
kaccit te niyataḥ kopa Ram_3,70.8a
kaccit te niyamāḥ prāptāḥ Ram_3,70.8c
kaccit te nirjitā vighnāḥ Ram_3,70.7c
kaccit te paruṣaṃ kiṃcid Ram_2,16.16a
kaccit te brāhmaṇāḥ śarma Ram_2,94.55a
kaccit te bharaṇaṃ kṛtam Ram_2,94.41b
kaccit te manasaḥ sukham Ram_3,70.8d
kaccit te mantrito mantro Ram_2,94.13c
kaccit te vardhate tapaḥ Ram_3,70.7d
kaccit tvaṃ tāta manyase Ram_2,94.9d
kaccit tvaṃ varjayasy etān Ram_2,94.58c
kaccit tvāṃ nāvajānanti Ram_2,94.22a
kaccit pulinaśālinīm Ram_2,89.9b
kaccit pravrājanaṃ saumya Ram_3,56.6c
kaccit prāṇāṃs tavārtheṣu Ram_2,94.28c
kaccit sakāmā sukhitā Ram_3,56.7c
kaccit samuditāṃ sphītām Ram_2,94.36c
kaccit sarvāṇi durgāṇi Ram_2,94.44a
kaccit sarve 'nuraktās tvāṃ Ram_2,94.28a
kaccit sahasrān mūrkhāṇām Ram_2,94.17a
kaccit siddhajanākīrṇāṃ Ram_2,89.9c
kaccit sukuśalī rājā Ram_2,64.6a
kaccit sukhaṃ nadītīre Ram_2,83.5a
kaccit sumitrā dharmajñā Ram_2,64.8a
kaccit saumya na kaikayīm Ram_3,56.8d
kaccit striyaḥ sāntvayasi Ram_2,94.42a
kaccit svasti bhaved iti Ram_3,55.16d
kaccit svādukṛtaṃ bhojyam Ram_2,94.59a
kaccid agniṣu te yukto Ram_2,94.8a
kaccid atra sukhā rātris Ram_2,86.3a
kaccid arthaṃ ca dharmaṃ ca Ram_2,94.54a
kaccid arthaṃ viniścitya Ram_2,94.14a
kaccid arthena vā dharmaṃ Ram_2,94.53a
kaccid alpataro vyayaḥ Ram_2,94.45b
kaccid aṣṭādaśāny eṣu Ram_2,94.30a
kaccid ātmasamāḥ śūrāḥ Ram_2,94.10a
kaccid āryo viśuddhātmā Ram_2,94.47a
kaccid āśaṃsamānebhyo Ram_2,94.59c
kaccid enaṃ na bādhate Ram_2,16.12d
kaccid gacchati te vyayaḥ Ram_2,94.46d
kaccid gurūṃś ca vṛddhāṃś ca Ram_2,94.52a
kaccid guhyaṃ na bhāṣase Ram_2,94.42d
kaccid darśayase nityaṃ Ram_2,94.43c
kaccid daśaratho rājā Ram_2,94.4a
kaccid dhṛṣṭaś ca śūraś ca Ram_2,94.24a
kaccid balasya bhaktaṃ ca Ram_2,94.26a
kaccid vinayasampannaḥ Ram_2,94.7a
kaccid vṛddhāṃś ca bālāṃś ca Ram_2,94.51a
kaccid vyapāstān ahitān Ram_2,94.31a
kaccin na kiṃcid bharate Ram_2,16.13a
kaccin na tarkair yuktvā vā Ram_2,94.16a
kaccin na tasyāpāpasya Ram_2,84.13a
kaccin na duṣṭo vrajasi Ram_2,79.7a
kaccin na paradārān vā Ram_2,66.38a
kaccin na bahubhiḥ saha Ram_2,94.13b
kaccin na brāhmaṇadhanaṃ Ram_2,66.37a
kaccin na mucyate coro Ram_2,94.48c
kaccin na lakṣmaṇe putra Ram_2,81.10a
kaccin na lokāyatikān Ram_2,94.32a
kaccin na śraddadhāsyāsāṃ Ram_2,94.42c
kaccin na sagajā sāśvā Ram_2,51.6a
kaccin nāgavanaṃ guptaṃ Ram_2,94.43a
kaccin nāḍhyo daridro vā Ram_2,66.37c
kaccin nidrāvaśaṃ naiṣi Ram_2,94.12a
kaccin maṇinikāśodāṃ Ram_2,89.9a
kaccin mantrayase naikaḥ Ram_2,94.13a
kaccin mayā nāparādham Ram_2,16.11a
kaccin mukhyā mahatsv eva Ram_2,94.20a
kañjakiñjalkasaṃnibhaḥ Ram_3,40.14d
kaṇḍunāpi vipaścitā Ram_2,18.27d
katareṇa gamiṣyāmi Ram_2,79.4a
katthanena vidarśitam Ram_3,28.20b
katham anyat samācare Ram_2,97.19d
katham apriyam evāhaṃ Ram_2,46.37c
katham asmadvidhe śastraṃ Ram_2,57.18e
katham āryasya sevyate Ram_2,93.34d
katham āryo 'bhidhāsyati Ram_3,57.11b
katham iṅgudīpiṇyākaṃ Ram_2,96.10c
katham indīvaraśyāmaṃ Ram_3,43.23a
katham indīvaraśyāmo Ram_2,82.17a
katham uñchena vartayet Ram_2,21.2d
katham uṣṇaṃ ca śītaṃ ca Ram_2,55.4c
katham ekā mahāraṇye Ram_3,44.29c
katham evaṃvidhaṃ pāpaṃ Ram_3,47.25c
kathaya tvaṃ mamopāyaṃ Ram_2,9.7a
kathayanti dvijātayaḥ Ram_3,64.34b
kathayanti na te kiṃcit Ram_3,28.17c
kathayanti mithaḥ kathāḥ Ram_2,108.10d
kathayanto mithas tatra Ram_2,6.20c
kathayantyā hi madhuraṃ Ram_2,111.10c
kathayann āsta vai nityam Ram_2,1.17c
kathayasva na te bhayam Ram_3,58.22d
kathayasva varārohāṃ Ram_3,58.18c
kathayāmāsa tāṃ kathām Ram_2,110.25d
kathayāmāsa sūtāya Ram_2,41.13c
kathayitvā suduḥkhārtaḥ Ram_2,51.1a
kathayiṣyanti lokeṣu Ram_3,51.7a
kathaṃ kumārau vaidehyā Ram_2,52.6c
kathaṃ kṛtvā na lajjase Ram_3,51.6b
kathaṃ kravyādasiṃhānāṃ Ram_2,55.6c
kathaṃcit tena saṃyuge Ram_3,37.1b
kathaṃcit prāpya jīvitam Ram_3,37.14b
kathaṃcit saumya jīvatīm Ram_3,17.19d
kathaṃcid upakāreṇa Ram_2,1.16a
kathaṃ tac candrasaṃkāśaṃ Ram_3,64.6a
kathaṃ tasmin na varteta Ram_2,16.15c
kathaṃ tasyāparādhyasi Ram_3,48.12d
kathaṃ tāpasayor vāṃ ca Ram_3,2.11c
kathaṃ tebhyo na bibhyasi Ram_3,44.28d
kathaṃ tv apararātreṣu Ram_3,15.28c
kathaṃ tvaṃ tasya vaidehīṃ Ram_3,35.14a
kathaṃ tvaṃ rakṣasāṃ vara Ram_3,48.10b
kathaṃ tvānena karmaṇā Ram_2,52.22d
kathaṃ daśarathāj jātaḥ Ram_2,98.48a
kathaṃ daśarathāj jāto Ram_2,76.11a
kathaṃ dāśarathau bhūmau Ram_2,45.9a
kathaṃ dāśarathau bhūmau Ram_2,80.10a
kathaṃ dāsasya me dāsī Ram_3,17.9a
kathaṃ duḥkhena hṛdayaṃ Ram_2,96.12c
kathaṃ devi na budhyase Ram_2,7.19d
kathaṃ naravaraśreṣṭha Ram_2,55.3a
kathaṃ nu cīraṃ badhnanti Ram_2,33.10e
kathaṃ nu tvam ihāgatā Ram_3,44.27d
kathaṃ nu putrāḥ pitaraṃ Ram_2,91.6a
kathaṃ nu mayi dharmeṇa Ram_2,2.17a
kathaṃ nu śastreṇa vadho Ram_2,57.20c
kathaṃ nu sāmbā kaikeyī Ram_3,15.33c
kathaṃ nu sukṛtaṃ bhavet Ram_2,58.1d
kathaṃ pāpe na śocasi Ram_2,67.8d
kathaṃ putra bhariṣyāmi Ram_2,58.30c
kathaṃ puruṣamānī syāt Ram_2,20.30c
kathaṃ prakṛtisampannā Ram_2,19.17a
kathaṃ pratijñāṃ saṃśrutya Ram_3,59.7a
kathaṃ yuddhaṃ bhaviṣyati Ram_3,23.18d
kathaṃ rathaṃ tvayā hīnaṃ Ram_2,46.38c
kathaṃ rākṣasasevitam Ram_3,16.11d
kathaṃ rājā bhaviṣyasi Ram_3,31.7d
kathaṃ rājā sthito dharme Ram_3,48.6a
kathaṃ vatsyanti kṛpaṇāḥ Ram_2,38.8c
kathaṃvīryaḥ kathaṃrūpaḥ Ram_3,64.7a
kathaṃ vairaṃ na yātayet Ram_2,8.26d
kathaṃ vaiśravaṇaṃ devaṃ Ram_3,46.20a
kathaṃ śete mahītale Ram_2,82.4d
kathaṃ sa bhokṣyate nātho Ram_2,21.3c
kathaṃ sītopabhokṣyate Ram_2,55.5d
kathaṃ syād vipravāsanam Ram_2,30.11b
kathaṃ syān mama pīḍane Ram_2,19.14b
kathaṃ hi tvadvihīno 'haṃ Ram_2,46.31a
kathaṃ hi dhenuḥ svaṃ vatsaṃ Ram_2,21.6a
kathaṃ hy ahaṃ pratijñāya Ram_2,101.24a
kathaṃ hy etad asambhrāntas Ram_2,20.6c
kathābhir anurajyante Ram_2,61.14c
kathābhir aparikramau Ram_2,58.4b
kathāśīlāḥ kathāpriyaiḥ Ram_2,61.14d
kathāś cakrur mitho janāḥ Ram_2,6.15b
kathā śrutim upāgatā Ram_2,110.23d
kathāsaṃsaktacetasaḥ Ram_3,16.4b
kathāṃ kāṃcid anupriyām Ram_2,110.22d
kathāḥ kathayatāṃ śrutam Ram_3,10.29d
kathyatāṃ kāsi kasya vā Ram_3,16.16b
kadamba yadi jānīṣe Ram_3,58.12c
kadalīgṛhakaṃ gatvā Ram_3,40.20a
kadalyāḍhakīsambādhaṃ Ram_3,33.13a
kadācicchikhare tasya Ram_3,69.32c
kadācit taṃ mahāmunim Ram_3,10.28b
kadācid apy ahaṃ vīryāt Ram_3,36.1a
kadā drakṣyāmahe rāmaṃ Ram_2,77.8c
kadā drakṣyāmi rāmasya Ram_2,55.8c
kadā nāma sutaṃ drakṣyāmy Ram_2,1.30c
kadā pariṇato buddhyā Ram_2,38.15a
kadā prāṇisahasrāṇi Ram_2,38.13a
kadā prekṣya naravyāghrāv Ram_2,38.11a
kadāyodhyā bhaviṣyati Ram_2,38.10b
kadāyodhyāṃ mahābāhuḥ Ram_2,38.12a
kadā sumanasaḥ kanyā Ram_2,38.14a
kadāhaṃ punar āgamya Ram_2,43.13a
kadrūr nāgaṃ sahasraṃ tu Ram_3,13.32a
kadrūś ca surasā svasā Ram_3,13.31d
kandamūlaphalaṃ hṛtvā Ram_2,58.29a
kandarpasadṛśaprabham Ram_3,16.7b
kandarpasamarūpaś ca Ram_3,32.5c
kanyayā ca pitur gehe Ram_2,26.11a
kapālaśirasā saha Ram_2,48.28d
kapitthasya sugandhinaḥ Ram_2,85.66f
kapotāṅgāruṇo dhūmo Ram_2,111.6c
kabandham udare mukham Ram_3,65.15d
kabandha sadṛśo vane Ram_3,66.12b
kabandhas tv anuśāsyaivaṃ Ram_3,69.33a
kabandhasya durātmanaḥ Ram_3,65.27b
kabandhasya mahābalaḥ Ram_3,66.9d
kabandhaṃ bhujasaṃvṛtam Ram_3,65.21d
kabandhaṃ rāmalakṣmaṇau Ram_3,69.34b
kabandhaḥ parighābhāso Ram_3,22.11a
kabandhaḥ punar abravīt Ram_3,69.1d
kabandhaḥ prasthitas tadā Ram_3,69.35d
kabandhena nareśvarau Ram_3,68.1b
kabandho dānavottamaḥ Ram_3,65.24b
kabandho vākyam abravīt Ram_3,66.1d
kabandho vākyam abravīt Ram_3,68.7b
kamalānāṃ śubhāṃ mālāṃ Ram_3,44.15c
kamalāny avamajjantī Ram_2,89.14c
kamalotpalaśobhitām Ram_3,69.6d
kampate vāhinīmukhe Ram_2,91.13b
kambalān ajināni ca Ram_2,64.17b
karaṇair vividhopetaiḥ Ram_2,74.5c
karavāṇi bravīhi me Ram_2,110.15d
karāntamitamadhyāsi Ram_3,44.21a
karābhyāṃ caraṇau muneḥ Ram_2,86.15d
karābhyāṃ mṛdupīnābhyāṃ Ram_2,39.15c
karābhyāṃ vividhān gṛhya Ram_3,65.19c
karābhyāṃ saśaraṃ cāpaṃ Ram_2,57.26c
karālā nirṇatodarī Ram_3,17.13b
karālāṃ nirṇatodarīm Ram_3,16.23b
karālāṃ nirṇatodarīm Ram_3,17.11b
karālāṃ nirṇatodarīm Ram_3,17.15b
kariṣyati yathāvad vaḥ Ram_2,40.7c
kariṣyanti pradakṣiṇam Ram_2,38.14d
kariṣyasi viśālākṣi Ram_3,46.16c
kariṣyasy āpadaṃ ghorāṃ Ram_3,36.19c
kariṣyāmi tava prītiṃ Ram_2,10.19c
kariṣyāmi nararṣabha Ram_3,67.17b
kariṣyāmi na saṃśayaḥ Ram_2,68.26d
kariṣyāmi vane vasan Ram_2,46.43b
kariṣyāmi śarais tīkṣṇair Ram_2,18.10c
kariṣyāmīti dharmātmā Ram_3,35.10c
kariṣyāmīti dhīmataḥ Ram_2,110.37d
kariṣyāmy adya sāyakaiḥ Ram_3,60.50f
kariṣye tava vipriyam Ram_3,47.12d
kariṣye pratijāne ca Ram_2,16.19c
kariṣye maithilīhetor Ram_3,60.47c
kariṣye śoṇitokṣitam Ram_2,90.23d
kariṣye sarvam evāham Ram_2,34.23a
karīṣaiḥ śītakāraṇāt Ram_2,93.6d
karuṇataraṃ dviguṇaṃ ca rāmahetoḥ Ram_2,53.26b
karuṇaṃ vilalāpa ha Ram_3,51.24d
kareṇava ivāraṇye Ram_2,59.8c
kareṇuparivāritāḥ Ram_2,95.41b
kareṇumātaṃgarathāśvasaṃkulaṃ Ram_2,14.27a
kareṇum iva digdhena Ram_2,10.4a
kareṇuśiśukalpaiś ca Ram_2,14.19c
kareṇūnām ivarṣabhaḥ Ram_2,37.16d
karotu saha sītayā Ram_2,5.8d
karkaśaṃ niranukrośaṃ Ram_3,30.20c
karṇadhārasamāhitā Ram_2,46.66b
karṇanāsaṃ mahābalaḥ Ram_3,17.21d
karṇanāsāpahāreṇa Ram_3,34.12c
karṇikārasya śākheva Ram_2,86.22c
karṇikārān aśokāṃś ca Ram_3,40.28c
karṇikārān itas tataḥ Ram_3,40.20b
karṇikārāṃś ca puṣpitān Ram_3,47.29b
kartavyam iha tiṣṭhantyā Ram_3,43.8c
kartavyaś ca sadā yatno Ram_3,52.26c
kartavyaṃ karma yac chubham Ram_2,101.28b
kartavyaṃ ca pitur vacaḥ Ram_2,103.26b
kartavyaṃ vacanaṃ pituḥ Ram_2,21.13b
kartavyaṃ śubham icchatā Ram_3,23.10b
kartavyāni viśāṃpateḥ Ram_2,70.11b
kartavyo 'sya vadho mayā Ram_3,41.36d
kartā karmajam ātmanaḥ Ram_2,57.4d
kartāram api lokānāṃ Ram_3,60.37a
kartukāmaṃ samīkṣya tam Ram_3,41.41b
kartum arhati rājendraṃ Ram_2,99.9c
kartum arhasi kākutstha Ram_2,104.10c
kartum icchāmi bhojanam Ram_2,85.4b
kartum indraḥ śacīpatiḥ Ram_3,8.14b
kartṝṇāṃ te nivāraṇe Ram_2,20.34d
kardamaḥ prathamas teṣāṃ Ram_3,13.7a
karmaṇaḥ ko nu tat pumān Ram_3,49.27b
karmaṇaḥ phalam aśnutām Ram_2,72.10d
karmaṇānena rāvaṇa Ram_3,51.3b
karmaṇām avicakṣaṇāḥ Ram_3,49.21b
karmaṇāṃ phalabhāginaḥ Ram_2,101.28d
karmaṇo 'nyatra dṛśyate Ram_2,19.19d
karmaṇy apratisaṃhṛte Ram_2,19.8b
karmabhiḥ khyātim āgatā Ram_2,109.16b
karmabhūmim imāṃ prāpya Ram_2,101.28a
karma lokaviruddhaṃ tu Ram_3,28.4a
karma hy anena kartavyaṃ Ram_3,4. 19c
karmāṇi ca durātmanaḥ Ram_3,60.9b
karmāntikāḥ sthapatayaḥ Ram_2,74.2a
karmedaṃ duṣkaraṃ kṛtam Ram_3,10.65d
karṣakeṇa surādhipa Ram_2,68.22d
karṣataḥ kṣetramaṇḍalam Ram_2,110.27b
karṣayitvā prayatnataḥ Ram_3,8.27b
kalaśāṃś ca pramṛdnanti Ram_2,108.17c
kalahaṃsasvaro yuvā Ram_2,76.9b
kalahaṃsāṃś ca sarvaśaḥ Ram_3,13.19d
kaliṅganagare cāpi Ram_2,65.12a
kaluṣāmbhāṃsi sāmpratam Ram_2,89.5b
kaluṣe gomayahrade Ram_2,63.8d
kaluṣeṇādya mahatā Ram_2,90.21c
kalkāṃś cūrṇakaṣāyāṃś ca Ram_2,85.68a
kalpayiṣyati te prītaḥ Ram_3,67.30c
kalpitāni yathāvidhi Ram_2,77.3b
kalmāṣapādaputro 'bhūc Ram_2,102.24a
kalmāṣapādaḥ saudāsa Ram_2,102.23c
kalyāṇavṛttāṃ rāmasya Ram_3,45.38c
kalyāṇaṃ samupasthitam Ram_3,71. 5b
kalyāṇāni samādhatte Ram_2,48.27c
kalyāṇābhijanaḥ sādhur Ram_2,1.18a
kalyāṇābhirates tathā Ram_2,108.9b
kalyāṇī janakātmajā Ram_2,48.13b
kalyāṇe bata nakṣatre Ram_2,4.40a
kavacaṃ kasya kāñcanam Ram_3,60.29d
kavacena vibhūṣitaḥ Ram_3,23.15b
kaśayevāhato vājī Ram_2,16.44c
kaś ca rāmaḥ kathaṃvīryaḥ Ram_3,32.2a
kaścit tatra vahanti sma Ram_2,83.17c
kaścit pathi pariśramaḥ Ram_2,27.10b
kaścid artham imaṃ naraḥ Ram_2,18.8b
kaścid āmravaṇaṃ chittvā Ram_2,57.6a
kaścid daivena saumitre Ram_2,19.19a
kaścid rājā vidhīyatām Ram_2,61.7b
kaścin nāḍhyo daridro vā Ram_2,66.40c
kaś cetayānaḥ puruṣaḥ Ram_2,101.7a
kaśyapaś ca mahātejās Ram_3,13.9c
kaśyapasya mahātmanaḥ Ram_3,13.29b
kaśyapaḥ punar abravīt Ram_3,13.12d
kaśyapaḥ pratijagrāha Ram_3,13.11a
kaṣṭaṃ vanam idaṃ durgaṃ Ram_3,4. 2a
kaṣṭāṃ saṃdhārayiṣyataḥ Ram_2,57.31d
kas tat karma samācaret Ram_3,48.18d
kas tāṃ prāpya sukhaṃ jīved Ram_2,42.21c
kas tvayā sukhinā rājan Ram_3,39.3a
kas tvaṃ carasi daṇḍakān Ram_3,3.3d
kasmāt sa daṇḍakāraṇye Ram_2,66.38c
kasmān na pratibhāṣase Ram_2,51.25d
kasmān nehopayāto 'si Ram_2,85.5c
kasmiṃścid abhavat puṇye Ram_3,8.13c
kasyacit tv atha kālasya Ram_2,1.1a
kasya nāmābhirūpo 'sau Ram_3,41.27c
kasya pattrarathāḥ kāyān Ram_3,18.7a
kasya bhagnaṃ mahad dhanuḥ Ram_3,60.28d
kasya yāsyāmy ahaṃ vṛttaṃ Ram_2,101.8a
kasya rūpam idaṃ dṛṣṭvā Ram_3,41.28a
kasya vā kiṃ kṛtaṃ mayā Ram_2,57.19d
kasya vā te priyaṃ kāryaṃ Ram_2,10.9a
kasya vā na bhaved bhayam Ram_2,21.4b
kasya vā nihatā raṇe Ram_3,60.31d
kasya vāpararātre 'haṃ Ram_2,58.27a
kasya śaktiḥ śriyaṃ dātuṃ Ram_2,18.12c
kasya sāṃgrāmiko rathaḥ Ram_3,60.32d
kasyeme 'bhihatā bāṇāḥ Ram_3,60.33c
kasyaitāṃ manyase camūm Ram_2,90.11d
kaṃcit kālam ariṃdamaḥ Ram_3,10.27d
kaṃcit kālaṃ sa dharmātmā Ram_3,14.29a
kaṃcin nātham apaśyatī Ram_3,52.1b
kaṃ naraṃ na praharṣayet Ram_2,88.14d
kaṃ nu sā deśam āpannā Ram_3,60.4a
kaṃ vā deśam ito gatā Ram_3,59.3b
kaṃ sā parihared anyaṃ Ram_2,42.19c
kaḥ kasya puruṣo bandhuḥ Ram_2,100.3a
kaḥ priyaṃ labhatām adya Ram_2,10.9c
kaḥ samartho 'dhikaṃ kartuṃ Ram_2,18.9c
kākutstha cirajīvinī Ram_3,69.19d
kākutstha na sahiṣyase Ram_3,62.5b
kākutstham abhijānīmaḥ Ram_2,103.20c
kākutsthasya vayaṃ niśām Ram_2,45.3d
kākutsthaṃ vanavāsinam Ram_2,79.10b
kākutsthaḥ pratyapūjayat Ram_2,29.6b
kākutsthaḥ sahalakṣmaṇaḥ Ram_3,7.17b
kākutsthā yena tu smṛtāḥ Ram_2,102.22b
kākutsthena mahātmanā Ram_2,97.4b
kākutstho bahv asāntvayat Ram_2,26.22d
kākutsthau tava rāvaṇa Ram_3,49.23b
kākutsthau praśaśaṃsire Ram_2,104.2d
kāṅkṣitaṃ hi saha tvayā Ram_2,26.12d
kāṅkṣite mama lakṣmaṇa Ram_2,28.17d
kāñcanapratimaikāgraṃ Ram_2,13.25c
kāñcanaś ca mṛgo bhūtvā Ram_3,55.7c
kāñcanaṃ jātavismayā Ram_3,38.16b
kāñcanaṃ rajasā dhvastaṃ Ram_2,96.22c
kāñcanaṃ ratham āsthāya Ram_3,33.6a
kāñcanā jalakumbhāś ca Ram_2,13.4a
kāñcanāni ca śailāni Ram_3,33.24c
kāñcane paramāsane Ram_3,30.5b
kāñcanais tāpanīyaiś ca Ram_3,53.8a
kāñcanoraśchadān divyān Ram_3,49.13a
kāñcanoraśchadāś ceme Ram_3,60.31a
kātyāyano gautamaś ca Ram_2,61.2c
kā tvaṃ kāñcanavarṇābhe Ram_3,44.15a
kā tvaṃ bhavasi rudrāṇāṃ Ram_3,44.26a
kānanaṃ tau viviśatuḥ Ram_3,6.3c
kānanaṃ niśitaiḥ śaraiḥ Ram_2,90.23b
kānanaṃ vāpi śailaṃ vā Ram_2,42.10a
kānanāni ca vegena Ram_3,58.34c
kānane nipuṇo hy asi Ram_3,14.3b
kānanebhyo viniḥsṛtaḥ Ram_2,39.9b
kāntānveṣaṇatatparaḥ Ram_3,58.33d
kāntāyā bhakṣitā śubhā Ram_3,58.29b
kā nv avasthā bhaviṣyati Ram_2,38.7d
kāma evārdhadharmābhyāṃ Ram_2,47.9c
kāmakāro varaṃ dātum Ram_2,38.4c
kāmakrodhasamutthāni Ram_2,3.26c
kāmagaṃ pāvakārciṣam Ram_3,49.14b
kāmagaṃ ratnabhūṣitam Ram_3,33.6b
kāmagaṃ ratham āsthāya Ram_3,33.10a
kāmagaṃ vai jahāra yaḥ Ram_3,30.14d
kāmagā kāmarūpiṇī Ram_3,18.2b
kāmagāny abhisaṃpatan Ram_3,33.20b
kāmajāni bhavanty uta Ram_3,8.3b
kāmatas tvaṃ prakṛtyaiva Ram_2,3.25a
kāmapāśāvapāśitām Ram_3,17.1b
kāmabāṇasamarpitaḥ Ram_3,53.2b
kāmabhārāvasannaś ca Ram_2,46.16c
kāmam evaṃvidhaṃ rāma Ram_2,26.5c
kāmayānam iva striyaḥ Ram_2,94.22d
kāmayeyaṃ pṛthag janam Ram_3,43.23d
kāmarūpiṇam unmatte Ram_3,47.4c
kāmavaktavyahṛdayā Ram_2,109.26c
kām avasthāṃ gamiṣyati Ram_3,42.19b
kāmavṛttam anāryaṃ māṃ Ram_3,59.8a
kāmavṛttam idaṃ raudraṃ Ram_3,41.20a
kāmavṛttas tv ayaṃ lokaḥ Ram_2,101.9a
kāmavṛttaṃ niraṅkuśam Ram_3,35.6b
kāmavṛttaṃ mahīpatim Ram_3,31.3b
kāmasya vaśam āgatam Ram_2,43.4d
kāmasvabhāvo yo yasya Ram_3,48.11a
kāmaṃ kāmārthakovida Ram_2,84.21f
kāmaṃ khalu satāṃ vṛtte Ram_2,4.26a
kāmaṃ ca jayatāṃ vara Ram_2,94.54b
kāmaṃ tapaḥprabhāvena Ram_3,9.13a
kāmaṃ tu mama yat sainyaṃ Ram_3,36.6c
kāmaṃ tvām ṛṣisattama Ram_2,86.7b
kāmaṃ bahv api vaktavyaṃ Ram_3,28.23a
kāmaṃ vā svayam evādya Ram_2,69.10a
kāmāt svayam ihāgatam Ram_3,46.17b
kāmād abhijagāma ha Ram_2,86.1d
kāmād daśarathātmajaḥ Ram_3,71. 20d
kāmād vā tāta lobhād vā Ram_2,104.19a
kāmād vā yo na budhyate Ram_3,28.5b
kāmināṃ caiva kāmadaḥ Ram_2,30.7b
kāmināṃ svāstarān paśya Ram_2,88.24c
kāmibhir vanite paśya Ram_2,88.25c
kāmī kamalapattrākṣīm Ram_2,10.5c
kāmena na vibādhase Ram_2,94.53d
kāmaiḥ sampratipūjya tān Ram_2,64.5d
kāyena kurute pāpaṃ Ram_2,101.21a
kāraṇaṃ tatra vakṣyāmi Ram_3,8.10c
kāraṇaṃ yatkṛte punaḥ Ram_3,20.4b
kāraṇair bahubhis tathyair Ram_2,31.20c
kāraṇair bahubhis tadā Ram_2,109.1d
kāraṇḍavavikīrṇāni Ram_3,7.14c
kārayanti sabhāṃ narāḥ Ram_2,61.11b
kārayādya tapodhana Ram_2,5.2b
kārayāmāsa dharmavit Ram_2,70.3d
kārayāmāsa veśmanaḥ Ram_2,6.5d
kārayitvā jaṭā ubhau Ram_2,80.24b
kārayitvā mahat karma Ram_2,69.16a
kārayiṣyati kiṃ vāpi Ram_2,7.5e
kārayiṣyāmi te kubje Ram_2,9.37c
kāruṇyaṃ yadi te mayi Ram_3,58.18d
kāruṇyaṃ sadṛśaṃ kartum Ram_3,67.21c
kārtsnyena kapikuñjaraḥ Ram_3,68.18b
kārtsnyena paripālanam Ram_3,9.16b
kārmukair bhārasādhanaiḥ Ram_2,93.19b
kāryasyāsya viniścaye Ram_3,38.8d
kāryasyāsya vivṛddhaye Ram_3,38.19b
kāryaṃ tad avikāṅkṣayā Ram_2,46.17d
kāryaṃ tasya cikīrṣitam Ram_3,68.15b
kāryaṃ buddhvā jagāma ha Ram_3,33.1d
kāryaṃ vo bhartṛśāsanam Ram_2,40.9d
kāryaṃ syād vasudhādhipaiḥ Ram_3,31.17d
kāryākāryavicakṣaṇaḥ Ram_2,101.7b
kāryākāryavicakṣaṇaḥ Ram_2,101.27d
kāryākāryaṃ na jānanti Ram_3,29.15c
kāryāṇy evaṃvidhāni hi Ram_2,4.24d
kālakā ca mahābāho Ram_3,13.14a
kālakāpi vyajāyata Ram_3,13.17b
kālakūṭaṃ viṣaṃ pītvā Ram_3,45.35c
kāladharmaparikṣiptaḥ Ram_2,66.30c
kālapāśaparikṣiptā Ram_3,29.15a
kālapāśaṃ na paśyasi Ram_3,48.16d
kālapāśāvapāśitam Ram_3,51.16d
kālapāśopamān raṇe Ram_3,24.16b
kālam āsādya kaṃcana Ram_2,98.25d
kālarātrir ivāgatā Ram_2,67.4b
kālaś cāyaṃ samutpannaḥ Ram_2,26.9c
kālasya sumahad vīryaṃ Ram_3,65.29a
kālaṃ paramadurmanāḥ Ram_2,81.3b
kālātikramaṇe hy eva Ram_2,94.27a
kālābhipannāḥ sīdanti Ram_3,65.30c
kālindī tv abhyavādayat Ram_2,102.16d
kālindīṃ jagmatur nadīm Ram_2,49.8d
kāle kāle ca niratā Ram_3,9.6a
kāle kāle 'nvavaikṣata Ram_2,1.13d
kāle tvam āgataḥ saumya Ram_2,28.17c
kāle duḥkhasamanvitaḥ Ram_3,15.25b
kāle dṛṣṭaḥ sakāraṇaḥ Ram_2,94.48b
kāle dviguṇaśītalaḥ Ram_3,15.15d
kālena balavattaram Ram_2,82.10b
kālenānena nābhyeṣi Ram_3,54.22c
kāle praviśa lakṣmaṇa Ram_2,47.16d
kāle bhagnāni kuñjaraiḥ Ram_3,67.22b
kāle vedayate sadā Ram_2,94.8d
kālopahatacetanaḥ Ram_3,47.27b
kālo 'py aṅgī bhavaty atra Ram_3,47.26c
kālo hi duratikramaḥ Ram_3,64.21d
kālyam utthāya devānāṃ Ram_2,23.27a
kālyaṃ vidhivad abhyarcya Ram_3,7.3c
kālyaṃ sthāpayitā rāmaṃ Ram_2,7.22c
kāścit kāścit tu vājinām Ram_2,83.17b
kāśmaryariṣṭavaraṇair Ram_2,88.9a
kāśyapas tridivaṃ gataḥ Ram_2,18.20d
kāṣṭhaṃ vā yadi vāśmānam Ram_2,37.15c
kāṣṭhāni cāvabhagnāni Ram_2,93.5c
kāṣṭhāny ānīya śuṣkāṇi Ram_3,67.22a
kāsi kasya kutaś ca tvaṃ Ram_3,44.30a
kā strī daivatam ātmanaḥ Ram_2,60.5b
kāsya śaktir ihāgantum Ram_3,53.23c
kā hi te śaktir ekasya Ram_3,19.14a
kāṃ vṛttiṃ vartayiṣyati Ram_2,57.24d
kiṅkiṇīkavibhūṣitam Ram_3,21.16b
kim atra dhanuṣā kāryam Ram_2,91.2a
kim anyam anuśocasi Ram_2,98.20b
kimartham upahiṃsatha Ram_3,19.8d
kimarthaṃ carasi dvija Ram_3,45.20d
kimarthaṃ cāgatau yuvām Ram_3,65.25d
kimarthaṃ cāpi nikṣipya Ram_2,85.5a
kimarthaṃ daṇḍakāraṇyaṃ Ram_3,32.2c
kimarthaṃ nānupālaye Ram_2,101.16b
kimarthaṃ nāvamaṃsyate Ram_2,55.11d
kimarthaṃ paritapyase Ram_2,8.10d
kimarthaṃ paritapyase Ram_3,2.21d
kimarthaṃ mām upekṣase Ram_3,58.24d
kimarthaṃ māṃ mahīpatiḥ Ram_2,16.29b
kimarthaṃ rudyate punaḥ Ram_3,20.2d
kim aśiṣyati rāghavaḥ Ram_2,52.4d
kim ahaṃ karavāṇīti Ram_2,46.6c
kim ātmānaṃ na budhyase Ram_2,7.10d
kim āpyaṃ kasya kenacit Ram_2,100.3b
kimāyāsaḥ pravartate Ram_2,16.9d
kim āryaṃ nānuśāsatha Ram_2,103.19d
kim idaṃ kiṃ kariṣyāmo Ram_2,41.32c
kim idaṃ bhāṣase rājan Ram_2,12.13a
kim idaṃ sādhu kathyatām Ram_3,10.9d
kim idānīm idaṃ tava Ram_2,23.17b
kim idānīm idaṃ prabho Ram_2,23.7d
kim ihāgamane kāryaṃ Ram_2,84.10a
kim udyamaṃ vyartham imaṃ Ram_3,35.20a
kim uvāca ca maithilī Ram_2,52.9d
kim uvāca ca lakṣmaṇaḥ Ram_2,52.9b
kim uvāca vaco rāmaḥ Ram_2,52.9a
kim etac chrotum icchāmi Ram_3,20.4a
kim etad iccheyam ahaṃ Ram_2,97.2a
kim ebhiḥ kṛpaṇair bhūyaḥ Ram_2,33.15c
kim eṣa vākyaṃ bharato 'dya rāghavaṃ Ram_2,96.28a
kiyān iti ca śaṃsa me Ram_2,86.8d
kirīṭī parighāyudhaḥ Ram_3,36.2d
kiśoraṃ vaḍabā yathā Ram_2,17.9d
kiśorīm iva durbalām Ram_2,106.17d
kiṃ kariṣyati kāmātmā Ram_2,47.8c
kiṃ kariṣyasi rāmeṇa Ram_3,53.21c
kiṃ kariṣyāvahe vatsa Ram_3,63.3a
kiṃ karotīti tattvataḥ Ram_3,52.25d
kiṃ karomīti ca mayā Ram_3,9.9e
kiṃkarmā sa ca rākṣasaḥ Ram_3,64.7b
kiṃ kāryam anuyātreṇa Ram_2,33.2c
kiṃ kṛtaṃ tava rāmeṇa Ram_2,10.33c
kiṃ kṛtyam iti cintayan Ram_3,52.17d
kiṃ cāsau na praveśitaḥ Ram_3,11.11d
kiṃcit tvaritavikramaḥ Ram_3,29.23d
kiṃcit praklinnaśādvalā Ram_3,15.20b
kiṃcit saṃśuṣkaśoṇitā Ram_3,19.24d
kiṃcid abhyunnatagrīva Ram_3,40.14a
kiṃcid asti mahattaram Ram_2,16.48b
kiṃcid asti hi rāghava Ram_3,68.19b
kiṃcid āśaṃsase guṇam Ram_2,16.50b
kiṃcid utthāya śayanāt Ram_2,9.6c
kiṃcin nāvarajasya me Ram_2,108.6b
kiṃcin nau nābhibhāṣase Ram_2,58.8d
kiṃ cirāyasi me putra Ram_2,58.5c
kiṃ janasya ca śaṃsa me Ram_2,7.5d
kiṃ tavāpakṛtaṃ rājan Ram_2,57.29a
kiṃ tāta vanam āgataḥ Ram_2,94.3d
kiṃ tu kartuṃ mayā śakyam Ram_3,40.3a
kiṃ tu cittaṃ manuṣyāṇām Ram_2,4.27a
kiṃ tu yāvan na yāty astaṃ Ram_3,67.28a
kiṃ tu vakṣyāmy ahaṃ devi Ram_3,9.3a
kiṃ tu vyādiśa me deśaṃ Ram_3,12.11a
kiṃ te vilapitenaivaṃ Ram_2,39.2c
kiṃ te vyavasitaṃ rājan Ram_2,70.6a
kiṃ te sarvavināśena Ram_3,62.20a
kiṃ tvāmanyata vaidehaḥ Ram_2,27.3a
kiṃ tv idānīṃ kariṣyāmi Ram_3,56.17c
kiṃ dāraiḥ kiṃ dhanena vā Ram_2,42.6b
kiṃ dhāvasi priye nūnaṃ Ram_3,58.23a
kiṃ dhvajinyā jagatpate Ram_2,33.4b
kiṃ na kuryād ahaṃ priyam Ram_2,16.31d
kiṃ na gacchati te 'grataḥ Ram_2,23.14d
kiṃ na prāptas tavātmajaḥ Ram_2,39.7d
kiṃ na mocayate rāmaṃ Ram_2,72.3c
kiṃnarācaritoddeśaṃ Ram_2,87.11a
kiṃnarān dvaṃdvaśo bhadre Ram_2,88.11c
kiṃnarā vā manuṣyā vā Ram_3,60.40c
kiṃnareṣu mṛgeṣu ca Ram_3,43.10d
kiṃnaraiś ca sahasraśaḥ Ram_3,33.14d
kiṃnaroragagandharva- Ram_3,71. 17c
kiṃ nāma kṛpaṇaṃ daivam Ram_2,20.7c
kiṃ nāvabudhyase krūre Ram_2,68.13a
kiṃnimittam apūrvo 'yaṃ Ram_2,16.17c
kiṃnimittam idaṃ bhayam Ram_2,32.17b
kiṃnimittam ihodyatā Ram_2,10.34d
kiṃnimittaṃ ca daṇḍakān Ram_3,44.30b
kiṃnimittaṃ tu kenāpi Ram_3,57.12a
kiṃnimitto 'harat sītāṃ Ram_3,64.5a
kiṃ nu kāryaṃ hatasyeha Ram_2,67.2a
kiṃ nu khalv adya gambhīro Ram_2,106.20a
kiṃ nu tasya mayā kāryaṃ Ram_2,95.13a
kiṃ nu te 'dūṣayad rājā Ram_2,68.3a
kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ Ram_2,42.6a
kiṃ nu nāthe mayi sthite Ram_3,20.5b
kiṃ nu nāliṅgase putra Ram_2,58.26c
kiṃ nu paśyasi kāraṇam Ram_2,67.9d
kiṃ nu lakṣmaṇa vakṣyāmi Ram_3,60.11a
kiṃ nu śakyaṃ mayā kartuṃ Ram_3,48.24a
kiṃ nu hatvā mahābhāgān Ram_3,28.6c
kiṃ nv idaṃ yan mahīpatiḥ Ram_2,16.35b
kiṃ pākam iva bhakṣayan Ram_2,60.6b
kiṃ punar daśavarṣāṇi Ram_2,27.20c
kiṃ punar manujendreṇa Ram_2,16.34a
kiṃ punar mama mānada Ram_2,24.11d
kiṃ punar yasya loko 'yaṃ Ram_2,30.11c
kiṃ punar yā vinā rāmaṃ Ram_2,68.24c
kiṃ punar yo guṇaślāghyaḥ Ram_2,110.4a
kiṃ punar yoddhum āhave Ram_3,19.14d
kiṃ punas tau ca mānuṣau Ram_3,22.24d
kiṃ punaḥ proṣite tāta Ram_2,17.24c
kiṃ priyaṃ kiṃ sukhāvaham Ram_2,51.12b
kiṃ bhuktvā guha śaṃsa me Ram_2,81.12d
kiṃ māṃ na trāyase magnāṃ Ram_3,20.11c
kiṃ māṃ na pratibhāṣase Ram_3,58.23d
kiṃ māṃ bharata kurvāṇaṃ Ram_2,103.16c
kiṃ me jīvitasāmarthyaṃ Ram_2,71.17c
kiṃ me dharmād vihīnasya Ram_2,95.1c
kiṃ me śakraḥ kariṣyati Ram_3,67.9b
kiṃrūpaḥ kiṃparākramaḥ Ram_3,32.2b
kiṃ vā bhūyaḥ karomi te Ram_2,7.29d
kiṃ vāsyāpakṛtaṃ mayā Ram_2,57.21d
kiṃ śakyaṃ kartum evaṃ hi Ram_3,51.9a
kiṃ sakhe nānumodase Ram_2,63.6d
kiṃ samarthaṃ janasyāsya Ram_2,51.12a
kiṃ samīkṣāmahe vayam Ram_2,62.3d
kiṃ syāt kṛcchrataraṃ tataḥ Ram_3,6.20b
kiṃ syāt sukhataraṃ tataḥ Ram_2,27.13d
kiṃ syād dharmam avekṣitum Ram_2,40.24d
kiṃsvid adyaiva nṛpatir Ram_2,16.8c
kiṃ hi kṛtvā prabhāvayet Ram_2,98.22d
kiṃ hi kṛtvā viṣaṇṇas tvaṃ Ram_2,27.5a
kiṃ hi saṃśayam āpanne Ram_3,43.8a
kīrṇaṃ paravasokṣitam Ram_3,25.5d
kīrtibhūtāṃ patākāṃ yo Ram_2,39.7a
kīrtir ātmavatā yathā Ram_2,27.27d
kīrtir naram ivānṛjum Ram_3,59.9d
kīrtiṃ sa bahuvārṣikīm Ram_3,5.12b
kīrtiṃ samabhivardhayan Ram_2,84.20d
kukṣir eveti viśrutaḥ Ram_2,102.7b
kukṣer athātmajo vīro Ram_2,102.7c
kuñjarāṇāṃ ca tṛpyasi Ram_2,94.43b
kuñjarāṇāṃ tarasvinām Ram_2,93.10b
kuñjarāṇāṃ tarasvinām Ram_3,44.29b
kuñjarāś ca kharoṣṭraś ca Ram_2,85.60a
kuñjarāṃs turagāṃs tathā Ram_2,90.24b
kuñjareṇa rathena vā Ram_2,2.25b
kuṭikām atyavartata Ram_2,65.11b
kuṭumbināṃ samṛddheṣu Ram_2,6.12c
kutaścid amarādhipa Ram_2,68.21b
kutaścid vidyate mahat Ram_2,68.19b
kutaḥ karṇasukhāny aham Ram_2,95.17d
kutaḥ kalyāṇasattvāyāḥ Ram_2,108.9a
kutaḥ putraiḥ kuto dhanaiḥ Ram_2,42.18d
kutaḥ pṛthivyāṃ saumitre Ram_3,41.24c
kutaḥ satyam arājake Ram_2,61.10d
kutūhalajanair vṛtāḥ Ram_2,5.15d
kutonimittaḥ śokas te Ram_2,68.19c
kuto niṣkramituṃ śaktir Ram_3,10.62a
kuto 'bhilaṣaṇaṃ strīṇāṃ Ram_3,8.4c
kuto vā bhayam asti te Ram_2,27.5b
kutrāśramapadaṃ puṇyaṃ Ram_3,10.30c
kuthāstaraṇatalpeṣu Ram_2,27.13c
kunārījanasevitā Ram_3,57.12f
kupitas tan mamācakṣva Ram_2,16.11c
kupitā janakātmajā Ram_3,43.5b
kupitā janakātmajā Ram_3,45.28b
kupito 'pi prasīdati Ram_2,16.9b
kupito rāghavānujaḥ Ram_3,44.1b
kubera iva nandane Ram_2,92.9d
kuberaprahitāḥ striyaḥ Ram_2,85.41d
kubjayā pāpadarśinyā Ram_2,7.12c
kubjā kṣipram amarṣitā Ram_2,7.8b
kubjā tasyā hitaiṣiṇī Ram_2,7.15b
kubjānimittaṃ kaikeyyā Ram_2,60.6c
kubjā bhūtvātha vāmanāḥ Ram_2,85.47d
kubjāyai pradadau śubham Ram_2,7.27d
kubjāyai pramadottamā Ram_2,7.28b
kubjā vacanam abravīt Ram_2,9.8d
kubjā vākyavaśaṃ gatā Ram_2,9.44b
kubje tvāṃ nābhijānāmi Ram_2,9.28a
kubje rājñaś cikīrṣitam Ram_2,9.29d
kumāram ikṣvākusutaṃ vadānyaṃ Ram_2,61.25c
kumāraḥ śabdavedhīti Ram_2,57.8c
kumāraḥ samapadyata Ram_3,4. 34b
kumārībahulāḥ striyaḥ Ram_2,59.4d
kumāreṇa dhanuṣmatā Ram_2,57.8b
kumāre priyadarśane Ram_2,16.13b
kumārau devavarṇinau Ram_2,86.23b
kumbhakarṇo mahābalaḥ Ram_3,16.19d
kumbhakārāś ca śobhanāḥ Ram_2,77.12b
kurarāś caiva rāghava Ram_3,69.7b
kuru kalyāṇam atyarthaṃ Ram_3,67.23c
kuru kāryam anantaram Ram_2,13.18d
kuru priyaṃ tathā teṣāṃ Ram_3,32.21a
kuru buddhiṃ mahāmate Ram_2,100.16b
kuru yatnaṃ kulādhama Ram_3,28.14b
kuru yatnaṃ mayā saha Ram_3,59.13b
kuru rāghava satyena Ram_3,68.17c
kuruṣva karuṇāṃ mayi Ram_2,98.67b
kuruṣva yadi rocate Ram_2,18.17d
kuruṣva vacanaṃ hitam Ram_3,65.10b
kuruṣvāvasathaṃ saumya Ram_2,50.13c
kuru saṃyānam uttaram Ram_2,70.2d
kuru sādhu prasādaṃ me Ram_2,11.13c
kuru svastyayanāni me Ram_2,18.38d
kuryād iti na saṃśayaḥ Ram_2,8.21d
kuryād dharmajña dharmavit Ram_2,98.50d
kuryād bhāvaṃ vicakṣaṇaḥ Ram_3,17.12d
kuryān niḥśreyasaṃ mahat Ram_2,94.17d
kuryāl lokam arākṣasam Ram_3,35.4d
kuryāṃ karma jugupsitam Ram_2,98.48d
kuryāṃ pāpam ahaṃ yadi Ram_2,76.13b
kuryuḥ śataguṇaṃ tataḥ Ram_2,46.35d
kurvatā vratacāriṇā Ram_2,18.27b
kurvanti kusumāpīḍāñ Ram_2,87.13a
kurvanti punar adhvare Ram_2,55.13d
kurvanty asmannivartane Ram_2,41.18b
kurvann iva mama priyam Ram_2,87.15d
kurvāṇaṃ kṣaṇadācara Ram_3,28.4b
kurvāṇaḥ pitaraṃ satyaṃ Ram_2,40.4c
kurvāṇā hṛṣṭamānasāḥ Ram_2,77.7d
kurvīta lokādhipatiḥ Ram_3,49.27c
kuladharmānusaṃtatim Ram_2,104.10b
kulaputrāḥ pradhānataḥ Ram_2,94.28b
kulaputro bahuśrutaḥ Ram_2,94.7b
kulapradhvaṃsinī pituḥ Ram_2,68.9d
kulam ācakṣva tattvataḥ Ram_3,45.20b
kulam ātmānam eva ca Ram_3,13.5b
kulasya tava śobhane Ram_3,9.20f
kulasya tvam abhāvāya Ram_2,67.4a
kulasyāsya bhavāya naḥ Ram_2,95.3d
kulasyāsya vināśanāt Ram_2,68.4b
kulasyāsya vināśāya Ram_2,53.17c
kulasyāsya vināśini Ram_2,10.33b
kulasyāsya sanātanam Ram_2,35.7b
kulaṃ balaṃ nāma ca karma cātmanaḥ Ram_3,45.45c
kulaṃ vyapadiśantyā ca Ram_3,9.2c
kulaṃ vyapadiśan vīraḥ Ram_3,28.19a
kulākrośakaraṃ loke Ram_3,51.8c
kuliṅgāṃ prāviśan purīm Ram_2,62.12d
kulīnam akulīnaṃ vā Ram_2,101.4a
kulīnaś cānuraktaś ca Ram_2,94.24c
kulīnaḥ sattvasampannas Ram_2,97.16a
kulīnāś ceṅgitajñāś ca Ram_2,94.10c
kule jāta mahāprājña Ram_2,104.5a
kule mahati sambhūte Ram_2,23.19a
kulaiḥ kulapatiḥ saha Ram_2,108.24d
kuśakāśaśareṣīkā Ram_2,27.11a
kuśakāśāś ca bhāmini Ram_2,25.13b
kuśacīraparikṣiptaṃ Ram_3,1.2a
kuśacīraparikṣiptaṃ Ram_3,10.20c
kuśacīrājinadharaṃ Ram_2,44.20a
kuśalapraśnam uktvā ca Ram_3,11.23c
kuśalaṃ cābhivādanam Ram_2,52.14b
kuśalaṃ paripṛcchati Ram_2,2.25d
kuśalaṃ bharatasyāstu Ram_2,85.55c
kuśalās te naravyāghra Ram_2,64.10e
kuśalī na gamiṣyasi Ram_3,48.20d
kuśalī satyasaṃgaraḥ Ram_2,94.4b
kuśalo daṇḍakāraṇye Ram_2,78.11c
kuśān āstara sārathe Ram_2,103.13b
kuśā yūpāś ca khādirāḥ Ram_2,55.13b
kuśeśayadalāyutān Ram_2,88.24d
kuśair vedim ivādhvare Ram_2,93.18d
kuśottaram upasthāpya Ram_2,103.15c
kuṣṭhapuṃnāgatagara- Ram_2,88.24a
kusumāni vicinvatī Ram_3,41.1b
kusumāny apacinvantī Ram_3,40.29a
kusumāpacaye vyagrā Ram_3,40.28a
kusumair iva citritāḥ Ram_2,87.19d
kusumair upasaṃpannāṃ Ram_2,89.3c
kusumaiḥ svayam ārjitaiḥ Ram_3,10.50d
kūpakārāḥ sudhākārā Ram_2,74.3a
kūpāḥ pāyasakardamāḥ Ram_2,85.64b
kūlaghātapariśrāntaṃ Ram_2,95.10c
kṛcchraṃ prāptaṃ hi māṃ nūnaṃ Ram_3,58.26c
kṛcchrāt kṛcchrataraṃ prāpya Ram_3,65.28a
kṛcchrād dhairyeṇa saṃstabhya Ram_2,12.10c
kṛtakalpo viśāradaḥ Ram_2,1.19d
kṛtakāmā tu kaikeyī Ram_2,47.6c
kṛtakāryam idaṃ durgaṃ Ram_2,92.10a
kṛtakāryaḥ saha tvayā Ram_3,38.19f
kṛtakṛtyam amanyata Ram_3,53.1d
kṛtakṛtyā nṛpātmajā Ram_2,19.10b
kṛtakṛtyā mahābhāgā Ram_2,92.8a
kṛtakṛtyā hi vaidehī Ram_2,35.21a
kṛtakṛtyo bhaviṣyasi Ram_2,12.14d
kṛtakṣaṇāhaṃ bhadraṃ te Ram_2,26.13a
kṛtakṣemāś ca daṇḍakāḥ Ram_3,31.12b
kṛtakṣemāś ca daṇḍakāḥ Ram_3,32.10d
kṛtajñaḥ kāmarūpī ca Ram_3,68.14c
kṛtajñaḥ satyavāk śuciḥ Ram_2,8.7b
kṛtajñā hṛṣṭacetanā Ram_2,23.4b
kṛtajñena nṛpeṇa ca Ram_2,16.31b
kṛtajño dharmaśīlaś ca Ram_3,31.19c
kṛtajño vijitendriyaḥ Ram_2,2.21b
kṛtadāro 'smi bhavati Ram_3,17.2a
kṛtapādābhivandanau Ram_3,12.24b
kṛtapuṇyāḥ sma saumitre Ram_2,49.7c
kṛtapuṣpopahāraś ca Ram_2,6.17a
kṛtaprāñjalayo bhūtvā Ram_3,54.25c
kṛtabuddhiṃ nivāsāya Ram_2,85.1a
kṛtam anyaiḥ suduṣkaram Ram_3,30.3b
kṛtam alpaṃ ca vipriyam Ram_2,19.6d
kṛtam ity abravīt sītā Ram_2,110.15e
kṛtam ity abhyavedayat Ram_2,5.22d
kṛtam ity eva cābrūtām Ram_2,3.5a
kṛtamūlo bhaviṣyati Ram_2,9.25d
kṛtarūpāṇi vā punaḥ Ram_2,94.15b
kṛtavaty asi bāliśe Ram_2,8.2b
kṛtavaṃśāṃ suśobhanām Ram_3,14.21d
kṛtavairāś ca kalyāṇi Ram_3,43.17a
kṛtavairo 'smi rākṣasaiḥ Ram_3,55.9d
kṛtaśobhi ca rāghava Ram_2,4.27d
kṛtaśauco nṛpātmajaḥ Ram_2,71.1b
kṛtas tāta tvayā bhavet Ram_3,18.16b
kṛtasnānā dvijātayaḥ Ram_3,10.50b
kṛtasvastyayano mātrā Ram_2,23.1c
kṛtaṃ kāryam iti śrīmān Ram_3,50.10c
kṛtaṃ ghoreṇa karmaṇā Ram_2,68.5b
kṛtaṃ yat tvaṃ vihāya tām Ram_3,55.16b
kṛtaṃ sudāruṇaṃ karma Ram_3,28.2c
kṛtāgrayaṇakāḥ kāle Ram_3,15.6c
kṛtāñjalipuṭaṃ nṛpaḥ Ram_2,3.17b
kṛtāñjalim upasthitam Ram_2,58.18d
kṛtāñjalim upasthitam Ram_2,58.43d
kṛtāñjalir idaṃ vākyaṃ Ram_2,104.9c
kṛtāñjalir uvācedam Ram_2,108.4c
kṛtāñjalir uvācedaṃ Ram_2,34.22c
kṛtāñjalir uvācedaṃ Ram_3,11.6c
kṛtāñjalis tattvam uvāca vākyaṃ Ram_3,34.22c
kṛtāñjaliḥ kiṃcid abhipraṇamya Ram_3,43.37b
kṛtātithyo 'tha rāmas tu Ram_3,2.1a
kṛtātithyo bharadvājaṃ Ram_2,86.1c
kṛtātmānaṃ yaśasvinam Ram_2,67.9b
kṛtādeśā bhaviṣyāmi Ram_2,26.9a
kṛtāntavaśam āpanno Ram_3,54.1a
kṛtāntavihito bhavet Ram_2,19.14d
kṛtāntas tv eva saumitre Ram_2,19.13a
kṛtāntasyeva tiṣṭhataḥ Ram_2,18.9d
kṛtāntaḥ parikarṣati Ram_2,98.15d
kṛtā pitur apekṣayā Ram_2,21.16f
kṛtābhiṣekas tv agarājaputryā Ram_3,15.39c
kṛtābhiṣekaḥ sa rarāja rāmaḥ Ram_3,15.39a
kṛtābhiṣekais tair nyastā Ram_3,70.22a
kṛtābhiṣeko rāmas tu Ram_3,16.1a
kṛtārthenāntarātmanā Ram_3,34.20d
kṛtārtho vākṛtārtho vā Ram_3,68.15c
kṛtā śāstrānugā buddhir Ram_2,69.14a
kṛtās te tāta mantriṇaḥ Ram_2,94.10d
kṛtāstrāś ca raṇājire Ram_3,65.30b
kṛtāstro rudhirāplutam Ram_3,29.23b
kṛtena puruṣarṣabha Ram_3,62.20b
kṛtenaikena tuṣyati Ram_2,1.16b
kṛte 'yaṃ kliśyate janaḥ Ram_2,34.7b
kṛtodakaṃ te bharatena sārdhaṃ Ram_2,70.23a
kṛtopavāsaṃ tu tadā Ram_2,6.9a
kṛto bharata paṇḍitaḥ Ram_2,94.29d
kṛto mama guroḥ sakhe Ram_2,79.2b
kṛttā paraśunāraṇye Ram_2,18.29c
kṛtyam ātyayikaṃ tvayā Ram_2,62.7d
kṛtyam ātyayikaṃ tvayā Ram_2,64.3d
kṛtyam ātyayikaṃ hi naḥ Ram_2,75.11d
kṛtyaṃ tava kariṣyati Ram_3,68.15d
kṛtvā kaṇṭhe ca sā cīram Ram_2,33.11a
kṛtvā karma suduṣkaram Ram_2,97.5b
kṛtvā kaṃ prāpsyase tv adya Ram_2,68.12c
kṛtvāgāt tatsamīpataḥ Ram_3,28.26d
kṛtvā caraṇaśuśrūṣāṃ Ram_3,9.8c
kṛtvā ca śailapṛṣṭhe tu Ram_3,70.3a
kṛtvā cainaṃ pradakṣiṇam Ram_2,86.29b
kṛtvā tatpuravāsinaḥ Ram_2,6.19b
kṛtvā te rākṣasādhipa Ram_3,35.20b
kṛtvā niścayam ātmanaḥ Ram_3,33.3b
kṛtvā niścayam ātmanaḥ Ram_3,35.21d
kṛtvā paramayantritaḥ Ram_2,1.13b
kṛtvāpi pitṛnigraham Ram_2,72.3d
kṛtvā pūjāṃ yathāvidhi Ram_2,23.27b
kṛtvā paurvāhṇikaṃ karma Ram_3,16.2c
kṛtvā rāmam upāgaman Ram_2,98.2d
kṛtvā rāmaṃ ca tāpasam Ram_2,67.3d
kṛtvā rāmaṃ vanecaram Ram_2,12.14b
kṛtvā rāmaḥ pradakṣiṇam Ram_2,16.57b
kṛtvālaṃkāram ātmanaḥ Ram_2,35.12d
kṛtvā vairam anuttamam Ram_2,18.12b
kṛtvā sarvaṃ pradakṣiṇam Ram_2,73.6b
kṛtvā saṃkulitendriyaḥ Ram_2,58.1b
kṛtvāsau prāṅmukho yayau Ram_2,65.8b
kṛtvā saumitriṇā saha Ram_3,12.14b
kṛtvā svarge mahīyate Ram_2,110.10b
kṛtvaivam udakaṃ tasmai Ram_3,65.1a
kṛtsnam āśramamaṇḍalam Ram_3,7.6b
kṛtsnaṃ tad bhavanottamam Ram_3,53.13b
kṛtsnaṃ vanam idaṃ dṛṣṭaṃ Ram_3,70.23a
kṛtsnaḥ samupavartate Ram_2,101.9b
kṛpaṇaṃ paryadevayan Ram_2,60.15d
kṛpaṇaṃ bahubhāṣitum Ram_2,95.12d
kṛpaṇaṃ ruditena vā Ram_2,39.2d
kṛpaṇaṃ ruruduḥ sarvāḥ Ram_2,75.7c
kṛpaṇaṃ vilalāpa ca Ram_2,72.24d
kṛpaṇaḥ pāṃśuguṇṭhitaḥ Ram_2,37.16b
kṛpaṇāṃ putragardhinīm Ram_2,58.30d
kṛpaṇebhyo 'bhyadāpayat Ram_2,29.21d
kṛśāṃ girinadīm iva Ram_2,106.4d
kṛṣigorakṣajīvinaḥ Ram_2,61.16d
kṛṣigorakṣajīvinaḥ Ram_2,94.40b
kṛṣṇameghagiriprabhaḥ Ram_2,23.15d
kṛṣṇasarpaniṣevitam Ram_2,52.6b
kṛṣṇājinajaṭādharaḥ Ram_2,97.3b
kṛṣṇābhraśikharopamam Ram_3,10.49b
kṛṣyamāṇau mahābalau Ram_3,65.23d
kḷptasarvāsanaṃ śrīmat Ram_2,85.32c
kekayasthe ca mayi tu Ram_2,95.5a
kekayeṣu paraṃtapau Ram_2,61.6b
kekayo dhanam ādiśat Ram_2,64.18d
kecij jyotīrasaprabhāḥ Ram_2,88.6b
kecit kuṭhāraiṣ ṭaṅkaiś ca Ram_2,74.7c
kecit kṣatajasaṃnibhāḥ Ram_2,88.5b
kecit kṣayanibhā deśāḥ Ram_2,88.22a
kecid udyānasaṃnibhāḥ Ram_2,88.22b
kecid ekaśilā bhānti Ram_2,88.22c
kecid bhīmabalāḥ śūrāḥ Ram_3,24.23a
kecid rajatasaṃkāśāḥ Ram_2,88.5a
kecid vṛkṣān aropayan Ram_2,74.7b
kecin maṇivaraprabhāḥ Ram_2,88.5d
ketakair atimuktakaiḥ Ram_3,71. 22d
kenacin na vimānitā Ram_2,10.14b
kena tvam asi durmanāḥ Ram_2,23.8d
kena vā kasya vā hetoḥ Ram_3,61.6c
kena vā vipriyaṃ kṛtam Ram_2,10.9b
kena vāsi vimānitā Ram_2,10.6d
kena vā svargam āpnuyām Ram_2,101.8b
kena śaktiprabhāvena Ram_2,67.11c
kena sma nihatāḥ sarve Ram_2,57.25c
kenāntakasamā gatā Ram_3,18.2d
kenāpy evam udāhṛtam Ram_3,57.10d
kenāyam aparādhena Ram_2,52.18c
kenāyam upadiṣṭas te Ram_3,39.2a
kenāhṛtā vā saumitre Ram_3,59.3c
kenedam upadiṣṭaṃ te Ram_3,39.3c
kenedam upadiṣṭaṃ te Ram_3,39.5a
kenopāyena paśyeyaṃ Ram_3,63.3c
kenopāyena manthare Ram_2,9.3b
kenopāyena manthare Ram_2,9.7b
keyūrāmokṣaṇasya ca Ram_2,20.33b
keyūrair valayair api Ram_2,29.5d
kevalaṃ dharmam āsthitam Ram_2,16.46d
kevalaṃ moham āsthitaḥ Ram_3,38.13d
kevalānarthasaṃhitam Ram_2,57.22b
kevalārthaparāṃ hi tvāṃ Ram_2,37.7c
keśāṃś cotpāṭayāmāsa Ram_3,49.30c
ke hi loke priyaṃ kartuṃ Ram_3,60.36c
kaikeyi kuśacīreṇa Ram_2,33.14c
kaikeyi narakaṃ gaccha Ram_2,68.4c
kaikeyi parihāsyate Ram_2,8.13d
kaikeyi mā mamāṅgāni Ram_2,37.6a
kaikeyi śrūyatāṃ ca me Ram_2,9.5b
kaikeyī kaṃ guṇaṃ tatra Ram_2,69.7c
kaikeyī kulapāṃsanī Ram_2,42.19d
kaikeyīgrāhasaṃkulaḥ Ram_2,71.13b
kaikeyī ca sumitrā ca Ram_2,77.6a
kaikeyī cābhavat tadā Ram_2,101.25d
kaikeyī tadanantaram Ram_2,12.17b
kaikeyī tasya jagrāha Ram_2,86.16c
kaikeyī tv abravīt kubjāṃ Ram_2,7.13a
kaikeyī dviguṇaṃ kruddhā Ram_2,32.12a
kaikeyī nāma bhartāraṃ Ram_3,45.6c
kaikeyī pārthivaṃ punaḥ Ram_2,12.12b
kaikeyī pratipadyatām Ram_2,30.18d
kaikeyī pratyayaṃ gacched Ram_2,46.51c
kaikeyī pratyuvāca ha Ram_2,12.20d
kaikeyī praśaśaṃsa ha Ram_2,8.6d
kaikeyī proṣitaṃ sutam Ram_2,66.2b
kaikeyī bāndhavaiḥ saha Ram_3,47.28b
kaikeyī bharata tvayā Ram_2,86.28b
kaikeyī bharatapriyā Ram_2,37.4d
kaikeyī bhṛśaduḥkhitā Ram_2,72.19b
kaikeyīm akutobhayaḥ Ram_3,45.14b
kaikeyī mantharāṃ hṛṣṭā Ram_2,7.28c
kaikeyīm abravīt kruddhaḥ Ram_2,10.32c
kaikeyīm abhinirbhartsya Ram_2,72.18c
kaikeyīm abhivādyaiva Ram_2,16.10c
kaikeyī mama bhartāram Ram_3,45.11c
kaikeyīm idam abravīt Ram_2,8.11d
kaikeyīm idam abravīt Ram_2,9.4d
kaikeyīm idam abravīt Ram_2,9.40b
kaikeyīm idam abravīt Ram_2,12.10d
kaikeyīm idam abravīt Ram_2,12.15d
kaikeyīm idam abravīt Ram_2,32.14d
kaikeyīm idam abravīt Ram_2,32.21d
kaikeyīm īṣadutsmitaḥ Ram_2,10.16d
kaikeyī rājyakāmukā Ram_2,90.20b
kaikeyī rājyakāraṇāt Ram_2,47.7b
kaikeyī vākyam abravīt Ram_2,32.10b
kaikeyī vākyam abravīt Ram_2,66.29b
kaikeyīsahitaṃ dīnaṃ Ram_2,16.1c
kaikeyī sā bhaviṣyati Ram_3,56.7d
kaikeyī suprajās tvayā Ram_2,64.15b
kaikeyī saumya samprāptā Ram_2,47.14c
kaikeyīṃ ca punaḥ punaḥ Ram_2,46.23d
kaikeyīṃ ca pradakṣiṇam Ram_2,16.55b
kaikeyīṃ ca vadhiṣyāmi Ram_2,90.21a
kaikeyīṃ cedam abravīt Ram_2,11.11d
kaikeyīṃ cedam abravīt Ram_2,16.27d
kaikeyīṃ duṣṭacāriṇīm Ram_2,72.21b
kaikeyīṃ pratyabhāṣata Ram_2,60.2d
kaikeyīṃ māṃ ca tātaṃ ca Ram_2,98.55a
kaikeyīṃ vākyam abravīt Ram_2,16.45d
kaikeyīṃ saṃyatāñjaliḥ Ram_2,11.11b
kaikeyyā kliśyamānasya Ram_2,34.5c
kaikeyyā kliśyamānena Ram_2,36.5a
kaikeyyā dāruṇaṃ vacaḥ Ram_2,10.30b
kaikeyyānandavardhanaḥ Ram_2,40.7b
kaikeyyā na vayaṃ rājye Ram_2,42.20a
kaikeyyā nirviśaṅkayā Ram_2,12.8b
kaikeyyānumate tvayā Ram_2,38.7b
kaikeyyā puruṣavyāghra Ram_2,38.17c
kaikeyyā bhayam āgatam Ram_2,32.9b
kaikeyyā bharataḥ sutaḥ Ram_2,69.2b
kaikeyyā bharataḥ sutaḥ Ram_2,90.13d
kaikeyyābhipracoditaḥ Ram_2,16.44b
kaikeyyā madhurākṣaram Ram_2,7.14b
kaikeyyā yadi ced rājyaṃ Ram_2,42.18a
kaikeyyā vacanaṃ śrutvā Ram_2,8.11a
kaikeyyā vañcito rājā Ram_2,21.8a
kaikeyyā vaśam āgataḥ Ram_2,47.8d
kaikeyyā vaśam eṣyāmaḥ Ram_2,46.12c
kaikeyyā viniyuktena Ram_2,53.15a
kaikeyyāś cāpy anāryāyā Ram_2,16.54c
kaikeyyā satyavādinam Ram_3,35.10b
kaikeyyās tu kṛte trayaḥ Ram_3,45.18b
kaikeyyās tu sahoṣitā Ram_2,7.1b
kaikeyyās tu susaṃvṛttaṃ Ram_3,2.17c
kaikeyyās tyaktadharmaṇaḥ Ram_2,60.5d
kaikeyyāhaṃ pracoditaḥ Ram_2,18.35d
kaikeyyāṃ muktalajjāyāṃ Ram_2,32.11a
kaikeyyāṃ rājasattamāt Ram_2,99.2d
kaikeyyāḥ putram anvīkṣya Ram_2,17.25c
kaikeyyāḥ pratigṛhya te Ram_2,33.7b
kaikeyyāḥ pratipattir hi Ram_2,19.14a
kaikeyyāḥ priyakāmārthaṃ Ram_2,46.17c
kaikeyyāḥ priyakāmārthaṃ Ram_3,35.11a
kaikeyyāḥ susamāhitaḥ Ram_2,16.2d
kaikeyyai prītamanasā Ram_2,23.20c
kair guṇair anuraktāsi Ram_3,47.13c
kailāsaśikharākārāt Ram_2,7.8c
kailāsasadṛśaprabham Ram_2,13.24b
kailāsaṃ parvataśreṣṭham Ram_3,46.5c
kailāsaṃ parvataṃ gatvā Ram_3,30.14a
kaivartānāṃ śataṃ śatam Ram_2,78.7b
kokilas tāta kūjati Ram_2,46.2d
koṭyāparāntāḥ sāmudrā Ram_2,76.7c
ko nu dārapraṇāśaṃ te Ram_3,61.10c
ko nu śāsiṣyati punas Ram_2,95.16c
ko nv anenāpratītena Ram_2,42.17a
kopaduḥkhasamanvitā Ram_2,8.1d
kopasaṃraktalocanaḥ Ram_3,3.8b
ko bhariṣyati kausalyāṃ Ram_2,28.2c
komalā vilapantyās tu Ram_3,58.29a
ko māṃ priyam ivātithim Ram_2,58.29b
ko māṃ saṃdhyām upāsyaiva Ram_2,58.28a
ko me śvastān pradāsyati Ram_2,31.29b
ko 'yam evaṃ mahāvīryas Ram_3,18.3c
koyaṣṭibhiś cārjunakaiḥ Ram_3,71. 11c
ko rājyaṃ madvidho haret Ram_2,76.10d
ko rāmasya vyatikramaḥ Ram_3,48.14b
ko vadhena mamārthī syāt Ram_2,57.21c
ko vā sumahad apriyam Ram_2,10.9d
kovidāradhvajo raṇe Ram_2,90.16d
kovidāradhvajo rathe Ram_2,78.3b
kovidāradhvajo rathe Ram_2,90.14d
kośo gacchati rāghava Ram_2,94.45d
kosalān kosaleśvaraḥ Ram_2,43.7d
kosalendra tataḥ paścāt Ram_3,61.15c
ko 'smin kalpayitā pure Ram_2,70.8b
ko hi dharmārthayor hīnam Ram_2,98.50a
ko hi rūpam idaṃ śreṣṭhaṃ Ram_3,17.12a
ko hi syād īdṛśo loke Ram_2,98.41a
ko hy avidvān api pumān Ram_2,47.10a
kautūhalaṃ mahaj jātaṃ Ram_3,10.9c
kau yuvām iti dānavaḥ Ram_3,66.8d
kau yuvāṃ kva gamiṣyathaḥ Ram_3,3.1d
kau yuvāṃ munidūṣakau Ram_3,2.12b
kau yuvāṃ vṛṣabhaskandhau Ram_3,65.24c
kauśeyasyopari svayam Ram_2,33.12d
kauśeyaṃ kanakaprabham Ram_3,52.2b
kauśeyāni ca vastrāṇi Ram_2,29.14c
kauśeyāni ca vastrāṇi Ram_2,62.9a
kausalyā ca yaśasvinī Ram_2,77.6b
kausalyā ca sumitrā ca Ram_2,59.9c
kausalyā ca sumitrā ca Ram_2,59.10a
kausalyā ca sumitrā ca Ram_2,67.5a
kausalyā ca sumitrā ca Ram_2,68.8a
kausalyā ca sumitrā ca Ram_2,83.13c
kausalyā caiva rājā ca Ram_2,45.14a
kausalyā caiva rājā ca Ram_2,80.15a
kausalyā tatra jagrāha Ram_2,86.15c
kausalyāto 'tiriktaṃ ca Ram_2,8.10e
kausalyā tv anusṛtyainaṃ Ram_2,81.6c
kausalyā dīrghadarśinī Ram_2,67.7b
kausalyānandavardhanam Ram_2,84.11b
kausalyānandavardhanaḥ Ram_2,66.33b
kausalyānandavardhanaḥ Ram_3,35.9b
kausalyā patitaṃ patim Ram_2,51.24b
kausalyāpi tadā devī Ram_2,17.6a
kausalyā putravatsalā Ram_2,21.15d
kausalyā putravātsalyād Ram_2,17.10c
kausalyā putraśokārtā Ram_2,21.24c
kausalyā putraśokārtā Ram_2,38.1c
kausalyā putrahīneva Ram_2,53.13c
kausalyā pramadottamā Ram_2,3.30d
kausalyāpramukhās tadā Ram_2,70.20d
kausalyāpramukhāḥ striyaḥ Ram_2,86.33b
kausalyā bāṣpapūrṇākṣī Ram_2,60.2a
kausalyā bāṣpapūrṇena Ram_2,96.3a
kausalyā bāṣpasaṃruddhā Ram_2,21.1c
kausalyā bāhum aṅganā Ram_2,37.4b
kausalyā bibhṛyād āryā Ram_2,28.7a
kausalyā bhṛśaduḥkhitā Ram_2,69.6b
kausalyām abhyavādayat Ram_2,35.3b
kausalyām āha bhūpatiḥ Ram_2,56.3d
kausalyā yatra jīvati Ram_2,51.18d
kausalyāyā gṛhaṃ śīghraṃ Ram_2,37.23a
kausalyāyātmasambhavam Ram_2,68.13d
kausalyāyā niveśanam Ram_2,37.24b
kausalyāyā niveśanam Ram_2,69.4d
kausalyāyā niveśane Ram_2,66.13d
kausalyāyā bhaviṣyasi Ram_2,47.17d
kausalyāyā mahādyutim Ram_2,68.27b
kausalyāyāṃ mahātejā Ram_2,36.4a
kausalyāyāṃ mahābalaḥ Ram_2,110.5b
kausalyāyāḥ śubhaṃ vacaḥ Ram_2,56.16b
kausalyāyai nyavedayan Ram_2,3.29d
kausalyā rahitā mayā Ram_2,47.24b
kausalyā rudatī svārtā Ram_2,55.1c
kausalyā vartayiṣyati Ram_2,68.24d
kausalyā vākyam abravīt Ram_2,69.30d
kausalyā vākyam abravīt Ram_2,96.20d
kausalyā vyasṛjad bāṣpaṃ Ram_2,56.7c
kausalyā śabdam ājñāya Ram_2,69.1c
kausalyā śubhadarśanā Ram_2,21.11b
kausalyā śokakarśitā Ram_2,37.10d
kausalyā śokalālasā Ram_2,51.28b
kausalyāsutam abravīt Ram_2,104.20b
kausalyā suprajās tāta Ram_3,3.17a
kausalyā suprabhā deva Ram_2,14.11a
kausalyā suṣuve rāmaṃ Ram_2,86.21c
kausalyā sūtam abravīt Ram_2,54.1d
kausalyā hṛdayaṃgamam Ram_2,34.28b
kausalyāṃ ca ya āśīrbhir Ram_2,29.13a
kausalyāṃ ca sumitrāṃ ca Ram_2,28.6c
kausalyāṃ ca sumitrāṃ ca Ram_2,47.15c
kausalyāṃ caiva paśyeyaṃ Ram_2,49.13a
kausalyāṃ jananīṃ tataḥ Ram_2,18.25b
kausalyāṃ dharmasaṃyuktāṃ Ram_2,68.12a
kausalyāṃ patitāṃ bhuvi Ram_2,51.29b
kausalyāṃ parivāryātha Ram_2,31.10c
kausalyāṃ parisāntvyedaṃ Ram_2,81.11c
kausalyāṃ pārthivātmajaḥ Ram_2,69.29b
kausalyāṃ putraśokārtām Ram_2,57.3e
kausalyāṃ pratyuvācedaṃ Ram_2,69.12c
kausalyāṃ pramadottamām Ram_2,39.1b
kausalyāṃ prekṣya duḥkhitau Ram_2,69.5b
kausalyāṃ yojayiṣyati Ram_2,7.21d
kausalyāṃ rāmamātaram Ram_2,18.1b
kausalyāṃ vā sumitrāṃ vā Ram_2,10.37a
kausalyāṃ vyāvahārikāḥ Ram_2,60.11d
kausalyāṃ śaraṇaṃ yāmaḥ Ram_2,72.14c
kausalye tvarayanti mām Ram_2,58.49d
kratubhiś cāptadakṣiṇaiḥ Ram_2,98.31b
kratuś caiva mahābalaḥ Ram_3,13.8b
krameṇa gatvā pravilokayan vanam Ram_3,71. 26b
krameṇa ramyaḥ śubhaśilpinirmitaḥ Ram_2,74.21d
krameṇa sa tapodhanaḥ Ram_3,8.18b
krameṇābhyāgataṃ mama Ram_2,23.19d
kriyatām iti māṃ vada Ram_3,14.7d
kriyatām udakaṃ pituḥ Ram_2,95.6b
kriyatāṃ tat sakhe śīghraṃ Ram_3,40.11c
kriyatāṃ nirviśaṅkena Ram_3,32.23c
kriyatāṃ śilpibhiḥ panthāḥ Ram_2,73.13a
kriyate kadanaṃ mahat Ram_3,5.16d
kriyate pitṛśāsanam Ram_2,18.30b
kriyate bhuvi nānyathā Ram_2,18.31b
kriyantām avicāritam Ram_2,70.11d
kriyante dāśabandhubhiḥ Ram_2,83.18d
kriyamāṇaṃ vane ghoraṃ Ram_3,5.17c
kriyāvidhivivarjitam Ram_2,101.6d
krīḍatāṃ rāma pampāyāṃ Ram_3,69.27c
krīḍāratividhijñānāṃ Ram_3,36.20a
krīḍāratividhijñābhir Ram_3,33.16c
krīḍārthaṃ no bhaviṣyati Ram_3,41.9d
krīḍitas tv eṣa naḥ putrān Ram_2,32.18a
krīḍitaḥ pathi dārakān Ram_2,32.15b
krīḍitvoparatair naraiḥ Ram_2,65.18b
krīḍoddeśān manoramān Ram_2,88.12d
kruddham ājñāya rāmaṃ tu Ram_2,102.1a
kruddham ājñāya śatrughnaṃ Ram_2,72.12c
kruddhasya ca viśeṣataḥ Ram_3,18.10b
kruddhasya hariparyante Ram_3,47.5c
kruddhasyāgninibhāḥ sarvā Ram_3,49.1c
kruddhaṃ ca ripughātinam Ram_3,24.1b
kruddhaṃ dakṣakratau yathā Ram_3,61.2d
kruddhaḥ saṃraktalocanaḥ Ram_3,28.15b
kruddhān āśīviṣān iva Ram_3,27.4d
kruddhān prasādayan sarvān Ram_2,36.3c
kruddhāyāḥ paruṣaṃ śrutvā Ram_3,57.21c
kruddhā rājānam abruvan Ram_2,32.16b
kruddhā saṃraktalocanā Ram_3,43.19b
kruddhā saṃraktalocanā Ram_3,46.19b
kruddhāḥ sarve niśācarāḥ Ram_3,24.6b
kruddhevāśvapateḥ sute Ram_2,9.16b
kruddhair api surāsuraiḥ Ram_2,1.24d
kruddho 'bravīd giriṃ tatra Ram_3,60.18c
kruddho rāmasya paśyataḥ Ram_3,17.21b
kruddho rāmaḥ śaraṃ ghoraṃ Ram_3,63.9a
kruddho rāmaḥ samudrāntāṃ Ram_3,63.12c
kruddho rudram ivāntakaḥ Ram_3,24.26d
krūrakarmā niśācaraḥ Ram_3,25.6f
krūrasvaro 'tha gomāyur Ram_3,55.2c
krūrā lokajugupsitāḥ Ram_3,28.7b
krūrair anāryaiḥ saumitre Ram_3,17.19a
krūrair bhīṣaṇakair api Ram_2,108.14b
krūro vā yadi vā śaṭhaḥ Ram_3,10.88b
krodhanaṃ vyasane hanti Ram_3,31.15c
krodhanā prājñamāninī Ram_2,64.9b
krodhanīyāni varjayan Ram_2,36.3b
krodham ātmani saṃśritam Ram_2,10.6b
krodham āhārayat tīvraṃ Ram_3,23.25c
krodham utpādya no bhartuḥ Ram_3,19.13a
krodhasya vaśam āgamya Ram_3,57.22c
krodhāgāraṃ praviśyādya Ram_2,9.16a
krodhāgāraṃ viśālākṣī Ram_2,9.42c
krodhāc chūrpaṇakhāṃ kharaḥ Ram_3,20.1b
krodhāt prasphuramāṇauṣṭha Ram_3,57.18c
krodhāt suparuṣaṃ vacaḥ Ram_3,54.20b
krodhān mohāc ca sāhasāt Ram_2,98.52b
krodhāviṣṭāṃ tu vaidehīṃ Ram_2,26.22c
krodhena jvalitānanā Ram_2,9.1b
krodho 'yam atulo mama Ram_3,21.2b
krośataḥ paramārtasya Ram_3,43.2c
krośato na śṛṇoti me Ram_3,60.3d
krośantaṃ paryadevayan Ram_2,35.28d
krośantaṃ hi yathātyarthaṃ Ram_3,57.16c
krośantīnāṃ sahasraśaḥ Ram_2,70.21d
krośantīṃ pṛthivītale Ram_2,72.15d
krośantīṃ madhurasvarām Ram_3,50.40d
krośantīṃ rāma rāmeti Ram_2,35.32c
krośantīṃ rāma rāmeti Ram_3,50.8a
krośamātraṃ tato gatvā Ram_2,49.5a
krośamātraṃ tato gatvā Ram_2,49.14a
krośamātre dadarśatuḥ Ram_3,65.21b
krośād eva nararṣabhaḥ Ram_2,84.1b
krauñcāraṇyaṃ viviśatur Ram_3,65.5c
krauñcīnām iva nārīṇāṃ Ram_2,70.21a
krauñcīnām iva niḥsvanaḥ Ram_2,34.35b
krauñcīṃ bhāsīṃ tathā śyenīṃ Ram_3,13.17c
krauñcīṃ vilagnām iva vīkṣamāṇām Ram_2,72.25d
klāntadurbaladuḥkhārtāṃ Ram_2,37.20c
klāntān āśvāsya vājinaḥ Ram_2,65.5b
klāntāṃ vanalatām iva Ram_2,106.12d
kliśyamāno muhur muhuḥ Ram_3,49.31b
kliṣṭam akliṣṭakarmaṇām Ram_2,96.4b
kliṣṭaṃ candram ivāmbudaiḥ Ram_2,96.22d
kleśānāṃ tvaṃ sukhocitaḥ Ram_2,45.3b
kva gacchasi varārohe Ram_3,59.10a
kva gatas tasya mokṣyase Ram_3,49.22b
kva gato lapsyase śarma Ram_3,51.21c
kva ca kṣātraṃ tapaḥ kva ca Ram_3,8.23b
kva ca śastraṃ kva ca vanaṃ Ram_3,8.23a
kva cāraṇyaṃ kva ca kṣātraṃ Ram_2,98.56a
kva cāsya bhavanaṃ tāta Ram_3,64.7c
kvacic ca caturo māsān Ram_3,10.24a
kvacit paridaśān māsān Ram_3,10.23c
kvacid udbhramate vegāt Ram_3,58.33a
kvacid vibhramate balāt Ram_3,58.33b
kvacin matta ivābhāti Ram_3,58.33c
kva cedānīṃ sa dharmātmā Ram_2,66.33a
kva jaṭāḥ kva ca pālanam Ram_2,98.56b
kva tāta bharataṃ hitvā Ram_2,71.14c
kva nu te 'bhūt pitā tāta Ram_2,94.2a
kva nu yāsyanti nirvṛtim Ram_3,62.6d
kva nu lakṣmaṇa vaidehī Ram_3,59.3a
kva nu vatsyati dharmātmā Ram_2,52.4a
kva nu śete mahābhujaḥ Ram_2,55.7b
kva maithili prāṇasamā mameti Ram_3,63.26c
kva yāsyasi mahārāja Ram_2,70.7a
kva rāma iti pṛcchantaḥ Ram_2,51.7c
kva vā gacchāva lakṣmaṇa Ram_3,63.3b
kva sa pāṇiḥ sukhasparśas Ram_2,66.25a
kva samprati mahīpatiḥ Ram_2,84.18d
kva sā duḥkhasahāyā me Ram_3,56.3c
kva sā prāṇasahāyā me Ram_3,56.4c
kva sā lakṣmaṇa vaidehī Ram_3,56.2c
kva sītā kva ca lakṣmaṇaḥ Ram_2,81.12b
kva sītety evam abravīt Ram_3,60.6b
kvāsau rāmo muniṃ draṣṭum Ram_3,11.13c
kvāsau lakṣmaṇapūrvajaḥ Ram_2,53.21b
kṣaṇabhūtāni yāsyanti Ram_2,46.47c
kṣaṇam api na jahau sa rāghavaḥ Ram_2,108.26b
kṣaṇena tu mahāghoraṃ Ram_3,25.21a
kṣaṇena rākṣaso jāto Ram_3,40.16c
kṣaṇenaiva mahābalān Ram_3,20.9b
kṣatajārdrasavarṇābhā Ram_3,22.9a
kṣatajārdraṃ jaṭāyuṣam Ram_3,49.38b
kṣatajārdraṃ jaṭāyuṣam Ram_3,63.10b
kṣatradharmaṇy abhirato Ram_2,110.26c
kṣatradharmam anusmaran Ram_2,81.15d
kṣatradharmaṃ cariṣyasi Ram_3,8.24d
kṣatradharmāśritāṃ matim Ram_2,18.36b
kṣatriyāṇām iha dhanur Ram_3,8.12a
kṣatriyāṇāṃ tu vīrāṇāṃ Ram_3,8.22a
kṣatriyeṇa vadho rājan Ram_2,58.20a
kṣatriyair dhāryate cāpo Ram_3,9.3c
kṣatriyo 'haṃ daśaratho Ram_2,58.11a
kṣatriyau vṛttasampannau Ram_3,3.3a
kṣamatāṃ dharmarājo me Ram_2,58.33c
kṣamaṃ ca yuktaṃ ca niśācarādhipa Ram_3,35.23d
kṣamaṃ cātmani rākṣasa Ram_3,38.14d
kṣamaṃ tvaṃ kartum arhasi Ram_3,35.22f
kṣamaṃ na hi vanaṃ tava Ram_2,25.14b
kṣamaṃ yuktaṃ ca rāvaṇaḥ Ram_3,38.1b
kṣamāṃ vā kuru rākṣasa Ram_3,37.19d
kṣamiṣyete tu rāghavau Ram_3,49.23d
kṣayo hi vanavāsasya Ram_2,34.30c
kṣātraṃ dharmam ahaṃ tyakṣye Ram_2,101.20a
kṣāntaḥ sāntvayitā ślakṣṇaḥ Ram_2,2.21a
kṣāritaś corakarmaṇā Ram_2,94.47b
kṣitau visaṃjño nipapāta duḥkhitaḥ Ram_2,11.15d
kṣipram adyaiva lakṣmaṇa Ram_3,2.17d
kṣipram antaram āsthitaḥ Ram_3,44.2b
kṣipram ādāya rājñaś ca Ram_2,62.9c
kṣipram ānandajaṃ payaḥ Ram_2,39.13d
kṣipram ānayatāvyagrāḥ Ram_2,75.11c
kṣipram ārabhase kartuṃ Ram_2,94.14c
kṣipram āruhyatām iti Ram_2,41.22d
kṣipram āvraja lakṣmaṇa Ram_2,28.14d
kṣipram eva gamiṣyāvas Ram_2,58.32c
kṣipram eva bhaviṣyati Ram_2,34.30d
kṣipram eva bhaviṣyati Ram_2,45.12d
kṣipram eva bhaviṣyati Ram_2,80.13d
kṣipram eva yatāvahe Ram_3,59.16b
kṣipram eva vinaśyati Ram_3,64.13d
kṣipram evācacakṣire Ram_2,14.4d
kṣipram evābhiṣecanāt Ram_2,99.9d
kṣipram evābhiṣecaya Ram_2,76.6d
kṣipram evābhiṣecaye Ram_2,9.2d
kṣipram evābhyupāgamat Ram_2,46.74d
kṣipraṃ kuru hitaṃ tava Ram_2,7.26b
kṣipraṃ tisṛbhir etābhiḥ Ram_2,39.12c
kṣipraṃ tvaṃ naśyase nīca Ram_3,48.24c
kṣipraṃ tvāṃ prāpayiṣyāmi Ram_2,35.10c
kṣipraṃ pratividhīyatām Ram_2,32.2d
kṣipraṃ pramuditā devī Ram_2,27.32c
kṣipraṃ prāpya naśiṣyasi Ram_3,36.19d
kṣipraṃ mām api kaikeyī Ram_2,69.8a
kṣipraṃ rāghavakāraṇāt Ram_2,81.19d
kṣipraṃ rājyāc cyuto dīnas Ram_3,31.16c
kṣipraṃ rāmāya śaṃsadhvaṃ Ram_3,47.29c
kṣipraṃ rāmāya śaṃsadhvaṃ Ram_3,47.30c
kṣipraṃ rāmāya śaṃsadhvaṃ Ram_3,47.31c
kṣipraṃ rāmo jajāpa ha Ram_3,64.34d
kṣipraṃ vanam idaṃ saumya Ram_2,92.3a
kṣipraṃ visṛja vaidehīṃ Ram_3,48.15a
kṣipraṃ saṃyojayitvā tu Ram_2,107.15a
kṣīṇapānottamair bhinnaiḥ Ram_2,106.14a
kṣīṇapuṇyāḥ sudurgatāḥ Ram_2,42.23b
kṣīṇās tārā ivāmbarāt Ram_3,50.30d
kṣudrakarmā hi kaikeyī Ram_2,47.18a
kṣudra dhik tvāṃ tu hīnārthaṃ Ram_3,3.9a
kṣudrayā tad aniṣṭaṃ me Ram_2,98.46c
kṣudreṇāhitavādinā Ram_3,39.5b
kṣudrair nṛśaṃsair lubdhaiś ca Ram_2,101.20c
kṣudhārtasyeha tiṣṭhataḥ Ram_3,65.26b
kṣudhārtaṃ kṣatriyarṣabhau Ram_3,66.2b
kṣudhā śramāc caiva pipāsayā ca Ram_3,56.19b
kṣudhitasya ca siṃhasya Ram_3,45.34a
kṣudhito malino 'pi vā Ram_2,85.61b
kṣubhyantam iva sāgaram Ram_2,16.6b
kṣetrāṇi ca gṛhāṇi ca Ram_2,30.16b
kṣeptāraṃ parvatāgrāṇāṃ Ram_3,30.11c
kṣemeṇa punar āgatā Ram_2,46.70b
kṣodyān saṃcukṣudus tadā Ram_2,74.10b
kṣobhaṇaṃ kṣiprakāriṇam Ram_3,30.11b
kṣaudrakalpaphaladrumān Ram_3,70.2b
kṣaudraṃ dadhighṛtaṃ lājā Ram_2,13.7a
khago ratnavibhūṣitaḥ Ram_3,40.6b
khaḍgadhārā hatā me 'dya Ram_2,20.29a
khaḍganiṣpeṣaniṣpiṣṭair Ram_2,20.28a
khaḍgapattravanaṃ caiva Ram_3,51.18c
khaḍgapāṇir athāgacchad Ram_3,8.14c
khaḍgam uddhṛtya socchinat Ram_3,49.36d
khaḍgābhyām eva rāghavau Ram_3,66.5b
khaḍginau dṛḍhadhanvānau Ram_3,65.23a
khaḍgaiś cakraiś ca hastasthair Ram_3,21.20c
khaḍgau ca vimalau tataḥ Ram_3,7.18d
khaḍgau baddhvā ca dhanvinau Ram_2,46.5b
khaḍgau hemapariṣkṛtau Ram_2,28.13d
khanakā yantrakās tathā Ram_2,74.1d
khanadbhiḥ sāgarair bhūtim Ram_2,18.28c
khanitrapiṭakādharaḥ Ram_2,28.8b
khanitrapiṭake cobhe Ram_2,33.5a
kham utpatantaṃ taṃ dṛṣṭvā Ram_3,51.1a
kharakārmukaniḥsṛtaiḥ Ram_3,27.23b
kharacittānuvartinām Ram_3,21.22d
kharacittānuvartinām Ram_3,34.5d
kharadūṣaṇaghātinam Ram_3,52.24b
kharabāhupramuktā sā Ram_3,28.26a
kharamuktaiḥ suparvabhiḥ Ram_3,27.16b
kharam evābhyadhāvanta Ram_3,24.25c
kharayuktaḥ kharasvanaḥ Ram_3,47.18b
kharayuktena yāti hi Ram_2,63.16b
khararāmavisarjitaiḥ Ram_3,27.8b
kharaś ca nihataḥ saṃkhye Ram_3,32.3c
kharaś ca nihataḥ saṃkhye Ram_3,34.9a
kharaś ca sahadūṣaṇaḥ Ram_3,31.11d
kharaś ca sahadūṣaṇaḥ Ram_3,32.10b
kharaś cāsyāvasajjata Ram_3,22.16d
kharaś cikṣepa rāmāya Ram_3,27.4c
kharaś cikṣepa rāmāya Ram_3,28.25c
kharaś cicheda rāmasya Ram_3,27.14c
kharas tu tān maheṣvāsān Ram_3,21.18a
kharas triśirasā tena Ram_3,26.6a
kharas tvayy api cāyuktaṃ Ram_2,108.21a
kharasya ca rathasthasya Ram_3,22.16a
kharasya nidhane devi Ram_3,43.17c
kharasya matam ājñāya Ram_3,21.24c
kharasya rāmo jagrāha Ram_3,29.24c
kharasya ripughātinaḥ Ram_3,21.25b
kharasya vadanāc cyutam Ram_3,21.6b
kharasya samare dhvajam Ram_3,27.20d
kharasya saśaraṃ dhanuḥ Ram_3,27.28*1d
kharasya sumahātmanaḥ Ram_3,19.13b
kharasyāpi rathaḥ kiṃcij Ram_3,21.23c
kharasyāpy abhavat trāso Ram_3,27.1c
kharasyābhimukhaṃ nedus Ram_3,22.9c
kharasyorasi cāpatat Ram_3,29.26d
kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ Ram_3,32.24c
kharaṃ janasthānagataṃ virūpitā Ram_3,17.25b
kharaṃ tu rāmābhimukhaṃ Ram_3,26.1a
kharaṃ tu virathaṃ rāmo Ram_3,28.1a
kharaṃ bhrātaram abravīt Ram_3,20.6d
kharaṃ samabhidhāvata Ram_3,27.19d
kharaḥ kharataraṃ vacaḥ Ram_3,21.1d
kharaḥ papraccha rākṣasaḥ Ram_3,18.1d
kharaḥ śeṣo mahārathaḥ Ram_3,25.23b
kharaḥ saha puraḥsaraiḥ Ram_3,24.1d
kharaḥ senāpatiṃ tadā Ram_3,21.7d
kharāñ śīghrān susaṃyuktān Ram_2,64.20c
khare kharaparākrame Ram_3,23.1b
khareṇa parisāntvitā Ram_3,20.6b
kharaiḥ kanakabhūṣaṇaiḥ Ram_3,33.6d
kharo nāmeha rākṣasaḥ Ram_2,108.11b
kharo nirbhartsayāmāsa Ram_3,29.13c
kharo rāmeṇa saṃyuge Ram_3,29.22b
kharoṣṭragajavājinām Ram_2,85.72b
kharjūrapuṣpākṛtibhiḥ Ram_3,15.17a
kharjūraiḥ panasāmrakaiḥ Ram_3,14.16b
khaṃ ca gāṃ ca diśaś caiva Ram_3,66.7c
khaṃ prabheva vivasvataḥ Ram_2,34.18d
khādanaṃ caiva so 'nvaśāt Ram_2,44.23b
khuranemikṣataś cāyaṃ Ram_3,61.7a
khuranemisamākulaiḥ Ram_2,95.39d
khuranemisamāhatā Ram_2,95.40b
khurair udīrito reṇur Ram_2,87.15a
khelaṃ gacchati bhāminī Ram_2,54.16b
khe vyarocata vīryavān Ram_3,69.33d
khyātaḥ pañcavaṭīty eva Ram_3,12.22c
khyāto lokapravādo 'yaṃ Ram_3,15.32c
gaganāsaktalocanaḥ Ram_2,11.9d
gagane jvalanopamam Ram_3,3.14b
gagane sūryamaṇḍalam Ram_3,1.2d
gaṅgākūlam ivormayaḥ Ram_3,54.7d
gaṅgākūle sa rāghavaḥ Ram_2,83.1b
gaṅgānūpe 'tra tiṣṭhata Ram_2,78.5d
gaṅgānūpo duratyayaḥ Ram_2,79.4d
gaṅgām adya tariṣyati Ram_2,78.8d
gaṅgām anvāśritā nadīm Ram_2,78.6b
gaṅgām anvāśritāṃ nadīm Ram_2,78.1b
gaṅgāyamunayor vayam Ram_2,48.6b
gaṅgāyamunayoḥ puṇyāt Ram_2,13.5a
gaṅgāyamunayoḥ saṃdhau Ram_2,48.8c
gaṅgāṃ tu naubhir bahvībhir Ram_2,83.7c
gaṅgāṃ śivajalāṃ nadīm Ram_2,105.21d
gaṅge tvadabhirakṣitaḥ Ram_2,46.68d
gaṅgeva gaganāc cyutā Ram_3,50.31d
gaccha gaccheti mām āha Ram_3,57.8c
gaccha jānīhi rāghavam Ram_3,43.1d
gaccha tāta yathāsukham Ram_2,35.8d
gaccha tātānujāne tvāṃ Ram_2,64.15a
gacchaty akuśalāṃ gatim Ram_2,58.38f
gaccha tvaṃ puravaram adya samprahṛṣṭaḥ Ram_2,99.17c
gaccha tvaṃ rāmam ānaya Ram_2,12.17d
gacchan eva mahābāhur Ram_2,93.7a
gacchantam anugacchāmo Ram_2,30.15c
gacchantam eva taṃ dṛṣṭvā Ram_2,40.18a
gacchantaṃ janakātmajām Ram_3,49.18b
gacchantaṃ nānugacchati Ram_2,21.6b
gacchanti kṣemam adhvānaṃ Ram_2,61.17c
gacchantu caivānayituṃ Ram_2,16.36a
gacchantu tvaritair hayaiḥ Ram_2,62.3b
gacchantau saha sītayā Ram_2,50.11b
gacchantv iti tataḥ sarve Ram_2,62.4a
gacchann evātha bharatas Ram_2,93.4a
gaccha pañcavaṭīm iti Ram_3,12.17b
gaccha putra tvam ekāgro Ram_2,21.24e
gaccha yudhyety anujñāto Ram_3,26.6c
gaccha rāma mayā saha Ram_2,27.17d
gaccha rāma yathāsukham Ram_2,22.16d
gaccha lokān anuttamān Ram_3,64.30b
gaccha saumya śivaṃ mārgaṃ Ram_3,38.19a
gacchasvāriṣṭam avyagraḥ Ram_2,31.26c
gacchāvas tvaritaṃ tatra Ram_3,71. 9c
gacchāvety abravīd dīno Ram_3,40.1c
gaccheti bahuśas tayā Ram_3,57.9b
gaccheḥ sadyaḥ parābhavam Ram_3,54.10d
gacchopavāsaṃ kākutsthaṃ Ram_2,5.2a
gajakanyāgajāś caiva Ram_2,86.31a
gajayūthair alaṃkṛtam Ram_3,10.6b
gajarājagatir vīro Ram_2,38.6a
gajavājirathadhvajām Ram_2,106.6b
gajavājirathākīrṇāṃ Ram_2,86.13c
gajavājirathākulā Ram_2,86.35b
gajavājirathākulā Ram_2,91.16d
gaja sā gajanāsorur Ram_3,58.21a
gajasya ca śiro mahat Ram_3,2.7d
gajaṃ kaṣyeva kāñcanī Ram_3,50.28d
gajaṃ madabaloddhatam Ram_2,20.15b
gajaṃ vābhyāgataṃ nadīm Ram_2,57.15b
gajaṃ vā vīkṣya siṃhaṃ vā Ram_2,54.17a
gajān āruhya sādinaḥ Ram_2,90.15d
gajārohaiḥ pracoditāḥ Ram_2,83.19b
gajāśvarathasambādhāṃ Ram_2,80.20a
gajāśvarathasambādhe Ram_3,28.2a
gajāśvarathasaṃkulam Ram_2,107.11b
gajāṃś ca drumavairiṇaḥ Ram_3,10.4d
gajāḥ paramabhaktibhiḥ Ram_3,14.15d
gaṇaśaḥ paryadevayan Ram_3,50.38b
gaṇikāvaraśobhitām Ram_2,45.19d
gatakleśo bhaviṣyāmi Ram_2,2.12c
gatacandreva śarvarī Ram_2,47.29d
gataprabhā dyaur iva bhāskaraṃ vinā Ram_2,60.18a
gatabuddhir vicetanaḥ Ram_3,59.26b
gataś ca hi divaṃ rājā Ram_2,107.3a
gatasattvo gatendriyaḥ Ram_3,54.12b
gatasya yamasādanam Ram_3,10.62d
gataṃ tu gaṅgāparapāram āśu Ram_2,46.78a
gataḥ pāram ivāmbhasaḥ Ram_2,92.14d
gataḥ śakreṇa sālokyam Ram_3,62.7c
gataḥ sa nṛpatis tatra Ram_2,100.11a
gataḥ subahuśo mayā Ram_2,49.6b
gataḥ svargaṃ mahābāhuḥ Ram_2,97.5c
gatā bhagavatī niśā Ram_2,46.2b
gatā bhagavatī rātrir Ram_2,13.18a
gatāyus tvaṃ gataśrīko Ram_3,54.12a
gatārciṣam ivānalam Ram_2,47.28b
gatā vicetuṃ puṣpāṇi Ram_3,58.9a
gatāsum acalopamam Ram_3,64.19b
gatāham adyaiva paretasaṃsadaṃ Ram_2,17.32c
gatir ekā patir nāryā Ram_2,55.18a
gatir eṣa tavānagha Ram_2,35.6b
gatir yaḥ sarvabhūtānāṃ Ram_2,72.2a
gatir vāyau bhuvi kṣamā Ram_3,61.5b
gatir hy eṣā sudāruṇā Ram_2,95.22d
gatiṃ khara ivāśvasya Ram_2,98.6a
gatiṃ tava mahīpate Ram_2,98.6d
gatiṃ tāṃ paramāṃ vraja Ram_2,58.35d
gatiṃ dṛṣṭvā nadīnāṃ ca Ram_2,54.12c
gatiṃ mṛgayamāṇānāṃ Ram_3,9.12c
gate ca bharate rāmo Ram_2,1.11a
gate daśarathe svarge Ram_2,82.19c
gate purohite rāmaḥ Ram_2,6.1a
gate 'raṇyaṃ ca kaikeyyā Ram_2,19.11c
gate 'rdharātre bhṛśaduḥkhapīḍitas Ram_2,58.57c
gateṣv atha nṛpo bhūyaḥ Ram_2,4.1a
gato gatimatāṃ varaḥ Ram_2,66.29f
gatodake setubandho Ram_2,9.41a
gato daśarathaḥ svargaṃ Ram_2,73.2a
gato dūraṃ bhaviṣyati Ram_2,53.20b
gato mārgo 'nugamyate Ram_2,18.30d
gatau dūraṃ nṛpātmajau Ram_3,48.24b
gatvā kiṃcit kṣaṇaṃ punaḥ Ram_2,41.31b
gatvā kośagṛhaṃ tataḥ Ram_2,34.16b
gatvā godāvarīṃ nadīm Ram_3,60.1d
gatvā tu suciraṃ kālaṃ Ram_2,43.9a
gatvā tena pathā sukham Ram_3,10.44b
gatvā nadyās tatas tīram Ram_2,58.14a
gatvā mantharayā saha Ram_2,9.42b
gatvā muhūrtam adhvānaṃ Ram_2,48.9c
gatvā muhūrtaṃ tvarayā Ram_3,40.22c
gatvā yojanam antaram Ram_3,10.40b
gatvā sa praviveśāśu Ram_2,29.1c
gatvā sudīrgham adhvānaṃ Ram_2,98.21c
gatvā saumitriṇā saha Ram_2,29.3b
gatvā saumitrisahito Ram_2,2.24c
gadāpāṇim avasthitam Ram_3,28.1b
gadāpāṇir avaplutya Ram_3,27.29c
gadā bhūmitalaṃ gatā Ram_3,29.3b
gadāmantrauṣadhibalair Ram_3,28.28c
gadāsimusalair vajrair Ram_3,21.21c
gantavyaṃ yatra tena vai Ram_2,100.11b
gantum arhasi mām itaḥ Ram_2,18.18d
gantum icchāmy ahaṃ vanam Ram_2,18.26d
gantuṃ bahujanākulāḥ Ram_2,30.4b
gantuṃ rāghava te kṣamam Ram_2,111.19d
gandhamādanasaṃnibhaḥ Ram_2,48.26d
gandharvanagaraprakhyā Ram_3,43.15c
gandharvapurasaṃnibham Ram_3,41.6d
gandharvabhavanāni ca Ram_3,63.6d
gandharvarājapratimaṃ Ram_2,3.11a
gandharvarājapratimaṃ Ram_2,33.10c
gandharvarājapratimau Ram_3,18.12a
gandharvāpsarasaś caiva Ram_3,33.20c
gandharvāmarasiddhāś ca Ram_3,4. 10a
gandharvāś ca yathāgatam Ram_2,85.76b
gandharvāḥ samaharṣayaḥ Ram_2,104.7b
gandharvī vājinaḥ sutān Ram_3,13.28b
gandharvīś cāpi sarvaśaḥ Ram_2,85.14d
gandharvīṃ ca yaśasvinīm Ram_3,13.27d
gandharveṣu patatriṣu Ram_3,43.10b
gandhān uccāvacāṃś cānyāṃs Ram_2,70.17a
gandhaiś cāpi yaśasvinī Ram_2,22.12b
gandho 'yaṃ pavanotkṣiptaḥ Ram_3,10.47c
gabhīrākṣaṃ mahāvaktraṃ Ram_3,2.5a
gamanaṃ daṇḍakān prati Ram_3,8.10b
gamanaṃ daṇḍakāraṇye Ram_2,16.22c
gamanaṃ prati rāghava Ram_2,26.13b
gamanaṃ vanavāsasya Ram_2,26.12c
gamanāyānyadeśasya Ram_2,108.18c
gamanāyābhicakrāma Ram_2,1.3c
gamanāyetarāya vā Ram_2,4.7d
gamiṣyati gamiṣyāmi Ram_2,98.68c
gamiṣyati mahāraṇyaṃ Ram_2,31.5a
gamiṣyantam ito vanam Ram_2,18.38b
gamiṣyasi kṣīṇabalaḥ sabāndhavo Ram_3,36.28c
gamiṣyasi gatiṃ mukhyāṃ Ram_2,9.38e
gamiṣyāmi mahātmanaḥ Ram_2,95.21d
gamiṣyāmi yamakṣayam Ram_2,53.22d
gamiṣyāmi yamakṣayam Ram_2,54.3d
gamiṣyāmi saha tvayā Ram_2,26.9b
gamiṣyāmo mahāvanam Ram_2,46.7d
gamiṣyāmy āśramaṃ punaḥ Ram_3,56.9b
gamiṣye yatra kākutsthaḥ Ram_3,43.30a
gamiṣye rāmam ādāya Ram_3,36.8c
gambhīramadhuras tadā Ram_2,6.8b
gambhīraṃ sāgaropamam Ram_3,23.23d
gambhīreṇānunādinā Ram_2,2.2b
gambhīre sāgarāmbhasi Ram_3,36.17d
gamyatām anujānāmi Ram_2,111.10a
gamyatām iti tenokto Ram_3,10.71a
gamyatāṃ kāryasiddhyartham Ram_3,69.35a
gamyatāṃ tatra māciram Ram_2,14.11d
gamyatāṃ tatra māciram Ram_2,31.8d
gamyatāṃ vatsa māciram Ram_3,23.12d
gamyatāṃ vatsa saumitre Ram_3,7.16a
gamyatāṃ satkṛto rāmaḥ Ram_3,11.11a
gayena yajamānena Ram_2,99.11c
gayeṣv eva pitṝn prati Ram_2,99.11d
garīyān iti me matiḥ Ram_2,47.9d
garuḍānilayoḥ śaighryam Ram_3,12.6c
garuḍo 'ruṇa eva ca Ram_3,13.32d
garutmān amṛtaṃ yathā Ram_3,29.5d
gareṇa saha tenaiva Ram_2,102.18c
garbhabhūtās tapodhanāḥ Ram_3,1.20d
garvayantī dviṣajjanam Ram_2,9.38f
garhase mām akilbiṣam Ram_2,69.13b
garhitavyā kathaṃcana Ram_3,15.35b
gavākṣāḥ priyadarśanāḥ Ram_3,53.10b
gavākṣitā ivābhānti Ram_3,14.15c
gavām anīkaṃ pratigṛhya moditaḥ Ram_2,29.27b
gavāṃ patnīm ivotsukām Ram_2,106.9d
gavāṃ śatasahasrāṇi Ram_2,46.73a
gavāṃ sahasram apy ekaṃ Ram_2,29.24c
gahanaṃ ghoradarśanam Ram_3,65.3d
gahanaṃ tau mahaujasau Ram_3,65.5d
gahanaṃ mātariśvanā Ram_3,65.13b
gahanā duścarā ca me Ram_2,20.28b
gahano 'yaṃ bhṛśaṃ deśo Ram_2,79.4c
gāḍham āliṅgya sasneham Ram_3,7.10c
gātraprakampād vyathitā babhūva Ram_3,45.44c
gātreṣu valayaḥ prāptāḥ Ram_2,98.22a
gātrair vimṛditaṃ tṛṇam Ram_2,82.12d
gāthābhir anurūpābhiḥ Ram_2,82.8c
gām arghyam udakaṃ tataḥ Ram_2,48.16d
gāmbhīryāt sāgaropamaḥ Ram_2,31.6b
gāyakānāṃ ca gāyatām Ram_2,6.14b
gārhasthyaṃ śreṣṭham āśramam Ram_2,98.58b
gāvo vatsān na pāyayan Ram_2,36.9d
gāś cāpi śataśas tathā Ram_2,71.2d
girayaḥ sāgare yathā Ram_3,31.6d
girayo rāmam āgatam Ram_2,42.11f
girikandaravāsinām Ram_2,25.6b
giridurgāṇi kandarān Ram_3,68.20b
giridurgād viniṣkramya Ram_3,29.33c
girinirjharasambhūtā Ram_2,25.6a
giripradaram āsādya Ram_3,68.1c
giriprasravaṇāni ca Ram_3,7.15b
giriprasravaṇāni ca Ram_3,58.34b
girirājopamo giriḥ Ram_2,92.9b
girir dīpta ivāgninā Ram_3,50.14d
girir yasmin nivatsyasi Ram_2,48.25b
girivrajaṃ puravaraṃ Ram_2,62.14c
giriś cāyaṃ mahāprājña Ram_3,59.24a
giriṣv api nadīṣu ca Ram_2,87.2d
girisānuṣu raṃsyate Ram_2,28.10b
giriṃ vīra śrayāvahe Ram_2,90.16b
girīṃś ca paśyan saritaḥ sarāṃsi ca Ram_2,31.37b
girīṃś ca saritaḥ sarvā Ram_3,40.8c
girīṃś cāpi nadīn nadīm Ram_3,58.11b
gireḥ prasravaṇasyeva Ram_3,29.21c
gireḥ sānūni ramyāṇi Ram_2,87.9a
girau girivanapriyaḥ Ram_2,88.1b
gītavāditranirghoṣaṃ Ram_2,55.6a
gītavāditranirghoṣair Ram_2,82.7a
gītavāditranirghoṣo Ram_3,10.7c
gītavāditraniḥsvanaḥ Ram_2,106.20d
gītaśabdo manoharaḥ Ram_3,10.18d
guṇatas tulyavikramaḥ Ram_3,32.12b
guṇadoṣam asatstriyaḥ Ram_2,109.26b
guṇadoṣau na pṛcchāmi Ram_3,38.14c
guṇavaty api tu snehāt Ram_2,3.25c
guṇavatsv itareṣv api Ram_2,8.15d
guṇavanto bahuśrutāḥ Ram_2,99.13b
guṇavāñ japyakovidaḥ Ram_2,50.19b
guṇavān dayito rājño Ram_2,21.4c
guṇavān nirguṇo 'pi vā Ram_2,56.5b
guṇavān ramyatām iha Ram_3,6.16b
guṇavān satyavāk śuciḥ Ram_3,45.10d
guṇānāṃ phalam ucyate Ram_2,34.11b
guṇān ity eva tān viddhi Ram_2,26.2c
guṇāḥ putrasya santi te Ram_2,2.18d
guṇair anupamaiḥ sutam Ram_2,1.29b
guṇair ārādhitaḥ pitā Ram_2,4.40d
guṇair etair vivarjitaḥ Ram_3,31.21b
guṇair jyeṣṭho mamātmajaḥ Ram_2,2.9b
guṇair viruruce rāmo Ram_2,1.27c
guṇaiḥ sabhrātṛbhāryasya Ram_3,12.10c
guptyarthaṃ jāgariṣyāmaḥ Ram_2,45.3c
gurave brāhmaṇāś ca ye Ram_2,83.14b
guravo me mahādyute Ram_3,70.18b
gurucittaprasādaka Ram_3,47.23b
guruṇā tv abhyanujñāto Ram_2,5.23a
guruṇā rāghavaḥ svayam Ram_2,103.8b
gurulāghavam arthānām Ram_2,57.5a
guruvākye vyavasthitam Ram_3,43.29d
guruvṛttir damaś caiva Ram_2,84.19e
guruṣu dvijasattamāḥ Ram_2,28.19b
gurusatkārakāriṇam Ram_2,93.12b
gurusatkārakāriṇam Ram_2,103.30b
guruṃ te draṣṭum agrajam Ram_3,10.70d
guruṃ mahāraṇyagataṃ yaśasvinaṃ Ram_2,76.27c
guruḥ kriyāvān vṛddhaś ca Ram_2,98.49a
gurūṇāṃ gurukāryāṇi Ram_2,1.13c
gurūn idam athābravīt Ram_2,107.1d
gurūn idam uvāca ha Ram_2,107.13d
gurūṃś ca mantriprakṛtīs tathānujau Ram_2,104.24b
gurūṃś cāpy avajānātu Ram_2,69.22c
guroḥ satyapratiśravaḥ Ram_2,101.17d
guroḥ samanupālayan Ram_2,23.25b
gurvīṃ dharmadhuraṃ vahan Ram_2,2.7d
gulmāni maricasya ca Ram_3,33.23b
gulmair vṛkṣaiś ca bahubhir Ram_3,65.3a
guham āmantrya sūtaṃ ca Ram_2,46.4c
guham ikṣvākunandanaḥ Ram_2,46.60b
guham eva bruvāṇaṃ taṃ Ram_2,44.16a
guha satyaṃ bravīmi te Ram_2,79.10d
guhas tatraiva puruṣāṃs Ram_2,44.23c
guhasya tat tu vacanaṃ Ram_2,83.6a
guhasya bharataṃ tadā Ram_2,79.14b
guhasya vacanaṃ śrutvā Ram_2,81.1a
guhaṃ vacanam aklībaṃ Ram_2,46.55c
guhaṃ vacanam abravīt Ram_2,79.8d
guhaṃ vacanam abravīt Ram_2,81.11d
guhaṃ vacanam uttamam Ram_2,79.3b
guhaḥ kṣipram upāharat Ram_2,46.56b
guhaḥ paśyatu mām iti Ram_2,78.13d
guhaḥ samāśvāsayad agrajaṃ prati Ram_2,79.21d
guhaḥ saṃtāpasaṃtapto Ram_2,45.1c
guhā girīṇāṃ ca diśaś ca saṃtataṃ Ram_2,95.47c
guhām āśraya śailasya Ram_3,23.11c
guhāś ca vividhā ghorā Ram_3,61.13c
guhāś ca vividhā ghorā Ram_3,63.6a
guhāś ca śikharāṇi ca Ram_3,59.18d
guhāsamīraṇo gandhān Ram_2,88.14a
guhāṃ durgāṃ samāśrayat Ram_3,23.13d
guhena paritoṣitaḥ Ram_2,79.15b
guhena sārdhaṃ tatraiva Ram_2,53.3a
guhena sārdhaṃ tvarito jagāma Ram_2,92.15c
guhena sārdhaṃ bharataḥ samāgato Ram_2,79.21a
guho gahanagocaraḥ Ram_2,79.5d
guho gahanagocaraḥ Ram_2,80.1d
guho jñātīn acodayat Ram_2,46.64d
guho nāvam upāharat Ram_2,83.12d
guho 'pi saha sūtena Ram_2,44.26a
guho bharatam abravīt Ram_2,83.4d
guho rāghavam abravīt Ram_2,44.12b
guho vacanam abravīt Ram_2,78.14d
guhyakāś ca parasparam Ram_3,23.17d
guhyaṃ kākutstha paśyasi Ram_3,69.21d
gūḍho 'gnir iva pādapam Ram_2,79.17d
gṛdhrarākṣasayos tadā Ram_3,49.4b
gṛdhrarājam apūjayan Ram_3,49.16d
gṛdhrarājam apothayat Ram_3,49.34d
gṛdhrarāja mahāsattva Ram_3,64.30c
gṛdhrarājaṃ didhakṣāmi Ram_3,64.27c
gṛdhrarājaṃ pariṣvajya Ram_3,63.19c
gṛdhrarājaṃ mahābalaḥ Ram_3,49.5d
gṛdhrarājaṃ vinihataṃ Ram_3,50.2c
gṛdhrarājaḥ samutpatya Ram_3,49.18c
gṛdhrarājāya tāv ubhau Ram_3,64.35d
gṛdhrarājo jarānvitaḥ Ram_3,63.24b
gṛdhrarājo mahābalaḥ Ram_3,48.3d
gṛdhrarājyaṃ parityajya Ram_3,64.23a
gṛdhrarūpam idaṃ vyaktaṃ Ram_3,63.11a
gṛdhraṃ ghoraiḥ śilīmukhaiḥ Ram_3,49.9d
gṛdhraṃ bhīmaparākramam Ram_3,13.1d
gṛdhraḥ pattraratheśvaraḥ Ram_3,49.6b
gṛhadvāreṣu saṃghaśaḥ Ram_2,6.16b
gṛhaṃ ca yad idaṃ mama Ram_2,29.19b
gṛhaṃ devagṛhopamam Ram_3,53.6d
gṛhaṃ sūrya ivāmbudam Ram_2,37.21d
gṛhād yayau siddha ivendralokāt Ram_2,64.24d
gṛhāya pratineṣyati Ram_2,91.11b
gṛhītacāpau tu narādhipātmajau Ram_3,12.25a
gṛhītadhanuṣaṃ rāmaṃ Ram_3,37.15c
gṛhītadhanuṣā tvayā Ram_3,8.20d
gṛhītadhanuṣau cāvāṃ Ram_2,90.16a
gṛhītaś caiva pṛṣṭaś ca Ram_2,94.48a
gṛhītā balavat kubjā Ram_2,72.11c
gṛhīte vananārībhyāṃ Ram_3,4. 9c
gṛhītair bhīmadarśanaiḥ Ram_3,21.21d
gṛhītvākaruṇāṃ kubjāṃ Ram_2,72.7c
gṛhītvā ca karaṃ savyaṃ Ram_3,55.15a
gṛhītvā dakṣiṇāṃ diśam Ram_3,65.4b
gṛhītvā dhanur āyamya Ram_3,19.19a
gṛhītvā pāduke śubhe Ram_2,105.14d
gṛhītvā puruṣarṣabhaḥ Ram_2,72.18b
gṛhe gṛhe rudantyaś ca Ram_2,42.5a
gṛheṣu gṛhadevatāḥ Ram_2,10.23b
gṛhṇīyām iti tat tena Ram_2,9.14c
gṛhyatām iti bhartāraṃ Ram_3,34.18c
gṛhyāñjalau samākṛṣya Ram_2,3.17c
gokulākulatīrāyās Ram_2,41.15a
gotravantau manoramau Ram_2,91.12b
godāvarīṃ janasthānam Ram_3,60.14a
godāvarīṃ pravekṣyāmi Ram_3,43.33a
godāvaryāḥ samīpe ca Ram_3,12.18c
godhāṅgulitrair āsaktaiś Ram_2,93.22a
goptā hi rāmaṃ saumitrir Ram_2,8.20a
gomatīṃ goyutānūpām Ram_2,43.9c
gomatīṃ cāpy atikramya Ram_2,43.10a
gomāyur vāśyate yathā Ram_3,55.4b
gorathair bharataṃ yāntam Ram_2,77.16c
golāṅgūlānucarito Ram_2,48.26a
golāṅgūlāṃś ca śārdūlī Ram_3,13.25c
govṛṣeṇa parityaktāṃ Ram_2,106.9c
go'śvāś ca mṛgapakṣiṇaḥ Ram_2,85.60b
goṣṭhamadhye sthitām ārtām Ram_2,106.9a
goṣṭhīhāsyāni kurvadbhir Ram_2,63.5c
gosahasrapradātṝṇāṃ Ram_2,58.38a
gosahasram upākuru Ram_2,29.16d
gautamena mahātmanā Ram_3,6.14d
gauravaṃ lokasatkṛte Ram_2,97.18b
gauravāc ca tadānataḥ Ram_2,17.13d
gauravād girisaṃnibham Ram_2,110.42b
gauraveṇa tathā hy aham Ram_2,18.21b
gaur hatā jānatā dharmaṃ Ram_2,18.27c
granthā medhāvibhiḥ kṛtāḥ Ram_2,100.15b
grastasyāṃśumato yathā Ram_2,37.12d
grahaṇaṃ mṛgasattamaḥ Ram_3,41.18b
grahavad bhṛśadāruṇaḥ Ram_3,44.5d
grahā rātryahanī diśaḥ Ram_2,10.22b
grahāś ca gatatejasaḥ Ram_2,36.11b
grahāś ca sahadevatāḥ Ram_2,22.5d
grahāḥ sarve vyavasthitāḥ Ram_2,36.10d
grahītuṃ vimalāṃ śikhām Ram_3,53.24d
grahīṣyāmy athavā mṛgam Ram_3,41.45d
graheṇābhyutthitenaikāṃ Ram_2,106.3c
graheṇopapluto yathā Ram_2,35.26d
grāmaghoṣamahattarāḥ Ram_2,77.15b
grāmasaṃvāsavāsinām Ram_2,43.4b
grāmasaṃvāsavāsinām Ram_2,43.7b
grāmaṃ daśarathātmajaḥ Ram_2,65.7d
grāmāṇi nagarāṇi ca Ram_2,51.3d
grāmān vikṛṣṭasīmāṃs tān Ram_2,43.3a
grāmārthe nagarasya vā Ram_2,2.24b
grāmāṃś ca nagarāṇi ca Ram_2,54.12b
grāhitā sā tatas tayā Ram_2,9.27b
grāhyaṃ rāmasya vākyaṃ te Ram_2,104.5c
grīvā graiveyaśobhitā Ram_3,58.28d
grīvāyāṃ pratimuktaṃ ca Ram_3,48.16c
grīṣme jalam ivāṃśavaḥ Ram_2,98.19d
grīṣme salilasaṃkṣayāt Ram_2,30.13d
ghaṭāḥ kāñcanarājatāḥ Ram_2,13.7d
ghanā vāteritā yathā Ram_3,18.21d
ghanībhūtāḥ samantataḥ Ram_2,111.7b
gharmābhitaptāḥ parjanyaṃ Ram_2,3.13a
gharmārtaḥ salilaṃ yathā Ram_2,35.17d
gharmottaptavihaṃgamām Ram_2,106.4b
ghṛtapiṇḍopamaṃ mahat Ram_3,68.3b
ghṛtapiṇḍopamān sthūlāṃs Ram_3,69.8c
ghṛtācīm atha viśvācīṃ Ram_2,85.15a
ghoracarmāyudhadhvajam Ram_3,21.19b
ghoracarmāyudhadhvajān Ram_3,21.18b
ghoram āsāditaṃ tvayā Ram_3,39.16b
ghorarūpā mahābalāḥ Ram_3,54.6b
ghoravarmāyudhadhvajam Ram_3,23.19b
ghoraśāpābhidhāyinā Ram_3,67.4b
ghoraṃ deśam imaṃ prāptau Ram_3,65.25a
ghoraṃ paryāgate kāle Ram_3,28.8c
ghoraṃ pramadayā saha Ram_3,18.18d
ghoraṃ rākṣasayor iha Ram_3,60.27d
ghorāṇāṃ kāmarūpiṇām Ram_3,44.23d
ghorāṇāṃ krūrakarmaṇām Ram_3,21.9b
ghorān rākṣasasevitān Ram_3,44.30d
ghorā śūrpaṇakhā vanam Ram_3,17.22d
ghorāṃ vāpadam ṛcchati Ram_2,4.19d
ghorāṃś ca sasṛjuḥ svarān Ram_3,55.11d
ghorair bāṇair ajihmagaiḥ Ram_3,63.11f
ghorais tūṇīgataiḥ śaraiḥ Ram_2,93.20b
ghorau bhujau vikurvāṇam Ram_3,65.19a
ghoṣas tridivam aspṛśat Ram_2,83.15d
ghnanti lakṣmaṇa rājāno Ram_3,41.29c
ghnanto 'pi na nihantavyā Ram_3,20.3c
ghrāṇatarpaṇam abhyetya Ram_2,88.14c
ghrāṇatṛptikarāṇi ca Ram_3,33.21d
cakarṣeva guṇair baddhvā Ram_2,40.12c
cakāra ca tataḥ svaram Ram_3,42.14b
cakāra caivottamanāgamūrdhani Ram_2,104.23d
cakāra tadvacas tasyā Ram_3,45.14c
cakāra tāṃ hṛdi jananīṃ pradakṣiṇam Ram_2,18.40d
cakāra balim uttamam Ram_2,50.19d
cakāra bahudhā gātre Ram_3,49.7c
cakāra buddhiṃ ca tadā mahāśrame Ram_2,84.22c
cakāra matimān matim Ram_3,33.33d
cakāra mātā rāmasya Ram_2,22.1c
cakāra rakṣāṃ kausalyā Ram_2,22.15c
cakāra rāmo dharmātmā Ram_2,1.12c
cakāra raudrīṃ svāṃ buddhiṃ Ram_3,8.18c
cakāra lakṣmaṇaś chittvā Ram_2,49.9c
cakāra vividhāḥ kathāḥ Ram_3,16.3f
cakāra sajyaṃ dharmātmā Ram_3,19.6c
cakāra sarvān savayasyabāndhavān Ram_2,95.46c
cakāra sumahat pāpam Ram_2,97.6c
cakāra sumahad vapuḥ Ram_3,47.1d
cakāra sumahābalaḥ Ram_3,14.20d
cakārāntāya sa ripoḥ Ram_3,27.18c
cakratuḥ sumahāplavam Ram_2,49.9b
cakrayor iva cāntarā Ram_2,35.33d
cakravākāṃś ca bhadraṃ te Ram_3,13.20a
cakravākopakūjitām Ram_2,44.3b
cakravākopaśobhitā Ram_3,14.13b
cakravākopaśobhitāḥ Ram_3,10.38d
cakrahasto yathā yuddhe Ram_3,22.28c
cakrur eva mithaḥ kathāḥ Ram_2,6.16d
cakrur dīnāḥ pradakṣiṇam Ram_2,35.1d
cakrur bahuvidhākārān Ram_2,74.11c
cakrur bhīmā balāhakāḥ Ram_3,22.7d
cakruḥ karmāṇy anantaram Ram_2,60.12d
cakre cintāṃ paraṃtapaḥ Ram_2,1.29d
cakre 'bhiṣekaṃ kākutsthaḥ Ram_3,15.37c
cakre śobhāṃ parāṃ punaḥ Ram_2,6.10d
cakre sa sumahākāyo Ram_3,42.15e
cakṣurbhyām api paśyati Ram_2,66.40f
cakṣuś ca savyaṃ kurute vikāram Ram_3,55.20b
cakṣuṣā tvāṃ na paśyāmi Ram_2,58.49a
cakṣuṣānalakalpena Ram_3,10.64c
cakṣuṣā prapibann iva Ram_2,40.5b
cakṣuṣī vā narottamāt Ram_2,15.10b
cakṣus tvaṃ hīnacakṣuṣām Ram_2,58.8b
caṅkramantau varān deśāñ Ram_3,69.5a
cacāra ramyaṃ nayanāñjanaprabhaṃ Ram_2,89.19c
cacāra rucirānanā Ram_3,40.29b
cacāra samare mārgāñ Ram_3,27.5c
cacāla ghoraṃ bhayabhārapīḍitā Ram_2,36.17c
caṇḍālenāvamarditum Ram_3,54.18d
caturaṅgabalaṃ mahat Ram_2,30.6b
caturaṅgamahābalā Ram_2,73.9b
caturaṅgaṃ hy api balaṃ Ram_2,45.7c
caturaṅgaṃ hy api balaṃ Ram_2,80.8c
caturantāṃ mahīṃ bhuktvā Ram_2,96.10a
caturas tasya vājinaḥ Ram_3,26.14d
caturasram asaṃbādhaṃ Ram_2,85.31a
caturṇām āśramāṇāṃ hi Ram_2,98.58a
caturṇāṃ hi vayaḥsthānāṃ Ram_2,15.11c
caturthī neha vidyate Ram_2,55.18d
caturdaśa mahābalān Ram_3,18.17b
caturdaśa vane vāsaṃ Ram_2,33.5c
caturdaśa vane vāsaṃ Ram_2,99.7c
caturdaśa vane samāḥ Ram_2,103.26d
caturdaśa śilāśitān Ram_3,19.18d
caturdaśa samās tathā Ram_2,20.17d
caturdaśa samāḥ saumya Ram_2,97.23a
caturdaśa sahasrāṇi Ram_3,21.8a
caturdaśa sahasrāṇi Ram_3,23.18a
caturdaśa sahasrāṇi Ram_3,25.22a
caturdaśa sahasrāṇi Ram_3,28.24a
caturdaśa sahasrāṇi Ram_3,31.11a
caturdaśa sahasrāṇi Ram_3,34.5a
caturdaśa sahasrāṇi Ram_3,34.8a
caturdaśasu varṣeṣu Ram_2,46.22a
caturdaśa hi varṣāṇi Ram_2,17.15a
caturdaśa hi varṣāṇi Ram_2,23.22a
caturdaśa hi varṣāṇi Ram_2,35.11a
caturdaśa hi varṣāṇi Ram_2,46.47a
caturdaśa hi varṣāṇi Ram_2,46.69a
caturdaśa hi varṣāṇi Ram_2,105.10c
caturbhir vegasampannair Ram_2,23.14a
caturbhiś caturo hayān Ram_3,27.27b
caturbhis turagān asya Ram_3,26.14a
caturbhiḥ saha vānaraiḥ Ram_3,68.12d
caturbhiḥ saha vānaraiḥ Ram_3,69.32b
caturbhiḥ saha vānaraiḥ Ram_3,71. 7f
caturvidhabalā camūḥ Ram_2,32.2b
catuṣpatheṣu rathyāsu Ram_2,6.11c
catuḥśālāni śubhrāṇi Ram_2,85.29a
catvareṣu gṛheṣu ca Ram_2,6.15d
catvareṣu sabhāsu ca Ram_2,6.20b
catvāra iva bāhavaḥ Ram_2,1.9d
catvāra ete senāgryā Ram_3,22.33c
catvāras tanayavarā vayaṃ narendraṃ Ram_2,99.19c
catvāraḥ puruṣarṣabhāḥ Ram_2,1.9b
candanāgarugandhiṣu Ram_2,82.6b
candanāguruniryāsān Ram_2,70.16a
candanānāṃ sahasraśaḥ Ram_3,33.21b
candanena paraṃtapam Ram_2,14.7d
candanena mahārheṇa Ram_2,93.34a
candanaiḥ syandanair nīpaiḥ Ram_3,14.18a
candanodakasaṃsikto Ram_2,74.13a
candrakāntānanaṃ rāmam Ram_2,3.12a
candramaṇḍalamaṇḍitā Ram_2,11.8b
candramaṇḍalasaṃkāśam Ram_2,13.9a
candramaṇḍalasaṃnibham Ram_3,4. 8b
candramā na prakāśate Ram_3,15.13d
candramā hlādayiṣyati Ram_2,39.10d
candram āhvayamānena Ram_2,9.38c
candravat priyadarśanam Ram_3,50.19b
candrasūryaiś ca kāñcanaiḥ Ram_3,21.15b
candrasūryau mahābhāgāv Ram_3,30.16a
candrahaṃsaprakāśābhyāṃ Ram_2,23.10c
candraṃ ca patitaṃ bhuvi Ram_2,63.11b
candrādityau nabhaś caiva Ram_2,10.22a
candrāṃśuvikacaprakhyaṃ Ram_2,13.8a
candrāṃśusadṛśī prabhā Ram_2,54.13d
candre lakṣmīḥ prabhā sūrye Ram_3,61.5a
camarāḥ sṛmarās tathā Ram_3,41.10d
camūm iva mahāhave Ram_2,106.6d
camūṃ vidhānaiḥ paribarhaśobhinīm Ram_2,77.23b
camūḥ sā tatra saṃbabhau Ram_2,85.53d
campakaiḥ ketakair api Ram_3,14.17b
caraṇān nūpuraṃ bhraṣṭaṃ Ram_3,50.27a
caraṇābhyāṃ mahātejā Ram_3,49.11c
caraṇābhyāṃ mahābalaḥ Ram_3,49.7b
caraṇāv upagṛhya ca Ram_2,105.18d
caraṇenābhihatyeva Ram_3,46.18c
caraṇau cābhipīḍayan Ram_3,62.2d
caraṇau tau tu rāmasya Ram_2,107.15c
caraṇau pīḍayiṣyati Ram_2,39.15d
caraṇau savyapatrapā Ram_2,86.16d
caraty ekacaro vaśī Ram_2,61.18b
cara dharmam anuttamam Ram_2,18.19d
cara dharmaṃ tapovane Ram_3,8.28b
carantaṃ kāmarūpiṇam Ram_3,55.1b
caranti pṛthivīṃ darpād Ram_2,25.10c
caranto mṛgayāṃ hṛṣṭā Ram_3,41.5a
caran bhaikṣaṃ gṛhe vaset Ram_2,38.4b
carāmi sāyudho nityam Ram_3,2.13a
caritabrahmacaryasya Ram_2,76.10a
caritaṃ tv amṛtāśibhiḥ Ram_3,33.17d
carmabhyāṃ cāpi śobhitām Ram_2,93.21d
caryā hi mama rocate Ram_2,26.13d
calanaṃ tāta vaidehyās Ram_2,108.9c
calasyāsthiracetasaḥ Ram_2,101.18b
calaṃ hi tava saubhāgyaṃ Ram_2,7.11c
calā hi prāṇināṃ matiḥ Ram_2,4.20d
cāpakhaḍgendhanaṃ raṇe Ram_3,35.15b
cāpabāṇadharaṃ vīraṃ Ram_3,35.16c
cāpāni visphārayatāṃ Ram_3,23.20c
cāpau cādāya sasvanau Ram_3,7.19b
cāmaravyajane cāgrye Ram_3,4. 9a
cāmīkaravibhūṣitam Ram_3,19.6b
cāraṇaiś copaśobhitam Ram_3,33.15b
cāritram eva vyākhyāti Ram_2,101.4c
cārucandranibhānanām Ram_2,89.2b
cārunetre vilāsini Ram_3,44.20b
cārusmite cārudati Ram_3,44.20a
cāreṇa tasmād ucyante Ram_3,31.9c
cālayann iva medinīm Ram_3,2.9d
cālayann iva medinīm Ram_3,63.12d
cikṣipus tāni śūlāni Ram_3,19.16e
cikṣipuḥ paramakruddhā Ram_3,24.23c
cicheda kharasāratheḥ Ram_3,27.27d
cicheda ca śirodharān Ram_3,24.24d
cicheda bahudhā śaraiḥ Ram_3,28.27d
cicheda raghunandanaḥ Ram_3,25.14b
cicheda rāmaḥ saṃkruddhaḥ Ram_3,27.20c
cicheda rāmo vegena Ram_3,66.6c
citāmadhye tam ṛtvijaḥ Ram_2,70.17d
citām ādīpayāmāsa Ram_3,68.2c
citām āropayāmy aham Ram_3,64.28b
citāmūle pitur vākyam Ram_2,71.5c
citāyāṃ sampradṛśyate Ram_2,63.16d
citāṃ cakrus tathāpare Ram_2,70.16d
cittam unmādayanti me Ram_3,44.22d
citrakūṭa iti khyāto Ram_2,48.26c
citrakūṭam adarśayat Ram_2,88.2b
citrakūṭam imaṃ paśya Ram_2,50.10c
citrakūṭam upādāya Ram_3,6.10a
citrakūṭaś ca parvataḥ Ram_2,86.12b
citrakūṭasya kūṭo 'sau Ram_2,88.23c
citrakūṭasya taṃ yayuḥ Ram_2,50.4d
citrakūṭasya samprati Ram_2,87.9b
citrakūṭaṃ tvayi prāpte Ram_3,70.10a
citrakūṭaṃ manoramam Ram_2,50.11d
citrakūṭaṃ mahāgirim Ram_2,105.3d
citrakūṭaṃ vrajeti ha Ram_2,48.34d
citrakūṭaṃ sa rāghavaḥ Ram_2,93.13b
citrakūṭaḥ samutthitaḥ Ram_2,88.23b
citrakūṭālayānāṃ ca Ram_3,5.16c
citrakūṭe mayā saha Ram_2,88.18b
citrakūṭe mahāgirau Ram_2,84.21b
citrakūṭo giris tatra Ram_2,86.10c
citrapuṣpitakānanaḥ Ram_3,71. 23d
citrabhānur himātyaye Ram_2,21.5d
citramālyopaśobhitam Ram_3,4. 8d
citrayā candramā iva Ram_3,16.3d
citrayā śaśinaṃ yathā Ram_2,14.8d
citraṃ bahuvidhaṃ bhāṇḍaṃ Ram_2,72.16c
citraṃ visphārayan dhanuḥ Ram_3,36.10d
citrām iva śanaiścaraḥ Ram_3,44.9d
citrāḥ kathayataḥ kathāḥ Ram_2,48.31d
citrāḥ kanakabindubhiḥ Ram_3,41.25d
citrāḥ sumanasas tadā Ram_2,93.32b
citraiḥ kāñcanabhūṣitaiḥ Ram_2,93.22b
citraiḥ kṣatajabindubhiḥ Ram_3,60.25b
citro rajatabindubhiḥ Ram_3,34.17b
citro rajatabindubhiḥ Ram_3,38.15b
cintayantī pativratam Ram_2,24.9d
cintayantīṃ tathā tāṃ tu Ram_2,26.22a
cintayantyo 'dya nūnaṃ tvāṃ Ram_2,46.34c
cintayann eva rāghavaḥ Ram_3,56.18b
cintayasy arthanaipuṇam Ram_2,94.12d
cintayānasya saṃtatam Ram_2,110.37b
cintayāmāsa gomāyoḥ Ram_3,55.3c
cintayāmāsa ca tadā Ram_2,16.8a
cintayāmāsa duḥkhitaḥ Ram_2,56.1d
cintayāmāsa rāghavaḥ Ram_3,71. 1d
cintayitvā tu dharmātmā Ram_3,71. 2a
cintām abhyagamad dīno Ram_2,110.33c
cintārṇavagataḥ pāraṃ Ram_2,110.35c
cintāvyākulitendriyam Ram_2,23.6d
cintite 'bhyāgatān paśya Ram_3,70.21c
cirakālabhṛtaṃ mayā Ram_2,57.24b
cirakālaṃ samutthitaḥ Ram_3,64.21b
cirakālābhikāṅkṣitam Ram_2,4.38b
ciram adhyuṣitāṃ satīm Ram_2,27.8b
ciram āśākṛtāṃ tṛṣṇāṃ Ram_2,57.31c
cirarātrāya rāghave Ram_2,35.15b
ciraviproṣitaṃ yathā Ram_2,95.38b
cirasaṃniyataṃ bāṣpaṃ Ram_2,27.22c
cirasya khalu kākutstha Ram_2,48.19a
cirasya bata paśyāmi Ram_2,94.3a
ciraṃ jīvatu dharmātmā Ram_2,6.24a
ciraṃ tu na samarthaye Ram_3,6.20d
ciraṃ duḥkhasya pāpiṣṭham Ram_2,35.34c
ciraṃ pravrājito vanam Ram_2,84.11d
cirāya bhava bhartā me Ram_3,16.21e
cirāya bhavitā goptā Ram_2,6.22c
cirārjitaṃ tu necchāmas Ram_3,9.13c
ciribilvān madhūkāṃś ca Ram_3,10.72c
cireṇa tu nṛpaḥ saṃjñāṃ Ram_2,10.32a
cīrakṛṣṇājināmbaram Ram_3,37.15b
cīrakṛṣṇājināmbaraḥ Ram_3,32.5b
cīrakṛṣṇājināmbaraiḥ Ram_3,1.6d
cīrakṛṣṇājināmbarau Ram_3,18.11d
cīrakṛṣṇājināmbarau Ram_3,18.18b
cīramālāpariṣkṛtam Ram_3,6.4d
cīramālāpariṣkṛtaḥ Ram_3,10.78b
cīram āhara cottaram Ram_2,95.21b
cīravalkalavāsasam Ram_2,67.8b
cīravalkalavāsasam Ram_2,93.25b
cīravāsā mahāvanam Ram_2,66.35b
cīraṃ babandha sītāyāḥ Ram_2,33.12c
cīrājinajaṭādhārī Ram_2,10.28c
cīrāṇy evānayantu me Ram_2,33.4d
cukruśur bhṛśasaṃtaptā Ram_2,42.25c
cukrośa patim āyastā Ram_2,27.21c
cūtāś ca phalabhūṣaṇāḥ Ram_2,85.27d
cūtāś cānye ca pādapāḥ Ram_3,69.3d
cūtāṃś ca madirekṣaṇā Ram_3,40.28d
cūtair aśokais tilakaiś Ram_3,14.17a
ceratur yamunāvane Ram_2,49.14d
caityavṛkṣeṣu rāvaṇa Ram_3,37.4b
caityāṃś ca sarvān siddhārthān Ram_2,94.52c
caityeṣv aṭṭālakeṣu ca Ram_2,6.11d
caitraḥ śrīmān ayaṃ māsaḥ Ram_2,3.4a
codayanto mahābalāḥ Ram_2,85.52f
codayanty ṛṣayo 'dya mām Ram_2,108.18d
codayāmāsa nāvikān Ram_2,46.65d
codayāmāsa sārathiḥ Ram_2,35.35d
coditaḥ sajjamānayā Ram_2,52.10b
codyatām ity acodayat Ram_3,24.2d
codyamānaḥ samanmathaḥ Ram_2,18.3d
corayitvā palāyase Ram_3,51.3d
'cchedyābhedyatvam eva ca Ram_3,3.6d
cyāvayed api vajriṇam Ram_2,58.20d
cyutasyāryakaveśmanaḥ Ram_2,66.5b
cyutasyāryakaveśmanaḥ Ram_2,66.8b
cyuto rāghava śāśvatāt Ram_2,90.18b
chakyaṃ kartuṃ priyaṃ mayā Ram_2,16.47b
chaṅkhaṇas tv iti viśrutaḥ Ram_2,102.24b
chacīṃ pradhṛṣyāpratirūparūpām Ram_3,46.23b
chattracāmarapāṇis tu Ram_2,14.22a
chattraṃ ca vyajanaiḥ saha Ram_3,49.14f
chattraṃ śataśalākaṃ ca Ram_3,60.30a
chattrāṇi ca dhanūṃṣi ca Ram_2,85.71b
chattrāṇy etāni paśya naḥ Ram_2,40.20b
chattreṇābhivirājate Ram_2,23.9d
chadmanā hṛtacetanā Ram_3,41.8d
chandaye tvāṃ śucivrate Ram_2,110.14d
chandānuvartinaṃ putraṃ Ram_2,47.10c
charabhaṅgo vyarocata Ram_3,4. 34d
charān ādāya vīryavān Ram_3,23.16b
charīraṃ paribādhate Ram_2,81.8b
charair vyāpāritaṃ dhanuḥ Ram_3,34.7d
chāyayevānuvṛttayā Ram_3,7.11d
chāyām āśritya śādvale Ram_3,42.9b
chāyāyāṃ jaritaṃ mayā Ram_2,2.5d
chāyāvadbhir manoramaiḥ Ram_2,88.10b
chāyāsaliladurbhagāḥ Ram_3,15.10d
chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye Ram_2,99.18d
chāyāṃ te dinakarabhāḥ prabādhamānaṃ Ram_2,99.18a
chāyevānugatā patim Ram_2,35.21b
chikhāṃ vipralayaṃ gatām Ram_2,106.5d
chittvā khaḍgena rāvaṇaḥ Ram_3,63.18b
chittvā rāmaḥ pratāpavān Ram_3,29.19b
chittvā vajranikāśena Ram_3,27.28*2a
chindanto vividhān drumān Ram_2,74.6d
chinnabāhur mahāsvanaḥ Ram_3,66.7b
chinnabhinnaśarāsanāḥ Ram_3,25.19b
chinnamūlā iva drumāḥ Ram_3,19.22b
chinnābhrair iva saṃvītaṃ Ram_3,42.7a
chūraḥ śrīmān sudarśanaḥ Ram_2,102.25b
chṛṇvatāṃ tu yathāntike Ram_3,50.5d
chetsyate samare bāhū Ram_3,67.15c
chrutvā tadā lābham iveṣṭam āpya Ram_2,3.32b
jagac ca pṛthivī caiva Ram_2,10.22c
jagataḥ kva nu gacchati Ram_2,36.5d
jagataḥ śokanāśanam Ram_2,77.8d
jagatīṃ nṛpateḥ sutā Ram_2,110.27d
jagat paśyādya lakṣmaṇa Ram_3,60.46d
jagatyāṃ jagatīnātha Ram_3,41.7c
jagatyāṃ jagatīpatim Ram_2,95.10b
jagatyāṃ dīrgham ucchvasan Ram_2,10.31b
jagatyāṃ puruṣavyāghra Ram_2,93.14a
jagat sarvam amaryādaṃ Ram_3,50.9c
jagat saśailaṃ parivartayāmy aham Ram_3,60.52d
jagad asya jagatpateḥ Ram_2,30.14b
jagarhe ca purohitam Ram_2,76.9d
jagādedaṃ punaḥ punaḥ Ram_2,32.1d
jagāma gatim uttamām Ram_2,12.4d
jagāma guruvatsalaḥ Ram_2,93.2d
jagāma cāśramāṃs teṣāṃ Ram_3,10.22c
jagāma janakātmajā Ram_3,40.32d
jagāma tadanantaram Ram_3,21.23d
jagāma tāṃ pañcavaṭīṃ salakṣmaṇo Ram_3,13.36c
jagāma tūrṇam avyagraḥ Ram_2,46.60c
jagāma dharaṇīṃ sūryo Ram_3,27.21c
jagāma narakaṃ muniḥ Ram_3,8.19d
jagāma paramaprīto Ram_3,36.9c
jagāma paramaṃ hradam Ram_3,71. 12d
jagāma paramodvignā Ram_3,30.3c
jagāma puṇyāṃ gatim ātmanaḥ śubhām Ram_3,64.36d
jagāma puruṣavyāghraḥ Ram_2,43.1c
jagāma bharato draṣṭuṃ Ram_2,66.1c
jagāma bhrātaraṃ draṣṭuṃ Ram_2,93.1c
jagāma manasā rāmaṃ Ram_2,76.8c
jagāma manasā sītāṃ Ram_3,42.17c
jagāma raghunandanaḥ Ram_3,10.71b
jagāma ramyāṇi tapovanāni Ram_3,9.21d
jagāma rāmasya samīpam ātmavān Ram_3,43.37d
jagāma rāmaḥ pitaraṃ didṛkṣuḥ Ram_2,30.22c
jagāma rudatīṃ gṛhya Ram_3,52.5c
jagāma laghuvikramaḥ Ram_3,60.2d
jagāma vadatāṃ varaḥ Ram_2,92.12d
jagāma saha tair dvijaiḥ Ram_3,6.1d
jagāma saha mantribhiḥ Ram_2,84.1d
jagāma sahasāśramam Ram_2,95.38d
jagāma sahito bhrātrā Ram_2,17.1c
jagāma sītānilayaṃ mahāyaśāḥ Ram_2,22.20c
jagāma svagṛhaṃ guhaḥ Ram_2,51.1d
jagāma svaṃ niveśanam Ram_2,4.45d
jagāmākāśam ādāya Ram_3,50.12c
jagāmātmasamādhinā Ram_3,70.27d
jagāmādāya vegena Ram_3,33.31c
jagāmānu purohitam Ram_2,84.3d
jagāmābhimukhas tūrṇaṃ Ram_2,31.12c
jagāmodagravikramaḥ Ram_3,42.2d
jaguś ca te yathāśāstraṃ Ram_2,70.18c
jagmatur yena tau gaṅgāṃ Ram_2,46.5c
jagmatus taṃ giriṃ prati Ram_2,49.1d
jagmatuḥ pitaraṃ draṣṭuṃ Ram_2,30.1c
jagmatuḥ saha sītayā Ram_3,10.2d
jagmatuḥ saha sītayā Ram_3,12.24d
jagmur anyad vanaṃ tataḥ Ram_2,95.41d
jagmur āśvāsya tāṃ tadā Ram_2,96.13b
jagmus taṃ deśam uddiśya Ram_2,48.2c
jagmuḥ prāṇā vihāyasam Ram_3,64.17d
jagrāha giriśṛṅgābhaṃ Ram_3,25.4c
jagrāha caraṇāñ śubhān Ram_2,96.15b
jagrāha caraṇau punaḥ Ram_2,35.3d
jagrāha daśamārgaṇān Ram_3,49.8b
jagrāha paramakruddhaś Ram_3,19.18c
jagrāha paramaprītas Ram_3,11.21c
jagrāha pitur agrataḥ Ram_2,33.8d
jagrāha bharataḥ punaḥ Ram_2,97.14d
jagrāha rāvaṇaḥ sītāṃ Ram_3,47.15c
jagrāha sahitāv eva Ram_3,65.22c
jagrāha sūryaṃ svarbhānur Ram_3,22.11c
jagrāhāntakasaṃnibhaḥ Ram_3,50.8d
jagrāhāyudham uttamam Ram_2,28.15d
jaghanaśeṣaṃ tejasvī Ram_3,25.16c
jaghanaṃ tava nirghuṣṭaṃ Ram_2,9.32a
jaghanyāś ca jaghanyeṣu Ram_2,94.20c
jaghāna raṇamūrdhani Ram_3,25.18d
jaghāna samare balī Ram_3,49.13d
jaṅgamājaṅgamāni ca Ram_2,40.27b
jaṅghe bhṛśam upanyaste Ram_2,9.32c
jajāpa yatamānasaḥ Ram_2,6.6d
jajñe 'tha tāsāṃ saṃnādaḥ Ram_2,34.35a
jajñe bhadramadā sutām Ram_3,13.24b
jajñe rāmasya pṛṣṭhataḥ Ram_2,35.27b
jaṭācīradharo rājñaḥ Ram_2,16.28c
jaṭācīradharo vasa Ram_2,16.25d
jaṭācīrāṇi dhārayan Ram_2,82.23d
jaṭājinadharāḥ kāle Ram_2,89.6a
jaṭādharau tau drumacīravāsasau Ram_2,80.25a
jaṭābhāradharasyaiva Ram_2,57.21a
jaṭābhāraś ca kartavyo Ram_2,25.8c
jaṭāmaṇḍaladhāriṇam Ram_2,93.24d
jaṭāmaṇḍaladhāriṇi Ram_2,19.11b
jaṭāmaṇḍaladhāriṇau Ram_2,46.57b
jaṭāyur atha śuśruve Ram_3,48.1b
jaṭāyur iti māṃ viddhi Ram_3,13.33c
jaṭāyur idam abravīt Ram_3,49.18d
jaṭāyur idam abravīt Ram_3,64.8d
jaṭāyur nāma nāmnāhaṃ Ram_3,48.3c
jaṭāyuṣaṃ ca pasparśa Ram_3,63.25c
jaṭāyuṣaṃ tu pratipūjya rāghavo Ram_3,13.35a
jaṭāyuṣaṃ śāntam ivāgnidāvam Ram_3,49.39d
jaṭāyuṣā buddhimatā ca lakṣmaṇa Ram_3,41.49b
jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ Ram_3,13.35d
jaṭāyus tam atikramya Ram_3,49.33a
jaṭāyus tasya rakṣasaḥ Ram_3,49.28b
jaṭāyuṃ krodhamūrchitaḥ Ram_3,49.32d
jaṭāyuḥ pratijagrāha Ram_3,49.6c
jaṭāyo yadi śaknoṣi Ram_3,64.4a
jaṭāyo haraṇaṃ mama Ram_3,47.36b
jaṭāvalkaladhāriṇam Ram_3,33.37b
jaṭāḥ kṛtvā gamiṣyāmi Ram_2,46.55e
jaṭī tāpasarūpeṇa Ram_3,16.11a
janakasya mahāyajñe Ram_2,28.12c
janakasya sutā bhīrur Ram_3,58.14c
janakasya sutāṃ prati Ram_3,64.14b
janakasyātmasambhavām Ram_3,2.16b
janako nāma dharmavit Ram_2,110.26b
jananī nābhyanandata Ram_2,42.4d
jananīm abhyavādayat Ram_2,35.2d
jananī me yavīyasī Ram_2,46.51b
jananī lakṣmaṇasya yā Ram_2,64.8b
jananīṃ pratyuvācedaṃ Ram_2,66.20c
jananyā ca samedhitaḥ Ram_2,58.31d
jananyām api gauravam Ram_2,97.18d
jananyā mama saumitre Ram_2,47.19c
jananyāś caraṇau śubhau Ram_2,66.3d
jananyāṃ bharatāgrajaḥ Ram_2,96.24b
jananyai tava pārthivaḥ Ram_2,99.4b
janam utkaṇṭhitaṃ pure Ram_2,65.25d
janayiṣyati saṃkrośaṃ Ram_2,52.20c
janayiṣyatha matsamān Ram_3,13.13b
janayet putram īdṛśam Ram_2,47.21b
janavṛndormisaṃgharṣa- Ram_2,5.16a
janasthānagataḥ kharaḥ Ram_3,48.13b
janasthānaniketanān Ram_2,108.11d
janasthānanimittaṃ hi Ram_3,55.9c
janasthānaruhā drumāḥ Ram_3,44.6b
janasthānavadhaṃ prati Ram_3,43.17d
janasthānasamīpe ca Ram_3,22.5a
janasthānaṃ prayāsyasi Ram_3,26.5b
janasthānaṃ hatasthānaṃ Ram_3,52.19c
janasthāne niveśitam Ram_3,52.21b
janasthāne yathā kharaḥ Ram_3,54.5d
janasthāne vasadbhis tu Ram_3,52.25a
janasthāne hatasthāne Ram_3,29.9a
janasya guṇavattayā Ram_2,23.2d
janasyānandavardhanam Ram_2,5.19b
janaṃ tam upajīvinam Ram_2,29.20b
janaṃ punar ivāsanam Ram_2,40.12d
janaḥ sa sarvo mudito nṛpātmaje Ram_2,15.14b
janān api narādhipāḥ Ram_2,23.33d
janānām upagacchatām Ram_2,75.12d
janās te cakrire mārgaṃ Ram_2,74.6c
janena dharmajñatamena dharmavān Ram_2,96.26c
janendro nirjanaṃ prāpya Ram_2,93.14c
janebhyaḥ samprayacchati Ram_2,7.5b
jano dainyam upāgamat Ram_2,36.12b
janaughasya samantataḥ Ram_2,14.23d
janaughenābhisaṃvṛtaḥ Ram_2,37.19b
janaughe nirapatrapā Ram_2,33.6d
janaughais tair visarpadbhiḥ Ram_2,6.27a
janaughaiḥ pratipūjitaḥ Ram_2,3.31d
janaugho vipulaḥ prayān Ram_2,74.4b
janmanā bhavato hy aham Ram_2,98.59b
jambu jāmbūnadaprabhā Ram_3,58.19b
jambūprastham upāgamat Ram_2,65.7b
jambūpriyālapanasāḥ Ram_3,69.3a
jayatāṃ rāghavo yuddhe Ram_3,22.28a
jayantāśokanandana Ram_2,62.5b
jayaś ca jayatāṃ vara Ram_3,39.10b
jayaṃ śatroḥ parājayam Ram_3,23.8b
jayāya pratigṛhṇīṣva Ram_3,11.33c
jayārtham iha dakṣiṇaḥ Ram_3,32.20d
jarayā pakṣiyūthapam Ram_3,49.17b
jarayā puruṣo jīrṇaḥ Ram_2,98.22c
jarājarjaritaiḥ parṇaiḥ Ram_3,15.24a
jarāpāṇḍuramūrdhajām Ram_2,109.18b
jarāmṛtyuvaśaṃ gatāḥ Ram_2,98.18d
jalakriyārthaṃ tātasya Ram_2,95.21c
jalajāni ca puṣpāṇi Ram_2,53.7a
jalajenātmajo yathā Ram_2,55.16d
jalapūritam añjalim Ram_2,95.27b
jalaprapātāsramukhāḥ Ram_3,50.35a
jalaprapātair udbhedair Ram_2,88.13a
jalaphenanibhena ca Ram_2,23.9b
jalabhājanam uttamam Ram_2,110.48d
jalam evādade bhojyaṃ Ram_2,44.24c
jalarāmaṇyakaṃ tathā Ram_3,14.5b
jalān matsyāv ivoddhṛtau Ram_2,47.31d
jalāny anupabhogyāni Ram_3,15.5c
jalārthaṃ vā nadīṃ gatā Ram_3,58.9d
jalārdragātraṃ tu vilapya kṛcchrān Ram_2,57.39a
jalārdrasyeva dundubheḥ Ram_3,26.8d
jale kumbhasya pūryataḥ Ram_2,57.16b
jale kumbhasya pūryataḥ Ram_2,58.13b
jalenotpalagandhinā Ram_3,7.2d
jalormim iva niḥsvanām Ram_2,106.7d
javanau turagottamau Ram_2,91.12d
javāc chūrpaṇakhā punaḥ Ram_3,19.24b
jahāra pāpas taruṇīṃ viveṣṭatīṃ Ram_3,51.25c
jahāra samare prāṇāṃś Ram_3,24.24c
jahārākāśam āviśya Ram_3,50.29c
jahārātmavināśāya Ram_3,50.41e
jahi rākṣasakaṇṭakam Ram_3,20.13f
jahau ca duḥkhaṃ puravipravāsāt Ram_2,50.22d
jahau tāṃ kṛtrimāṃ tanum Ram_3,42.13f
jahau nidrāṃ ca tandrīṃ ca Ram_2,50.3c
jahyād rājyaṃ ca kośaṃ ca Ram_2,55.10c
jāgariṣyāmahe vayam Ram_2,80.4d
jāgartavyam atandribhyām Ram_2,47.3a
jāgarti nayacakṣuṣā Ram_3,31.20b
jāgarmi nāhaṃ svapimi Ram_2,83.3a
jāgrataḥ svapataś ca te Ram_2,28.10d
jāgrato hy eva tāṃ rātriṃ Ram_2,41.14a
jātam iṣṭam apatyaṃ me Ram_2,4.13a
jātarūpamayaṃ śubham Ram_2,9.37b
jātarūpamayair mukhyair Ram_2,29.5a
jātasvedas tato rāmo Ram_3,29.20a
jātaḥ putro daśarathāt Ram_2,99.2c
jātaḥ sa sagaro 'bhavat Ram_2,102.18d
jātāni girisānuṣu Ram_2,92.12b
jāto janapadādhipa Ram_2,57.37d
jāto daśarathenorvyāṃ Ram_2,82.3c
jāto vā jāyamāno vā Ram_3,57.13e
jāto vai sumahān ayam Ram_2,20.5d
jātyena ca suvarṇena Ram_2,9.36a
jānakī tu mahārāja Ram_2,52.23a
jānakīṃ bāṣpalocanām Ram_3,49.10b
jānatī vai sukhocitā Ram_2,39.6b
jānan daśarathaṃ vṛttaṃ Ram_2,84.7c
jānan dharmam adharmiṣṭhaṃ Ram_2,98.48c
jānann api ca kiṃ kuryād Ram_2,57.33a
jānann api samarthaṃ māṃ Ram_3,57.20a
jānāmi dharmaṃ dharmajña Ram_2,56.11a
jānāmi paramāṃ bhaktiṃ Ram_2,46.50a
jānāmi bharataṃ kṣāntaṃ Ram_2,103.30a
jānāmi śubhadarśana Ram_3,8.5d
jānāsi daivaṃ ca tathā prabhāvam Ram_2,19.22d
jānāsi hi yathā saumya Ram_2,19.15a
jānīyur bhāṣitaṃ tava Ram_2,10.23d
jānīṣe tvaṃ janasthānaṃ Ram_3,34.2a
jāne caitan manaḥsthaṃ te Ram_2,84.20a
jāne tvāṃ prītisaṃyuktaṃ Ram_2,85.3c
jābālir api jānīte Ram_2,102.1c
jābālir brāhmaṇottamaḥ Ram_2,100.1b
jābāliś ca dṛḍhavrataḥ Ram_2,105.2b
jābāliś ca mahāyaśāḥ Ram_2,61.2d
jābāles tu vacaḥ śrutvā Ram_2,101.1a
jāmadagnyena rāmeṇa Ram_2,18.29a
jāmbūnadamayatvaci Ram_3,41.19b
jāmbūnadamayatsarum Ram_3,42.1d
jāmbūnadamayaprabham Ram_3,41.28b
jāyate śastrasevanāt Ram_3,8.24b
jāyate sthāvareṣv api Ram_2,8.19d
jāhnavī ca pravartitā Ram_2,109.10b
jāhnavīṃ tu samāsādya Ram_2,74.20a
jighāṃsur akṛtaprajñas Ram_3,37.10c
jighāṃsur ajitendriyaḥ Ram_2,57.15d
jighāṃsuḥ śvāpadaṃ kiṃcin Ram_2,58.12c
jighāṃsū rākṣasaṃ kruddhas Ram_3,27.26c
jijñāsamānā vaidehī Ram_3,59.15e
jitakāmaiś ca siddhaiś ca Ram_3,33.15a
jitakrodhā jitendriyāḥ Ram_3,1.20b
jitam ugreṇa tapasā Ram_3,4. 24c
jitavantaṃ kṛtārthaṃ ca Ram_3,4. 19a
jitaḥ svargas tava bhrātrā Ram_3,15.31a
jitā lokā mayā śubhāḥ Ram_3,4. 26d
jitendriyair mahotsāhair Ram_2,94.35c
jiteṣu tapasā mayā Ram_3,6.11b
jito vṛttena kevalam Ram_2,30.11d
jihīrṣur ambho gurvarthaṃ Ram_2,57.29c
jihmena sudurātmanā Ram_3,56.13b
jihvayā lekṣi ca kṣuram Ram_3,45.36b
jihvāṃ mukhān niḥsarantīṃ Ram_3,41.26c
jīmūta iva nādayan Ram_2,2.2d
jīmūtanicayaprabhaḥ Ram_3,47.9b
jīmūtā iva gharmānte Ram_2,86.31c
jīrṇasyāsya śarīrasya Ram_2,2.6c
jīrṇaṃ bhūtvāvasīdati Ram_2,98.18b
jīrṇāṃ tvacam ivoragaḥ Ram_3,4. 31d
jīrṇāṃ tvacaṃ tathāsthīni Ram_3,4. 33c
jīryate yad anāmayam Ram_3,48.17d
jīvaty api mahārāje Ram_2,61.24a
jīvanāśam ito gataḥ Ram_2,60.8b
jīvanāśam ito gatau Ram_2,86.24b
jīvantyā jātu jīvantyaḥ Ram_2,42.20c
jīvantyā hi striyā bhartā Ram_2,21.17c
jīvan na yadi te 'bhyeti Ram_3,41.18a
jīvann eva mṛgas tava Ram_3,41.15b
jīvann eva sa pitrā tu Ram_2,102.20c
jīvamānaḥ pratiśravam Ram_3,9.17b
jīvalokasya sampriyam Ram_2,36.6b
jīvalokaṃ durāvaraiḥ Ram_3,60.47b
jīvaloke dvijaśreṣṭhās Ram_3,41.42c
jīvaloko yadā sarvo Ram_2,10.36a
jīvaṃs tasya na mokṣyase Ram_3,54.8d
jīvitakṣayam ātmanaḥ Ram_2,57.23b
jīvitaṃ ca viśālākṣi Ram_3,53.16c
jīvitaṃ ca sukhaṃ caiva Ram_3,35.20e
jīvitaṃ ca hi rājyaṃ ca Ram_2,4.44c
jīvitaṃ ceṣṭam ātmanaḥ Ram_3,35.17b
jīvitaṃ ceṣṭam ātmanaḥ Ram_3,36.27b
jīvitaṃ tava durlabham Ram_3,54.9d
jīvitaṃ vātmano rāmaṃ Ram_2,10.37c
jīvitaṃ vāpi rākṣasa Ram_3,54.19d
jīvitaṃ vā sukhāni vā Ram_2,45.9d
jīvitaṃ vā sukhāni vā Ram_2,80.10d
jīvitaṃ sukham arthāṃś ca Ram_3,47.24a
jīvitāntakaraṃ ghoraṃ Ram_3,47.27c
jīvitāntam upāgamat Ram_2,58.56d
jīvitāntāya keśeṣu Ram_3,50.8c
jīvituṃ kupite nṛpe Ram_2,16.14d
jīvituṃ notsahe hy aham Ram_2,54.2d
jīvitena sukhena vā Ram_2,18.22b
jīvitenāpi rāmasya Ram_3,48.26c
jīviṣyati kathaṃ vaśe Ram_2,8.24d
jīviṣyati mahīpatiḥ Ram_2,42.22b
jīviṣyanti narottamāḥ Ram_2,37.26b
jīvec ciraṃ vajradharasya hastāc Ram_3,46.23a
jīved api hi me mātā Ram_2,45.15a
jīved api hi me mātā Ram_2,80.16a
jīveyuḥ śarvarīm imām Ram_2,80.15d
jugupsann iva cātmānaṃ Ram_2,63.17c
jugopa bhrātaraṃ bhrātā Ram_2,14.22c
juṣṭaṃ tat prāviśal lakṣmyā Ram_2,29.3c
juṣṭāni mṛgapakṣibhiḥ Ram_2,86.35f
juhavāṃścakrire tīrthaṃ Ram_3,70.18c
juhāva jvalite 'nale Ram_2,6.2d
jṛmbhatāṃ cāpy abhīkṣṇaśaḥ Ram_3,23.20d
jepus tasya tadartvijaḥ Ram_2,70.18b
jñātayaś ca vasūni ca Ram_2,98.26b
jñātayaś ca hi yodhāś ca Ram_2,104.12a
jñātāḥ pathi sahasraśaḥ Ram_3,10.46b
jñātidāsī yato jātā Ram_2,7.1a
jñātipakṣavihīnasya Ram_3,60.13a
jñātibhiś cāpy upāgataḥ Ram_2,44.10d
jñātibhiḥ parivāritaḥ Ram_2,78.14b
jñātimadhye 'tisatkṛtaḥ Ram_2,99.1d
jñātīn me tvaṃ śriyā yuktaḥ Ram_2,4.39c
jñātīn saṃtvarito 'bravīt Ram_2,78.1d
jñātvā gamanam ātmanaḥ Ram_2,27.32b
jñātvā yo vṛddham ātmānaṃ Ram_2,6.21c
jñātvā virahitāṃ yo māṃ Ram_3,51.3c
jñānapūrvaṃ kṛtaḥ sthānāc Ram_2,58.20c
jñānavṛddho vayobālo Ram_2,40.8a
jñānaṃ saṃbodhayāmy aham Ram_3,62.18d
jñānena vayasaujasā Ram_2,40.13b
jyāsvanaiḥ pūrayan diśaḥ Ram_3,23.16d
jyāṃ vidhunvan subahuśaḥ Ram_3,27.5a
jyāṃ samāropya jhaṭiti Ram_2,110.46c
jyeṣṭhaputre sthite rājan Ram_2,95.2c
jyeṣṭhas tasya suto balī Ram_3,11.2b
jyeṣṭhasya rājatā nityam Ram_2,73.7a
jyeṣṭhaṃ pitṛsamaṃ rāmaṃ Ram_2,68.13c
jyeṣṭhaṃ putram upārudhat Ram_2,32.12d
jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ Ram_2,12.16c
jyeṣṭhaḥ pitṛsamo mama Ram_2,79.9d
jyeṣṭhaḥ śreṣṭhaś ca dharmātmā Ram_2,76.12a
jyeṣṭhānuvartī dharmātmā Ram_2,4.26c
jyeṣṭhāyām asi me patnyāṃ Ram_2,3.23a
jyeṣṭhāyai puṇyakarmaṇā Ram_2,110.32b
jyeṣṭho rājye 'bhiṣicyate Ram_2,102.30d
jyeṣṭho lakṣmaṇam āgatam Ram_3,55.14b
jyotsnā tuṣāramalinā Ram_3,15.14a
jyotsnāprāvaraṇaś candro Ram_2,111.9c
jvarāturo nāga iva vyathāturaḥ Ram_2,45.24d
jvalatpāvakasaṃkāśā Ram_3,70.26c
jvaladbhir iva pāvakaiḥ Ram_3,11.31b
jvalantam iva pannagam Ram_3,42.11b
jvalantam iva pāvakam Ram_3,30.5d
jvalitaṃ jātavedasam Ram_2,63.11d
jvalitābhiḥ samantataḥ Ram_3,68.2b
jvālodgāribhir ānanaiḥ Ram_3,22.10d
jhaṣavad baḍiśaṃ gṛhya Ram_3,64.13c
jhillikāgaṇanāditam Ram_3,2.3b
ta ime harayo dhruvam Ram_3,4. 11f
takkolānāṃ ca jātyānāṃ Ram_3,33.22c
takṣakasya priyāṃ bhāryāṃ Ram_3,30.13c
tac ca te samupasthitam Ram_3,8.6d
tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ Ram_2,110.42a
tac ca dṛṣṭvā mahārājo Ram_2,37.25a
tac ca naḥ kṣantum arhasi Ram_3,5.9d
tac ca pāpaṃ bhavet tasya Ram_2,69.25c
tac ca rājā tathā tasyai Ram_2,99.6c
tac ca vairam ahaṃ ripoḥ Ram_3,52.23b
tac ca sarvaṃ mahābāho Ram_3,8.5a
tac cāgnisadṛśaṃ dīptaṃ Ram_3,49.12a
tac charīraṃ kabandhasya Ram_3,68.3a
tac chīghraṃ javanā dūtā Ram_2,62.3a
tac chūlaṃ vajrasaṃkāśaṃ Ram_3,3.14a
tac chṛṇuṣva yad uttaram Ram_3,37.1d
tac chṛṇvantu trayastriṃśad Ram_2,10.21c
tac chrutvā nipuṇaṃ sarvaṃ Ram_2,82.1a
tac chrutvā bharatas teṣāṃ Ram_2,87.24a
tac chrutvā bharatas trasto Ram_2,66.36a
tac chrutvā bharato vākyaṃ Ram_2,66.15a
tac chrutvā bharato vākyaṃ Ram_2,76.8a
tac chrutvā rākṣasendrasya Ram_3,35.1a
tac chrutvā romaharṣaṇam Ram_3,33.1b
tac chrutvā lakṣmaṇo vākyaṃ Ram_3,66.3a
tac chrutvā vacanaṃ tasya Ram_3,6.18a
tac chrutvā viṣasādaiva Ram_2,66.32a
tac chrutvā suhṛdas tasya Ram_2,3.29a
taṭākavanaśobhitaḥ Ram_3,10.65b
taṭākaṃ yojanāyatam Ram_3,10.5d
taṭākaṃ sārvakālikam Ram_3,10.11b
taṭākāni sarāṃsi ca Ram_3,7.14d
taṭāke nirmitaṃ tāsām Ram_3,10.16c
taḍāgaiś copaśobhitaḥ Ram_2,94.37d
tata utthāya te sarve Ram_2,50.4a
tata etad bhavatv iti Ram_2,95.26d
tataś citāyā vegena Ram_3,68.5a
tataś cīrottarāsaṅgaḥ Ram_2,44.24a
tatas tat prahataṃ bāṇaiḥ Ram_3,27.16a
tatas tatra praviṣṭasya Ram_2,37.24a
tatas tatra muhūrtena Ram_2,85.38a
tatas tathety evam udāradarśanaḥ Ram_2,84.22a
tatas tad ikṣvākuvarau Ram_3,6.3a
tatas tad indrakṣayasaṃnibhaṃ puraṃ Ram_2,6.28a
tatas tad rākṣasaṃ sainyaṃ Ram_3,21.19a
tatas tad rāma pampāyās Ram_3,69.21a
tatas tam antaḥpuranādam utthitaṃ Ram_2,51.30a
tatas tayor apāye tu Ram_3,34.19a
tatas taṃ ghaṭam ādāya Ram_2,58.2a
tatas taṃ bhīmadhanvānaṃ Ram_3,24.6a
tatas taṃ meṣarūpiṇam Ram_3,10.55b
tatas taṃ samanujñāya Ram_2,46.60a
tatas tāñ śabalān aśvāṃs Ram_3,21.24a
tatas tāṃ paruṣair vākyair Ram_3,47.19a
tatas tāṃ rajanīm uṣya Ram_2,86.1a
tatas tāṃ śarvarīṃ prītaḥ Ram_2,111.16a
tatas tilodanaṃ bhuktvā Ram_2,63.10a
tatas tu jalaśeṣeṇa Ram_2,81.18a
tatas tu tad bhīmabalaṃ mahāhave Ram_3,25.24a
tatas tu tamasā tīraṃ Ram_2,41.1a
tatas tu taṃ pattrarathaṃ mahītale Ram_3,49.40a
tatas tu tau kāñcanacitrakārmukau Ram_3,3.27a
tatas tu druhyatāṃ pāpaṃ Ram_2,69.17c
tatas tu bharataḥ kṣipraṃ Ram_2,107.13a
tatas tu vigate bāṣpe Ram_2,46.14a
tatas tu sā cārudatī śucismitā Ram_3,50.42a
tatas tu sā rākṣasasaṃghasaṃvṛtaṃ Ram_3,17.25a
tatas tu sītām abhivādya lakṣmaṇaḥ Ram_3,43.37a
tatas tu sītām upalabhya rāvaṇaḥ Ram_3,52.29a
tatas tenaiva mārgeṇa Ram_2,95.32a
tatas te yamunāṃ divyāṃ Ram_2,105.21a
tatas taiś coditā sā nauḥ Ram_2,46.66a
tatas tau deśakālajñau Ram_3,66.5a
tatas tau pādacāreṇa Ram_2,50.11a
tatas triśirasā bāṇair Ram_3,26.11a
tatas tryavanataṃ cāpam Ram_3,42.2a
tatas tv ayodhyā rahitā mahātmanā Ram_2,36.17a
tatas tv ahaṃ cottamabāṇacāpadhṛk Ram_2,81.23a
tatas tvaṃ prāpsyase putra Ram_2,18.24a
tatas tv āśramam āsādya Ram_2,48.10a
tatas tvāṃ devi subhage Ram_2,46.70a
tatas tvāṃ prasthitaṃ dṛṣṭvā Ram_3,8.9a
tatas tvāṃ prātarāśārthaṃ Ram_3,54.22e
tatas tvāṃ śaraṇārthaṃ ca Ram_3,5.18a
tatas tv irāvatīṃ nāma Ram_3,13.24a
tatas tv ṛṣigaṇāḥ kṣipraṃ Ram_2,104.4a
tataḥ kanakapuṅkhais tu Ram_3,27.20a
tataḥ kartuṃ tapovighnaṃ Ram_3,10.14a
tataḥ kalāpān saṃnahya Ram_2,46.5a
tataḥ kāñcanabhūṣaṇāt Ram_3,40.10b
tataḥ kautūhalād rāmo Ram_3,10.8a
tataḥ kruddho daśagrīvaḥ Ram_3,49.34a
tataḥ krodhasamāviṣṭaḥ Ram_3,25.3a
tataḥ krodho mamāpūrvo Ram_3,52.22a
tataḥ pañcavaṭīṃ gatvā Ram_3,14.1a
tataḥ papraccha bharataṃ Ram_2,86.18a
tataḥ param uvācedaṃ Ram_2,10.25c
tataḥ paraṃ janasthānāt Ram_3,65.5a
tataḥ pariṣadaṃ sarvām Ram_2,2.1a
tataḥ parṇakuṭīdvāram Ram_2,95.33a
tataḥ parvatakūṭābhas Ram_3,48.2a
tataḥ parvatakūṭābhaṃ Ram_3,63.9c
tataḥ parvataśṛṅgāṇi Ram_3,16.24a
tataḥ paścāt sukhaṃ rāme Ram_3,34.20a
tataḥ paścād idaṃ vākyam Ram_3,33.38c
tataḥ paścān mahātejā Ram_3,19.18a
tataḥ paścān mahātejā Ram_3,27.26a
tataḥ pāpasamācārā Ram_2,12.12a
tataḥ pāvakasaṃkāśam Ram_2,14.18c
tataḥ pāvakasaṃkāśaṃ Ram_3,29.24a
tataḥ pāvakasaṃkāśair Ram_3,25.16a
tataḥ purastāt sahasā vinirgato Ram_2,12.24a
tataḥ puruṣasiṃhānāṃ Ram_2,98.1a
tataḥ puṣkariṇīṃ vīrau Ram_3,69.5c
tataḥ puṣpabaliṃ kṛtvā Ram_3,14.23a
tataḥ paurajanaḥ sarvaḥ Ram_2,6.10a
tataḥ prakṛtimān vaidyaḥ Ram_2,71.21a
tataḥ pracakrame vaktuṃ Ram_2,49.2c
tataḥ pracukruśur dīnāḥ Ram_2,59.8a
tataḥ pracoditā bhūtaiḥ Ram_3,60.8a
tataḥ pradakṣiṇaṃ kṛtvā Ram_2,105.19a
tataḥ prabuddho bharatas Ram_2,75.4a
tataḥ prabhātasamaye Ram_2,71.4a
tataḥ prabhātasamaye Ram_2,73.1a
tataḥ praviṣṭe pitur antikaṃ tadā Ram_2,15.14a
tataḥ pravyathitāḥ sarve Ram_3,10.13a
tataḥ pravrajito vanam Ram_3,35.10d
tataḥ prasthāpito vanam Ram_3,46.15d
tataḥ prahṛṣṭā paripūrṇamānasā Ram_2,27.33a
tataḥ prahṛṣṭo dharmātmā Ram_2,110.31a
tataḥ prāñjalayo 'bruvan Ram_3,1.16d
tataḥ prāvṛḍ anuprāptā Ram_2,57.10c
tataḥ prāsādaharmyāṇi Ram_2,30.3a
tataḥ priyaṃ vākyam upetya rākṣasā Ram_3,52.28a
tataḥ plavenāṃśumatīṃ Ram_2,49.11a
tataḥ śakropayānaṃ tu Ram_3,4. 23a
tataḥ śatrughnabharatau Ram_2,69.5a
tataḥ śāsanam ājñāya Ram_2,29.1a
tataḥ śirasi kṛtvā tu Ram_2,105.1a
tataḥ śiṣyād upaśrutya Ram_3,11.9a
tataḥ śiṣyaiḥ parivṛto Ram_3,11.19a
tataḥ śītajalāṃ nadīm Ram_2,43.9b
tataḥ śucisamācārāḥ Ram_2,59.2a
tataḥ śubhatare tūṇī Ram_3,7.18a
tataḥ śubhaṃ tāpasabhojyam annaṃ Ram_3,6.22a
tataḥ śūrpaṇakhā dīnā Ram_3,31.1a
tataḥ śūrpaṇakhā dṛṣṭvā Ram_3,30.1a
tataḥ śūrpaṇakhā vākyaṃ Ram_3,18.10c
tataḥ śūrpaṇakhāvākyaṃ Ram_3,33.1a
tataḥ śūrpaṇakhāṃ kruddhāṃ Ram_3,32.1a
tataḥ śūrpaṇakhīṃ smitvā Ram_3,17.8c
tataḥ śokena saṃvītaḥ Ram_2,66.16a
tataḥ śrutvā mahārāja Ram_2,10.30a
tataḥ śvaśuram āmantrya Ram_2,110.50a
tataḥ sajyaṃ dhanuḥ kṛtvā Ram_3,3.10a
tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ Ram_2,95.47a
tataḥ sa puruṣavyāghras Ram_2,29.17a
tataḥ sa puruṣavyāghras Ram_2,29.21a
tataḥ sabālavṛddhā sā Ram_2,35.17a
tataḥ sabhāryas trijaṭo mahāmunir Ram_2,29.27a
tataḥ sabhāryaṃ bhayamohamūrchitā Ram_3,17.26a
tataḥ samabhavad brahmā Ram_2,102.2e
tataḥ samabhigacchantaṃ Ram_3,4. 17a
tataḥ samāsādya mahādhanaṃ mahat Ram_2,13.27c
tataḥ samīkṣya śayane Ram_2,38.1a
tataḥ samutthāya kule kule te Ram_2,76.30a
tataḥ samutthitaḥ kālyam Ram_2,77.1a
tataḥ samutsādaya hemapuṅkhair Ram_3,61.16c
tataḥ sampannam ity uktvā Ram_3,10.60a
tataḥ samprasthitaḥ kāle Ram_2,50.5a
tataḥ sarayvāṃ tam ahaṃ śayānaṃ Ram_2,57.39c
tataḥ saralatālāś ca Ram_2,85.47a
tataḥ sa rājā taṃ sūtaṃ Ram_2,12.18a
tataḥ sa rājā punar eva mūrchitaḥ Ram_2,11.15a
tataḥ sa raudrābhirataḥ Ram_3,8.19a
tataḥ sarvāḥ samāpetur Ram_2,81.5a
tataḥ sa śokaṃ praviveśa pārthivaḥ Ram_2,55.21c
tataḥ saṃdarśane tasya Ram_2,84.3a
tataḥ saṃdhyām upāsyāśu Ram_2,29.3a
tataḥ saṃmānayāmāsa Ram_2,14.12c
tataḥ saṃvatsarād ūrdhvaṃ Ram_3,45.5a
tataḥ saṃveśayāmāsuś Ram_2,70.17c
tataḥ sā gṛham āgamya Ram_2,102.17c
tataḥ sāyāhnasamaye Ram_2,51.4a
tataḥ sā rākṣasendreṇa Ram_3,47.22a
tataḥ sā saṃpratiśrāvya Ram_2,99.5a
tataḥ sītāṃ pariṣvajya Ram_3,4. 1c
tataḥ sītāṃ mahābhāgāṃ Ram_2,109.21a
tataḥ sukhataraṃ sarve Ram_2,15.6c
tataḥ subhṛśasaṃtaptas Ram_2,72.12a
tataḥ sumantram aikṣvākaḥ Ram_2,32.1a
tataḥ sumantraṃ dyutimān Ram_2,3.6a
tataḥ sumantraḥ kākutsthaṃ Ram_2,35.9a
tataḥ sumantreṇa guhena caiva Ram_2,93.40a
tataḥ suveṣaṃ mṛgayāgataṃ patiṃ Ram_3,44.36a
tataḥ sūryanikāśena Ram_3,27.13a
tataḥ senāpatiḥ kruddho Ram_3,25.4a
tataḥ senāpatiḥ paścāt Ram_2,85.37c
tataḥ saumitrir āśvāsya Ram_3,62.2a
tataḥ sthalam upāruhya Ram_3,12.22a
tataḥ sthūlaśirā nāma Ram_3,67.3a
tataḥ svastikavijñeyāṃ Ram_2,83.12a
tataḥ svedanudo 'nilaḥ Ram_2,85.21b
tatāra ca naravyāghro Ram_2,65.11c
tatāra syandikāṃ nadīm Ram_2,43.10d
tato gatvāśramapadaṃ Ram_3,11.14a
tato gambhīranirhrādaṃ Ram_3,23.19a
tato gambhīranirhrādaṃ Ram_3,27.18a
tato guṇavadannādyam Ram_2,44.13a
tato guhaḥ saṃtvaritaḥ Ram_2,83.8a
tato gṛhīte duṣprekṣye Ram_2,30.2a
tato godāvarīṃ gatvā Ram_3,64.35a
tato 'gniṃ sa samādhāya Ram_3,4. 32a
tato jagmuḥ svam āśramam Ram_3,16.1d
tato jaghanyaṃ sahitaiḥ sa mantribhiḥ Ram_2,96.26a
tato jahṛṣire sarve Ram_2,57.12c
tato dadarśa ruciraṃ Ram_2,13.24a
tato daśarathastrīṇāṃ Ram_2,51.16a
tato daśarathaṃ putro Ram_2,70.5c
tato daśāhe 'tigate Ram_2,71.1a
tato duhitarau rāma Ram_3,13.27a
tato duḥkhataraṃ vanam Ram_2,25.9d
tato duḥkhābhisaṃtapto Ram_3,59.20c
tato devāḥ sagandharvāḥ Ram_3,23.17a
tato 'dyaiva gamiṣyāmi Ram_2,16.51c
tato drakṣyasi rāghavam Ram_2,86.13f
tato dhvajam upāgamya Ram_3,22.4a
tato 'nasūyā saṃhṛṣṭā Ram_2,110.13a
tato nāndīmukhīṃ rātriṃ Ram_2,75.1a
tato nālīkanārācais Ram_3,24.21a
tato nālīkanārācais Ram_3,27.10a
tato nālīkanārācais Ram_3,49.5a
tato nikṣiptabhāro 'haṃ Ram_2,107.16a
tato nikṣipya mātṝn sa Ram_2,107.1a
tato nityānugas teṣāṃ Ram_2,95.23a
tato niviṣṭāṃ dhvajinīṃ Ram_2,78.1a
tato niṣādādhipatir Ram_2,46.64c
tato niṣādādhipatiṃ Ram_2,44.11a
tato niṣkramya saṃbhrāntaḥ Ram_3,11.13a
tato 'nuvatsyāmi cirāya rāghavaṃ Ram_2,82.27c
tato 'ntaḥpuram āviddhaṃ Ram_2,51.23a
tato nyagrodham āsādya Ram_2,49.4a
tato 'pi śiśunāgānām Ram_3,69.27a
tato 'bravīt samīpasthaṃ Ram_3,10.75a
tato 'bravīd rāmam idaṃ suduḥkhitā Ram_2,25.15d
tato 'bravīn mahātejā Ram_2,28.1a
tato 'bravīn muniśreṣṭhaḥ Ram_3,12.12a
tato bharatam āyāntaṃ Ram_2,75.13a
tato bhuktavatāṃ teṣāṃ Ram_2,85.58a
tato bhuktavatāṃ teṣāṃ Ram_3,10.56a
tato bhūtopasṛṣṭeva Ram_2,54.1a
tato 'bhyavartanta ghanā Ram_2,85.22a
tato bhrātur vacaḥ śrutvā Ram_3,10.57a
tato mandākinītīrāt Ram_2,95.29a
tato mahad vartma ca dūrasaṃkramaṃ Ram_3,71. 26a
tato mārgānusāreṇa Ram_2,41.31a
tato māṃ draṣṭum arhati Ram_3,4. 18d
tato māṃ vibhramo 'spṛśat Ram_3,67.8d
tato muhūrtaṃ saṃgrāmo Ram_3,49.35a
tato yathāgatenaiva Ram_2,41.33a
tato yathāvad rāmeṇa Ram_2,5.11a
tato yodhāṅganāḥ sarvā Ram_2,76.23a
tato rakṣanti bhūmipam Ram_2,60.13d
tato rājarṣayaḥ sarve Ram_3,29.29a
tato rāmas tu vijayī Ram_3,29.34a
tato rāmasya satkṛtya Ram_3,1.15a
tato rāmaṃ yathānyāyam Ram_3,32.4c
tato rāmaḥ susaṃkruddho Ram_3,24.15a
tato rāvaṇamārīcau Ram_3,40.7a
tato rudantyo vivaśā Ram_2,70.22a
tato lakṣmaṇam abravīt Ram_3,17.6d
tato lakṣmaṇam abravīt Ram_3,17.18d
tato lakṣmaṇam āyāntaṃ Ram_3,55.12c
tato 'vatārayāmāsa Ram_2,5.6c
tato vavande caraṇau Ram_2,16.2c
tato vājirathān yuktvā Ram_2,86.30a
tato vicitrakeyūraḥ Ram_3,42.16a
tato 'vidūre rāmeṇa Ram_3,55.13a
tato viṣaṇṇau śrāntau ca Ram_2,71.20a
tato vedaśrutiṃ nāma Ram_2,43.8a
tato vaikhānasaṃ mārgam Ram_2,46.58a
tato vaivasvataṃ dṛṣṭvā Ram_2,58.33a
tato 'smai kartum udakaṃ Ram_2,58.39c
tato 'sya dhanam ājahruḥ Ram_2,29.20e
tato 'sya yugam ekena Ram_3,27.27a
tato 'sya saśaraṃ cāpaṃ Ram_3,27.14a
tato 'sya saśaraṃ cāpaṃ Ram_3,49.11a
tato hatarathāt tasmād Ram_3,26.16a
tato halahalāśabdas Ram_2,14.23a
tato halahalāśabdo Ram_2,35.27a
tato halahalāśabdo Ram_2,75.12a
tato 'haṃ tatra rāmāya Ram_2,110.48a
tato 'haṃ pūrvam āgataḥ Ram_2,66.9d
tato 'haṃ meghasaṃkāśas Ram_3,36.13a
tato 'haṃ śaram uddhṛtya Ram_2,57.17a
tato hṛṣṭo bharadvājo Ram_2,105.7a
tato hemopamā tatra Ram_2,9.44a
tat karma na ca buddhavān Ram_3,52.3d
tat karma rāmasya mahārathasya Ram_3,27.30a
tat kāryam anugamyātha Ram_3,33.2a
tat kālasadṛśaṃ vacaḥ Ram_2,18.1d
tat kauberam ihaiva tu Ram_2,85.16d
tat kṣīraṃ rājaputrāya Ram_2,46.56a
tat tu nārhāmi saṃkleṣṭuṃ Ram_2,19.12c
tat te bhavatu maṅgalam Ram_2,22.13d
tat te bhavatu maṅgalam Ram_2,22.14d
tattvataḥ śaṃsatas tava Ram_3,66.15d
tattvato hi naraśreṣṭha Ram_3,62.15a
tat tv anīkaṃ mahāvegaṃ Ram_3,23.23a
tat tvayāpi sadā mānyaṃ Ram_2,98.39c
tattvārthaṃ vacanaṃ mama Ram_3,16.17d
tattvena paripṛcchataḥ Ram_2,16.17b
tat pāpaṃ pratipadyatām Ram_2,69.24d
tat pāpaṃ pratipadyatām Ram_2,69.26d
tat pārthivaniveśanam Ram_2,59.1d
tat puṇyaṃ śabarī sthānaṃ Ram_3,70.27c
tat putra śīghraṃ vidhinā vidhijñair Ram_2,66.45a
tat purā rāma śārīrām Ram_2,108.19a
tat pūrvam aikṣvākasuto mahātmā Ram_2,30.23a
tat prabuddho 'dhigacchati Ram_3,69.25d
tat prayātaṃ balaṃ ghoram Ram_3,22.1a
tat prasīdatu me muniḥ Ram_2,58.17d
tatra kāntārapādapān Ram_3,10.73d
tatra kāṣāyiṇo vṛddhān Ram_2,14.3a
tatra kuñjarayūthāni Ram_2,48.35a
tatra kṛṣṇājinadharaṃ Ram_3,33.37a
tatra gatvāśramapadaṃ Ram_3,12.14a
tatra cāpi mahīyate Ram_3,5.12d
tatra jagmus tayā sārdhaṃ Ram_3,18.21c
tatra tatra ca dṛśyante Ram_3,10.48a
tatra tatra yaśasvinaḥ Ram_2,48.3d
tatra tatra hi dṛśyante Ram_2,82.13c
tatra tatrāvatiṣṭhantau Ram_3,65.7c
tatra tatroṭajasthānam Ram_3,58.4c
tatra tasthuḥ samantataḥ Ram_2,87.26b
tatra tāpasam āsīnaṃ Ram_3,6.5a
tatra tām asitāpāṅgīṃ Ram_3,52.13a
tatra tāṃ pravaṇām eva Ram_2,4.30a
tatra tau vasato dhruvam Ram_2,86.12d
tatra tripathagāṃ divyāṃ Ram_2,44.2a
tatra tvaṃ caiva me nāsti Ram_2,55.19a
tatra tvaṃ vasatī sīte Ram_3,46.13a
tatra tvaṃ vyāpṛto bhava Ram_2,20.24b
tatra dattvātha bhūmipam Ram_2,70.17b
tatra duḥkham idaṃ sarvaṃ Ram_2,107.2c
tatra dṛṣṭiṃ samādadhāt Ram_2,87.26d
tatra puṣye 'bhiṣiñcasva Ram_2,4.22a
tatra prāsādapaṅktayaḥ Ram_3,53.10d
tatra māṃ netum arhasi Ram_2,69.10b
tatra mūlaphalāśanāḥ Ram_2,48.15d
tatra me yācito rājā Ram_2,16.22a
tatra me saṃvidhīyatām Ram_2,85.11d
tatra yūyaṃ plavaṃ kṛtvā Ram_2,49.3c
tatra ramye vane vāsaṃ Ram_2,65.8a
tatra rājā guho nāma Ram_2,44.9a
tatra rājāsanaṃ divyaṃ Ram_2,85.35a
tatra rājñaś caturbhāgaḥ Ram_3,5.13c
tatra rāma varān hatān Ram_3,69.9d
tatra rāmaṃ bhayaṃ tīvram Ram_3,42.20a
tatra vāg uṣasi vyaktā Ram_2,57.18a
tatra vāsam akalpayat Ram_3,6.21d
tatra vṛddho mahāmātraḥ Ram_2,32.14a
tatra vaikhānasā māṣā Ram_3,33.30a
tatra śṛṇvan sukhā vācaḥ Ram_2,6.6a
tatra śriyam ivācintyāṃ Ram_2,49.10a
tatra śruto mayā śabdo Ram_2,58.13a
tatra saṃghātamṛttikām Ram_3,14.21b
tatra sāmāni sāmagāḥ Ram_2,70.18d
tatra sīte mayā sārdhaṃ Ram_3,45.26a
tatra sīte mayā sārdhaṃ Ram_3,53.30a
tatra snātvā ca pītvā ca Ram_2,65.5c
tatra haṃsāḥ plavāḥ krauñcāḥ Ram_3,69.7a
tatrāgastyāśramapadaṃ Ram_3,10.40a
tatrāpaśyat sa meghābhaṃ Ram_3,33.27c
tatrāpi nivasantau tau Ram_2,1.7a
tatrāpi nyavasad rāmaḥ Ram_3,10.27c
tatrāpi vikṣataḥ śastraiḥ Ram_2,9.13a
tatrāropayitā naraḥ Ram_3,69.16b
tatrāsīt piṅgalo gārgyas Ram_2,29.22a
tatrāhaṃ durbalāv andhau Ram_2,58.3a
tatrendrakīlapratimāḥ Ram_2,74.17c
tatreyaṃ rakṣyatāṃ gūḍham Ram_3,54.27c
tatraikāṃ rajanīm uṣya Ram_3,10.39a
tatraināṃ tarjanair ghoraiḥ Ram_3,54.28a
tatraiva taṃ naravyāghram Ram_2,73.11a
tatraiva praharanty enaṃ Ram_3,69.26c
tatraiva svargam āsthitaḥ Ram_2,58.16b
tatraivānāyayāmāsa Ram_2,14.5c
tatraivāpsarasaḥ pañca Ram_3,10.17a
tatraivāhaṃ kariṣyāmi Ram_2,98.38c
tatroṣyatāṃ janasthāne Ram_3,52.20a
tat samākulasaṃbhrāntaṃ Ram_2,35.16a
tat samuttrastasaṃbhrāntaṃ Ram_2,59.12a
tat sarvaṃ pratyanujñāsīd Ram_2,81.15a
tat sarvaṃ vaktum arhasi Ram_2,97.3d
tat sarvaṃ vacanaṃ śrutvā Ram_2,46.29c
tat sarvaṃ hi śrutaṃ mayā Ram_2,111.2d
tat sahāyo bhava tvaṃ me Ram_3,34.15a
tat saṃśritya balaṃ sīte Ram_2,110.14c
tat sāram akhilaṃ nṝṇāṃ Ram_3,41.31a
tat sutīkṣṇasya vacanaṃ Ram_3,10.51a
tat sainyaṃ niśitair bāṇair Ram_3,24.22a
tat svakarma yathātatham Ram_2,66.39b
tat svargagamanaṃ tasya Ram_3,64.34c
tatsvāmī pratipadyate Ram_3,64.12d
tathā kambaladhāvakāḥ Ram_2,77.14b
tathā kāryaṃ tvayābale Ram_2,25.3b
tathā kuru samāhitaḥ Ram_2,41.25d
tathā gandhopajīvinaḥ Ram_2,77.13d
tathā godāvarī nadī Ram_3,60.7d
tathā cakre sa sārathiḥ Ram_2,41.26b
tathā jātīyam ādāya Ram_2,13.12c
tathā jyeṣṭhā hi me mātā Ram_2,67.7a
tathā tatrāsatas tasya Ram_2,90.1a
tathā tathā prakṛtayo Ram_2,40.11c
tathā tasmin vilapati Ram_2,75.8a
tathā tu cakre bharataḥ Ram_2,85.9c
tathā tu taṃ samādiśya Ram_3,42.1a
tathā tu dīnaṃ kathayan narādhipaḥ Ram_2,58.57a
tathā tu devyā sa kṛtapradakṣiṇo Ram_2,22.20a
tathā tu bhūṣitāṃ sītāṃ Ram_2,111.13a
tathā tu vilapantīṃ tāṃ Ram_2,18.1a
tathā tu śapathaiḥ kaṣṭaiḥ Ram_2,69.30a
tathā tvayā kāryam idaṃ vaco mama Ram_2,23.34d
tathā daśarathasya ca Ram_3,48.26d
tathā nigaditaṃ mātrā Ram_2,21.7a
tathānye tāpasāḥ siddhā Ram_3,1.22a
tathā pañcatapo'nvitāḥ Ram_3,5.5b
tathā pitrā niyukto 'si Ram_2,98.37c
tathāpi rāmo bharatena tāmyatā Ram_2,98.69a
tathāpi sūtena suyuktavādinā Ram_2,54.20a
tathā puṃskokilāḥ krauñcā Ram_2,95.43c
tathā pṛṣṭā yathātattvam Ram_2,66.34a
tathāpy ādāya vaidehīṃ Ram_3,48.20c
tathāpy upekṣaṇīyaṃ te Ram_2,20.10c
tathāpy eṣa mayā bhavet Ram_2,110.3d
tathā protsāhitā devī Ram_2,9.42a
tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ Ram_2,98.71c
tathā bruvāṇām api dharmavatsalo Ram_2,24.19a
tathā bhavatyā kartavyaṃ Ram_2,16.52c
tathā bhuvi papāta ha Ram_2,95.9f
tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ Ram_3,51.25a
tathā mandākinī nadī Ram_2,87.8b
tathā mama satāṃ śreṣṭha Ram_2,33.4a
tathā mātṛṣu vartethāḥ Ram_2,46.27c
tathāmātyān abhipretān Ram_2,64.19a
tathā māṃsāni bhakṣayan Ram_3,37.5d
tathāyaṃ gantum arhati Ram_2,32.12f
tathāyaṃ patageśvaraḥ Ram_3,64.26d
tathā yo vartate 'smāsu Ram_2,36.4c
tathā rāṣṭram arājakam Ram_2,61.20d
tathā rudantīṃ kausalyāṃ Ram_2,35.32a
tathārūpā mayā nārī Ram_3,32.15c
tathārdrapaṭavāsasaḥ Ram_3,5.4d
tathāvamuktottamamālyabhūṣaṇā Ram_2,9.47b
tathā vartitum icchāmi Ram_2,27.30c
tathā vardhakayaś caiva Ram_2,74.2c
tathāvasīdanti narā Ram_2,98.18c
tathā vijahruḥ susukhaṃ jitendriyāḥ Ram_2,50.21d
tathā vidhātuṃ jananīṃ mamārhasi Ram_2,33.19b
tathā vilapatas tasya Ram_2,11.7a
tathā visaṃjñāśrukalāś ca mātaraḥ Ram_2,98.71b
tathā vṛttiś ca yātā tvaṃ Ram_2,110.10c
tathā śayānasya tato 'sya dhīmato Ram_2,44.27a
tathā śilpidhanurdharaiḥ Ram_2,94.44d
tathā sa gatvā vipulaṃ mahad vanaṃ Ram_3,58.35a
tathā saniyamām eva Ram_2,4.34a
tathā sarvaprajākāntaiḥ Ram_2,1.27a
tathā saṃbhāṣamāṇā sā Ram_2,46.74a
tathā saṃvardhanena ca Ram_2,103.10d
tathā saṃvasatas tasya Ram_3,10.25c
tathā sītā tapasvinī Ram_2,60.8d
tathā sītām upāsīnām Ram_2,110.22a
tathā striyo rāmanimittam āturā Ram_2,42.26a
tathā sthaṇḍilaśāyinaḥ Ram_3,5.4b
tathāsmāsv api rāghavaḥ Ram_2,6.23d
tathā svaravihīno 'yaṃ Ram_3,64.3c
tathāhaṃ krodhasaṃyukto Ram_3,60.51e
tathā hi patitaṃ rāmaṃ Ram_2,95.10a
tathā hi rāmaṃ vanavāsaniścitaṃ Ram_2,21.25a
tathā hi śrūyate śabdo Ram_2,48.6c
tathā hi satyaṃ bruvati prajāhite Ram_2,45.24a
tathā hutāśanaṃ hutvā Ram_2,70.18a
tathā hy anartho rājyārthaṃ Ram_2,67.10c
tathā hy alarkas tejasvī Ram_2,12.5a
tathā hy avocas tvam ataḥ priyottaraṃ Ram_2,7.31c
tathā hy āttam idaṃ rājyaṃ Ram_2,55.14a
tathā hy ete prakāśante Ram_2,82.14c
tatheti ca pratijñāya Ram_2,84.9a
tatheti ca sa rājānam Ram_2,5.3a
tatheti niyatāñjaliḥ Ram_3,11.12d
tatheti bharato vākyaṃ Ram_2,70.12a
tatheti lakṣmaṇo vākyaṃ Ram_3,19.5c
tathety uktaṃ mahātmanā Ram_2,9.14d
tathety uktvāgniśaraṇaṃ Ram_3,11.5c
tathety uktvā samāhitāḥ Ram_2,77.22b
tathety uktvā sa rāghavaḥ Ram_2,109.14b
tathety uvāca tāṃ rāmaḥ Ram_3,45.14a
tathety uvāca suprītā Ram_2,21.11c
tatheṣṭaṃ bhūridakṣiṇaiḥ Ram_2,4.12d
tathainaṃ nābhipadyase Ram_3,57.17d
tathaiva krośatas tasya Ram_2,69.1a
tathaiva gacchatas tasya Ram_2,43.2a
tathaiva ca nṛpātmaja Ram_2,64.4d
tathaiva jananī mama Ram_2,45.14b
tathaiva jananī mama Ram_2,80.15b
tathaiva tatra paśyantau Ram_3,40.8a
tathaiva divyāgurucandanokṣitāḥ Ram_2,85.77b
tathaiva divyā vividhāḥ sraguttamāḥ Ram_2,85.77c
tathaiva devī kausalyā Ram_2,46.28c
tathaiva prapitāmahaiḥ Ram_2,15.5b
tathaiva mattā madirotkaṭā narās Ram_2,85.77a
tathaiva māṃ śādhi tavāsmi kiṃkaraḥ Ram_2,20.35d
tathaiva ramate sītā Ram_2,54.9c
tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ Ram_2,52.26a
tathaiva śakaṭāpaṇāḥ Ram_2,83.14d
tathaiva sa munis tadā Ram_2,85.1b
tathaiva sītā rudatī tapasvinī Ram_2,52.26c
tathaiva surabheḥ sutān Ram_2,85.52b
tathaivāpsaraso devīr Ram_2,85.14c
tathaivāyudhajātāni Ram_2,35.13a
tathaivāryaṃ vicintayan Ram_2,83.3b
tathaivāsya punar hatam Ram_3,62.8d
tathaivonmajjakāḥ pare Ram_3,5.3b
tathaivoṣṇaṃ viniḥśvasya Ram_2,11.9a
tathoktā sā samāśvastā Ram_2,10.13a
tathokto dharmaśīlena Ram_2,91.9a
tathoktvā rākṣasīs tās tu Ram_3,52.17a
tathordhvavāsino dāntās Ram_3,5.4c
tad agryaveṣapramadājanākulaṃ Ram_2,5.24a
tad ajñānān mahat pāpaṃ Ram_2,58.1a
tad adbhutaṃ sthairyam avekṣya rāghave Ram_2,98.70a
tad adya naivānagha rājyam avyayaṃ Ram_2,31.36a
tad adrikūṭācalameghasaṃnibhaṃ Ram_2,13.28a
tadadhīnaṃ ca jīvitam Ram_2,54.11b
tadadhīnaṃ hi me saumya Ram_3,71. 8c
tad antaraṃ dāśarathes tavaiva ca Ram_3,45.40d
tad antaraṃ dāśarathes tavaiva ca Ram_3,45.41d
tad antaraṃ dāśarathes tavaiva ca Ram_3,45.42d
tadantaṃ tava jīvitam Ram_3,35.20d
tad annam amṛtopamam Ram_2,85.58b
tad annam upabhoktavyaṃ Ram_3,48.17c
tadannās tasya devatāḥ Ram_2,95.31d
tad apatyaṃ bhavān astu Ram_2,98.54a
tad apatyaṃ mataṃ loke Ram_2,98.53c
tad apūrvaṃ narapater Ram_2,16.4a
tad apy etad upasthitam Ram_2,47.19d
tad apriyam anāryāyā Ram_2,16.45a
tad apriyam amitraghno Ram_2,16.27a
tad ambā vaktum arhati Ram_2,66.10d
tadartham abhinandyate Ram_2,101.19d
tad ardyamānān rakṣobhir Ram_3,9.15a
tad alaṃ te vanaṃ gatvā Ram_2,25.14a
tad alaṃ tyajyatām eṣa Ram_2,10.40a
tad avaśyaṃ tvayā kāryaḥ Ram_3,68.10a
tad avaśyaṃ mayā kāryam Ram_3,9.19a
tadavasthaṃ tu bharataṃ Ram_2,81.4a
tad asatyaṃ bhaviṣyati Ram_2,11.6b
tad astv iti mamābravīt Ram_3,67.11d
tad ahar vanamālinī Ram_2,5.17b
tadā kārye pramādyanti Ram_3,54.16c
tad āgaccha gamiṣyāvaḥ Ram_3,71. 6c
tadā ghorā mṛgāḥ khagāḥ Ram_3,22.9d
tadā jahau prāṇam udāradarśanaḥ Ram_2,58.57d
tadā tasmin sa kākutsthaḥ Ram_3,10.21c
tadā tasmin svayaṃvare Ram_2,110.52b
tadā taṃ saumyadarśanam Ram_3,44.32d
tadā tu baddhvā bhrukuṭīṃ Ram_2,20.2a
tadā tvaṃ prāpsyase rūpaṃ Ram_3,67.6c
tadā dattau mahīpate Ram_2,10.26b
tadā dadṛśatur mṛgam Ram_3,41.3d
tadā daśarathaṃ nṛpam Ram_2,3.8b
tadā dṛṣṭvā samāvṛtam Ram_3,24.14d
tadādhiśiśye patiteva kiṃnarī Ram_2,9.46d
tadā nagaryāṃ naradevasaṃkṣaye Ram_2,60.19c
tad ānamya sa vīryavān Ram_2,110.46b
tadānupūrvyā yuktaṃ ca Ram_2,97.10a
tadā pṛṣṭā jihīrṣuṇā Ram_3,45.1b
tadā prakṛtim āpanno Ram_3,3.20a
tadā prabhṛti nirvairāḥ Ram_3,10.81c
tadā prabhṛti rakṣāṃsi Ram_2,108.13c
tadā rāmaḥ salakṣmaṇaḥ Ram_3,11.22d
tadā rudhiramatto 'haṃ Ram_3,37.6c
tadārtaś ca viṣaṇṇaś ca Ram_2,37.3c
tadārya kaluṣā buddhir Ram_3,8.24a
tadā vimānāgragatāḥ sametāḥ Ram_3,27.30d
tadā vyatīyāya cireṇa śarvarī Ram_2,44.27d
tad āśiṣaḥ pratyavadan mahātmanaḥ Ram_2,29.27d
tad āśramapadaṃ kṛtam Ram_3,14.23d
tadāśramāt pañcavaṭīṃ Ram_3,12.24c
tad āśvāsaya hīmaṃ tvaṃ Ram_2,16.35a
tad āsanavaraṃ prāpya Ram_2,3.19a
tadā saṃpetur āśugāḥ Ram_2,83.16d
tadāsādya daśagrīvaḥ Ram_3,44.2a
tadāsīnasya rāmasya Ram_3,16.4a
tadā sumantraṃ mantrajñā Ram_2,12.20c
tadā svargaṃ gamiṣyasi Ram_3,67.15d
tadāhaṃ daṇḍakāraṇye Ram_3,37.7a
tadā hy ayodhyānilayaḥ Ram_2,5.18a
tad icchāmy abhyanujñātā Ram_3,70.23c
tad idaṃ kākatālīyaṃ Ram_3,39.16a
tad idaṃ na vibhāty adya Ram_2,66.17c
tad idaṃ naḥ kṛtaṃ kāryaṃ Ram_3,29.32a
tad idaṃ me 'nusaṃprāptaṃ Ram_2,57.8e
tad idaṃ vacanaṃ rājñaḥ Ram_2,18.7a
tad idaṃ śāśvataṃ pitryaṃ Ram_2,97.13a
tad idaṃ hy anyathā bhūtaṃ Ram_2,66.22a
tad indravacanaṃ smaran Ram_3,66.13d
tad etat tu mayā kāryaṃ Ram_2,18.31a
tad etan mithunaṃ vṛddhaṃ Ram_2,57.24a
tad enāṃ visṛjānāryāṃ Ram_2,18.36a
tad eva manye paramātmano hitaṃ Ram_2,97.24c
tad eva labhate bhadre Ram_2,57.4c
tad eva hṛdi tasyāś ca Ram_2,23.3c
tad evopayayau gṛham Ram_2,51.14d
tadaiva maraṇaṃ varam Ram_2,27.19d
tadopayayatur hayaiḥ Ram_2,44.6d
tadgataṃ hṛdayaṃ hy asyās Ram_2,54.11a
tad gṛhāṇa svakaṃ rājyam Ram_2,102.29c
tad dadāmi tavaivāhaṃ Ram_2,98.4c
tad divyaṃ rājaśārdūlaḥ Ram_2,28.16a
tad duḥkham api dhārayan Ram_2,53.2d
tad duḥkhaṃ yat tu kausalyā Ram_2,45.15c
tad dṛṣṭvā rāghavaḥ śrīmāṃs Ram_3,1.9a
tad drumāṇāṃ śilānāṃ ca Ram_3,25.1a
tad dhanaṃ lakṣmaṇaḥ svayam Ram_2,29.17b
tad dhanaṃ sahalakṣmaṇaḥ Ram_2,29.21b
tad dhanus tau ca tūṇīrau Ram_3,11.33a
tad dhanuḥ prāpya me pitrā Ram_2,110.40a
tad dhanuḥ samupānayat Ram_2,110.45f
tad babhūva śitair bāṇaiḥ Ram_3,27.8a
tad babhūvādbhutaṃ yuddhaṃ Ram_3,24.28a
tad babhūvādbhutaṃ yuddhaṃ Ram_3,49.4a
tad balaṃ hatabhūyiṣṭhaṃ Ram_3,27.3a
tad brahmabhavanaprakhyaṃ Ram_3,1.8a
tad brūhi vacanaṃ devi Ram_2,16.19a
tad bhuṅkṣva muditāmātyaḥ Ram_2,76.6c
tad yathā sa mahārājo Ram_2,46.19a
tad yāvad eva me ceto Ram_2,4.20a
tadrāgā nyastabhūṣaṇā Ram_2,54.16d
tad vanaṃ tau vicikyatuḥ Ram_3,65.7b
tad vākyaṃ karuṇaṃ rājñaḥ Ram_2,56.7a
tad vākyaṃ dharmasaṃyuktaṃ Ram_2,76.16a
tad vākyaṃ puruṣarṣabhaḥ Ram_2,21.7b
tadvidhair eva bahubhiḥ Ram_3,4. 6c
tad vimānaṃ manojavam Ram_3,53.29d
tadvṛttāḥ santi hi prajāḥ Ram_2,101.9d
tanaye kurutaḥ sadā Ram_2,103.9b
tanayau cāparāḥ kriyāḥ Ram_2,71.25d
tanujaṅghaḥ susaṃhataḥ Ram_3,40.15b
tanutyāgo mṛdheṣu ca Ram_2,35.7d
tanūjaśokaprabhavo hutāśanaḥ Ram_2,38.20b
tan na vaḥ pratipūjaye Ram_2,63.16f
tan na śaktā namayituṃ Ram_2,110.39c
tan naḥ ko 'dya kariṣyati Ram_2,71.15d
tannimittābhir āsīnau Ram_2,58.4a
tan mayā vāryamāṇas tvaṃ Ram_3,36.19a
tan mābhivada dharmajña Ram_3,6.6c
tan me tvaṃ kartum arhasi Ram_2,4.15d
tan me tvaṃ vaktum arhasi Ram_2,110.24d
tan me 'mṛtarasopamam Ram_2,27.14d
tan me śṛṇu naravyāghra Ram_3,66.15c
tan me śṛṇvantu devatāḥ Ram_2,10.24d
tan me samanujānīta Ram_2,34.34c
tapatīva divākare Ram_2,27.4d
tapanīyavibhūṣaṇāḥ Ram_3,60.33b
tapanīyavibhūṣitam Ram_3,60.28b
tapaś ca taptaṃ yad apatyakāraṇāt Ram_2,17.31c
tapaś carati dharmātmā Ram_3,15.25c
tapasaś ca prabhāvena Ram_3,12.15c
tapasā ca jarāṃ gataḥ Ram_2,108.8b
tapasā cāpi me prāptā Ram_3,3.6a
tapasā cābravīn muniḥ Ram_2,85.19d
tapasā jitalokānāṃ Ram_3,33.20a
tapasā divam ārūḍhāḥ Ram_2,48.28c
tapasā duṣpradharṣaṇam Ram_3,11.6b
tapasā bhāvitātmanaḥ Ram_3,4. 4b
tapasā bhāvitātmanām Ram_3,7.12d
tapas taptvā mahāvane Ram_3,30.17b
tapas tapyasva saṃtyaja Ram_2,100.15d
tapasvināṃ raṇe śatrūn Ram_3,5.20e
tapasvinyā jaharṣa ca Ram_2,111.13d
tapasviveṣeṇa samīkṣya rāghavam Ram_2,96.27b
tapasviśaraṇe vane Ram_3,7.3d
tapasviṣu vicintayan Ram_2,109.1b
tapasviṣu viśeṣataḥ Ram_2,108.9d
tapasvī niyatāhāraḥ Ram_3,15.26c
tapasvī satyavāk śuciḥ Ram_3,8.13b
tapasvī samudācaran Ram_3,11.26b
tapaḥ kṛtam ivāvyayam Ram_2,109.25d
tapaḥ khaṇḍayituṃ vayam Ram_3,9.13d
tapāṃsy ugrāṇi cāsthāya Ram_2,101.29c
tapodamaśamānvitaiḥ Ram_2,89.13b
tapodhanaiś cāpi sabhājyavṛttaḥ Ram_3,5.21c
tapo nānyad vidhīyate Ram_2,110.9d
tapobalasamanvitām Ram_2,110.15f
tapovanam aninditā Ram_2,48.13d
tapovanamṛgā hy ete Ram_2,111.8c
tapo vā yadi vāraṇyaṃ Ram_2,27.9c
tapovighnakarāṇi te Ram_2,46.40b
tapovṛddham abhāṣata Ram_3,6.5d
tapo hi mahad asti me Ram_2,110.14b
taptakāñcanakuṇḍalam Ram_3,30.9b
taptakāñcanakuṇḍalaḥ Ram_3,36.2b
taptakāñcanakuṇḍalaḥ Ram_3,36.13b
taptakāñcanakuṇḍalaḥ Ram_3,47.7b
taptakāñcanakuṇḍalaḥ Ram_3,49.2b
taptakāñcanatoraṇam Ram_3,53.9b
taptakāñcanapuṣpāṃ ca Ram_3,51.19a
taptakāñcanabhūṣaṇam Ram_3,21.14b
taptakāñcanabhūṣaṇaḥ Ram_3,33.8d
taptakāñcanabhūṣitān Ram_3,21.24b
taptabindunikāśaiś ca Ram_3,60.25a
taptāni ca tapāṃsi ca Ram_2,101.14b
taptābharaṇasarvāṅgī Ram_3,50.13a
tapteneva kuśāgninā Ram_3,28.20d
taptvā ca jagad aṃśubhiḥ Ram_2,57.11b
tapyate me tapaḥ sutaḥ Ram_2,69.10d
tapyamānaṃ tathā rāmaṃ Ram_3,61.1a
tapyamānaṃ samājñāya Ram_2,63.3a
tam agnim iva saṃśāntam Ram_2,60.1a
tam aṅke bhrātaraṃ kṛtvā Ram_2,104.15a
tam adya na śṛṇomy aham Ram_2,65.17d
tam anādṛtya rākṣasam Ram_3,45.28d
tam anveṣitum arhasi Ram_3,61.12b
tam apaśyan priyaṃ putraṃ Ram_2,66.43a
tam apaśyan mahādyutim Ram_3,43.7d
tam apīcchati vaidehī Ram_2,29.8c
tam apratimatejobhyāṃ Ram_2,104.1a
tam abravīt priyasakho Ram_2,63.6a
tam abravīd dīptaviśālalocanaṃ Ram_3,30.22a
tam abhiprāyam ātmanaḥ Ram_2,10.20b
tam ayodhyāmahotsavam Ram_2,5.19d
tam artham arthaśāstrajñaḥ Ram_3,41.32c
tam alpajīvitaṃ bhūmau Ram_3,50.1a
tam asaṃprāpya duḥkhārtaḥ Ram_2,31.14c
tamasāndhena saṃvṛtam Ram_3,50.9d
tamasām ataran nadīm Ram_2,41.27d
tamasāyā vidūrataḥ Ram_2,41.15b
tam ahaṃ draṣṭum icchāmi Ram_2,69.2c
tam ahaṃ nādya paśyāmi Ram_2,66.12c
tam ahaṃ sajjamānayā Ram_2,58.9b
tamaḥ sarvasya lokasya Ram_2,77.9c
tamaḥ sūrya ivoditaḥ Ram_2,18.15b
tamaḥ sūryam ivāsuram Ram_2,57.2d
tam āgatam abhiprekṣya Ram_2,5.22a
tam āgatam ṛṣiṃ rāmas Ram_2,5.5a
tam āgataṃ pātrakusumbhadhāriṇam Ram_3,44.33b
tam āgataṃ vedavidaṃ Ram_2,29.4a
tam ādāya nṛpātmajam Ram_3,36.9b
tam āpatantaṃ bāṇaughaiś Ram_3,29.19a
tam āpatantaṃ saṃrabdhaṃ Ram_3,29.23a
tam āpannaḥ kathaṃ śoced Ram_2,98.29c
tam āyāntaṃ tu samprekṣya Ram_2,78.10a
tam ārjavasamāyuktam Ram_2,16.20a
tam ārtaṃ devasaṃkāśaṃ Ram_2,66.18a
tam ārtaḥ sampariṣvajya Ram_2,44.12a
tam āsādya tapasvinau Ram_2,58.25b
tam ikṣvākum ayodhyāyāṃ Ram_2,102.6c
tam icchāmi tvayā kṛtam Ram_2,10.14d
tam imaṃ pālayiṣyāmi Ram_2,107.14e
tam ugratapasaṃ dīptaṃ Ram_3,6.12a
tam ugraṃ pāpakarmāṇaṃ Ram_3,44.6a
tam utthāpya narādhipam Ram_2,37.10b
tam udvīkṣyātha dīnātmā Ram_3,64.8a
tam uvāca kimarthaṃ tvam Ram_3,57.2a
tam uvāca tatas tatra Ram_3,43.5a
tam uvāca tataḥ sūto Ram_2,4.7a
tam uvāca tato rāmaḥ Ram_2,29.24a
tam uvāca tato rāmo Ram_3,3.2a
tam uvāca durādharṣaṃ Ram_2,17.10a
tam uvāca mahātejā Ram_2,103.16a
tam uvāca mahīpatim Ram_2,38.1d
tam uvāca virādhas tu Ram_3,3.4a
tam uvāca śubhaṃ vākyaṃ Ram_2,64.14c
tam uvācāñjaliṃ kṛtvā Ram_2,86.4a
tam uvācātmavān rāmaḥ Ram_2,28.17a
tam ūcur bharataṃ vacaḥ Ram_2,64.2d
tam ūcur bhṛśaduḥkhitāḥ Ram_2,35.18d
tam ūhuḥ paricārakāḥ Ram_2,70.14d
tam ṛtvijo naigamayūthavallabhās Ram_2,98.71a
tam ṛṣiṃ cābhyavādayan Ram_3,10.67d
tam ṛṣiṃ tu mahātmānam Ram_2,105.18a
tam ṛṣiṃ satyavādinam Ram_3,12.23d
tam ṛṣiṃ samupāgamya Ram_2,102.16c
tam ṛṣiḥ puruṣavyāghraṃ Ram_2,86.2a
tam ekaṃ sītayā sārdham Ram_2,30.6c
tam eva tu ripuṃ pāpaṃ Ram_3,62.20c
tam evam abhibhāṣantam Ram_2,79.8a
tam evam abhisaṃrabdhaṃ Ram_3,29.13a
tam evam uktvā varadaṃ Ram_3,6.21a
tam evam uktvā saumitrim Ram_3,4. 16a
tam evam uktvā sauhārdād Ram_2,18.37a
tam eva mṛgam uddiśya Ram_3,42.11a
tam eva varam aṅganā Ram_2,11.2d
tam evaṃ duḥkhitaṃ prekṣya Ram_2,98.14a
tam evaṃvṛttasampannam Ram_2,1.28a
tam evaṃ śokasaṃtaptaṃ Ram_2,70.1a
tam evābhyadravad drutam Ram_3,29.22d
tam evainam ahaṃ manye Ram_3,41.4c
tamovṛtā dyaur iva magnatārakā Ram_2,9.47d
tayādya mama sajje 'sminn Ram_2,23.21a
tayā paruṣam uktas tu Ram_3,44.1a
tayā paruṣitaḥ pūrvaṃ Ram_3,21.7a
tayā prītatarābhavat Ram_2,110.16b
tayā mahatyā yāyinyā Ram_2,87.1a
tayā saṃbhāvitā cāsmi Ram_2,110.32c
tayāhūtau naravyāghrau Ram_3,41.3a
tayaiva prahitaḥ kṣipraṃ Ram_3,55.6c
tayor anveṣator evaṃ Ram_3,65.12a
tayor bhīto na saṃśayaḥ Ram_3,48.24d
tayor bhrātroḥ prapannayoḥ Ram_3,65.20d
tayor madhye sumadhyamā Ram_3,18.13d
tayor lokeṣu viśrutam Ram_2,8.20d
tayor vilapitaṃ śrutvā Ram_2,71.19a
tayoś ca hatayor aham Ram_3,18.15b
tayos tasmin mahāvane Ram_3,49.3b
tayoḥ parṇakuṭī tāta Ram_2,86.12c
tayoḥ pārthivaputrayoḥ Ram_3,51.10b
tayoḥ śaṅkā na vidyate Ram_2,20.8b
tarakṣvṛkṣagaṇair vṛtaḥ Ram_2,88.7b
taratāṃśumatīṃ nadīm Ram_2,49.3d
tarantaḥ sma prakāśante Ram_2,83.19c
tarasā tasya rakṣasaḥ Ram_3,3.15d
tarāma jāhnavīṃ saumya Ram_2,46.3c
taruṇaṃ dāruṇā vṛddhā Ram_3,16.9c
taruṇaḥ priyadarśanaḥ Ram_2,81.2d
taruṇaḥ priyadarśanaḥ Ram_3,17.4b
taruṇādityavarṇena Ram_3,41.21c
taruṇādityasaṃkāśaṃ Ram_3,60.29a
taruṇādityasaṃnibham Ram_3,4. 7d
taruṇī rūpasampannā Ram_3,18.13a
taruṇaiś cāruveṣaiś ca Ram_2,106.23a
taruṇau rūpasampannau Ram_3,18.11a
tarupravālaraktā sā Ram_3,50.28a
tarubhiś ca supuṣpitaiḥ Ram_3,33.13d
tareyam iṣubhiḥ kruddho Ram_2,47.25c
tarpayāmāsur īśvaram Ram_3,1.22d
tarpayitvātha salilais Ram_3,15.38a
tarpitaḥ sarvakāmaiś ca Ram_2,86.5c
tarpitaḥ sarvakāmais tvaṃ Ram_2,31.27e
tarpitāḥ sarvakāmais te Ram_2,85.54a
tarpyamāṇau ca kāmataḥ Ram_2,1.7b
talenābhijaghānārto Ram_3,49.32c
tava gātrāṇi śobhayet Ram_2,110.18b
tava guptasya rāghava Ram_2,18.9b
tava ca priyakāmārthaṃ Ram_2,16.34c
tava cādyaiva rāghava Ram_2,16.22d
tava caiva guṇair baddhas Ram_3,62.4a
tava caiva paraṃtapa Ram_2,103.4b
tava caivāgrataḥ prāṇāṃs Ram_3,20.14c
tava jātasya rāghava Ram_2,17.26b
tava tāta viyogena Ram_2,46.31c
tava tv ahaṃ kṣamaṃ manye Ram_2,16.40a
tava duḥkhena kaikeyi Ram_2,7.18a
tava devāsure yuddhe Ram_2,9.9a
tava daivatam astv eṣa Ram_2,34.21c
tava doṣāt tu rākṣasān Ram_3,36.23d
tava pitrā samājñaptaṃ Ram_3,45.12a
tava putraṃ saha tvayā Ram_2,12.11d
tava putro bhaviṣyati Ram_2,8.16b
tava pratyayaghātinī Ram_3,29.3d
tava prasādān mukto 'ham Ram_3,3.21c
tava priyacikīrṣayā Ram_2,46.73d
tava priyārthaṃ rājā hi Ram_2,9.18c
tava buddhir mahīpate Ram_2,20.9d
tava bhaktyā samāyukto Ram_3,69.10c
tava bhāryāpahāriṇam Ram_3,61.14d
tava mātā yaśasvinī Ram_2,99.5b
tava rākṣasa maccharaiḥ Ram_3,29.9b
tava rājan parigrahaḥ Ram_3,36.26b
tava rājā bhaviṣyati Ram_2,9.24d
tava rājottamātmajam Ram_2,2.33d
tava rājyaṃ naravyāghra Ram_2,99.6a
tava rājyaṃ praśāsataḥ Ram_2,84.10b
tava lakṣaṇapūjitaḥ Ram_2,23.15b
tava lakṣmaṇa jānāmi Ram_2,18.32c
tava vaktraṃ hi lakṣyate Ram_3,23.8d
tava vatsa nivartane Ram_2,40.26d
tava vaśyendriyatvaṃ ca Ram_3,8.5c
tava vākyaṃ mahīpatiḥ Ram_2,9.19b
tava śuśrūṣaṇaṃ mūrdhnā Ram_2,46.43a
tava śauṇḍīryamāninaḥ Ram_3,51.7d
tava sabhrātṛbhāryasya Ram_2,46.9c
tava sarvam anāmayam Ram_2,83.5d
tava sarvam abhiprāyam Ram_2,27.26a
tava snehapuraskṛtān Ram_2,26.2d
tava snehena maithilī Ram_3,57.8b
tavānuyāne kākutstha Ram_2,98.12a
tavānurūpā bhāryā sā Ram_3,32.17c
tavānyatrābhiṣecanāt Ram_2,4.15b
tavāpamānaprabhavaḥ Ram_3,21.2a
tavāpi kubjāḥ kubjāyāḥ Ram_2,9.39a
tavāpi janitaṃ bhayam Ram_3,56.13d
tavāmātyā bahuśrutāḥ Ram_2,94.49d
tavārthe puruṣavyāghra Ram_3,70.13c
tavārye sadguṇair yuktaḥ Ram_2,39.2a
tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ Ram_2,20.35b
tavāsmadviṣaye gatā Ram_2,86.3b
tavāhaṃ sadṛśaḥ patiḥ Ram_3,47.11d
tavedaṃ sthagu yad dīrghaṃ Ram_2,9.34a
taveyam akhilā mahī Ram_2,44.14b
tavaiva tejasā vīra Ram_2,28.6a
tavaiva pādāv upagṛhya saṃmatā Ram_2,24.17d
tavaiva vacanaṃ vayam Ram_2,61.24b
tavaiva vaṃśe sagaro Ram_2,32.12c
taskarācarito mārgo Ram_3,49.24c
taskaro vāpi kaścana Ram_2,102.9d
tasthāv āmīlitekṣaṇā Ram_2,4.32b
tasthuḥ saṃparivāryainaṃ Ram_3,21.17c
tasthau gṛdhraḥ sudāruṇaḥ Ram_3,22.4d
tasthau dīnamanās tadā Ram_2,86.17d
tasthau bhūmau kharas tadā Ram_3,27.29d
tasthau rāmasya pārśvataḥ Ram_2,91.14d
tasthau rāmaḥ kṛtāñjaliḥ Ram_3,11.22b
tasthau vṛkṣam upāśritaḥ Ram_2,44.25d
tasthau hy akuśalā tatra Ram_2,33.11c
tasmāj jāto 'ham aruṇāt Ram_3,13.33a
tasmāj jyeṣṭhe hi kaikeyi Ram_2,8.15a
tasmāt kuru yad ucyate Ram_2,100.10d
tasmāt tasyopaghātena Ram_2,30.13a
tasmāt tuṣṭāsmi yad rājā Ram_2,7.30c
tasmāt trāhi naraśreṣṭha Ram_2,99.14c
tasmāt tvayādya vratinā Ram_2,4.23a
tasmāt tvaṃ puṣyayogena Ram_2,3.24c
tasmāt tvaṃ satataṃ duḥkhaṃ Ram_2,68.25c
tasmāt paśyatu kākutstha Ram_2,78.12a
tasmāt putra iti proktaḥ Ram_2,99.12c
tasmāt putra tvam ātmānaṃ Ram_2,3.28e
tasmāt pṛthor mahārājas Ram_2,102.10c
tasmāt priyataro mātuḥ Ram_2,68.14c
tasmāt sa gurur ucyate Ram_2,103.3d
tasmāt sajjībhavārya tvaṃ Ram_3,65.10a
tasmāt satyaparo bhavet Ram_2,101.14d
tasmāt satyātmakaṃ rājyaṃ Ram_2,101.10c
tasmāt sarvāsv avasthāsu Ram_3,38.13a
tasmāt sarvāsv avasthāsu Ram_3,39.10c
tasmāt sa samitiṃjayaḥ Ram_2,91.14b
tasmāt saṃhṛtya lakṣmaṇa Ram_2,19.9b
tasmād anyatra gacchāma Ram_2,109.4a
tasmād aparitāpaḥ saṃs Ram_2,19.21c
tasmād asi jarāṃ gataḥ Ram_3,41.42d
tasmād asibhyām asyāśu Ram_3,66.4c
tasmād āśramamaṇḍalāt Ram_3,40.7d
tasmād idam upasthitam Ram_2,34.4d
tasmād etad bravīmi te Ram_2,46.16d
tasmād gurutarāv ubhau Ram_3,8.3d
tasmād gṛhītvā vaidehīṃ Ram_3,23.11a
tasmād godāvarītīrāt Ram_3,16.1c
tasmād duḥkhataraṃ vanam Ram_2,25.7d
tasmād deśāt pratasthire Ram_2,48.1d
tasmād deśād apākraman Ram_2,12.19d
tasmād rājagṛhād eva Ram_2,8.22a
tasmād rāmaniveśanāt Ram_2,5.14b
tasmād vadhyas tv ayaṃ mṛgaḥ Ram_3,41.38d
tasmān na te guṇāḥ kathyā Ram_2,23.23e
tasmān na lakṣmaṇe rāmaḥ Ram_2,8.21a
tasmān marīciḥ saṃjajñe Ram_2,102.4c
tasmān mātā pitā ceti Ram_2,100.4a
tasmān mām āgataṃ bhadre Ram_2,58.47a
tasmin kāle dvijottama Ram_3,64.6d
tasmin kāle babhūva bhūḥ Ram_2,87.5d
tasmin kāle hi kausalyā Ram_2,4.32a
tasmin kāle hy upasthite Ram_2,45.18b
tasmin kāle hy upasthite Ram_2,80.18b
tasmin kṣaṇe babhūvuś ca Ram_3,22.13c
tasmin kṣaṇe vinirgatya Ram_2,4.29c
tasmin ghoramṛgāyute Ram_3,2.4b
tasmin deśe bahuphale Ram_3,14.28c
tasminn atisukhe kāle Ram_2,57.14a
tasmin nandanasaṃkāśe Ram_3,69.23a
tasminn iha mayā bhavet Ram_3,43.8b
tasminn uparate śabde Ram_2,85.25a
tasminn eva tataḥ kāle Ram_3,40.27c
tasmin praviṣṭe tu guhāṃ Ram_3,23.14a
tasmin bilvāḥ kapitthāś ca Ram_2,85.27a
tasmin mahati saṃgrāme Ram_2,9.12a
tasmin vanaṃ pravrajite Ram_2,71.6c
tasmin samāviśad rāmaḥ Ram_2,81.20a
tasmin sarasi śuśruve Ram_3,10.7b
tasmin sahasrākṣasamaprabhāve Ram_3,45.43a
tasmin saṃbhriyamāṇe tu Ram_3,45.6a
tasmiṃs tadāśramapade Ram_3,8.15a
tasmiṃs tu puruṣavyāghre Ram_2,36.1a
tasmai cābhyudyataṃ śrīmān Ram_2,3.18a
tasmai lakṣmaṇapūrvajaḥ Ram_2,48.12b
tasmai hastyuttamāṃś citrān Ram_2,64.17a
tasya kruddhasya rūpaṃ tu Ram_3,23.27a
tasya cintayamānasya Ram_2,56.2a
tasya jajñe viniścayaḥ Ram_2,59.7d
tasya jyāvipramuktās te Ram_3,54.7a
tasya jyeṣṭho 'si dāyādo Ram_2,102.29a
tasya tadvacanaṃ śrutvā Ram_2,48.16a
tasya tadvacanaṃ śrutvā Ram_2,50.14a
tasya tadvacanaṃ śrutvā Ram_2,79.5a
tasya tadvacanaṃ śrutvā Ram_3,11.5a
tasya tadvacanaṃ śrutvā Ram_3,19.11a
tasya tadvacanaṃ śrutvā Ram_3,65.27a
tasya tāpas tapec ca mām Ram_2,19.8d
tasya tāṃ sahasā śākhāṃ Ram_3,33.29a
tasya tīkṣṇanakhābhyāṃ tu Ram_3,49.7a
tasya tv ānamyamānasya Ram_2,57.38c
tasya dakṣiṇam anvagāt Ram_2,37.4a
tasya duṣprativīkṣyaṃ tad Ram_2,20.3a
tasya devaprabhāvasya Ram_3,4. 4a
tasya devasamānasya Ram_2,96.9a
tasya dharmārthaviduṣo Ram_2,2.14a
tasya nandanti mitrāṇi Ram_2,3.28c
tasya nimittaṃ vaidehyā Ram_3,60.27a
tasya niṣkramamāṇasya Ram_2,14.23c
tasya pādau grahīṣyāmi Ram_2,66.27c
tasya pādau ca saṃgṛhya Ram_3,4. 22a
tasya pādau paraṃtapaḥ Ram_3,11.21d
tasya prayāge rāmasya Ram_2,48.31a
tasya bāṇāntarād raktaṃ Ram_3,29.21a
tasya bāhupramuktena Ram_3,67.10a
tasya buddhir iyaṃ jātā Ram_2,110.37a
tasya bhāryāṃ janasthānāt Ram_3,34.13a
tasya bhūmau śayānasya Ram_2,44.25a
tasya bhrātā tu vaimātro Ram_3,45.16a
tasya mandākinī nadī Ram_2,86.11b
tasya mām adya samprekṣya Ram_2,16.9c
tasya māṃ śīghram ākhyāhi Ram_2,66.26c
tasya me dāsabhūtasya Ram_2,97.8a
tasya me duhitā bhāryā Ram_2,110.41c
tasya me 'yaṃ vane vāso Ram_3,5.20c
tasya yānaṃ ca dāsīś ca Ram_2,29.14a
tasya rāmakathāṃ śrutvā Ram_3,34.21a
tasya romāṇi keśāṃś ca Ram_3,4. 33a
tasya raudrasya saumitrir Ram_3,3.15a
tasya lāṅgalahastasya Ram_2,110.27a
tasya vā vacanakriyā Ram_2,16.48d
tasya vyāyacchamānasya Ram_3,49.36a
tasya śabdo 'bhavad bhīmaḥ Ram_2,110.47c
tasya śastrasya saṃvāsāj Ram_3,8.19c
tasya śailasya mūrdhani Ram_3,69.25b
tasya śailasya sānūni Ram_3,59.18c
tasya saṃtvaramāṇasya Ram_3,55.2a
tasya sādhv ity amanyanta Ram_2,98.13a
tasya sainyasya sarvasya Ram_3,25.23a
tasya sainyasya sāyakaiḥ Ram_3,25.16d
tasya saumitriṇā saha Ram_3,10.66b
tasyā guhāyāḥ prāgdvāre Ram_3,69.31a
tasyā dharmārthasaṃhitam Ram_2,34.22b
tasyādhovāmalocanam Ram_3,58.1b
tasyāpi hi bhaved asmin Ram_2,19.8a
tasyābhipatamānasya Ram_3,25.7a
tasyābhimatam uttamam Ram_3,33.5d
tasyā bhūṣaṇaghoṣeṇa Ram_3,50.23a
tasyā mayi sute 'pi vā Ram_2,19.15d
tasyāmātyāḥ śucivratam Ram_2,71.10b
tasyāyam āśramo bhrātus Ram_3,10.65a
tasyārthakāmāḥ saṃnaddhā Ram_2,78.5c
tasyārtham uttaraṃ kālaṃ Ram_2,82.24a
tasyālīkaṃ mahātmanaḥ Ram_3,51.20b
tasyāś cānṛjuvṛttāyās Ram_3,18.15a
tasyāsau dṛśyate dhūmaḥ Ram_2,93.11c
tasyās tat kṣipram āgamya Ram_2,33.12a
tasyās tad vacanaṃ śubham Ram_3,50.20b
tasyās tad vimalaṃ vaktram Ram_3,50.17a
tasyās tayoś ca rudhiraṃ Ram_3,18.16c
tasyās tāny agnivarṇāni Ram_3,50.30a
tasyās tv airāvataḥ putro Ram_3,13.24c
tasyāham agrajaḥ putro Ram_3,16.13c
tasyā hy anveṣaṇe śrīman Ram_3,59.16a
tasyā hy ākṛṣyamāṇāyā Ram_2,72.16a
tasyāṃ cīraṃ vasānāyāṃ Ram_2,33.13a
tasyāṃ rātryāṃ vyatītāyām Ram_2,111.17a
tasyāṃ rātryāṃ vyatītāyāṃ Ram_3,10.69a
tasyāṃ vasati sugrīvaś Ram_3,69.32a
tasyāḥ kuru yathāmati Ram_2,72.8d
tasyāḥ kauśeyam uddhūtam Ram_3,50.16a
tasyāḥ paramakalyāṇyās Ram_3,50.15a
tasyāḥ pītena rāvaṇaḥ Ram_3,50.14b
tasyāḥ putraṃ kṛtātmānaṃ Ram_2,67.8a
tasyāḥ śaṅkāmayaṃ duḥkhaṃ Ram_2,19.5a
tasyāḥ sarvasakhījanaḥ Ram_2,72.13b
tasyāḥ sarvaḥ sakhījanaḥ Ram_2,72.12b
tasyāḥ stanāntarād bhraṣṭo Ram_3,50.31a
tasyāḥ sphaṭikasaṃkāśaṃ Ram_2,27.23a
tasyedam āśramapadaṃ Ram_3,10.80a
tasyeha phalam āpnuhi Ram_3,53.27d
tasyaiva ca kathāś citrāḥ Ram_2,77.7c
tasyaiva tapaso vighnaṃ Ram_3,8.14a
tasyaiva tvam anarthāya Ram_2,10.34c
tasyaivaṃ bruvato dhṛṣṭaṃ Ram_3,2.14a
tasyaivaṃ bruvato 'mātyās Ram_2,77.22a
tasyaivaṃ sumahātmanaḥ Ram_2,80.23b
tasyaiṣā dharmarājasya Ram_2,75.6a
tasyaiṣā lokanāthasya Ram_3,48.5a
tasyodārasya tadvacaḥ Ram_2,58.47b
taṃ kathaṃ tyaktum arhasi Ram_2,98.58d
taṃ kṣipram abhigaccha tvaṃ Ram_3,3.23a
taṃ kṣipram abhidhāva tvaṃ Ram_3,43.3c
taṃ gārgyam abhisāntvayan Ram_2,29.26b
taṃ gṛdhrarājaṃ parirabhya rāmaḥ Ram_3,63.26b
taṃ gṛdhraṃ prekṣya tāmrākṣaṃ Ram_3,64.19a
taṃ gṛhītvā nakhais tīkṣṇair Ram_3,49.29a
taṃ ghoṣaṃ saṃnivartya ca Ram_2,75.4b
taṃ caturbhiḥ kharaḥ kruddho Ram_3,27.22a
taṃ ca dṛṣṭvā varāṃl lokān Ram_3,70.12c
taṃ candram iva puṣyeṇa Ram_2,2.10a
taṃ ca śrutvā sa niḥsvanam Ram_2,90.4b
taṃ cāpi bhagavān atriḥ Ram_2,109.5c
taṃ cāpi samanujñāpya Ram_2,35.2a
taṃ cāham anuvarte 'dya Ram_2,27.28c
taṃ janaṃ cedam abravīt Ram_2,93.13d
taṃ jāgratam adambhena Ram_2,45.1a
taṃ jāgrataṃ guṇair yuktaṃ Ram_2,80.2a
taṃ jñātijanam abravīt Ram_2,83.8d
taṃ tatyājāhitaṃ putraṃ Ram_2,32.19c
taṃ tathā paritāpārtaṃ Ram_3,63.4a
taṃ tathā bhāṣamāṇaṃ tu Ram_3,10.61a
taṃ tathā śokasaṃtaptaṃ Ram_3,62.1a
taṃ tadā daṇḍakāraṇye Ram_3,36.10a
taṃ tapantam ivādityam Ram_2,14.9a
taṃ tam artham abhipretya Ram_2,43.15c
taṃ tu kṛṣṇājinadharaṃ Ram_2,93.25a
taṃ tu khasthaṃ mahābhāgaṃ Ram_3,69.34a
taṃ tu gatvā paraṃ pāraṃ Ram_3,33.36a
taṃ tu niṣpatitaṃ dṛṣṭvā Ram_3,24.4a
taṃ tu naivaṃvidhaḥ kaścit Ram_2,98.35a
taṃ tu pakvaṃ samājñāya Ram_2,50.17a
taṃ tu parvatam āsādya Ram_2,50.12a
taṃ tu rāmaḥ samāśvāsya Ram_2,97.1a
taṃ te gajasahasreṇa Ram_2,29.9c
taṃ tyajāmi svajaṃ caiva Ram_2,12.11c
taṃ tv idānīm ahaṃ hatvā Ram_3,52.24a
taṃ dadarśāgrato rāmo Ram_3,11.19c
taṃ divyavastrābharaṇaṃ Ram_3,30.21c
taṃ dīnadīnayā vācā Ram_3,63.13a
taṃ dīnamānasaṃ dīnam Ram_3,55.11a
taṃ dṛṣṭvā giriśṛṅgābhaṃ Ram_3,47.17a
taṃ dṛṣṭvā giriśṛṅgābhaṃ Ram_3,63.10c
taṃ dṛṣṭvā tejasāviṣṭaṃ Ram_3,23.26c
taṃ dṛṣṭvā tau mahābhāgau Ram_3,13.2a
taṃ dṛṣṭvā nāgarāḥ sarve Ram_2,32.16a
taṃ dṛṣṭvā patitaṃ bhūmau Ram_3,42.17a
taṃ dṛṣṭvā patitaṃ bhūmau Ram_3,49.38a
taṃ dṛṣṭvā praṇataṃ pārśve Ram_2,3.17a
taṃ dṛṣṭvā bharataḥ śrīmān Ram_2,92.14a
taṃ dṛṣṭvā bharataḥ śrīmān Ram_2,93.28a
taṃ dṛṣṭvā rākṣasaṃ bhūyo Ram_3,22.30c
taṃ dṛṣṭvā veśmasaṃvidhim Ram_2,85.34d
taṃ dṛṣṭvā śatruhantāraṃ Ram_3,29.35a
taṃ dṛṣṭvā saguṇaṃ cāpam Ram_3,24.2a
taṃ devadevopamam ātmajaṃ te Ram_2,2.34a
taṃ devā iva vāsavam Ram_2,3.9d
taṃ deśam aham āgamya Ram_2,57.27a
taṃ deśaṃ rākṣasī kācid Ram_3,16.4c
taṃ na devā na gandharvā Ram_3,18.8a
taṃ nivartayituṃ yāmi Ram_2,79.10a
taṃ nīlajīmūtanikāśakalpaṃ Ram_3,49.39a
taṃ pathyahitavaktāraṃ Ram_3,38.2a
taṃ pariṣvajya bāhubhyāṃ Ram_2,31.17a
taṃ pariṣvajya bhūmipaḥ Ram_2,4.11b
taṃ paśya guha saṃviṣṭaṃ Ram_2,80.11c
taṃ paśya jagatīpate Ram_2,31.5b
taṃ paśyamāno nṛpatis Ram_2,3.21a
taṃ paśya sukhasaṃviṣṭaṃ Ram_2,45.10c
taṃ pratiśravam āmucya Ram_2,82.24c
taṃ pratyuvāca kaikeyī Ram_2,66.14a
taṃ pradakṣiṇam āgamya Ram_2,86.17a
taṃ pravakṣyāmi bhāratīm Ram_2,58.33b
taṃ prasādaya gatvā tvaṃ Ram_2,57.35c
taṃ prasvinnam amarṣaṇam Ram_2,23.7b
taṃ prahāram anusmaran Ram_3,37.10d
taṃ prahṛṣṭaṃ nidhāyāṅke Ram_3,49.18a
taṃ bāṇam aham uddharam Ram_2,57.38d
taṃ bāṣpaparipūrṇākṣaḥ Ram_2,16.56a
taṃ bhūmau pitur ārtena Ram_2,96.7a
taṃ bhrātaraṃ kiṃcid uvāca sītā Ram_3,43.36d
taṃ mattam iva mātaṃgaṃ Ram_2,97.15a
taṃ mamākhyāhi pṛcchataḥ Ram_2,66.13b
taṃ maharṣigaṇair juṣṭaṃ Ram_3,33.35a
taṃ maharṣim upeyuṣaḥ Ram_2,48.31b
taṃ mahoragasaṃkāśaṃ Ram_3,25.6c
taṃ mātaro bāṣpagṛhītakaṇṭhyo Ram_2,104.25a
taṃ muktakaṇṭham utkṣipya Ram_3,3.26a
taṃ muniṃ saha bhāryayā Ram_2,58.24d
taṃ mūrdhni samupāghrāya Ram_2,66.4a
taṃ meruśikharākāraṃ Ram_3,21.14a
taṃ me śaṃsitum arhasi Ram_3,18.9b
taṃ rathasthaṃ dhanuṣpāṇiṃ Ram_3,27.11a
taṃ rathaṃ rājaputrāya Ram_2,34.13a
taṃ rathaṃ sūryasaṃkāśaṃ Ram_2,35.12a
taṃ rājapatham uttamam Ram_2,15.3b
taṃ rāmam evānuvicintayantaṃ Ram_2,37.28a
taṃ rāmaḥ puruṣavyāghro Ram_2,90.11a
taṃ rāmaḥ pratyuvācedaṃ Ram_3,3.8a
taṃ rāmo 'bhyapatat kṣipraṃ Ram_2,31.15a
taṃ vañcayāno rājendram Ram_3,42.3a
taṃ vandamānaṃ rudatī Ram_2,35.4a
taṃ vavande mahāyaśāḥ Ram_2,109.5b
taṃ vahaty anilaḥ śīghraṃ Ram_2,87.15c
taṃ vāsaṃ bhavataḥ sukham Ram_2,48.29b
taṃ vipram agnyagārasthaṃ Ram_2,29.2a
taṃ virādhe vimokṣyāmi Ram_3,2.23c
taṃ vai ruciradantauṣṭhaṃ Ram_3,40.30a
taṃ vaiśravaṇasaṃkāśam Ram_2,14.6a
taṃ śabdam avasuptasya Ram_3,48.1a
taṃ śabdaṃ kāṅkṣamāṇas tu Ram_3,65.14a
taṃ śarair niśitair hatvā Ram_3,32.22a
taṃ śikhī pratikūjati Ram_2,50.9b
taṃ śiṣyaḥ praśritaṃ vākyam Ram_3,11.15a
taṃ śokam upadhārayan Ram_2,16.7b
taṃ śrutvā samanuprāptaṃ Ram_2,4.9a
taṃ sa paśyati rūpeṇa Ram_3,42.4c
taṃ samaṃ sarvataḥ snigdhaṃ Ram_3,33.26c
taṃ samīkṣya tv avahitaṃ Ram_2,21.1a
taṃ samīkṣya mahārājo Ram_2,1.34a
taṃ samutkṣipya bāhubhyāṃ Ram_3,29.18a
taṃ sarve 'bhimukhāḥ svanam Ram_2,95.36b
taṃ sāntvayāmāsa tato Ram_3,59.28a
taṃ siṃham iva vikrāntaṃ Ram_3,27.12a
taṃ sūtam idam abravīt Ram_2,53.14d
taṃ syandanam adhiṣṭhāya Ram_2,41.27a
taṃ hantuṃ kṛtaniścayaḥ Ram_3,42.10b
taṃ hi cintayamānāyāḥ Ram_2,56.15a
taṃ hi nityaṃ mahārājo Ram_2,67.12a
tāta kaccic ca kausalyā Ram_2,94.6a
tāta pratyupavekṣyasi Ram_2,103.16d
tāta yasmin nisṛṣṭo 'haṃ Ram_2,71.6a
tāta rājā daśarathaḥ Ram_2,76.4a
tātasya yad atikrāntaṃ Ram_2,98.52c
tātasya viditātmanaḥ Ram_2,52.12b
tātasyākliṣṭakarmaṇaḥ Ram_2,66.25b
tātaṃ na parigarheyaṃ Ram_2,98.49c
tātaḥ saṃnamya satvaram Ram_2,66.24d
tāte ca vayasātīte Ram_2,47.12c
tāte lokāntaraṃ gate Ram_2,95.16d
tāto mām iva lakṣmaṇa Ram_2,47.10d
tādṛśasya mahātmanaḥ Ram_2,42.14d
tādṛśī krūradarśinī Ram_3,15.33d
tādṛśo dūta āgataḥ Ram_2,14.15b
tādṛśo dṛśyatāṃ deśaḥ Ram_3,14.4c
tān adya nihataḥ saṃkhye Ram_3,28.12c
tān anujñāpya sarvaśaḥ Ram_2,5.12b
tān anujñāpya sarvaśaḥ Ram_2,5.12d
tān apy atra niyojaya Ram_2,32.4d
tān amātyāṃś ca sarvaśaḥ Ram_2,93.7d
tān alakṣayad utsukān Ram_2,108.2d
tān ahaṃ samatikrāntā Ram_3,16.21a
tān ahaṃ sumahābhāga Ram_3,6.19a
tān āruhyāthavā bhūmau Ram_3,69.4a
tāni tāni tadā tadā Ram_2,71.12d
tāni dṛṣṭvā nimittāni Ram_3,55.12a
tāni drakṣyasi rāghava Ram_2,48.35d
tāni putrapaśūn ghnanti Ram_2,94.50c
tāni bāṇair mahābāhuḥ Ram_3,24.24a
tāni mālyāni jātāni Ram_3,69.18a
tāni muktāni śastrāṇi Ram_3,24.11a
tāni me maṅgalāny adya Ram_2,4.37c
tāni yukto mayā sārdhaṃ Ram_3,63.7a
tāni rakṣāṃsi cābravīt Ram_3,19.6d
tāni śūlāni kākutsthaḥ Ram_3,19.17a
tāni sattvāni rāghava Ram_2,46.40d
tāni seva mayā saha Ram_3,53.28d
tānīmānīha lakṣmaṇa Ram_3,60.17b
tān utpātān mahāghorān Ram_3,23.2a
tān uvāca tato rājā Ram_2,32.17a
tān ṛṣīn abhyapūjayat Ram_2,104.8d
tān evautpātikān rāmaḥ Ram_3,23.1c
tān kharo dravato dṛṣṭvā Ram_3,26.20a
tān dṛṣṭvā rāghavaḥ śrīmān Ram_3,19.3a
tān dvijān bhakṣayiṣyathaḥ Ram_3,69.8d
tān dvijān bhojayāmāsa Ram_3,10.55c
tān narān bāṣpapūrṇākṣān Ram_2,95.45a
tān nityam anuśocataḥ Ram_2,109.2d
tān pārthivān vāraṇayūthapābhān Ram_2,93.41a
tān bhūmau patitān dṛṣṭvā Ram_3,19.23a
tān bhūmau patitān dṛṣṭvā Ram_3,20.9a
tān me nigadataḥ sarvān Ram_3,13.6c
tāny adyānurudantīva Ram_2,65.19a
tāny aniṣṭāny ayodhyāyāṃ Ram_2,65.26c
tāny avyagraṃ mahābāho Ram_2,70.11c
tāny upakramitavyāni Ram_2,35.11c
tān vinā kṣaṇam apy atra Ram_2,54.2c
tān samīkṣya mahotpātān Ram_3,22.18a
tān sarvān punar ādāya Ram_3,24.26a
tāpasaṃ dharmam āśritam Ram_3,37.7d
tāpasaṃ niyatāhāraṃ Ram_3,37.8c
tāpasaṃ vanagocaram Ram_2,44.20d
tāpasaḥ saha bhāryayā Ram_2,58.43b
tāpasāc chādane caiva Ram_2,33.8c
tāpasācchādam ātmajam Ram_2,34.6d
tāpasā dharmacāriṇaḥ Ram_2,111.18b
tāpasānāṃ tapasvinām Ram_3,5.19b
tāpasānāṃ tapasvinām Ram_3,9.12b
tāpasānāṃ nivāso 'yaṃ Ram_2,87.18c
tāpasān devatātithīn Ram_2,94.52b
tāpasān dharmacāriṇaḥ Ram_3,28.6b
tāpasān dharmacāriṇaḥ Ram_3,37.5b
tāpasān pālayiṣyasi Ram_3,12.20d
tāpasān prati vartate Ram_2,108.10b
tāpasān vanagocarān Ram_2,111.17d
tāpasālayasaṃsthitām Ram_2,93.4b
tāpasāś cārṣicaritadhṛtaguṇāḥ Ram_2,108.26d
tāpasāśramamaṇḍalam Ram_3,1.1d
tāpasāśramamaṇḍalam Ram_3,1.9b
tāpasāṃs tān pradharṣayan Ram_3,37.4d
tāpasāḥ satataṃ vane Ram_2,93.11b
tāpasīṃ tām aninditām Ram_2,109.20b
tāpasīṃ dharmacāriṇīm Ram_2,109.8b
tāpasīṃ dharmacāriṇīm Ram_2,109.9b
tāpasena gatāyuṣā Ram_3,53.21b
tāpasena tapasvinā Ram_3,46.16d
tāpaso 'yam iti jñātvā Ram_3,37.9c
tāpaso 'haṃ samāhitaḥ Ram_3,37.14d
tāpasau dharmacāriṇau Ram_3,19.8b
tābhyaś caivāhṛtaṃ toyaṃ Ram_2,13.6c
tābhyām arghyaṃ ca pādyaṃ ca Ram_2,84.6a
tābhyām ubhābhyāṃ sambhūya Ram_3,18.14a
tābhyāṃ susatkṛtya dadau mahātmā Ram_3,6.22c
tām akāmāṃ sa kāmārtaḥ Ram_3,47.21a
tām atripatnīṃ dharmajñām Ram_2,109.17c
tām aduḥkhocitāṃ dṛṣṭvā Ram_2,17.17a
tām adya sītāṃ paśyanti Ram_2,30.8c
tām anarthārtham āgatām Ram_3,20.1d
tām apaśyat tato bālāṃ Ram_3,44.5a
tām ambāṃ tāta kausalyāṃ Ram_2,71.7c
tām avekṣya purīṃ sarvāṃ Ram_2,37.21a
tām aśvagajasampūrṇāṃ Ram_2,90.9a
tām āpatantīṃ jvalitāṃ Ram_3,28.27a
tām āruroha bharataḥ Ram_2,83.13a
tām ārtarūpāṃ vimanā rudantīṃ Ram_3,43.36a
tām āryagaṇasampūrṇāṃ Ram_2,76.1a
tām āśāṃ matkṛte hīnāv Ram_2,58.4c
tām āsasādātibalo Ram_3,44.4a
tām imāṃ sarvabhūtānāṃ Ram_2,109.13a
tām uttamāṃ trilokānāṃ Ram_3,44.14a
tām uvāca tato rāmaḥ Ram_3,70.7a
tām uvāca mahātejāḥ Ram_2,10.16c
tām ūrmikalilāvartām Ram_2,44.4a
tām eva nṛpanārīṇām Ram_2,110.5c
tām evam uktvā jananīṃ Ram_2,18.32a
tām evekṣvākunāthasya Ram_3,15.35c
tāmram abhram ivātape Ram_3,50.16d
tāmramṛṣṭānulepanāḥ Ram_2,77.17b
tāmrāṇi surabhīṇi ca Ram_3,50.15b
tāmrāpi suṣuve kanyāḥ Ram_3,13.18a
tāmrāṃ krodhavaśāṃ caiva Ram_3,13.12a
tāmrekṣaṇasyāśrukalasya rājñaḥ Ram_2,11.14b
tārayiṣyati vāhinīm Ram_2,83.2d
tārayiṣyāma vāhinīm Ram_2,83.9d
tārā api śarais tīkṣṇaiḥ Ram_3,22.20a
tārādhipanibhaṃ mukham Ram_2,58.52d
tārābhiś ca samāvṛtam Ram_3,21.15d
tārām iva divaś cyutām Ram_2,106.11d
tārāmṛgamahīmṛgau Ram_3,41.35d
tārāḥ khadyotasaprabhāḥ Ram_3,22.12d
tāreva gaganacyutā Ram_2,59.11d
tārkṣyasyeva patatriṇaḥ Ram_2,98.6b
tālamātram athotpatya Ram_3,42.13a
tāvatī me vasuṃdharā Ram_2,10.12d
tāvad icchāmahe gantum Ram_3,7.9a
tāvad eva mayā sārdham Ram_2,18.8c
tāvad eva vayaṃ laghu Ram_2,41.19b
tāvad evābhiṣiñcasva Ram_2,4.20c
tāvad evābhiṣekas te Ram_2,4.25c
tāvad dharmabhṛtāṃ śreṣṭha Ram_2,97.18c
tāvadbhir eva cicheda Ram_3,19.17c
tāvad vyavardhatevāsya Ram_2,37.2c
tāvan mām avaṭe kṣiptvā Ram_3,67.28c
tāv ardhadivase śrāntau Ram_2,68.16a
tāv ubhau tad vanaṃ mahat Ram_3,70.16d
tāv ubhau pramukhe sthitam Ram_3,65.15b
tāv ubhau brāhmaṇottamau Ram_2,29.12b
tāv ubhau rākṣasau hatau Ram_3,37.13d
tāv ubhau rāmalakṣmaṇau Ram_2,31.17b
tāv ubhau rāmalakṣmaṇau Ram_3,69.33b
tāv ubhau sa samāliṅgya Ram_2,93.39c
tāv uvāca mahābāhuḥ Ram_3,65.24a
tāv ūcus te vanacarās Ram_2,111.18a
tā vepathuparītāś ca Ram_2,59.6a
tāś ca kāmadughā gāvo Ram_2,85.64c
tāś ca taṃ patitaṃ bhūmau Ram_2,81.6a
tāś ca sarvā varāṅganāḥ Ram_2,85.76d
tāś cāpi rājñā saṃpṛṣṭā Ram_2,32.17c
tāś cāpi sa tathaivārtā Ram_2,34.33a
tāś caivāpsarasaḥ pañca Ram_3,10.16a
tāsām aṣṭau sumadhyamāḥ Ram_3,13.11b
tāsām ākrandaśabdena Ram_2,59.9a
tāsām ubhayataḥ kūlaṃ Ram_2,85.39a
tāsāṃ tvam īśvarī sīte Ram_3,53.17c
tāsāṃ priyacikīrṣayā Ram_2,32.19d
tāsāṃ rāmaḥ samutthāya Ram_2,96.15a
tāsāṃ lokā mahodayāḥ Ram_2,109.23d
tāsāṃ saṃkrīḍamānānām Ram_3,10.18a
tās tathā vilapantyas tu Ram_2,42.25a
tās tu kanyās tataḥ prītaḥ Ram_3,13.12c
tāṃ kathāṃ śrotum icchāmi Ram_2,110.24a
tāṃ kliṣṭamālyābharaṇāṃ Ram_3,50.6a
tāṃ gatiṃ gaccha putraka Ram_2,58.38d
tāṃ gatiṃ te pitā gataḥ Ram_2,66.14f
tāṃ gadāṃ paramāṅgadaḥ Ram_3,28.25b
tāṃ giraṃ karuṇāṃ śrutvā Ram_2,57.26a
tāṃ ca gaṅgāṃ śivodakām Ram_2,77.19b
tāṃ ca hitvātha maithilīm Ram_3,55.6b
tāṃ jahāra susaṃhṛṣṭo Ram_3,52.6a
tāṃ tataḥ sampariṣvajya Ram_2,60.11a
tāṃ tato dharmacāriṇīm Ram_2,110.25b
tāṃ tatra patitāṃ bhūmau Ram_2,10.2a
tāṃ tathā garhayitvā tu Ram_2,68.1a
tāṃ tathā patitāṃ dṛṣṭvā Ram_3,18.1a
tāṃ tathā rudatīṃ rāmo Ram_2,21.17a
tāṃ tu dṛṣṭvādya vaidehīṃ Ram_3,32.19a
tāṃ tu lakṣmaṇa rāmeti Ram_3,50.40c
tāṃ tu vistīrṇajaghanāṃ Ram_3,32.18a
tāṃ tu śūrpaṇakhāṃ rāmaḥ Ram_3,17.1a
tāṃ tu śokavaśāṃ dīnām Ram_3,53.6a
tāṃ tu sītā mahābhāgām Ram_2,109.19a
tāṃ tyaktvāham ihāgataḥ Ram_3,57.6b
tāṃ diśaṃ dakṣiṇāṃ gatvā Ram_3,65.2a
tāṃ dṛṣṭvā paramaprītāṃ Ram_2,8.6a
tāṃ dṛṣṭvā rāghavaḥ sītāṃ Ram_3,2.15a
tāṃ dṛṣṭvā śokasaṃtaptāṃ Ram_2,68.18a
tāṃ dharṣaṇām adūrasthāṃ Ram_2,110.35a
tāṃ nadīm idam abravīt Ram_2,46.67d
tāṃ nayena ca sampanno Ram_2,37.5a
tāṃ nityam abahiṣkṛtām Ram_3,70.14d
tāṃ netuṃ vijanaṃ vanam Ram_2,26.20d
tāṃ notkaṇṭhitum arhasi Ram_2,47.2d
tāṃ pariṣvajya duḥkhārtāṃ Ram_2,96.20a
tāṃ pariṣvajya bāhubhyāṃ Ram_2,27.24a
tāṃ purīṃ puruṣavyāghraḥ Ram_2,65.14a
tāṃ puṣpavṛṣṭiṃ patitāṃ Ram_3,60.16a
tāṃ prāñjalir abhikramya Ram_2,34.29a
tāṃ prekṣya bharataḥ kruddhaṃ Ram_2,72.20a
tāṃ bhāryām idam abravīt Ram_2,33.14b
tāṃ bhujābhyāṃ pariṣvajya Ram_2,34.19a
tāṃ manye viditāṃ tubhyam Ram_3,58.21c
tāṃ maholkām ivākāśe Ram_3,50.29a
tāṃ mumoca ca mantharām Ram_2,72.23d
tāṃ mṛtyupāśapratimām Ram_3,17.18a
tāṃ ramyajalasampūrṇāṃ Ram_2,105.22a
tāṃ lakṣmaṇas tīrthavatīṃ Ram_3,60.3a
tāṃ latām iva veṣṭantīm Ram_3,50.7a
tāṃ vinā yat tvam āgataḥ Ram_3,57.19d
tāṃ vipralapatāṃ pāpaṃ Ram_2,69.19c
tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ Ram_2,50.20a
tāṃ vepamānām upalakṣya sītāṃ Ram_3,45.45a
tāṃ śayyāṃ tamasātīre Ram_2,41.12a
tāṃ śākhāṃ śatayojanām Ram_3,33.31b
tāṃ śīghram abhigaccha tvam Ram_2,109.16c
tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ Ram_2,65.26e
tāṃś ca pṛcchasi saṃśayān Ram_2,98.42b
tāṃś ca vidravato dṛṣṭvā Ram_2,90.4a
tāṃś ca vipradrutān sarvān Ram_2,90.3c
tāṃś cātivalguvacaso Ram_2,89.11a
tāṃś cāsya javasampannāñ Ram_3,49.13c
tāṃ śrutvā karuṇāṃ vācaṃ Ram_2,95.8a
tāṃ samīkṣya tadā dvāḥstho Ram_2,72.7a
tāṃs tāñ śocāmi netarān Ram_2,100.12b
tāṃs tān deśān narās tadā Ram_2,74.10d
tāṃs tān brūyās tathātathā Ram_2,46.54d
tāṃs tu sarvān prativyūhya Ram_2,102.15a
tāṃs tv abhidravato dṛṣṭvā Ram_3,21.23a
tāṃ hemavarṇāṃ hemābhāṃ Ram_3,60.19a
tāḥ pāṇibhiḥ sukhasparśair Ram_2,96.16a
tāḥ prajāḥ svāḥ prajā iva Ram_2,40.5d
tāḥ prahṛṣṭāḥ prakṛtayo Ram_2,76.22a
tāḥ striyas tu samāgamya Ram_2,59.5c
tāḥ sma gatvā paraṃ tīram Ram_2,83.18a
tigmatejau mahābhujau Ram_3,65.23b
titīrṣuḥ śīghragāṃ gaṅgām Ram_2,46.61c
tithiṣv iva mahādevo Ram_3,24.10c
timidhvajasutaṃ raṇe Ram_2,39.11d
timinakraniketaṃ tu Ram_3,52.8a
timirābhyāhatāṃ kālīm Ram_2,106.2c
timiśān vañjulān dhavān Ram_3,10.72b
tiryag ūrdhvaṃ śarīre ca Ram_2,20.4c
tiryag bhrātaram abravīt Ram_2,20.5b
tiryagyonigateṣv api Ram_3,64.24d
tiryagvāhāḥ samāhitāḥ Ram_2,13.6b
tilakas tilakapriyām Ram_3,58.16d
tilakā naktamālakāḥ Ram_2,85.47b
tilakān naktamālakān Ram_3,69.15b
tilakāśokapuṃnāga- Ram_3,71. 15a
tilakair bījapūraiś ca Ram_3,71. 21a
tiṣṭhataś cāparān bahūn Ram_2,17.2d
tiṣṭhataś copajīvinaḥ Ram_2,29.18b
tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā Ram_3,66.2a
tiṣṭha tiṣṭha daśagrīva Ram_3,48.27a
tiṣṭha tiṣṭha varārohe Ram_3,58.24a
tiṣṭhataivātra saṃtuṣṭā Ram_3,19.10a
tiṣṭhato bhrātṛsauhṛde Ram_2,107.6b
tiṣṭhato rājaputrasya Ram_2,45.23c
tiṣṭhato rājaputrasya Ram_2,80.23c
tiṣṭhantu sarvadāśāś ca Ram_2,78.6a
tiṣṭhanty āvṛtya panthānam Ram_2,25.11c
tiṣṭhantv ity abhyacodayat Ram_2,78.7d
tiṣṭha mā mā gamaḥ putra Ram_2,58.31a
tiṣṭha yady asti sauhṛdam Ram_3,58.25d
tiṣṭhāmi ca carāmi ca Ram_3,46.9d
tiṣṭheti rājā cukrośa Ram_2,35.33a
tiṣṭhet tu mama jīvitam Ram_2,10.39d
tiṣṭhel loko vinā sūryaṃ Ram_2,10.39a
tisraḥ kakṣyā rathenaiva Ram_2,5.4c
tīkṣṇatuṇḍaḥ khagottamaḥ Ram_3,48.2b
tīkṣṇadaṃṣṭram akalpayat Ram_3,67.13d
tīkṣṇadaṃṣṭraṃ mahābhujam Ram_3,47.17b
tīkṣṇadaṃṣṭrāṃ mahāviṣām Ram_3,52.6d
tīkṣṇam alpapradātāraṃ Ram_3,31.14a
tīkṣṇaśṛṅgāv ivarṣabhau Ram_3,65.26d
tīkṣṇaśṛṅgo mahābalaḥ Ram_3,37.3b
tīkṣṇaśṛṅgo mṛgākṛtiḥ Ram_3,37.10b
tīkṣṇaṃ sarvajano hanti Ram_3,28.4c
tīkṣṇāgraiś ca vikarṇibhiḥ Ram_3,24.21b
tīkṣṇāgraiś ca vikarṇibhiḥ Ram_3,27.10b
tīkṣṇāgraiś ca vikarṇibhiḥ Ram_3,49.5b
tīkṣṇāgraiḥ pratijagrāha Ram_3,25.13c
tīkṣṇā bhedakarāḥ striyaḥ Ram_3,43.27d
tīkṣṇā saṃbhinnamaryādā Ram_2,43.5c
tīkṣṇe karmaṇi vartate Ram_2,43.5d
tīrajair bahubhir vṛkṣaiḥ Ram_2,49.11c
tīrajair bahubhir vṛtā Ram_2,85.28d
tīram amburayo yathā Ram_2,57.36d
tīram āśritya paścimam Ram_3,69.21b
tīram āsādya paścimam Ram_3,70.4b
tīrasthadrumaśobhitām Ram_3,71. 16d
tīraṃ tu samanuprāpya Ram_2,46.75a
tīrṇapratijñaś ca vanāt Ram_2,18.38e
tīrtvā cottānikāṃ nadīm Ram_2,65.10b
tīrtvā pratyaṅmukhā yayuḥ Ram_2,62.10b
tīrthaṃ cāpy avagāhatām Ram_2,83.15b
tīrthaṃ śivam akardamam Ram_2,95.26b
tīrthāni ramaṇīyāni Ram_2,89.5c
tīrtheṣu saritāṃ narāḥ Ram_2,85.68d
tīvram utpāditaṃ duḥkhaṃ Ram_2,72.10a
tīvraṃ bāṣpapariplutā Ram_3,43.32d
tīvrāṃśuḥ śiśirāṃśuś ca Ram_3,46.8c
tuṇḍaṃ pṛṣṭhe samarpayan Ram_3,49.30b
tuṇḍenāsya kharādhipaḥ Ram_3,49.33b
tutoṣa priyam ātmajam Ram_2,3.21b
tumulaṃ romaharṣaṇam Ram_3,24.28b
tumulaḥ śrūyate svanaḥ Ram_2,90.5d
tumulaḥ samajāyata Ram_2,14.23b
tumulo gardabhāruṇaḥ Ram_3,22.1d
tumburur nāma gandharvaḥ Ram_3,3.18c
turagān samacodayat Ram_3,24.3b
turaṃgaughair avatatā Ram_2,87.5a
tuṣārapatanāc caiva Ram_3,15.23a
tuṣārāruṇamaṇḍalaḥ Ram_3,15.13b
tuṣṭā ca ramayasva mām Ram_3,53.26d
tuṣṭānuraktaprakṛtir Ram_2,3.28a
tuṣṭā bhavitum arhati Ram_2,47.6d
tuṣṭāva praṇataś caiva Ram_2,6.7a
tuṣṭuvur vāgviśeṣajñāḥ Ram_2,75.1c
tuṣṭena tena dattau te Ram_2,9.13c
tuṣyes tvaṃ yena kenacit Ram_2,85.3d
tūṇī cākṣayasāyakau Ram_2,28.13b
tūṇī cākṣayasāyakau Ram_2,110.38d
tūṇī cākṣayasāyakau Ram_3,11.30d
tūṇyāś coddhṛtya sāyakān Ram_3,23.25b
tūrṇam utthāya gaccha tvaṃ Ram_2,76.20a
tūrṇaṃ pathi nyavartata Ram_3,55.1d
tūrṇaṃ samutthāya sumantra gaccha Ram_2,76.28a
tūryagītābhijuṣṭāni Ram_3,33.19c
tūryaghoṣānunāditaḥ Ram_2,6.8d
tūryanādavināditā Ram_3,46.12b
tūryanādavināditām Ram_2,45.20b
tūryanādavināditām Ram_2,80.20b
tūlājinasamasparśā Ram_2,27.11c
tūṣṇīṃ te samupāsīnā Ram_2,98.3a
tṛṇam antarataḥ kṛtvā Ram_3,54.1e
tṛṇānām api bhakṣaṇam Ram_2,18.22d
tṛṇeṣu saha sītayā Ram_2,45.10d
tṛṇeṣu saha sītayā Ram_2,80.11d
tṛṇais tulyo bhaviṣyati Ram_3,31.16d
tṛṇaiḥ kūpa ivāvṛtaḥ Ram_3,44.10b
tṛtīyaṃ yad idaṃ raudraṃ Ram_3,8.6a
tṛtīyā jñātayo rājaṃś Ram_2,55.18c
tṛtīyāyāṃ dadarśa saḥ Ram_2,17.4b
tṛtīye 'hani sārathiḥ Ram_2,51.4b
te gatvā dūram adhvānaṃ Ram_3,10.5a
te cāpi paurā nṛpater vacas tac Ram_2,3.32a
te cārtā daṇḍakāraṇye Ram_3,9.4a
tejasā kṣamayā dīptyā Ram_3,41.12c
tejasādityasaṃkāśaṃ Ram_2,104.20c
tejasāpratimena ca Ram_2,85.19b
tejasā yadi dhakṣyate Ram_3,62.6b
tejasā svena garvitāḥ Ram_3,28.17d
tejasvino dānaguṇapradhānāḥ Ram_2,101.31b
tejasvī caritavrataḥ Ram_2,97.16b
tejo nāsti paraṃ rāme Ram_2,27.4c
tejo'bhibhavanāc cyutāḥ Ram_2,62.13b
tejo vāsti niśācara Ram_3,20.13d
te tatra pītvā pānīyaṃ Ram_3,69.29a
te tathoktāḥ samutthāya Ram_2,83.10a
te tam ūcur mahātmānaṃ Ram_2,2.18a
te tam ūcur mahātmānaṃ Ram_2,103.20a
te taṃ somam ivodyantaṃ Ram_3,1.11a
te tīrṇā iti vijñāya Ram_2,51.9a
te tīrṇāḥ plavam utsṛjya Ram_2,49.12a
te tu tasmin mahāvṛkṣa Ram_2,48.1a
te tu tāṃ rajanīm uṣya Ram_2,13.1a
te tu digbhyaḥ purīṃ prāptā Ram_2,6.26a
te tu rāmeṇa sāmarṣāḥ Ram_3,20.8a
te tvāṃ rakṣantu sarvataḥ Ram_2,22.5b
te tv idānīṃ janasthāne Ram_3,34.6a
te dvijās trividhaṃ vṛddhā Ram_2,40.13a
tena kāñcanaromnā tu Ram_3,41.21a
tena kālena putras te Ram_2,9.25c
tena kiṃ bhraṣṭarājyena Ram_3,46.16a
tena tasmin na sāmarthyaṃ Ram_2,98.27c
tena tasya mahātmanaḥ Ram_2,109.3b
tena tiṣṭhasi viśrabdhas Ram_3,43.7c
tena te tam anuvratāḥ Ram_2,15.11d
tena te nihataḥ sutaḥ Ram_2,58.15d
tena tvām abhiśapsyāmi Ram_2,58.45c
tena tv etat prahṛṣṭaṃ me Ram_3,71. 5c
tena duḥkhataraṃ vanam Ram_2,25.13d
tena duḥkhena rudatī Ram_2,52.24c
tena dṛṣṭaḥ praviṣṭo 'haṃ Ram_3,36.14a
tena pitrāham apy atra Ram_2,99.7a
tena pūrayatā vegān Ram_2,110.47a
tena bhāṇḍena saṃkīrṇaṃ Ram_2,72.17a
tena marmaṇi nirviddhaḥ Ram_3,42.15a
tena muktas tato bāṇaḥ Ram_3,36.16a
tena muktās trayo bāṇāḥ Ram_3,37.11a
tena lakṣmaṇa nādyāham Ram_2,47.26c
tena vākyena saṃhṛṣṭā Ram_2,10.20a
tena vitrāsitā nāgāḥ Ram_2,95.41a
tena vibhrājitā tatra Ram_2,3.20a
te na vṛddhyā prakāśante Ram_3,31.6c
tena śabdena vitrastāḥ Ram_3,23.22a
tena śabdena vitrastair Ram_2,95.44a
tena śāpaṃ na muñcāmo Ram_3,9.14c
tena sakhyaṃ ca kartavyaṃ Ram_3,67.30a
tena satyena gacchāśu Ram_2,58.34c
tena saṃjātaroṣeṇa Ram_3,34.7a
tena sīdati me manaḥ Ram_2,65.21d
tena hīnāṃ narendreṇa Ram_2,106.24c
tenāpāpo vihiṃsitaḥ Ram_2,66.37d
tenāpāpo vihiṃsitaḥ Ram_2,66.40d
tenāsyehātulā kīrtir Ram_2,2.23a
tenāham uktaḥ prekṣyaivaṃ Ram_3,67.4a
tenāhaṃ tāḍitaḥ kṣiptaḥ Ram_3,36.16c
te nirastaṣaḍindriyāḥ Ram_3,29.15d
tenedaṃ bhāṣitaṃ vacaḥ Ram_3,67.5d
tenemāṃ neha mātaram Ram_2,98.47b
tenaikena padātinā Ram_3,32.9d
tenaitāni prabhāṣase Ram_3,43.20d
tenaiva ca muhūrtena Ram_2,85.40a
tenaivam atisaṃdhitā Ram_2,7.20d
tenaiva mahad antaram Ram_2,43.1b
tenaivam ukto dharmātmā Ram_3,10.10a
tenaiva strīsvabhāvena Ram_2,66.39c
te 'nyonyaṃ puṇyakarmaṇaḥ Ram_3,22.27b
te pitṝn daivatāni ca Ram_3,15.38b
te 'pi bhāvāya kalpante Ram_2,61.22c
te prasannodakāṃ divyāṃ Ram_2,62.11a
te balāhakasaṃkāśā Ram_3,24.8a
te bāṇā vajrasaṃkāśāḥ Ram_3,37.12a
te bhakṣyamāṇā munayo Ram_3,9.7a
te bhittvā rakṣasāṃ vegād Ram_3,19.21a
te bhinnahṛdayā bhūmau Ram_3,19.22a
te bhūmim āgān vividhān Ram_2,48.3a
tebhyaḥ priyahitaṃ vacaḥ Ram_2,3.1d
te ratnahīnās taruṇāḥ Ram_2,38.8a
te rājavacanāt tatra Ram_2,13.13a
te rāmaṃ parṇaśālāyām Ram_3,19.2a
te rāme śaravarṣāṇi Ram_3,24.9a
te rukmapuṅkhā viśikhāḥ Ram_3,25.17a
te lakṣmaṇa iva kṣipraṃ Ram_2,30.15a
te vayaṃ pracyutā rājyāt Ram_3,45.18a
te vayaṃ bhavatā rakṣyā Ram_3,1.19a
te vayaṃ vanam atyugraṃ Ram_3,11.4a
te viṣaṃ pibatāloḍya Ram_2,42.23a
te vṛkṣān udakaṃ bhūmim Ram_2,85.8a
te śarā rudhirāplutāḥ Ram_3,24.18b
te śarāḥ śatrusainyeṣu Ram_3,24.17a
te śarīraṃ virādhasya Ram_3,3.12a
te śrāntavāhanā dūtā Ram_2,62.14a
teṣām añjalipadmāni Ram_2,3.1a
teṣām adyāpi tatraiva Ram_3,69.19a
teṣām api ca me bhūyaḥ Ram_2,28.19c
teṣām api mahātejā Ram_2,1.10a
teṣām aśrupramārjanam Ram_3,28.24d
teṣām ājñāya vacanaṃ Ram_2,103.22a
teṣām āyācitaṃ deva Ram_2,2.32c
teṣām āsīc ca paścimaḥ Ram_3,13.9d
teṣām icchāmy ahaṃ gantuṃ Ram_3,70.24a
teṣām iyaṃ vasumatī Ram_3,13.16a
teṣām eva mahāñ śabdaḥ Ram_2,95.35e
teṣām evaṃ mukhāc cyutam Ram_3,9.8b
teṣām evopaśṛṇvatām Ram_2,3.3d
teṣām autsukyam ālakṣya Ram_2,108.4a
teṣāṃ guptiparīhāraiḥ Ram_2,94.41a
teṣāṃ tadvacanaṃ śrutvā Ram_2,62.1a
teṣāṃ tadvacanaṃ śrutvā Ram_2,62.4c
teṣāṃ tapaḥprabhāvena Ram_3,70.20a
teṣāṃ tu rudatāṃ śabdāt Ram_2,95.34a
teṣāṃ dayārthaṃ garuḍas Ram_3,33.31a
teṣāṃ puṇyāhaghoṣo 'tha Ram_2,6.8a
teṣāṃ prabhur ahaṃ sīte Ram_3,53.15a
teṣāṃ bahuvidhaṃ dattvā Ram_2,32.4c
teṣāṃ bhārābhitaptānāṃ Ram_3,69.17a
teṣāṃ madhye viśālākṣī Ram_3,52.2a
teṣāṃ madhye sa rājarṣir Ram_2,3.10a
teṣāṃ lokāḥ sanātanāḥ Ram_3,3.24d
teṣāṃ vacaḥ sarvaguṇopapannaṃ Ram_2,35.38a
teṣāṃ vai samavetānām Ram_2,99.13c
teṣāṃ śaśaṃsa gaṅgāyām Ram_2,51.8a
teṣāṃ śārdūladarpāṇāṃ Ram_3,21.10a
teṣāṃ samāptir āyattā Ram_2,40.26c
teṣāṃ sutumulaḥ śabdaḥ Ram_3,23.21c
teṣu cāparihāryeṣu Ram_2,71.22c
teṣu teṣv āśramasthāneṣv Ram_2,108.16a
teṣu devarṣijuṣṭeṣu Ram_3,6.11a
te samālokya dhūmāgram Ram_2,87.22a
te samīkṣya samāyāntaṃ Ram_2,14.4a
te sutīrthāṃ tataḥ kṛcchrād Ram_2,95.25a
te svavāraṃ samāsthāya Ram_2,74.5a
te hayair gorathaiḥ śīghraiḥ Ram_2,76.24a
te hastinapure gaṅgāṃ Ram_2,62.10a
te hi duḥkham iha prāpya Ram_2,100.12c
te hriyante yathāvidhi Ram_2,70.13d
tair evaṃ kāmarūpibhiḥ Ram_3,10.58b
tair durātmabhir āviṣṭān Ram_2,108.18a
tair dhanūṃṣi dhvajāgrāṇi Ram_3,24.20a
tair bhinnavarmābharaṇāś Ram_3,25.19a
tair muktakeśaiḥ samare Ram_3,25.20a
tair vākyaiḥ paruṣair duḥkhaiḥ Ram_2,72.19a
tair vicitrair vibhūṣaṇaiḥ Ram_2,34.17d
tailadroṇyām athāmātyāḥ Ram_2,60.12a
tailadroṇyāṃ tu sacivaiḥ Ram_2,60.14a
tailam evāvagāhata Ram_2,63.10d
tailenābhyaktasarvāṅgas Ram_2,63.10c
taiś ca kāryair vinaśyati Ram_3,31.4d
taiś cāham uktā dharmajñair Ram_3,70.11a
tais tais tarubhir āvṛtāḥ Ram_3,14.17d
taiḥ sītā nihatā ghorair Ram_3,56.16c
totrārdita iva dvipaḥ Ram_2,35.31d
totrair iva mahādvipam Ram_3,27.10d
tomarāṅkuśacoditaḥ Ram_2,68.28b
toyadhārāparisravaḥ Ram_3,29.21d
toyarāśir ivācalaḥ Ram_2,57.13d
toyaśoṣitadhāriṇaḥ Ram_3,22.7b
toyaṃ toyadharā ghanāḥ Ram_2,87.10d
toraṇaṃ dakṣiṇārdhena Ram_2,65.7a
toraṇāni śubhāni ca Ram_2,85.29d
toṣayainaṃ mahārhaiś ca Ram_2,29.15c
tau kabandhena taṃ mārgaṃ Ram_3,70.1a
tau kāṣṭhasaṃghāṭam atho Ram_2,49.9a
tau ca tāta maheṣvāsau Ram_2,64.16c
tau cobhau gajakacchapau Ram_3,33.31d
tau tatra hatvā caturo mahāmṛgān Ram_2,46.79a
tau tadā cīravasanau Ram_2,46.57a
tau tam āśramam āsādya Ram_3,70.5a
tau tāvad aham adyaiva Ram_2,10.26c
tau tu tatra sthitau dṛṣṭvā Ram_3,66.1a
tau tu tenābhyanujñātau Ram_3,12.24a
tau tu dṛṣṭvā tadā siddhā Ram_3,70.6a
tau nūnaṃ durbalāv andhau Ram_2,57.31a
tau paśyamānau vividhāñ Ram_3,10.2a
tau putram ātmanaḥ spṛṣṭvā Ram_2,58.25a
tau puṣkariṇyāḥ pampāyās Ram_3,70.4a
tau pramathya svatejasā Ram_3,18.20d
tau bhrātarau mahātmānau Ram_2,104.2c
tau rājaputrau sahasābhyupetā Ram_3,22.34c
tau rāmam anugacchetāṃ Ram_2,32.6c
tau vanāni girīṃś caiva Ram_3,59.17e
tau varau yāca bhartāraṃ Ram_2,9.15a
tau vāsaṃ raghunandanau Ram_3,70.3b
tau śaileṣv ācitānekān Ram_3,70.2a
tau saṃspṛśantau caraṇāv Ram_3,7.10a
tau smāraya mahābhāge Ram_2,9.21c
tau hatvā tāṃ ca durvṛttām Ram_3,18.19a
tyaktadharmas tv adharmātmā Ram_3,34.11c
tyaktadharmāṃ tyajāmy aham Ram_2,37.7d
tyaktanidre babhūvatuḥ Ram_2,59.9d
tyaktabhogasya me rājan Ram_2,33.2a
tyaktamātra iha tvayā Ram_2,46.39d
tyaktavyam iha jīvitam Ram_2,26.3d
tyaktaśokair idaṃ vācyaḥ Ram_2,62.6c
tyaktasaṅgasya sarvataḥ Ram_2,33.2d
tyaktānāṃ vanavāsāya Ram_2,38.7c
tyaktāv aiśvaryakāraṇāt Ram_2,42.19b
tyaktāṃ yajñāyudhaiḥ sarvair Ram_2,106.8a
tyaktum etat kalevaram Ram_3,70.23d
tyaktuṃ nyāyyam ariṃdama Ram_2,98.39b
tyaktvā jñātijanaṃ sīte Ram_2,109.22a
tyaktvā tapasi niścayam Ram_3,8.18d
tyaktvā tvaṃ kva gato nṛpa Ram_2,71.7d
tyaktvā dehān navair dehaiḥ Ram_3,10.90c
tyaktvā māṃ śokalālasām Ram_2,18.23b
tyaktvā yad yāsi maithilīm Ram_3,57.21b
tyaktvā rājānam ekāgrā Ram_2,60.3c
tyaktvā rājyaśriyaṃ gacchet Ram_2,18.2c
tyaktvā rājyaṃ ca mānaṃ ca Ram_3,15.26a
tyaktvā rājyaṃ mahābalaḥ Ram_2,39.3b
tyaktvā śarīraṃ gṛdhrasya Ram_3,64.17c
tyaktvā sauvarṇamānasam Ram_2,66.2d
tyakṣyāma imam āśramam Ram_2,108.19d
tyakṣyāmi nirapatrapā Ram_3,20.14d
tyakṣyāmīṣṭam ahaṃ sutam Ram_2,10.36d
tyajataś ca vasuṃdharām Ram_2,16.59b
tyajataḥ kuñjarottamam Ram_2,33.3d
tyajanty ahitakāriṇaḥ Ram_2,23.33b
tyaja śokaṃ ca mohaṃ ca Ram_2,54.5a
tyajet putram akāraṇāt Ram_2,18.6d
tyajethā vyasanāni ca Ram_2,3.26d
tyajeyam api vā śriyam Ram_2,10.37b
tyajyatāṃ mānuṣo bhāvo Ram_3,47.12e
tyāgam eva kariṣyasi Ram_2,46.39b
trayastriṃśad ariṃdama Ram_3,13.14d
trayaḥ śataśatārdhā hi Ram_2,34.32c
trayaḥ saṃnataparvaṇaḥ Ram_3,37.12d
trayaḥ senāgrayāyinaḥ Ram_3,25.11b
trayāṇām api lokānām Ram_3,28.3c
trayāṇām api lokānāṃ Ram_2,76.15c
trayāṇām api lokānāṃ Ram_3,28.22c
trayāṇām api lokānāṃ Ram_3,53.25a
trayodaśa śilāśitān Ram_3,27.26d
trayodaśenendrasamo Ram_3,27.28*2c
trastam asvasthacetasam Ram_2,57.28b
trastamīnajale carāḥ Ram_3,50.33b
trastayā preṣitas tvaṃ ca Ram_3,56.14c
trastā bharatasainikāḥ Ram_2,95.35b
trātum anyo nago nagam Ram_2,57.33d
trātu sarvam idaṃ bhavān Ram_2,98.55d
trāyasva putram ātmānaṃ Ram_2,7.26c
trāsanaṃ sarvabhūtānāṃ Ram_3,2.6c
trāsam utsṛjya dūrataḥ Ram_3,52.20d
trāsayantam imāḥ prajāḥ Ram_2,102.19d
trāsayan mṛgapakṣiṇaḥ Ram_2,48.9b
trāsayan vanagocarān Ram_3,37.6b
trāsayāmi tatas tataḥ Ram_3,67.2d
trāsayiṣyati māṃ bhūyo Ram_2,38.3c
trāsaṃ saṃjanayanti me Ram_3,37.18d
trāhi mām adya kākutstha Ram_3,50.5a
trāhīti vacanaṃ sīte Ram_3,57.11c
trikrośaṃ gamya rāghavau Ram_3,65.5b
trijaṭo nāma vai dvijaḥ Ram_2,29.22b
trijaṭo vākyam abravīt Ram_2,29.23b
tridaśārir munīndraghno Ram_3,33.9c
tridivaṃ devasevitam Ram_3,4. 26b
tribhir etair bubhūṣase Ram_2,94.51d
tribhir lokaiḥ samudyuktaiḥ Ram_3,43.13c
tribhiś candrārdhavaktraiś ca Ram_3,27.25c
tribhis tribhir avijñātair Ram_2,94.30c
tribhis triveṇuṃ balavān Ram_3,27.28*1a
triyāmā yānti sāmpratam Ram_3,15.12d
trivarṣa iva māṃ lalan Ram_2,38.15d
trividhaṃ karma pātakam Ram_2,101.21d
triśaṅkur udapadyata Ram_2,102.10d
triśaṅkur lohitāṅgaś ca Ram_2,36.10a
triśaṅkor abhavat sūnur Ram_2,102.11a
triśirāś ca mahātejā Ram_3,34.3a
triśirāś ca rathenaiva Ram_3,26.7a
triśirovakṣasi kruddho Ram_3,26.13c
triśṛṅga iva parvataḥ Ram_3,26.7d
triṣu lokeṣu rāghava Ram_3,67.31b
triṣu lokeṣu vikhyātaṃ Ram_3,47.11a
triṣu lokeṣu viśrutam Ram_3,67.1d
triṣu lokeṣu viśrutaḥ Ram_3,54.3b
trīṇi caikaṃ ca duḥkhitā Ram_2,27.20d
trīṇi dvaṃdvāni bhūteṣu Ram_2,71.22a
trīṇy eva vyasanāny atra Ram_3,8.3a
trīn māsān aṣṭamāsāṃś ca Ram_3,10.25a
trīn siṃhāṃś caturo vyāghrān Ram_3,2.7a
trīṃl lokāṃs tu jayann iva Ram_2,46.11d
trailokyam api tattvataḥ Ram_3,8.28d
trailokyam api nāthena Ram_2,2.11c
trailokye vipraṇāśite Ram_3,60.49d
tvacā pradhānayā hy eṣa Ram_3,41.47a
tvatkṛte ca mahārājo Ram_2,9.17c
tvatkṛte tulyam āgatau Ram_2,68.3d
tvatkṛtena bhaviṣyati Ram_3,54.12d
tvatkṛte na mayā prāptaṃ Ram_2,46.41a
tvatkṛte me pitā vṛtto Ram_2,68.6a
tvatkṛte śaṅkitair agnau Ram_3,29.12c
tvatkṛte sā kṛtā vatsa Ram_2,40.22c
tvatkṛte hi mayā sarvam Ram_2,66.44c
tvattaḥ priyataro mama Ram_2,10.17b
tvattaḥ sammānam arhati Ram_2,23.28d
tvatprasādāt samṛdhyatām Ram_2,2.32d
tvatpriyārthaṃ vinirdiṣṭāḥ Ram_3,20.2c
tvatsakāśam anuprāptāḥ Ram_2,97.9c
tvatsakāśam ihāgataḥ Ram_3,57.6d
tvatsamīpaṃ niśācara Ram_3,34.16b
tvadadhīnaṃ hi jīvitam Ram_2,81.8d
tvadanyasyābhiṣecanam Ram_2,20.9b
tvadartham abhikāmaye Ram_2,4.44d
tvadartham avyagram ihopabhujyatām Ram_3,44.34d
tvadartham upakalpitā Ram_2,45.2b
tvadartham upakalpitā Ram_2,80.3b
tvadgatasya gatāyuṣaḥ Ram_2,11.12b
tvadgatau sukṛtā matiḥ Ram_2,40.24b
tvaddhitārtham ihāgatā Ram_2,7.17d
tvadbandhujanavāhinaḥ Ram_2,46.38b
tvadbhaktyā bharataḥ pure Ram_3,15.25d
tvadyuktam asitekṣaṇe Ram_3,44.25d
tvadvākyair na tu māṃ śakyaṃ Ram_3,38.4a
tvadvidhaḥ kāmavṛtto hi Ram_3,35.7a
tvadvidhā na hi śocanti Ram_2,66.19c
tvadvidhānāṃ tu nārīṇāṃ Ram_3,17.2c
tvadvidhā buddhisampannā Ram_3,63.7c
tvadvidhās tu guṇair yuktā Ram_2,109.28a
tvadvidhā hi na śocanti Ram_3,62.14a
tvadvidheṣu nṛśaṃseṣu Ram_3,43.21c
tvadvidho yadvidhaś cāpi Ram_2,98.35c
tvadvidho vaktum arhati Ram_2,20.6d
tvadvināśāt karomy adya Ram_3,28.24c
tvadviyogān na me kāryaṃ Ram_2,18.22a
tvadviyogān mahīpatiḥ Ram_3,62.4b
tvadviyogena me rāma Ram_2,26.3c
tvadviyogena śocatīm Ram_3,68.21d
tvadvṛttaṃ cintayantyā vai Ram_3,8.9c
tvadvṛddhau mama vṛddhiś ca Ram_2,7.18c
tvannāthā hi vayaṃ vane Ram_3,9.15d
tvan nātho 'nāthavad rāma Ram_3,5.14c
tvannāmānaṃ kuru kṣipraṃ Ram_3,58.17c
tvannimittam idaṃ tāvat Ram_2,108.10a
tvam akārṣīr aputrakam Ram_2,58.44d
tvam adya kṛtyaṃ pratipattum arhasi Ram_3,32.24d
tvam adya bhava no rājā Ram_2,73.3a
tvam adyānupamaṃ bhuvi Ram_2,4.13b
tvam anena yaśasvinā Ram_2,110.23b
tvam anveṣitum arhasi Ram_2,92.3d
tvam anveṣitum arhasi Ram_3,63.4d
tvam anveṣitum arhasi Ram_3,63.7b
tvam apy anuvidhāya mām Ram_2,19.21d
tvam arthaṃ vettum arhasi Ram_2,98.10b
tvam arho manujarṣabha Ram_2,85.4d
tvam ahaṃ caiva lakṣmaṇa Ram_3,14.4b
tvam āgato yena vihāya maithilīm Ram_3,57.25d
tvam ātmavaśavartinīm Ram_2,27.6d
tvam ānayāśu pravaraṃ dvijānām Ram_2,28.20b
tvam āyatābhyāṃ sakthibhyāṃ Ram_2,9.33a
tvam āyāhi hayottamaiḥ Ram_2,34.10b
tvam ikṣvākukulasyāsya Ram_3,5.7a
tvam imaṃ vṛṇuyā varam Ram_2,9.22d
tvam enām abhito vraja Ram_2,95.22b
tvam eva tu mamārtheṣu Ram_2,9.29a
tvam eva bahuśo 'nvaśāḥ Ram_3,62.17b
tvam eva rājānam ihābhiṣiñca Ram_2,61.25d
tvam eva hāsyase prāṇān Ram_3,19.13c
tvam evaṃ vaktum arhasi Ram_3,38.8b
tvam evātrānuśādhi mām Ram_2,98.64d
tvayā kāryaṃ naravyāghra Ram_2,41.7a
tvayā kṛtam idaṃ prabho Ram_3,14.26b
tvayā ca saha gantavyaṃ Ram_2,26.3a
tvayā ca sīte saha lakṣmaṇena ca Ram_2,88.27b
tvayā caiva mayā caiva Ram_2,18.12a
tvayā tāta tapasvinā Ram_2,58.7d
tvayā tu khalu vastavyaṃ Ram_3,45.13a
tvayā tu yad avijñānān Ram_2,58.45a
tvayā tv idānīṃ dharmajña Ram_2,66.44a
tvayā daśarathātmaja Ram_3,29.32b
tvayā dārapradharṣaṇam Ram_3,68.9d
tvayā nāthena dhīmatā Ram_2,24.13d
tvayā nīto mahān ayam Ram_2,67.10d
tvayā putreṇa dharmātmā Ram_3,14.27c
tvayā putre vivāsite Ram_2,55.17d
tvayā pūjyena pūjitāḥ Ram_3,7.5b
tvayā bhrātari rāghave Ram_2,71.6b
tvayā mama naravyāghra Ram_2,24.16c
tvayā mama vidarśitam Ram_2,26.5d
tvayā yataḥ prajāś cemāḥ Ram_2,3.24a
tvayā yad uktaṃ nṛpate yathāstu tat Ram_2,31.34d
tvayāraṇyaṃ praveṣṭavyaṃ Ram_2,16.24c
tvayā rāghava gaccheyaṃ Ram_2,27.7c
tvayā rāghava samprāptaṃ Ram_2,90.17c
tvayā rājyam ayodhyāyāṃ Ram_2,97.20a
tvayā lakṣmaṇaśatrughnau Ram_2,23.30c
tvayā vā tava vāmātyair Ram_2,94.16c
tvayāvigaṇya vātāpe Ram_3,41.42a
tvayā viyuktāṃ maraṇāya niścitām Ram_2,24.18b
tvayā virahitaś cāhaṃ Ram_3,59.10c
tvayā virahitā devī Ram_3,63.15a
tvayā vihīnām iha māṃ Ram_2,21.5a
tvayā vīreṇa saṃgatā Ram_2,24.14d
tvayā satkṛtya mānitāḥ Ram_2,94.25d
tvayā saha cariṣyāmi Ram_3,17.16c
tvayā saha paraṃtapa Ram_2,28.18d
tvayā saha mama śreyas Ram_2,18.22c
tvayā saha sarākṣasā Ram_3,35.6d
tvayā sārdham anindite Ram_2,88.15b
tvayā saubhāgyavattayā Ram_2,8.26b
tvayā syāṃ dharṣitā balāt Ram_3,54.5b
tvayāhaṃ paritoṣitā Ram_2,111.10d
tvayāhaṃ pratipāditaḥ Ram_2,68.6d
tvayā hi vastavyam ihaiva bhāmini Ram_2,23.34b
tvayā hīnā na rājate Ram_2,70.9b
tvayā hīnau yamakṣayam Ram_2,58.32d
tvayā hy ahaṃ sahāyena Ram_3,34.14a
tvayi gacchati tad vanam Ram_2,28.2b
tvayi cānuttamaṃ yaśaḥ Ram_3,61.5d
tvayi cāraṇyam āśrite Ram_2,95.5b
tvayi dharmavyapekṣe tu Ram_2,40.24c
tvayi dharmaś ca puṣkalaḥ Ram_3,5.8d
tvayi dharmaṃ samāsthāya Ram_2,67.7c
tvayi pramatte rakṣobhir Ram_3,56.11c
tvayi prayāte svas tāta Ram_2,70.8c
tvayi yāte salakṣmaṇe Ram_3,13.34d
tvayi rākṣasapāṃsane Ram_3,29.8b
tvayi vakṣyāmi na tv aham Ram_3,28.23b
tvayi varṣaśataṃ sthite Ram_3,14.7b
tvayi vṛttim anuttamām Ram_2,67.6b
tvayi sarvaṃ pratiṣṭhitam Ram_3,53.16b
tvayi saṃnihite 'py evam Ram_2,17.24a
tvayi sāntvam anarthakam Ram_2,7.21b
tvayaiva kathitaṃ purā Ram_2,9.14f
tvayaiva nūnaṃ duṣṭātman Ram_3,51.4a
tvayaivoktam idaṃ vacaḥ Ram_3,9.3b
tvayy etat puruṣavyāghra Ram_2,84.19c
tvarann iva sasaṃbhramaḥ Ram_2,5.5b
tvaramāṇaś ca dharmātmā Ram_2,63.14a
tvaramāṇaś ca niryāhi Ram_2,62.7c
tvaramāṇaś ca niryāhi Ram_2,64.3c
tvaramāṇākṣaraṃ vacaḥ Ram_2,56.8d
tvaramāṇo jagāmātha Ram_3,58.3a
tvaramāṇo janasthānaṃ Ram_3,42.21c
tvaramāṇau pālayethāṃ Ram_3,3.7c
tvarayanti sma harṣitāḥ Ram_2,76.23d
tvarayāmāsa rāghavam Ram_2,16.38d
tvarayāmāsa sarvaśaḥ Ram_2,70.12d
tvarayā sahalakṣmaṇaḥ Ram_3,56.18d
tvarāmahe vayaṃ draṣṭuṃ Ram_3,7.6a
tvaritaṃ coditas tayā Ram_2,12.22b
tvaritaṃ dīyatām iti Ram_2,44.23d
tvaritaḥ praviveśa ha Ram_2,51.6f
tvaritaḥ sahabāndhavaḥ Ram_3,20.17b
tvaritā rājaśāsanāt Ram_2,83.10b
tvaritāḥ śīghram abhyetya Ram_2,3.29c
tvaryamāṇo 'ham āgataḥ Ram_2,66.10b
tvaṃ katthase mahārāja Ram_2,11.3a
tvaṃ kṣipraṃ vinaśiṣyasi Ram_3,20.18b
tvaṃ gatis tv agatīnāṃ ca Ram_2,58.8a
tvaṃ gatiṃ prāpsyase vīra Ram_2,46.11c
tvaṃ ca tasya na kaścana Ram_2,100.10b
tvaṃ ca tasyās tathā patiḥ Ram_3,32.17d
tvaṃ ca dharmaṃ pracoditaḥ Ram_2,12.3d
tvaṃ cānukūlā vaidehi Ram_2,89.16c
tvaṃ caivainaṃ prasādaya Ram_2,16.11d
tvaṃ tu ko vā kimarthaṃ vā Ram_3,66.12a
tvaṃ tu dharmam avijñāya Ram_3,38.13c
tvaṃ tu māṃ nāvabudhyase Ram_2,8.17b
tvaṃ tu mithyā vihanyase Ram_2,100.11d
tvaṃ tu rāvaṇa durbuddhir Ram_3,31.21a
tvaṃ tu lubdhaḥ pramattaś ca Ram_3,31.13a
tvaṃ na māṃ hātum arhasi Ram_2,46.48d
tvaṃ no rājā janeśvaraḥ Ram_3,1.19d
tvaṃ padmam iva vātena Ram_2,9.30c
tvaṃ punar jambukaḥ siṃhīṃ Ram_3,45.32a
tvaṃ pūrvam avadhāraya Ram_2,18.14d
tvaṃ paurajanavad vyālān Ram_2,89.15a
tvaṃ prāpayāśu māṃ rāmaṃ Ram_2,53.18c
tvaṃ mayātmavināśāya Ram_2,10.35a
tvaṃ mām evaṃ gataṃ matvā Ram_2,84.18a
tvaṃ māṃ keneha hetunā Ram_2,26.17d
tvaṃ māṃ yadi na muñcasi Ram_3,51.12f
tvaṃ me prāṇair garīyasī Ram_3,53.16d
tvaṃ yadā prabhṛti hy asminn Ram_2,108.13a
tvaṃ rājā bhava bharata svayaṃ narāṇāṃ Ram_2,99.17a
tvaṃ rāma sahalakṣmaṇaḥ Ram_3,68.9b
tvaṃ varṣāṇi caturdaśa Ram_2,9.15d
tvaṃ vigarhitum arhasi Ram_2,97.17d
tvaṃ vidheyo bhaviṣyasi Ram_3,32.19d
tvaṃ vai bahuvidhaṃ prabho Ram_2,26.12b
tvaṃ hi kartuṃ vane śakto Ram_2,24.11a
tvaṃ hi tripathagā devi Ram_2,46.71a
tvaṃ hi durgatayā mayā Ram_2,17.27d
tvaṃ hi nityaṃ pareṣv api Ram_2,56.4d
tvaṃ hi bāṇadhanuṣpāṇir Ram_3,8.11a
tvām adṛṣṭvā priyātithim Ram_3,4. 25d
tvām ahaṃ putragardhinīm Ram_2,67.14d
tvām ahaṃ satyam icchāmi Ram_2,31.32c
tvām āsādya mahātmānaṃ Ram_3,5.9a
tvām icchanti narādhipam Ram_2,4.16b
tvām idānīṃ didṛkṣate Ram_2,31.4d
tvām iyaṃ śrīr upasthitā Ram_2,4.43d
tvām etad vākyam abravīt Ram_2,102.1f
tvām eva pratikāṅkṣante Ram_2,104.12c
tvām evaiṣa bhajiṣyati Ram_3,17.11d
tvāṃ ca tāta na mṛṣyate Ram_2,108.12d
tvāṃ ca māṃ ca naravyāghra Ram_3,65.29c
tvāṃ ca māṃ ca purā tūrṇam Ram_3,66.4a
tvāṃ ca māṃ caiva dharmātmā Ram_2,72.22c
tvāṃ ca sītāṃ ca pālayan Ram_2,46.77b
tvāṃ ced vyasanam āgatam Ram_2,46.10d
tvāṃ jāne satyavādinam Ram_2,56.11b
tvāṃ tu kāñcanavarṇābhāṃ Ram_3,45.23a
tvāṃ tu dharme sthitā nityaṃ Ram_3,69.20a
tvāṃ tu niḥsaṃśayaṃ sītā Ram_3,34.18a
tvāṃ tu māyāmṛgaṃ dṛṣṭvā Ram_3,38.16a
tvāṃ tu veditum icchāmi Ram_3,16.16a
tvāṃ tu veditum icchāvaḥ Ram_3,3.3c
tvāṃ dahed vijane vane Ram_3,67.6b
tvāṃ dṛṣṭvā putra jīvāmi Ram_2,81.9a
tvāṃ nāham anujānāmi Ram_2,18.21c
tvāṃ niṣādādhipo guhaḥ Ram_2,78.12b
tvāṃ netum āgato vīra Ram_2,1.2c
tvāṃ prāpya kuladūṣiṇīm Ram_2,68.8d
tvāṃ māṃ ca puruṣarṣabha Ram_3,59.15f
tvāṃ vadhiṣyati saṃyuge Ram_3,3.19d
tvāṃ vaheyaṃ purīṃ punaḥ Ram_2,46.46d
tvāṃ vā sīte salakṣmaṇām Ram_3,9.18b
tvāṃ virūpāṃ cakāra ha Ram_3,18.3d
dakṣasyeva kratuṃ hantum Ram_3,23.27c
dakṣaḥ senāpatiḥ kṛtaḥ Ram_2,94.24d
dakṣiṇaṃ vāmabhāṣiṇī Ram_3,16.9d
dakṣiṇaḥ pratibhānavān Ram_2,94.29b
dakṣiṇāgreṣu darbheṣu Ram_2,96.6a
dakṣiṇā dakṣiṇaṃ tīraṃ Ram_2,46.74c
dakṣiṇā dik kṛtā yena Ram_3,10.79c
dakṣiṇā dik pradakṣiṇā Ram_3,10.82b
dakṣiṇāṃ daṇḍakān prati Ram_2,9.10b
dakṣiṇāṃ diśam āvṛtya Ram_2,86.35c
dakṣiṇāṃ diśam āsthāya Ram_3,10.39c
dakṣiṇena mahāñ śrīmān Ram_3,10.36c
dakṣiṇenaiva mārgeṇa Ram_2,86.13a
dakṣiṇo dakṣiṇaṃ bāhum Ram_3,66.6a
dakṣo vivasvān aparo Ram_3,13.9a
dagdhas tvayāham avaṭe Ram_3,67.29a
dagdhaḥ svaṃ rūpam āsthitaḥ Ram_3,67.25d
dagdhā śokāgninā purī Ram_2,51.6d
dagdhāsthisthānamaṇḍalam Ram_2,71.8b
dagdhe loke nirantaram Ram_2,109.9d
daṇḍakā iti viśrutam Ram_3,8.8b
daṇḍakānāṃ mahad vanam Ram_2,16.51d
daṇḍakān naya mām api Ram_2,54.3b
daṇḍakān paridhāvataḥ Ram_3,56.3b
daṇḍakān vicariṣyasi Ram_3,16.24d
daṇḍakān vicariṣyasi Ram_3,17.7d
daṇḍakān saha vaidehyā Ram_2,66.35c
daṇḍakāraṇyanilayaṃ Ram_3,20.13e
daṇḍakāraṇyam ātmavān Ram_3,1.1b
daṇḍakāraṇyam āśritaḥ Ram_2,10.28b
daṇḍakāraṇyam āśritaḥ Ram_2,16.25b
daṇḍakāraṇyam āśritaḥ Ram_2,97.23b
daṇḍakāraṇyam eṣo 'ham Ram_2,16.37a
daṇḍakāraṇyavāsinaḥ Ram_3,9.7b
daṇḍakāraṇyavāsinaḥ Ram_3,50.11d
daṇḍakāraṇyavāsinām Ram_3,7.6d
daṇḍakāraṇyavāsinām Ram_3,7.12b
daṇḍakāraṇyavāsinām Ram_3,8.7b
daṇḍakāraṇyavāsibhiḥ Ram_3,9.15b
daṇḍakeṣu maharṣayaḥ Ram_3,29.32d
daṇḍārhāṃ pāpakāriṇīm Ram_2,98.47d
dattam iṣṭam adhītaṃ ca Ram_2,4.13c
dattam iṣṭaṃ hutaṃ caiva Ram_2,101.14a
dattaṃ dhanurvaraṃ prītyā Ram_2,110.38c
dattaṃ rājyam idaṃ mama Ram_2,98.4b
dattaṃ saṃnyāsavat svayam Ram_2,107.14b
dattā cāsmīṣṭavad devyai Ram_2,110.32a
dattā pitrā mama svayam Ram_2,110.51d
dattām ikṣvākave purā Ram_2,43.11b
datteneṣṭena te śape Ram_2,18.13d
datto garbhajighāṃsayā Ram_2,102.18b
datto mama mahendreṇa Ram_3,11.30c
dattvā tu saha vaidehyā Ram_2,30.1a
dattvā tv ābharaṇaṃ tasyai Ram_2,7.28a
dattvā paścāt phalāni ca Ram_2,84.6b
dattvā rāmāya bhagavān Ram_3,11.34c
dattvā varaṃ cāpi tapodhanānāṃ Ram_3,5.21a
dattvā hastāvasecanam Ram_3,10.60b
dattveme varapāduke Ram_2,107.17b
dadarśa kharasainyaṃ tad Ram_3,23.24c
dadarśa giriśṛṅgasthān Ram_3,52.1c
dadarśa giriśṛṅgābhaṃ Ram_3,2.4c
dadarśa gṛdhraṃ patitaṃ Ram_3,50.1c
dadarśa ca vane tasmin Ram_2,93.6a
dadarśa tridaśopamam Ram_3,16.5d
dadarśa tridivopamam Ram_3,33.27b
dadarśa dhanadānujaḥ Ram_3,33.20d
dadarśa dhanadānujaḥ Ram_3,33.35d
dadarśa dharaṇītale Ram_2,10.3d
dadarśa dhvajam ucchritam Ram_2,92.13d
dadarśa niyatāhāraṃ Ram_3,33.37c
dadarśa patitaṃ bhūmau Ram_3,63.10a
dadarśa pampāṃ śubhadarśakānanām Ram_3,71. 26c
dadarśa paramāṅganā Ram_3,40.29f
dadarśa parṇaśālāṃ ca Ram_3,58.5a
dadarśa pitaraṃ dūrāt Ram_2,4.10c
dadarśa paurān vividhān mahādhanān Ram_2,12.24c
dadarśa buddhisampannaḥ Ram_2,76.1c
dadarśa bharatas tatra Ram_2,93.23c
dadarśa bharatas tadā Ram_2,93.5b
dadarśa bharatas tadā Ram_2,105.5b
dadarśa bharato gurum Ram_2,93.24b
dadarśa bhārataṃ sainyaṃ Ram_2,85.25c
dadarśa bhūmau niṣkrāntaṃ Ram_3,60.22c
dadarśa mahatīṃ camūm Ram_2,90.8b
dadarśa mahatīṃ puṇyāṃ Ram_2,93.17c
dadarśa mahad adbhutam Ram_3,4. 4d
dadarśa mātaraṃ tatra Ram_2,17.8c
dadarśa yācatīṃ śriyam Ram_2,4.30d
dadarśa rāghavo gaṅgāṃ Ram_2,44.2c
dadarśa rāmam āsīnam Ram_2,93.25c
dadarśa rāmaḥ śataśas Ram_3,10.73c
dadarśa rāmo durdharṣas Ram_3,1.1c
dadarśa rāmo ruciraṃ mahāpatham Ram_2,14.27d
dadarśa laṅkādhipatiḥ pṛthivyāṃ Ram_3,49.39c
dadarśa vadatāṃ varaḥ Ram_2,111.13b
dadarśa vigataprabham Ram_3,55.12d
dadarśa vipulaṃ śailaṃ Ram_3,6.2c
dadarśa vibudheśvaram Ram_3,4. 5d
dadarśa viṣṭhitān dvāri Ram_2,14.3c
dadarśa sahamarīco Ram_3,40.9c
dadarśa sumahākāyaṃ Ram_3,65.14c
dadarśa sūtaḥ paryaṅke Ram_2,14.6c
dadarśādūratas tasya Ram_3,4. 7c
dadarśānugatau pathi Ram_2,35.29d
dadarśāyāntam ātmajam Ram_2,3.10d
dadarśāvekṣya mātaraḥ Ram_2,34.32d
dadarśāśramamaṇḍalam Ram_3,10.20b
dadarśāśramam āgamya Ram_3,24.1c
dadarśāśramam ekānte Ram_3,6.4c
dadarśāśramam ekānte Ram_3,33.36c
dadarśāṣṭau mahāvīryān Ram_3,52.17e
dadāmi dvijapuṃgava Ram_2,29.9d
dadāv aśvapatiḥ śīghraṃ Ram_2,64.19c
dadāsi na vilambase Ram_2,94.26d
dadāha rāmo dharmātmā Ram_3,64.31c
dadāhāgnir mahātmanaḥ Ram_3,4. 33b
dadṛśur bhājanasthāni Ram_2,85.68c
dadṛśur vānararṣabhāḥ Ram_3,52.4d
dadṛśur vāhinīṃ teṣāṃ Ram_3,22.29c
dadṛśur vismitākārā Ram_3,1.12c
dadṛśur vismitās tatra Ram_2,85.63c
dadṛśuś cāśrame rāmaṃ Ram_2,96.13c
dadṛśus tatra tat tīrthaṃ Ram_2,96.2c
dadṛśus tatra sarvaśaḥ Ram_2,85.73d
dadṛśus tāṃ punaḥ sarve Ram_2,105.21c
dadṛśuḥ sarvabhūtāni Ram_3,27.11c
dadṛśuḥ sahitā ramyaṃ Ram_3,10.5c
dadṛśuḥ sītayā sārdhaṃ Ram_3,19.2c
dadṛśe tamasā tatra Ram_2,40.30c
dadau cāstrāṇi divyāni Ram_2,39.11a
dadau rājā paraṃtapaḥ Ram_2,66.9b
dadau śakrasya saṃgrāmaṃ Ram_2,9.11c
dadau sītā tayor bhrātroḥ Ram_3,7.18c
dadmi śokam anantakam Ram_2,47.21d
dadyāt pravasataḥ śrāddhaṃ Ram_2,100.14c
dadyād daśaratho rājā Ram_2,9.20c
dadyān na pratigṛhṇīyāt Ram_3,45.15a
dadhati sma vidhānataḥ Ram_2,23.12d
dadhipūrṇāḥ susaṃskṛtāḥ Ram_2,85.66d
dadhnaḥ śvetasya cāpare Ram_2,85.67b
dadhmuḥ śaṅkhāṃś ca śataśo Ram_2,75.2c
danunā tena rāghavaḥ Ram_3,67.18b
danum api ca kālakām Ram_3,13.11d
danus tv ajanayat putram Ram_3,13.16c
danos tvaṃ viddhi lakṣmaṇa Ram_3,67.7b
danoḥ sakāśāt tattvena Ram_3,70.15a
dantakārāḥ sudhākārās Ram_2,77.13c
dantadhāvanasaṃcayān Ram_2,85.69b
dantolūkhalinaś caiva Ram_3,5.3a
damasatyavrataparaḥ Ram_2,39.7c
damyo dhuram ivāsādya Ram_2,67.13c
dayāvān sarvabhūteṣu Ram_2,39.5c
dayitā tvaṃ sadā bhartur Ram_2,9.17a
dayitā śayitā bhūmau Ram_2,82.11c
daridraḥ ko bhavatv āḍhyo Ram_2,10.10c
darpaṇān parimṛṣṭāṃś ca Ram_2,85.70a
darpam asyā vineṣyadhvaṃ Ram_3,54.24c
darpān nirākṛtā pūrvaṃ Ram_2,8.26a
darbhaprastaraśāyinā Ram_2,4.23d
darbhā vaiḍūryavarcasaḥ Ram_3,10.48d
darbhāḥ sumanasaḥ payaḥ Ram_2,13.7b
darśanaṃ citrakūṭasya Ram_2,89.12a
darśanaṃ pratikāṅkṣante Ram_2,13.19c
darśanādarśanenaiva Ram_3,42.8a
darśanād eva rāmasya Ram_3,39.18a
darśanīyaparicchadam Ram_3,30.8b
darśanīyaparicchadaḥ Ram_3,33.9b
darśane mā kṛthā buddhiṃ Ram_3,53.23a
darśayanti hi duṣṭās te Ram_2,108.19c
darśayanti hi bībhatsaiḥ Ram_2,108.14a
darśayan pāṇilāghavam Ram_3,27.14d
darśayāmāsa kākutsthaṃ Ram_3,11.14c
darśayāmāsa rāmāya Ram_3,14.23c
darśayitvā tu vaidehīṃ Ram_3,53.13a
darśayiṣyanty anukrośād Ram_2,42.11e
darśitaṃ rākṣasādhama Ram_3,29.2b
daśakoṭyas tu sampūrṇās Ram_2,64.4c
daśa krodhavaśā rāma Ram_3,13.21a
daśakrośa itas tāta Ram_2,48.25a
daśagrīvavadhaiṣiṇaḥ Ram_2,104.4b
daśagrīvas tadantare Ram_3,44.8b
daśagrīva sthito dharme Ram_3,48.3a
daśagrīvasya rakṣasaḥ Ram_3,16.5b
daśagrīvasya vīryavān Ram_3,49.28d
daśagrīvaḥ pratāpavān Ram_3,46.2d
daśagrīvaḥ pratāpavān Ram_3,47.1b
daśagrīvaḥ svabhavane Ram_3,53.11c
daśagrīvo manasvinīm Ram_3,50.41f
daśarathaveśma babhūva yat purā Ram_2,34.36b
daśarathasutaśobhitā sabhā Ram_2,75.14c
daśarākṣasakoṭyaś ca Ram_3,53.14a
daśarātraṃ kṛtvā rātriḥ Ram_2,109.12c
daśavarṣasahasrāṇi Ram_2,109.11a
daśavarṣasahasrāṇi Ram_3,10.12c
daśavarṣasahasrāṇi Ram_3,30.17a
daśa varṣāṇy anāvṛṣṭyā Ram_2,109.9c
daśa vidravato diśaḥ Ram_3,36.24b
daśaśīrṣa ivādrirāṭ Ram_3,33.9d
daśa sapta ca varṣāṇi Ram_2,17.26a
daśābhāgagato hīnas Ram_3,68.9a
daśābhāgena sevyate Ram_3,68.8d
daśāsyaḥ kārmukī bāṇī Ram_3,47.7c
daśāsyo viṃśatibhujo Ram_3,33.9a
daśyamānam adṛśyaṃ ca Ram_3,42.6c
dahaty agnir ivāśrayam Ram_2,96.23b
daha rāma yathāvidhi Ram_3,67.28d
dahed dahanabhūtena Ram_3,48.15c
dahyamānas tu śokābhyāṃ Ram_2,56.3c
dahyamānaḥ śarāgninā Ram_3,29.27b
dahyamānānaleneva Ram_2,7.17c
daṃśāś ca maśakaiḥ saha Ram_2,25.12b
daṃṣṭrām ādātum icchasi Ram_3,45.34d
daṃṣṭrāyudhān mahākāyāñ Ram_2,64.21c
dākṣiṇātyā yathā narāḥ Ram_2,87.13d
dākṣiṇātyāś ca kevalāḥ Ram_2,76.7b
dākṣiṇātyāś ca bhūmipāḥ Ram_2,3.8d
dātum icchati te sakhe Ram_2,29.7d
dātum evopacakrame Ram_2,27.32d
dātuṃ ca tāvad icchāmi Ram_2,77.21a
dātraiś chindan kvacit kvacit Ram_2,74.7d
dānayajñavivāheṣu Ram_2,51.11a
dānavendraṃ hataṃ dṛṣṭvā Ram_2,39.11c
dānaveṣu ca ghoreṣu Ram_3,43.11a
dānasaṃvananā hy ete Ram_2,100.15a
dānaṃ dīkṣā ca yajñeṣu Ram_2,35.7c
dānena manasā vācā Ram_2,94.51c
dāntakā rājatāś caiva Ram_3,53.10a
dāntaṃ karuṇavedinam Ram_3,60.38b
dāmabhir varamālyānāṃ Ram_2,13.26c
dārayann iva medinīm Ram_3,54.26d
dārān daśarathasya ca Ram_2,96.1b
dārā rakṣyā vimarśanāt Ram_3,48.7d
dārāś cāritrarakṣitāḥ Ram_2,40.23d
dāruṇaṃ mām idaṃ vacaḥ Ram_3,57.14d
dāruṇaṃ romaharṣaṇam Ram_3,55.3b
dāruṇaṃ satyavikrama Ram_3,65.28b
dāruṇāḥ somam abhyetya Ram_2,36.10c
dārūṇi paribhinnāni Ram_2,48.7a
dāraiḥ parivṛtaḥ sarvair Ram_2,31.7c
dāśās tv anugamiṣyanti Ram_2,79.6a
dāśāḥ saṃtārayantu naḥ Ram_2,83.7d
dāśaiḥ saṃtāritā svayam Ram_2,83.21b
dāsīdāsaṃ ca yānaṃ ca Ram_2,71.3a
dāsīva tvaṃ kṛtāñjaliḥ Ram_2,8.4d
dāsyasi svayam āhṛtya Ram_2,27.14c
dikṣu sarvāsu śuśruve Ram_2,85.22d
dig iyaṃ dakṣiṇā trāsād Ram_3,10.80c
dig iyaṃ puṇyakarmaṇā Ram_3,10.81b
digdhair iva gajāṅganā Ram_2,27.22b
digbhyo 'pi śrutavṛttāntāḥ Ram_2,6.25c
ditiś ca danur eva ca Ram_3,13.13d
ditis tv ajanayat putrān Ram_3,13.15c
didṛkṣamāṇo na labhe salakṣmaṇam Ram_2,53.25b
didṛkṣamāṇau vaidehīṃ Ram_3,65.7a
didṛkṣubhir jānapadair upāgataiḥ Ram_2,6.28b
dideśa rājā ruciraṃ Ram_2,3.18c
didhakṣann iva cakṣuṣā Ram_3,60.22b
didhakṣann iva tāṃ senāṃ Ram_2,90.12c
didhakṣann iva tejasā Ram_2,57.28d
dināni ca muhūrtāś ca Ram_2,22.3c
dilīpanahuṣopamaḥ Ram_2,76.12b
dilīpasya bhagīrathaḥ Ram_2,102.21d
dilīpo janamejayaḥ Ram_2,58.36b
dilīpo 'ṃśumataḥ putro Ram_2,102.21c
divam āpūrayann iva Ram_2,75.3b
divam āpūrayann iva Ram_3,65.13d
divam ārya gato rājā Ram_2,95.5c
divasaṃ pratikīrṇānām Ram_2,111.4a
divasā bhānti sāmpratam Ram_3,15.11d
divasāḥ subhagādityāś Ram_3,15.10c
divase 'tha caturdaśe Ram_2,73.1b
divase 'tha trayodaśe Ram_2,71.4b
divaṃ tu tasyāṃ yātāyāṃ Ram_3,71. 1a
divaṃ daśaratho gataḥ Ram_2,97.21d
divaṃ pracchādya tiṣṭhati Ram_2,87.15b
divaṃ yātā maharṣayaḥ Ram_2,101.29d
divākara ivāvṛtaḥ Ram_3,24.13d
divākaraś caiva niśākaraś ca Ram_2,93.40c
divā candra ivoditaḥ Ram_3,50.20d
divi sthitau candradivākarāv iva Ram_3,3.27d
divyagandhasamukṣitam Ram_2,85.30d
divyagandhāni maithili Ram_3,53.28b
divyacandanadigdhāṅgān Ram_3,36.23a
divyajñānopapannās te Ram_3,1.10a
divyadundubhinirhrādaṃ Ram_3,53.9a
divyanārīphalaṃ śaśvat Ram_2,85.16c
divyabhojanavastravat Ram_2,85.31d
divyam asti na me jñānaṃ Ram_3,67.25a
divyamālyayutāni ca Ram_3,33.19b
divyamālyopaśobhitam Ram_3,30.21d
divyamālyopaśobhitam Ram_3,60.30b
divyarūpābhir āvṛtam Ram_3,33.16b
divyaṃ ca mānuṣaṃ caivam Ram_3,62.19a
divyaṃ satyopayācanam Ram_2,62.12b
divyān udvīkṣya bhakṣyāṃs tān Ram_2,85.58c
divyān hemapariṣkṛtān Ram_2,86.30b
divyābharaṇabhūṣitān Ram_3,36.23b
divyābharaṇabhūṣitāḥ Ram_2,85.40b
divyābharaṇamālyābhir Ram_3,33.16a
divyālaṃkāraśobhinī Ram_2,111.11d
divyāṃś ca varavarṇini Ram_3,46.14b
divyāḥ kusumavṛṣṭayaḥ Ram_2,85.22b
divye śrotrasukhe nṛṇām Ram_2,85.25b
divyair guṇaiḥ śakrasamo Ram_2,2.19a
divyaiḥ sarvarasair yuktaṃ Ram_2,85.31c
diśanti sītāṃ yadi nādya maithilīm Ram_3,60.52b
diśam antakasevitām Ram_3,15.8b
diśam āsthāya kaikeyi Ram_2,9.10a
diśaṃ yāmyām abhimukho Ram_2,95.27c
diśaḥ pratidiśas tathā Ram_3,21.25d
diśāgajaṃ tu śvetākṣaṃ Ram_3,13.26c
diśi vai bhairavasvanam Ram_3,22.6b
diśo daśa virājayan Ram_3,68.6d
diśo vā vidiśo vāpi Ram_3,22.8c
diśo vicetuṃ tāṃ sītāṃ Ram_3,68.21c
diṣṭyā cemau nikṛttau me Ram_3,66.14c
diṣṭyā tvam anugacchasi Ram_2,109.22d
diṣṭyā tvāṃ guha paśyāmi Ram_2,44.18a
diṣṭyā tv idānīm arthe 'smin Ram_3,10.35a
diṣṭyā dharmam avekṣase Ram_2,109.21d
diṣṭyā na calito dharmād Ram_2,69.32a
diṣṭyā paśyāmi cāpy aham Ram_3,66.14b
diṣṭyā putraguṇair yukto Ram_2,2.29e
diṣṭyā rāmaś cirasyādya Ram_3,11.10a
diṣṭyāsau tava rāghavaḥ Ram_2,2.29d
dīkṣitasyeva sādhavaḥ Ram_3,61.11d
dīnanāgaturaṃgamā Ram_2,53.12b
dīnaviklavadarśanam Ram_2,59.13b
dīnasattvaḥ sudurmanāḥ Ram_2,57.27b
dīnaṃ dhyānaparaṃ kṛśam Ram_2,65.25b
dīnaṃ bhagnamanoratham Ram_3,59.9b
dīnaḥ papraccha tau vīrau Ram_3,66.8c
dīnaḥ śokasamāviṣṭo Ram_3,59.25c
dīnaḥ saṃtāpamohitaḥ Ram_3,60.5b
dīnaḥ saumitrim abravīt Ram_3,64.19d
dīnā pratihatasvanā Ram_2,105.24d
dīnābhir dīnacetanaḥ Ram_2,35.24b
dīnāṃ divyena cakṣuṣā Ram_3,50.10b
dīnāḥ paśyanti rāghavam Ram_2,30.4d
dīno vacanam abravīt Ram_2,31.28d
dīpayann iva tad vanam Ram_3,40.31d
dīpavṛkṣāṃs tathā cakrur Ram_2,6.18c
dīptajihvo mahākāyas Ram_3,37.3a
dīptapāvakasaṃkāśo Ram_3,60.32a
dīptam agnim araṇyaṃ vā Ram_2,18.14a
dīptam āśīviṣopamam Ram_2,57.17b
dīptasyeva hutāśasya Ram_3,35.19c
dīptaṃ meruguhopamam Ram_2,13.26b
dīptaḥ sūrya ivāṃśubhiḥ Ram_2,1.27d
dīptāgnisamatejasaḥ Ram_3,24.18d
dīptān kṣipati nārācān Ram_3,32.6c
dīptām agniśikhopamām Ram_3,41.26b
dīptena svena tejasā Ram_3,36.12b
dīpyamānasya vāpy agner Ram_3,53.24c
dīpyamānā ivādrayaḥ Ram_2,20.29b
dīpyamānāṃ svatejasā Ram_3,50.29b
dīpyamāne vibhāvasau Ram_3,68.13d
dīyamānāṃ na tu tadā Ram_2,110.49a
dīrghakāloṣitas tasmin Ram_2,88.1a
dīrghabāhur ariṃdamaḥ Ram_3,15.30b
dīrghabāhur viśālākṣaś Ram_3,32.5a
dīrghabāhur viśālākṣo Ram_3,54.3c
dīrghabāhuṃ mahāsattvaṃ Ram_2,3.11c
dīrghabāhuṃ vanecarāḥ Ram_2,37.17b
dīrgham āyur mayā prāptaṃ Ram_3,67.9a
dīrgham āyuḥ sa me prādāt Ram_3,67.8c
dīrgham uṣṇaṃ viniḥśvasya Ram_2,8.11c
dīrgham uṣṇaṃ viniḥśvasya Ram_2,9.1c
dīrghikāḥ puṣkariṇyaś ca Ram_3,53.12a
dudruvur yatra niḥśabdaṃ Ram_3,23.22c
dundubhisvanakalpena Ram_2,2.2a
dundubhīṃś cāpi nighnatām Ram_3,23.21b
durārakṣatamaṃ matam Ram_2,46.59d
durāvāraṃ tvadanyena Ram_2,98.5c
durāvārān durviṣahān Ram_3,24.16a
durgatasya ca rāghava Ram_2,94.49b
durgāṃ pādapasaṃkulām Ram_3,23.11d
durge janapade tathā Ram_2,46.59b
durjayaḥ karavīrākṣaḥ Ram_3,22.31c
durjātena mahātmanaḥ Ram_2,95.13b
durdarśasalilāśayam Ram_3,2.2d
durdarśaṃ no bhaviṣyati Ram_2,35.19d
durdharṣā krūrakarmabhiḥ Ram_3,10.82d
durnivāreṇa rāvaṇa Ram_3,51.21b
durbalasya tapasvinaḥ Ram_2,36.2b
durbalān anavajñāya Ram_2,94.31c
durbuddhir ajitendriyaḥ Ram_3,39.15d
durbuddhir ajitendriyaḥ Ram_3,46.21d
durmanāḥ pariṣasvaje Ram_2,81.6d
durlabhaṃ jīvitaṃ punaḥ Ram_3,65.26f
durlabhaṃ hi sadā sukham Ram_2,16.12f
durlabhāṃ pramadām iva Ram_3,29.7d
durvahām ajitendriyaiḥ Ram_2,2.7b
durvṛttaṃ lokadūṣaṇam Ram_2,101.7d
durvṛtte patighātini Ram_2,68.7d
durhṛdas te diśo daśa Ram_2,98.65d
durhṛdaḥ sādhu nirdahan Ram_2,98.64b
duścaraṃ caiva rāghava Ram_3,9.14b
duścaraṃ daṇḍakāvanam Ram_3,19.7d
duṣkaraṃ kṛtavaty eṣā Ram_3,12.4c
duṣkaraṃ yadi jīvetāṃ Ram_2,67.5c
duṣkṛtaṃ yat purā karma Ram_3,53.27a
duṣṭacetā niśācaraḥ Ram_3,44.12d
duṣṭāhir iva veśmani Ram_2,38.3d
duṣpratīkam araṇye 'smin Ram_2,94.3c
duṣprāpam akṛtātmabhiḥ Ram_3,4. 24d
duṣprekṣyaḥ so 'bhavat kruddho Ram_3,23.26a
dustaro jīvatā devi Ram_2,53.24e
duhitā janakasyāhaṃ Ram_3,45.3a
duḥkhajaṃ visṛjanty asraṃ Ram_2,39.13a
duḥkhadaṃ darśanaṃ pituḥ Ram_2,35.31b
duḥkham eva sadā vanam Ram_2,25.5d
duḥkhamohapariplutaḥ Ram_2,93.28b
duḥkhaśokasamanvitā Ram_2,7.17b
duḥkhasaṃvardhitena ca Ram_2,47.20b
duḥkhasyānucitā duḥkhaṃ Ram_2,60.8e
duḥkhaṃ cāsyāḥ praveśanam Ram_3,69.30d
duḥkhaṃ saṃvardhito moghaṃ Ram_2,17.27c
duḥkhaṃ svapiti lakṣmaṇa Ram_2,47.6b
duḥkhānāṃ tvaṃ sukhocitaḥ Ram_2,80.4b
duḥkhāni bahudhā kila Ram_2,26.10b
duḥkhābhitapto bharato Ram_2,93.37a
duḥkhābhihatacetanaḥ Ram_3,59.23b
duḥkhārtasya mahātmanaḥ Ram_2,45.23b
duḥkhārtasya mahātmanaḥ Ram_2,69.33b
duḥkhārtās tat tad abruvan Ram_2,42.15d
duḥkhārto nipapāta ha Ram_2,69.29d
duḥkhārto rurude ciram Ram_2,46.13d
duḥkhitaś ca mahīpatiḥ Ram_2,34.3b
duḥkhitaṃ rāmam abravīt Ram_3,57.5d
duḥkhitānāṃ sapatnīnāṃ Ram_2,28.4c
duḥkhitā paramodvignā Ram_3,51.1c
duḥkhitāpi suduḥkhitam Ram_2,56.6d
duḥkhitā yā tu kausalyā Ram_2,80.16c
duḥkhitāḥ kharaghātena Ram_3,56.16a
duḥkhito duḥkhabhāginā Ram_3,55.13d
duḥkhito duḥkhitaṃ vacaḥ Ram_2,95.20d
duḥkhito duḥkhitaṃ vacaḥ Ram_3,60.16d
duḥkhito mantribhiḥ saha Ram_2,107.19d
duḥkhito hi bhavāṃl lokāṃs Ram_3,62.6a
duḥkhitau bhārapīḍitau Ram_2,68.23b
duḥkhitau sukhasaṃvṛddhau Ram_2,55.3c
duḥkhe kiṃ punar ātmanaḥ Ram_2,72.2b
duḥkhena nāmantrayituṃ hi śekuḥ Ram_2,104.25b
duḥkhena puravāsinaḥ Ram_2,41.21d
duḥkhena mahatāviṣṭās Ram_2,68.8c
duḥkhena vyatyavartata Ram_2,98.1d
duḥkhena sampūrṇataro babhūva Ram_2,65.27b
duḥkhe me duḥkham akaror Ram_2,67.3a
duḥkhaiś ca na vimānitā Ram_3,12.3b
duḥśīlaḥ kāmavṛtto vā Ram_2,109.24a
duḥśīlaḥ pāpamantritaḥ Ram_3,35.7b
duḥśīlaḥ śīlavān iva Ram_2,101.5d
duḥsākṣīva pare loke Ram_3,11.26c
dūtaṃ duṣkarakāriṇaḥ Ram_2,51.25b
dūtān anuśaśāsa ca Ram_2,75.10d
dūtān uvāca bharataḥ Ram_2,64.5c
dūtā vaivasvatasyaite Ram_2,58.49c
dūtās te klāntavāhanāḥ Ram_2,64.1b
dūtāḥ śīghrajavair hayaiḥ Ram_2,16.36b
dūtāḥ śīghrajavair hayaiḥ Ram_2,16.39b
dūtāḥ saṃtvarayanti mām Ram_2,64.11d
dūtāḥ saṃtvaritā yayuḥ Ram_2,62.9f
dūtaiḥ saṃcodito vākyaṃ Ram_2,64.12c
dūram abhyuditaḥ sūryaḥ Ram_3,15.18c
dūrasūryaś ca sāmpratam Ram_3,15.9b
dūraṃ nītvā tu mārīco Ram_3,55.8a
dūrād udakavāhinīm Ram_3,71. 13b
dūrād ūcur idaṃ vacaḥ Ram_2,40.13d
dūrād evāvatasthatuḥ Ram_2,48.10d
dūrād bharatam āgatam Ram_2,94.3b
dūre 'pi nivasantaṃ tvāṃ Ram_2,46.34a
dūre balam ihāgataḥ Ram_2,85.5b
dūṣaṇaś ca nipātitaḥ Ram_3,34.9b
dūṣaṇaś ca mahābāhuḥ Ram_3,34.2c
dūṣaṇas triśirā api Ram_3,27.2d
dūṣaṇas triśirās tathā Ram_3,32.3d
dūṣaṇasya sa rāghavaḥ Ram_3,25.7b
dūṣaṇaṃ ca kharaṃ caiva Ram_3,30.2a
dūṣaṇaṃ ca mahābalam Ram_3,21.17d
dūṣaṇaṃ nihataṃ raṇe Ram_3,25.10b
dūṣaṇaṃ pṛṣṭhato 'nvayuḥ Ram_3,22.33d
dūṣaṇaḥ śatrudūṣaṇaḥ Ram_3,25.4b
dūṣaṇāśrayanirbhayāḥ Ram_3,24.27b
dūṣaṇo 'bhyapatad rāmaṃ Ram_3,25.6e
dṛḍhayogasamāhitāḥ Ram_3,5.5d
dṛḍhaṃ khalv avalipto 'si Ram_3,29.14a
dṛḍhaṃ madhurabhāṣiṇi Ram_2,111.3b
dṛḍhāni ca varāṇi ca Ram_2,50.13b
dṛḍhīkaraṇam astv iti Ram_2,84.20b
dṛśyate kadalīvṛtam Ram_3,40.11b
dṛśyate karmaṇaḥ phalam Ram_3,47.26b
dṛśyate kālacoditaḥ Ram_3,54.16b
dṛśyate nopabhujyate Ram_3,10.80d
dṛśyate paricāriṇī Ram_3,69.19b
dṛśyate pavanoddhataḥ Ram_2,111.6d
dṛśyate puṇyakarmaṇaḥ Ram_3,10.45d
dṛśyate bhāskarāntike Ram_3,22.11b
dṛśyate 'bhyudito 'mbare Ram_2,111.9d
dṛśyate rākṣasādhama Ram_3,51.5b
dṛśyate vikṛtaṃ yena Ram_2,108.5c
dṛśyate satyasaṃśrava Ram_3,62.9d
dṛśyate sarvataḥ śivaḥ Ram_2,88.23d
dṛśyante kamalasrajaḥ Ram_2,88.25b
dṛśyante girayaḥ saumya Ram_3,14.14c
dṛśyante 'dya bahūni ca Ram_3,55.9f
dṛśyante priyadarśanāḥ Ram_3,4. 14d
dṛśyante vanarājīṣu Ram_2,87.2c
dṛśyante vividhā drumāḥ Ram_2,48.7d
dṛśyete rāmalakṣmaṇau Ram_2,87.20d
dṛṣṭa eva hi naḥ śokam Ram_2,77.9a
dṛṣṭapūrvā mahītale Ram_3,32.15d
dṛṣṭapūrvā mahītale Ram_3,44.22b
dṛṣṭapūrvo mṛgaḥ purā Ram_3,41.12b
dṛṣṭalokaparāvaraḥ Ram_2,6.22d
dṛṣṭalokaparāvarā Ram_2,56.6b
dṛṣṭalokaparāvarāḥ Ram_2,109.28b
dṛṣṭaścāhaṃ punas tena Ram_3,40.2a
dṛṣṭaś cet tvaṃ raṇe tena Ram_3,35.20c
dṛṣṭaṃ rājyābhiṣecanam Ram_2,20.14d
dṛṣṭā tatra mayā nārī Ram_3,18.13c
dṛṣṭāpadānā vikrāntās Ram_2,94.25c
dṛṣṭāsi kamalekṣaṇe Ram_3,58.23b
dṛṣṭicittāpahāriṇam Ram_2,3.12d
dṛṣṭir bhramati rāghava Ram_3,64.11b
dṛṣṭiṃ tatrāvicālayan Ram_2,16.57d
dṛṣṭo 'yam āśramaḥ saumya Ram_3,71. 3a
dṛṣṭvā kauśeyavāsinīm Ram_3,45.23b
dṛṣṭvā ca mṛgam adbhutam Ram_3,41.22b
dṛṣṭvā ca vilalāpārto Ram_2,93.29a
dṛṣṭvā tanayam agrajam Ram_2,10.38b
dṛṣṭvā taṃ patitaṃ bhūmau Ram_3,25.10a
dṛṣṭvā taṃ svapnam apriyam Ram_2,63.2b
dṛṣṭvā tāṃ dharmacāriṇīm Ram_2,109.21b
dṛṣṭvātithyaṃ kṛtaṃ tādṛg Ram_2,85.74c
dṛṣṭvā tu mṛgarūpiṇam Ram_3,34.18b
dṛṣṭvā daśaratho rājā Ram_2,1.29c
dṛṣṭvā dīnaṃ ca pārthivam Ram_2,12.19b
dṛṣṭvā dīno divākaraḥ Ram_3,50.36b
dṛṣṭvā duḥkhaṃ tathā gatām Ram_3,50.40b
dṛṣṭvā dūragataṃ rāmaṃ Ram_2,46.13c
dṛṣṭvā dūrāt kṛtāñjalim Ram_2,31.13b
dṛṣṭvā dūrād avasthitam Ram_2,44.11b
dṛṣṭvā devopamaṃ rāma Ram_3,69.20c
dṛṣṭvā dhṛṣṭam acodayat Ram_2,35.14b
dṛṣṭvā nipatitaṃ bhūmau Ram_3,49.16a
dṛṣṭvā nodvijate rāmaḥ Ram_3,27.12c
dṛṣṭvā paramadurmanāḥ Ram_2,51.5b
dṛṣṭvā putrau mahītale Ram_2,68.16b
dṛṣṭvā punar mahānādaṃ Ram_3,30.2c
dṛṣṭvā purīm indrapurīprakāśāṃ Ram_2,65.27a
dṛṣṭvā bharatam āgatam Ram_2,47.7d
dṛṣṭvā bhasmāruṇaṃ tac ca Ram_2,71.8a
dṛṣṭvā rātrim upasthitām Ram_2,41.11b
dṛṣṭvā rāmasya vikramam Ram_3,27.1d
dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ Ram_3,61.3b
dṛṣṭvā rāmo mahātejās Ram_3,42.10a
dṛṣṭvā rāmo mahītale Ram_3,60.16b
dṛṣṭvā rāvaṇam āgatam Ram_3,44.31d
dṛṣṭvā rūpaṃ bhayāvaham Ram_2,16.4b
dṛṣṭvā lakṣmaṇa dūre tvāṃ Ram_3,57.4c
dṛṣṭvā vanacarān sarvān Ram_3,8.11c
dṛṣṭvā vigatakalmaṣāḥ Ram_3,7.4b
dṛṣṭvā vai dharmacāriṇaḥ Ram_3,1.11b
dṛṣṭvā śatakratuṃ tatra Ram_3,4. 11a
dṛṣṭvā śūnyam imaṃ ratham Ram_2,46.33b
dṛṣṭvā śūnyoṭajasthānaṃ Ram_3,58.7c
dṛṣṭvā śokapariplutam Ram_2,71.11b
dṛṣṭvā śokaṃ vihāsyasi Ram_3,69.14d
dṛṣṭvāśramapadaṃ śūnyaṃ Ram_3,59.1a
dṛṣṭvā sasuhṛdaṃ sutam Ram_2,39.14b
dṛṣṭvā saṃcodayāmāsa Ram_2,35.30c
dṛṣṭvā sītāṃ parāmṛṣṭāṃ Ram_3,50.10a
dṛṣṭvā sītāṃ parāmṛṣṭāṃ Ram_3,50.11c
dṛṣṭvā spṛṣṭvā ca pārthivam Ram_2,59.10b
dṛṣṭvā svapnagataṃ rāmam Ram_3,37.17c
dṛṣṭvaivāpatatas tāṃs tu Ram_3,25.13a
dṛṣṭvaivābhyāgataṃ tvāṃ me Ram_3,57.3a
deyaṃ macchandato yathā Ram_3,52.15d
devakalpam ṛjuṃ dāntaṃ Ram_2,18.6a
devakāryanimittaṃ ca Ram_2,109.12a
devakāryaṃ sma sā kṛtvā Ram_2,23.4a
devagandharvadānavāḥ Ram_3,61.11b
devagandharvadānavaiḥ Ram_3,31.7b
devagandharvabhūtānām Ram_3,18.3a
devagandharvabhūtānām Ram_3,30.6a
devagandharvalokāṃś ca Ram_3,61.14a
devatā devasaṃkāśa Ram_2,50.18c
devatānām ivājñayā Ram_3,27.21d
devatānāṃ pitṝṇāṃ ca Ram_2,69.27a
devatā pratibhāsi me Ram_3,44.26d
devatām iva paśyasi Ram_2,86.20d
devatāyataneṣu ca Ram_2,6.11b
devatārthe ca pitrarthe Ram_2,94.46a
devatāś ca samāhitāḥ Ram_3,15.38d
devateva cariṣyasi Ram_2,9.38b
devatve saṃmato mama Ram_2,95.4b
devadānavagandharva- Ram_3,30.18a
devadānavayakṣāṇāṃ Ram_3,60.50a
devadānavasaṃghaiś ca Ram_3,33.17c
devadārūṇi cāhṛtya Ram_2,70.16c
devadundubhighoṣaś ca Ram_2,85.22c
devapraharaṇais tathā Ram_3,30.10d
deva yasyā bhayād rāmaṃ Ram_2,51.27a
devarājam api kruddho Ram_3,22.24a
devarājasya sāhyakṛt Ram_2,9.9d
devarājaḥ śatakratuḥ Ram_3,6.10d
devarāṭ tridivaṃ gataḥ Ram_2,101.29b
devarṣipitṛviprāṇām Ram_2,4.14c
devalokam ito vīra Ram_3,6.9c
devalokāt paricyutam Ram_2,11.1d
devaloke mahīyante Ram_2,110.12c
devavat paripālaya Ram_2,52.14d
devasaṃghair anirjitaḥ Ram_2,9.11d
devasainyābhimardanam Ram_3,25.5b
devasthānaiḥ prapābhiś ca Ram_2,94.37c
devānām iva nandane Ram_2,85.75b
devānām iva vāsavaḥ Ram_3,35.13d
devānāṃ ca vyatikramya Ram_3,4. 35c
devānāṃ maghavān iva Ram_3,5.7d
devān samānarcur atīva hṛṣṭāḥ Ram_2,3.32d
devāraṇyopame vane Ram_3,69.23b
devāś ca puruṣarṣabha Ram_3,62.11b
devāsuramanuṣyāṇāṃ Ram_2,2.23c
devāsuravimardeṣu Ram_3,30.7a
devāsure ca saṃgrāme Ram_2,99.4a
devāḥ sāgnipurogamāḥ Ram_3,10.13b
devāḥ sendrapurogamāḥ Ram_2,10.21d
devi kenābhiyuktāsi Ram_2,10.6c
devi duḥkhaṃ svayaṃ kṛtam Ram_2,57.8f
devi devamanuṣyeṣu Ram_3,43.10a
devi devaś ca devī ca Ram_2,14.13a
devi devasya pādau ca Ram_2,52.14c
devi nūnaṃ na jānīṣe Ram_2,17.14a
devi brūhi tavāgrataḥ Ram_2,16.30b
devī nandati kaikayī Ram_2,94.6d
devī paśyatu me vīryaṃ Ram_2,18.15c
devī putraṃ vyajāyata Ram_2,102.17d
devī lokanamaskṛtā Ram_3,62.9b
devīṃ tava suto mayā Ram_2,46.36b
devendram iva kaśyapaḥ Ram_2,3.22d
devair api duranvayā Ram_3,62.18b
devodyānāni vīryavān Ram_3,30.15d
devau vā mānuṣau vā tau Ram_3,18.12c
devy anūḍhā tvam abhavo Ram_2,57.10a
devyā kausalyayā nṛpaḥ Ram_2,56.17b
deśadharmas tu pūjyatām Ram_3,8.23d
deśam āśramakarmaṇi Ram_3,14.9b
deśasya ca kulasya ca Ram_2,23.31d
deśaṃ sarvaguṇānvitam Ram_3,14.8d
deśāt tasmāccit kulapatim abhivādya rṣim Ram_2,108.25b
deśā dhātuvibhūṣitāḥ Ram_2,88.6d
deśāntaraṃ nāyayitvā Ram_2,8.18c
deśāṃś cāpi manoramān Ram_2,48.3b
deśe deśe ca dhātubhiḥ Ram_3,14.15b
deśe bhavati saṃmataḥ Ram_3,14.3d
deśo nivṛttasaṃgrāmaḥ Ram_3,61.7c
deśo bahumṛgaḥ śrīmān Ram_3,12.13c
dehanyāsakṛtāṃ yā ca Ram_2,58.38c
deham anyasya gacchati Ram_2,100.14b
dehaṃ tyaktvā mahītale Ram_3,6.9d
dehāc cyavati jīvitam Ram_2,34.5b
dehi cāśaṃsamānebhyaḥ Ram_2,27.31c
daityāṃs tāta yaśasvinaḥ Ram_3,13.15d
dainyapādapasaṃghena Ram_2,79.19c
dainyam etad upāgatam Ram_2,63.7d
dainyaṃ hi nagarī gacched Ram_2,46.33a
daivataṃ ceti saṃsadi Ram_2,98.49d
daivataṃ prabhur eva ca Ram_2,21.17d
daivataṃ bhavatī mama Ram_3,43.26b
daivataṃ sa patir mama Ram_3,54.3d
daivatāni ca yānty asmin Ram_3,47.32a
daivatāni pṛthakpṛthak Ram_2,85.20d
daivamānuṣayor adya Ram_2,20.13c
daivaṃ drakṣyanti vai janāḥ Ram_2,20.14b
daivaṃ puruṣakāreṇa Ram_2,20.12a
daivābhipannā hi vadanty aniṣṭaṃ Ram_2,19.22c
daivī cāpi tayor matam Ram_2,20.10b
daivīm ṛddhim anuprāpto Ram_2,98.34c
daivena gatacetasau Ram_3,66.2d
daivenopahatā iti Ram_2,41.32d
doṣaṃ guṇaṃ vā saṃpṛṣṭas Ram_3,38.8a
doṣaṃ vā yo na jānāti Ram_2,57.5c
doṣāṇāṃ ca guṇānāṃ ca Ram_3,33.2c
doṣāṇāṃ ca guṇānāṃ ca Ram_3,35.22a
doṣair etair vivarjitā Ram_3,12.7b
dyām ivāmbudharair vṛtām Ram_2,106.13d
dyutimān bharatas tadā Ram_2,93.7b
dyutimān samaradhvajaḥ Ram_3,60.32b
dyumatsenasutaṃ vīra Ram_2,27.6a
dyotamānam ivāgrataḥ Ram_3,42.4d
dyotayanti diśaḥ sarvāḥ Ram_3,70.20c
dyotayan vanam avyagraṃ Ram_3,41.13c
dyaur ivābhrasamāgame Ram_2,95.40d
drakṣyanti tv adya daivasya Ram_2,20.13a
drakṣyanti nūnaṃ puruṣā Ram_2,37.17a
drakṣyanti punar āgatam Ram_2,37.26d
drakṣyanti punar āgatam Ram_2,66.31d
drakṣyanti sukhino rāmaṃ Ram_2,58.54c
drakṣyanty adya vimuktānām Ram_3,60.48c
drakṣyasi kṣipram āgatān Ram_2,46.22d
drakṣyasi tvam asaṃśayam Ram_3,36.25d
drakṣyasi tvaṃ narottama Ram_3,69.13f
drakṣyasi tvaṃ niśācarān Ram_3,36.24d
drakṣyasi tvaṃ purīṃ laṅkāṃ Ram_3,36.21c
drakṣyase dṛṣṭiramyāṇi Ram_3,7.15a
drakṣyase śālmalīṃ tīkṣṇām Ram_3,51.19c
drakṣyasy abhihatān bhūmau Ram_3,36.23c
drakṣyāmi ca mahīpatim Ram_2,14.16b
drakṣyāmi śubham ānanam Ram_2,92.5b
drakṣyāmi sahapādukau Ram_2,107.15d
drakṣyāmīti bruvan gṛhāt Ram_2,35.24d
dravanti sma na tiṣṭhanti Ram_3,26.19c
dravyavān vāpy akiñcanaḥ Ram_2,10.10d
dravyāṇāṃ cottamo nidhiḥ Ram_3,48.9b
draṣṭavyo matpravāsane Ram_2,19.13b
draṣṭavyau ca viśeṣataḥ Ram_2,23.30b
draṣṭāsmi tvadṛte 'nagha Ram_2,27.7b
draṣṭāham acirād imam Ram_3,4. 19b
draṣṭukāmasya maithilīm Ram_3,55.2b
draṣṭukāmāḥ samāgamam Ram_2,95.39b
draṣṭukāmo janaḥ sarvo Ram_2,95.38c
draṣṭum arhasi vipriyam Ram_2,27.16b
draṣṭum icchann ihāgataḥ Ram_2,66.12d
draṣṭum icchāmahe sarve Ram_3,11.4c
draṣṭum icchāmi dhārmikam Ram_2,12.16d
draṣṭum icchāmi rāghavam Ram_2,31.7d
draṣṭum iccheyam adyāhaṃ Ram_2,47.32c
draṣṭuṃ bharadvājam ṛṣipravaryam Ram_2,83.22c
draṣṭuṃ bhavantam āyātau Ram_3,11.8a
draṣṭuṃ māṃ śīghram āgataḥ Ram_3,56.14d
draṣṭuṃ māṃ samupāgataḥ Ram_3,11.10b
draṣṭuṃ rāmābhiṣecanam Ram_2,6.26b
draṣṭuṃ sarvatra nirbhītā Ram_2,24.13c
drutadāvāgnivipruṣṭāṃ Ram_2,106.12c
drumaḥ puṣpam ivārtavam Ram_3,28.8d
drumāś cāsan madhuścyutaḥ Ram_2,85.64d
drumāḥ kaṇṭakinaś caiva Ram_2,25.13a
drumair bahubhir āvṛtam Ram_3,70.5b
dvayor vivadamānayoḥ Ram_3,60.27b
dvaṃdvam āsāditaḥ krodhād Ram_3,46.4c
dvādaśena tu bāṇena Ram_3,27.28*1c
dvādaśe 'hani samprāpte Ram_2,71.1c
dvādaśaite mahāvīryāḥ Ram_3,22.32c
dvābhyām akṣaṃ mahābalaḥ Ram_3,27.28*1b
dvābhyāṃ bāhvor athārpayat Ram_3,27.25b
dvābhyāṃ śarābhyāṃ cicheda Ram_3,3.14c
dvābhyāṃ śarābhyāṃ cicheda Ram_3,25.7c
dvārarakṣaṇatatparāḥ Ram_2,17.4d
dvāri tiṣṭhati te sutaḥ Ram_2,31.3b
dvāreṇa vaijayantena Ram_2,65.22a
dvāv andhau nihatau vṛddhau Ram_2,57.30c
dvāv ayācata bhartāraṃ Ram_3,45.7e
dvāviṃśatir athāparāḥ Ram_3,53.14b
dvāḥsthaṃ pratyarcya taṃ janam Ram_2,65.23b
dvāḥsthair āveditaṃ tasya Ram_2,4.5a
dvāḥsthair utthāya vijayaṃ Ram_2,65.22c
dviguṇīkṛtavikramaḥ Ram_3,33.33b
dvijaskandhādhirūḍhās tvām Ram_2,40.19c
dvijāticarito dharmaḥ Ram_2,55.17a
dvijātidevātithipūjanaṃ ca Ram_2,101.30c
dvijātimantrasaṃpūtā Ram_3,54.18c
dvijātiveṣeṇa samīkṣya maithilī Ram_3,44.33a
dvijātiveṣeṇa hi taṃ Ram_3,44.31c
dvijātīnāṃ nivartane Ram_2,40.30b
dvijātīnāṃ phalāni ca Ram_2,38.14b
dvijātīṃs tu padātīṃs tān Ram_2,40.17a
dvijānāṃ ya ihāgatāḥ Ram_2,40.26b
dvijendrair upakalpitam Ram_2,13.3d
dvijebhyo bālavṛddhebhyaḥ Ram_2,29.21c
dvijair dharmārthadarśibhiḥ Ram_2,1.18d
dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ Ram_2,111.20b
dvijaiḥ samupasevitām Ram_3,54.30d
dvitīyaṃ me 'ntarātmānaṃ Ram_2,4.43c
dvitīyā gatir ātmajaḥ Ram_2,55.18b
dvitīyāpriyaśaṃsanāt Ram_2,66.32b
dvitīyāyāṃ dadarśa saḥ Ram_2,17.3b
dvipo 'yam iti matvā hi Ram_2,58.13c
dvīpivyāghramṛgās tathā Ram_3,44.28b
dve cāsya bhārye garbhiṇyau Ram_2,102.15e
dve śate bhadrakāṃs tathā Ram_2,29.16b
dveṣād anyāyyam ācaret Ram_2,47.18b
dvau putrau vinatāyās tu Ram_3,13.32c
dvau varau varavarṇinī Ram_2,99.5d
dvau varau śubhadarśane Ram_2,9.13d
dvau vṛkau pṛṣatān daśa Ram_3,2.7b
dhanakośaś ca māmakaḥ Ram_2,32.6b
dhanadhānyavatīṃ sphītāṃ Ram_2,76.4c
dhanadhānyasamākulā Ram_2,31.30b
dhanadhānyasamācitam Ram_2,69.11b
dhanadhānyāyudhodakaiḥ Ram_2,94.44b
dhanadhānyopapannāni Ram_3,33.25c
dhanam annaṃ ca puṣkalam Ram_2,71.2b
dhanam ānīyatām iti Ram_2,29.20d
dhanalobhān nararṣabha Ram_2,94.48d
dhanavantaḥ surakṣitāḥ Ram_2,61.16b
dhanahīno yathā dvijaḥ Ram_2,103.14b
dhanaṃ nicayavardhanam Ram_3,41.31b
dhanaṃ labdhveva nirdhanaḥ Ram_3,52.24d
dhanāni ratnāni ca dātum aṅganā Ram_2,27.33c
dhanāni vyavasāyena Ram_3,41.30a
dhanur ādāya saśaraṃ Ram_2,28.8a
dhanurdarśanakāṅkṣiṇau Ram_2,110.45d
dhanurvedavidāṃ śreṣṭho Ram_2,1.23c
dhanurvyāditadīptāsyaṃ Ram_3,35.16a
dhanuś ca karapīḍitam Ram_3,19.15d
dhanuṣā kāryam etāvad Ram_3,8.22c
dhanuṣā jyāguṇavatā Ram_3,3.11a
dhanuṣā pratijagrāha Ram_3,26.9c
dhanuṣī cāyatekṣaṇā Ram_3,7.18b
dhanuṣī raudradarśane Ram_2,28.12d
dhanuṣpāṇir mahāvane Ram_3,42.5b
dhanuṣmān iṣumān rathī Ram_2,57.14b
dhanena darpeṇa balena cānvito Ram_3,31.23c
dhanair vā parivarjitaḥ Ram_2,109.24b
dhanyas tvaṃ na tvayā tulyaṃ Ram_2,79.12a
dhanyā drakṣyanti tanmukham Ram_2,58.53d
dhanyā drakṣyanti rāmasya Ram_2,58.52c
dhanyā rāmādayaḥ sarve Ram_2,66.23c
dhanyo 'smy anugṛhīto 'smi Ram_3,12.10a
dhanvinaḥ susamāhitāḥ Ram_2,79.6b
dhanvino vividhāyudhāḥ Ram_2,77.4b
dhanvinau tau sukhaṃ gatvā Ram_2,48.8a
dharaṇyām alpajīvitaḥ Ram_3,42.13d
dharaṇyām alpajīvitaḥ Ram_3,49.37d
dharaṇyāṃ gatasattveva Ram_2,54.1c
dharaṇyāṃ nipapātāśu Ram_2,51.28c
dharaṇyāṃ patitaṃ saumya Ram_3,60.28c
dharaṇyāṃ pāvakopamāḥ Ram_3,3.12d
dharaṇyāṃ putradarśane Ram_2,37.2d
dharaṇyāṃ meghasaṃkāśo Ram_3,3.16c
dharaṇyāṃ rajanīcarāḥ Ram_3,25.19d
dharaṇyāṃ saṃvyaceṣṭetāṃ Ram_2,71.20c
dharādharam ivākampyaṃ Ram_3,28.21c
dharituṃ śakṣyasi ciraṃ Ram_3,51.20c
dharmacārī dṛḍhavrataḥ Ram_3,45.17b
dharmacārī mahārathaḥ Ram_3,11.27b
dharmajña yadi dharmiṣṭho Ram_2,18.19a
dharmajña saha bāndhavaiḥ Ram_2,98.61d
dharmajña saha bāndhavaiḥ Ram_2,98.62b
dharmajñaṃ dharmavatsalam Ram_3,5.9b
dharmajñaḥ satyavādī ca Ram_3,15.29c
dharmajñaḥ satyasaṃdhaś ca Ram_2,2.20c
dharmajñaḥ sītayā saha Ram_2,35.2b
dharmajñaḥ susamāhitaḥ Ram_2,10.24b
dharmajñā dharmadarśinī Ram_2,64.7b
dharmajñāṃ ca yaśasvinīm Ram_2,72.14b
dharmajñe janakātmaje Ram_3,9.2d
dharmajñe dharmacāriṇi Ram_2,23.19b
dharmajñena ca lakṣmaṇa Ram_3,14.27b
dharmajñena mahātmanā Ram_2,71.16d
dharmajñena mahātmanā Ram_3,11.12b
dharmajño gurubhir dāntaḥ Ram_2,8.7a
dharmajño dharmakāṅkṣayā Ram_2,76.8d
dharmajño dharmavatsalaḥ Ram_2,25.1b
dharmajño munipuṃgavaḥ Ram_3,11.25b
dharmajñau dharmavikramau Ram_2,104.3b
dharmadoṣaprasaṅgena Ram_2,20.6a
dharmanityaṃ jitendriyam Ram_3,41.43d
dharmanityais tapodāntair Ram_3,7.7c
dharmanityo mahādyutiḥ Ram_2,94.5b
dharmapatnī yaśasvinaḥ Ram_3,47.28d
dharmapatnī yaśasvinī Ram_3,32.14b
dharmapatnī yaśasvinī Ram_3,48.5b
dharmapālo janasyāsya Ram_3,1.17a
dharmapāśena saṃkṣiptaḥ Ram_2,35.29e
dharmaprekṣasya tādṛśaḥ Ram_2,79.16d
dharmabandhena baddho 'smi Ram_2,12.16a
dharmabandhena baddho 'smi Ram_2,98.47a
dharmabhraṃśaṃ ca maithili Ram_2,109.27b
dharmam arthaṃ ca kāmaṃ ca Ram_3,39.8a
dharmam ārādhayiṣṇavaḥ Ram_3,10.89d
dharmam āryasya jānataḥ Ram_2,66.27b
dharmam āśraya mā taikṣṇyaṃ Ram_2,18.36c
dharmam āśritya tiṣṭhatā Ram_2,18.34d
dharmamūlā mahātmanaḥ Ram_2,75.6b
dharmam evāgrataḥ kṛtvā Ram_2,23.28c
dharmam evācariṣyāmas Ram_2,48.15c
dharmam evānupaśyatā Ram_2,45.8d
dharmam evānupaśyatā Ram_2,80.9d
dharmam evānupālayan Ram_2,52.11b
dharmam evāsthito 'bhavat Ram_2,40.11b
dharmayuktam idaṃ tadā Ram_2,48.18d
dharmayuktam idaṃ vākyaṃ Ram_2,34.33c
dharmarājavaśaṃ gatam Ram_2,58.23d
dharmarājasya dhīmataḥ Ram_2,68.9b
dharmalopakṛtena te Ram_3,53.31d
dharmavādī śaṭho bhartā Ram_2,7.20a
dharmaśāstreṣu mukhyeṣu Ram_2,94.33a
dharmasaṃśritam etac ca Ram_2,18.33c
dharmasāram idaṃ jagat Ram_3,8.26d
dharmasetur ivācalaḥ Ram_3,54.2b
dharmas tu gajanāsoru Ram_2,27.28a
dharmahetoḥ parityajan Ram_3,47.24b
dharmaṃ caritum icchasi Ram_2,18.19b
dharmaṃ caritum icchasi Ram_2,98.57b
dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ Ram_3,8.29b
dharmaṃ copahitaṃ kule Ram_2,17.11d
dharmaṃ dharmavido janāḥ Ram_2,12.3b
dharmaṃ dharmeṇa vā punaḥ Ram_2,94.53b
dharmaṃ puraskṛtya vidhūya darpam Ram_2,91.17b
dharmaṃ paulastyanandana Ram_3,48.8d
dharmaṃ vaktum ihārhasi Ram_2,76.11d
dharmaṃ vimṛśamānānāṃ Ram_2,56.5c
dharmaḥ śubhaṃ vā pāpaṃ vā Ram_3,48.9c
dharmaḥ satyaṃ paro loke Ram_2,101.12c
dharmāt prabhavate sukham Ram_3,8.26b
dharmātman kiṃ na budhyase Ram_2,20.8d
dharmātmaṃs tasya guptyarthaṃ Ram_2,80.4c
dharmātmā tasya tathyena Ram_2,103.27a
dharmātmā dharmavatsalaḥ Ram_2,105.17d
dharmātmānaṃ tavātmajam Ram_2,39.6d
dharmātmā bhrātṛvatsalaḥ Ram_2,6.23b
dharmātmā sa śubhaiḥ kṛtsnaiḥ Ram_2,98.31a
dharmād arthaḥ prabhavati Ram_3,8.26a
dharmād vicalituṃ nāham Ram_2,34.24c
dharmāpetam idaṃ vacaḥ Ram_2,100.1d
dharmābhijanavāñ śuciḥ Ram_2,66.15b
dharmārthakāmatattvajñaḥ Ram_2,1.19a
dharmārthakāmasahitair Ram_2,41.5c
dharmārthaṃ dharmakāṅkṣī ca Ram_3,16.15c
dharmāvāptiṃ ca vipulām Ram_2,45.5c
dharmāvāptiṃ ca vipulām Ram_2,80.6c
dharmiṣṭhaṃ tu vacaḥ śrutvā Ram_3,70.25a
dharmiṣṭhe vartmani sthitaḥ Ram_2,23.1d
dharme ca niratā sadā Ram_2,25.2b
dharmeṇa caturo varṇān Ram_2,98.57c
dharmeṇa tanayā tava Ram_2,110.30d
dharmeṇa pratinirjitaḥ Ram_2,23.21d
dharmeṇa labhate sarvaṃ Ram_3,8.26c
dharmeṇa vinayena ca Ram_2,37.5b
dharme dhṛtātmā saha lakṣmaṇena Ram_3,5.21b
dharme prayatamānasya Ram_2,76.10c
dharme ratāḥ satpuruṣaiḥ sametās Ram_2,101.31a
dharme satyaṃ pratiṣṭhitam Ram_2,18.33b
dharmo hi paramo loke Ram_2,18.33a
dharmyaṃ satyavrataṃ rāmaṃ Ram_2,36.6c
dharṣaṇaṃ cāśramasyāsya Ram_3,49.23c
dharṣayanti sma durdharṣā Ram_3,9.11c
dharṣitaṃ ca janasthānaṃ Ram_3,31.12c
dhavāśvakarṇakhadiraiḥ Ram_3,14.18c
dhātavo vividhāś cāpi Ram_3,41.30c
dhātāram aditir yathā Ram_2,86.21d
dhātumadbhir vibhūṣitam Ram_2,88.4d
dhātur vidhātuḥ sthānaṃ ca Ram_3,11.18c
dhātrī paramayā mudā Ram_2,7.6b
dhātrīṃ papraccha mantharā Ram_2,7.4b
dhātryās tu vacanaṃ śrutvā Ram_2,7.8a
dhānyakośaś ca yaḥ kaścid Ram_2,32.6a
dhārayanty amitaujasaḥ Ram_3,38.12b
dhārayan parvatopamaḥ Ram_3,36.1d
dhārayan brāhmaṇaṃ rūpam Ram_3,10.54a
dhārayan manasā duḥkham Ram_2,16.60a
dhārayan sattvam ātmavān Ram_2,19.2d
dhārayiṣyati jīvitam Ram_2,21.23d
dhārā vaiśravaṇānujam Ram_3,50.26b
dhārmikasya mahātmanaḥ Ram_2,86.8b
dhārmikaṃ rāmam antarā Ram_2,51.11d
dhārmikeṇa mahātmanā Ram_2,51.8d
dhārmiko dhārmikaṃ vacaḥ Ram_2,98.40d
dhāvanti nūnaṃ kākutstha Ram_3,50.4c
dhāvanty api mayā dṛṣṭā Ram_3,58.25c
dhik kaṣṭam iti niḥśvasya Ram_2,16.43a
dhik te cāritram īdṛśam Ram_3,51.8d
dhik te śauryaṃ ca sattvaṃ ca Ram_3,51.8a
dhik tvām adya praṇaśya tvaṃ Ram_3,43.29a
dhik tvām iti pare loke Ram_3,59.8c
dhik tvāṃ daśarathaṃ tv iti Ram_2,33.13d
dhig jīvitaṃ nṛśaṃsasya Ram_2,93.35c
dhin me janma sajīvitam Ram_2,93.14d
dhīro dhīrataraṃ vacaḥ Ram_3,12.12d
dhundhumārān mahātejā Ram_2,102.11c
dhundhumāro mahāyaśāḥ Ram_2,102.11b
dhūtapāpo gataḥ svargaṃ Ram_2,98.31c
dhūtapāpo bhavāmi ca Ram_2,107.17d
dhūpakāḥ śauṇḍikās tathā Ram_2,77.14d
dhūpagandhādhivāsitaḥ Ram_2,6.17b
dhūpitāgarugandhaś ca Ram_2,106.21c
dhūmaṃ ca dadṛśus tataḥ Ram_2,87.21d
dhūmāgraṃ sampradṛśyate Ram_3,10.49d
dhūyamāne ca mūrdhani Ram_3,4. 9d
dhṛtanānāpraharaṇaṃ Ram_3,23.23c
dhṛtabāṇaśarāsanaḥ Ram_3,8.8d
dhṛtarāṣṭrī tu haṃsāṃś ca Ram_3,13.19c
dhṛtarāṣṭrīṃ tathā śukīm Ram_3,13.17d
dhṛtaṃ rāmeṇa kasyacit Ram_2,66.40b
dhṛtimān matimāñ śuciḥ Ram_2,94.24b
dhṛṣṭaś ca jitakāśī ca Ram_2,108.12a
dhairyasyopari vardhate Ram_3,52.22b
dhairyād vacanam abravīt Ram_2,93.29d
dhautanirmalabhājanam Ram_2,85.32b
dhyātvā bhayāt tu vaidehīṃ Ram_3,60.9c
dhyātvā muhūrtaṃ dharmātmā Ram_3,12.12c
dhyānanirdaraśailena Ram_2,79.19a
dhyānaṃ jagāma tatraiva Ram_2,81.1c
dhyāyanty asrāvilekṣaṇāḥ Ram_3,59.5d
dhyāyan nārāyaṇaṃ devaṃ Ram_2,6.3c
dhyāyamānā janārdanam Ram_2,4.33d
dhruvam adya purī rāma Ram_2,47.29a
dhruvam adya mahārājo Ram_2,47.6a
dhruvam adyaiva māṃ rājā Ram_2,14.15c
dhruvasaṃdhiḥ prasenajit Ram_2,102.13b
dhruvaṃ tu bharataṃ rāmaḥ Ram_2,8.18a
dhruvaṃ paribhavaś ca me Ram_2,11.6d
dhruvaṃ pranaṣṭo bharato bhaviṣyati Ram_2,8.27b
dhruvaṃ maraṇam eva me Ram_2,17.24d
dhruvaṃ varṣaśatāt param Ram_2,8.9b
dhruvaṃ hy akāle maraṇaṃ na vidyate Ram_2,17.30d
dhruvāṃ vedaśrutim iva Ram_3,48.21d
dhruvo hy eṣāṃ vinābhavaḥ Ram_2,98.26d
dhvajanistriṃśasampannaṃ Ram_3,21.16a
dhvajaṃ cāsya samucchritam Ram_3,26.15d
dhvajāḥ samucchritāś citrāḥ Ram_2,6.13c
dhvajinyā vanavāsinaḥ Ram_2,87.1b
dhvajaiś ca samalaṃkṛtām Ram_2,7.3b
dhvastadrumalatāgulmaṃ Ram_3,60.43c
dhvastabhrāntamṛgadvijam Ram_3,60.46b
dhvastavṛkṣalatāgulmaṃ Ram_3,2.2c
dhvastāṅgaṃ samupasthitam Ram_2,52.3b
na kaccid bhagavan kiṃcit Ram_2,108.5a
na kathaṃcana sā kāryā Ram_3,8.20c
na kanīyān bhaven nṛpaḥ Ram_2,95.2d
na kariṣyati śobhanam Ram_2,28.4d
na kartavyaṃ vṛthā vīra Ram_2,18.34c
na kartavyāni pārthivāḥ Ram_2,94.15d
na kalyāṇi vidhīyate Ram_2,9.41b
na kaścit kiṃcid abravīt Ram_2,98.3b
na kaścit sādhu manyeta Ram_2,57.22c
na kaścid akaron manaḥ Ram_2,36.12d
na kaścid api daivataḥ Ram_3,43.15b
na kaścid abhinandati Ram_2,53.8b
na kaścin nāma hīyate Ram_2,18.31d
na kādalī na priyakī Ram_3,41.34a
na kārmukaṃ vikarṣantaṃ Ram_3,32.7c
na kāryaḥ paśya vaidehīṃ Ram_3,17.19c
na kiṃcit pratibhāti mā Ram_2,96.11b
na kiṃcid upakurvatā Ram_2,47.23b
na kiṃcin mama kartavyaṃ Ram_2,4.15a
na kīrtir na yaśo bhuvi Ram_3,48.18b
na kruddhāṃ pratyudīkṣitum Ram_2,9.18b
na krudhyaty abhiśasto 'pi Ram_2,36.3a
na krodhavaśam āpannaḥ Ram_3,61.4c
na kvacit prāptapūrvo me Ram_3,22.23a
nakṣatrapathavarcasā Ram_3,41.21d
nakṣatramālāvimalā Ram_3,50.26c
nakṣatrasamalaṃkṛtā Ram_2,111.9b
nakṣatraṃ dāruṇair grahaiḥ Ram_2,4.18b
nakṣatrāṇi gatārcīṃṣi Ram_2,36.11a
nakṣatrāṇi ca sarvāṇi Ram_2,22.5c
nakṣatreṣu praśasteṣu Ram_2,74.16a
nakhapakṣamukhāyudhaḥ Ram_3,49.30d
na khalv etan mayaikena Ram_2,18.30a
na gajaṃ kuñjaragrahaḥ Ram_2,85.53b
na gajair na ca vājibhiḥ Ram_2,65.20b
na gantavyam ito vanam Ram_2,18.21d
na gandharveṣu narṣiṣu Ram_3,53.20b
na gamiṣyāma daṇḍakān Ram_2,85.55b
nagarastho vanastho vā Ram_2,109.23a
nagarastho vanastho vā Ram_3,1.19c
nagarāṇy avalokayan Ram_3,33.26b
nagarāntam anuprāptaṃ Ram_2,37.13c
nagarān niryayus tatra Ram_2,70.19c
nagarī pratibhāti mām Ram_2,70.9d
nagarī sampratīkṣate Ram_2,100.8d
nagarīṃ tvāṃ gataṃ dṛṣṭvā Ram_2,46.51a
nagare nāgarastriyaḥ Ram_2,42.25b
nagaropavanaṃ gatvā Ram_2,54.9a
nagaropavanāni ca Ram_3,44.24b
na gātram aṃśubhiḥ sūryaḥ Ram_2,39.8c
nagāḥ parvatasānuṣu Ram_2,87.10b
na ca kāñcanacitraṃ te Ram_2,23.16a
na ca kālavaśānugaḥ Ram_2,1.25d
na ca kṛtsnās trayo lokā Ram_2,20.16c
na ca kṣatriyapāṃsanaḥ Ram_3,35.8d
na ca tatra gataḥ kiṃcid Ram_2,27.16a
na ca tapyed yathā cāsau Ram_2,40.10a
na ca tāmyati duḥkhena Ram_2,46.19c
na ca tīkṣṇo hi bhūtānāṃ Ram_3,35.9c
na ca te so 'vamantavyaḥ Ram_3,68.14a
na ca tvayā vyathā kāryā Ram_3,64.14a
na ca tvaṃ mām avāpsyasi Ram_3,57.15d
na ca tvāṃ devagarhite Ram_2,33.17d
na ca dharmaguṇair hīnaḥ Ram_3,35.9a
na ca paśyāmi kāraṇam Ram_2,63.17d
na ca pitrā parityakto Ram_3,35.8a
na ca prārthayate kaścin Ram_2,82.20a
na ca māṃ tvatsamīpasthām Ram_2,26.4a
na ca me bhavitā tatra Ram_2,27.10a
na ca mohān nyavartata Ram_3,22.17d
na ca yācñāṃ cakāra sā Ram_3,45.9d
na ca rakṣati putravat Ram_3,5.10d
na ca sarpanti sattvāni Ram_2,53.5a
na ca sābhyavadat sītāṃ Ram_3,60.8c
na ca sītā tvayā hīnā Ram_2,47.31a
na ca sma sītāṃ nṛvaro ninīṣati Ram_2,24.19b
na ca smo vanagocarāḥ Ram_3,4. 2b
na cājñānāt tamo'nvitaḥ Ram_2,101.17b
na cādharmyaṃ vacaḥ śrutvā Ram_2,18.18a
na cāpi jananīṃ bālyāt Ram_2,97.17c
na cāpi pratikūlena Ram_3,39.11c
na cāpi rāvaṇaḥ kāṃcin Ram_3,53.34a
na cāpy arājake senā Ram_2,61.19c
na cāyam ikṣvākujanaḥ Ram_2,66.11c
na cāvakāśo 'sti yamakṣaye mama Ram_2,17.29b
na cāvamantā bhūtānāṃ Ram_2,1.25c
na cāśobhanta paṇyāni Ram_2,42.3c
na cāsti triṣu lokeṣu Ram_3,57.13c
na cāsya mahatīṃ lakṣmīṃ Ram_2,16.58a
na cāsya sadṛśo rājan Ram_3,41.12a
na cāsyāraṇyavāsasya Ram_3,45.26c
na cāsrakaṇṭhākulamārgacatvarā Ram_2,60.18d
na cāham api rāghava Ram_2,47.31b
na cāhaṃ kāmaye 'tyarthaṃ Ram_2,20.26c
na cāhṛṣyan na cāmodan Ram_2,42.3a
na citraṃ strīṣu maithili Ram_3,43.26d
na cintayāmy ahaṃ vīryād Ram_3,22.19c
na cintayitum arhasi Ram_3,43.18d
na ciraṃ pāpakarmāṇaḥ Ram_3,28.7a
na ciraṃ vartayiṣyati Ram_2,45.12b
na ciraṃ vartayiṣyati Ram_2,80.13b
nacirāc cīravāsās tvāṃ Ram_3,48.23c
nacirāt tvāṃ vadhiṣyati Ram_3,39.17b
nacirāt prāpyate loke Ram_3,28.9a
na cet sāmnā pradāsyanti Ram_3,61.15a
na caitad iṣṭaṃ mātā me Ram_2,84.16a
na caitrarathasaṃśraye Ram_3,41.24b
na cainam abhisamprekṣya Ram_2,34.2c
na caiva cakre gamanāya sattvavān Ram_2,98.69c
na caiva devī virarāma kūjitāt Ram_2,54.20c
na caiva rāmo 'tra jagāma vikriyāṃ Ram_2,16.61c
na caiva saṃprasupto 'ham Ram_2,13.21a
na jagāma tathoktas tu Ram_3,43.4c
na jahāti ratā dharme Ram_2,35.21c
na jātu sukham edhate Ram_3,38.20d
na jīvan pratiyāsyasi Ram_3,51.9d
na jīvitaṃ tvām anṛtena yojayan Ram_2,31.36c
na jīvitaṃ nyasya yamakṣayaṃ vrajet Ram_2,33.19d
naṭanartakasaṃghānāṃ Ram_2,6.14a
na tatarpa samāyāntaṃ Ram_2,3.13c
na tat pathy aśanaṃ bhavet Ram_2,100.14d
na tat paśyāmy ahaṃ rakṣo Ram_3,57.10a
na tatrākramituṃ nāgāḥ Ram_3,69.22a
na tatrārocayad vāsaṃ Ram_2,109.1c
na tat samācared dhīro Ram_3,48.7a
na tadā sma prakāśate Ram_3,27.9b
na tad vacanam ādade Ram_2,84.16d
na tan manasi kartavyaṃ Ram_2,58.7c
na tan manasi kartavyaṃ Ram_2,104.19c
na tan mithyā bhaviṣyati Ram_2,103.11d
na tan me sadṛśaṃ devi Ram_2,58.48c
na tarkayitum utsahe Ram_3,18.12d
na tal lopayituṃ śakyaṃ Ram_2,103.28c
na tasya sītā vacanaṃ cakāra tat Ram_2,25.15c
na tasyā jīvitaṃ priyam Ram_3,52.16d
na tasyāviditaṃ loke Ram_3,68.19a
na taṃ paśyāmi śobhane Ram_3,53.25b
na taṃ paśyāmy ahaṃ loke Ram_2,18.5a
na tāni kaścin mālyāni Ram_3,69.16a
natāyā vinatā sutā Ram_3,13.20d
na tāṃ kuśalinīṃ sītāṃ Ram_3,60.44a
na tāṃ śaśaṃsū rāmāya Ram_3,60.7c
na tīkṣṇena niśācara Ram_3,39.11b
na tu kaścana dṛśyate Ram_3,10.7d
na tu khalv ātmanā yojyā Ram_2,41.21c
na tu jānāmi kasyāyaṃ Ram_3,61.6a
na tu jānāmi taṃ deśaṃ Ram_3,10.30a
na tu tyakṣyanti niścayam Ram_2,41.18d
na tu pratijñāṃ saṃśrutya Ram_3,9.18c
na tu mām iha tiṣṭhantaṃ Ram_3,28.21a
na tu mūrdhāvasiktānāṃ Ram_2,103.17c
na tu rākṣasaceṣṭitaḥ Ram_3,16.20b
na tu rāmasya bhāryāṃ mām Ram_3,46.22c
na tu rāmaṃ vinā dehe Ram_2,10.39c
na tu rāmaḥ kathaṃcana Ram_2,9.3d
na tu rāmaḥ kathaṃcana Ram_2,9.7d
na tu viśrāṇitaṃ mayā Ram_2,29.24d
na tu saṃkālanaṃ rājño Ram_2,60.13a
na tu sthānāt paribhraṣṭaiḥ Ram_3,31.17c
na te kaścid daśaratas Ram_2,100.10a
na te kaṃcid abhiprāyaṃ Ram_2,10.11c
na te kṣaudraṃ ca dadhi ca Ram_2,23.12a
na te duḥkhaṃ kariṣyāmi Ram_2,24.12c
na te druhyantu putraka Ram_2,22.7d
na te pāpam idaṃ karma Ram_3,54.13a
na te manuṣyā devās te Ram_2,58.51a
na te mayāto gurutā bhaviṣyati Ram_2,24.18d
na te 'mbā madhyamā tāta Ram_3,15.35a
na te rāmakathā kāryā Ram_3,37.19e
na te vidhvaṃsayāmy aham Ram_3,60.19d
na te śataśalākena Ram_2,23.9a
na te 'sti karuṇā mayi Ram_3,58.24b
na te 'ham abhijānāmi Ram_2,10.6a
na te 'ham abhibhāṣyo 'smi Ram_2,68.7c
na te 'haṃ rāghavaṃ prati Ram_2,67.10b
na tvam aśvapateḥ kanyā Ram_2,68.9a
na tv ahaṃ manasāpy anyaṃ Ram_2,27.7a
na tv ahaṃ rāghavād anyaṃ Ram_3,43.34c
na tvaṃ tayoḥ śarasparśaṃ Ram_3,51.11a
na tvaṃ prasthātum arhasi Ram_2,27.9b
na tvaṃ rāmasya saṃyuge Ram_3,20.15b
na tvaṃ vastum ihārhasi Ram_3,44.23b
na tvaṃ vyathitum arhasi Ram_3,62.12d
na tvaṃ śādhi hi rāvaṇam Ram_3,47.25d
na tvaṃ samarthas tāṃ hartuṃ Ram_3,35.18c
na tvām anudahet kruddho Ram_2,57.34c
na tvām abhibhaviṣyati Ram_2,46.26d
na tvām asmin vane hātum Ram_3,43.12c
na tvām evaṃ guṇair yuktaṃ Ram_2,98.45a
na tvāṃ krodhayituṃ śakto Ram_2,9.18a
na tvāṃ tyaktum ihotsahe Ram_3,43.16d
na tvāṃ paśyāmi kausalye Ram_2,37.27a
na tvāṃ prakṛtayaḥ sarvā Ram_2,23.13a
na tvāṃ pravyathayed duḥkhaṃ Ram_2,98.41c
na tvāṃ sa kupitaḥ śapet Ram_2,57.35d
na tvāṃ hanyāc charais tīkṣṇair Ram_3,51.23c
na tv enaṃ viṣamācāraḥ Ram_3,69.26a
na tv eva pitṛvatsalam Ram_2,10.37d
na tv evam avagacchanti Ram_2,109.26a
na tv evānāgate kāle Ram_2,34.5a
nadatāṃ bhīmaghoṣāṇāṃ Ram_2,60.9a
na dadarśa suduḥkhārto Ram_3,59.11c
nadadbhiḥ krauñcasārasaiḥ Ram_3,15.16d
nadantaṃ bhairavasvanam Ram_3,3.26d
nadīkuṭilagāminaḥ Ram_2,25.11b
nadīkūlam ivāmbhasā Ram_3,44.20d
nadītīreṣu valguṣu Ram_2,85.50b
nadīnilayanāḥ sarpā Ram_2,25.11a
nadīpaṅkam iva dvipāḥ Ram_3,31.5d
nadīpulinacāriṇaḥ Ram_3,10.3b
nadīm ikṣvākunandanaḥ Ram_2,65.1f
na dīrghayasi rāghava Ram_2,94.14d
nadīś ca vividhā ramyā Ram_3,10.2c
nadīś ca vividhāḥ paśyan Ram_2,32.5c
nadīs tīrtvā bahūdakāḥ Ram_3,6.2b
nadīṃ godāvarīṃ tadā Ram_3,14.22b
nadīṃ godāvarīṃ ramyāṃ Ram_3,60.2c
nadīṃ ca tāṃ mālyavatīṃ sutīrthām Ram_2,50.22b
nadīṃ tīrtvormimālinīm Ram_2,105.21b
nadīṃ naravarātmajau Ram_3,64.35b
nadīṃ mandākinīm itaḥ Ram_2,93.8d
nadīṃ mandākinīṃ priye Ram_2,89.6d
nadīṃ mandākinīṃ ramyāṃ Ram_2,95.25c
nadīṃ mandākinīṃ śivām Ram_2,95.24d
nadīṃ vaitaraṇīṃ ghorāṃ Ram_3,51.18a
na durbhikṣaṃ satāṃ vare Ram_2,102.9b
na duḥkhataram asti me Ram_3,2.19b
na dṛpto na ca matsarī Ram_2,1.25b
na dṛṣṭapūrvaṃ kalyāṇaṃ Ram_2,17.22a
na devā na ca kiṃnarāḥ Ram_3,44.27b
na devi tava duḥkhena Ram_2,27.25a
na deveṣu na yakṣeṣu Ram_3,53.20a
na deśakālapravibhāgatattvavit Ram_3,31.22b
na daivasya pramuñcanti Ram_3,62.11c
na daivaṃ paryupāsate Ram_2,20.11d
na daivena vipannārthaḥ Ram_2,20.12c
na doṣaṃ tvayi paśyāmi Ram_2,97.17a
na doṣeṇāvagantavyā Ram_2,86.28a
nadyaś ca stimitodakāḥ Ram_3,46.9b
nadyaḥ pāyasakardamāḥ Ram_2,85.38b
nadyāḥ srota ivoṣṇage Ram_2,7.11d
nadyoghān iva sāgaraḥ Ram_3,24.11d
na drakṣyāmaḥ punar jātu Ram_2,51.11c
na dvayor vadatāṃ vara Ram_3,61.8b
na dvijātir ahaṃ rājan Ram_2,57.37a
na dhanur bhūṣaṇāya me Ram_2,20.25b
na dharmas trāyate sītāṃ Ram_3,60.35c
na na kuryur vaco mama Ram_3,20.3d
nananda susvāgatam ity uvāca ha Ram_3,4. 36d
nananda hṛṣṭo mṛgapakṣijuṣṭāṃ Ram_2,50.22c
nanāda jaladopamā Ram_3,30.2d
nanāda vividhān nādān Ram_3,17.23c
na nigṛhṇanti sarvaśaḥ Ram_3,39.6d
na nigrāhyo nigṛhyase Ram_3,39.7d
na nivāryo 'smy asaṃśayam Ram_3,60.51f
nanu tyakṣyati jīvitam Ram_2,60.10d
nanu tv āryo 'pi dharmātmā Ram_2,67.6a
nanu daivasya karma tat Ram_2,19.20d
nanu nāmāvinītānāṃ Ram_3,47.25a
nanu paryāptam etat te Ram_2,33.15a
nanu bhojyeṣu pāneṣu Ram_2,71.15a
nanu vīryam akāraṇam Ram_2,47.25d
nanu sadyo 'vinītasya Ram_3,47.26a
na nūnaṃ cātmanaḥ śreyaḥ Ram_3,51.15a
na nūnaṃ tapaso vāsti Ram_2,57.32a
na nūnaṃ daivataṃ kiṃcit Ram_2,82.10a
na nūnaṃ budhyase rāmaṃ Ram_3,35.3a
na nūnaṃ mayi kaikeyi Ram_2,16.50a
na nūnaṃ māṃ mahārājaḥ Ram_2,66.24a
na nūnaṃ rāma jānāsi Ram_3,50.4a
na nūnaṃ vartayiṣyati Ram_2,21.8d
nanṛtuś cāpsarogaṇāḥ Ram_2,85.23b
nandanād apsarogaṇāḥ Ram_2,85.42d
nandantu susamāhitāḥ Ram_2,98.12d
nandanty astam ite ravau Ram_2,98.23b
nandanty udita āditye Ram_2,98.23a
nandigrāmaṃ gamiṣyāmi Ram_2,107.2a
nandigrāmaṃ praviśya saḥ Ram_2,107.13b
nandigrāmaṃ yayau tūrṇaṃ Ram_2,107.12c
nandigrāme 'karod rājyaṃ Ram_2,107.19c
nandigrāme 'vasat tadā Ram_2,107.22b
nandigrāme 'vasad vīraḥ Ram_2,107.20c
nandigrāmo yato 'bhavat Ram_2,107.10d
nandiṣyati purī hṛṣṭā Ram_2,38.11c
na nyavartata mānuṣam Ram_2,35.36d
na nv ahaṃ te priyaḥ putra Ram_2,58.26a
nanv idaṃ bhavatā kṛtam Ram_2,85.2b
na pareṇāhṛtaṃ bhakṣyaṃ Ram_2,55.12a
na paśyati rajo 'py asya Ram_2,37.3a
na paśyanti sma duḥkhitāḥ Ram_2,41.30d
na paśyāmaś ca rājānam Ram_2,13.14a
na pāpe kurute manaḥ Ram_2,48.27d
na pāsye 'haṃ kadācana Ram_3,45.8b
na pitā nātmajo nātmā Ram_2,24.4a
na pitryam anuvartante Ram_3,15.32a
na piśācā na rākṣasāḥ Ram_3,18.8b
na piśācā na rākṣasāḥ Ram_3,60.40b
na piśācā na rākṣasāḥ Ram_3,60.49b
na punar niścayaḥ kāryas Ram_2,40.24a
na pṛṣṭhataḥ kartum alaṃ mahodayam Ram_2,18.39b
na prakāśanti vai diśaḥ Ram_2,111.7d
na prajñāyeta kiṃcana Ram_2,61.23b
na pratijñām ahaṃ pituḥ Ram_2,104.18d
na prabhātaṃ tvayecchāmi Ram_2,11.10a
na pravāti ca mārutaḥ Ram_3,44.6d
na pravāti samantataḥ Ram_2,106.21d
na praveṇī na cāvikī Ram_3,41.34b
na praveṣṭuṃ tvam arhasi Ram_3,35.15d
na praharṣaś ca lakṣyate Ram_2,23.17d
na prāvartanta vartmani Ram_2,53.1b
na prāhṛṣyata rāghavaḥ Ram_2,63.5d
na babhrāja yathāpuram Ram_2,60.17d
na babhrāja rajodhvastā Ram_2,59.11c
na bibheṣi daśānana Ram_3,51.17b
na bibheṣi varānane Ram_3,44.29d
na buddhipūrvaṃ nābuddhaṃ Ram_2,19.6a
na brāhmaṇadhanaṃ kiṃcid Ram_2,66.40a
na bhakṣayati saṃspṛśan Ram_3,40.27b
na bhavatyā vyathā kāryā Ram_3,57.12e
na bhavān kartum arhati Ram_2,98.56d
na bhaviṣyati rāghava Ram_3,8.4b
na bhaviṣyāmi durbharā Ram_2,27.16d
na bhaved vyasanaṃ mahat Ram_3,35.5d
nabhaś cakārāvivaraṃ Ram_3,27.7c
nabhasi pracakāśire Ram_2,36.11d
nabhaḥ kṣapāyām amalaṃ virājate Ram_2,74.21b
na bhānti kamalākarāḥ Ram_3,15.24d
na bhāryā na ca bāndhavī Ram_2,37.6d
na bhidyate yad bhuvi nāvadīryate Ram_2,17.30b
na bhrājati varānane Ram_3,53.31b
na mano lobhayen mṛgaḥ Ram_3,41.27d
na mano vismayaṃ vrajet Ram_3,41.28d
na manmathaśarāviṣṭaṃ Ram_3,46.17c
na manye brahmacarye 'sti Ram_2,46.10a
na mayā cāpi saṃskṛtaḥ Ram_2,95.13d
na mayā śāsanaṃ tasya Ram_2,98.39a
namaskaromy ahaṃ tebhyo Ram_3,47.32c
namaskāryāṃ yaśasvinīm Ram_2,109.13b
namasyāmi kṛtāñjaliḥ Ram_2,76.14d
na mātā na sakhījanaḥ Ram_2,24.4b
na mātur na pitus tatra Ram_2,27.15a
na mātṛṣu mamāntaram Ram_2,19.15b
na mādṛśīṃ rākṣasa dharṣayitvā Ram_3,46.23c
na mām asajjanenāryā Ram_2,34.24a
na māṃ jānīta duḥkhena Ram_2,53.24c
na māṃ tvaṃ bahu manyase Ram_3,17.15d
na māṃ pratyabhinandati Ram_2,16.8d
na māṃ śaṅkitum arhasi Ram_2,10.19b
na māṃ śaṅkitum arhasi Ram_2,79.9b
na māṃ śokaḥ pradhakṣyati Ram_2,88.15d
na māṃ hantuṃ tvam arhasi Ram_3,63.18f
namucir vāsavaṃ yathā Ram_3,27.3d
na muñcantaṃ mahābalam Ram_3,32.7b
na mṛṣyase vākyam idaṃ niśācara Ram_3,39.20b
na me kāryaṃ tvayānṛtam Ram_2,31.25d
na me jīvan gamiṣyasi Ram_3,3.9d
na me tathā pārthiva dhīyate mano Ram_2,31.35a
na me tad api rocate Ram_2,20.10d
na me paraṃ kiṃcid itas tvayā punaḥ Ram_2,7.31a
na me mithyā bhaviṣyati Ram_3,56.6d
na me śāntir bhaviṣyati Ram_2,92.4d
na me śāntir bhaviṣyati Ram_2,92.5d
na me śāntir bhaviṣyati Ram_2,92.6d
na me śāntir bhaviṣyati Ram_2,92.7d
na me saumya tathāgatam Ram_3,64.25b
na me 'sti saṃśayo vīra Ram_3,55.17a
na yakṣī na ca kiṃnarī Ram_3,32.15b
na yakṣī na ca kiṃnarī Ram_3,44.21d
nayanābhyāṃ prasupto 'pi Ram_3,31.20a
nayanenāśudarśinā Ram_3,65.17d
nayanair bhṛkuṭībhiś ca Ram_2,108.3a
naya nau nṛpa taṃ deśam Ram_2,58.22a
naya mām api kākutstha Ram_2,21.16c
naya māṃ yatra kākutsthaḥ Ram_2,54.2a
naya māṃ vīra viśrabdhaḥ Ram_2,24.6c
nayaś ca jayatāṃ vara Ram_3,31.8b
nayasva māṃ sādhu kuruṣva yācanāṃ Ram_2,24.18c
na yāce pitaraṃ rājyaṃ Ram_2,103.25a
na yāty ayodhyām iti duḥkhito 'bhavat Ram_2,98.70c
nayāmi yamasādanam Ram_3,21.4d
nayiṣyasi śubhām imām Ram_3,48.25b
na yuddhaṃ tena te kṣamam Ram_3,37.19b
nayena na prāpsyasi cen narendra Ram_3,61.16b
narakaṃ kālakaṃ caiva Ram_3,13.17a
naramāṃsāśināṃ loke Ram_3,68.18c
naramāṃsopajīvibhiḥ Ram_3,9.6d
naramukhyā yathāpuram Ram_2,65.20d
na rarāja vinā rāmaṃ Ram_3,50.17c
narasaṃghaiḥ samantataḥ Ram_2,92.3b
narasiṃho mahādyutiḥ Ram_2,14.12b
naraḥ kaścit kvacid vaset Ram_2,100.5b
naraḥ kaścid adṛśyata Ram_2,85.61d
naraḥ śaknoty apākraṣṭum Ram_2,15.10c
naraḥ śṛṅgāṇy avekṣate Ram_2,48.27b
narākulaṃ rājakulaṃ vilokayan Ram_2,13.27b
na rājānam udāharat Ram_2,84.7d
na rājyaṃ saṃsmariṣyati Ram_2,32.5d
na rājyād bhraṃśanaṃ bhadre Ram_2,88.3a
narāṇāṃ pratidṛśyate Ram_3,50.3d
narāṇāṃ prekṣya rājānaṃ Ram_2,35.27c
narād anṛtavādinaḥ Ram_2,101.12b
narādhipakule jātā Ram_2,7.19a
narā niryānty araṇyāni Ram_2,61.15c
narān roddhum ihārhati Ram_2,103.17b
na rāmaṃ gaṇaye vīryān Ram_3,21.3a
na rāmaḥ karkaśas tāta Ram_3,35.12a
na rāmaḥ paradārāṃś ca Ram_2,66.40e
na rāmaḥ svaptum arhati Ram_2,82.3d
narā rāmam apaśyanto Ram_2,53.8c
narā lauhīḥ sahasraśaḥ Ram_2,85.63d
narāś ca kecit tu tam abhyavādayan Ram_2,95.46b
narāś ca nāryaś ca sametya saṃghaśo Ram_2,60.19a
narās tatra sahasraśaḥ Ram_2,85.57b
narāṃś ca nihatān mayā Ram_2,90.24d
narāḥ kālavaśaṃ gatāḥ Ram_3,54.16d
na rūpaṃ tasya rakṣasaḥ Ram_3,67.20b
narendra kaluṣodakāḥ Ram_2,53.6b
narendrapatnī vimanā babhūva sā Ram_2,9.47c
narendrapatnīṃ prasamīkṣya maithilīm Ram_3,44.35b
narendraputre gurusauhṛdād guhaḥ Ram_2,45.24b
narendram abhivādya ca Ram_2,51.21b
narendram āmantrya gṛhāṇi gatvā Ram_2,3.32c
narendramārgaḥ sa tathā vyarājata Ram_2,74.21c
narendram idam abravīt Ram_3,36.3d
narendraḥ pratyuvāca tam Ram_2,31.6d
narendreṇa vinākṛtām Ram_2,95.15b
narendreṇaivam uktas tu Ram_2,34.16a
narendraiḥ paripālitam Ram_2,2.3b
narair anupasevitān Ram_2,50.7b
narair unnatagāmibhiḥ Ram_2,106.23b
na rocate mamāpy etad Ram_2,18.2a
naro yānena yaḥ svapne Ram_2,63.16a
nardantam iva barhiṇaḥ Ram_2,2.13d
nardamānasya dhīmataḥ Ram_3,22.16b
nardamānā mahānādaṃ Ram_3,24.4c
na lakṣmaṇāsmin mama rājyavighne Ram_2,19.22a
na labhante sukhaṃ bhītā Ram_3,9.5c
nalamīnāṃś ca rāghava Ram_3,69.9b
nalinīm iva sarvataḥ Ram_2,89.4d
nalinīṃ nandanaṃ vanam Ram_3,30.15b
nalinīṃ vā supuṣpitām Ram_3,59.14d
nalinīḥ pārvatīś ca ha Ram_3,61.13d
nalinyaḥ puṣpapaṅkajāḥ Ram_3,22.13b
nalinyo dhvastakamalās Ram_3,50.33a
na lubdho na ca duḥśīlo Ram_3,35.8c
na lubdho budhyate doṣān Ram_2,60.6a
na lobhād badhyate śuciḥ Ram_2,94.47d
navagraham iva dvipam Ram_2,52.2b
na vanaṃ gantukāmasya Ram_2,16.59a
na vanaṃ gantum icchāmi Ram_2,55.19c
navanāgasahasrāṇi Ram_2,77.3a
na vane nandanoddeśe Ram_3,41.24a
nava pañca ca varṣāṇi Ram_2,10.28a
na vartayitum utsahe Ram_2,98.60d
nava varṣāṇi pañca ca Ram_2,9.23b
nava varṣāṇi pañca ca Ram_2,16.24d
navavarṣāṇi pañca ca Ram_2,34.31b
nava varṣāṇi pañca ca Ram_3,45.13b
navaṃ navam ihāgatam Ram_2,98.24b
navāgrayaṇapūjābhir Ram_3,15.6a
na vāti pavanaḥ śīto Ram_2,36.14a
na vāṃ jīvitam ādade Ram_3,3.7d
navāṃ muktāvalīm iva Ram_2,106.10d
na vicakre 'sya mānasam Ram_2,30.21d
na vijānāti maithilī Ram_2,82.15d
na vinaśyanti rāghava Ram_3,69.18d
na vinaśyet purī laṅkā Ram_3,35.6c
na vinā yāti taṃ khaḍgaṃ Ram_3,8.17c
na vināśam avāpnuyāt Ram_2,61.7d
na vindate tatra tu śarma maithilī Ram_3,54.32a
na vibhānti mahāpathāḥ Ram_2,106.23d
na vimuhyati rāghava Ram_2,4.20b
na viṣīditum arhati Ram_2,98.43d
na vihātuṃ mayā śakyā Ram_2,27.27c
navīkṛtaṃ tu tat sarvaṃ Ram_2,110.9a
navoddeśeṣu keṣucit Ram_3,42.6d
na vyapatrapase nīca Ram_3,51.3a
na vyabhāsata śarvarī Ram_2,11.8d
na vyāvartayituṃ śakyā Ram_3,38.7c
na śaktas tvaṃ balāddhartuṃ Ram_3,48.21a
na śakyate dhārayituṃ Ram_3,21.2c
na śakyā yajñamadhyasthā Ram_3,54.18a
na śakyo vāyur ākāśe Ram_3,53.24a
na śakṣyāmi vinā rāmaṃ Ram_2,53.19c
na śarāḥ stambhahetavaḥ Ram_2,20.25d
na śaśāka ghṛṇācakṣuḥ Ram_2,40.17c
na śaśāka mahīpatiḥ Ram_2,12.20b
na śaśākottarair vākyair Ram_2,108.23c
na śaśī saumyadarśanaḥ Ram_2,36.14b
na śuśrāva tapasvinī Ram_2,23.3b
na śekur bāṣpam āgatam Ram_2,35.23f
na śocyās te na cātmā te Ram_2,54.18a
na śobhārthāv imau bāhū Ram_2,20.25a
naṣṭasomam ivādhvaram Ram_2,55.14d
naṣṭaṃ dṛṣṭvā nābhyanandan Ram_2,42.4a
naṣṭā ca mama cetanā Ram_2,12.16b
naṣṭā bhavati cetanā Ram_2,10.38d
naṣṭāyām api vaidehyāṃ Ram_3,62.13a
na sakāmāṃ kariṣyāmi Ram_2,73.12a
na sa tasya svaro vyaktaṃ Ram_3,43.15a
na satyaṃ pratibhāti mā Ram_2,82.9b
na sarvakāmān na sukhaṃ na maithilīm Ram_2,31.36b
na sarvalokeśvarabhāvam avyayam Ram_2,97.24d
na sa vidyeta śobhane Ram_3,43.11b
na sa śakyaḥ pramārjitum Ram_3,48.11b
na sa śocyaḥ kadācana Ram_2,39.4d
na sahante parastavam Ram_2,23.23d
na saṃvṛttaḥ pitā mama Ram_3,14.27d
na sā śakṣyati jīvitum Ram_2,26.5b
na sītā gantum arhati Ram_2,33.14d
na sukhaṃ na ca maithilīm Ram_2,31.32b
na sukhāl labhyate sukham Ram_3,8.27d
na supratikaraṃ tat tu Ram_2,103.9c
na sumitrāṃ paraṃtapa Ram_2,47.32b
na suhṛdbhir na cāmātyair Ram_2,53.16a
na suhṛdbhir vinābhavaḥ Ram_2,88.3b
na sūryas tapate lokaṃ Ram_2,36.14c
na seyaṃ sadṛśī tava Ram_3,16.22b
na so 'sti yaḥ syān na gatakramaḥ sukhī Ram_2,89.18d
na sphoṭati sahasradhā Ram_2,96.12d
na sma duḥkham ato bhūyaḥ Ram_2,17.20c
na sma me kathayeḥ svayam Ram_2,58.19b
na smaraty apakārāṇāṃ Ram_2,1.16c
na smariṣyasi nārīṇāṃ Ram_3,46.13c
na smariṣyasi rāmasya Ram_3,46.14c
na syād daivabalaṃ tathā Ram_2,20.19b
na svayaṃ kāmakāreṇa Ram_3,57.6a
na svastham iva me manaḥ Ram_2,63.17b
na hastī cāgrataḥ śrīmāṃs Ram_2,23.15a
na hi kṣubhyati durdharṣaḥ Ram_2,31.31c
na hi gacchati vaidehyāś Ram_2,54.13c
na hi cakṣuḥpathaṃ prāpya Ram_3,51.10a
na hi jātu durādharṣau Ram_3,49.23a
na hi jīvāmi bhūtale Ram_3,43.24d
na hi tat puruṣavyāghro Ram_2,35.31a
na hi tat pratyagṛhṇāt sa Ram_2,81.15c
na hi tasmān manaḥ kaścic Ram_2,15.10a
na hi tasyāsty avijñātaṃ Ram_3,67.31a
na hi taṃ puruṣavyāghraṃ Ram_2,37.18c
na hi taṃ vedmi vai rāma Ram_3,60.4c
na hi tātaṃ na śatrughnaṃ Ram_2,47.32a
na hi tāvad guṇair juṣṭaṃ Ram_2,38.18a
na hi te niṣṭhuraṃ vācyo Ram_2,91.5a
na hi te parituṣyāmi Ram_3,57.21a
na hi tvam īdṛśaṃ kṛtvā Ram_3,51.20a
na hi tv asmin kule jāto Ram_2,58.38e
na hi tvaṃ jīvatas tasya Ram_2,94.2c
na hi tvāṃ draṣṭum icchāmi Ram_2,37.6c
na hi duṣṭātmanām āryam Ram_3,48.11c
na hi no jīvitenārthaḥ Ram_2,42.18c
na hi paśyāmi dharmajñaṃ Ram_2,58.50c
na hi paśyāmi vaidehīṃ Ram_3,59.24c
na hi paśyāmy ahaṃ loke Ram_3,18.4a
na hi pravrajite rāme Ram_2,42.22a
na hi mām abhibhāṣate Ram_2,16.12b
na hi me jīvamānasya Ram_3,48.25a
na hi me jīvitaṃ sthāne Ram_3,43.2a
na hi me jīvite kiṃcit Ram_2,38.19a
na hi me rocate vīra Ram_3,8.10a
na hi me 'viditaṃ kiṃcid Ram_2,45.7a
na hi me 'viditaṃ kiṃcid Ram_2,80.8a
na hi me śudhyate manaḥ Ram_2,84.10d
na hi me 'sti bhayaṃ kiṃcit Ram_2,27.25c
na hi rathyāḥ sma śakyante Ram_2,30.4a
na hi rājā priyaṃ putraṃ Ram_2,30.10c
na hi rājñaḥ sutāḥ sarve Ram_2,8.14a
na hi rāmāt priyataro Ram_2,45.4a
na hi rāmāt priyataro Ram_2,80.5a
na hi lapsyāmy ahaṃ nidrām Ram_3,52.23c
na hi varte pratigrahe Ram_2,44.19d
na hi vākyam idaṃ tvayā Ram_3,23.12b
na hi vṛttaṃ hi paśyāmi Ram_3,61.8c
na hi śakyā praveṣṭuṃ sā Ram_2,46.44a
na hi śakṣyāmi jīvitum Ram_2,18.23d
na hi śakṣyāmy upakrośaṃ Ram_3,54.19e
na hiṃsyur iti tenāham Ram_2,85.8c
nahuṣasya ca nābhāgaḥ Ram_2,102.27c
nahuṣaḥ satyavikramaḥ Ram_2,102.27b
nahuṣo dhundhumāraś ca Ram_2,58.36c
na hṛṣṭo lakṣyate kaścit Ram_2,36.13c
na hetum upalakṣaye Ram_2,52.19f
na hy atikramituṃ śaktas Ram_2,9.19a
na hy ato dharmacaraṇaṃ Ram_2,16.48a
na hy atra yānair dṛśyante Ram_2,65.20a
na hy adharmo vidhīyate Ram_2,90.19d
na hy aniṣṭo 'nuśiṣyate Ram_3,9.20d
na hy anyaḥ putra vidyate Ram_2,17.21d
na hy asti sadṛśas tava Ram_3,34.15d
na hy asmābhiḥ pratigrāhyaṃ Ram_2,81.16a
na hy ahaṃ tam apaśyantī Ram_3,51.14a
nākaroḥ śāsanaṃ mama Ram_3,57.22d
nākāśam utpatiṣyanti Ram_3,60.45a
nāgarā vividhā janāḥ Ram_2,98.13b
nāgaḥ kruddha ivāsakṛt Ram_2,86.26d
nāgaḥ śatruṃjayo nāma Ram_2,29.9a
nāgaḥ śatruṃjayo nāma Ram_2,91.13c
nāgān vai priyadarśanān Ram_2,64.20b
nāgān hayāṃś caiva kulaprasūtān Ram_2,76.30d
nāgāś ca patagaiḥ saha Ram_3,10.89b
nāgaiḥ suparṇair gandharvaiḥ Ram_3,33.14c
nāgnihotrāṇy ahūyanta Ram_2,36.9a
nācakro vartate rathaḥ Ram_2,34.25b
nājahāt pitur ādeśaṃ Ram_2,76.5c
nāṭakāny apare prāhur Ram_2,63.4c
nātantrī vādyate vīṇā Ram_2,34.25a
nātikramāmahe sarve Ram_2,61.24c
nātikramitum utsahe Ram_2,97.13d
nātikrāntam idaṃ loke Ram_2,46.9a
nātidūre ca rāghava Ram_3,12.18b
nātidūre na cāsanne Ram_3,14.13c
nātidūre prakāśate Ram_3,71. 7b
nātidūre hi manye 'haṃ Ram_2,93.8c
nātibhāro 'sti daivasya Ram_3,65.29e
nātivarteḥ satāṃ gatim Ram_2,103.4d
nātivarteḥ satāṃ gatim Ram_2,103.5d
nātivarteḥ satāṃ gatim Ram_2,103.6d
nāto viśiṣṭaṃ paśyāmi Ram_2,109.25a
nātmanaḥ kāmakāro 'sti Ram_2,98.15a
nātmānam avabudhyase Ram_2,8.12b
nātyartham abhikāṅkṣāmi Ram_2,43.14a
nātyarthaṃ hāsyaśīlāsi Ram_3,58.24c
nātyākīrṇamahāpathām Ram_2,37.20d
nātyāsādayituṃ tāta Ram_3,35.17c
nātra kaścid yathā bhāvaṃ Ram_2,98.27a
nātra jīven mṛṣāvādī Ram_3,10.88a
nātra bhītā vayaṃ sarve Ram_2,45.8c
nātha ekas tvam adya naḥ Ram_2,81.9d
nāthavatyām anāthavat Ram_2,33.13b
nāthas tvaṃ vāsavopamaḥ Ram_3,2.21b
nāthaṃ patagalokasya Ram_3,64.28a
nādadānaṃ śarān ghorān Ram_3,32.7a
nādayañ jalado yathā Ram_3,66.7d
nāditaṃ tad vanaṃ mahat Ram_3,71. 11f
nādya bhānty alpagandhīni Ram_2,53.7c
nādya bhokṣye na ca svapsye Ram_3,45.8a
nādya rāmābhiṣecanam Ram_2,20.16b
nādhigacchāmy anindite Ram_3,45.23d
nādhyagacchat sa cintayan Ram_2,110.36b
nānākusumabhūṣitaḥ Ram_2,74.13b
nānājanasamākulam Ram_2,15.1d
nānājanasamīritāḥ Ram_2,30.21b
nānādrumalatākīrṇāṃ Ram_3,71. 17e
nānādrumalatāyutam Ram_3,63.5b
nānādvijagaṇāyutam Ram_2,88.4b
nānādvijagaṇāyutāḥ Ram_3,50.32b
nānādvijagaṇāyute Ram_2,88.16b
nānādvijagaṇair yutaḥ Ram_3,12.19b
nānādhātuvicitritam Ram_3,40.18b
nānānagaravāstavyān Ram_2,1.35a
nānānagasamāvṛtaḥ Ram_3,69.31d
nānāpakṣigaṇāyutam Ram_2,50.12b
nānāpakṣigaṇair juṣṭaṃ Ram_3,53.7c
nānāpaṇyasamṛddheṣu Ram_2,6.12a
nānāpuṣpaphalair vṛkṣair Ram_3,33.11c
nānāpuṣpaphalair vṛtām Ram_3,54.30b
nānāpuṣpabhavān vahan Ram_2,88.14b
nānāpuṣpasamāvṛtāḥ Ram_3,53.12b
nānāpraharaṇāḥ kṣipram Ram_3,52.19a
nānāmṛgagaṇadvīpi- Ram_2,88.7a
nānāmṛgagaṇākīrṇaṃ Ram_3,2.2a
nānāmṛgagaṇākulāḥ Ram_3,63.6b
nānāmeghaghanaprakhyaṃ Ram_3,65.6a
nānāratnapariṣkṛte Ram_2,70.5b
nānāratnamayaṃ divyaṃ Ram_3,41.28c
nānāratnamayaṃ mṛgam Ram_3,40.32b
nānāratnavibhūṣitam Ram_2,29.8b
nānāratnavibhūṣitām Ram_3,36.21b
nānāratnasamanvitam Ram_3,53.7d
nānāratnasamākīrṇāṃ Ram_2,16.26c
nānā rūpair virūpaiś ca Ram_2,108.14c
nānāvarṇavicitrāṅgo Ram_3,41.13a
nānāvarṇaiḥ śubhaiḥ puṣpair Ram_3,65.6c
nānāvidhais tīraruhair Ram_2,89.4a
nānāvihagasaṃkīrṇe Ram_3,69.23c
nānāvihagasevitaḥ Ram_3,71. 3d
nānāvihagasevitām Ram_2,62.11b
nānāvṛkṣasamāvṛtam Ram_3,10.20d
nānāvṛṣṭir babhūvāsmin Ram_2,102.9a
nānāvyālamṛgāyutām Ram_3,14.1b
nānāśakunināditaḥ Ram_3,10.78d
nānāśakuninādite Ram_3,10.37d
nānutiṣṭhati kāryāṇi Ram_3,31.16a
nānutiṣṭhati pārthivaḥ Ram_3,31.4b
nānupṛcchasi sārathim Ram_2,51.27b
nānumanyeta kaḥ pumān Ram_2,107.6d
nānumene mahābāhus Ram_2,26.20c
nānurūpam ivātmanaḥ Ram_2,108.6d
nānuśāsāmi mātaram Ram_2,103.25b
nānuśocāmi pitaraṃ Ram_2,41.6c
nānṛtaṃ kathayāmy aham Ram_3,22.23d
nānṛtaṃ puruṣarṣabha Ram_2,31.32d
nāntareṇa kriyāṃ teṣāṃ Ram_3,62.16c
nānyat kiṃcid bhaviṣyati Ram_2,15.8b
nānyatra patanād bhayam Ram_2,98.17b
nānyatra maraṇād bhayam Ram_2,98.17d
nānyad daivāt samarthaye Ram_2,19.16d
nānyo hy anyam akalpayat Ram_2,85.60d
nāpacan gṛhamedhinaḥ Ram_2,42.3d
nāpatiḥ sukham edhate Ram_2,34.25c
nāparādhyati dharmātmā Ram_3,48.12c
nāpavāhyaḥ purād vanam Ram_2,40.14f
nāpi tvaṃ tena bhartavyā Ram_2,23.24a
nāpi doṣaṃ tathāvidham Ram_2,18.4b
nābhāgasya sutāv ubhau Ram_2,102.28b
nābhijānāmi maithilīm Ram_3,67.25b
nābhidhāvanti pārthivam Ram_3,31.14d
nābhinandati tad rājā Ram_3,38.11c
nābhinandati durdharṣo Ram_2,16.29c
nābhinandati pāpakṛt Ram_3,39.3b
nābhibhāṣiṣyate dhruvam Ram_2,72.22d
nābhimantum alaṃ rāmo Ram_2,55.14c
nābhirocayase netuṃ Ram_2,26.17c
nāmanuṣye bhavaty agnir Ram_2,87.22c
nāmamātraṃ tu jānāmi Ram_3,67.20a
nāmaryādaḥ kathaṃcana Ram_3,35.8b
nāma svaṃ śrāvayan rāmo Ram_2,3.16c
nāmitrāṇāṃ na mitrāṇām Ram_2,53.11a
nāmnā ceyaṃ bhagavato Ram_3,10.82a
nāmnā subhadraṃ nyagrodhaṃ Ram_3,33.35c
nāyodhyāyai na rājyāya Ram_2,89.17c
nāyodhyāṃ gantum utsahe Ram_2,95.15d
nāradas tumburur gopaḥ Ram_2,85.43a
nārācān bhāskaropamān Ram_3,27.26b
nārācān raktabhojanān Ram_3,27.4b
nārācān sūryasaṃnibhān Ram_3,19.18b
nārājake janapade Ram_2,61.8a
nārājake janapade Ram_2,61.9a
nārājake janapade Ram_2,61.11a
nārājake janapade Ram_2,61.12a
nārājake janapade Ram_2,61.13a
nārājake janapade Ram_2,61.14a
nārājake janapade Ram_2,61.15a
nārājake janapade Ram_2,61.16a
nārājake janapade Ram_2,61.17a
nārājake janapade Ram_2,61.18a
nārājake janapade Ram_2,61.19a
nārājake janapade Ram_2,61.21a
nārājake pituḥ putro Ram_2,61.9c
nārāyaṇam upāgamat Ram_2,6.1d
nārīṇām abhipūrṇās tu Ram_2,83.17a
nārībhiḥ saha kāminaḥ Ram_2,61.15d
nārohe 'haṃ mahāyaśaḥ Ram_3,6.9b
nārjavaṃ nānṛśaṃsatā Ram_3,50.37b
nārtaśabdo bhaved iti Ram_3,9.3d
nāryā rājā vaśaṃ gataḥ Ram_2,72.4d
nāryo ruciralocanāḥ Ram_2,85.51b
nārhase vipriyaṃ vaktuṃ Ram_2,56.6c
nālaśeṣā himadhvastā Ram_3,15.24c
nālaṃ te vipriyaṃ kartuṃ Ram_3,61.11c
nālikeropaśobhitam Ram_3,33.13b
nālīkam adhigacchati Ram_2,46.19b
nāvam ikṣvākunandanaḥ Ram_2,46.61b
nāvaś cāruruhus tv anye Ram_2,83.20a
nāvaṃ hitvā nararṣabhaḥ Ram_2,46.75b
nāvaḥ samanukarṣadhvaṃ Ram_2,83.9c
nāvāṃ śatānāṃ pañcānāṃ Ram_2,78.7a
nāvijitya nivartate Ram_2,2.24d
nāvidvān nājitendriyaḥ Ram_3,35.12b
nāvinītena rākṣasa Ram_3,39.11d
nāśakat pāśam unmoktuṃ Ram_2,12.8c
nāśayanto 'lpacetasaḥ Ram_2,108.16d
nāśaṃse yadi jīvanti Ram_2,45.14c
nāśaṃse yadi te sarve Ram_2,80.15c
nāśuklavāsās tatrāsīt Ram_2,85.61a
nāśrauṣam iti rājānam Ram_2,35.34a
nāśvabandho 'śvam ājānān Ram_2,85.53a
nāsasāda vane priyām Ram_3,58.10b
nāsasādāplavo yathā Ram_2,110.35d
nāsirābandhanārthāya Ram_2,20.25c
nāsūyen mātṛghātakam Ram_2,72.21d
nāsti kāciddhi kasyacit Ram_2,100.4d
nāstikāś chinnasaṃśayāḥ Ram_2,61.22b
nāstikyam anṛtaṃ krodhaṃ Ram_2,94.56a
nāsti tatra parābhavaḥ Ram_2,42.13b
nāsti teṣu sahāyatā Ram_2,94.18d
nāsti dharmaḥ kutaḥ satyaṃ Ram_3,50.37a
nāsti putrasamaḥ priyaḥ Ram_2,68.23d
nāsti bhāryāpy arājake Ram_2,61.10b
nāsti śaktiḥ pitur vākyaṃ Ram_2,18.26a
nāsti śokasamo ripuḥ Ram_2,56.12d
nāsty abhāgyataro loke Ram_3,63.23a
nāsmi viprakṛtā deva Ram_2,10.14a
nāsmi samprati vaktavyā Ram_2,24.8c
nāsya mithyā bhaviṣyati Ram_2,82.24d
nāsyā dainyaṃ kṛtaṃ kiṃcit Ram_2,54.8a
nāsyāntam avagacchāmi Ram_2,78.2c
nāsyāparādhaṃ paśyāmi Ram_2,18.4a
nāham anyena rāghava Ram_3,67.16b
nāham arthaparo devi Ram_2,16.46a
nāham icchāmi nirghṛṇām Ram_2,11.10d
nāham etena tuṣṭaś ca Ram_2,84.16c
nāhaṃ kathyaḥ kadācana Ram_2,23.23b
nāhaṃ jīvitum utsahe Ram_2,27.29d
nāhaṃ jīvitum utsahe Ram_2,60.4d
nāhaṃ tad abhirocaye Ram_2,76.14b
nāhaṃ tam api rocaye Ram_2,24.16d
nāhaṃ teṣāṃ na te mama Ram_2,37.7b
nāhaṃ paśyāmi rāghava Ram_2,90.19b
nāhaṃ putro mahātmanaḥ Ram_2,58.11b
nāhaṃ rājeti cāpy uktvā Ram_2,75.4c
nāhaṃ śakyā tvayā spraṣṭum Ram_3,45.32c
nāhaṃ samavabudhyeyaṃ Ram_2,9.29c
nāhārayati saṃtrāsaṃ Ram_2,54.17c
nāhitaṃ kiṃcid ācaret Ram_2,91.3d
nikūlavṛkṣam āsādya Ram_2,62.12a
nikṛttakarṇanāsā tu Ram_3,17.22a
nikṛttapakṣaṃ rudhirāvasiktaṃ Ram_3,63.26a
niketān niryayau śrīmān Ram_2,14.21c
nikṣiptabhāṇḍām utsṛṣṭāṃ Ram_2,106.17c
nikṣipya kuśalī vraja Ram_3,3.23d
nikhilena vicinvantau Ram_3,59.18a
nikhilena vicinvantau Ram_3,59.19a
nikhilenānupūrvyā ca Ram_2,2.26c
nigṛhya tarasā mṛtyuṃ Ram_3,10.52a
nigṛhya tarasā mṛtyuṃ Ram_3,10.79a
nigṛhya rāmaḥ kupitas Ram_3,17.18c
nigṛhya vinivartaya Ram_2,9.26d
nigrāhyaḥ sarvathā sadbhir Ram_3,39.7c
nighnan mṛgān kuñjarāṃś ca Ram_2,32.5a
nijagāda kṛtāñjaliḥ Ram_2,34.33d
nijaghāna caturdaśa Ram_3,26.13d
nijaghāna raṇe kruddhaḥ Ram_3,27.15c
nijaghnus tāni rakṣāṃsi Ram_3,25.17c
nijaghnū roṣatatparāḥ Ram_3,24.7d
nityapuṣpitakānanaḥ Ram_3,12.22d
nityam apsarasāṃ gaṇaiḥ Ram_3,1.3d
nityam eva bhaviṣyati Ram_2,110.18d
nityam eva mahābala Ram_2,26.7d
nityayuktaḥ sadā rakṣan Ram_3,5.11c
nityayuktā hitaiṣiṇī Ram_2,9.29b
nityavikṣobhitajalāṃ Ram_2,89.13c
nityaśaḥ piśitāśanaiḥ Ram_3,10.58d
nityaṃ ca priyavādena Ram_2,103.10c
nityaṃ cāduḥkhadarśinī Ram_3,56.12b
nityaṃ te bandhulubdhasya Ram_2,107.6a
nityaṃ na pratihanyante Ram_3,60.51c
nityaṃ pracchannacāriṣu Ram_3,43.21d
nityaṃ prāṇo bahiścaraḥ Ram_3,32.13d
nityaṃ priyahite ratam Ram_2,66.22d
nityaṃ brāhmaṇakaṇṭaka Ram_3,29.12b
nityaṃ yat tasya rāghava Ram_2,108.22b
nityaṃ vālibhayāt trastaś Ram_3,71. 7e
nityaṃ vrataparāyaṇā Ram_2,17.7b
nityaṃ śastraṃ parivahan Ram_3,8.18a
nityaṃ śucimatiḥ saumya Ram_3,8.28a
nityaṃ satyaparākramaḥ Ram_2,19.7b
nityaṃ satyaparāyaṇaḥ Ram_2,68.10b
nityāśivakarā yuddhe Ram_3,22.10a
nidadhe rāvaṇaḥ sītāṃ Ram_3,52.13c
nidarśayan rāmam avekṣya khasthaḥ Ram_3,69.36c
nidarśayitvā rāmāya Ram_3,69.1a
nideśaṃ pālayatv enaṃ Ram_2,46.68c
nidrāyā vaśam eyivān Ram_2,56.17d
nidrārthaṃ śrūyate dhvaniḥ Ram_2,111.4d
nidhānaṃ tapasām imam Ram_3,11.20d
nidhāya sarvābharaṇāni bhāminī Ram_2,9.46b
ninādas tatra śuśruve Ram_2,70.21b
nipatet tu tapasvini Ram_2,57.18f
nipapāta bhṛśaṃ pṛṣṭhe Ram_3,49.28c
nipapāta hataḥ kharaḥ Ram_3,29.28d
nipapāta hato gṛdhro Ram_3,49.37c
nipapātāśu rākṣasaḥ Ram_3,3.16b
nipātitaṃ rāvaṇavegamarditam Ram_3,49.40b
nipātitān prekṣya raṇe tu rākṣasān Ram_3,19.25a
nipāne mahiṣaṃ rātrau Ram_2,57.15a
nipāne vāgataṃ gajam Ram_2,58.12d
nipīḍya mātuś caraṇau punaḥ punaḥ Ram_2,22.20b
nipītatoyāṃ gajasiṃhavānaraiḥ Ram_2,89.18b
nipetatuḥ śarīre 'sya Ram_2,58.25c
nipetur āryānananetrasambhavāḥ Ram_2,73.16d
nipetur ghoradarśanāḥ Ram_3,22.15b
nipetus turagās tasya Ram_3,22.2a
nipetuḥ śoṇitādigdhā Ram_3,3.12c
nipetuḥ śoṇitādigdhā Ram_3,25.19c
nipetuḥ śoṇitārdrāṅgā Ram_3,19.22c
nibodha mama rāghava Ram_3,3.4d
nibodha mām eṣa hi saumya satpathaḥ Ram_2,20.36d
nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ Ram_3,44.35a
nimittaṃ lakṣaṇajñānaṃ Ram_3,50.3a
nimittāni ca ghorāṇi Ram_3,55.9e
nimittāni hi ghorāṇi Ram_3,43.31a
nimittāny amanojñāni Ram_2,65.21c
nimittāny upalakṣaye Ram_3,65.9d
nimīlita ivarṣabhaḥ Ram_3,25.2b
nimeṣāntaramātreṇa Ram_2,110.46a
nimeṣāntaramātreṇa Ram_3,51.22a
nimnabhāgāṃs tathā kecit Ram_2,74.9c
nimne vṛṣṭim ivodakam Ram_2,105.16d
niyataṃ bandhusaṃśrayam Ram_2,68.13b
niyatā brahmacāriṇī Ram_2,24.10b
niyamajño vinītavat Ram_2,14.9d
niyamād ūrdhvabāhavaḥ Ram_2,89.7b
niyamair vividhair āptaṃ Ram_2,110.14a
niyamair vividhair vane Ram_3,9.6b
niyamaiś cāpy alaṃkṛtā Ram_2,109.10d
niyamya pṛṣṭhe tu talāṅgulitravāñ Ram_2,81.22a
niyamyaiva samācara Ram_2,3.28f
niyuktaḥ puṇyakarmaṇā Ram_2,98.38b
niyuktaḥ puruṣarṣabha Ram_2,99.7b
niyuktaḥ pradadau varam Ram_2,99.6d
niyuktaḥ strīniyuktena Ram_2,84.12a
niyuktāṃ śibikāṃ śubhām Ram_2,86.34b
niyukto guruṇā pitrā Ram_2,16.18e
niyujya dhuri māhite Ram_2,32.11f
niyujyamāno viśrabdhaṃ Ram_2,16.31c
niyogam ativartitum Ram_2,18.35b
niyogāt tu narendrasya Ram_3,16.15a
niyojayasi karmasu Ram_2,94.21d
nirapekṣān gṛheṣv api Ram_2,41.17b
nirayasthaṃ vimānasthā Ram_3,28.13c
nirayaṃ lokaviśrutam Ram_2,18.24b
niraye jananī mama Ram_2,97.7d
nirayo yas tvayā vinā Ram_2,27.17b
nirarthakaṃ vikatthante Ram_3,28.18c
nirarthaṃ pravadanti te Ram_2,94.33d
nirastaḥ pāpakarmakṛt Ram_2,102.20d
nirasto bhrāntacetanaḥ Ram_3,36.17b
nirākārā nirānandā Ram_2,105.24c
nirānandā mahārāja Ram_2,53.13a
nirānandāṃ dadarśa ha Ram_2,51.4d
nirābādho hariṣyāmi Ram_3,34.19c
nirāśas tu tayā nadyā Ram_3,60.10a
nirāsvādyatamaṃ śūnyaṃ Ram_2,32.10e
nirāhārāḥ kṛtāḥ prajāḥ Ram_2,46.34d
nirīkṣate rājarathaṃ tathaiva mām Ram_2,52.26d
nirīkṣamāṇāpi ca dhūmam agrataḥ Ram_2,87.27b
nirīkṣamāṇā haritaṃ dadarśa tan Ram_3,44.36c
nirīkṣya sa muhūrtaṃ tu Ram_2,93.24a
nirīkṣyānugatāṃ senāṃ Ram_2,77.19a
niraikṣad rāvaṇaṃ kṣipraṃ Ram_3,48.1c
nirgatya dadṛśe mārgaṃ Ram_2,5.14c
nirguṇasyāpi putrasya Ram_2,30.11a
nirghātasamaniḥsvanaḥ Ram_3,29.26b
nirghoṣoparataṃ tāta Ram_2,45.13c
nirghoṣoparataṃ nūnam Ram_2,80.14c
nirjagāma janasthānān Ram_3,21.19c
nirjagāma nṛpāvāsān Ram_2,13.22c
nirjagāma priyaṃ putraṃ Ram_2,35.24c
nirjagāma mahātejā Ram_2,12.23c
nirjanaṃ lakṣmaṇānvitaḥ Ram_2,99.8b
nirjaneṣu vaneṣv api Ram_2,54.9d
nirdagdho nidhanaṃ gataḥ Ram_3,10.64d
nirdarāḥ kandarāṇi ca Ram_3,63.5d
nirdahed api pāvakam Ram_3,63.21d
nirdhanaḥ sadhano 'pi vā Ram_2,34.21d
nirdhano bahuputro 'smi Ram_2,29.23c
nirdhūtān vāyunā paśya Ram_2,89.10a
nirbibheda sahasreṇa Ram_3,29.20c
nirbhayā daṇḍakāḥ kṛtāḥ Ram_3,34.9d
nirbhayā vicariṣyanti Ram_3,29.9c
nirbhayā śokakarṣitā Ram_3,54.1d
nirbhayo vīryam āśritya Ram_3,54.14c
nirbhayo 'stu pitā mama Ram_2,19.7d
nirmathiṣyāmi pāvakam Ram_3,64.27b
nirmanuṣyām imāṃ sarvām Ram_2,18.10a
nirmaryādas tu puruṣaḥ Ram_2,101.3a
nirmaryādān imāṃl lokān Ram_3,60.50e
nirmitaṃ tapasā rāma Ram_3,10.11c
nirmitaṃ viśvakarmaṇā Ram_3,11.29d
nirmitāṃ sa dadarśa ha Ram_2,65.13d
nirmukteva hi pannagī Ram_2,38.2d
niryātayitum icchāmi Ram_3,52.23a
niryātāni janasthānāt Ram_3,21.22c
niryātety abravīd dṛṣṭvā Ram_3,21.18c
niryānto vābhiyānto vā Ram_2,65.20c
niryāsarasamūlānāṃ Ram_3,33.21a
nirvartaya rathaṃ punaḥ Ram_2,41.25b
nirvāpārthaṃ paśūnāṃ te Ram_2,85.73c
nirvīrya iti manyante Ram_3,60.38c
nirvṛtā bhava nāsty etat Ram_3,57.10c
nirvairaṃ kriyate mohāt Ram_3,8.6c
nilīnāni mṛgadvijaiḥ Ram_2,41.3d
nilīnāpy atha vā bhīrur Ram_3,58.8c
nivatsyāmi sukhaṃ vane Ram_2,82.24b
nivartadhvaṃ na gantavyaṃ Ram_2,40.14c
nivartadhvaṃ niśācarāḥ Ram_3,19.10d
nivartanārthe dharmātmā Ram_2,25.1c
nivartayatu rāghavam Ram_2,53.19b
nivartaya matiṃ nīcāṃ Ram_3,48.6e
nivartaya rathaṃ śīghraṃ Ram_2,54.3a
nivartayitukāmas tu Ram_2,102.1e
nivartayitum ātmavān Ram_2,26.22b
nivartayiṣyāmi vanād Ram_2,67.14e
nivartasvety uvācainam Ram_2,46.7a
nivartite 'pi ca balāt Ram_2,40.2a
nivartyamāno rāmeṇa Ram_2,46.29a
nivartya ruṣitaḥ svayam Ram_3,26.20b
nivasaty ātmavān vīraś Ram_3,68.12c
nivasantī saha tvayā Ram_2,24.12d
nivasantyo yathāsukham Ram_3,10.17b
nivāpaṃ bhrātṛbhiḥ saha Ram_2,95.29d
nivārayati bāhubhyāṃ Ram_3,30.16c
nivāryamāṇas tu mayā hitaiṣiṇā Ram_3,39.20a
nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ Ram_3,36.28a
nivāryamāṇā sutaśokakarśitā Ram_2,54.20b
nivāsam ājagmur adīnadarśanāḥ Ram_2,49.15d
nivāsaṃ vā prabhāvaṃ vā Ram_3,67.20c
niviṣṭataruṇātapā Ram_3,15.20d
niviṣṭamātre sainye tu Ram_2,92.2a
niviṣṭā girimūrdhani Ram_3,45.25d
niviṣṭāyāṃ tu senāyām Ram_2,93.1a
nivṛttamātre divase Ram_2,48.4c
nivṛttavanavāsaṃ tam Ram_2,58.54a
nivṛttavanavāso 'pi Ram_2,95.15c
nivṛttākāśaśayanāḥ Ram_3,15.12a
nivṛttās tu punaḥ sarve Ram_3,24.27a
nivṛttāḥ kāṇḍacitrāṇi Ram_2,83.18c
nivṛttāḥ saṃvigāhante Ram_3,69.29c
nivṛttena ca śakyo 'yaṃ Ram_3,8.2c
nivṛtte vanavāse 'sminn Ram_2,45.22c
nivṛtteṣu punaḥ punaḥ Ram_2,46.22b
nivṛtte samaye hy asmin Ram_2,80.22c
nivṛtto 'ham anujñāto Ram_2,105.14a
nivṛtyaiva nivṛtyaiva Ram_2,37.12a
nivedayasvāgamanaṃ nṛpāya me Ram_2,30.24d
nivedayāmas te sarve Ram_2,78.15c
nivedayitvā dharmajñās Ram_3,1.16c
nivedayeha māṃ prāptam Ram_3,10.92c
nivedya gurave rājyaṃ Ram_2,107.16c
niveśayata me sainyam Ram_2,77.20a
niveśayitvā ca yathopajoṣam Ram_2,83.22b
niveśaṃ sthāpayāmāsur Ram_2,74.16c
niveśya gaṅgām anu tāṃ mahānadīṃ Ram_2,77.23a
niveśya śayane cāgrye Ram_2,70.5a
niveśya senāṃ tu vibhuḥ Ram_2,92.1a
niśamya caivaṃ vanavāsam ādarāt Ram_2,47.33b
niśamya tal lakṣmaṇamātṛvākyaṃ Ram_2,39.16a
niśamya nūnaṃ saṃtrastā Ram_2,60.9c
niśamya rājā kṛpaṇaḥ sabhāryo Ram_2,35.38c
niśamya rājāpi mumoha duḥkhitaḥ Ram_2,55.21b
niśamya rāmeṇa śarair ajihmagair Ram_3,32.24a
niśaśvāsa mahāsarpo Ram_2,20.2c
niśāgamanaśaṅkayā Ram_2,6.18b
niśācarāṇi bhūtāni Ram_2,10.23a
niśā nakṣatrahīneva Ram_2,60.16a
niśānivāsāya narādhipātmajaḥ Ram_2,84.22d
niśām atiṣṭhat parito 'sya kevalam Ram_2,81.22d
niśāmya taṃ rathagataṃ Ram_3,21.17a
niśāsu mṛgapakṣiṇām Ram_2,60.9b
niśi tūṣṇīm upāviśat Ram_2,47.27d
niśi bhānty acalendrasya Ram_2,88.21a
niśeyaṃ niyatātmanā Ram_2,4.23b
niścakrāma niveśanāt Ram_2,5.5d
niścayajñaḥ sa niścayam Ram_2,4.1d
niścayaḥ pāpaniścaye Ram_2,10.40b
niścitaṃ sarvataḥ śuci Ram_2,34.14d
niścitānām anārambhaṃ Ram_2,94.57c
niścitāpi hi me buddhir Ram_3,15.36a
niścitya sacivaiḥ sārdhaṃ Ram_2,1.34c
niśceṣṭāhārasaṃcārā Ram_2,40.29a
niṣaṇṇaṃ kṛṣṇavāsasam Ram_2,63.13b
niṣaṇṇaṃ pitaraṃ śubhe Ram_2,16.1b
niṣādajātyo balavān Ram_2,44.9c
niṣādarājo dṛṣṭvaiva Ram_2,78.1c
niṣādaviṣayaṃ hatvā Ram_3,33.32c
niṣādādhipatir guhaḥ Ram_2,78.9d
niṣādādhipatir guhaḥ Ram_2,81.13b
niṣādādhipatiṃ guham Ram_2,79.1b
niṣādādhipatiṃ guham Ram_2,83.2b
niṣādādhipatiṃ punaḥ Ram_2,79.3d
niṣādaiḥ samupāhṛtam Ram_2,78.16b
niṣedur niyatā nṛpāḥ Ram_2,1.36d
niṣedus tadanujñātā Ram_3,4. 22c
niṣkampapattrās taravo Ram_3,46.9a
niṣkuṭaś caiva deśo 'yaṃ Ram_2,78.15a
niṣkūjanānāśakuni Ram_3,2.3a
niṣkūjantaḥ śubhā giraḥ Ram_2,89.11d
niṣkūjam abhavad vanam Ram_2,53.5d
niṣkūjam iva bhūtvedaṃ Ram_2,87.14a
niṣkramya sa viśāṃ patiḥ Ram_3,71. 10b
niṣkramyāntaḥpurāt tasmāt Ram_2,16.55c
niṣkramyāntaḥpurāt tasmāt Ram_3,52.17c
niṣkrāntasya janasthānāt Ram_3,67.19c
niṣkrāntāv āśramād gantum Ram_3,7.19c
niṣkrāmati kṛtāñjalau Ram_2,36.1b
niṣkrāmantam udīkṣya yam Ram_2,39.13b
niṣṭanan viṣasāda ha Ram_2,71.8d
niṣṭaptaṃ chinnaśoṇitam Ram_2,50.17b
niṣṭhānavarasaṃcayaiḥ Ram_2,85.62b
niṣṭhāṃ nayata tāvat tu Ram_3,4. 18c
niṣpapāta mahādyutiḥ Ram_2,16.54d
niṣpibann iva sārasaḥ Ram_3,18.5d
niṣpradhānām anekāgrāṃ Ram_2,95.15a
niṣprabhaṃ vadanaṃ teṣāṃ Ram_3,23.9c
niṣprabhā tvayi niṣkrānte Ram_2,47.29c
niṣprabho 'bhūd divākaraḥ Ram_3,22.12b
nistṛṇadrumapallavaḥ Ram_3,60.20d
nistvakpakṣān ayastaptān Ram_3,69.10a
nisyandaiś ca kvacit kvacit Ram_2,88.13b
nihatasya mayā raṇe Ram_3,18.7d
nihatasya mayā saṃkhye Ram_3,18.6a
nihatasyāsya sattvasya Ram_3,41.19a
nihataṃ dūṣaṇaṃ dṛṣṭvā Ram_3,27.1a
nihataḥ pāpakarmaṇā Ram_2,58.34b
nihatā daityadānavāḥ Ram_3,48.23b
nihatāni śarais tīkṣṇair Ram_3,34.8c
nihatāni śarais tīkṣṇais Ram_3,32.9c
nihatā yena rākṣasāḥ Ram_3,32.3b
nihatāḥ parameṣvāsās Ram_3,41.38c
nihato me sutaḥ śuciḥ Ram_2,58.45b
nihatya daṇḍakāraṇye Ram_3,37.5a
nihatya pṛṣataṃ cānyaṃ Ram_3,42.21a
nihatya rakṣaḥ parigṛhya maithilīm Ram_3,3.27b
nihatya rakṣāṃsi punaḥ pradāsyati Ram_3,68.22d
nihatya rāmo mārīcaṃ Ram_3,55.1c
nihantuṃ rāghavaṃ ghorā Ram_3,20.7c
nihantuṃ samare kharam Ram_3,29.19d
nihitaḥ khaḍga uttamaḥ Ram_3,8.15b
niḥśaṅkaṃ kathayasva me Ram_3,58.19d
niḥśeṣaṃ naḥ kariṣyati Ram_2,72.13d
niḥśvasañ śokakarśitaḥ Ram_2,58.18b
niḥśvasantaṃ kathaṃcana Ram_3,63.20b
niḥśvasantaṃ dadarśa ha Ram_2,31.1d
niḥśvasantaṃ punaḥ punaḥ Ram_2,97.15b
niḥśvasantaṃ mahārājaṃ Ram_2,16.5c
niḥśvasantaṃ muhur muhuḥ Ram_3,61.2b
niḥśvasanti muhur muhuḥ Ram_2,53.8d
niḥśvasantī tapasvinī Ram_2,52.23b
niḥśvasantī suduḥkhārtā Ram_2,72.24c
niḥśvasann iva kuñjaraḥ Ram_2,17.1b
niḥśvasann iva pannagaḥ Ram_2,68.28d
niḥśvasan vākyam abravīt Ram_2,52.18b
niḥśvasyāśītam āyatam Ram_3,59.26d
niḥśvāsāndha ivādarśaś Ram_3,15.13c
niḥsattvasyālpavīryasya Ram_3,20.17c
niḥsapatnā yathāsukham Ram_3,17.16d
niḥsapatnāṃ ca māṃ kṛtvā Ram_2,12.14c
niḥsampātaṃ kariṣyāmi Ram_3,60.41c
niḥsaṃśayaṃ mayā manye Ram_2,38.16a
nīcasya kṣudraśīlasya Ram_3,29.5a
nīto madanavaśyatvaṃ Ram_3,10.15c
nīto 'sau mātulakulaṃ Ram_2,46.36c
nītvā tau bhṛśaduḥkhitau Ram_2,58.24b
nīlajīmūtavarṇānāṃ Ram_3,21.9a
nīlajīmūtasaṃkāśas Ram_3,36.2a
nīlapītasitāruṇaiḥ Ram_2,88.20d
nīlameghanibhaṃ raudraṃ Ram_3,65.16c
nīlameghanibhaṃ vanam Ram_2,87.8d
nīlavaiḍūryavarṇāṃś ca Ram_2,85.73a
nīlavaiḍūryasaṃnibhaiḥ Ram_2,85.26d
nīlaṃ drakṣyatha kānanam Ram_2,49.5b
nīlaṃ maṇim ivāśritā Ram_3,50.21d
nīlā ivātapāpāye Ram_2,87.10c
nīlāṅgaṃ rākṣaseśvaram Ram_3,50.28b
nīlāṃ kuvalayoddhātair Ram_3,71. 18c
nīvārān panasāṃs tālāṃs Ram_3,10.72a
nīvārais timiśaiś caiva Ram_3,14.16c
nīhāratamasāvṛtāḥ Ram_3,15.21b
nīhāraparuṣo lokaḥ Ram_3,15.5a
nūnam eṣa bhaviṣyati Ram_3,10.51d
nūnaṃ jātyantare kasmin Ram_2,47.19a
nūnaṃ tac chubhadantauṣṭhaṃ Ram_3,58.28a
nūnaṃ tasya mahātmanaḥ Ram_3,10.45b
nūnaṃ drakṣyati me pitā Ram_3,59.6d
nūnaṃ prāptāḥ sma sambhedaṃ Ram_2,48.6a
nūnaṃ māṃ tridaśeśvarāḥ Ram_3,60.38d
nūnaṃ vikṣipyamāṇau tau Ram_3,58.29c
nūnaṃ śakṣyāmi jīvitum Ram_2,50.7d
nūpurodghuṣṭaheleva Ram_2,54.16a
nṛtyantīm iva mātaram Ram_2,35.32f
nṛpatīnāṃ vināśane Ram_2,65.24b
nṛpater agrato yayuḥ Ram_2,70.15d
nṛpater mātulasya te Ram_2,64.4b
nṛpatau patite kṣitau Ram_2,51.23d
nṛpas tvāṃ nābhibhāṣate Ram_2,16.41b
nṛpasyārakṣataḥ prajāḥ Ram_2,69.18b
nṛpasyāśvapateḥ sutā Ram_2,28.4b
nṛpaṃ vinā rājyam araṇyabhūtam Ram_2,61.25b
nṛpaḥ kim iva na brūyāc Ram_2,18.3c
nṛpāṅganā mantripurohitāś ca Ram_2,70.23b
nṛpātmajām āgatagātravepathum Ram_3,51.25d
nṛpāyāvedayiṣyasi Ram_2,9.45b
nṛpeṇa ca hitena ca Ram_2,16.18f
nṛpeṇa nṛpavatsalaḥ Ram_2,110.6b
nṛpo mātāmahas tadā Ram_2,64.14b
nṛmāṃsabhojanā raudrā Ram_2,22.8a
nṛvājigajamarmasu Ram_2,20.31d
nṛśaṃsa kulapāṃsana Ram_3,43.20b
nṛśaṃsaśīla kṣudrātman Ram_3,29.12a
nṛśaṃsaḥ kāmavṛtto vā Ram_3,10.88c
nṛśaṃsaḥ kevalaṃ striyāḥ Ram_2,21.9b
nṛśaṃsaḥ pāpakarmakṛt Ram_3,28.3b
nṛśaṃsaḥ puruṣādakaḥ Ram_2,108.12b
nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ Ram_2,11.10e
nṛśaṃsāṃ pāpaniścayām Ram_2,86.25d
nṛśaṃse duṣṭacāriṇi Ram_2,60.3d
nṛśaṃse duṣṭacāriṇi Ram_2,68.2b
nṛśaṃse duṣṭacāritre Ram_2,10.33a
nṛśaṃse rājyakāmuke Ram_2,68.7b
nṛsiṃhaṃ siṃhasaṃkāśam Ram_3,45.30c
nekṣituṃ nābhibhāṣitum Ram_2,16.3d
necchaty evānṛtaṃ kartuṃ Ram_2,30.7c
neccheyaṃ janakātmajām Ram_3,56.5d
netum arhasi kākutstha Ram_2,26.18c
neto gantavyam agrataḥ Ram_2,87.25b
netraprasravaṇair mukhaiḥ Ram_2,60.15b
netrābhyām aśrupūrṇābhyāṃ Ram_2,34.9c
netrābhyām āsram utsṛjan Ram_2,95.12b
netrābhyāṃ parisusrāva Ram_2,27.23c
netrair animiṣair iva Ram_3,1.13b
netrair animiṣair iva Ram_3,52.4b
nedaṃ śarīraṃ rakṣyaṃ me Ram_3,54.19c
nedānīṃ śrūyate puryām Ram_2,106.22e
nedur balasyābhimukhaṃ Ram_3,22.10c
nemaṃ tathānuśocāmi Ram_2,57.23a
nemāḥ śūnyā mayā vācaḥ Ram_3,53.33c
neyaṃ dharṣayituṃ śakyā Ram_3,53.19c
neṣyaty āśu vivarṇatām Ram_2,30.9d
neha gacchanti gandharvā Ram_3,44.27a
neha tiṣṭhati kaikeyī Ram_2,51.27c
neha paśyāmi rāghavam Ram_2,53.23d
neha paśyāmi saumitre Ram_3,59.20a
naikasya tu kṛte lokān Ram_3,61.9a
naigamāś cāgatā nṛpa Ram_2,13.19b
naitac citraṃ naravyāghra Ram_2,105.16a
naitac citraṃ sapatneṣu Ram_3,43.21a
naitat kiṃcin naraśreṣṭha Ram_2,16.41c
naitad āścaryam āryāyā Ram_2,110.2a
naitad aupayikaṃ manye Ram_2,96.9c
naitad aupayikaṃ rāma Ram_2,47.30a
naitāni yātayāmāni Ram_2,55.13c
nainam abhyavapadyase Ram_3,57.16d
nainaṃ kaścid avārayat Ram_2,29.22d
nainaṃ duḥkhena saṃtaptaḥ Ram_2,34.2a
nainaṃ dūram anuvrajet Ram_2,35.37b
nainaṃ śakṣyanty anarcitum Ram_2,42.10d
naināṃ paśyāmi tīrtheṣu Ram_3,60.3c
naipuṇyād adhigacchati Ram_3,68.18d
naiva cāhaṃ kvacid bhadre Ram_3,47.12c
naiva tām abhijagmatuḥ Ram_3,59.19b
naiva te saṃnyavartanta Ram_2,40.2c
naiva tvam asi naivāhaṃ Ram_3,39.19c
naiva tvaṃ vaktum arhasi Ram_3,35.12d
naiva devā na daiteyā Ram_3,60.49a
naiva devā na pitaraḥ Ram_2,101.18c
naiva devī na gandharvī Ram_3,32.15a
naiva devī na gandharvī Ram_3,44.21c
naivam arhatha māṃ vaktum Ram_3,5.19e
naiva māṃ kiṃcid abravīt Ram_2,52.24d
naivam icchasi dharmātman Ram_2,20.22c
naiva yakṣā na gandharvā Ram_3,60.40a
naiva laṅkā na rākṣasāḥ Ram_3,39.19d
naiva lobhān na mohād vā Ram_2,101.17a
naiva sā nūnam atha vā Ram_3,58.26a
naivaṃ tvaṃ vaktum arhasi Ram_3,43.12b
naivaṃ bhavanto māṃ vaktum Ram_2,73.7c
naivaṃ bhavitum arhati Ram_2,71.22d
naivaṃ mām anuśādhi hi Ram_2,84.15d
naivaṃrūpā mayā nārī Ram_3,44.22a
naivaṃvidham asatkāraṃ Ram_2,55.15a
naivāyodhyāṃ gamiṣyāmo Ram_2,85.55a
naivāham anuśocāmi Ram_2,46.21a
naivāhaṃ rājyam icchāmi Ram_2,31.32a
naivekṣvākuvaras tāvat Ram_2,37.1c
naiṣa vīraniṣevitaḥ Ram_3,49.24d
naiṣā hi sā strī bhavati Ram_2,56.10a
nottaraṃ pratipadyate Ram_2,1.15d
nottarā dik prakāśate Ram_3,15.8d
notpannā janakātmajā Ram_3,35.5b
notsukasya vilambanam Ram_2,16.40b
nodvijante narān dṛṣṭvā Ram_3,69.8a
nonmattayā śrutau manye Ram_3,47.2c
nopasarpitum arhatha Ram_3,19.10b
nopāvartitum utsahe Ram_3,22.21d
naur ivākarṇikā jale Ram_2,75.6d
nyagrodhakṣīram ānaya Ram_2,46.55f
nyagrodham abhigacchatā Ram_3,12.21d
nyagrodham ṛṣibhir vṛtam Ram_3,33.27d
nyapatat patitaiḥ pūrvaṃ Ram_3,26.18c
nyapatat sa śarāturaḥ Ram_3,42.13b
nyapātayata tejasvī Ram_3,26.14c
nyamajjantāśanisvanāḥ Ram_3,19.21d
nyamantrayad brāhmaṇavad yathāgatam Ram_3,44.33d
nyavartata jano rājño Ram_2,35.36a
nyavartata tato roṣāt Ram_2,72.23c
nyavartata tadā devī Ram_2,37.10c
nyavartanta manasvinaḥ Ram_2,41.32b
nyavasat tāṃ niśām ekāṃ Ram_3,10.68c
nyavasat sa sukhaṃ vaśī Ram_3,14.28d
nyavedayata cātmānaṃ Ram_2,48.12a
nyavedayat tataḥ sarvaṃ Ram_2,111.14a
nyavedayanta tvaritā Ram_2,17.5c
nyaveśayaṃs tāṃś chandena Ram_2,77.22c
nyaṣīdat sacivāsane Ram_2,85.36d
nyastadaṇḍā vayaṃ rājañ Ram_3,1.20a
nyastadehaś ca vaḥ pitā Ram_2,72.8b
nyastadeho mahābalaḥ Ram_3,3.25d
nyastam āyatalocanā Ram_2,96.6d
nyastaśastraparicchadaḥ Ram_2,84.2b
nyastaṃ rāmeṇa vīkṣya sā Ram_2,96.7b
nyastā mayi mahātmanā Ram_3,43.16b
nyasya rāmaḥ suduḥkhārto Ram_2,95.30c
nyāyataḥ śāsti medinīm Ram_2,110.26d
nyāyavādī yathā vākyam Ram_3,43.28c
nyāyavṛttaṃ sudurvṛttā Ram_3,16.10a
nyāyavṛttā yathānyāyaṃ Ram_3,1.22c
nyāyena raghunandana Ram_3,67.29b
nyāyyavṛttena rāghava Ram_3,67.30b
nyāsabhūtāsi vaidehi Ram_3,43.16a
nyāsarakṣaṇatatparaḥ Ram_3,8.16b
nyāsarakṣaṇatatparaḥ Ram_3,8.17d
pakvatālaphalastanī Ram_3,58.18b
pakṣābhyāṃ ca mahātejā Ram_3,49.12c
pakṣiṇāṃ pravarasya ca Ram_3,49.35d
pakṣiṇo 'pi prayācante Ram_2,40.29c
pakṣiṇo vanacāriṇaḥ Ram_3,23.6b
pakṣisaṃghānunāditam Ram_2,50.10b
pakṣī paramadāruṇaḥ Ram_3,65.11b
pakṣau chittvā niśācaraḥ Ram_3,64.10b
pakṣau pādau ca pārśvau ca Ram_3,49.36c
paṅkajāni ca rāghava Ram_3,69.15d
paṅkajābhyām ivodakam Ram_2,27.23d
paṅkajaiś ca samāvṛtām Ram_3,71. 14d
paṅkam āsādya vipulaṃ Ram_3,59.12c
pañcatvam upapedivān Ram_2,66.43d
pañca dāsyaḥ sahasrāṇi Ram_3,45.27a
pañca nāvāṃ śatāny eva Ram_2,83.10c
pañcarātro 'dya gaṇyate Ram_2,56.14b
pañcarūpāṇi rājāno Ram_3,38.12a
pañcavaṭy abhiviśrutaḥ Ram_3,12.13d
pañcavarṣopamo mama Ram_2,56.14d
pañcavānarapuṃgavān Ram_3,52.1d
pañcaviṃśativārṣikam Ram_3,4. 13d
pañcaṣaṭ cāparān kvacit Ram_3,10.24b
pañcaitā lokaviśrutāḥ Ram_3,13.18b
paṭuśītāḥ samārutāḥ Ram_3,15.11b
paṇḍito hy arthakṛcchreṣu Ram_2,94.17c
patagendram amarṣaṇaḥ Ram_3,49.2d
patatu tataś ca mahīṃ vighūrṇitaḥ Ram_3,2.24d
patatu śaro 'sya mahān mahorasi Ram_3,2.24b
patanāntāḥ samucchrayāḥ Ram_2,98.16b
patantam adriśikharāt Ram_2,63.8c
patantīha mahāsvanāḥ Ram_2,4.17d
patanty asrāṇi rāghava Ram_2,94.50b
patamānena cāsakṛt Ram_2,57.13b
pataṃga iva pāvakam Ram_3,27.13d
pataṃgā vṛścikāḥ kīṭā Ram_2,25.12a
patākādhvajaśobhitam Ram_2,13.23b
patākābhir alaṃkṛtaḥ Ram_2,74.12d
patākābhir varārhābhir Ram_2,7.3a
patākāśobhitāḥ sarve Ram_2,74.18c
patākāś cābhavaṃs tadā Ram_2,6.13d
patākinyas tu tā nāvaḥ Ram_2,83.16a
patitasyāśaner iva Ram_2,110.47d
patitā śokasāgare Ram_2,47.24d
patitāṃ kadalīm iva Ram_2,17.17b
patitāṃ jyām ivāyudhāt Ram_2,106.16d
patitāṃ naṣṭacetanām Ram_2,69.5d
patitenāmbhasā channaḥ Ram_2,57.13a
patitaiḥ śoṇitokṣitaiḥ Ram_3,25.20b
patito hi viparyayaḥ Ram_2,19.18d
patitvam amarāṇāṃ vā Ram_3,56.5a
patipārśvāt tvayā vanāt Ram_3,54.13d
patir eko gatiḥ sadā Ram_2,24.4d
patiśuśrūṣaṇān nāryās Ram_2,110.9c
patiśuśrūṣayā divam Ram_2,110.10d
patiṣyati mahāghore Ram_2,97.7c
patiṣyanti dvipā bhūmau Ram_2,20.29c
patisaṃmānitā sītā Ram_2,14.17a
patisaṃyogasulabhaṃ Ram_2,110.33a
patis te rakṣitas tvayā Ram_2,9.13b
patihīnā tu yā nārī Ram_2,26.5a
patiṃ cāvekṣya tāḥ sarvāḥ Ram_2,51.29c
patiṃ yānugatā vanam Ram_2,82.18b
patiṃ vīryavatāṃ varam Ram_2,110.52d
patiṃ smarantī dayitaṃ ca devaraṃ Ram_3,54.32c
pateyam api pāvake Ram_2,16.18b
pattanāni vanāni ca Ram_3,40.8b
pattraṃ mūlaṃ phalaṃ yat tvam Ram_2,27.14a
pattrāhārāś ca tāpasāḥ Ram_3,5.2d
patnīṃ ca samanuprāptāṃ Ram_2,109.7a
patnīṃ te tridaśeśvarāḥ Ram_3,61.15b
patnīṃ te 'dhigamiṣyati Ram_3,68.20d
patyā yā saṃprasādyate Ram_2,56.10d
pathi durgavicārakāḥ Ram_2,73.13d
pathi pṛcchati vaidehī Ram_2,54.12a
pathi mārgavaśānugāḥ Ram_3,10.43d
pathyaṃ vā samavekṣase Ram_3,51.15b
padavīm āgatān iha Ram_3,19.4d
padaśabdaṃ tu me śrutvā Ram_2,58.5a
padātinau ca yānārhāv Ram_2,35.30a
padātirathakuñjarāḥ Ram_2,52.5b
padātiṃ varjitacchattraṃ Ram_2,30.5a
padāni pathi dṛśyante Ram_2,37.14c
padāpi puruṣaṃ spṛśe Ram_3,43.34d
padā spṛṣṭveva pannagam Ram_2,16.4d
padbhir eva narā yayuḥ Ram_2,95.37d
padbhyām abhigamāc caiva Ram_2,44.17a
padbhyām eva jagāmātha Ram_2,40.16a
padbhyām eva mahātejāḥ Ram_2,92.11c
padbhyām eva hi dharmajño Ram_2,84.2a
padbhyāṃ pādavatāṃ varaḥ Ram_2,92.1b
padbhyāṃ śūdrā iti śrutiḥ Ram_3,13.30d
padmakośasamaprabhau Ram_2,54.15d
padmagandhi śivaṃ vāri Ram_3,69.11c
padmagarbhābham avraṇam Ram_3,50.18d
padmaniḥśvāsam uttamam Ram_2,55.8b
padmapattranibhekṣaṇam Ram_3,16.6b
padmapattrāṇi vaidehyā Ram_3,50.15c
padmapattrekṣaṇaṃ subhru Ram_2,58.52a
padmapattrekṣaṇaḥ śyāmaḥ Ram_3,15.29a
padmapuṣkarasambādhaṃ Ram_3,10.6a
padmam ātapasaṃtaptaṃ Ram_2,96.22a
padmavarṇaṃ sukeśāntaṃ Ram_2,55.8a
padmasaṃpīḍitodakām Ram_3,71. 15d
padmasaugandhikāyutām Ram_3,71. 19b
padmahīnām iva śriyam Ram_3,44.14b
padmāny ānayituṃ gatā Ram_3,60.1f
padmā śrīr upatiṣṭhatām Ram_2,73.15b
padminī padmaśobhitā Ram_3,14.11d
padminībhiḥ samantataḥ Ram_3,33.12b
padminīva ca bibhratī Ram_3,44.15d
padminīḥ sādhupuṣpitāḥ Ram_2,24.14b
padminyaś ca sarāṃsi ca Ram_2,42.8b
padminyaḥ phullapaṅkajāḥ Ram_3,59.23d
padminyā ca sapadmayā Ram_3,1.6b
padminyo vividhās tatra Ram_3,10.38a
padmaiḥ surabhigandhibhiḥ Ram_3,14.11b
padmaiḥ saugandhikais tāmrāṃ Ram_3,71. 18a
padmotpalayutā bhānti Ram_2,13.7e
panasā bījapūrakāḥ Ram_2,85.27b
panasair lakucair api Ram_3,14.18b
panthānam akutobhayam Ram_2,31.26d
panthānam akutobhayam Ram_2,41.19d
panthānam anugacchatā Ram_2,2.4b
panthānam anudarśayan Ram_2,28.8d
panthānam āhus tridivasya santaḥ Ram_2,101.30d
panthānam ṛṣiṇoddiṣṭaṃ Ram_2,50.4c
panthānaṃ naravarabhaktimāñ janaś ca Ram_2,73.17c
panthānaṃ pratipedatuḥ Ram_3,65.2d
panthāḥ svargapathopamaḥ Ram_2,74.13d
pannagendravadhūm iva Ram_3,47.21b
papāta kavacaṃ bhūmau Ram_3,27.16c
papāta tūrṇaṃ śayane sa mūrchitaḥ Ram_2,53.25d
papāta devyāś caraṇau prasāritāv Ram_2,10.41c
papāta dharaṇītale Ram_2,37.3d
papāta dharaṇītale Ram_2,71.9b
papāta dharaṇītale Ram_3,28.28b
papāta dharaṇītale Ram_3,50.24d
papāta dharaṇītale Ram_3,64.18d
papāta punar evārtā Ram_3,19.24e
papāta bharato rudan Ram_2,93.36d
papāta bhuvi dūṣaṇaḥ Ram_3,25.9b
papāta bhuvi mūrchitaḥ Ram_2,31.14d
papāta bhuvi rāvaṇaḥ Ram_3,49.15d
papāta bhuvi saṃkruddho Ram_2,68.28c
papāta bhūmau gaganād yathāśaniḥ Ram_3,17.25d
papāta madhurasvanam Ram_3,50.27d
papāta raṇamūrdhani Ram_3,25.8b
papāta sahasā totrair Ram_2,81.3c
papāta sahasā bhūmau Ram_2,66.15c
papraccha kuśalaṃ kule Ram_2,84.6d
papracchatur anāmayam Ram_2,84.8b
papraccha sa ca tasmai tat Ram_2,5.22c
pampānadīnivāsānām Ram_3,5.16a
pampāparyantaśobhite Ram_3,68.12b
pampām aṭati śaṅkitaḥ Ram_3,68.16b
pampāyā darśitaṃ vane Ram_3,70.1b
pampāyām iṣubhir matsyāṃs Ram_3,69.9c
pampāyās tīrasambhavam Ram_3,70.13d
pampāyāḥ paścimaṃ tīraṃ Ram_3,70.3c
pampāyāḥ puṣpasaṃcaye Ram_3,69.11b
pampāsalilagocarāḥ Ram_3,69.7d
pampāṃ tāṃ priyadarśanām Ram_3,71. 6d
pampāṃ nāma gamiṣyathaḥ Ram_3,69.5d
paragopuradāraṇam Ram_3,25.6b
paradārān parāmṛśet Ram_3,48.6b
paradārābhigamanaṃ Ram_3,8.3e
paradārābhimarśanam Ram_3,30.12b
paradārābhimarśanam Ram_3,48.6f
parapāpair vinaśyanti Ram_3,36.22c
paraprāṇābhihiṃsanam Ram_3,8.6b
paramaṃ khalu te vīryaṃ Ram_3,51.5a
paramaṃ gacchati kṣayam Ram_2,101.11d
paramaṃ daivataṃ patiḥ Ram_2,109.24d
paramākulacetasaṃ Ram_2,31.2b
paramārthair alaṃ ca naḥ Ram_2,15.7b
paralīḍhaṃ na maṃsyate Ram_2,55.12d
paralokabhayād bhīto Ram_2,19.7c
paralokasya cānagha Ram_2,47.26b
paralokaṃ jitendriyaḥ Ram_2,54.6d
paraloke mahārājo Ram_3,59.6c
paravān asmi kākutstha Ram_3,14.7a
paraśvadhahatasyādya Ram_3,21.5a
parasparasamāgatāḥ Ram_3,10.13d
parasparśāt tu vaidehyā Ram_3,2.19a
parasya cādyaiva vivāsakāraṇam Ram_2,8.27d
parākramajño rāmasya Ram_3,37.13a
parākramāj jigamiṣur eva daṇḍakān Ram_2,18.40b
parājitya ca vāsukim Ram_3,30.13b
parājitya jahāra yaḥ Ram_3,30.13d
parādhīnaś ca rāvaṇa Ram_3,31.13b
parā bhavati me prītir Ram_2,10.38a
parārdhyam iva candanam Ram_2,27.12d
parārdhyāstaraṇāvṛtam Ram_2,75.10b
parārdhye kāñcanatvaci Ram_3,41.33b
parāvamantā viṣayeṣu saṃgato Ram_3,31.22a
parikliṣṭam ivotpalam Ram_2,96.22b
parikṣipasi daṇḍena Ram_2,29.24e
parikṣiptā samudreṇa Ram_3,53.19a
parikhāparivāritāḥ Ram_2,74.17b
parigṛhya manasvinīm Ram_2,46.62d
parigṛhya rathāt svayam Ram_2,5.6d
parigṛhyābhiśasya ca Ram_2,10.25b
parighaś chinnahastasya Ram_3,25.8c
parighaṃ romaharṣaṇam Ram_3,25.4d
parighaiḥ śūlapaṭṭiśaiḥ Ram_3,19.15b
paricaryāṃ kariṣyanti Ram_2,46.45c
paricikṣepa rāghavam Ram_2,27.2d
parijagrāha pāṇinā Ram_3,47.16d
parijagrāha pāṇibhyām Ram_2,95.33c
pariṇāmya niśāṃ tatra Ram_3,7.1c
paritapyeta kena saḥ Ram_2,98.43b
paritapsyaty ahaṃ yathā Ram_2,60.7d
paritāpaṃ gamiṣyasi Ram_3,46.18b
paritāpārtabāndhavam Ram_2,59.12d
paritāpo na vidyate Ram_2,19.21b
parituṣṭā hi sā devī Ram_2,46.52a
parituṣṭo 'smi lakṣmaṇa Ram_3,12.1b
parituṣṭo 'smy ahaṃ sīte Ram_3,9.20c
parityaktā ca dharmeṇa Ram_2,68.2c
parityaktāni kāmibhiḥ Ram_2,65.19b
parityaktāni daivataiḥ Ram_2,30.18b
parityakṣyāmi jīvitam Ram_2,12.7d
parityajya pitā hi naḥ Ram_2,98.34b
paritrastā punas tatra Ram_3,19.23c
paritrasto babhūva ca Ram_3,34.21d
paritrātā janasyāsya Ram_2,36.5c
paritrāsormimālini Ram_3,20.11b
paritrāhīti yad vākyaṃ Ram_3,57.7c
paridadyā hi dharmajñe Ram_2,47.18c
paridevayamānasya Ram_2,45.23a
paridevayamānasya Ram_2,80.23a
paridyūnam acetanam Ram_3,62.1d
paridhāya śubhe vastre Ram_2,9.38a
paridhāvan vanād vanam Ram_3,58.32d
paridhvastājirāṇi ca Ram_2,30.17b
paripapraccha bharataṃ Ram_2,81.7c
paripapraccha rāvaṇaḥ Ram_3,32.1d
paripapraccha saumitriṃ Ram_3,57.1c
paripālaya no rāma Ram_3,5.18c
paripālayamānasya Ram_2,69.17a
paripīḍayituṃ bhūyo Ram_2,10.13c
paripūrṇaḥ śaśī kāle Ram_2,35.26c
paribhūtāś ca tejasā Ram_3,41.42b
paribhūya tapasvinaḥ Ram_3,41.39b
paribhūya mahātmanā Ram_3,32.11b
paribhūya mahābalam Ram_3,37.9b
paribhramati citrāṇi Ram_3,40.25a
paribhramati rājaśrīr Ram_2,75.6c
paribhramitacetasaḥ Ram_2,11.7b
parimṛjya tathā nyāyaṃ Ram_2,85.51c
parimṛśya ca pāṇibhyām Ram_2,10.5a
parimṛṣṭo daśāntena Ram_3,68.8c
parimoktuṃ rathena saḥ Ram_2,40.17d
parimohitacetanā Ram_3,57.14b
parivādaṃ jananyās tam Ram_3,15.34c
parivāhān bahūdakān Ram_2,74.11b
pariviśvāsayaṃs tadā Ram_2,27.24d
parivrājakarūpadhṛk Ram_3,44.2d
parivrājakarūpeṇa Ram_3,44.3e
parivrājakarūpeṇa Ram_3,45.1c
pariśrāntaśramāpahaḥ Ram_3,10.77d
pariśrāntasya me tāta Ram_3,64.10a
pariśrāntasya me pakṣau Ram_3,63.18a
pariśrāntaṃ tu taṃ dṛṣṭvā Ram_3,49.17a
pariśrāntaṃ pathy abhavat Ram_2,66.9c
pariśrānto 'smi lokasya Ram_2,2.7c
pariṣvaṅgo mayā kṛtaḥ Ram_3,14.26d
pariṣvajanto ye rāmaṃ Ram_2,37.26c
pariṣvajānāś cānyonyaṃ Ram_2,77.10c
pariṣvajya ca rāghavaḥ Ram_2,94.1b
pariṣvajya yaśasvinam Ram_2,66.4b
pariṣvajya yaśasvinī Ram_2,22.16b
pariṣvajya rurodoccair Ram_2,81.4c
pariṣvajya susaṃśliṣṭam Ram_3,40.4c
pariṣvajyedam abravīt Ram_2,97.15d
parisṛtya ca dharmajño Ram_3,10.26a
parihāsasamanvitam Ram_2,29.24b
parihāsaḥ kathaṃcana Ram_3,17.19b
parihāsāvicakṣaṇā Ram_3,17.13d
parihāso hy ayaṃ mama Ram_2,29.26d
parītya sarvaṃ tv atha maithilīṃ prati Ram_3,58.35b
paruṣaṃ romaharṣaṇam Ram_3,54.21b
paruṣaṃ vadasīdṛśam Ram_3,38.14b
paruṣaṃ vākyam abravīt Ram_3,28.1d
paruṣaṃ vākyam abravīt Ram_3,31.1d
paruṣaḥ kālakārmukaḥ Ram_3,22.31d
paruṣā gardabhāruṇāḥ Ram_3,23.4d
paruṣāmadhurābhāṣaṃ Ram_3,19.12c
pareṇa tapasā yuktaḥ Ram_2,18.20c
paretakalpā hi gatāyuṣo narā Ram_3,39.20c
paretakāle puruṣo Ram_3,49.26a
paretācaritāṃ bhīmāṃ Ram_2,57.11c
parebhyo dātum icchasi Ram_2,27.8d
pareṣām aparādhena Ram_3,39.13c
pareṣāṃ dharmanāśanam Ram_3,8.4d
parokṣam api yo naraḥ Ram_2,18.5b
parokṣayā vartamāno Ram_2,3.27a
parokṣaṃ pṛṣṭhataḥ kuru Ram_2,100.16d
parjanya iva vṛṣṭibhiḥ Ram_3,27.7d
parjanya iva vṛṣṭimān Ram_2,1.31d
parjanyam iva karṣakāḥ Ram_2,104.12d
parjanyaḥ pṛthivīm iva Ram_2,28.3b
parṇaśālām ariṃdamaḥ Ram_2,50.14d
parṇaśālām upāgamat Ram_3,16.2d
parṇaśālāṃ manoramām Ram_2,93.17d
parṇaśālāṃ suvipulāṃ Ram_3,14.21a
parṇair bahubhir āvṛtām Ram_2,93.18b
paryagacchad vanaspatim Ram_2,49.13d
paryaṅkam agryāstaraṇaṃ Ram_2,29.8a
paryaṅke sītayā sārdhaṃ Ram_2,31.17c
paryaṅke hemabhūṣite Ram_2,16.43d
paryaṅko hemabhūṣitaḥ Ram_2,66.11b
paryaṭan pṛthivīm imām Ram_3,36.1b
paryadevayatāsakṛt Ram_2,58.39b
paryapṛcchata dharmātmā Ram_3,56.1c
paryapṛcchat samāhitaḥ Ram_2,94.1d
paryapṛcchat sa rāghavaḥ Ram_3,4. 23b
paryapṛcchad anāmayam Ram_2,109.20d
paryaśrunayano duḥkhād Ram_2,84.14c
paryaṣvajata dharmajñaḥ Ram_2,95.45c
paryaṣvajata bāhubhyāṃ Ram_2,111.1c
paryaṣvajetāṃ duḥkhārtāṃ Ram_2,69.5c
paryākāśam anākāśaṃ Ram_3,27.8c
paryāptaṃ tasya rakṣasaḥ Ram_3,36.7d
paryāpto 'haṃ gadāpāṇir Ram_3,28.22a
paryāyeṇa tapasvinām Ram_3,10.22d
paryutsukajanākulam Ram_2,59.12b
paryupasthānakovidāḥ Ram_2,59.2b
parvakāleṣu cānagha Ram_3,9.11b
parvakāle samāhitaḥ Ram_3,36.4b
parvaṇīvāhitāgninā Ram_2,38.5d
parvataś citrakūṭo 'sau Ram_2,88.26c
parvatasyāvatiṣṭhate Ram_3,69.32d
parvatasyāvidūrataḥ Ram_3,12.22b
parvatasyāsya bhāmini Ram_2,88.22d
parvataṃ dhātubhiś citam Ram_3,28.21d
parvataḥ sūryavarcasaḥ Ram_2,85.43b
parvatāṃś ca vanāni ca Ram_3,61.13b
parvatāṃś cābhrasaṃnibhān Ram_3,10.43b
parvato dhātumaṇḍitaḥ Ram_3,71. 23b
parvasūdīrṇavegasya Ram_2,6.27c
palāśabadarīmiśraṃ Ram_2,49.5c
palāśāṃś ca niṣiñcati Ram_2,57.6b
palāśāṃś ca nyaṣecayam Ram_2,57.7b
palvalāni vanāni ca Ram_2,24.13b
paśor yūpagatasyeva Ram_3,54.9c
paścāc chocāmi durmatiḥ Ram_2,57.7d
paścād api hi duḥkhena Ram_2,27.19a
paścimaṃ sādhusaṃdeśam Ram_2,66.28c
paścimāṃ jagmatur diśam Ram_3,65.1d
paśyatas tava mānuṣīm Ram_3,17.16b
paśyati krūradarśinī Ram_2,69.7d
paśyataitad yathāvidhi Ram_2,96.8d
paśyaty atyantadhārmikam Ram_2,37.2b
paśya tvaṃ kuśalena mām Ram_2,31.19d
paśya tvaṃ jalamadhyagān Ram_2,89.10d
paśya tvaṃ pitaraṃ mama Ram_2,34.30b
paśya droṇapramāṇāni Ram_2,50.8a
paśyan kāmābhisaṃtapto Ram_3,71. 12c
paśyantī vividhān bhāvān Ram_2,88.18c
paśyantu paramarṣayaḥ Ram_3,28.13b
paśyantv agryāś ca sarvaśaḥ Ram_2,98.11b
paśyan dhātusahasrāṇi Ram_2,105.4a
paśyann atiyayau śīghraṃ Ram_2,43.3c
paśyann atiyayau śīghraṃ Ram_2,51.3c
paśyan māyāmayo mṛgaḥ Ram_3,40.31b
paśyan vanāni citrāṇi Ram_3,10.43a
paśyan saha mayā kānta Ram_3,16.24c
paśya bhallātakān phullān Ram_2,50.7a
paśya mandākinīṃ nadīm Ram_2,89.3d
paśya mandākinīṃ nadīm Ram_2,89.9d
paśyamānasya sarvataḥ Ram_3,22.17b
paśyamāno narādhipaḥ Ram_2,3.13d
paśya māṃ kāmadaṃ patim Ram_3,47.4d
paśya meghaghanaprakhyaṃ Ram_3,70.17a
paśya rāmaṃ mahābāhuṃ Ram_3,26.2c
paśya lakṣmaṇa gṛdhro 'yam Ram_3,64.22a
paśya lakṣmaṇa vaidehīṃ Ram_3,41.46c
paśya lakṣmaṇa vaidehyāḥ Ram_3,41.23a
paśya lakṣmaṇa vaidehyāḥ Ram_3,60.24a
paśya lakṣmaṇa sāmpratam Ram_2,41.17d
paśya vidyādharastrīṇāṃ Ram_2,88.12c
paśya śatrughna kānane Ram_2,87.16d
paśya śatrughna kaikeyyā Ram_2,75.5a
paśya śatrughna parvatam Ram_2,87.11b
paśya śūnyāny araṇyāni Ram_2,41.3a
paśyasi tvaṃ gadādharam Ram_3,28.21b
paśyasi tvaṃ priyāṃ kvacit Ram_3,58.31d
paśya saumya narendrasya Ram_3,2.16a
paśyaṃś ca vividhān drumān Ram_2,48.4b
paśyādyāpi raghūttama Ram_3,70.20b
paśyāma iti rāghavam Ram_2,51.10d
paśyāmi jagatītale Ram_2,79.12b
paśyāmi tvām ihāgatam Ram_2,48.19b
paśyāmi tvāṃ sukhaṃ vatsa Ram_2,22.17c
paśyāmi purataḥ sthitam Ram_2,34.6b
paśyāmi priyadarśana Ram_2,23.16b
paśyāmi vividhāni ca Ram_2,65.21b
paśyāmi vṛkṣān sauvarṇān Ram_3,64.11c
paśyāmi śaravṛṣṭibhiḥ Ram_3,32.8b
paśyāmīva hi kaṇṭhe tvāṃ Ram_3,51.16c
paśyāmo yauvarājyasthaṃ Ram_2,2.33c
paśyāśramapadaṃ ramyaṃ Ram_3,7.12a
paśyāsya jṛmbhamāṇasya Ram_3,41.26a
paśyemam acalaṃ bhadre Ram_2,88.4a
paśyemān kāmaharṣaṇān Ram_2,88.11b
paśyeyam aham aprajā Ram_2,17.20d
paśyeyam iha rāghavam Ram_2,38.9d
paśyeyaṃ punar āgataḥ Ram_3,43.31d
paśyeyaṃ saha sītayā Ram_2,53.21d
pāñcāladeśam āsādya Ram_2,62.10c
pāṇinā hartum icchasi Ram_3,45.35b
pāṇipradānakāle ca Ram_2,110.8a
pāṇibhyāṃ rudatī duḥkhād Ram_3,43.35c
pāṇḍukambalasaṃvṛtām Ram_2,83.12b
pāṇḍumṛttikalepanāḥ Ram_2,85.39b
pāṇḍuraś ca vṛṣaḥ sajjaḥ Ram_2,13.10a
pāṇḍur asyātapatrasya Ram_2,2.5c
pāṇḍuraṃ ratnabhūṣitam Ram_2,13.8b
pāṇḍurāṇi viśālāni Ram_3,33.19a
pāṇḍurā daśanās tava Ram_3,44.17b
pāṇḍurābhraghanaprakhyaṃ Ram_3,4. 8a
pāṇḍurābhraghanaprabham Ram_2,5.4b
pāṇḍurābhraprakāśeṣu Ram_2,82.6c
pāṇḍurāśvaś ca susthitaḥ Ram_2,13.10b
pāṇḍureṇa virājitā Ram_3,46.11b
pāṇḍurair upaśobhitam Ram_2,15.2b
pātakair api te kṛtaiḥ Ram_2,33.15d
pātayitvā ca tān balāt Ram_3,69.4b
pātayitvā tu kaikeyyā Ram_2,38.5a
pātayitvā śirodharām Ram_2,20.4d
pātayen nāśayeta vā Ram_3,54.11b
pātayeyaṃ nabhastalāt Ram_3,22.20b
pātayeyaṃ rathottamāt Ram_3,48.27f
pātito dharaṇītale Ram_3,63.16d
pātito 'haṃ tadā tena Ram_3,36.17c
pātu kāmeṣu vatseṣu Ram_2,38.16c
pātrīṇāṃ ca sahasrāṇi Ram_2,85.66a
pādacchāyā viśiṣyate Ram_2,24.7d
pādacchāyā sukhā bhartus Ram_2,42.14c
pādapapracyutāni ca Ram_2,85.18b
pādapān atyavartata Ram_3,40.28b
pādapān kāñcanān nūnaṃ Ram_3,45.33a
pādapān vividhān api Ram_2,54.12d
pādapāḥ parvatāgreṣu Ram_2,42.12c
pādapaiḥ pattrapuṣpāṇi Ram_2,89.8c
pādayor bharatas tadā Ram_2,104.14b
pādāv aprāpya rāmasya Ram_2,93.36c
pādāv āsādya jagrāha Ram_2,96.24c
pādukābhyāṃ nyavedayat Ram_2,107.22d
pāduke tv abhiṣicyātha Ram_2,107.22a
pāduke bharatas tadā Ram_2,105.1b
pāduke hemabhūṣite Ram_2,104.21b
pāduke hemabhūṣite Ram_2,105.12b
pāduke hemabhūṣite Ram_2,107.14d
pāduke hemavikṛte Ram_2,105.13c
pāduke hy avaruhya ca Ram_2,104.22b
pādukopānahāṃ caiva Ram_2,85.70c
pādeṣv adya prasādayan Ram_2,93.16b
pādair eva padātayaḥ Ram_2,86.32d
pādau cāpy āyatāv ubhau Ram_2,9.32d
pādau jagrāha rāmasya Ram_3,70.6c
pādau tasyābhivanditum Ram_2,84.17d
pādau paricaran vane Ram_2,54.6b
pādau paricariṣyanti Ram_2,9.39c
pādau prakṣālya lakṣmaṇaḥ Ram_2,44.25b
pādyam arghyaṃ tathātithyaṃ Ram_2,85.2c
pādyenābhinimantrya ca Ram_3,44.32b
pānabhūmim asaṃskṛtām Ram_2,106.14d
pānīyaṃ kṣipram ānaya Ram_2,58.5d
pāntu tvāṃ putra sarvataḥ Ram_2,22.4b
pāpa eva niveśitaḥ Ram_3,57.15b
pāpakarmādhirohati Ram_3,69.26b
pāpam ācaratāṃ ghoraṃ Ram_3,28.10a
pāpayos tu kathaṃ nāma Ram_2,20.8a
pāpaśīlasya mūrkhasya Ram_3,38.4c
pāpasaṃśamanaṃ rāmaś Ram_2,50.19c
pāpasvabhāvaś capalaḥ Ram_3,48.10a
pāpaṃ kartum ihecchasi Ram_2,84.13b
pāpaṃ kiṃcit kariṣyati Ram_2,8.21b
pāpaṃ kṛtveva kim idaṃ Ram_2,12.2a
pāpaṃ mayi na vidyate Ram_2,24.6d
pāpaṃ lakṣmaṇa yad bhavet Ram_3,43.21b
pāpācārasamanvitaḥ Ram_2,101.3b
pāpānāṃ karmaṇāṃ phalam Ram_3,28.9b
pāpānubandho vai yasya Ram_3,49.27a
pāpā pāpānubandhinī Ram_2,43.5b
pāpābhijanabhāvayā Ram_2,53.15b
pāpāyā duḥkhabhāginaḥ Ram_2,46.12d
pāpenānṛtasāntvena Ram_2,7.25a
pāpenopādhinā vane Ram_3,41.5b
pāpe pāpaṃ mayāpi vā Ram_2,10.33d
pāpe rāmavivāsanam Ram_2,33.15b
pāpo vā yadi vāśubhaḥ Ram_2,109.23b
pāyayanti varāṅganāḥ Ram_2,85.51d
pāyasaṃ kṛsaraṃ chāgaṃ Ram_2,69.22a
pāyasaṃ ca bubhukṣitāḥ Ram_2,85.49b
pārthivavyañjanānvitam Ram_3,16.6d
pārthivavyañjanānvitau Ram_2,92.6b
pārthivavyañjanānvitau Ram_3,18.12b
pārthivasya mahātmanaḥ Ram_2,96.9b
pārthivebhyaḥ punaḥ punaḥ Ram_2,22.10b
pārvatīyais turaṃgamaiḥ Ram_2,65.10d
pārśvataḥ pṛṣṭhataś cāpi Ram_2,35.18a
pārśvasthena mahābala Ram_3,34.14b
pārśvābhyām upaśobhitam Ram_3,41.1d
pārśve nyaviśad āvṛtya Ram_2,91.16c
pālayan kleśam āpnuhi Ram_2,98.57d
pālayiṣyāmi tattvataḥ Ram_2,105.10b
pāvakasyāśramasthasya Ram_3,10.49c
pāvakaṃ visasarjatuḥ Ram_3,68.1d
pāśahasta ivāntakaḥ Ram_3,28.22d
pāśahastam ivāntakam Ram_3,27.11d
pāśahastam ivāntakam Ram_3,37.15d
pāśāḥ kālakṛtā iva Ram_3,24.17d
pāśair iva mahāgajaḥ Ram_2,66.30d
pāśair baddhaṃ mahājavaḥ Ram_3,53.24b
pāsyāmi rudhiraṃ mṛdhe Ram_3,2.13f
pāhi cāsmān nararṣabha Ram_2,73.5d
pāṃśuguṇṭhitasarvāṅgīṃ Ram_2,17.18c
pāṃśuguṇṭhitasarvāṅgīṃ Ram_2,110.28c
pāṃsubhiḥ śvabhram āyatam Ram_2,74.9b
pāṃsurūṣitasarvāṅgaḥ Ram_3,29.7a
piṅgākṣās tāṃ viśālākṣīṃ Ram_3,52.4a
piṇyākaṃ darbhasaṃstare Ram_2,95.30b
pitaraś cāpi tarpitāḥ Ram_3,71. 4d
pitaraṃ kartum icchasi Ram_2,16.23b
pitaraṃ ca paraṃtapa Ram_2,64.15d
pitaraṃ taṃ mahīpatim Ram_2,103.32d
pitaraṃ trāyate sutaḥ Ram_2,99.12b
pitaraṃ trāhi dharmajña Ram_2,99.10c
pitaraṃ devasaṃkāśaṃ Ram_2,1.11c
pitaraṃ dharmagauravāt Ram_2,30.7d
pitaraṃ narakāt prabho Ram_2,99.14d
pitaraṃ pitur ālaye Ram_2,66.1b
pitaraṃ mātaraṃ ca me Ram_2,41.5b
pitaraṃ mocayānṛtāt Ram_3,45.13d
pitaraṃ yady avekṣase Ram_2,104.5d
pitaraṃ yo na paśyāmi Ram_2,66.22c
pitaraṃ yauvarājyastho Ram_2,52.16c
pitaraṃ rakṣa kilbiṣāt Ram_2,98.66d
pitaraṃ vākyakovidaḥ Ram_2,31.24d
pitaraṃ satyavādinam Ram_2,99.9b
pitaraṃ satyavādinām Ram_2,39.3d
pitari svargam āpanne Ram_2,71.17a
pitarau vākyam abravīt Ram_2,58.40d
pitā ca tridivaṃ gataḥ Ram_2,68.10d
pitā ca mama rāghavaḥ Ram_2,52.21d
pitā ca rājā kākutsthaḥ Ram_2,35.26a
pitā cāsyedam abravīt Ram_2,58.25d
pitā tasya tutoṣa ha Ram_2,1.5d
pitā tāvan na te rāma Ram_2,16.42c
pitā te tat tathākarot Ram_2,66.42b
pitā tvāṃ draṣṭum icchati Ram_2,14.11b
pitā daśarathas tava Ram_2,105.17b
pitā daśarathaḥ prītyā Ram_2,5.9c
pitā daśaratho mama Ram_2,64.6b
pitā daśaratho mama Ram_2,103.11b
pitā nas tridivaṃ gataḥ Ram_2,98.32d
pitā naḥ pṛthivīpatiḥ Ram_2,98.31d
pitā putrān ivānvagāt Ram_2,49.2b
pitā putrān ivaurasān Ram_2,2.26d
pitā mama nareśvaraḥ Ram_2,23.27d
pitāmaham atoṣayam Ram_3,67.8b
pitāmahavacaḥ satyaṃ Ram_3,67.11c
pitāmahaś cāpi samīkṣya taṃ dvijaṃ Ram_3,4. 36c
pitāmahaṃ sānucaraṃ dadarśa ha Ram_3,4. 36b
pitā mahātmā vibudhādhipopamaḥ Ram_2,97.24b
pitāmahair ācaritaṃ Ram_2,15.5a
pitā mātā gṛhaṃ vasu Ram_2,100.6b
pitā mātā ca rāghava Ram_2,103.2d
pitā me jagatīpatiḥ Ram_2,21.10b
pitā me nāvabuddhavān Ram_2,67.4d
pitā me mithilādhipaḥ Ram_2,27.3b
pitā me mithilādhipaḥ Ram_2,110.31b
pitā me vinaśiṣyati Ram_2,45.17d
pitā me vinaśiṣyati Ram_2,80.17d
pitā me satyavikramaḥ Ram_2,66.28b
pitā yan māṃ na jānāti Ram_2,57.32c
pitā yāny āha sāntvayan Ram_2,95.17b
pitā hi bhavati jyeṣṭho Ram_2,66.27a
pitā hy enaṃ janayati Ram_2,103.3a
pitur ājñām anusmaran Ram_2,43.1d
pitur ājñāṃ puraskṛtya Ram_2,1.12a
pitur ārtasya bhāṣitam Ram_2,31.28b
pitur āryasya śāsanam Ram_2,98.38d
pitur iṅgudīpiṇyākaṃ Ram_2,96.6c
pitur eṣāṃ purohitaḥ Ram_2,71.21b
pitur grahīṣye caraṇau Ram_2,66.13a
pitur dattaṃ samīkṣya me Ram_2,96.12b
pitur daśarathasya ca Ram_3,35.11b
pitur daśarathasya me Ram_2,44.22b
pitur nideśaṃ vidhivac cikīrṣuḥ Ram_2,30.22d
pitur nideśena tu dharmavatsalo Ram_2,30.24a
pitur nirdeśapālane Ram_2,21.1b
pitur maraṇaduḥkhitaḥ Ram_2,66.16b
pitur maraṇasaṃhitām Ram_2,95.8b
pitur mahātmā pratihāraṇārtham Ram_2,30.23d
pitur mahātmā praviveśa veśma Ram_2,65.27f
pitur mātuś ca yantritaḥ Ram_3,16.15b
pitur mātuś ca vaśyatā Ram_2,27.29b
pitur me śayanaṃ purā Ram_2,66.17b
pitur vacanakāriṇā Ram_2,18.29d
pitur vacanam uttamam Ram_2,18.33d
pitur vacasi tiṣṭhati Ram_2,103.21b
pitur vināśāt saumitre Ram_3,2.19c
pitur hi mahiṣīṃ devīṃ Ram_2,86.20c
pitur hi vacanaṃ kurvan Ram_2,18.31c
pitur hi vacanād vīra Ram_2,18.35c
pitur hi śuśrāva sakhitvam ātmavāñ Ram_3,13.35c
pitur hi samatikrāntaṃ Ram_2,98.53a
pituś cakāra tejasvī Ram_2,95.29c
pituś ca sakalām imām Ram_2,68.26b
pituś cānṛṇatā dharme Ram_2,88.17c
pitus tasyāś ca yā tava Ram_2,20.18b
pitus tvam eva me gatvā Ram_2,57.34a
pituḥ pratijñāṃ tām eva Ram_2,105.10a
pituḥ śarīranirvāṇaṃ Ram_2,71.8c
pituḥ samīpaṃ gacchantaṃ Ram_2,3.14c
pitṛtvaṃ nopalakṣaye Ram_2,52.21b
pitṛpaitāmahaṃ mahat Ram_2,73.5b
pitṛpaitāmahaṃ mahat Ram_3,64.23b
pitṛpaitāmahaṃ rājyam Ram_2,8.9c
pitṛpaitāmahaṃ rājyaṃ Ram_3,48.19c
pitṛpaitāmahāñ śucīn Ram_2,94.21b
pitṛpaitāmahe sthitaḥ Ram_2,92.7b
pitṛpaitāmaho dhruvaḥ Ram_2,98.29b
pitṛlokagatasyādya Ram_2,95.28c
pitṛlokeṣu rāghava Ram_2,95.7b
pitṛvat paripālitam Ram_2,51.12d
pitṛvat pālayiṣyati Ram_2,8.8b
pitṛvan mātṛvac ca saḥ Ram_2,95.45d
pitṛvratatvaṃ satyaṃ ca Ram_3,5.8c
pitṛśokabalārditaḥ Ram_2,66.15d
pitṛsnehaṃ nidarśayan Ram_3,63.25d
pitṝn devāṃś ca tarpayan Ram_2,101.26d
pitṝn yat pāti vā sutaḥ Ram_2,99.12d
piteva parituṣyati Ram_2,2.28d
pitevābhipariṣvajan Ram_2,39.10b
pitrā ca vividhāśrayam Ram_2,24.8b
pitrā te mama rāghava Ram_2,16.21b
pitrā dattaṃ yathābhāgam Ram_2,97.22c
pitrā daśarathena me Ram_2,23.20b
pitrā niyuktā bhagavan Ram_2,48.15a
pitrā nirastaḥ kruddhena Ram_3,34.10a
pitrā pravrājyamānaṃ māṃ Ram_2,48.14a
pitrā bhrātrā ca te dattaṃ Ram_2,76.6a
pitrā mātrā ca yat sādhur Ram_2,34.11c
pitrā me bharataś cāpi Ram_2,23.22c
pitrā me sukṛtaṃ kṛtam Ram_2,103.29d
pitrā yo 'sau mahāyaśāḥ Ram_2,84.12b
pitrā rājyād vivāsitam Ram_2,78.4b
pitrā satyābhisaṃdhinā Ram_2,110.48b
pitrā hīno 'si lakṣmaṇa Ram_2,95.19b
pitryaṃ rājyam akaṇṭakam Ram_2,98.61b
pitryaṃ rājyam avāpsyati Ram_2,8.23d
pitryaṃ rājyaṃ samutsṛjya Ram_2,100.7a
pipāsita ivodakam Ram_3,49.20d
pippalīnāṃ ca pakvānāṃ Ram_3,10.47a
pippalīvanaśobhite Ram_3,10.37b
pibann añjalinā tailaṃ Ram_2,63.9c
pibaṃś cāraṇyakaṃ madhu Ram_2,32.5b
pibāmi vā viṣaṃ tīkṣṇaṃ Ram_3,43.34a
pibeyam aham āhave Ram_3,18.16d
piśācapatagoragāḥ Ram_3,46.3b
piśācapatagoragaiḥ Ram_3,30.18b
piśācavadanān kharān Ram_3,49.13b
piśācavadanāḥ kharāḥ Ram_3,60.31b
piśācavadanair yuktaṃ Ram_3,33.6c
piśācavadanaiḥ kharaiḥ Ram_3,40.6d
piśācīr ghoradarśanāḥ Ram_3,52.14b
pīṭhe kārṣṇāyase cainaṃ Ram_2,63.13a
pīḍayan vākyam abravīt Ram_2,44.17d
pīḍayā pīḍitaṃ sarvaṃ Ram_2,30.14a
pīḍito 'tra pratijñayā Ram_2,32.1b
pītakauśeyakenāsi Ram_3,58.25a
pītakauśeyavāsanī Ram_3,50.13b
pītakauśeyavāsini Ram_3,44.15b
pītakauśeyavāsinīm Ram_3,44.12b
pītakauśeyavāsinīm Ram_3,58.13b
pītamaṇḍāṃ surām iva Ram_2,32.10d
pītamāñjiṣṭhavarṇāś ca Ram_2,88.5c
pītāmṛtasyāpi tavāsti mokṣaḥ Ram_3,46.23d
pītvā tu rudhiraṃ tayoḥ Ram_3,22.22b
pītvāpaḥ parimṛjya ca Ram_2,85.10b
pītvā vāri mahāyaśāḥ Ram_2,81.17b
pīnottuṅgapayodharām Ram_3,32.18b
pīnonnatamukhau kāntau Ram_3,44.19a
pucchenordhvaṃ virājitaḥ Ram_3,40.15d
puṇḍarīkanibhekṣaṇam Ram_2,93.26b
puṇḍarīkaviśālākṣas Ram_2,81.2c
puṇḍarīkaviśālākṣau Ram_3,18.11c
puṇḍarīkātha vāmanā Ram_2,85.44b
puṇyaś ca ramaṇīyaś ca Ram_2,48.20c
puṇyaṃ vāsāya svanilayam upasaṃpede Ram_2,108.25d
puṇyaḥ puṣpitakānanaḥ Ram_2,3.4b
puṇyām ṛṣiniṣevitām Ram_2,44.2d
puṇyāṃ rāmaniveśane Ram_2,93.23d
puṇyāṃ śaśinibhānanaḥ Ram_2,111.16b
puṇye tapasi tiṣṭhataḥ Ram_3,8.15d
puṇyena svena karmaṇā Ram_2,110.12d
puṇye ramye vanāntare Ram_3,33.36d
puṇyaiś ca niyatāhāraiḥ Ram_3,1.7c
puṇyaiḥ svāduphalair vṛtam Ram_3,1.5b
puṇyodyānā yaśasvinī Ram_2,65.15b
puṇyo ramyas tathaiva ca Ram_3,12.19d
putra tvāṃ saṃśrayiṣyati Ram_2,4.41d
putradāraiḥ samāvṛtāḥ Ram_2,42.2b
putra bhrātari gacchati Ram_2,35.5d
putra mā gaccha sarvathā Ram_2,31.27b
putrarājyam avāpnuyāt Ram_2,46.53d
putrarājyāya vartate Ram_2,20.18d
putra vakṣyāmi te hitam Ram_2,3.25d
putravat paripālane Ram_2,20.21d
putravat pratyapadyata Ram_2,109.5d
putra vā hy ekaputrāyāḥ Ram_2,81.10c
putravyasanajaṃ duḥkhaṃ Ram_2,58.46a
putravyasanajaṃ bhayam Ram_2,58.10d
putra vyādhir na te kaccic Ram_2,81.8a
putraśokaparidyūnam Ram_2,51.20c
putraśokaparidyūnaḥ Ram_2,66.43c
putraśokabhayārditam Ram_2,58.28d
putraśokākulām iva Ram_2,46.31d
putraśokābhipīḍitaḥ Ram_2,97.5d
putraśokābhipīḍite Ram_2,67.5b
putraśokābhisaṃtaptaḥ Ram_2,36.8c
putraśokārtayā tat tu Ram_2,56.11c
putraśokārditaṃ pāpā Ram_2,12.1a
putraśokena pārthivaḥ Ram_2,21.19b
putraśokena pārthive Ram_2,61.4d
putras tasya mahātmanaḥ Ram_3,71. 24b
putras te varadaḥ kṣipram Ram_2,39.15a
putrasnehena lālitaḥ Ram_2,1.6d
putraṃ kṛtvā prajāhite Ram_2,2.8b
putraṃ paścimadarśanam Ram_2,58.22d
putraṃ putravatāṃ varaḥ Ram_2,3.22b
putraṃ prathamajaṃ labdhvā Ram_2,42.4c
putraṃ me vanavāsinam Ram_2,69.7b
putraṃ rāmam ihārhasi Ram_2,12.13d
putraṃ śaraṇam āgatā Ram_2,72.19d
putraṃ saṃcintya tāpasam Ram_2,37.11d
putraḥ kila jayasyāhaṃ Ram_3,3.5a
putraḥ ko hṛdaye kuryād Ram_2,18.7c
putraḥ paramadhārmikaḥ Ram_2,102.27d
putraḥ pravrājito mama Ram_2,34.21b
putraḥ pravrājito vanam Ram_2,71.7b
putraḥ prāpsyati kevalam Ram_2,9.5d
putraḥ sadṛśalakṣaṇaḥ Ram_2,45.11d
putraḥ sadṛśalakṣaṇaḥ Ram_2,80.12d
putraḥ sa puruṣottamaḥ Ram_2,39.2b
putrārthe dīrghadarśinī Ram_3,2.18b
putrāṃs trailokyabhartṝn vai Ram_3,13.13a
putreṇa kim aputrāyā Ram_2,47.23c
putreṣv agniṣu dāreṣu Ram_2,2.26a
putrair api śapāmahe Ram_2,42.20d
putrair dāraiś ca bhṛtyaiś ca Ram_2,69.23a
putrair vā kiṃ sukhair vāpi Ram_2,42.6c
putro daśarathasya ca Ram_2,42.13d
putro daśarathasyāyaṃ Ram_2,46.68a
putro yaḥ sādhu manyate Ram_2,98.53b
putro rājādhirājasya Ram_2,63.2c
putro vasati putraka Ram_2,1.2b
putro viśravasaḥ sākṣād Ram_3,64.16a
putrau tau saha sītayā Ram_2,55.3b
putrau daśarathasyāvāṃ Ram_2,48.12c
putrau daśarathasyāvāṃ Ram_3,19.7a
putrau daśarathasyemau Ram_3,11.7a
putrau vigatacetasau Ram_2,68.15d
punar apy aham eṣyāmi Ram_2,64.13c
punar ākārayāmāsa Ram_2,11.2c
punarāgamanāya ca Ram_2,31.26b
punar eva tato 'bravīt Ram_3,11.28d
punar eva nivartate Ram_3,40.24b
punar eva nivartane Ram_2,19.13d
punar eva niṣīdati Ram_3,40.23b
punar eva praśaṃsitaḥ Ram_3,21.7b
punar evaṃ bruvāṇaṃ tu Ram_2,99.1a
punar evājagāma ha Ram_3,10.26d
punar evāparaṃ vacaḥ Ram_2,103.1d
punar evābravīd idam Ram_2,7.28d
punar evābravīd vacaḥ Ram_2,68.1d
punar evābravīd vacaḥ Ram_3,4. 29d
punar evābravīd vākyaṃ Ram_2,79.11c
punar evābhyavartata Ram_3,50.25d
punar evāśramaṃ mama Ram_3,7.16d
punar eṣyāmy ahaṃ purīm Ram_2,18.38f
punar gatvā tv ayodhyāyāṃ Ram_3,8.24c
punar gatvā nivṛttaś ca Ram_3,40.22a
punar draṣṭuṃ nareśvaram Ram_2,4.8d
punar nivṛttā vistīrṇā Ram_2,105.20c
punar niveśyaiva camūṃ mahātmā Ram_2,92.15d
punar novāca kiṃcana Ram_2,93.37d
punar novāca kiṃcana Ram_3,54.20d
punar bālyam upeyuṣaḥ Ram_2,18.7b
punas teṣāṃ ca rakṣasām Ram_3,24.28d
punaḥ pariṣvajya śaśiprabhānanā Ram_3,49.40c
punaḥ punar adhaḥśirāḥ Ram_2,63.10b
punaḥ punar uvāca tam Ram_2,46.14d
punaḥ punaś cāpi nipīḍya sasvaje Ram_2,22.19d
punaḥ pratinivartate Ram_3,40.22d
punaḥ pratyāgamiṣyati Ram_2,46.69d
punaḥ prahasitā sītā Ram_3,56.10c
punaḥ priyāyāḥ paramaṃ pariśramam Ram_3,58.35d
punaḥ śabdāpayed iti Ram_2,53.3d
punaḥ saṃdarśane 'bhavat Ram_3,42.3d
punaḥ sāntvaiś ca maithilīm Ram_3,54.28b
pumān yo rāghavaṃ raṇe Ram_3,57.13d
puratas te pratasthire Ram_2,74.3d
purapradhānaiś ca sahaiva sainikaiḥ Ram_2,96.26b
puram āsīn mahāsvanam Ram_2,35.16d
puravaryām itaḥ kṣipram Ram_2,103.18c
puraskṛtya gamiṣyāmi Ram_2,73.10c
puraskṛtya rathe sītāṃ Ram_2,38.12c
purastāt tāpasāśrame Ram_2,108.2b
purastāt puṣpitadrumaḥ Ram_3,69.24b
purastāt sampratasthire Ram_2,74.5d
purastād iha vātāpiḥ Ram_3,41.39a
puraṃ ca rāṣṭraṃ ca mahī ca kevalā Ram_2,31.33a
puraṃ tadāsīt punar eva saṃkulam Ram_2,51.30d
puraṃdarasamo vīrye Ram_2,2.9c
puraṃdareṇeva mahī saparvatā Ram_2,36.17b
puraṃ praviśyāśruparītanetrā Ram_2,70.23c
puraṃ yatra timidhvajaḥ Ram_2,9.10d
puraṃ rājagṛhaṃ gatvā Ram_2,62.6a
puraṃ saṃpadyatāṃ vanam Ram_2,30.19d
puraḥsaraiḥ svastikasūtamāgadhaiḥ Ram_2,14.26b
purā kila mahābāho Ram_3,8.13a
purāṇāśramam evāhaṃ Ram_2,108.20c
purāṇe satyasaṃśrayaḥ Ram_3,48.3b
purāṇair munibhir vṛtam Ram_3,1.7b
purā tāta pravartate Ram_2,108.21b
purā dattau mahāvarau Ram_2,23.20d
purād asmād abhitvaran Ram_2,16.42b
purā devāsure yuddhe Ram_2,16.21a
purā pitṛgṛhe satyaṃ Ram_2,26.6c
purā prekṣya suvṛttaṃ māṃ Ram_2,95.17a
purā bhavati no dūrād Ram_2,42.14a
purā bhūtvā mṛdur dāntaḥ Ram_3,61.4a
purā bhrātaḥ pitā naḥ sa Ram_2,99.3a
purā rāma mahābāho Ram_3,67.1a
purālayair jānapadaiś ca mānavaiḥ Ram_2,1.37b
purā viṣṇur divaukasām Ram_3,11.32d
purā vīra kadaryayā Ram_2,38.16b
purā vai kāraṇāntare Ram_3,67.31d
purā śakrasya naḥ śrutāḥ Ram_3,4. 11d
purāsīt savanārṇavā Ram_3,13.16b
purā svayambhuve dhīraḥ Ram_3,30.17c
purī nārājatāyodhyā Ram_2,60.16c
purī paramapīḍitā Ram_2,35.17b
purī babhāse rahitā mahātmanā Ram_2,60.18c
purīṃ jānapadā janāḥ Ram_2,6.26d
purīṃ bhogavatīṃ gatvā Ram_3,30.13a
purīṃ vīraḥ pravekṣyati Ram_2,38.12b
purīṃ vyathitasajjanām Ram_2,41.33d
puruṣasyeha jātasya Ram_2,103.2a
puruṣaṃ puruṣarṣabha Ram_2,103.3b
puruṣaṃ prārthayanti hi Ram_2,101.22b
puruṣaḥ so 'vasīdati Ram_2,20.12d
puruṣāṇāṃ mayi sthite Ram_2,20.30d
puruṣāṇāṃ mahāyaśāḥ Ram_2,40.3b
puruṣādaṃ mahāsvanam Ram_3,2.4d
puruṣāntarakovidaḥ Ram_2,1.20b
puruṣā yantrakovidāḥ Ram_2,74.2b
puruṣāḥ karma kutsitam Ram_3,51.7b
puruṣāḥ śastrapāṇayaḥ Ram_2,87.21b
puruṣeṇa vipaścitā Ram_3,23.10d
puruṣeṇa vivardhitaḥ Ram_2,98.8b
puruṣeṇeha kenacit Ram_2,46.9b
puruṣe puṣkarekṣaṇe Ram_2,4.41b
puruṣair akṛtātmabhiḥ Ram_2,26.10d
puruṣo 'yam anīśvaraḥ Ram_2,98.15b
purūravasam urvaśī Ram_3,46.18d
pure rājagṛhe ramye Ram_2,61.6c
pure rājagṛhe sukhī Ram_2,62.2b
pureva me cārudatīm aninditāṃ Ram_3,60.52a
purodhāya purohitam Ram_2,84.2d
purohitaś ca tat pūrvaṃ Ram_2,83.14a
purohitas tvā kuśalaṃ Ram_2,64.3a
purohitas tvāṃ kuśalaṃ Ram_2,62.7a
purohitasyāgnisamasya tasya vai Ram_2,96.25a
purohitaṃ ca kuśalaṃ Ram_2,64.16a
purohitaṃ samāhūya Ram_2,5.1c
pulastyaś cāṅgirāś caiva Ram_3,13.8c
puṣkarāṇi ca bhāmini Ram_2,89.14d
puṣpakaṃ nāma suśroṇi Ram_3,53.29a
puṣpagulmalatopetais Ram_3,14.17c
puṣpadhvajavatīḥ pūrṇāḥ Ram_2,85.63a
puṣpanaddhāṃ vasantānte Ram_2,106.12a
puṣpabhāreṇa ca drumāḥ Ram_3,10.46d
puṣpamārgam apaśyatām Ram_3,60.15d
puṣpavadbhiḥ phalopetaiś Ram_2,88.10a
puṣpavṛṣṭiḥ samantataḥ Ram_3,50.24b
puṣpavṛṣṭiḥ samantataḥ Ram_3,50.25b
puṣpasaṃcayacitreṣu Ram_2,82.6a
puṣpasaṃstarasaṃkaṭe Ram_2,50.9d
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ Ram_2,57.6c
puṣpāṇi ca tamālasya Ram_3,33.23a
puṣpāṇi ca phalāni ca Ram_2,27.15d
puṣpāṇi ca phalāni ca Ram_2,42.11d
puṣpāṇy avacitāni ca Ram_2,93.5d
puṣpārkaketakābhāś ca Ram_2,88.6a
puṣpitadrumasaṃchannā Ram_2,86.11c
puṣpitāgrāṇi madhyena Ram_2,92.12c
puṣpitāgro yathā drumaḥ Ram_2,95.9d
puṣpitāni vanāni ca Ram_2,43.3b
puṣpitāni vanāni ca Ram_3,7.13b
puṣpitān puṣpitāgrābhir Ram_3,10.73a
puṣpitāmravaṇopetāṃ Ram_3,71. 19c
puṣpitais tarubhir vṛtaḥ Ram_3,14.10b
puṣpitais tarubhir vṛtā Ram_3,14.12d
puṣpitaiḥ karavīraiś ca Ram_3,71. 21c
puṣpair iva śarair yasya Ram_3,26.12c
puṣpair vanyaiś ca rāghavam Ram_3,1.21b
puṣpair vanyaiḥ parikṣiptaṃ Ram_3,1.6a
puṣpaiś cānyaiś ca rāghavam Ram_3,11.28b
puṣpopahāraṃ kurvanti Ram_3,10.50c
puṣpopahāraṃ kurvanti Ram_3,70.19c
puṣyanītā himāruṇāḥ Ram_3,15.12b
puṣyāt pūrvaṃ punar vasum Ram_2,4.21b
puṣye cābhyāgate 'hani Ram_2,13.3b
puṃnāgaiś ca supuṣpitaiḥ Ram_3,71. 21d
puṃnāgaiś copaśobhitāḥ Ram_3,14.16d
puṃnāmnā narakād yasmāt Ram_2,99.12a
pūjanīyaś ca mānyaś ca Ram_3,1.17c
pūjanīyaś ca mānyaś ca Ram_3,11.27c
pūjanīyaś ca mānyaś ca Ram_3,64.26c
pūjayāmāsatus tadā Ram_2,1.11d
pūjayāmāsa maithilī Ram_3,44.31f
pūjayāmāsa rāghavaḥ Ram_3,13.4b
pūjayitvā yathākāmaṃ Ram_3,11.28c
pūjitaṃ copanṛttaṃ ca Ram_3,1.3c
pūjitaṃ puruṣavyāghra Ram_2,97.13c
pūjitāś cāpi te vayam Ram_2,83.7b
pūjyamānaṃ mahātmabhiḥ Ram_3,4. 6d
pūjyamāno maharṣibhiḥ Ram_3,10.22b
pūjyamāno maharṣibhiḥ Ram_3,29.34b
pūjyās te matkṛte devi Ram_2,21.22a
pūrayāmāsa tad vanam Ram_3,23.21d
pūrayāmāsa taṃ dṛṣṭvā Ram_3,27.6c
pūrayāmāsa vīryavān Ram_2,110.46d
pūrayāmāsa sāyakaiḥ Ram_3,25.15b
pūrṇacandra iva priyaḥ Ram_2,40.3d
pūrṇacandranibhānanām Ram_2,95.18d
pūrṇacandranibhānanām Ram_3,32.19b
pūrṇacandranibhānanām Ram_3,44.11b
pūrṇacandrapratīkāśaṃ Ram_3,49.14e
pūrṇacandrānanaṃ vīraṃ Ram_3,45.31a
pūrṇacandrāṃ niśām iva Ram_2,76.1d
pūrṇacandreva śarvarī Ram_2,76.2d
pūrṇacandropamaprabham Ram_2,54.14b
pūrṇamuktair ajihmagaiḥ Ram_3,49.9b
pūrṇaṃ paramavāriṇā Ram_2,58.2b
pūrṇāḥ paramavāriṇā Ram_2,13.7f
pūrvakāle mahābāho Ram_3,13.6a
pūrvakāle vinirmitaḥ Ram_3,69.24f
pūrvajenāvaraḥ putro Ram_2,102.30c
pūrvajo 'py uktamātras tu Ram_3,63.1a
pūrvam anyo niśācaraḥ Ram_3,40.5d
pūrvam āmantrya pārthivān Ram_2,110.40d
pūrvam eva kṛtodakau Ram_2,95.6d
pūrvam eva tu nigrāhyaḥ Ram_2,72.4a
pūrvarājarṣivṛttyā hi Ram_2,20.21a
pūrvavṛttam idaṃ mayi Ram_2,108.5b
pūrvavairam anusmaran Ram_3,37.9d
pūrvāpakāriṇāṃ tyāge Ram_2,90.19c
pūrvāṃ diśam avaikṣata Ram_2,90.7d
pūrvāṃ saṃdhyām upāsīno Ram_2,6.6c
pūrvair ayam abhipreto Ram_2,18.30c
pṛcchantaṃ sumahātejā Ram_3,3.2c
pṛthakprakīrṇā manujaiḥ pramarditāḥ Ram_2,85.77d
pṛthag indradhvajāv iva Ram_2,71.24d
pṛthagjānapadān api Ram_2,1.35b
pṛthag vācam udīrayan Ram_2,61.3b
pṛthivī nāvadīryate Ram_2,71.16b
pṛthivīm anuśāsati Ram_2,2.17b
pṛthivī yatra nirmitā Ram_2,102.2d
pṛthivī sasyamālinī Ram_3,15.5b
pṛthivīṃ cāpi lakṣmaṇa Ram_2,47.25b
pṛthivīṃ dātum icchasi Ram_2,73.15d
pṛthivyā nṛpate patiḥ Ram_2,31.25b
pṛthivyām antarikṣe ca Ram_2,85.12c
pṛthivyām asi kubjānām Ram_2,9.28c
pṛthivyā yānugacchati Ram_2,92.8d
pṛthivyāś ca mahārathaḥ Ram_3,5.7b
pṛthivyāś cāpi lakṣmaṇa Ram_3,56.5b
pṛthivyā saha vaidehyā Ram_2,39.12a
pṛthivyāṃ tad vyaśīryata Ram_2,72.16d
pṛthivyāṃ dātum ātmanaḥ Ram_3,54.19f
pṛthivyāṃ pārthivarṣabhaḥ Ram_2,9.23d
pṛthivyāṃ sarvarākṣasāḥ Ram_3,3.5d
pṛthivyāḥ patir uttamaḥ Ram_2,103.31d
pṛthivyāḥ sagarāntāyā Ram_2,93.26c
pṛthukīrtiṃ mahābāhum Ram_3,45.31c
pṛthuvṛkṣā mahāyaśāḥ Ram_2,46.1b
pṛthū rājā babhūva ha Ram_2,102.10b
pṛṣatī vāgurām iva Ram_2,33.9d
pṛṣṭas taiḥ sahito yayau Ram_2,65.22d
pṛṣṭā rāmeṇa śocitā Ram_3,60.8d
pṛṣṭhatas tava gacchantyā Ram_2,27.10c
pṛṣṭhatas tu dhanuṣpāṇir Ram_3,10.1c
pṛṣṭhato nāvalokayan Ram_3,23.22d
pṛṣṭhato 'nugataṃ vīraṃ Ram_3,10.75c
pṛṣṭhato 'nujagāma ha Ram_2,16.56b
pṛṣṭhato 'nuprayātāni Ram_2,40.20c
pṛṣṭhato 'nuvrajan bhrātā Ram_3,15.3c
pṛṣṭhato bhavatām iti Ram_2,98.28d
pṛṣṭhato 'haṃ gamiṣyāmi Ram_2,46.77a
petatur dharaṇītale Ram_2,59.10d
peśīkṛtvā mahāyaśāḥ Ram_3,64.33b
poplūyamānān aparān Ram_2,89.10c
paurakāryāṇi sarvaśaḥ Ram_2,1.12b
paurajānapadaṃ janam Ram_2,103.19b
paurajānapadaṃ janam Ram_2,103.27d
paurajānapadā janāḥ Ram_2,103.20b
paurajānapadān sarvāṃs Ram_2,98.55c
paurajānapadās tathā Ram_2,23.13d
paurajānapadāṃś cāpi Ram_2,104.11c
paurajānapadaiḥ saha Ram_2,2.18b
paurajānapadaiḥ saha Ram_2,94.55d
paurajānapado janaḥ Ram_2,2.31b
paurajānapado janaḥ Ram_2,48.22b
paurāṇāṃ śuśruvus tadā Ram_2,6.25b
paurān svajanavan nityaṃ Ram_2,2.25c
paurās te rāghavaṃ vinā Ram_2,41.29b
paurā hy ātmakṛtād duḥkhād Ram_2,41.21a
pauruṣaṃ puruṣasya ca Ram_2,20.13b
pauruṣaṃ balam āśritya Ram_3,52.20c
pauruṣeṇa nivartaye Ram_2,20.15d
paureṣu saha mantribhiḥ Ram_2,4.1b
paurai rāmābhiṣecane Ram_2,6.17d
paurṇamāsyāṃ na rājate Ram_3,15.14b
paulastyakulanandanam Ram_3,30.21f
paulastyānāṃ mahātmanām Ram_3,21.12b
paulastyān rajanīcarān Ram_3,22.28b
'py atirakto viśāmpate Ram_2,2.19d
'py aśrūṇy amuñcan pravihāya harṣam Ram_2,93.41d
prakāśakaraṇārthaṃ ca Ram_2,6.18a
prakāśante manoramāḥ Ram_3,69.2d
prakāśante mamānyadā Ram_2,65.18d
prakāśaṃ nābhyudaikṣata Ram_2,35.29f
prakāśete yaśasvinau Ram_2,71.24b
prakiranto janā mārgaṃ Ram_2,70.15c
prakīrṇakamalotpalām Ram_2,7.2b
prakīrṇā ghorakarmaṇaḥ Ram_3,60.33d
prakīrṇājinavāsasam Ram_2,58.23b
prakupyanti viparyaye Ram_2,23.32d
prakṛtiṃ hātum arhasi Ram_3,61.4d
prakṛtīnāṃ narādhipa Ram_2,32.19b
prakṛtīr anurañjaya Ram_2,99.15b
prakṛtīś cānurañjaya Ram_2,3.27d
prakṛtīs tā niśāmya ca Ram_2,41.16b
prakṛtyā śītalasparśo Ram_3,15.15a
prakṛtyā himakośāḍhyo Ram_3,15.9a
prakṣālya ca tayoḥ pādāv Ram_2,81.20c
prakhyātavīryau ca raṇe Ram_3,16.20c
pragṛhītaśarāsane Ram_2,20.30b
pragṛhītāñjaliḥ kiṃcit Ram_2,12.19c
pragṛhītāni sarvaśaḥ Ram_2,3.1b
pragṛhītena vai śatruṃ Ram_2,20.27c
pragṛhya ca mahīpālo Ram_2,95.27a
pragṛhya paramāhave Ram_3,27.24b
pragṛhya parighaṃ raṇe Ram_3,25.6d
pragṛhya pādau susamṛddhatejasaḥ Ram_2,96.25c
pragṛhya balavad bhūyaḥ Ram_2,97.4c
pragṛhya bāhū garjantī Ram_3,17.24c
pragṛhya bāhū rāmo vai Ram_2,95.9c
pragṛhya bāhū vyalapann anāthavat Ram_2,59.14d
pragṛhya rucirau bhujau Ram_3,59.2d
pragṛhya śirasā pātrīṃ Ram_2,6.2a
pragṛhyāśobhata tadā Ram_3,3.13c
pracakramus tad bhavanaṃ Ram_2,31.9c
pracakrame dharmabhṛtāṃ manasvinī Ram_2,27.33d
pracacāla mahī cāpi Ram_3,22.15c
pracaranti pṛthak kīrṇā Ram_3,69.28c
pracaranti samantataḥ Ram_2,111.8b
pracālya caraṇotkarṣair Ram_3,54.26c
pracukrośa janaḥ sarvo Ram_2,33.13c
pracetāḥ pulahas tathā Ram_3,13.8d
pracoditas tayaivograis Ram_3,57.6c
pracoditaḥ sa samayo Ram_2,23.21c
pracodyamānena mayā Ram_3,57.9a
pracchannaśaśinakṣatrāṃ Ram_2,106.13c
pracchannāṃ nīlajīmūtair Ram_2,106.18c
pracchanno rākṣasādhipaḥ Ram_3,33.4b
pracchādanārthaṃ bhāvasya Ram_3,40.27a
pracchādya mahatīṃ bhūmiṃ Ram_2,85.7c
pracchādyamānaṃ rāmeṇa Ram_2,8.25c
prajagur devagandharvā Ram_2,85.23c
prajagmatuḥ pañcavaṭīṃ samāhitau Ram_3,12.25d
prajā dharmeṇa rakṣataḥ Ram_3,5.13d
prajānām ahitān dṛṣṭvā Ram_3,23.2c
prajānām ahite ratam Ram_3,30.20d
prajānāṃ paripālanāt Ram_2,98.32b
prajānāṃ pārthivātmajaḥ Ram_2,1.26b
prajā nikṣipya putreṣu Ram_2,20.21c
prajā nityam atandreṇa Ram_2,2.4c
prajāpatir iva prajāḥ Ram_2,31.21d
prajāpates tu dakṣasya Ram_3,13.10a
prajāpālanakarmaṇi Ram_2,4.35b
prajāpālyam anantaram Ram_2,20.20b
prajā rakṣati rāghava Ram_3,1.18b
prajālaṃkārabhūtaṃ ca Ram_2,5.19a
prajās tīkṣṇena rāvaṇa Ram_3,39.14b
prajāḥ kāla ivāntakaḥ Ram_3,2.9b
prajāḥ paramapīḍitāḥ Ram_2,30.13b
prajñāṃ dadāti cācāryas Ram_2,103.3c
prajvaladbhir ivottamaiḥ Ram_2,106.10b
praṇataḥ pitur antike Ram_2,3.16b
praṇamantaṃ samutthāpya Ram_2,4.11a
praṇamya rāmas tān vṛddhāṃs Ram_2,17.4a
praṇamya rāmaṃ ca yayācire saha Ram_2,98.71d
praṇamya śirasā tasyai Ram_2,111.12c
praṇamya satkṛtya ca sādhu vakṣyati Ram_2,96.28b
praṇayāc cābhimānāc ca Ram_2,27.2c
praṇayād eva saṃkruddhā Ram_2,24.1c
praṇālīva navodakam Ram_2,56.7d
praṇipatya kṛtāñjaliḥ Ram_2,4.10d
pratapantam ivādityaṃ Ram_2,98.11c
pratapta iva duḥkhena Ram_2,10.2c
prataptapiṭharaiś cāpi Ram_2,85.65c
pratareyaṃ mahodadhim Ram_3,63.22b
pratasthur abhitaḥ kharam Ram_3,22.32d
pratasthe 'gastyam uddiśya Ram_3,10.42c
pratasthe nacirād iva Ram_3,44.1d
pratasthe bharato yatra Ram_2,69.3c
pratasthe bharato yatra Ram_2,69.4c
pratikartuṃ nṛśaṃsānāṃ Ram_3,56.15c
pratikūlaṃ niśācaraḥ Ram_3,39.1b
pratikūlitum icchāmi Ram_3,23.12a
pratikṣaṇaṃ sarvata eva śaṅkitaḥ Ram_3,41.49d
pratigṛhṇīṣva māmakān Ram_3,4. 26f
pratigṛhṇīṣva vaidehīm Ram_2,109.8c
pratigṛhya ca kākutstham Ram_3,11.23a
pratigṛhya ca tat sarvaṃ Ram_2,64.5a
pratigṛhya ca tat sītā Ram_2,110.21a
pratigṛhya ca tad varaṃ Ram_3,25.2a
pratigṛhya ca tām arcām Ram_2,48.18a
pratigṛhya ca durmanāḥ Ram_2,33.10b
pratigṛhya tu kaikeyī Ram_3,45.7a
pratigṛhya divākaram Ram_3,22.3d
pratigṛhya praharṣitaḥ Ram_2,76.26b
pratigṛhya sa tadvākyaṃ Ram_2,4.4a
pratigṛhyābravīd rājā Ram_2,3.1c
pratighnanty aparān kṣipram Ram_2,108.15c
pratijagmuś ca tā nadyo Ram_2,85.76a
pratijagrāha dharmavit Ram_2,48.30d
pratijagrāha dharmātmā Ram_3,25.1c
pratijagrāha rāghavaḥ Ram_2,110.49b
pratijagrāha rāghavaḥ Ram_3,63.1d
pratijagrāha viśikhair Ram_3,24.11c
pratijānāmi te satyam Ram_3,26.3a
pratijāne ca te vīra Ram_2,20.23a
pratijñā gurusaṃnidhau Ram_2,101.25b
pratijñātas tvayā vīra Ram_3,8.7a
pratijñāpāragas tadā Ram_2,107.21d
pratijñām anupālayan Ram_2,16.28d
pratijñām anupālayan Ram_2,16.34d
pratijñāya tu kiṃ punaḥ Ram_3,9.19d
pratijñāṃ pratijānīṣva Ram_2,10.15a
pratinetum ayodhyāṃ ca Ram_2,84.17c
pratipaccandradarśanam Ram_2,104.20d
pratipanno 'si karma tat Ram_3,49.26d
pratipānahradān pūrṇān Ram_2,85.72a
pratipūjya vaco mandaṃ Ram_2,110.1c
pratipede svakaṃ rūpaṃ Ram_3,47.8c
pratiprayāte bharate Ram_2,108.1a
pratipraviśya nagaraṃ Ram_2,83.8c
pratibudhya tato rājā Ram_2,13.20c
pratibudhyasva rāghava Ram_2,13.19d
pratimāmānuṣī kila Ram_2,110.30b
pratiyātāṃś ca sarvadā Ram_2,94.31b
pratiyāsyāmi tāṃ purīm Ram_2,46.31b
pratilabhya suduḥkhitaḥ Ram_2,10.32b
pratilomānulomāś ca Ram_3,41.25a
prativārya śucismitā Ram_3,41.8b
prativeditam ājñāya Ram_2,14.5a
pratiśrayaṃ prāpya samīkṣya śūnyam Ram_3,56.19d
pratiśrutkābhavad girau Ram_2,95.34b
pratiṣṭhāpayituṃ tvayi Ram_2,29.8d
pratiṣṭhāsyati śāśvatam Ram_2,54.18d
pratiṣṭhetāpare 'hani Ram_2,100.5d
pratisaṃhāraya kṣipram Ram_2,19.21e
pratisrotas tṛṇāgrāṇāṃ Ram_2,59.6c
pratīkṣate tasya punaḥ sma nirgamaṃ Ram_2,15.14c
pratīkṣate tvāṃ svajanaḥ Ram_2,73.4c
pratīkṣamāṇam avyagram Ram_2,31.22a
pratīkṣamāṇas tvām eva Ram_3,6.9a
pratīkṣamāṇā sahalakṣmaṇaṃ tadā Ram_3,44.36b
pratīkṣamāṇo 'bhijanaṃ tadārtam Ram_2,30.22a
pratīcīṃ diśam āśritya Ram_3,69.2c
pratīcīṃ nṛvarātmajau Ram_3,70.1d
pratīcchantīti naḥ śrutam Ram_2,101.18d
pratītarūpo bharato 'bravīd vacaḥ Ram_2,84.22b
pratītā rājanandana Ram_2,99.14b
pratītāṃ tāṃ hatadviṣam Ram_2,8.4b
pratodena hayottamaḥ Ram_2,12.15b
pratolīvaraśobhitāḥ Ram_2,74.17d
pratyakṣaṃ devi daivatam Ram_2,56.5d
pratyakṣaṃ mama maithili Ram_2,111.11b
pratyakṣaṃ yat tad ātiṣṭha Ram_2,100.16c
pratyakṣaṃ yady ahaṃ tasya Ram_3,54.5a
pratyakṣā sā śrutiḥ kṛtā Ram_2,98.51d
pratyakṣe sati daivate Ram_2,16.15d
pratyaksrotasa eva ca Ram_2,85.12b
pratyaksrotastaraṃgiṇīm Ram_2,65.1d
pratyagātmam imaṃ dharmaṃ Ram_2,101.19a
pratyagṛhṇan dṛḍhavratāḥ Ram_3,1.11d
pratyadṛśyata hemāṅgo Ram_3,47.18c
pratyanandan nṛpā nṛpam Ram_2,2.13b
pratyanandan prakṛtayo Ram_2,75.13c
pratyabhāt karma duṣkṛtam Ram_2,56.2b
pratyabhāṣata durmanāḥ Ram_2,34.2d
pratyavekṣasva mām iti Ram_2,29.23f
pratyavaikṣata rāghavam Ram_2,34.2b
pratyākhyātuṃ tvam arhasi Ram_3,46.17d
pratyākhyāya hi māṃ bhīru- Ram_3,46.18a
pratyāgamya ca rāmasya Ram_2,41.26c
pratyānayitum icchasi Ram_2,79.13d
pratyāśvasihi śeṣvāsyāṃ Ram_2,80.3c
pratyāśvasihi sādhv asyāṃ Ram_2,45.2c
pratyāśvasto yadā rājā Ram_2,52.1a
pratyāśvasya muhūrtaṃ tu Ram_2,81.3a
pratyāharatu tad bhavān Ram_2,98.52d
pratyuktā maithilī vākyam Ram_3,57.9c
pratyuttīrya nadītaṭāt Ram_2,95.32b
pratyuttīrya sa rāghavaḥ Ram_2,95.29b
pratyutthānaṃ ca sarvaśaḥ Ram_2,94.58b
pratyuvāca janaḥ sarvaḥ Ram_2,73.14c
pratyuvāca tataḥ kruddho Ram_2,11.4c
pratyuvāca tataḥ śrīmāñ Ram_2,99.1c
pratyuvāca tataḥ sītāṃ Ram_3,54.21c
pratyuvāca tato dhīrā Ram_2,68.20c
pratyuvāca tato rāmaṃ Ram_3,28.15c
pratyuvāca tato vākyaṃ Ram_3,43.32c
pratyuvāca tadā rāmaṃ Ram_2,28.5c
pratyuvāca dhṛtavrataḥ Ram_2,73.6d
pratyuvāca bharadvājaṃ Ram_2,105.8c
pratyuvāca mahātejā Ram_2,86.9c
pratyuvāca mahāprājño Ram_2,79.1c
pratyuvāca mahāprājño Ram_3,35.1c
pratyuvāca mahābuddhir Ram_2,86.27c
pratyuvāca mahābhāgaṃ Ram_3,36.5c
pratyuvāca śubhaṃ vākyaṃ Ram_2,48.21c
pratyuvāca samāsīnaṃ Ram_2,103.8c
pratyuvācāñjaliṃ kṛtvā Ram_2,31.24c
pratyuvācātmavān rāmo Ram_3,6.12c
pratyuvācātha maithilīm Ram_3,9.1d
pratyuvācānavadyāṅgī Ram_3,45.28c
pratyuvācottaraṃ tīvraṃ Ram_3,45.21c
pratyūhāś ca nibarhitāḥ Ram_2,109.11d
prathamaṃ copaviśyātha Ram_3,11.25a
prathitaṃ te mahad yaśaḥ Ram_2,55.2b
prathitā triṣu lokeṣu Ram_3,10.82c
pradakṣiṇaṃ ca kurvāṇāś Ram_2,105.3c
pradakṣiṇaṃ caiva cakāra rāghavaṃ Ram_2,22.19c
pradakṣiṇaṃ caiva cakāra rāghavaṃ Ram_2,104.23c
pradakṣiṇaṃ muniṃ kṛtvā Ram_3,7.17c
pradakṣiṇenātibalena pakṣiṇā Ram_3,41.49a
pradagdhabhavanāṃ laṅkāṃ Ram_3,36.25c
pradarśayitvā bhayamohamūrchitā Ram_3,30.22b
pradahann iva cakṣuṣā Ram_2,10.32d
pradāya pakṣiṇo rājañ Ram_2,12.4c
pradāya pṛthivīṃ tava Ram_2,76.4d
pradāsyanti mameśvarāḥ Ram_3,60.44b
pradiśantyaḥ purīṃ hṛṣṭāḥ Ram_2,38.14c
pradiśaś ca mahārathaḥ Ram_3,27.6b
pradiśya cāsmai ruciram Ram_2,4.11c
pradiṣṭam iha kānane Ram_3,4. 28d
pradiṣṭam iha kānane Ram_3,6.13d
pradiṣṭo rakṣasāṃ bhāgaḥ Ram_2,38.5c
pradīpta iva tejasā Ram_3,25.3b
pradīptam iva śokena Ram_2,51.19c
pradīptām aśaniṃ yathā Ram_3,28.25d
pradīptā mahatī gadā Ram_3,28.26b
pradīptā hemabhūṣaṇāḥ Ram_3,19.20b
pradudrāva yato mṛgaḥ Ram_3,42.4b
pradeyaṃ dātum icchasi Ram_2,8.17d
pradeyo yannimittaṃ te Ram_3,14.26c
pradeśe raghunandana Ram_3,70.22d
pradhakṣyati yathā kakṣaṃ Ram_2,21.5c
pradharṣaṇām avāpnoti Ram_2,110.34c
pradharṣayitum ārebhe Ram_3,10.63c
pradharṣayitum icchasi Ram_3,45.37f
pradharṣayitum ojasā Ram_2,26.4d
pradharṣitāyāṃ vaidehyāṃ Ram_3,50.9a
pradhānaś cāsi nāthaś ca Ram_3,5.7c
pradhānān pṛthivīpatiḥ Ram_2,1.35d
pradhānāpsarasaḥ pañca- Ram_3,10.14c
pradhāvitam ahaṃ daivaṃ Ram_2,20.15c
pradhāvitā śūrpaṇakhā punas tataḥ Ram_3,19.25b
pranaṣṭabuddheḥ patitasya bhūmau Ram_2,69.34b
pranaṣṭam aśubhaṃ yat tat Ram_3,71. 5a
pranṛtta iva parvataḥ Ram_2,89.8b
prapatsyate rāṣṭram idaṃ cirāya Ram_2,14.25f
prapadya dharmaṃ sucirāya rāghavaḥ Ram_2,47.33d
prapannā rajanī puṇyā Ram_2,48.31c
prapannāṃ śokasāgaram Ram_2,33.18b
prapanno rājamārgaṃ ca Ram_2,13.23a
prapāṃ nipatitām iva Ram_2,106.15d
prapuṣpitamahīruhaḥ Ram_2,74.12b
praphullanalinaṃ saraḥ Ram_2,5.13d
prabodhayāmāsa śanair Ram_2,50.1c
prabhagnadhanvā viratho Ram_3,27.29a
prabhañjann iva tad vanam Ram_3,65.12d
prabhayā ca mahātejā Ram_3,68.6c
prabhayā hemavarcasam Ram_2,14.19b
prabhavābhavakovidam Ram_2,98.45b
prabhaviṣyati duḥkhāya Ram_2,20.19c
prabhākarālaiḥ susnigdhaiḥ Ram_2,106.10a
prabhātāyāṃ tu śarvaryāṃ Ram_2,41.29a
prabhātāyāṃ tu śarvaryāṃ Ram_2,46.1a
prabhātāyāṃ rajanyāṃ tu Ram_2,48.32a
prabhātāṃ rajanīṃ dṛṣṭvā Ram_2,6.10c
prabhāte tv akarot pūjāṃ Ram_2,17.6c
prabhāte pratyabudhyata Ram_3,7.1d
prabhāte rāma gamyatām Ram_3,10.39b
prabhāte vimale sūrye Ram_2,80.24a
prabhām iva vivasvataḥ Ram_3,35.14d
prabhāvadbhir alaṃkṛtam Ram_3,50.18f
prabhāvaś cātulo mama Ram_2,3.2b
prabhāvaṃ taṃ mahātmanām Ram_3,71. 2b
prabhāvaṃ te mahātmanaḥ Ram_3,70.15b
prabhāvaṃ sarasaḥ kṛtsnam Ram_3,10.10c
prabhāvaḥ prabhaviṣyati Ram_2,20.32b
prabhāvād yasya rākṣasaiḥ Ram_3,10.80b
prabhāṣitaṃ saṃśravaṇe niśamya ca Ram_2,73.16b
prabhinnagirisaṃkāśās Ram_3,22.7a
prabhutvaṃ ca tava prabho Ram_2,20.32d
prabhūtanaṭanartakāḥ Ram_2,61.13b
prabhūtayavasān kṛtvā Ram_2,41.10c
prabhūtaratnaṃ bahupaṇyasaṃcayaṃ Ram_2,14.27c
prabhūtaratnaṃ makaro yathārṇavam Ram_2,13.28d
prabhūtaratnām anuśādhi medinīṃ Ram_2,102.31c
prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ Ram_2,102.31d
pramattagajanādaś ca Ram_2,106.22c
pramattaṃ garvitaṃ śaṭham Ram_3,31.14b
pramattaḥ kāmabhogeṣu Ram_3,31.2a
pramatto 'dharmakarṣitaḥ Ram_3,8.19b
pramadānāṃ bhaviṣyati Ram_2,17.23f
pramadānāṃ sahasrāṇi Ram_3,36.26a
pramadābhyucitāṃ vṛttiṃ Ram_2,108.7c
pramadām adhikṛtya tām Ram_3,18.14b
pramadāyāḥ kṛte tyajet Ram_2,47.10b
pramadāvigrahaṃ kṛtvā Ram_2,85.48c
pramadās tāmralocanāḥ Ram_2,31.10b
pramadāḥ kṛṣṇapiṅgalāḥ Ram_2,63.13d
pramadāḥ kṣamyatām iti Ram_2,72.20d
pramadāḥ sapta cāṣṭa ca Ram_2,85.50d
pramadevopaśobhitām Ram_3,71. 22f
pramamātha pramāthinam Ram_3,25.14d
pramamārjū rajaḥ pṛṣṭhād Ram_2,96.16c
pramāthī ca paraśvadham Ram_3,25.12d
pramāthī ca mahābalaḥ Ram_3,25.11f
pramāthī triśirās tathā Ram_3,22.33b
pramādaṃ dīrghasūtratām Ram_2,94.56b
pramādāc caritaṃ kaccit Ram_2,108.6a
pramṛjya puruṣarṣabha Ram_2,98.66b
pramohānantasattvena Ram_2,79.20a
prayato nātra saṃśayaḥ Ram_2,28.6d
prayatnaiś copasevitāḥ Ram_2,23.32b
prayayāv abhiṣekārthaṃ Ram_3,15.2c
prayayur muditās tadā Ram_2,86.33d
prayayuḥ prāṅmukhāḥ sarve Ram_2,107.10c
prayayuḥ sumahārhāṇi Ram_2,86.32c
prayayau gāḍhadurmanāḥ Ram_2,51.2d
prayayau tasya pārśvena Ram_2,105.4c
prayayau tūrṇam āsthāya Ram_2,14.20c
prayayau bharataḥ śīghraṃ Ram_2,77.1c
prayayau bharate yāte Ram_2,107.11c
prayayau rājabhavanaṃ Ram_2,4.8c
prayāgam abhitaḥ paśya Ram_2,48.5a
prayāgavanam uttamam Ram_2,83.21d
prayāge tāny adṛśyanta Ram_2,85.45c
prayāṇam iti ca śrutvā Ram_2,86.14a
prayāṇe lakṣyate vīra Ram_2,23.15c
prayātāś cāryasaṃghātā Ram_2,77.7a
prayāti sarayūṃ nadīm Ram_3,15.27d
prayāte tu mahāraṇyaṃ Ram_2,35.15a
prayāte tu sahasrākṣe Ram_3,4. 21a
prayāto dakṣiṇāmukhaḥ Ram_2,63.14d
prayāto dakṣiṇāmukhaḥ Ram_3,64.10d
prayāntaṃ rāghavaṃ vane Ram_2,10.29d
prayāntaṃ vāhinīpatiḥ Ram_3,26.1b
prayukto bharatena vā Ram_3,43.22d
prayuyojāśiṣaḥ śivāḥ Ram_2,29.10d
praruroda mahāsvanam Ram_2,16.53d
pralobhanārthaṃ vaidehyā Ram_3,40.18a
pralobhayitvā vaidehīṃ Ram_3,38.15c
pralobhya māṃ dūram anuprayātam Ram_3,55.19b
pravaktum upacakrame Ram_2,110.1d
pravakṣyanti hayottamāḥ Ram_2,46.38d
pravatsyati sukhaṃ vane Ram_2,32.7d
pravadan rākṣasādhipaḥ Ram_3,50.7d
pravarāṇy ambarāṇi ca Ram_2,88.12b
pravavuś cottamā vātā Ram_2,85.23a
pravaste dharmam ācaran Ram_2,93.31d
pravāti paścimo vāyuḥ Ram_3,15.15c
pravāti mārutaḥ śīghraṃ Ram_3,22.12a
pravāte kadalī yathā Ram_2,109.18d
pravāte kadalī yathā Ram_3,2.14f
pravārayasi naḥ sarvāṃs Ram_2,71.15c
pravālanicayaṃ tathā Ram_3,33.24b
pravālena ca śobhitāḥ Ram_2,85.41b
pravāsayati dhārmikam Ram_2,43.6b
pravāsayati nirghṛṇā Ram_2,42.21b
pravāsāc ca sukhaṃ putra Ram_2,66.6c
pravāsārthaiś ca durvacaiḥ Ram_2,19.16b
pravidhvastaprabhaḥ śrīmān Ram_3,50.36c
praviviktam ahaṃ manye Ram_2,48.29a
praviviktāṃ tataḥ kakṣyām Ram_2,14.1c
praviviktāṃ nadīṃ rātrāv Ram_2,57.19a
praviveśa gṛhaṃ ramyaṃ Ram_3,53.2c
praviveśa tato rāmaḥ Ram_3,11.16a
praviveśa niveditum Ram_3,11.5d
praviveśa purīṃ laṅkāṃ Ram_3,52.11c
praviveśa purottamam Ram_2,37.19d
praviveśa mahad vanam Ram_2,92.11d
praviveśa mahābāhur Ram_2,85.33a
praviveśa mahāyaśāḥ Ram_2,75.8d
praviveśa mahāyaśāḥ Ram_2,106.1d
praviveśa mahāvanam Ram_3,17.24d
praviveśa śriyā jvalan Ram_2,15.12d
praviveśa sasainikaḥ Ram_2,105.22d
praviveśa hutāśanam Ram_3,4. 32d
praviveśātmavān veśma Ram_2,16.60c
praviveśātha rāmas tu Ram_2,23.5a
praviveśāśramapadaṃ Ram_3,10.67c
praviveśāśramaṃ vīro Ram_3,29.34c
praviśa kṣipram āśramam Ram_2,58.6d
praviśantam ayodhyāṃ māṃ Ram_2,53.8a
praviśantāv ariṃdamau Ram_2,38.13d
praviśanti sma tāṃ purīm Ram_2,63.1b
praviśann eva ca śrīmān Ram_2,4.10a
praviśya ca gṛhaṃ striyaḥ Ram_2,17.5b
praviśya ca tadā rāmo Ram_2,17.8a
praviśya cātmano veśma Ram_2,4.29a
praviśya tu mahāraṇyaṃ Ram_3,1.1a
praviśya nṛpatiṃ sūto Ram_2,31.1c
praviśya pātālatale 'pi vāśritām Ram_3,68.22b
praviśya prathamāṃ kakṣyāṃ Ram_2,17.3a
praviśya veśmātibhṛśaṃ mudānvitaṃ Ram_2,16.61a
praviśya saha vaidehyā Ram_3,10.21a
praviśyāsahyaparikhaṃ Ram_2,64.1c
praviṣṭaś ca suduścaram Ram_3,32.2d
praviṣṭas tu vanaṃ ghoraṃ Ram_3,6.4a
praviṣṭasyābhramaṇḍalam Ram_2,106.18b
praviṣṭaṃ tatra māṃ devi Ram_2,18.14c
praviṣṭāv āśramapadaṃ Ram_3,11.7c
praviṣṭāḥ pitṛśāsanāt Ram_3,11.4b
praviṣṭo daṇḍakāvanam Ram_3,35.11d
praviṣṭo daṇḍakāvanam Ram_3,37.2d
praviṣṭo rākṣasīṃ tanum Ram_3,3.18b
praviṣṭau daṇḍakāraṇyaṃ Ram_3,2.11a
praviṣṭau daṇḍakāraṇyaṃ Ram_3,18.18c
praviṣṭau sītayā sārdhaṃ Ram_3,19.7c
pravṛttaṃ tvadvināśanam Ram_2,7.16b
pravṛttaḥ saha bhāryayā Ram_2,58.39d
pravṛttāny aviśeṣataḥ Ram_2,71.22b
pravṛttir upanetavyā Ram_3,52.25c
pravṛttir eṣā martyānāṃ Ram_2,100.11c
pravṛddhanidraś ca sadā Ram_3,16.19c
pravṛddhanidre śayite Ram_3,29.8a
pravṛddhamanyus tu kharaḥ kharasvano Ram_3,21.26a
pravṛddhaśikharaṃ girim Ram_2,50.10d
pravṛddhaṃ kopam ātmanaḥ Ram_3,63.2b
pravṛddhaḥ puruṣādakaḥ Ram_2,102.23b
pravekṣyāmas tapovanam Ram_2,48.15b
pravekṣyāmi tapovanam Ram_2,71.18d
pravekṣyāmi hutāśanam Ram_2,71.17d
pravekṣyāmi hutāśanam Ram_3,43.34b
pravekṣye daṇḍakāraṇyam Ram_2,99.16a
praveśayāmāsa gṛhaṃ Ram_2,4.9c
praveśya cainaṃ tvaritaṃ Ram_2,4.6a
praveśyatāṃ samīpaṃ me Ram_3,11.11c
pravrajantaṃ mayā saha Ram_3,45.17d
pravrajiṣyāmi māciram Ram_2,19.12d
pravrājanaṃ ca rāmasya Ram_2,9.15c
pravrājayati māṃ vanam Ram_2,23.18d
pravrājya cīravasanaṃ Ram_2,67.9c
praśaśaṃsa punar maurkhyād Ram_3,21.6c
praśaśaṃsur janādhipam Ram_2,6.20d
praśasya balavīryataḥ Ram_3,52.18d
praśaṃsāmi ca śobhane Ram_2,46.72b
praśādhi tvaṃ vasuṃdharām Ram_2,4.43b
praśāntamārutoddhūtāṃ Ram_2,106.7c
praśāntamṛgayūthaś ca Ram_3,10.78c
praśāntamṛgayūthāni Ram_3,7.13c
praśāntahariṇākīrṇam Ram_3,11.16c
praśāntā rajanīcarāḥ Ram_3,10.81d
praśāntā vasudhādhipāḥ Ram_3,61.9d
praśāsati nareśvarāḥ Ram_2,46.18b
praśāstā ca niṣedatuḥ Ram_2,85.37d
praśāstu vasudhām imām Ram_2,16.26b
praśuśrukasya putro 'bhūd Ram_2,102.26c
praśritaḥ praśritāñjaliḥ Ram_3,59.28d
praṣṭuṃ samupacakrame Ram_2,66.4d
praṣṭuṃ samupacakrame Ram_2,66.36d
praṣṭuṃ samupacakrame Ram_2,97.1d
praṣṭuṃ samupacakrame Ram_3,10.8d
prasaktaṃ ca pathi śramam Ram_2,50.3d
prasaktāśrumukhī mandam Ram_2,26.1c
prasaṅgād yasya muhyasi Ram_2,20.9f
prasajya rāmeṇa ca vairam uttamaṃ Ram_3,52.29c
prasannasalilāni ca Ram_3,7.14b
prasannasalilāḥ śivāḥ Ram_3,10.38b
prasannasalile ramye Ram_3,10.7a
prasannas te pitā rāma Ram_2,5.8a
prasannāni hradāni ca Ram_3,33.25b
prasavyaṃ cāpi taṃ cakrur Ram_2,70.20a
prasahema vayaṃ yudhi Ram_2,80.8d
prasahya siṃho rudatīṃ mṛgīm iva Ram_2,17.29d
prasahya sītāṃ yadi dharṣayiṣyasi Ram_3,36.28b
prasādanārthaṃ raghunandanasya Ram_2,91.17c
prasādayan naravṛṣabhaḥ sa mātaraṃ Ram_2,18.40a
prasādayāmāsa punaḥ Ram_2,11.11c
prasādayiṣyan bharato 'bravīt tadā Ram_2,76.27d
prasādaye tvāṃ kausalye Ram_2,56.4a
prasādaye tvāṃ śirasā Ram_2,18.26c
prasādaṃ kartum arhasi Ram_2,84.18b
prasādaṃ kartum arhasi Ram_2,97.8b
prasādaṃ kartum arhasi Ram_2,97.9d
prasādaṃ kartum arhasi Ram_2,97.12d
prasādaṃ kartum arhasi Ram_3,53.18d
prasādaṃ kuru me kṣipraṃ Ram_3,53.33a
prasādaḥ kriyatāṃ devi Ram_2,11.12c
prasādāt tatra bhavataḥ Ram_3,10.31a
prasādād bharataṃ vacaḥ Ram_2,84.19b
prasāditaś ca vai pūrvaṃ Ram_2,26.12a
prasādyamānaś ca mayā Ram_3,3.19a
prasādyamānaḥ śirasā mayā svayaṃ Ram_2,82.27a
prasādyamānaḥ śirasā mahīpatiḥ Ram_2,98.69b
prasādya rāmaṃ jagato hitāya Ram_2,76.28d
prasārya caraṇau tadā Ram_3,64.18b
prasārya vipulau bhujau Ram_3,65.22b
prasāryāñjalim abravīt Ram_2,17.13b
prasīdatu bhavān mama Ram_2,98.46d
prasīdantu bhavanto me Ram_3,9.9a
prasīda śirasā yāce Ram_2,56.9a
prasīdecchāmi te 'raṇye Ram_2,46.42a
prasuptam iva kuñjaram Ram_2,95.10d
prasuptam iva bhūmipam Ram_2,70.4d
prasuptā iva lakṣyante Ram_3,15.21c
prasthātum upacakrame Ram_3,7.17d
prasthānasya paraṃtapa Ram_2,50.2d
prasthānaṃ śraddadhānā hi Ram_2,16.38c
prasthāpayitum arhati Ram_2,69.8b
prasthāpya cīravasanaṃ Ram_2,69.7a
prasthāpya vanavāsāya Ram_2,67.8c
prasthāya yamunāvanāt Ram_2,49.12b
prasthāsye yatra rāghavaḥ Ram_2,69.9d
prasthitas tvaṃ saha bhrātrā Ram_3,8.8c
prasthitaṃ daṇḍakāraṇyaṃ Ram_2,31.19c
prasthitaṃ daṇḍakāraṇyaṃ Ram_3,56.2a
prasthitaṃ raghunandanam Ram_3,8.1b
prasthitāṃś caiva tān prekṣya Ram_2,49.2a
prasthito ratham āsthāya Ram_2,53.2c
prasthito vijanaṃ vanam Ram_2,23.22f
prasthitau tvaṃ vrajasveti Ram_3,69.34c
prasthitau rāghavau tadā Ram_3,65.1b
prasravāṇi manojñāni Ram_3,33.25a
prasrutaś ca gajaḥ śrīmān Ram_2,13.10c
prasrutaḥ sarvagātrebhyaḥ Ram_2,79.18a
prasvinnagātraḥ praviṣaṇṇarūpaḥ Ram_2,35.38b
prasvinnamukhapaṅkajaḥ Ram_2,93.36b
prahara tvaṃ yathākāmaṃ Ram_3,28.14a
praharo ripuhastataḥ Ram_2,56.13b
praharṣajās taṃ prati bāṣpabindavo Ram_2,73.16c
praharṣam atulaṃ lebhe Ram_3,22.25c
praharṣam atulaṃ lebhe Ram_3,33.32e
prahasan krodhamūrchitaḥ Ram_3,28.15d
prahasanti sma rājānaṃ Ram_2,63.13c
prahasan sa kharas tadā Ram_3,22.18d
prahasya tasyā haraṇe dhṛtaṃ manaḥ Ram_3,44.35c
prahasya madirekṣaṇām Ram_3,16.25b
prahṛṣṭakoyaṣṭikakokilasvanair Ram_2,48.36a
prahṛṣṭajanasampūrṇaṃ Ram_2,23.5c
prahṛṣṭanaranārīkaḥ Ram_2,94.38a
prahṛṣṭamānasā devī Ram_2,101.25c
prahṛṣṭam iva sarvataḥ Ram_3,65.6b
prahṛṣṭamuditā senā Ram_2,77.18a
prahṛṣṭamudite jane Ram_2,107.18b
prahṛṣṭarūpasya pure janasya Ram_2,14.24d
prahṛṣṭaromā vyathito babhūva Ram_3,56.20d
prahṛṣṭaromā sa babhūva sārathiḥ Ram_2,13.27d
prahṛṣṭavadanaḥ sarvā Ram_2,107.8a
prahṛṣṭavadano 'bravīt Ram_3,70.25d
prahṛṣṭas tv abhavat tena Ram_3,40.4a
prahṛṣṭas tv abhavad rāmo Ram_2,111.15a
prahṛṣṭaḥ pratibhāti me Ram_2,66.11d
prahṛṣṭaḥ so 'diśat sarvaṃ Ram_2,76.21c
prahṛṣṭā cānavadyāṅgī Ram_3,41.2a
prahṛṣṭā bhakṣayiṣyanti Ram_3,18.7c
prahṛṣṭā vyathitāś cāsan Ram_3,50.11a
prahṛṣṭās tatra saṃpetuḥ Ram_2,85.47c
prahṛṣṭās tvāṃ nararṣabha Ram_2,23.11b
prahṛṣṭo vā hate rāme Ram_3,26.5a
prahvaḥ kalaśahastas taṃ Ram_3,15.3a
prākampata bhujaḥ savyaḥ Ram_3,22.16c
prākampata sa rākṣasaḥ Ram_3,49.31d
prākāreṇa parikṣiptā Ram_3,46.11a
prākṛtaś cālpasattvaś ca Ram_3,62.5c
prākṛtasya narasyeva Ram_2,100.2c
prākṛtān rākṣasān hatvā Ram_3,28.16a
prākṛtās tv akṛtātmāno Ram_3,28.18a
prākṛtais te janaiḥ samāḥ Ram_3,31.8d
prākṛtaiḥ sacivair vṛtam Ram_3,31.10b
prākrośat sa punaḥ punaḥ Ram_3,59.29d
prāksrotasaś ca yā nadyaḥ Ram_2,85.12a
prāgudaksravaṇāṃ vediṃ Ram_2,93.23a
prāg eva cāgatā tatra Ram_2,4.31a
prāgdvāre 'bhūt tadā kubjā Ram_2,72.5c
prāgvāhāś cordhvavāhāś ca Ram_2,13.6a
prāṅmukhasya kṛtāñjaleḥ Ram_2,85.20b
prāṅmukhās te yayus tadā Ram_2,105.3b
prācyodīcyāḥ pratīcyāś ca Ram_2,3.8c
prājñaḥ śocitum arhati Ram_2,98.35b
prājyakāmā janapadāḥ Ram_3,15.7a
prājyadoṣaṃ vanaṃ prāptā Ram_3,12.3c
prājyadhūmākulavanaś Ram_3,10.78a
prājyamūlaphalaiś caiva Ram_3,12.19a
prāñjalir vākyam abravīt Ram_2,35.9b
prāñjalir vākyam abravīt Ram_2,97.4d
prāñjalir vijitendriyaḥ Ram_3,43.25d
prāñjalis taṃ tapodhanam Ram_2,85.6b
prāñjalis tu sukhaṃ pṛṣṭvā Ram_2,14.10a
prāñjaliṃ dharmakovidam Ram_3,11.25d
prāñjaliṃ prahvam āsīnam Ram_2,4.42c
prāñjaliḥ pṛṣṭhato 'nvagāt Ram_2,3.14d
prāñjaliḥ pratyavedayat Ram_2,41.23d
prāñjaliḥ śirasānataḥ Ram_2,18.37d
prāñjaliḥ sītayā saha Ram_2,29.4b
prāṇadad yāmadundubhiḥ Ram_2,75.2b
prāṇān apahariṣyāmi Ram_3,29.5c
prāṇān api parityajet Ram_2,9.18d
prāṇān api parityajya Ram_2,16.47c
prāṇān iṣṭān dhanāni ca Ram_2,16.33b
prāṇān uparuṇatsi me Ram_2,69.31d
prāṇān dhārayituṃ ciram Ram_3,51.14d
prāṇān hantuṃ niśācara Ram_3,28.10d
prāṇāyāmena puruṣaṃ Ram_2,4.33c
prāṇāṃs tyakṣyasi vīryaṃ ca Ram_3,19.15c
prāṇāṃs tyakṣyāmi lakṣmaṇa Ram_3,56.9d
prāṇāṃs tyakṣye na saṃśayaḥ Ram_3,43.24b
prāṇāṃs tyajati dustyajān Ram_3,64.2d
prāṇāḥ saṃtvarayanti mām Ram_2,53.18d
prāṇināṃ prāṇasaṃkṣayaḥ Ram_2,98.24d
prāṇināṃ śravaṇāni ca Ram_2,85.24b
prāṇino hiṃsitā vāpi Ram_2,34.4c
prāṇibhyāṃ hartum icchasi Ram_3,45.37d
prāṇī samabhivartate Ram_2,98.27b
prāṇebhyo 'pi garīyasīm Ram_2,10.3b
prāṇebhyo 'pi garīyasīm Ram_3,47.34b
prāṇebhyo 'pi garīyasīm Ram_3,59.24d
prāṇebhyo 'pi priyatarā Ram_3,35.19a
prāṇair iṣṭān sutān iva Ram_3,5.11b
prāṇaiḥ priyatarā mama Ram_3,56.6b
prāṇaiḥ priyatarā sītā Ram_3,38.6c
prāṇaiḥ priyatarau mama Ram_2,23.30d
prāṇo lakṣmaṇa vidyate Ram_3,64.3b
prātar evāpare 'hani Ram_2,59.1b
prātas tvām abhiṣektā hi Ram_2,5.9a
prātiṣṭhata sa vaidehyā Ram_2,109.4c
prātiṣṭhata saha bhrātrā Ram_2,46.75c
prādarśayata maithilīm Ram_3,53.11d
prādād āsyaṃ ca me kukṣau Ram_3,67.13c
prādurāsīd vanaukasaḥ Ram_2,57.18b
prādurāstāṃ nabhaḥspṛśau Ram_2,90.1d
prādurbhāvam ihātmanaḥ Ram_2,16.15b
prādravan mṛtyusaṃkāśaṃ Ram_3,47.17c
prāpatur nilayaṃ muneḥ Ram_2,48.8d
prāpadyata mahāmārgam Ram_2,41.28c
prāpayen mahatīṃ śriyam Ram_2,94.19d
prāpayainaṃ mahābhāgam Ram_2,34.10c
prāptakālaṃ kariṣyasi Ram_3,61.15d
prāptakālaṃ tu te manye Ram_2,9.26a
prāptakālaṃ narapateḥ Ram_2,70.2c
prāptakālaṃ yad eṣo 'smān Ram_2,91.3a
prāptakālaṃ hitaṃ tadā Ram_3,66.3b
prāptakālo mato mama Ram_2,4.25d
prāptam aprāpya tāṃ priyām Ram_3,65.28d
prāptam evaṃ raṇājire Ram_3,67.7d
prāptarājye naravyāghre Ram_2,46.72c
prāptavyaṃ lokasatkṛtam Ram_2,97.20b
prāptavyaḥ sa mayā kila Ram_2,26.8b
prāptaṃ jānāti kīrtimān Ram_2,66.24b
prāptaṃ rāmaṃ salakṣmaṇam Ram_3,11.9b
prāptaṃ śaṅkānvito 'bhavat Ram_2,4.5d
prāptaṃ sūta yadṛcchayā Ram_2,53.17d
prāptaṃ hy avinayād yathā Ram_3,66.15b
prāptā jānapadā janāḥ Ram_2,6.25d
prāptās tāṃ gaccha putraka Ram_2,58.36d
prāptāṃ sumahatīṃ prītiṃ Ram_2,8.4a
prāpto 'yaṃ rākṣasādhama Ram_3,54.17b
prāpto rāmaḥ sukhocitaḥ Ram_2,93.35b
prāpto vyāmiśrakeṣv api Ram_2,1.21d
prāpto 'haṃ saśarāsanaḥ Ram_3,19.9d
prāptau sthaḥ saha sītayā Ram_3,12.1d
prāpnuvanti niśācara Ram_3,39.8d
prāpnuvantītare janāḥ Ram_3,39.9d
prāpnuvanty ayaśaś caiva Ram_2,109.27a
prāpnuhy āyuś ca kīrtiṃ ca Ram_2,17.11c
prāpnoti puruṣarṣabha Ram_2,24.3b
prāpnoti śāśvatīṃ rāma Ram_3,5.12a
prāpya godāvarīṃ nadīm Ram_3,15.37b
prāpya cāparaparpaṭān Ram_2,65.2b
prāpyate nipuṇair dharmo Ram_3,8.27c
prāpya tvāṃ jananīṃ mama Ram_2,67.5d
prāpyante niyataṃ vīra Ram_2,26.10c
prāpya rājyam akaṇṭakam Ram_2,8.18b
prāpya varṣasahasrāṇi Ram_2,2.6a
prāpya saṃjñāṃ cirāt tāta Ram_3,36.17e
prāpya sālavanaṃ tadā Ram_2,65.12b
prāpya sītām ayuddhena Ram_3,38.19c
prāpyevānvayavarjitaḥ Ram_3,7.8d
prāpsyanti paramāṃ gatim Ram_2,46.45d
prāpsyasi tvaṃ mahāprājña Ram_3,59.21c
prāpsyase paramaṃ kāmaṃ Ram_2,21.23a
prāpsyāmi yān adya guṇān Ram_2,31.29a
prāyacchat sarvam āhṛtya Ram_2,34.16c
prāyacchat sumahātejā Ram_2,104.22c
prāyaśaś cāpy aniṣṭāni Ram_3,65.9c
prāyād ādāya codakam Ram_2,65.5d
prāyeṇa rasavaj jalam Ram_3,15.23d
prāyeṇa hi nimittānām Ram_2,4.19a
prārthitena maharṣiṇā Ram_3,10.59b
prāviśac chrāntavāhanaḥ Ram_2,65.22b
prāvṛṣi dyām ivāmbudaḥ Ram_2,87.4d
prāvṛṣi pravigāḍhāyāṃ Ram_2,106.18a
prāvṛṣīva mahānadyāḥ Ram_2,17.28c
prāveśayad yathānyāyaṃ Ram_3,11.15c
prāvyathan vanadevatāḥ Ram_3,23.26d
prāśanīyān upaskarān Ram_2,59.4b
prāśobhayata vaidehī Ram_3,50.28c
prāśya mūlaphalāni ca Ram_3,10.68d
prāśyāśāsyātmanaḥ priyam Ram_2,6.3b
prāsakārmukabibhradbhir Ram_2,14.2a
prāsādam adhiruhya saḥ Ram_2,5.21b
prāsādamālāsaṃyuktāḥ Ram_2,74.18a
prāsādastho rathagataṃ Ram_2,3.10c
prāsādaṃ candrasaṃkāśam Ram_2,7.1c
prāsādaṃ narapuṃgavaḥ Ram_2,3.15b
prāsādāgravimāneṣu Ram_2,82.5a
prāsādāgrair vimānair vā Ram_2,24.7a
prāsādāgryāṇi ramyāṇi Ram_3,44.24a
prāsādād anvavaikṣata Ram_2,7.2d
prāsādād avarohata Ram_2,7.8d
prāsādebhyas tatas tataḥ Ram_2,51.16b
prāsādair vividhākārair Ram_2,94.36a
prāsaiḥ khaḍgaiḥ paraśvadhaiḥ Ram_3,24.7b
prāsphurac cāskhalad rāmo Ram_3,58.1c
prāha sarve ca mantriṇaḥ Ram_2,62.7b
prāha sarve ca mantriṇaḥ Ram_2,64.3b
prāhur arthyāś ca lakṣmaṇa Ram_3,41.32d
prāṃśavo bahukandarāḥ Ram_3,14.14b
priyakānanasaṃcārā Ram_3,59.14a
priyakāmā sudakṣiṇā Ram_2,14.14b
priyakā yatra pādapāḥ Ram_2,65.8d
priyatvān na tu bāndhavaḥ Ram_2,68.14d
priyam apriyadarśanā Ram_3,16.10b
priyayā strīvaśaṃ gataḥ Ram_2,10.16b
priyarūpaṃ virūpā sā Ram_3,16.9a
priyavad ghoram apriyam Ram_2,66.14b
priyavādī ca bhūtānāṃ Ram_2,2.22a
priyavādī ca rāghavaḥ Ram_2,55.2d
priyasya putrasya vivāsanāturaḥ Ram_2,58.57b
priyasya rāmasya samāgamaṃ tadā Ram_2,87.27d
priyaṃ tasya mahātmanaḥ Ram_3,48.26b
priyaṃ pārthivanandanaḥ Ram_2,66.7b
priyaṃ putram anusmaran Ram_2,37.13b
priyaṃ priyārhe suvacaṃ vaco varam Ram_2,7.31b
priyaṃ rāmaḥ priyaṃvadaḥ Ram_2,29.11b
priyaṃ rāmābhiṣecanam Ram_2,4.31d
priyaṃ varavṛtaṃ ca yat Ram_3,2.17b
priyā candranibhānanā Ram_3,58.22b
priyāṇi ca hitāni ca Ram_2,1.12d
priyāṇi ca hitāni ca Ram_2,40.7d
priyātithim iva prāptaṃ Ram_2,42.10c
priyābhibhāṣī madhuro Ram_3,15.30a
priyām atuṣṭāṃ pratikūlabhāṣiṇīm Ram_2,11.15b
priyārhaṃ harṣayan rāmam Ram_2,5.7c
priyārhā priyavādinī Ram_2,24.1b
priyārhāṃ priyam ākhyātuṃ Ram_2,10.1c
priyārhāṃ priyavādinīm Ram_3,47.15b
priyālaiḥ panasair dhavaiḥ Ram_2,88.8b
priyāsahāyaḥ saritaṃ prati bruvan Ram_2,89.19b
priyāsaṃdarśanena mām Ram_3,58.17d
priyāṃ tām arjunapriyām Ram_3,58.14b
priyāṃ yadi vijānīṣe Ram_3,58.19c
priyeṇa kila dattaṃ hi Ram_2,95.7a
priyetarair vākyagaṇais tudaṃs tām Ram_2,67.15b
priyeti putreti ca rāghaveti ca Ram_2,54.20d
priyo yas te priyaṃvada Ram_3,15.4b
prītaḥ puruṣapuṃgavam Ram_2,2.10d
prītā cāsmy ucitaṃ kiṃ te Ram_2,110.15c
prītidānam anuttamam Ram_2,110.20d
prītidānaṃ tapasvinyā Ram_2,111.14c
prītidānaṃ yaśasvinī Ram_2,110.21b
prītir mama yaśaś caiva Ram_2,107.18c
prītir vā na praharṣayet Ram_2,98.41d
prītisaṃjananaiḥ pituḥ Ram_2,1.27b
prītiṃ janayatho mama Ram_2,89.16d
prītiṃ janaya me vatsa Ram_2,111.11c
prīto daśarathātmajam Ram_3,10.33d
prīto daśarathātmajaḥ Ram_2,87.3b
prīto yadaśanā vayam Ram_2,95.31b
prīto 'smi te mahat karma Ram_3,14.26a
prītyartham anuśāsataḥ Ram_2,94.50d
prītyābhihitam icchāmi Ram_2,46.42c
prītyā lakṣmaṇam āgatam Ram_2,28.17b
prītyā samupakalpitam Ram_2,44.19b
prīyamāṇās tu saṃgatāḥ Ram_2,13.2d
prekṣamāṇaḥ śilāvahām Ram_2,65.3b
prekṣamāṇo diśaḥ sarvāḥ Ram_2,90.7c
prekṣya prāñjalim āgatam Ram_2,86.2b
prekṣya rājagṛhaṃ yayau Ram_2,65.26d
prekṣya rāmaṃ yaśasvinam Ram_2,93.38b
prekṣya rāmaṃ śacīpatiḥ Ram_3,4. 17b
pretakāryāṇi yāny asya Ram_2,70.11a
pretakāryāṇi sarvāṇi Ram_2,70.3c
pretakāryeṣu sarveṣu Ram_2,45.18c
pretakāryeṣu sarveṣu Ram_2,80.18c
pretakṛtyeṣu satkṛtaḥ Ram_2,95.14d
pretasyāsty anuśocataḥ Ram_2,98.27d
pretya ceha ca lapsyase Ram_2,68.25d
pretyabhāve 'pi kalyāṇaḥ Ram_2,26.15a
pretyabhāve 'pi tasya sā Ram_2,26.16d
pretya me prapitāmahāḥ Ram_2,88.19d
preṣayāmi purīm itaḥ Ram_2,46.50d
preṣayiṣyati rāghava Ram_3,68.21b
preṣitaḥ saha sītayā Ram_2,66.42d
preṣitāś ca tvayā śūrā Ram_3,20.7a
preṣyaśiṣyagaṇeṣu ca Ram_2,2.26b
preṣyāś ceṭyaś ca vadhvaś ca Ram_2,85.59a
praiṣyaṃ pāpīyasāṃ yātu Ram_2,69.15a
procyate brāhmaṇaiḥ prājñaiḥ Ram_2,23.8c
projjahāra vasuṃdharām Ram_2,102.3b
provāca kuśalo vaktuṃ Ram_3,67.24c
provāca pitaraṃ tatra Ram_2,110.45a
provāca raghunandanaḥ Ram_2,23.18b
proṣite mayi yat pāpaṃ Ram_2,98.46a
proṣite mayy anāgate Ram_2,70.6b
plakṣanyagrodhatindukāḥ Ram_3,69.3b
plavagā vṛścikā daṃśā Ram_2,22.6a
plavamānaś ca me dṛṣṭaḥ Ram_2,63.9a
plavaṃgamānāṃ pravaras tava priyāṃ Ram_3,68.22c
plavais terus tathāpare Ram_2,83.20b
phalakāle dhig astu mām Ram_2,47.20d
phalakāle vivāsitāḥ Ram_2,38.8b
phalatīdaṃ sahasradhā Ram_2,55.9d
phalaniryūhasaṃsiddhaiḥ Ram_2,85.62c
phalapattrair avanatān Ram_2,50.7c
phalam iṣṭaṃ pravartate Ram_3,62.16d
phalamūlāśanaṃ ca mām Ram_2,44.20b
phalamūlāśanā nityaṃ Ram_2,24.12a
phalamūlāśanair dāntaiś Ram_3,1.6c
phalamūlāśano nityaṃ Ram_2,82.23c
phalamūlāśanau dāntau Ram_3,19.8a
phalamūlaiś ca śobhitam Ram_3,1.4d
phalamūlaiḥ kṛtāśanāḥ Ram_2,38.8d
phalayogaḥ śrutasya vā Ram_2,57.32b
phalaṃ pāpasya karmaṇaḥ Ram_3,28.8b
phalaṃ prāpsyasi rākṣasa Ram_3,28.6d
phalānāṃ ca sugandhinām Ram_3,33.22d
phalāni ca yathā puram Ram_2,53.7d
phalāni na vidarśayet Ram_2,98.9b
phalāni mūlāni ca bhakṣayan vane Ram_2,31.37a
phalāni vividhāni ca Ram_2,81.14b
phalāni vividhāni ca Ram_2,88.25d
phalāny api ca vā punaḥ Ram_3,58.9b
phalāny amṛtakalpāni Ram_3,69.4c
phalāny āharatāṃ vane Ram_2,111.19b
phalen mūrdhā sma te rājan Ram_2,58.19c
phullapaṅkajaṣaṇḍāni Ram_3,7.14a
phullasya kamalasya ca Ram_2,58.53b
phullais tarubhir āvṛtāḥ Ram_3,14.14d
phenabudbudabhūṣitam Ram_3,29.6b
phenena namucir yathā Ram_3,29.28b
bakuloddālakāśinīm Ram_3,71. 15b
badaryāmalakair nīpair Ram_2,88.9c
baddhagodhāṅgulitrāṇe Ram_2,20.30a
baddhas tvaṃ kālapāśena Ram_3,49.22a
baddhas tvaṃ kālapāśena Ram_3,51.21a
baddhāñjalipuṭā hṛṣṭā Ram_2,109.20c
baddhāsir dhanur ādāya Ram_3,42.4a
baddhe mahati kuñjare Ram_2,35.25d
bandinaś ca tathāpare Ram_2,13.11d
bandinaḥ paryupātiṣṭhaṃs Ram_2,59.1c
bandibhir vanditaḥ kāle Ram_2,82.8a
bandhayiṣyati vā dāśān Ram_2,78.3c
bandha vā ghātayasva vā Ram_3,54.19b
babandhāsiṃ mahātejā Ram_3,42.1c
babandhur bandhanīyāṃś ca Ram_2,74.10a
babhañja ca mahāratham Ram_3,49.14d
babhañja patageśvaraḥ Ram_3,49.11d
babhañjātha mahābalaḥ Ram_3,33.29d
babhāṣe ca tato bhṛśam Ram_3,47.2b
babhāṣe paruṣaṃ vacaḥ Ram_2,72.18d
babhuḥ śakrapuropamāḥ Ram_2,74.19d
babhūva keyūradharaḥ sa rākṣasaḥ Ram_3,57.24d
babhūva kautūhalam uttamaṃ tadā Ram_2,96.28d
babhūva kṣaṇadācaraḥ Ram_3,47.7d
babhūva gatacetanaḥ Ram_2,95.8d
babhūva guṇavattaraḥ Ram_2,1.10d
babhūva guṇasampannaḥ Ram_2,40.3c
babhūva ca svastyayanābhikāṅkṣiṇī Ram_2,21.25d
babhūva jaladaṃ nīlaṃ Ram_3,50.18a
babhūva timiraṃ ghoram Ram_3,22.8a
babhūvatur iti śrutiḥ Ram_2,102.15f
babhūva nagare mūrchā Ram_2,35.15c
babhūva naradevasya Ram_2,59.13c
babhūva nirayaprakhyaṃ Ram_3,25.21c
babhūva pariveṣaṇam Ram_3,22.3b
babhūva pratyanantaraḥ Ram_2,41.10d
babhūva bhūmau patito nṛpātmajaḥ Ram_2,68.29c
babhūva madhye tārāṇāṃ Ram_3,24.5c
babhūva mohān muditaḥ sa rākṣasaḥ Ram_3,52.29d
babhūva yuddhaṃ saumitre Ram_3,60.27c
babhūva rāghavasyāpi Ram_3,41.21e
babhūva rājamārgasya Ram_2,5.16c
babhūva rāmas timire Ram_3,23.15c
babhūva rāmaḥ saṃdhyābhrair Ram_3,24.13c
babhūva rāmeṇa yadā mahātmanā Ram_2,25.15b
babhūva ruṣito bhṛśam Ram_3,27.23d
babhūva lulitaṃ manaḥ Ram_2,37.24d
babhūva lulitaṃ manaḥ Ram_2,69.33d
babhūva varuṇālayaḥ Ram_3,52.9d
babhūva vātoddhatayor Ram_3,49.3c
babhūva vimalo nīlaḥ Ram_3,50.23c
babhūva vilapan rāmaḥ Ram_3,58.11c
babhūva sacarācaram Ram_3,50.9b
babhūva saṃrabdhataraḥ Ram_2,16.7c
babhūva svargasamprāpto Ram_3,3.25c
babhūva hi samā bhūmiḥ Ram_2,85.26a
babhūva hṛṣṭā nacireṇa jānatī Ram_2,87.27c
babhūva hṛṣṭā vaidehī Ram_3,29.35c
babhūvātīva balinoḥ Ram_3,26.10c
babhūvātulavīryayoḥ Ram_3,49.35b
babhūvāntarhitas trāsāt Ram_3,42.3c
babhūvābhirato muniḥ Ram_2,102.15d
babhūvāvasthitas tatra Ram_3,23.16c
babhūvāvasthito rāmaś Ram_3,36.10c
babhūvur abhisaṃbādhāḥ Ram_2,5.15c
babhūvur amanasvinām Ram_2,42.1d
babhūvur ārtā na ca śarma lebhire Ram_2,60.19d
babhūvur iti naḥ śrutam Ram_3,13.10b
babhūvur vanadevatāḥ Ram_3,50.39d
babhūvur vanapārśveṣu Ram_2,85.64a
babhūvur hatacetasaḥ Ram_2,41.29d
babhūvuś ca mudā yuktās Ram_2,85.34c
babhūvus tatra sārikāḥ Ram_3,22.14d
babhūvus tulyavarcasaḥ Ram_3,19.20d
babhūvus te bhṛśaṃ tṛptāḥ Ram_2,85.59c
babhūvuḥ pāyasasyānte Ram_2,85.67c
babhūvuḥ subhṛtās tatra Ram_2,85.60c
babhūvendropamaṃ dṛṣṭvā Ram_3,16.7c
babhūvodvignamānasaḥ Ram_3,58.3d
babhau kruddhasya siṃhasya Ram_2,20.3c
babhau cādityarāgeṇa Ram_3,50.16c
babhau naṣṭaprabhaḥ sūryo Ram_2,79.14c
barhiṇaḥ priyadarśanān Ram_2,87.17b
barhiṇānāṃ ca nirghoṣaḥ Ram_2,46.3a
barhiṇodghuṣṭanāditām Ram_3,71. 19d
balam ātmani paśyantī Ram_2,10.19a
balam ārogyam āyuś ca Ram_2,2.30a
balam āśvāsayat tadā Ram_2,65.4d
balam ucchrayate bhṛśam Ram_3,8.12d
balamūrchā janasya ca Ram_2,35.15d
balayuktā nadīrakṣā Ram_2,78.6c
balavantaś ca kaccit te Ram_2,94.25a
balavantaṃ mahābalaḥ Ram_2,67.12b
balavān iva śārdūlo Ram_2,55.15c
balavān durbalān iva Ram_3,22.19d
balavān vīryasampanno Ram_2,72.3a
balavikramasampannā Ram_3,18.2a
balasthāś cāpi sarvaśaḥ Ram_2,85.59b
balasya mahataḥ padam Ram_3,61.8d
balasya mukhyāṃś ca suhṛjjanaṃ ca Ram_2,76.29d
balasya yogāya balapradhānān Ram_2,76.28b
balaṃ ca tad anāhūtaṃ Ram_2,107.11a
balaṃ caiva samānaya Ram_2,76.20d
balaṃ nāgasahasrasya Ram_3,36.1c
balaṃ sarvam acodayan Ram_2,76.24d
balaṃ sarvam avasthāpya Ram_2,84.1c
balaṃ hi sumahad yan me Ram_3,52.21a
balād api kariṣyasi Ram_3,38.20b
balādhyakṣā balasya ca Ram_2,76.22b
balān māṃ hartum icchasi Ram_3,51.13b
balinām ugratejasām Ram_3,21.9d
balino balavattarāḥ Ram_2,74.8b
balir indrakṛtaṃ yathā Ram_2,12.8d
baliṣaḍbhāgam uddhṛtya Ram_2,69.18a
balihomārcitaṃ puṇyaṃ Ram_3,1.5c
baliṃ baddhvā mahīm imām Ram_3,59.22b
balī dattavaro darpād Ram_3,36.13c
balena gupto bharato mahātmā Ram_2,64.24a
bale mahati tiṣṭhatā Ram_3,28.2b
balair balavatām api Ram_3,43.13b
balo vendrāśanihato Ram_3,29.28c
bahavaḥ paramarṣayaḥ Ram_3,4. 10b
bahavaḥ puṇyadarśanāḥ Ram_3,41.10b
bahavaḥ pṛṣatā vane Ram_2,87.19b
bahavaḥ sādhavo loke Ram_3,39.13a
bahavo nṛpa kalyāṇā Ram_2,2.18c
bahukandaranirjharaḥ Ram_3,59.24b
bahukandaraśobhitam Ram_3,59.13d
bahu copahṛtaṃ mayā Ram_2,81.14d
bahudoṣataraṃ vanam Ram_2,25.14d
bahudoṣaṃ hi kāntāraṃ Ram_2,25.4c
bahudhā ghoradarśanā Ram_3,17.24b
bahudhā nipatiṣyanti Ram_3,60.50c
bahupakṣisamākulaḥ Ram_2,88.7d
bahupādapasaṃkulaḥ Ram_3,10.41b
bahupādapasaṃvṛte Ram_3,10.40d
bahupāṃsucayāś cāpi Ram_2,74.17a
bahupuṇyasamācitāḥ Ram_2,61.17d
bahuputraś ca vīryavān Ram_3,13.7d
bahupuṣpapravālavān Ram_2,44.5b
bahupuṣpaphaladrumam Ram_3,6.4b
bahupuṣpaphale ramye Ram_2,88.16a
bahupuṣpaphale ramye Ram_3,10.37c
bahuprakāraṃ dharmajñaḥ Ram_3,59.28c
bahuprakāraṃ yadi na prapatsyate Ram_2,82.27b
bahubhiś ca pariśramaiḥ Ram_2,17.27b
bahubhiś caikam atyasyann Ram_2,20.31a
bahubhiḥ kāmarūpibhiḥ Ram_3,9.10d
bahubhiḥ sūtamāgadhaiḥ Ram_2,82.8b
bahumañjaridhāriṇaḥ Ram_2,42.11b
bahu maṃsyati māṃ loke Ram_2,101.7c
bahumūlaphalaṃ citram Ram_2,108.20a
bahumūlaphalodakaḥ Ram_2,88.26d
bahumūlaphalodakaḥ Ram_3,12.13b
bahumūlaphalo ramyo Ram_3,69.31c
bahurūpāś ca bhāmini Ram_2,25.10b
bahulā bahulair varṇair Ram_2,88.20c
bahuvarṇāṃ kuthām iva Ram_3,71. 18d
bahuvighnaṃ taponityaṃ Ram_3,9.14a
bahu vilalāpa samīkṣya rāghavam Ram_2,17.33b
bahuśaḥ sa tu niḥśvasya Ram_3,59.27a
bahuśo bāṣpagadgadaḥ Ram_3,59.27d
bahuśo raṇamūrdhani Ram_3,52.27b
bahuśrutānāṃ vṛddhānāṃ Ram_2,2.22c
bahu susrāva phenilam Ram_3,29.21b
bahusvāduphaleṣu ca Ram_2,74.14d
bahūnāṃ bahudhā vane Ram_3,5.15d
bahūnāṃ raṇamūrdhani Ram_3,19.14b
bahūnāṃ vitatā yajñā Ram_2,40.26a
bahūnāṃ strīsahasrāṇāṃ Ram_3,53.17a
bahūni paśyan manaso 'priyāṇi Ram_2,65.27c
bahūni rakṣasāṃ vāse Ram_3,64.20a
bahūn paśyasi mandabhāk Ram_3,45.33b
bahūn bahuvidho janaḥ Ram_2,86.30d
bahūn medhyān mṛgān hatvā Ram_2,49.14c
bahūny āyūṃṣi jīvitaḥ Ram_2,2.6b
bahūn sahastābharaṇān Ram_3,24.20c
bahv aśobhata senāyāḥ Ram_2,74.13c
bahvāścaryaḥ kṛtātmanām Ram_3,71. 3b
bahvīnām uttamastrīṇām Ram_3,45.24a
bāḍham ity eva rāghavam Ram_2,44.6b
bāḍham ity eva vakṣyati Ram_2,91.8d
bāṇajālair nirantaram Ram_3,60.45d
bāṇasya tu mahābāhur Ram_2,102.8c
bāṇaḥ putraḥ pratāpavān Ram_2,102.8b
bāṇānāṃ samare kharam Ram_3,29.20d
bāṇābhihatamarmaṇaḥ Ram_2,57.38b
bāṇenābhihato mayā Ram_2,58.13d
bāṇaughaiḥ śakulīkṛtāḥ Ram_3,60.50d
bādhate pracuraśramaḥ Ram_3,12.2b
bādhante nityam abale Ram_2,25.12c
bādhamānā mahāraṇye Ram_3,34.4c
bāndhavaṃ vimṛśanty aham Ram_2,109.25b
bāndhaveṣu ca sarveṣu Ram_2,98.67c
bāla eva hi mātulyaṃ Ram_2,8.19a
bālacandra ivoditaḥ Ram_3,36.12d
bālacandranibhānanā Ram_2,54.10b
bālavatseva gaur balāt Ram_2,38.17d
bālaḥ śyāmaḥ śubhekṣaṇaḥ Ram_3,36.11b
bālā api krīḍamānā Ram_2,6.16a
bālān udbhrāntacetanaḥ Ram_2,32.18b
bālāṃś ca rajanīcarān Ram_3,53.14d
bālāḥ paṇḍitamāninaḥ Ram_2,94.32d
bāliśī kriyate punaḥ Ram_3,15.36d
bālenākliṣṭakarmaṇā Ram_3,36.18d
bāle nityaṃ sukhocite Ram_2,7.25b
bāle paridhṛtas tvayā Ram_2,7.23d
bāleva ramate sītā Ram_2,54.10a
bāle sahṛdayā hy asi Ram_2,11.13d
bālo 'py eṣa mahātejāḥ Ram_3,36.8a
bālo 'yam iti rāghavam Ram_3,36.15b
bāṣpakaṇṭhā vimanasas Ram_2,70.14c
bāṣpagadgadayā girā Ram_2,86.26b
bāṣpacchannānyaraṇyāni Ram_3,15.16a
bāṣpaparyākulajanā Ram_2,60.17a
bāṣpaparyākulamukho Ram_2,36.13a
bāṣpaparyākulekṣaṇaḥ Ram_2,16.3b
bāṣpaparyākulekṣaṇā Ram_2,21.24b
bāṣpaparyākulekṣaṇā Ram_2,68.16d
bāṣpapūrṇamukhā janāḥ Ram_2,51.9b
bāṣpapūrṇamukhāḥ sarve Ram_2,35.18c
bāṣpapūrṇānanā tadā Ram_2,21.15b
bāṣpaviplutabhāṣiṇī Ram_2,51.28d
bāṣpavegopahatayā Ram_2,54.4a
bāṣpaśokapariplutām Ram_3,43.9b
bāṣpaśokapariplute Ram_3,2.20b
bāṣpaśokābhipīḍitām Ram_3,44.11d
bāṣpasaṃchannasalilā Ram_3,15.22a
bāṣpasaṃdigdhayā girā Ram_2,93.29b
bāṣpaḥ saṃhriyatām eṣa Ram_3,21.4a
bāṣpāpihitakaṇṭhaś ca Ram_2,93.38a
bāṣpārdravadanā dīnā Ram_3,29.10c
bāṣpeṇa pihitaṃ dīnaṃ Ram_2,40.12a
bāṣpeṇa pihitānanāḥ Ram_2,42.2d
bāṣpeṇa pihitendriyaḥ Ram_2,34.8b
bāṣpopahatayā rājā Ram_2,53.14c
bāstikaṃ bahuśuklaṃ ca Ram_2,71.2c
bāhupāśaparikṣiptau Ram_3,66.1c
bāhubhyāṃ lakṣmaṇaṃ tadā Ram_3,14.25b
bāhuvīryābhirakṣitām Ram_2,82.20d
bāhuś ca hṛdayaṃ ca me Ram_3,57.4b
bāhuṃ savyaṃ babhañja ha Ram_3,3.15b
bāhū chindāvahai gurū Ram_3,66.4d
bāhū tasyāṃsadeśayoḥ Ram_3,66.5d
bāhūn udyamya kṛpaṇā Ram_2,60.15a
bāhū pallavakomalau Ram_3,58.29d
bāhū yojanam āyatau Ram_3,67.13b
bāhū rāmasya saṃśritā Ram_2,54.17d
biḍālolūkacaritām Ram_2,106.2a
bindavaḥ patitā gātre Ram_2,68.17c
bibhidur bhedanīyāṃś ca Ram_2,74.10c
bibhṛyāt pitarāv ayam Ram_2,58.33d
bibheda niśitais tīkṣṇair Ram_3,49.9c
bibheda rāmas taṃ bāṇair Ram_3,26.16c
bibheda samare kharam Ram_3,27.28*2d
bilastha iva roṣitaḥ Ram_2,20.2d
bilāni daṃṣṭriṇaḥ sarve Ram_2,30.20a
bilvatindukaveṇubhiḥ Ram_2,88.8d
bilva bilvopamastanī Ram_3,58.13d
bilvān api ca tindukān Ram_3,10.72d
bilvā mārdaṅgikā āsañ Ram_2,85.46a
bījam uptam ivoṣare Ram_3,38.3d
bījamuṣṭiḥ prakīryate Ram_2,61.9b
bībhatsaṃ viṣamaṃ dīrghaṃ Ram_3,2.5c
buddhimadbhiś ca mantribhiḥ Ram_2,104.17b
buddhimān vīkṣikīṃ prāpya Ram_2,94.33c
buddhimāṃś cāsi rāghava Ram_2,98.44d
buddhir anyā na te kāryā Ram_2,79.10c
buddhir evaṃ nirarthakā Ram_2,100.2b
buddhir vairaṃ vinā hantuṃ Ram_3,8.21a
buddhiś ca te mahāprājña Ram_3,62.18a
buddhiḥ praṇītā yeneyaṃ Ram_2,19.12a
buddhyā bṛhaspates tulyo Ram_2,1.26e
buddhyā yuktā mahāprājñā Ram_3,62.15c
buddhyā samanucintaya Ram_3,62.15b
buddhyāham anupaśyāmi Ram_3,20.15a
buddhvā putram athābravīt Ram_2,37.13d
budhaḥ khe rohiṇīm iva Ram_3,47.15d
budhyate tāta mantritam Ram_2,94.16d
budhyasva nṛpaśārdūla Ram_2,13.18c
bubhukṣā cātra nityaśaḥ Ram_2,25.9b
bṛhaspatibudhāv api Ram_2,36.10b
bṛhaspatisamo matau Ram_2,1.32b
bṛhaspater indra ivāmarādhipaḥ Ram_2,96.25b
boddhavyaṃ nāvabudhyase Ram_3,31.2d
bravīmy etad ahaṃ satyaṃ Ram_2,45.4c
bravīhi ko 'dyaiva mayā viyujyatāṃ Ram_2,20.35a
brahmaghoṣanināditam Ram_3,1.5d
brahmaghoṣanināditam Ram_3,1.8b
brahmaghoṣam udīrayan Ram_3,44.13b
brahmaghnaṃ duṣṭacāriṇam Ram_3,30.20b
brahmaghnāḥ śūlapāṇayaḥ Ram_3,19.11d
brahmaṇas tu prasādajāḥ Ram_2,85.39d
brahmaṇaḥ sthānam āsādya Ram_3,5.12c
brahmaṇā prahitāḥ striyaḥ Ram_2,85.40d
brahmaṇo hi prasādajā Ram_3,3.6b
brahmaṇyam anugacchati Ram_2,40.19b
brahmadaṇḍam ivāparam Ram_3,29.24d
brahmadattaḥ śarottamaḥ Ram_3,11.30b
brahmalokavihāriṇīm Ram_2,98.34d
brahmalokaṃ na gacchāmi Ram_3,4. 25c
brahmalokaṃ ninīṣati Ram_3,4. 24b
brahmalokaṃ vyarohata Ram_3,4. 35d
brahmalokaṃ samīkṣase Ram_2,46.71b
brahmavidbhir mahābhāgair Ram_3,1.8c
brahmahatyām ivādharmāt Ram_2,18.24c
brahmāṇam iva vāsavaḥ Ram_3,6.12d
brahmāṇam iva śāśvatam Ram_2,93.27b
brahmāṇaṃ yāś ca bhāminīḥ Ram_2,85.15d
brahmeva tridaśeśvaram Ram_2,29.11d
brāhmaṇaghnau mahāsurau Ram_3,10.53d
brāhmaṇaś cātithiś caiṣa Ram_3,45.2a
brāhmaṇaṃ paryavārayan Ram_2,86.14d
brāhmaṇānām upāsitā Ram_2,2.22d
brāhmaṇānāṃ mayā śrutam Ram_2,26.6b
brāhmaṇānāṃ yaśasvinām Ram_2,26.15d
brāhmaṇānāṃ viniṣpatat Ram_3,10.57d
brāhmaṇānāṃ sahasrāṇi Ram_3,10.58a
brāhmaṇān idam abravīt Ram_2,3.3b
brāhmaṇā naigamās tathā Ram_2,1.14b
brāhmaṇān kṣatriyān yodhān Ram_2,75.11a
brāhmaṇān kṣatriyān vaiśyāñ Ram_3,13.29c
brāhmaṇān vedasampannān Ram_2,17.3c
brāhmaṇā balamukhyāś ca Ram_2,13.19a
brāhmaṇābhyāgateṣu ca Ram_2,94.46b
brāhmaṇā vṛttasaṃmatāḥ Ram_2,77.16b
brāhmaṇā vedapāragāḥ Ram_2,13.1b
brāhmaṇā vedapāragāḥ Ram_2,23.12b
brāhmaṇāś caiva suvratāḥ Ram_2,21.22b
brāhmaṇāṃś ca namasyasi Ram_2,94.52d
brāhmaṇāṃs tāta sevase Ram_2,94.32b
brāhmaṇāṃs tān idaṃ vacaḥ Ram_2,62.1d
brāhmaṇāḥ saṃśitavratāḥ Ram_2,61.12d
brāhmaṇī karakād iva Ram_3,28.5d
brāhmaṇebhyaś ca ratnāni Ram_2,27.31a
brāhmaṇebhyas tapasvibhyas Ram_2,28.18c
brāhmaṇebhyaḥ pradāsyāmi Ram_2,46.73c
brāhmaṇebhyo dadau putro Ram_2,71.3c
brāhmaṇebhyo dadau ratnaṃ Ram_2,71.2a
brāhmaṇebhyo dhanaṃ dattvā Ram_2,31.3c
brāhmaṇebhyo dhanaṃ bahu Ram_2,30.1b
brāhmaṇebhyo viśeṣataḥ Ram_3,9.18d
brāhmaṇe vedapārage Ram_2,12.5b
brāhmaṇair upaśobhitam Ram_3,1.8d
brāhmaṇair vedapāragaiḥ Ram_2,65.16b
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ Ram_2,94.35a
brāhmaṇo hy ekapārśvena Ram_2,103.17a
brāhmaṇyaṃ kṛtsnam etat tvāṃ Ram_2,40.19a
brāhmyā lakṣmyā samāvṛtam Ram_3,1.2b
brāhmyāś ca nākapṛṣṭhyāś ca Ram_3,4. 26e
bruvatīṃ paruṣaṃ vacaḥ Ram_3,32.1b
bruvantaṃ bharataṃ tadā Ram_2,86.27b
bruvantīṃ mantharāṃ tataḥ Ram_2,8.6b
bruvantyām evam ārtāyāṃ Ram_2,96.24a
bruvann eva mahāyaśāḥ Ram_2,52.17b
bruvan suyuktaṃ dṛḍhasatyavikramaḥ Ram_2,76.27b
bruvāṇasya kṛtāñjaleḥ Ram_3,64.17b
bruvāṇaṃ rāghavaṃ raṇe Ram_3,29.13b
bruvāṇāḥ paramarṣayaḥ Ram_3,22.29b
bruvāṇau ko bhavān iti Ram_3,13.2d
brūyāt kaścit pathi sthitaḥ Ram_2,98.28b
brūyāt sā prākṛteva strī Ram_2,19.17c
brūyāś ca hi mahārājaṃ Ram_2,46.25a
brūyās tvam abhivādyaiva Ram_2,46.20c
brūyāṃ vacanam īdṛśam Ram_2,46.37b
brūyāṃ satyam idaṃ vacaḥ Ram_2,46.37d
brūyāṃ snehād aviklavaḥ Ram_2,46.30b
brūhi brūhīti rāmasya Ram_3,64.17a
brūhi me paripṛcchataḥ Ram_3,64.7d
brūhi yat sādhu manyase Ram_2,10.18d
brūhi yan manasecchasi Ram_2,10.12b
brūhi lakṣmaṇa vaidehī Ram_3,56.11a
brūhi sarvahitaiṣiṇi Ram_2,68.19d
bhaktavetanayor bhṛtāḥ Ram_2,94.27b
bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ Ram_2,46.48c
bhaktaḥ paryupatiṣṭhati Ram_2,29.13b
bhaktāś caivānuraktāś ca Ram_3,20.3a
bhaktāṃ pativratāṃ dīnāṃ Ram_2,26.18a
bhaktimanti hi bhūtāni Ram_2,40.27a
bhaktimān iti tat tāvad Ram_2,46.30c
bhaktiṃ bhakteṣu darśaya Ram_2,40.27d
bhakṣayantaṃ mahāghorān Ram_3,65.18c
bhakṣayanti parasparam Ram_2,61.21d
bhakṣayantau gamiṣyathaḥ Ram_3,69.4d
bhakṣayāmi samantataḥ Ram_3,67.14d
bhakṣayitvā tad āmiṣam Ram_3,33.32b
bhakṣayitvā viśālākṣīm Ram_3,63.11c
bhakṣayiṣyāmi mānuṣīm Ram_3,16.23d
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ Ram_2,16.18c
bhakṣān viṣakṛtān iva Ram_2,82.22d
bhakṣārthaṃ garuḍaḥ śākhām Ram_3,33.28e
bhakṣitaḥ sa mahāsuraḥ Ram_3,10.59d
bhakṣitā kena vā priyā Ram_3,59.3d
bhakṣitā dharmacāriṇaḥ Ram_3,28.12b
bhakṣitā nātra saṃśayaḥ Ram_3,63.10f
bhakṣitā bahubāndhavā Ram_3,58.31b
bhakṣitāyāṃ hi vaidehyāṃ Ram_3,60.36a
bhakṣitā vā tapasvinī Ram_3,56.11d
bhakṣitā vā tapasvinī Ram_3,60.35b
bhakṣitā vā bhaviṣyati Ram_3,58.8b
bhakṣitā vā bhaviṣyati Ram_3,60.26d
bhakṣitau vepamānāgrau Ram_3,58.30a
bhakṣyantāṃ yāvad icchatha Ram_2,85.49d
bhakṣyante rākṣasair bhīmair Ram_3,9.6c
bhakṣyamāṇāś ca rākṣasaiḥ Ram_3,9.14d
bhakṣyas tasya babhūva ha Ram_3,41.40d
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca Ram_2,85.17c
bhakṣyaṃ bhojyaṃ ca peyaṃ ca Ram_2,44.15a
bhakṣyāmas tvāṃ vayaṃ vīra Ram_3,67.22c
bhakṣyair uccāvacair api Ram_2,15.3d
bhagavañ śabdam ālakṣya Ram_2,58.15a
bhagavantaṃ nivedyatām Ram_3,11.4d
bhagavantaṃ mahāmunim Ram_2,86.17b
bhagavantāv ubhau śocann Ram_2,58.16c
bhagavann anuyānti mām Ram_2,85.7d
bhagavann ita āsannaḥ Ram_2,48.22a
bhagavan bhagavadbhayāt Ram_2,85.6d
bhagavan rāmalakṣmaṇau Ram_2,48.12d
bhagavaṃś cāpahasto 'haṃ Ram_2,58.12a
bhagavān api manyate Ram_2,84.15b
bhaginī mama pāsyati Ram_3,18.19d
bhaginī me virūpitā Ram_3,34.12d
bhaginī rāmam āsādya Ram_3,16.5c
bhaginīṃ krodhasaṃtaptaḥ Ram_3,18.1c
bhaginyā mama rākṣasāḥ Ram_3,18.20b
bhaginyām iva vartate Ram_2,67.7d
bhagīrathāt kakutsthas tu Ram_2,102.22a
bhagnajaṅgho viceṣṭase Ram_3,66.12d
bhagnadaṇḍam idaṃ kasya Ram_3,60.30c
bhagnaśṛṅgāv ivarṣabhau Ram_2,71.20d
bhagnasakthiśiromukhaḥ Ram_3,67.12b
bhagnaḥ sāṃgrāmiko rathaḥ Ram_3,61.6b
bhagnaḥ sāṃgrāmiko rathaḥ Ram_3,63.17d
bhaṅktvādan vicacāra ha Ram_3,40.19d
bhajanty ete yathākāmam Ram_2,90.15a
bhajasva mābhitaptasya Ram_3,53.18c
bhajasva sīte mām eva Ram_3,53.22a
bhajiṣye guruvṛttitām Ram_2,107.16d
bhajyante saha tena vai Ram_3,39.12b
bhaṇḍīrair niculais tathā Ram_3,71. 22b
bhadrapīṭhaṃ svalaṃkṛtam Ram_2,13.4b
bhadram astu hi vaḥ sadā Ram_2,83.9b
bhadraṃ te 'stu sadā vibho Ram_2,21.24f
bhadrāsanaṃ puraskṛtya Ram_2,23.16c
bhadre rājño viśeṣataḥ Ram_2,11.12d
bhadre hṛdayam apy etad Ram_2,10.18a
bhadro bhadreṇa yānena Ram_2,65.6c
bhayam agamat punar eva rāmamātā Ram_2,53.26d
bhayaśokasamāviṣṭā Ram_3,51.24c
bhayasaṃdarśanaṃ vacaḥ Ram_3,54.21d
bhayaṃ kaccin na cāsmāsu Ram_2,68.19a
bhayaṃ tvām abhivartate Ram_2,7.10b
bhayaṃ mahat taddhṛdayān na yāti me Ram_2,63.18c
bhayaṃ yo nāvabudhyase Ram_3,31.13d
bhayaṃ lokasya janayan Ram_3,36.2c
bhayāt sampadyate raviḥ Ram_3,46.8d
bhayād anyabhayāvahāḥ Ram_3,29.10d
bhayād godāvarī nadī Ram_3,44.7d
bhayād rātriṃcaraprabhoḥ Ram_3,40.1d
bhayāni ca mahānty atra Ram_2,25.9c
bhayārtā vanadevatāḥ Ram_3,47.17d
bhaye mahati vartinī Ram_3,51.1d
bhayeṣu na bibheti ca Ram_3,31.16b
bhayeṣv api ca nirbhayaḥ Ram_3,29.14b
bharataś ca mahābāhur Ram_2,32.8a
bharataś ca hatāmitras Ram_2,9.24c
bharataś cāpi tān dūtān Ram_2,64.11a
bharataś cāpi dharmātmā Ram_2,21.18a
bharataś cāpi rāmasya Ram_2,8.9a
bharataś cāpi vaktavyo Ram_2,46.27a
bharataś cet pratītaḥ syād Ram_2,37.9a
bharatas taṃ janaṃ sarvaṃ Ram_2,73.6c
bharatas tu yayau śrīmān Ram_2,105.19c
bharatas tu rathasthaḥ sañ Ram_2,106.19a
bharatas tu suhṛnmadhye Ram_2,98.3c
bharatasnehasaṃtaptā Ram_3,15.36c
bharatasya kathāṃ kuru Ram_3,15.35d
bharatasya kadācana Ram_2,23.31b
bharatasya kariṣyāmi Ram_2,101.24c
bharatasya ca gacchata Ram_2,62.9d
bharatasya tu tasyājñāṃ Ram_2,76.26a
bharatasya priyaṃ tathā Ram_2,88.17d
bharatasya maharṣiṇā Ram_2,85.74d
bharatasya mahātmanaḥ Ram_2,69.1b
bharatasya mahātmanaḥ Ram_2,74.15b
bharatasya mahātmanaḥ Ram_2,74.16d
bharatasya mahātmanaḥ Ram_2,79.16b
bharatasya mahātmanaḥ Ram_2,87.4b
bharatasya mahātmanaḥ Ram_2,105.15b
bharatasya mahātmanaḥ Ram_2,107.4b
bharatasya yathā śrutam Ram_3,62.4d
bharatasya vacaḥ kurvan Ram_2,103.7a
bharatasya vacaḥ śrutvā Ram_2,72.23a
bharatasya vacaḥ śrutvā Ram_2,87.21a
bharatasya vacaḥ śrutvā Ram_2,98.13c
bharatasya vadhe doṣaṃ Ram_2,90.19a
bharatasya samīpe te Ram_2,23.23a
bharatasyāgrato jaguḥ Ram_2,85.43d
bharatasyāgrato mama Ram_2,23.23f
bharatasyātha pakṣyo vā Ram_2,18.11a
bharatasyānuyātāraḥ Ram_2,85.57c
bharatasyānuyāyinī Ram_2,77.18d
bharatasyānuyāyinī Ram_2,105.20d
bharatasyānṛśaṃsatvaṃ Ram_2,41.6a
bharatasyāpriye kṛte Ram_2,91.5d
bharatasyābhiṣecanam Ram_2,9.15b
bharatasyābhiṣecanam Ram_2,16.22b
bharatasyābhiṣecanam Ram_2,16.32d
bharatasyābhiṣecanam Ram_3,45.7d
bharatasyāryaputrasya Ram_3,41.17a
bharatasyeva tasya ca Ram_2,93.3d
bharatasyopayāyinaḥ Ram_2,90.1b
bharataṃ kekayīputram Ram_2,1.1c
bharataṃ kekayīsutam Ram_2,70.1b
bharataṃ kaikayīputram Ram_2,85.1c
bharataṃ kṣipram ānaya Ram_2,46.25b
bharataṃ ca pariṣvajya Ram_2,46.26a
bharataṃ tava bandhuṣu Ram_2,7.22b
bharataṃ trātum arhasi Ram_2,8.25d
bharataṃ dīnamānasam Ram_2,70.10b
bharataṃ dīrghadarśinam Ram_2,69.2d
bharataṃ prati harṣitaḥ Ram_2,79.11d
bharataṃ pratyuvācedaṃ Ram_2,69.6a
bharataṃ pratyuvācedaṃ Ram_2,84.9c
bharataṃ prahasann iva Ram_2,85.3b
bharataṃ mātulakulād Ram_2,16.36c
bharataṃ mātulakulād Ram_2,16.39c
bharataṃ mṛdu cābravīt Ram_2,76.3d
bharataṃ yāntam anvayuḥ Ram_2,64.23d
bharataṃ yo 'tra śaṅkase Ram_2,91.4d
bharataṃ rājaśārdūlam Ram_2,104.4c
bharataṃ lakṣmaṇāgrajaḥ Ram_2,99.1b
bharataṃ vākyam abravīt Ram_2,105.7b
bharataṃ vākyam abruvan Ram_2,73.1d
bharataṃ śokasaṃtaptam Ram_2,72.1c
bharataṃ śokasaṃtaptaṃ Ram_2,69.30c
bharataṃ śokasaṃtaptaṃ Ram_2,75.3c
bharataṃ sakhibhir vṛtam Ram_2,63.6b
bharataṃ sūtamāgadhāḥ Ram_2,75.1b
bharataḥ kālyam utthāya Ram_2,83.1c
bharataḥ kuśalaṃ vācyo Ram_2,52.15a
bharataḥ kekayīsutaḥ Ram_2,1.3b
bharataḥ kekayīsutaḥ Ram_2,47.11b
bharataḥ kaikayīsutaḥ Ram_2,85.33d
bharataḥ kaikayīsutaḥ Ram_2,93.28d
bharataḥ kaikeyīputro Ram_2,78.4c
bharataḥ kosalapure Ram_2,16.26a
bharataḥ kriyatāṃ rājā Ram_2,9.23c
bharataḥ kṣipram āgacchat Ram_2,65.12c
bharataḥ khalu dharmātmā Ram_2,41.5a
bharataḥ pārthivātmajaḥ Ram_2,64.12b
bharataḥ pālayed rājyaṃ Ram_2,16.52a
bharataḥ puruṣarṣabhaḥ Ram_2,92.11b
bharataḥ pūjayiṣyati Ram_2,28.6b
bharataḥ pragrahāṃ sabhām Ram_2,76.1b
bharataḥ pratyanantaram Ram_2,103.12b
bharataḥ pratyuvāca ha Ram_2,63.7b
bharataḥ pratyuvāca ha Ram_2,84.14b
bharataḥ pratyuvāca ha Ram_2,95.1b
bharataḥ pratyuvācedaṃ Ram_2,85.6a
bharataḥ prāñjalis tadā Ram_2,69.12b
bharataḥ prāpnuyād rājyaṃ Ram_2,9.3c
bharataḥ prāpnuyād rājyaṃ Ram_2,9.7c
bharataḥ prāpsyati kṣitim Ram_2,9.45d
bharataḥ prekṣya jagrāha Ram_2,66.3c
bharataḥ śāsanaṃ sarvaṃ Ram_2,107.22c
bharataḥ śokamūrchitaḥ Ram_2,71.4d
bharataḥ śokasaṃtapto Ram_2,107.1c
bharataḥ ślakṣṇayā vācā Ram_2,79.8c
bharataḥ sacivān sarvān Ram_2,77.19c
bharataḥ saparicchadaḥ Ram_2,86.1b
bharataḥ saparicchadaḥ Ram_2,86.34d
bharataḥ sa mahāyaśāḥ Ram_2,107.19b
bharataḥ saha mantribhiḥ Ram_2,82.1b
bharataḥ saṃgato dhruvam Ram_2,95.35d
bharatāt tu mahābāhor Ram_2,102.14a
bharatāya dhanaṃ dadau Ram_2,64.17d
bharatāya pradātavyam Ram_3,45.12c
bharatāya pradīyatām Ram_2,31.30d
bharatāya mahātmane Ram_2,104.22d
bharatāya mahārājo Ram_2,17.16a
bharatāyācacakṣe 'tha Ram_2,78.10c
bharatāyānuyāyinaḥ Ram_2,64.19d
bharatāyāpracoditaḥ Ram_2,16.33d
bharatāyāprameyāya Ram_2,80.1c
bharatāyāriśāsana Ram_2,18.12d
bharatārakṣitaṃ sphītaṃ Ram_2,46.53c
bharatārdhatṛtīyeṣu Ram_2,86.10a
bharatena kadā na kim Ram_2,91.4b
bharatena prasāditaḥ Ram_2,100.17d
bharatena mahātmanā Ram_2,64.10b
bharatena mahātmanā Ram_2,76.21b
bharatena mahātmanā Ram_3,15.31b
bharatenātha saṃdiṣṭā Ram_2,91.15a
bharatenānyathākṛtaḥ Ram_3,15.32d
bharatenāpi tāṃ rātriṃ Ram_2,63.1c
bharatenābhivāditaḥ Ram_2,84.5b
bharatenaivam uktas tu Ram_2,64.14a
bharatenopabhokṣyate Ram_2,55.10d
bharate bruvati svapnaṃ Ram_2,64.1a
bharate mama mātaram Ram_2,47.18d
bharate yo babhūva ha Ram_3,2.23b
bharate saṃnisṛṣṭāḥ smaḥ Ram_2,42.24c
bharate sā niveśyatām Ram_2,40.6d
bharate svayam āgate Ram_2,91.2d
bharato gurusaṃnidhau Ram_2,76.25b
bharato duḥkham ācaṣṭe Ram_2,95.19c
bharato duḥkhasaṃtapta Ram_2,67.1c
bharato duḥkhasaṃtaptaḥ Ram_2,105.23c
bharato draṣṭum icchati Ram_2,91.3b
bharato dharmavatsalaḥ Ram_2,105.8d
bharato dhāraṇāṃ gataḥ Ram_2,70.3b
bharato nāpriyaṃ vacaḥ Ram_2,91.5b
bharato nābhipatsyate Ram_2,32.10f
bharato nāyitas tvayā Ram_2,8.19b
bharato 'pīdam abravīt Ram_2,83.6d
bharato bhajatām adya Ram_2,10.29a
bharato 'bhipraṇamya ca Ram_2,86.4b
bharato bhṛśam apriyam Ram_2,81.1b
bharato bhrātaraṃ vākyaṃ Ram_2,92.2c
bharato bhrātṛvatsalaḥ Ram_2,76.19b
bharato bhrātṛvatsalaḥ Ram_2,107.12b
bharato bhrātṛvatsalaḥ Ram_2,107.21b
bharato mantribhiḥ sārdham Ram_2,85.35c
bharato me 'bhiṣicyatām Ram_2,10.27d
bharato yatra dhūmāgraṃ Ram_2,87.26c
bharato ripusūdanaḥ Ram_2,102.13d
bharato vadhya eva me Ram_2,90.18d
bharato vasati bhrātrā Ram_2,62.2c
bharato vākyam abravīt Ram_2,103.24b
bharadvājam anujñāpya Ram_2,85.76c
bharadvājam upāgamat Ram_2,48.9d
bharadvājam upāgamat Ram_2,48.32b
bharadvājasya tejasā Ram_2,85.46d
bharadvājasya buddhimān Ram_2,105.6b
bharadvājasya rāghavaḥ Ram_2,84.3b
bharadvājasya śāsanāt Ram_2,85.38d
bharadvājasya śāsanāt Ram_2,85.44d
bharadvājasya śāsanāt Ram_2,85.45d
bharadvājaṃ punaḥ punaḥ Ram_2,105.19b
bharadvājaḥ kṛtālayaḥ Ram_2,105.5d
bharadvājaḥ priyātithim Ram_2,48.30b
bharadvājaḥ śubhataraṃ Ram_2,105.15c
bharadvājāśramaṃ guha Ram_2,79.4b
bharadvājāśramaṃ dṛṣṭvā Ram_2,84.1a
bharadvājāśrame caite Ram_2,48.7c
bharadvājāśrame ramye Ram_2,85.75c
bharadvājāśrame 'vasan Ram_2,85.48d
bharadvājena dhārmikaḥ Ram_2,86.19b
bharadvājena dhīmatā Ram_2,105.8b
bharadvājena rāghavaḥ Ram_2,48.21b
bharadvājo dṛḍhavrataḥ Ram_2,86.18b
bharadvājo 'bravīd idam Ram_2,48.34b
bharadvājo 'bravīd vākyaṃ Ram_2,48.18c
bharadvājo 'bhyabhāṣata Ram_2,86.2d
bharadvājo maharṣis taṃ Ram_2,86.27a
bharadvājo mahātapāḥ Ram_2,84.4b
bharadvājo mahātapāḥ Ram_2,84.9b
bharadvājo mahātapāḥ Ram_2,86.9d
bharadvājo mahāmuniḥ Ram_2,48.24b
bharadvājo yam abravīt Ram_2,87.7d
bharadvājo yam abravīt Ram_2,93.8b
bhartā ca svargato mama Ram_2,60.4b
bhartā caiva sakhā caiva Ram_2,78.5a
bhartā tu khalu nārīṇāṃ Ram_2,56.5a
bhartā daśaratho yasyāḥ Ram_3,15.33a
bhartā bhṛtyam anarthakam Ram_2,69.16b
bhartā bhṛtyān na śādhi hi Ram_2,98.10d
bhartāram anugacchantī Ram_2,26.14c
bhartāram anuśocatīm Ram_3,44.9b
bhartāram api cākrandal Ram_3,41.2c
bhartāram asitekṣaṇā Ram_2,14.17b
bhartāram idam abravīt Ram_2,24.1d
bhartāram idam abravīt Ram_2,27.1d
bhartāram idam abravīt Ram_2,33.10d
bhartāram idam abravīt Ram_2,55.1d
bhartāram idam abravīt Ram_3,8.1d
bhartāram upacakrame Ram_2,10.13d
bhartāraṃ kā na pūjayet Ram_2,34.26d
bhartāraṃ gṛham āgatam Ram_2,42.5b
bhartāraṃ ca varaṃ manye Ram_3,44.25c
bhartāraṃ taṃ parityajya Ram_2,60.5a
bhartāraṃ dharmacāriṇam Ram_2,93.26d
bhartāraṃ nānumanyante Ram_2,34.20c
bhartāraṃ nānuvarteta Ram_2,21.20c
bhartāraṃ pariṣasvaje Ram_3,29.35d
bhartāraṃ puruṣottamam Ram_3,16.21d
bhartāraṃ pratyabodhayan Ram_2,59.5d
bhartāraṃ bhrātaraṃ mama Ram_3,17.5b
bhartāraṃ vibudhopamam Ram_3,51.14b
bhartāraṃ sāgarāntāyāḥ Ram_2,92.8c
bhartāro bhrātaras tathā Ram_2,36.15b
bhartāhaṃ sadṛśas tava Ram_3,53.22b
bhartā hi mama daivatam Ram_2,26.14d
bhartur ājñāya śāsanam Ram_2,31.9d
bhartur nṛśaṃsā na cakāra vākyam Ram_2,11.14d
bhartur bhāgyaṃ tu bhāryaikā Ram_2,24.3a
bhartur mama mahātmanaḥ Ram_3,51.21d
bhartuś ca vaṃśasya parigrahārtham Ram_2,62.15b
bhartuḥ kila parityāgo Ram_2,21.9a
bhartuḥ kupyanti duṣyanti Ram_2,94.27c
bhartuḥ priyahite ratā Ram_2,21.21b
bhartuḥ priyārthaṃ kularakṣaṇārthaṃ Ram_2,62.15a
bhartuḥ śaṃsata māṃ hṛtām Ram_3,47.32d
bhartṛnāthāś caranti yāḥ Ram_2,109.26d
bhartṛputragate pathi Ram_2,46.48b
bhartṛvyasanakarśitāḥ Ram_2,81.5d
bhartṛsnehapracoditā Ram_3,12.3d
bhartṝn sarvān gṛhe gṛhe Ram_2,76.23b
bhavatā ca vinā bhūto Ram_2,98.60c
bhavatām arthasiddhyartham Ram_3,5.20a
bhavatā sarvathā vayam Ram_2,44.16d
bhavatā sārdham apy aham Ram_2,98.68d
bhavatīm anuvarteta Ram_2,21.18c
bhavatoḥ paricāraṇāt Ram_2,58.41b
bhavatyā ca parityakto Ram_2,21.8c
bhavatyā mama caivādya Ram_2,21.17e
bhavaty āyuḥparikṣayaḥ Ram_3,23.9d
bhavatyā vacanād aham Ram_2,16.49b
bhavatv avidhavā bhūmiḥ Ram_2,97.11a
bhavadbhī rāmam āśritā Ram_3,52.25b
bhavadviṣayavāsinaḥ Ram_3,1.19b
bhavanaṃ svaṃ gamiṣyāmi Ram_3,3.21e
bhavanaṃ svaṃ praveśitā Ram_2,10.35b
bhava nityaṃ jitendriyaḥ Ram_2,3.26b
bhavantaṃ draṣṭum āgataḥ Ram_3,6.6b
bhavantaḥ śaṃsiṣur gatvā Ram_2,62.8c
bhavantāv api ca kṣipraṃ Ram_2,58.41c
bhavanti guravas trayaḥ Ram_2,103.2b
bhavanti puruṣā hi ye Ram_3,29.15b
bhavanti pūjyā munayaḥ pradhānāḥ Ram_2,101.31d
bhavanti bahuvighnāni Ram_2,4.24c
bhavanti yatra yatrāhaṃ Ram_3,46.9c
bhavanto draṣṭum icchanti Ram_2,2.17c
bhava me patyanantaraḥ Ram_2,46.42d
bhava rājā nigṛhya mām Ram_2,31.23d
bhava saumyety uvāca ha Ram_2,41.9d
bhava svadāranirataḥ Ram_3,36.26c
bhavān api ca gacchatu Ram_3,7.16b
bhavān api tathety eva Ram_2,99.9a
bhavān api sadāraś ca Ram_3,12.20a
bhavān nas trātum arhati Ram_3,9.10f
bhavān naḥ paramā gatiḥ Ram_3,9.12d
bhavān prāptaḥ priyātithiḥ Ram_3,11.27d
bhavān me priyakāmārthaṃ Ram_2,101.2a
bhavān varṣasahasrāya Ram_2,31.25a
bhavān sarvatra kuśalaḥ Ram_3,6.14a
bhavān svargaṃ gamiṣyati Ram_3,3.20b
bhavān hi paramā gatiḥ Ram_3,34.1d
bhavāpramattaḥ pratigṛhya maithilīṃ Ram_3,41.49c
bhavāṃś caiva pituḥ priyaḥ Ram_2,95.7d
bhavāṃs tatrābhiṣajyeta Ram_3,6.20a
bhavāṃs tu saha vaidehyā Ram_2,28.10a
bhavitavyatayā nūnam Ram_2,53.17a
bhavitavyaṃ tvayānaghe Ram_2,23.26d
bhavitā yadi rāghava Ram_2,24.16b
bhavitā rāghavo rājā Ram_2,8.13a
bhavitā śvo 'bhiṣeko me Ram_2,4.35c
bhavituṃ pratyanantaraḥ Ram_2,46.42b
bhaviṣyati ca kalyāṇe Ram_2,8.10c
bhaviṣyati na saṃśayaḥ Ram_2,110.41d
bhaviṣyati na saṃśayaḥ Ram_3,23.7b
bhaviṣyati na saṃśayaḥ Ram_3,56.16d
bhaviṣyati nirarthakaḥ Ram_3,51.13d
bhaviṣyati bhayāpahaḥ Ram_2,40.8d
bhaviṣyati manaḥsukham Ram_2,19.11d
bhaviṣyati mahāphalaḥ Ram_3,5.20d
bhaviṣyati mahīpatiḥ Ram_2,73.8b
bhaviṣyanti niśācara Ram_3,29.11b
bhaviṣyanti mama krodhāt Ram_3,60.49c
bhaviṣyanti vane yāni Ram_2,46.40a
bhaviṣyanty aśaraṇyānāṃ Ram_3,29.8c
bhaviṣyāmi na saṃśayaḥ Ram_2,24.12b
bhaviṣyāmi na saṃśayaḥ Ram_2,90.25d
bhaviṣyāmi yadīcchasi Ram_3,13.34b
bhaviṣyāmi vikalmaṣā Ram_2,26.14b
bhaviṣyāmi supūjitaḥ Ram_2,44.21d
bhaviṣyāmy aham arcitaḥ Ram_2,44.22d
bhavet tasya mahīpateḥ Ram_3,5.10b
bhavethā guha rājyaṃ hi Ram_2,46.59c
bhaved atra na saṃśayaḥ Ram_2,7.18d
bhaved etasya sadṛśī Ram_3,41.34c
bhaveddhato 'yaṃ vātāpir Ram_3,41.44a
bhaved yukta upāsitum Ram_2,93.30b
bhaved rājyāc caturguṇam Ram_2,107.18d
bhaved rājyāpahārakaḥ Ram_2,76.11b
bhaved vadasi lakṣmaṇa Ram_3,41.36b
bhaven niḥśreyasaṃ hitam Ram_3,8.9d
bhaveyaṃ kulapāṃsanaḥ Ram_2,76.13d
bhaves tvaṃ nirato muniḥ Ram_3,8.25d
bhasma vṛkṣāṃś ca gulmāṃś ca Ram_3,28.26c
bhasmībhūto bhaviṣyasi Ram_3,60.20b
bhāgaṃ pitrā mahātmanā Ram_2,97.23d
bhāgīrathyās tv aninditā Ram_2,46.67b
bhāṇḍāni cādadānānāṃ Ram_2,83.15c
bhāti hy eṣa vanaspatiḥ Ram_3,58.15d
bhānumatpuruṣavyāghra Ram_3,41.6c
bhāraḥ satpuruṣācīrṇas Ram_2,101.19c
bhāreṇa patagottamaḥ Ram_3,33.29b
bhārgavaś cyavano nāma Ram_2,102.16a
bhāryayā saha sītayā Ram_3,11.2d
bhāryā codadhirājasya Ram_2,46.71c
bhāryā nityam anuvratā Ram_3,35.19b
bhāryā bhava yavīyasī Ram_3,17.10d
bhāryā bhavasi me yadi Ram_3,45.27d
bhāryā bhavitum icchasi Ram_3,17.9b
bhāryām abhyetya rāghavaḥ Ram_2,95.18b
bhāryām amarasaṃkāśaḥ Ram_2,88.2c
bhāryā mameyaṃ vaidehī Ram_2,48.13a
bhāryāyai saumya hāraya Ram_2,29.7b
bhāryā rūpeṇa paśya mām Ram_3,16.22d
bhāryārthe tava jāyate Ram_3,32.20b
bhāryārthe tu tavānetum Ram_3,32.18c
bhāryārthe lakṣmaṇasyāpi Ram_2,110.51c
bhāryā vā vartate vaśe Ram_2,61.9d
bhāryāharaṇakarśite Ram_3,34.20b
bhāryāhaṃ varavarṇinī Ram_3,17.7b
bhāryāṃ rāmasya rāvaṇa Ram_3,49.19b
bhāryāṃ vṛddhāṃ parityajya Ram_3,17.11c
bhāryāṃ harati rāvaṇaḥ Ram_3,50.37d
bhāryeyaṃ dayitā mama Ram_3,17.2b
bhāvajñena kṛtajñena Ram_3,14.27a
bhāvam ājñāya sarvaśaḥ Ram_2,2.14b
bhāvayann ātmanātmānaṃ Ram_2,61.18c
bhāvo mayi tavātyarthaṃ Ram_3,57.15a
bhāṣitaṃ madhuraṃ tvayā Ram_2,111.2b
bhāsī bhāsān vyajāyata Ram_3,13.18d
bhāskaradyutisaṃvṛtam Ram_3,60.42d
bhāskarasya prabhām iva Ram_2,106.18d
bhāskarasya prabhām iva Ram_3,47.10b
bhāskarasyācalottamaḥ Ram_3,10.83b
bhāskarasyaurasaḥ putro Ram_3,68.16c
bhāskarodayakālo 'yaṃ Ram_2,46.2a
bhāsvatā vyāghracarmaṇā Ram_2,13.4d
bhāsvaro virajāmbaraḥ Ram_3,68.5b
bhikṣiṇyāḥ sādhuvṛttāyā Ram_2,26.11c
bhikṣukebhyaś ca bhojanam Ram_2,27.31b
bhikṣurūpaṃ sa rāvaṇaḥ Ram_3,47.6b
bhikṣurūpeṇa rāvaṇaḥ Ram_3,44.8d
bhittvā candra ivoditaḥ Ram_3,50.18b
bhittvā tu tāṃ gadāṃ bāṇai Ram_3,29.1a
bhittvā barhiṇavāsasaḥ Ram_3,3.12b
bhittvā bhittvā vibhaktā vā Ram_3,60.26c
bhittvā bhittvā śarīrāṇi Ram_3,10.57c
bhittvā ratnagṛhaṃ varam Ram_3,33.34b
bhittvā rākṣasadehāṃs tāṃs Ram_3,24.18a
bhittveva vasudhāṃ bhāti Ram_2,88.23a
bhidyamānam ivāśaktas Ram_2,57.33c
bhidyamānā niśācarāḥ Ram_3,24.21d
bhindañ śatruśarīrāṇi Ram_2,90.23c
bhinnagātro na vivyathe Ram_3,24.12b
bhinnacāritradarśanaḥ Ram_2,101.3d
bhinnaḥ setur jalāgame Ram_2,98.5b
bhītaḥ paśyāmi rāvaṇa Ram_3,37.16b
bhīto bhīta ivābruvam Ram_2,58.9d
bhīmam ārtasvaraṃ cakrur Ram_3,24.21c
bhīmarūpā mahākāyāḥ Ram_3,60.31c
bhīmastanitagambhīras Ram_2,90.5c
bhīmaṃ paśyasi rāvaṇa Ram_3,51.18d
bhīmākṣaṃ rākṣasādhipam Ram_3,51.2b
bhīruṇā lokagarhitam Ram_3,49.24b
bhīruṇā hartum icchatā Ram_3,51.4b
bhuktabhogasya bhojanam Ram_2,96.9d
bhuktaśeṣam ivodakam Ram_2,24.6b
bhuktaṃ rājyaṃ viśāṃ pate Ram_2,55.11b
bhuktānāṃ kṣaṇadācara Ram_3,28.9d
bhuktā bhogā mayepsitāḥ Ram_2,4.12b
bhuktvāśanaṃ viśālākṣī Ram_2,55.5a
bhuṅkte lokanamaskṛtaḥ Ram_3,1.18d
bhuṅkṣva rājyam akaṇṭakam Ram_2,60.3b
bhuṅkṣva rājyam akaṇṭakam Ram_2,98.4d
bhujam udyamya vīryavān Ram_2,37.25b
bhujaṃgaiś ca niṣevitām Ram_2,44.3d
bhujaṃ parighasaṃkāśam Ram_2,55.7c
bhujābhyāṃ sādhuvṛttābhyāṃ Ram_2,44.17c
bhuñjānā mānuṣān bhogān Ram_3,45.4c
bhuñjānā mānuṣān bhogān Ram_3,46.14a
bhuvaṃ ca khaṃ cānuvinādayan svanaḥ Ram_2,95.47b
bhuvi raudreṇa pātitam Ram_3,64.1b
bhūtapūrvaṃ kharālayam Ram_3,52.19d
bhūtapūrvaṃ viśeṣo vā Ram_2,19.15c
bhūtabhartā tatharṣayaḥ Ram_2,22.11b
bhūtānām ahite rataḥ Ram_3,34.11d
bhūtāni rākṣasendreṇa Ram_3,60.7a
bhūtānukampāṃ priyavāditāṃ ca Ram_2,101.30b
bhūtir vā tvaṃ varārohe Ram_3,44.16c
bhūteṣv api na hanyate Ram_2,19.18b
bhūteṣv iva maheśvaraḥ Ram_2,98.67d
bhūtair ākāśagair api Ram_2,30.8b
bhūtair ārādhitāḥ śubhaiḥ Ram_3,10.91d
bhūtopahatacitteva Ram_2,10.7e
bhūtopahatacitteva Ram_2,52.23c
bhūtvā ca priyadarśanaḥ Ram_3,40.19b
bhūtvā niyatamānasaḥ Ram_2,6.4b
bhūmāv evaṃ śayīta saḥ Ram_2,82.10d
bhūmāv evāstarat svayam Ram_2,103.15d
bhūmidasyāhitāgneś ca Ram_2,58.37c
bhūmipālam anusmaran Ram_2,71.11d
bhūmipālātmajo bhūmau Ram_2,52.4e
bhūmibhāgāni sarvaśaḥ Ram_3,53.11b
bhūmiṃ bhavati tiṣṭhati Ram_2,98.59d
bhūmiḥ kīrtir yaśo lakṣmīḥ Ram_2,101.22a
bhūmau daśāhaṃ vyanayanta duḥkham Ram_2,70.23d
bhūmau nipatitāsmi te Ram_2,56.9b
bhūmau bāṇair viniṣkṛttāṃ Ram_2,106.16c
bhūmau malinavāsinī Ram_2,9.16d
bhūmau viparivṛtya ca Ram_2,66.20b
bhūmau śeṣe kimarthaṃ tvaṃ Ram_2,10.7c
bhūmau saumya nipātitam Ram_3,60.30d
bhūyaś citrāṃś ca nirjharān Ram_2,42.12b
bhūyasīṃ rāghave śriyam Ram_2,7.6d
bhūyas tad brūhy aśeṣataḥ Ram_2,4.6d
bhūyas taṃ śobhayāmāsur Ram_2,74.15c
bhūyas tām abravīd vākyaṃ Ram_2,21.12c
bhūyaḥ papraccha mātaram Ram_2,66.32d
bhūyaḥ śokair arandhrayat Ram_2,75.3d
bhūyaḥ samupajāyate Ram_2,69.31b
bhūyaḥ saṃmantum arhasi Ram_2,33.18d
bhūyiṣṭham ṛddhair ākīrṇā Ram_2,65.16c
bhūyo duḥkhasamāviṣṭo Ram_3,57.5c
bhūyo vinayam āsthāya Ram_2,3.26a
bhūrjapatrottarachadān Ram_2,88.24b
bhūṣaṇadhvanimūrchitaḥ Ram_2,31.16d
bhūṣaṇānāṃ hi saumitre Ram_3,60.24c
bhūṣaṇāni ca mukhyāni Ram_3,53.28c
bhūṣaṇāni mahītale Ram_3,50.30b
bhūṣaṇāni varāṇi ca Ram_2,34.15b
bhūṣaṇāni varāṇi ca Ram_2,62.9b
bhūṣaṇāni srajas tathā Ram_2,110.20b
bhūṣayāmāsa gātrāṇi Ram_2,34.17c
bhūṣābhir bhūṣaṇopamam Ram_2,74.15d
bhṛtakā nivasema hi Ram_2,42.20b
bhṛtyatyāge ca yat pāpaṃ Ram_2,69.24c
bhṛtyavatsala tiṣṭhantaṃ Ram_2,46.48a
bhṛtyasaṃdūṣaṇe ratam Ram_2,94.23b
bhṛtyānāṃ bharaṇāt samyak Ram_2,98.32a
bhṛtyāḥ karmasu yojitāḥ Ram_2,94.20d
bhṛśam aśrūṇy avartayat Ram_2,52.17d
bhṛśam asukham amarṣitā tadā Ram_2,17.33a
bhṛśam ārtatarā bhūyaḥ Ram_2,71.19c
bhṛśam āliṅgya sasvaram Ram_2,27.21d
bhṛśam āvrajamānasya Ram_3,58.1a
bhṛśam utsahase tāta Ram_2,104.16c
bhṛśaṃ cāpi hitaṃ tava Ram_2,8.22d
bhṛśaṃ cukrośa matteva Ram_3,47.22c
bhṛśaṃ te khādato matsyān Ram_3,69.11a
bhṛśaṃ duḥkhahataḥ pitā Ram_2,16.53b
bhṛśaṃ pāpasya kāriṇīm Ram_2,72.7b
bhṛśaṃ bhavati duḥkhitaḥ Ram_2,2.28b
bhṛśaṃ manasi vaidehi Ram_2,96.23c
bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ Ram_2,59.14c
bhṛśaṃ samprārthayāmāsa Ram_2,104.14c
bhekasāraṅgabarhiṇaḥ Ram_2,57.12d
bheje vaiśravaṇānujaḥ Ram_3,47.6d
bhettuṃ rāmasya saṃyuge Ram_3,38.4b
bhedayantī ca rāghavam Ram_2,7.15d
bhogāṃś ca vividhān bahūn Ram_3,15.26b
bhogāṃś cāvāpya puṣkalān Ram_2,98.33b
bhojayanti sma vāhanān Ram_2,85.52d
bhojayiṣyaty akarmaṇyam Ram_2,58.29c
bho bho jātyās turaṃgamāḥ Ram_2,40.14b
bhramaty aparisaṃsthitaḥ Ram_3,58.34d
bhramarair upagītaś ca Ram_3,58.16a
bhraśyatu kṣipram adyaiva Ram_2,69.28c
bhraṣṭas tasya mahākāyaḥ Ram_3,25.8a
bhraṣṭaḥ paśyati tasyāntaṃ Ram_3,28.5c
bhrājamānāḥ sahasraśaḥ Ram_2,88.21d
bhrājamānaiś ca tomaraiḥ Ram_3,21.20d
bhrātaras te maheṣvāsaṃ Ram_2,95.11a
bhrātaras te suhṛdvṛtāḥ Ram_2,98.2b
bhrātaraṃ guruvatsalam Ram_2,97.1b
bhrātaraṃ cāpi lakṣmaṇam Ram_3,22.21b
bhrātaraṃ tam agastyasya Ram_3,10.69c
bhrātaraṃ trātum arhasi Ram_3,43.3b
bhrātaraṃ dīptatejasam Ram_3,4. 1f
bhrātaraṃ dīptatejasam Ram_3,59.21b
bhrātaraṃ dīptatejasam Ram_3,65.8d
bhrātaraṃ devasaṃkāśaṃ Ram_2,35.22c
bhrātaraṃ devi tattvataḥ Ram_2,18.13b
bhrātaraṃ nābhipadyase Ram_3,43.6b
bhrātaraṃ niṣkramasveti Ram_3,10.60c
bhrātaraṃ bharataṃ rāmaḥ Ram_2,97.15c
bhrātaraṃ māṃ ca lakṣmaṇam Ram_3,66.10d
bhrātaraṃ rakṣasāṃ varam Ram_3,21.6d
bhrātaraṃ raghunandanaḥ Ram_3,42.1b
bhrātaraṃ rāghavaṃ vanāt Ram_2,73.9d
bhrātaraṃ lakṣmaṇaṃ vacaḥ Ram_3,41.22d
bhrātaraṃ lakṣmaṇāgrajaḥ Ram_2,18.37b
bhrātaraṃ vipraghātinam Ram_3,10.61b
bhrātaraṃ vīkṣya lakṣmaṇaḥ Ram_2,41.13b
bhrātaraṃ vyapadiśya tvam Ram_3,46.20c
bhrātaraṃ śaraṇaiṣiṇam Ram_3,43.3d
bhrātaraṃ saṃskṛtaṃ bhrātā Ram_3,10.55a
bhrātaraṃ svajanapriyam Ram_2,67.14f
bhrātarau kharadūṣaṇau Ram_3,16.20d
bhrātarau ca vivāsitau Ram_2,67.1b
bhrātarau rāmalakṣmaṇau Ram_2,46.57d
bhrātarau rāmalakṣmaṇau Ram_2,49.14b
bhrātarau rāmalakṣmaṇau Ram_2,64.16d
bhrātarau rāmalakṣmaṇau Ram_2,110.45b
bhrātarau rāmalakṣmaṇau Ram_3,19.7b
bhrātarau rāmalakṣmaṇau Ram_3,66.1b
bhrātarau vivaśaṃ prāptau Ram_3,65.23c
bhrātarau saha sītayā Ram_3,19.1d
bhrātarau sahitāv āstāṃ Ram_3,10.53c
bhrātarau smaratāṃ vīrau Ram_2,1.7c
bhrātā cāsya mahātejā Ram_3,32.12a
bhrātā cāsya mahāvīryo Ram_3,20.18e
bhrātā jyeṣṭho variṣṭhaś ca Ram_2,55.11c
bhrātā te bharataḥ sthitaḥ Ram_2,4.26b
bhrātā tv avarajo hitaḥ Ram_3,11.3b
bhrātā putras tathā snuṣā Ram_2,24.2b
bhrātā bhartā ca bandhuś ca Ram_2,52.21c
bhrātā me kvāvasad rātriṃ Ram_2,81.12a
bhrātā yatra kharo mama Ram_3,34.2b
bhrātāyaṃ lakṣmaṇo nāma Ram_3,16.14a
bhrātā vā bhrātaraṃ hanyāt Ram_2,91.6c
bhrātā vaiśravaṇasya ca Ram_3,64.16b
bhrātā vaiśravaṇasyāhaṃ Ram_3,46.2a
bhrātur arthāya lakṣmaṇam Ram_2,45.1b
bhrātur ājñāya śāsanam Ram_3,43.4d
bhrātur ālambya me svaram Ram_3,57.12b
bhrātur nidhanasaṃśritam Ram_3,10.63b
bhrātur vacanakārī ca Ram_2,107.21c
bhrātur vākyena vismitaḥ Ram_2,103.27b
bhrātur vaiśravaṇasya me Ram_3,53.29b
bhrātuś cāritraśaṅkayā Ram_2,66.36b
bhrātus te meṣarūpasya Ram_3,10.62c
bhrātus te vadataḥ putra Ram_2,18.17a
bhrātus tvam asi śatruvat Ram_3,43.5d
bhrātuḥ padmapalāśākṣaṃ Ram_2,92.5c
bhrātuḥ parṇakuṭīṃ śrīmān Ram_2,93.4c
bhrātuḥ śiṣyasya dāsasya Ram_2,97.12c
bhrātuḥ śubhataraṃ priyam Ram_2,29.1b
bhrātṛguptyartham atyantam Ram_2,80.2c
bhrātṛdarśanalālasam Ram_2,86.9b
bhrātṛputrasamau cāpi Ram_2,23.30a
bhrātṛbhiś ca surān yuddhe Ram_3,34.14c
bhrātṛbhyāṃ kavacāni ca Ram_2,35.13b
bhrātṛbhyāṃ ca parityakte Ram_2,68.11c
bhrātṛbhyāṃ rahitāṃ vane Ram_3,44.4b
bhrātṛbhyāṃ romaharṣaṇam Ram_2,104.1b
bhrātṝṇāṃ tvaritās te tu Ram_2,95.39a
bhrātṝṇāṃ me tathā pituḥ Ram_2,72.10b
bhrātṝṇāṃ saha vaidehyā Ram_2,95.34c
bhrātṝn bhṛtyāṃś ca dīrghāyuḥ Ram_2,8.8a
bhrātrā kamalavarṇini Ram_3,17.9d
bhrātrā caiva vane vasan Ram_2,46.11b
bhrātrā tasya hite rataḥ Ram_2,91.9b
bhrātrā nirastaḥ kruddhena Ram_3,68.11c
bhrātrā pitṛsamena ca Ram_2,67.2d
bhrātrā saha patir mama Ram_3,51.12d
bhrātrā saha bhaviṣyāmi Ram_2,103.31c
bhrātrā saha mayā caiva Ram_2,46.69c
bhrātrā saha vanaṃ gataḥ Ram_3,8.11b
bhrātrā saha sabhāryo yaś Ram_2,84.11c
bhrāntacittā yathāturā Ram_3,47.22d
bhrāntākulitacetanaḥ Ram_2,66.16d
bhrukuṭīsahitaṃ tadā Ram_2,20.3b
bhruvor madhye nararṣabhaḥ Ram_2,20.2b
bhrūṇahatyām asi prāptā Ram_2,68.4a
bhrūṇaheva vivāsitaḥ Ram_2,66.38d
makarair iva sāgaram Ram_2,87.11d
maṅgalasyāprayogaṃ ca Ram_2,94.58a
maṅgalāni prayuñjānāḥ Ram_3,1.11c
maṅgalāni manasvinī Ram_2,22.1d
maṅgalāny abhidadhyuṣī Ram_2,14.17d
maṅgalālambhanīyāni Ram_2,59.4a
maṅgalair abhiṣiñcasva Ram_2,20.24a
maṅgalaiḥ sūtamāgadhāḥ Ram_2,23.11d
macchabdād iva bhāṣitam Ram_3,40.5b
majjaty eko hi niraya Ram_2,101.15c
majjantī duḥkhasāgare Ram_2,8.12d
majjantīṃ nāvam arṇave Ram_3,53.4d
'majjayac chokasāgaraḥ Ram_2,71.13d
majjeyam api cārṇave Ram_2,16.18d
maṇikāñcanabhūṣitam Ram_2,3.18b
maṇikārāś ca ye kecit Ram_2,77.12a
maṇipravaraśṛṅgāgraḥ Ram_3,40.13a
maṇipravaraśṛṅgiṇā Ram_3,41.21b
maṇipravekābharaṇau Ram_3,44.19c
maṇimuktāsuvarṇāni Ram_2,9.20a
maṇiratnasamākulām Ram_2,75.9b
maṇiratnasuvarṇinaḥ Ram_3,41.30d
maṇividrumatoraṇam Ram_2,13.25d
maṇihemavicitrāṅgaṃ Ram_3,49.14c
maṇḍalāni viniṣpatan Ram_3,40.25b
maṇḍalīkṛtakārmukaḥ Ram_3,24.15b
matayaḥ kṣatravidyāś ca Ram_2,9.34c
mataṃgavanam ity eva Ram_3,70.17c
mataṃgaśiṣyās tatrāsann Ram_3,69.16c
mataṃgasarasaṃ nāma Ram_3,71. 13c
mataṃgāraṇyavāsinām Ram_3,69.27d
matiṃ pitus tadvacane pratiṣṭhitaḥ Ram_2,98.69d
matkṛte ca paraṃtapa Ram_3,64.25d
matkṛte na ca te śoko Ram_2,27.16c
matkṛte nidhanaṃ gatam Ram_3,64.27d
matkṛte bharata prabhum Ram_2,99.10b
matkṛte vyasanaṃ prāpto Ram_2,93.15a
mattapramattamuditā Ram_2,85.53c
mattabhramaraśālinīm Ram_2,106.12b
mattamātaṃgagāminam Ram_2,3.11d
mattaś ca guṇavattaraḥ Ram_2,1.32d
mattasaṃkupitadvipam Ram_2,35.16b
mattahaṃsasvaraṃ svayam Ram_2,104.15d
mattaḥ priyataro loke Ram_2,1.31c
mattā nardantu kuñjarāḥ Ram_2,98.12b
mattāś ca varavāraṇāḥ Ram_2,85.7b
mattairāvatayāyinam Ram_3,22.24b
mattaiḥ śakunisaṃghaiś ca Ram_3,10.74c
mattodghuṣṭadvijagaṇaḥ Ram_2,74.12c
matto na doṣam āśaṅker Ram_2,84.15c
matto rudhiragandhena Ram_3,29.22c
matto lakṣmaṇa śārikā Ram_2,47.22b
matto 'smin sacarācare Ram_3,63.23b
matpīḍāṃ bhartṛsaṃnidhau Ram_2,19.17d
matpratīkṣau pipāsitau Ram_2,57.31b
matpradharṣaṇaruṣṭo hi Ram_3,51.12c
matprasādāt sabhāryas tvaṃ Ram_3,6.11c
matpriyārthaṃ viśeṣeṇa Ram_2,40.6c
matpriyārthaṃ salakṣmaṇam Ram_3,20.7d
matsakāśam ihāgataḥ Ram_3,59.7d
matsakāśam ihaiṣyati Ram_3,55.6d
matsyakacchapasambādhāṃ Ram_3,71. 16c
matsyamāṃsamadhūni ca Ram_2,78.9b
matsyā iva narā nityaṃ Ram_2,61.21c
matsyā nāgahrade yathā Ram_3,36.22d
matsyaiḥ puṣpair drumaiḥ śailaiś Ram_3,21.15a
madakāmavivardhinī Ram_2,57.10d
madartham anugacchasi Ram_3,57.17b
madarthaṃ madirekṣaṇā Ram_2,14.14d
madarthaṃ mṛgapakṣiṇaḥ Ram_3,50.4d
madānvitānāṃ ghorāṇāṃ Ram_3,44.29a
madonmattān viṣāṇinaḥ Ram_3,10.4b
maddattam upatiṣṭhatu Ram_2,95.28d
maddvitīyo dhanuṣpāṇiḥ Ram_3,61.12c
madbalena viruddhāya Ram_2,20.19a
madbāhuparipālitām Ram_3,53.25d
madbuddhir anugamyatām Ram_2,18.36d
madbhayārtaḥ parityajya Ram_3,46.5a
madvitrasto mahāmuniḥ Ram_3,36.3b
madvidhasya vidhīyate Ram_2,57.20d
madvidhaṃ yo 'timanyeta Ram_3,41.43c
madvidhodyataśastreṇa Ram_3,40.2c
madviyogena vaidehī Ram_3,56.12c
madhumūlaphalāśanaḥ Ram_2,89.17b
madhumūlaphalair jīvan Ram_2,17.15c
madhumūlaphalopetaṃ Ram_2,48.34c
madhūkanibhapārśvaś ca Ram_3,40.14c
madhūkānāṃ mahad vanam Ram_3,12.21b
madhūkais tilakais tathā Ram_2,88.9b
madhūni madhukārībhiḥ Ram_2,50.8c
madhyameṣu ca madhyamāḥ Ram_2,94.20b
madhyaṃ tu samanuprāpya Ram_2,46.67a
madhyāhne sparśataḥ sukhaḥ Ram_3,15.19b
madhyāhne sparśataḥ sukhāḥ Ram_3,15.10b
madhyena kurujāṅgalam Ram_2,62.10d
madhyenāgarudhūpitam Ram_2,15.2d
madhye bhagnaṃ dvidhā dhanuḥ Ram_2,110.47b
madhye mama mahāpurī Ram_3,45.25b
madhye rato gataḥ kharaḥ Ram_3,24.5b
manaś ca me dīnam ihāprahṛṣṭaṃ Ram_3,55.20a
manaś ca susamāhitam Ram_2,19.12b
manasaḥ karma ceṣṭābhir Ram_2,58.10a
manasā kāṅkṣitaṃ hy asya Ram_3,11.10c
manasā cintitaṃ sarvaṃ Ram_3,41.31c
manasā duḥkhaharṣayoḥ Ram_2,20.1d
manasā dhyāyatas tasya Ram_2,85.20a
manasāpi vasuṃdharām Ram_2,82.20b
manasāpi vigarhitaḥ Ram_2,21.9d
manasāpi vicintayan Ram_2,78.2d
manasāpy aśruvegaiś ca Ram_2,35.36c
manasā sampradhārya ca Ram_2,101.21b
manasi pratisaṃjātaṃ Ram_2,19.5c
manas tvarayatīva mām Ram_2,4.22b
manasvīva mahāgajaḥ Ram_3,25.9d
manaḥkarṇasukhā vācaḥ Ram_2,6.14c
manujo manujavyāghrād Ram_2,10.17c
manujaughaṃ visṛjya tam Ram_2,5.23b
manur manuṣyāñ janayat Ram_3,13.29a
manur vaivasvataḥ smṛtaḥ Ram_2,102.5b
manuṣyā jīvitakṣayam Ram_2,98.23d
manuṣyāṇāṃ vibhūṣitam Ram_2,94.43d
manuṣyair āvṛtā bhūmir Ram_2,95.44c
manuṃ cāpy analām api Ram_3,13.12b
manojñarūpā lakṣyante Ram_2,87.19c
manojñaḥ pratibhāti mā Ram_2,87.18b
mano na pratihanyate Ram_2,46.18d
mano me bādhate dṛṣṭvā Ram_2,88.3c
manoratho mahān eṣa Ram_3,10.32a
manoratho 'yam iṣṭo 'syā Ram_3,18.20a
mano lakṣmaṇa samprati Ram_3,71. 5d
manovākkāyasaṃyatān Ram_2,88.18d
mano vismayam āgatam Ram_3,41.21f
mano harasi me rāme Ram_3,44.20c
manoharasnigdhavarṇo Ram_3,40.16a
manoharaṃ darśanīyaṃ Ram_3,40.17c
mantrayitvā tataś cakre Ram_2,4.1c
mantrayitvā tu dharmiṣṭhaiḥ Ram_3,35.21c
mantrayitvā na naigamaiḥ Ram_2,53.16b
mantrayitvā manasvinau Ram_2,49.8b
mantrayete dhruvaṃ kiṃcid Ram_2,14.13c
mantravat kārayāmāsa Ram_2,5.10c
mantravat kṛtamaṅgalā Ram_2,17.7d
mantravan mantrakovidāḥ Ram_2,98.62d
mantravan mantrapūjitam Ram_3,70.18d
mantrasyāparirakṣaṇam Ram_2,94.57d
mantriṇas tān avasthāpya Ram_2,84.3c
mantriṇaḥ śreṇayas tathā Ram_2,103.24d
mantriṇaḥ sapurohitāḥ Ram_2,85.34b
mantriṇāṃ vacanaṃ śrutvā Ram_2,107.7a
mantriṇo mantrapūjitāḥ Ram_2,105.2d
mantrair abhijajāpa ca Ram_2,22.15d
mantrair abhiṣutaṃ puṇyam Ram_3,30.19a
mantro vijayamūlaṃ hi Ram_2,94.11a
mantharā tu vacaḥ śrutvā Ram_2,7.14a
mantharā tv abhyasūyyainām Ram_2,8.1a
mantharā nipapāta ha Ram_2,72.24b
mantharā pāpadarśinī Ram_2,7.9b
mantharā pāpadarśinī Ram_2,9.4b
mantharā pāpadarśinī Ram_2,9.8b
mantharāprabhavas tīvraḥ Ram_2,71.13a
mantharā bhṛśaduḥkhitā Ram_2,8.11b
mantharām idam abravīt Ram_2,9.1d
mantharām idam abravīt Ram_2,9.27d
mantharām idam abravīt Ram_2,9.44d
mantharāyā vacaḥ śrutvā Ram_2,7.27a
mantharāyās tatas tataḥ Ram_2,72.16b
mantharāyās tu kaikayī Ram_2,9.6b
manthare kṣaumavāsini Ram_2,9.33b
mandaprāṇasya bhūtale Ram_3,21.5b
mandam aśrūṇi muñcati Ram_2,16.35d
mandaraśmir abhūt suryo Ram_2,56.16c
mandaraṃ parvataśreṣṭhaṃ Ram_3,45.35a
mandavīryaḥ suto jyeṣṭhas Ram_3,46.15c
mandasārathayo yathā Ram_3,39.12d
mandasvabhāve budhyasva Ram_2,9.19c
mandaṃ dahati pāvakaḥ Ram_3,68.3d
mandaṃ mandākinīṃ prati Ram_2,96.2b
mandaṃ śuśrāva jalpitam Ram_2,51.16d
mandākinīm anuprāptas Ram_2,93.13c
mandākinīṃ nadīṃ ramyāṃ Ram_2,105.3a
mandākinyāś ca śobhane Ram_2,89.12b
mandākinyāṃ hutaṃ japyaṃ Ram_2,98.2c
mannideśe vyavasthitaḥ Ram_2,89.16b
mannimittam idaṃ duḥkhaṃ Ram_2,93.35a
manmathasya śarāṇāṃ ca Ram_3,32.19c
manyate tad vacaḥ satyaṃ Ram_3,17.13c
manyamānaḥ priyaṃ mahat Ram_2,13.22d
manyase yadi kākutstha Ram_3,59.16e
manyasva vanite nityaṃ Ram_2,89.15c
manyur eṣo 'panīyatām Ram_2,16.41d
manyur na khalu kartavyaḥ Ram_2,29.26c
manyur na ca tvayā kāryo Ram_2,16.30a
manye khalu mayā pūrvaṃ Ram_2,34.4a
manye ca tava darśanāt Ram_2,89.12d
manye daśarathāntāya Ram_2,47.14a
manye dīrghā bhaviṣyanti Ram_3,60.13c
manye prāptāḥ sma taṃ deśaṃ Ram_2,93.8a
manye prītiviśiṣṭā sā Ram_2,47.22a
manye bhartuḥ sukhā śayyā Ram_2,82.15a
manye rājaniveśanam Ram_2,45.13d
manye lakṣmaṇa vaidehī Ram_3,60.26a
manye saṃnihito muniḥ Ram_2,48.5d
manye sābharaṇā suptā Ram_2,82.13a
mama kāyāt prasūtau hi Ram_2,68.23a
mama kāryapuraḥsaram Ram_3,53.15d
mama cāpaguṇān muktair Ram_3,60.45c
mama cittapramāthinī Ram_2,10.7f
mama cittānuvartinām Ram_3,21.8b
mama cintākulaṃ manaḥ Ram_3,8.9b
mama cemaṃ varaṃ kasmād Ram_2,11.3c
mama caivānujā sādhvī Ram_2,110.51a
mama jātasya rāvaṇa Ram_3,48.19b
mama tāvan niyogasthās Ram_2,46.38a
mama tv aśvā nivṛttasya Ram_2,53.1a
mama tvaṃ vacanaṃ kurvan Ram_2,103.4c
mama duḥkham idaṃ putra Ram_2,69.31a
mama duḥkhaṃ mahad bhavet Ram_2,7.18b
mama drakṣyanti vikramam Ram_3,60.44d
mama dharmānukāṅkṣiṇaḥ Ram_2,57.26b
mama naivāsti jīvitam Ram_2,27.19b
mama pāre samudrasya Ram_3,46.10a
mama pitrā ahaṃ dattā Ram_2,110.50c
mama pitrā supūjitaḥ Ram_2,110.44d
mama puṇyena karmaṇā Ram_3,6.10f
mama putrasya kāraṇāt Ram_2,96.5d
mama pravrājanaṃ tathā Ram_2,99.6b
mama pravrājanaṃ bhartur Ram_3,45.7c
mama pravrājanād adya Ram_2,19.10a
mama pravrājanāya ca Ram_2,47.14b
mama priyacikīrṣayā Ram_2,40.10d
mama priyārthaṃ rājñaś ca Ram_2,46.54a
mama prītir yathārūpā Ram_2,85.4c
mama bāṇāgninirdagdho Ram_3,60.20a
mama bhakṣāv upasthitau Ram_3,65.25b
mama bhartā dṛḍhavrataḥ Ram_3,45.14d
mama bhartā mahātejā Ram_3,45.10a
mama bhartā mahādyutiḥ Ram_3,54.14b
mama bhāgyaviparyayāt Ram_3,63.24d
mama bhāryā bhava priye Ram_3,53.17d
mama bhāryā bhaviṣyati Ram_3,2.13d
mama bhāryā yaśasvinī Ram_3,67.19b
mama bhāryāṃ śubhācārāṃ Ram_3,2.16c
mama bhujabalavegavegitaḥ Ram_3,2.24a
mama mātā yaśasvinī Ram_2,33.17b
mama mātā viśeṣataḥ Ram_2,46.28d
mama mātur ihāgrataḥ Ram_2,26.11d
mama mātuś ca yācanām Ram_2,104.10d
mama mātrā paraṃtapa Ram_2,97.6b
mama mūlam upaiṣyataḥ Ram_2,58.41d
mama yuddhābhinandinaḥ Ram_3,23.5b
mama yo 'sau parigrahaḥ Ram_3,53.17b
mama rājyāya te dadau Ram_2,105.13d
mama rājyena śocataḥ Ram_2,67.2b
mama rāmātmajaḥ priyaḥ Ram_2,3.23d
mama roṣaprayuktānāṃ Ram_3,60.48a
mama lokavigarhitam Ram_2,93.35d
mama vākyam idaṃ śṛṇu Ram_2,16.23d
mama vīryaparākramau Ram_3,47.2d
mama śokakṣayaḥ śivaḥ Ram_2,38.9b
mama śokāya rāghava Ram_2,17.20b
mama sambhārasambhramaḥ Ram_2,19.3b
mama sarvas tavānagha Ram_3,12.15b
mama saṃjātaroṣasya Ram_3,46.7a
mama saṃśrutya saṃśravam Ram_2,12.2b
mama sīteti viśrutā Ram_3,16.14d
mama snehāc ca sauhārdād Ram_3,9.20a
mama hetor ayaṃ prāṇān Ram_3,64.23c
mama hetor idaṃ vacaḥ Ram_2,46.20d
mama hetoḥ praticchannaḥ Ram_3,43.22c
mamāgamanakāṅkṣiṇī Ram_2,21.22d
mamāgramahiṣī bhava Ram_3,45.24d
mamānayata gacchataḥ Ram_2,33.5b
mamāpavāhito bhartā Ram_3,51.4c
mamāpi tvarate manaḥ Ram_3,71. 9d
mamāpi pratigṛhṇīṣva Ram_3,26.12e
mamāpy āpāditaṃ bhayam Ram_2,68.5d
mamāyaṃ nūnam artheṣu Ram_3,64.2a
mamāra rākṣasaḥ so 'yaṃ Ram_3,42.18c
mamāryā yācate varam Ram_3,45.6d
mamārye vṛttavarjitaḥ Ram_2,110.3b
mamāsti bhuvi kaścana Ram_2,45.4b
mamāsti bhuvi kaścana Ram_2,80.5b
mamāstrabāṇasampūrṇam Ram_3,60.41a
mamāsyam anusaṃprāptau Ram_3,65.26e
mamedaṃ jīvitāntakam Ram_3,60.34b
mamedaṃ yan na dīryate Ram_2,17.28b
mamedaṃ śṛṇu rāghava Ram_3,45.12b
mameyam iti manyate Ram_3,54.1b
mameyaṃ tanayety uktvā Ram_2,110.29c
mameśvaratarā satī Ram_2,16.50d
mamaitad rākṣaseśvara Ram_3,32.23b
mamaitāṃ mātaraṃ viddhi Ram_2,86.25c
mamaiva nūnaṃ maraṇaṃ na vidyate Ram_2,17.29a
mamaiva hi nimittāni Ram_3,65.10c
mamaiṣa hi manorathaḥ Ram_2,46.46b
mayā kāryam ariṃdama Ram_2,47.23d
mayā kim api bhāṣitam Ram_2,56.11d
mayā kruddhena rakṣasaḥ Ram_3,2.22b
mayā gajajighāṃsunā Ram_2,58.15b
mayā gurujanājñayā Ram_2,26.3b
mayā ca dṛḍhavikramaḥ Ram_2,105.9b
mayā caitad vacaḥ śrutvā Ram_3,9.16a
mayā caiva bhavatyā ca Ram_2,21.13a
mayā caiva vinākṛtaḥ Ram_2,47.8b
mayā jīrṇasya rakṣasaḥ Ram_3,10.62b
mayā tadvacanaṃ kṛtam Ram_2,103.32b
mayā tu putra śrutvaiva Ram_2,66.41a
mayā tu vacanaṃ śrutvā Ram_3,9.8a
mayā tu vividhaṃ vanyaṃ Ram_3,70.13a
mayā tvam abhiyojitaḥ Ram_3,59.7b
mayā tvaṃ samanujñāto Ram_3,64.30a
mayā tv idānīṃ śūrās te Ram_3,20.2a
mayā dattam idaṃ sīte Ram_2,110.18a
mayā dattāni kānane Ram_3,60.17d
mayā duḥkhaparikṣayam Ram_2,17.26d
mayādya saha saumitre Ram_2,28.2a
mayā na mantrakuśalair Ram_2,53.15c
mayā nisṛṣṭā bharatāya dīyatām Ram_2,31.33b
mayā nisṛṣṭāṃ bharato mahīm imāṃ Ram_2,31.34a
mayāpakṛṣṭaṃ kṛpaṇaṃ Ram_3,18.8c
mayā paśyet suduḥkhārtā Ram_2,90.20c
mayā pāpam idaṃ kṛtam Ram_2,57.8d
mayā pārśve sadhanuṣā Ram_2,18.9a
mayāpi sukṛtaṃ kṛtam Ram_2,53.18b
mayā puruṣasattama Ram_2,4.13d
mayāpy āgamanaṃ prati Ram_3,11.10d
mayāpy ācaritaṃ pūrvaiḥ Ram_2,2.4a
mayā prāptaṃ phaladvayam Ram_2,88.17b
mayā preṣyeṇa kākutstha Ram_3,2.21c
mayāyam arthaḥ sammohāt Ram_2,53.16c
mayāyaṃ racito 'ñjaliḥ Ram_2,11.10b
mayāyaṃ śokasāgaraḥ Ram_2,53.24f
mayā yūyaṃ niyojitāḥ Ram_3,52.27d
mayāyodhyā tvayā vinā Ram_2,46.44b
mayārcitā devagaṇāḥ śivādayo Ram_2,22.18a
mayā lakṣmaṇa tattvataḥ Ram_2,91.8b
mayā valkalavāsasā Ram_2,97.20d
mayā vā bharatena vā Ram_2,103.28d
mayā virahitā priyā Ram_3,58.27d
mayā virahitā bālā Ram_3,58.30c
mayā visṛṣṭā vasudhā Ram_2,31.30c
mayā vihīnāṃ varada Ram_2,33.18a
mayā vīra sukhāni ca Ram_2,4.14b
mayā vyasanavāgurā Ram_3,63.23d
mayā sampūjitās tv iha Ram_2,22.8d
mayā saha gamiṣyati Ram_3,36.6d
mayā saha tapovane Ram_3,12.16d
mayā saha ratho yuktaḥ Ram_3,40.6c
mayā saha sukhaṃ sarvān Ram_3,17.7c
mayā saha sumadhyamā Ram_3,41.33d
mayā hi cirapuṣṭena Ram_2,47.20a
mayi kalyāṇacetasi Ram_2,10.7d
mayi cāraṇyam āśrite Ram_2,21.8b
mayi cāraṇyam āśrite Ram_2,47.12d
mayi cīrājinadhare Ram_2,19.11a
mayi jāto daśarathāt Ram_2,21.2c
mayi jāto 'si putraka Ram_2,4.40b
mayi te bhartṛvatsala Ram_2,46.50b
mayi te yady anukrośo Ram_3,20.13a
mayi pañcatvam āpanne Ram_2,57.24c
mayi pitrā vinākṛte Ram_2,68.11b
mayi pratyāgate sati Ram_2,21.23b
mayi bhāvaḥ praṇīyatām Ram_3,47.12f
mayi vā nihate rāmaṃ Ram_3,26.5c
mayi sneham anuttamam Ram_2,18.32d
mayūkhair upasarpadbhir Ram_3,15.18a
mayūranāditā ramyāḥ Ram_3,14.14a
mayūrahaṃsābhirutāṃ Ram_2,43.10c
mayūrābhirutāni ca Ram_3,7.15d
mayedaṃ samudāhṛtam Ram_2,11.13b
mayaitad abhidhīyate Ram_2,25.5b
mayo māyām ivāsurīm Ram_3,52.13d
mayy ayodhyānivāsinām Ram_2,40.6b
maraṇāntaṃ ca jīvitam Ram_2,98.16d
maraṇe nāsti me vyathā Ram_2,58.44b
marīceḥ kaśyapaḥ sutaḥ Ram_2,102.4d
marutaś ca maharṣayaḥ Ram_2,22.2b
marutām iva vāsavaḥ Ram_2,3.10b
marutāṃ vā śucismite Ram_3,44.26b
marudbhir iva vāsavam Ram_3,30.4d
marudbhir iva vāsavaḥ Ram_2,98.63d
maroḥ putraḥ praśuśrukaḥ Ram_2,102.26b
martukāma ivauṣadham Ram_3,38.1d
marmaṇy abhihate mayi Ram_2,57.30b
marmatrāṇāni citrāṇi Ram_2,85.71c
marma me niśitaḥ śaraḥ Ram_2,57.36b
marmavraṇaṃ saṃtatam ucchvasantam Ram_2,57.39b
maryādāṃ satyam anvitaḥ Ram_2,12.6b
malapaṅkajaṭādharam Ram_3,6.5b
malayaṃ darduraṃ caiva Ram_2,85.21a
malinaṃ cāśrupūrṇākṣaṃ Ram_2,65.25a
malinaṃ muktamūrdhajam Ram_2,63.8b
malena tasyāṅgam idaṃ Ram_2,93.34c
maśakāś caiva kānane Ram_2,22.6b
masāragalvarkamukhaḥ Ram_3,41.27a
mahataḥ saṃcayān kṛtān Ram_2,93.6b
mahatā kaikayīsutaḥ Ram_2,79.20d
mahatā cāpi karmaṇā Ram_3,62.3b
mahatā tapasā rāma Ram_3,62.3a
mahatā tapasā labdho Ram_2,80.12a
mahatā samabhiplutaḥ Ram_2,41.31d
mahatīyam ataḥ senā Ram_2,78.2a
mahatī śobhate guhā Ram_3,69.30b
mahate daivatāyājyaṃ Ram_2,6.2c
mahatevāmbuvegena Ram_2,98.5a
mahaty eṣā hi te siddhir Ram_2,35.23a
mahatsu kāmeṣu na cātmanaḥ priye Ram_2,31.35b
mahad anyaiḥ suduṣkaram Ram_3,4. 19d
mahad dhanuḥ sajyam upohya lakṣmaṇo Ram_2,81.22c
mahad bhayam upasthitam Ram_2,17.14b
mahad vanaṃ tat pravigāhamānā Ram_2,86.36c
mahad vanaṃ naiva tu rāmalakṣmaṇau Ram_3,44.36d
mahad vyasanam ātmanaḥ Ram_3,50.4b
maharṣayo bhūtamahāsuroragāḥ Ram_2,22.18b
maharṣayo vasiṣṭhas tu Ram_3,62.8a
maharṣikalpena ca saṃskṛtas tadā Ram_3,64.36c
maharṣim abhivādyātha Ram_2,49.1c
maharṣim iva rāghavam Ram_2,93.12d
maharṣiyāte pathi suvyavasthitāḥ Ram_2,54.19b
maharṣir lokaviśrutaḥ Ram_3,6.15b
maharṣisevitaḥ puṇyaḥ Ram_2,48.25c
maharṣiṃ satyavādinam Ram_3,6.12b
maharṣiḥ kopito mayā Ram_3,67.3b
maharṣiḥ sa nyavartata Ram_2,49.6f
maharṣiḥ sūryasaṃnibhaḥ Ram_3,3.22d
maharṣīṇāṃ sukhāvaham Ram_3,29.35b
maharṣer bhāvitātmanaḥ Ram_3,10.76d
maharṣer lakṣmaṇāgrajaḥ Ram_3,6.18b
maharṣe satyavikrama Ram_3,6.6d
maharṣes tasya dhīmataḥ Ram_3,10.30d
mahākapāṭapihitaṃ Ram_2,13.25a
mahākapālasya śiraś Ram_3,25.14a
mahākapālaḥ sthūlākṣaḥ Ram_3,22.33a
mahākapālaḥ sthūlākṣaḥ Ram_3,25.11e
mahākapālo vipulaṃ Ram_3,25.12a
mahākāyaṃ ca kacchapam Ram_3,33.28d
mahākāyo vihāya tat Ram_3,47.8b
mahākhaḍgadhanurdharau Ram_3,65.24d
mahāgaja ivāraṇye Ram_2,10.4c
mahāgirim ivākampyaṃ Ram_3,45.29a
mahāgirim ivocchritam Ram_3,65.16b
mahāghaṇṭādharā varāḥ Ram_2,83.11b
mahāghorāṇi rāghavaḥ Ram_3,55.12b
mahājanasamākulāḥ Ram_2,51.15d
mahājanaughaiḥ paripūrṇacatvaram Ram_2,14.27b
mahāñ śītodako hradaḥ Ram_3,69.31b
mahātejā mahīpatiḥ Ram_2,28.3d
mahātmanā śūrpaṇakhā virūpitā Ram_3,30.22d
mahātmā kva nu gacchati Ram_2,36.4d
mahātmāno nararṣabha Ram_3,63.7d
mahātmā varuṇaḥ svayam Ram_2,28.12b
mahātmā satyasaṃgaraḥ Ram_2,98.44b
mahādaṃṣṭropapannaṃ taṃ Ram_3,65.18a
mahādvipāś ca siṃhāś ca Ram_2,22.7a
mahādhuryasamudyatam Ram_2,67.13b
mahānadyoḥ samāgame Ram_2,48.20b
mahānādaṃ mahājavam Ram_3,21.19d
mahānādā mahābalāḥ Ram_3,24.8b
mahānubhāvaḥ sajanaḥ samāhitaḥ Ram_2,79.21b
mahānubhāvo bharataś ca dhārmikaḥ Ram_2,96.29b
mahāntaṃ dāruṇaṃ bhīmaṃ Ram_3,65.21c
mahāntaṃ haritacchadam Ram_2,49.4b
mahānti ca laghūni ca Ram_2,86.32b
mahān samudapadyata Ram_2,75.12b
mahān sūrya ivoditaḥ Ram_3,60.39f
mahāpakṣmeṇa piṅgena Ram_3,65.17a
mahāparvatayor iva Ram_3,49.4d
mahābalaparākrama Ram_3,67.1b
mahābalo megha ivāśmavarṣavān Ram_3,21.26d
mahābalau kuñjarayūthapopamau Ram_2,80.25b
mahābāhur dhanurdharaḥ Ram_2,38.6b
mahābāhuṃ mahābalam Ram_2,38.19d
mahābāhuṃ mahoraskaṃ Ram_3,45.30a
mahābhāgakulīnena Ram_2,82.3a
mahābhāgaṃ kṛtāñjaliḥ Ram_2,48.11b
mahābhāgaṃ dvijottamam Ram_3,63.9d
mahābhāgena dhīmatā Ram_2,82.3b
mahābhāgair maharṣibhiḥ Ram_3,70.11b
mahābhrād iva candramāḥ Ram_2,14.21d
mahāmātravacaḥ śrutvā Ram_2,33.1a
mahāmīnasamākulām Ram_2,74.20d
mahāmegha ivotthitaḥ Ram_2,86.35d
mahāmegha ivotsṛjan Ram_3,26.8b
mahāmegham ivonnatam Ram_3,6.2d
mahāyajñe tadā tasya Ram_2,110.38a
mahāyaśā dāśarathiḥ pratāpavān Ram_3,65.31b
mahārajatakośo 'yam Ram_3,11.31c
mahārajatavāsobhyām Ram_2,93.21a
mahārājas tathā kāryo Ram_2,40.10c
mahārājasya dhīmataḥ Ram_2,46.68b
mahārtham aṣṭāv abhivādya rāvaṇam Ram_3,52.28b
mahārham anulepanam Ram_2,110.17d
mahārhaśayanocitaḥ Ram_2,47.5b
mahārhān pārthivātmaja Ram_2,100.9b
mahāvanāni carato Ram_2,22.5e
mahāvane rāmaparākramajñaḥ Ram_3,34.22b
mahāvātasamuddhūtaṃ Ram_2,27.12a
mahāvimānottamaveśmasaṃghavat Ram_2,13.28b
mahāvīryaṃ guṇonnatam Ram_3,35.3b
mahāvṛtta mahāyaśaḥ Ram_2,104.5b
mahāvediḥ kuśair iva Ram_3,25.20d
mahāsyaṃ parvatopamam Ram_3,30.9d
mahāsyānāṃ mahaujasām Ram_3,21.10b
mahāhradam ivākṣobhyaṃ Ram_2,37.22a
mahāṃś ca rathaniḥsvanaḥ Ram_2,106.22d
mahāṃs trāso 'bhavan mama Ram_3,20.9d
mahiṣāṃś ca varāhāṃś ca Ram_3,10.4c
mahiṣāḥ śṛṅgiṇo raudrā Ram_2,22.7c
mahiṣāḥ sarkṣavānarāḥ Ram_2,95.42b
mahiṣī tvaṃ mahīpateḥ Ram_2,7.19b
mahiṣyā saha kaikeyyā Ram_2,14.11c
mahīdharasamo dhṛtyāṃ Ram_2,1.32c
mahīpatanapāṃsulaiḥ Ram_2,40.25d
mahīpatīn dvāragatān vilokayan Ram_2,12.24b
mahīpālaḥ patiṃ mama Ram_2,110.36d
mahīpālo mahāyaśāḥ Ram_2,66.43b
mahī pāsyati śoṇitam Ram_3,2.22d
mahī pāsyati śoṇitam Ram_3,29.6d
mahīm aham imāṃ kṛtsnām Ram_2,1.33a
mahīm imāṃ raśmibhir uttamaprabho Ram_2,38.20c
mahīyamānaḥ pravaraiś ca vādakair Ram_2,14.26c
mahīṃ divyena vāriṇā Ram_2,61.8d
mahīṃ puṇyakṣayād gatām Ram_2,106.11b
mahīṃ saṃchādayāmāsa Ram_2,87.4c
mahendrakalpaṃ paripālayaṃs tadā Ram_2,81.23d
mahendradhvajasaṃkāśaḥ Ram_2,55.7a
mahendrabhavanād guptam Ram_3,33.34c
mahendrabhavanopamam Ram_2,15.12b
mahendravajrapratimaiḥ śaraughaiḥ Ram_3,61.16d
mahendravaruṇopamam Ram_3,35.3d
mahendravaruṇopamaḥ Ram_3,48.4b
mahendravaruṇopamau Ram_2,1.8d
mahendraveśmapratimaṃ niveśanam Ram_2,5.24b
mahendrasadṛśaṃ patim Ram_3,45.29b
mahendrasadṛśo vibhuḥ Ram_2,96.10b
mahendraṃ pākaśāsanam Ram_3,18.4d
mahendraḥ pākaśāsanaḥ Ram_3,29.30b
maheṣvāse mahāprājñe Ram_2,91.2c
mahotpātān imān sarvān Ram_3,22.19a
mahodadhim ivākṣobhyam Ram_3,45.29c
maholkā rohiṇīm iva Ram_3,17.17d
mā kṛthā rāmavipriyam Ram_3,36.27d
māṅgalyaiḥ pakṣisaṃghaiś ca Ram_3,21.15c
mā ca tvāṃ hiṃsiṣuḥ putra Ram_2,22.8c
mā ca bhartuḥ salokatām Ram_2,68.4d
mā cāsmai pitaraṃ mṛtam Ram_2,62.8b
mā cāsmai proṣitaṃ rāmaṃ Ram_2,62.8a
mā cainam abhibhāṣathāḥ Ram_2,9.16f
māṇḍakarṇir mahāmuniḥ Ram_3,10.12b
mātaraś ca sanāgarāḥ Ram_2,109.2b
mātaraṃ kuśalaṃ brūyāḥ Ram_2,64.15c
mātaraṃ kṣaumavāsinīm Ram_2,4.30b
mātaraṃ gatacetasam Ram_2,17.17d
mātaraṃ ca sumantra me Ram_2,46.23b
mātaraṃ cāpi lakṣmaṇa Ram_2,41.6d
mātaraṃ cābhinandaya Ram_2,99.10d
mātaraṃ caiva vaidehyā Ram_3,60.11c
mātaraṃ te tapasvinīm Ram_2,58.30b
mātaraṃ te samudvahan Ram_2,99.3b
mātaraṃ paśya dhārmika Ram_2,58.26b
mātaraṃ pitaraṃ cobhāv Ram_2,57.23c
mātaraṃ pitaraṃ tathā Ram_3,38.5b
mātaraṃ bharatas tadā Ram_2,68.1b
mātaraṃ bhṛśaduḥkhitām Ram_2,21.7d
mātaraṃ bhṛśaduḥkhitām Ram_2,21.12d
mātaraṃ mātur ālaye Ram_2,66.1d
mātaraṃ māṃ ca saṃpaśyan Ram_2,31.27c
mātaraṃ rāghavaḥ kiṃcit Ram_2,17.13a
mātaraṃ vākyam abravīt Ram_2,34.29d
mātarāv abhivādya ca Ram_2,4.45b
mātaro bharatasya tāḥ Ram_2,81.5b
mātalir vāsavaṃ yathā Ram_2,35.9d
mātaṃgam iva tomaraiḥ Ram_3,27.22d
mātaṃgayūthānusṛtaṃ Ram_2,50.10a
mātaṃgīm atha śārdūlīṃ Ram_3,13.22a
mātaṃgyās tv atha mātaṃgā Ram_3,13.26a
mātā ca mama kausalyā Ram_2,23.28a
mātā ca mama kausalyā Ram_2,52.14a
mātā janayitā ca me Ram_2,57.30d
mātā duhitaraṃ yathā Ram_2,96.20b
mātā naḥ sā yathā na syāt Ram_2,19.4c
mātāpitṛbhyām ukto 'haṃ Ram_2,97.19c
mātāpitros tathaiva ca Ram_2,69.27b
mātā mama śatahradā Ram_3,3.5b
mātāmahaniveśane Ram_2,61.6d
mātāmaham uvāca ha Ram_2,64.12d
mātāmahe samāśrauṣīd Ram_2,99.3c
mātā me kim uvāca ha Ram_2,64.9d
mātā yavīyasy atiśaṅkanīyā Ram_2,19.22b
mātā rāmasya dhīmataḥ Ram_2,64.7d
mātā saumitrim abravīt Ram_2,35.4b
mātāsya yugapad vākyaṃ Ram_2,66.34c
mātur antaḥpuraṃ yayau Ram_2,4.29d
mātur antaḥpuraṃ vaśī Ram_2,17.1d
mātur antaḥpuraṃ śubham Ram_2,17.8b
mātur apriyaśaṃsivān Ram_2,16.60d
mātur nārhasy avartitum Ram_2,103.6b
mātur vā brāhmaṇasya vā Ram_2,18.34b
mātulaṃ ca yudhājitam Ram_2,64.22b
mātulenāśvapatinā Ram_2,1.6c
mātulo yaṃ dadau mama Ram_2,29.9b
mātulo 'smai dhanaṃ dadau Ram_2,64.20d
mātuś ca sahituṃ śaktas Ram_2,35.31c
mātṛkaṃ dvipadā iti Ram_3,15.32b
mātṛnandanam āgatam Ram_2,17.9b
mātṛbhyo mātṛkāryāṇi Ram_2,1.13a
mātṛmadhye 'tisatkṛtām Ram_2,34.29b
mātṛrūpe mamāmitre Ram_2,68.7a
mātṛvad vartate vīro Ram_2,110.6c
mātṛvartī pitṛpriyaḥ Ram_2,110.4d
mātṝṇāṃ tava rāghava Ram_2,86.18d
mātṝṇāṃ manujavyāghraḥ Ram_2,96.15c
mātṝṇāṃ vā pitur vāhaṃ Ram_2,19.6c
mātṝṇāṃ vā mamāśubham Ram_2,16.13d
mātṝṇāṃ śātitāḥ stanāḥ Ram_2,38.16d
mātṝn daśarathātmajaḥ Ram_2,34.33b
mātṝn me śīghram ānaya Ram_2,93.2b
mātṝn samabhivādya saḥ Ram_2,107.8b
mātṝn samprekṣya duḥkhitaḥ Ram_2,96.17b
mātṝṃś cāpi naraśreṣṭhaḥ Ram_2,1.4c
mātrā tubhyam idaṃ kṛtam Ram_2,104.19b
mātrā te yadi vā mayā Ram_2,58.7b
mātrā pitrā ca yat kṛtam Ram_2,103.9d
mātrā pitrā ca saṃgataḥ Ram_2,43.13d
mātrā matkāraṇāt kṛtam Ram_2,98.46b
mātre rājīvalocanaḥ Ram_2,66.7d
mātreva hitakāmyayā Ram_2,7.23b
mā tvā ghoreṇa cakṣuṣā Ram_3,48.15b
mānam utsṛjya dharmavit Ram_2,110.6d
mānam ṛddhiṃ ca mānini Ram_2,109.22b
mānayitvā ca tāpasam Ram_3,4. 20b
mānayiṣyan sa mānārhaṃ Ram_2,5.5c
mānavendrasya bhāryāṇām Ram_2,34.35c
mānasaṃ paritapyate Ram_2,19.4b
mānasenāgrataḥ sthitam Ram_2,46.34b
mānaṃ na labhate satsu Ram_2,101.3c
mānaṃ vṛddhiṃ ca rājyaṃ ca Ram_3,36.27a
mānārho mānavarjitam Ram_3,38.11d
mānuṣasya gatāyuṣaḥ Ram_3,46.14d
mānuṣasya viśeṣataḥ Ram_3,38.4d
mānuṣaṃ kṣīṇajīvitam Ram_3,21.3b
mānuṣīṇāṃ manasvini Ram_3,46.13d
mānuṣeṇa padātinā Ram_3,25.22d
mānuṣeṇa padātinā Ram_3,34.8d
mānuṣeṇālpatejasā Ram_3,53.21d
mānuṣeṣu varārohe Ram_3,17.12c
mānuṣeṣu sudurlabhām Ram_2,111.15d
mānuṣau yan na śaknoṣi Ram_3,20.16c
mānuṣau śastrasampannau Ram_3,18.18a
māndhātā samapadyata Ram_2,102.12b
māndhātus tu mahātejāḥ Ram_2,102.12c
mānyāḥ pūjyāś ca pārthivāḥ Ram_3,38.13b
mā bhavān duṣkṛtaṃ pituḥ Ram_2,98.54b
mā bhūt tasya kadācana Ram_2,69.14b
mā bhūt te manaso vyathā Ram_2,57.37b
mā bhūt sa kālo yat kaṣṭaṃ Ram_2,79.9a
mā bhūr bāṣpapariplutaḥ Ram_2,31.31b
mā bhūvan gahane tava Ram_2,22.6d
mā bhūvaṃ vīralokabhāk Ram_2,20.23b
mā bhair iti vidhūtāgrā Ram_3,50.32c
māmakaiḥ parvatopamaiḥ Ram_2,87.9d
mām ananyaparāyaṇām Ram_2,27.5d
mām anātham acetanam Ram_2,58.55b
mām anuvrajatā kṛtam Ram_2,41.7b
mām avāpya narādhipaḥ Ram_2,110.31d
mā mā tad dattam āgamat Ram_2,37.9d
mām āśraya varārohe Ram_3,47.11c
mām ihecchasi durlabhām Ram_3,45.32b
mām ihotsṛjya karuṇaṃ Ram_3,59.9c
mām utsṛjya sumadhyame Ram_3,59.10b
mām uvāca mahātejāḥ Ram_2,58.18c
mām uvāca mahātejāḥ Ram_2,58.43c
mām ūcur dvijasattamāḥ Ram_3,9.7d
mā mṛtaṃ rudatī bhava Ram_2,68.2d
mām eva ratham āropya Ram_2,53.20c
mām eva hi purā vīra Ram_3,62.17a
mām eṣa varado rāma Ram_3,4. 24a
mā yathā manasaḥ sukham Ram_2,25.2d
māyām āsthāya vipulāṃ Ram_3,64.9c
māyāś cātra vasanti te Ram_2,9.34d
māyā sā tasya rakṣasaḥ Ram_3,43.15d
māyūrakāḥ krākacikā Ram_2,77.13a
māyaiṣā rākṣasasyeti Ram_3,41.36c
māyaiṣā hi na saṃśayaḥ Ram_3,41.7d
mārīca iva kaśyapaḥ Ram_2,2.29f
mārīca tava suvrata Ram_3,38.18d
mārīca mayi kathyate Ram_3,38.3b
mārīca śrūyatāṃ tāta Ram_3,34.1a
mārīcasya mahātmanaḥ Ram_3,34.21b
mārīcasyaiva hṛdayaṃ Ram_3,42.12c
mārīca hitam ucyate Ram_3,38.11b
mārīcaṃ nāma rākṣasam Ram_3,33.37d
mārīcaṃ rākṣasaṃ mṛgam Ram_3,41.4d
mārīcaṃ rākṣasādhipaḥ Ram_3,38.2b
mārīcān me bhayaṃ ghoraṃ Ram_3,36.4c
mārīcena tu tad vākyaṃ Ram_3,38.1a
mārīcena tu vijñāya Ram_3,55.5a
mārīcenākṛtātmanā Ram_3,41.37b
mārīco jīvitaṃ tyajan Ram_3,42.15f
mārīco rākṣasas tadā Ram_3,40.12b
mārīco rākṣasādhipam Ram_3,39.1d
mārīco rākṣaseśvaram Ram_3,35.1d
mārīco rāvaṇaṃ tataḥ Ram_3,40.1b
mārutaḥ kham ivātyayāt Ram_2,65.6d
mārutoddhūtaśikharaiḥ Ram_2,89.8a
māruto vāti śaṅkitaḥ Ram_3,46.8b
mārkaṇḍeyo 'tha maudgalyo Ram_2,61.2a
mārganāśād viṣādena Ram_2,41.31c
mārgamāyūrakaukkuṭaiḥ Ram_2,85.65d
mārgaṃ niroddhuṃ satataṃ Ram_3,10.83a
mārgiṇo vṛkṣatakṣakāḥ Ram_2,74.2d
mārgīṃ tanuṃ tyajya ca viklavasvaro Ram_3,57.24c
mārgeṇa klāntacetasaḥ Ram_2,41.33b
mārge mama saha tvayā Ram_2,27.11d
mārdavārjavayor vāpi Ram_2,46.10c
mālatīkundagulmaiś ca Ram_3,71. 22a
mālā grahāṇām iva candrasūryau Ram_3,22.34d
mālādāmabhir āsakte Ram_2,30.2c
mālāṃ kubje hiraṇmayīm Ram_2,9.35b
mālāṃ divyāṃ mahābalaḥ Ram_3,68.4d
mālinaḥ śiśirātyaye Ram_2,50.6d
mālyagandhaś ca mūrchitaḥ Ram_2,106.21b
mālyavantaṃ śikhariṇaṃ Ram_3,47.30a
mālyāni vividhāni ca Ram_3,60.24d
mālyāni sthalajāni ca Ram_2,53.7b
mā viśaṃ dviṣatāṃ vaśam Ram_2,27.18d
mā viṣādaṃ mahābāho Ram_3,59.13a
māsān dvādaśa bhāmini Ram_3,54.22b
māsāḥ saṃvatsarāḥ kṣapāḥ Ram_2,22.3b
mā sma kārṣīt satāṃ dharmaṃ Ram_2,69.20c
mā sma kārṣīt sa śuśrūṣāṃ Ram_2,69.27c
mā sma teṣu manaḥ kṛthāḥ Ram_2,9.20d
mā sma matkāraṇād devī Ram_2,47.16a
mā sma śoke manaḥ kṛthāḥ Ram_3,59.16f
mā sma sīmantinī kācij Ram_2,47.21a
mā smainaṃ pratyudīkṣethā Ram_2,9.16e
māṃ ca vismayadarśane Ram_2,7.26d
māṃ ca spṛśa tathodakam Ram_2,103.23d
māṃ cānuyātā vijanaṃ Ram_2,48.13c
māṃ cāpi prekṣako janaḥ Ram_2,48.22d
māṃ caiva puruṣarṣabha Ram_2,47.30d
māṃ tu dṛṣṭvā dhanuḥ sajyam Ram_3,36.14c
māṃ drakṣyasi suhṛdvṛtam Ram_2,34.31d
māṃ na śocet tathā kuru Ram_2,46.15d
māṃ niyojaya vikrānta Ram_3,26.2a
māṃ nihatya tu rāmo 'sau Ram_3,39.17a
māṃ punar daṇḍakāraṇyaṃ Ram_2,17.16c
māṃ pradhṛṣya sa te kālaḥ Ram_3,54.17a
māṃ prayāntam udīkṣya sā Ram_2,52.25d
māṃ prāpya hi guṇo doṣaḥ Ram_3,60.39a
māṃ bhajasva cirāya tvam Ram_3,47.12a
māṃ bhajasva suduḥkhitam Ram_3,59.4d
māṃ rāghava na paśyasi Ram_3,47.24d
māṃ viddhi janakātmajām Ram_2,35.8b
māṃsabhakṣo mahāmṛgaḥ Ram_3,37.3d
māṃsam ādāya rāghavaḥ Ram_3,42.21b
māṃ samāṃ sukhaduḥkhayoḥ Ram_2,26.18b
māṃsam utkṛtya saṃgatāḥ Ram_3,18.7b
māṃsamūlaphalāśanāḥ Ram_2,78.6d
māṃsaśoṇitakardamam Ram_3,25.21d
māṃsaśoṇitabhojanāḥ Ram_3,54.24d
māṃsahetor api mṛgān Ram_3,41.29a
māṃsādā mṛgapakṣiṇaḥ Ram_3,22.5d
māṃsāni ca sumedhyāni Ram_2,85.49c
māṃsāni vividhāni ca Ram_2,85.18d
māṃ sīte svayam āgamya Ram_3,9.4c
mitaṃ dadāti hi pitā Ram_2,34.26a
mitaṃ mātā mitaṃ sutaḥ Ram_2,34.26b
mitradrohe ca yat pāpaṃ Ram_2,69.26c
mitraṃ caivopadekṣyāmi Ram_3,67.17c
mitrāṇi suhṛdaś ca naḥ Ram_2,104.12b
mitrāmātyagaṇān sarvān Ram_2,62.1c
mitrebhyaḥ samprayacchasi Ram_2,94.59d
mitreṣu ca dhaneṣu ca Ram_2,44.18d
mitreṣv api ca mantriṣu Ram_2,84.7b
mithilādhipatir vīro Ram_2,110.26a
mitho rājan samarthitaḥ Ram_2,20.17b
mithyā tad api te vacaḥ Ram_3,29.4d
mithyā pravrājito rāmaḥ Ram_2,42.24a
mithyāropitavikramaḥ Ram_3,20.16b
mithyāvākyaṃ na te bhūtaṃ Ram_3,8.4a
mithyāvākyaṃ paramakaṃ Ram_3,8.3c
mithyāvādīti dhārmikam Ram_2,46.52d
mithyāvṛttasya rakṣasaḥ Ram_3,29.5b
miśrakeśīm alambusām Ram_2,85.15b
mīnavañjulasevitām Ram_3,59.15b
muktas tadvipravāsane Ram_2,46.35b
muktānāṃ ca samūhāni Ram_3,33.23c
muktāmaṇicitaṃ cedaṃ Ram_3,60.28a
muktāmaṇivicitrāṅgaṃ Ram_3,40.29e
muktāmaṇivibhūṣitam Ram_3,49.11b
muktāmaṇisuvarṇāni Ram_3,52.15a
muktā rāmeṇa līlayā Ram_3,24.17b
muktāhāraṃ varāṅganā Ram_2,9.43b
mukhato brāhmaṇā jātā Ram_3,13.30a
mukham āsīn manoharam Ram_3,64.6b
mukham ekaṃ bhaviṣyati Ram_2,47.12b
mukhasya sadṛśaṃ mukham Ram_2,20.3d
mukhaṃ cāpy agamacchoṣaṃ Ram_2,32.9c
mukhaṃ te prekṣya māṃ śoko Ram_2,96.23a
mukhaṃ dṛṣṭvaiva maithili Ram_3,46.7b
mukhaṃ drakṣyanti rāmasya Ram_2,58.51c
mukhaṃ drakṣyāmi rāmasya Ram_2,35.19c
mukhaṃ niṣprabhatāṃ gatam Ram_3,58.28b
mukhe ca tilakaṃ citraṃ Ram_2,9.37a
mukhena pariśuṣyatā Ram_2,16.1d
mukhena pariśuṣyatā Ram_2,52.25b
mukhena pariśuṣyatā Ram_2,96.3b
mukhena pariśuṣyatā Ram_3,2.15d
mukhena pariśuṣyatā Ram_3,61.3d
mukhena pariśuṣyatā Ram_3,65.27d
mukhenāpratimānanā Ram_2,9.38d
mukhyaḥ puṣyaratho yuktaḥ Ram_2,23.14c
mukhyā yuddhaviśāradāḥ Ram_2,94.25b
mukhyā ye nigamasya ca Ram_2,13.2b
muñcanti kusumāny ete Ram_2,87.10a
muñca muñceti bahuśaḥ Ram_3,50.7c
mudā pariṣvajya ca saṃnato 'bhavat Ram_3,13.35b
mudābhiṣektuṃ varada tvam arhasi Ram_2,2.34d
mudāśru mokṣyase kṣipraṃ Ram_2,39.14c
muditān kosalān eko Ram_2,47.11c
muditāmalavarṇinī Ram_3,17.10b
mudgarair āyasaiḥ śūlaiḥ Ram_3,24.7a
mudgaraiḥ paṭṭiśaiḥ śūlaiḥ Ram_3,21.20a
munayas tvarayanti naḥ Ram_3,7.5d
munayaḥ phalaśodhanāḥ Ram_2,111.5b
munayaḥ salilāhārā Ram_3,5.3c
munayaḥ saṃśitavratāḥ Ram_2,89.7d
munayaḥ saṃśitavratāḥ Ram_3,9.4b
munayo vanavāsinaḥ Ram_2,33.10f
muninā tena rāghavaḥ Ram_3,10.68b
muninā dīptatejasā Ram_3,10.64b
muninā bhāvitātmanā Ram_3,14.12b
muninā māṇḍakarṇinā Ram_3,10.11d
muniputraḥ svakarmabhiḥ Ram_2,58.40b
muniputro jitendriyaḥ Ram_2,58.42d
munibhiś ca samantataḥ Ram_2,48.17b
munibhiḥ pātyate haviḥ Ram_3,29.12d
munibhiḥ pratipūjitaḥ Ram_3,10.27b
munim avyaktayā vācā Ram_2,58.9a
munir apy abhiniṣpatat Ram_3,11.19b
munir eṣa tathāvidhaḥ Ram_3,10.88d
munir dṛṣṭaparāvaraḥ Ram_3,10.15b
munir mūlaphalāśanaḥ Ram_3,5.13b
munir yan no 'nukampate Ram_2,49.7d
munir vākyam abhāṣata Ram_2,58.5b
munir vākyam udāharat Ram_2,105.15d
munivastrāṇy avasta ha Ram_2,33.7d
muniveṣadharaṃ ca tam Ram_2,34.1b
muniveṣadharaḥ prabhuḥ Ram_2,107.20b
muniveṣasya dhīmataḥ Ram_2,22.5f
munisaṃghāḥ samāgatāḥ Ram_3,5.1b
muniṃ krodhān niśācaraḥ Ram_3,10.63d
muniṃ jvalitatejasam Ram_2,48.32d
muniṃ dharmabhṛtaṃ nāma Ram_3,10.8c
muniṃ yauvanam āsthitam Ram_3,10.17d
munīnām anyathā kartuṃ Ram_3,9.17c
munīnām āśrameṣu vai Ram_3,10.25d
munīnām āśramo yeṣām Ram_3,70.24c
munīnāṃ tapasā tadā Ram_3,69.18b
munīnāṃ dīptatejasam Ram_3,11.19d
munīnāṃ bhāvitātmanām Ram_3,5.15b
munīn ye dharmacāriṇaḥ Ram_3,34.4d
muner asya samīritam Ram_2,109.15b
muner darśanakāṅkṣiṇau Ram_2,48.10b
muneḥ patnītvam āgatāḥ Ram_3,10.16b
mumūrṣūṇāṃ hi sarveṣāṃ Ram_3,51.16a
mumoca ca kharaṃ prati Ram_3,29.25d
mumoca jvalitaṃ dīptam Ram_3,42.11c
mumoca tumulaṃ śabdaṃ Ram_2,95.40c
mumoca patageśvaraḥ Ram_3,64.16d
mumoca patageśvaraḥ Ram_3,64.23d
mumoca parameṣvāsaḥ Ram_3,27.24c
mumoca bāṣpaṃ vyathitas tapasvī Ram_2,46.78d
mumoca bāṣpaṃ vyasanābhipīḍito Ram_2,45.24c
mumoca yadi rāmāya Ram_3,52.2e
mumoca rāghavo bāṇān Ram_3,19.19c
mumoca līlayā rāmaḥ Ram_3,24.16c
mumoca sahasā bāṣpaṃ Ram_2,52.25c
mumocāgnim ivāraṇiḥ Ram_2,27.22d
mumoda sahabāndhavaḥ Ram_2,92.14b
murajapaṇavameghaghoṣavad Ram_2,34.36a
muṣṭideśe mahātmanaḥ Ram_3,27.14b
muṣṭibhyāṃ caraṇābhyāṃ ca Ram_3,49.34c
muṣṭivikṣepatatparaḥ Ram_2,110.28b
muṣṇantam iva cakṣūṃṣi Ram_2,14.19a
muhur dūrāt prakāśate Ram_3,42.7d
muhur muhur niḥśvasataś ca dīrghaṃ Ram_2,69.34c
muhūrtam api jīvāvo Ram_2,47.31c
muhūrtam api jīvitum Ram_2,53.19d
muhūrtam api jīvitum Ram_3,51.10d
muhūrtam api jīvitum Ram_3,56.4b
muhūrtam api tiṣṭhasva Ram_3,51.9c
muhūrtam api dṛśyate Ram_2,110.11d
muhūrtam api neccheyaṃ Ram_2,16.14c
muhūrtam api notsahe Ram_2,19.5b
muhūrtam api notsahe Ram_2,27.20b
muhūrtaṃ tiṣṭha rāvaṇa Ram_3,48.22b
muhūrtaṃ tiṣṭha rāvaṇa Ram_3,49.25b
muhūrtaṃ tiṣṭha lakṣmaṇa Ram_3,4. 15b
muhūrtaṃ tvaritaṃ gatvā Ram_2,41.25a
muhūrtaṃ paśya tāta mām Ram_3,4. 31b
muhūrtaṃ paśya rāvaṇa Ram_3,48.27b
muhūrtaṃ prāśniko bhava Ram_3,26.4d
muhūrtaṃ bhava saumitre Ram_3,19.4a
muhūrtaṃ vihvalann iva Ram_2,11.4d
muhūrtaṃ vihvalo 'bhavat Ram_3,59.25d
muhūrtāt sa mahīpatiḥ Ram_2,34.9b
muhūrtād iva lakṣmaṇaḥ Ram_3,62.2b
muhūrtād eva dadṛśe Ram_3,42.7c
muhūrteṣu ca tadvidaḥ Ram_2,74.16b
muhyate khalu me bhāvaḥ Ram_2,82.9c
muhyantīti purāśrutiḥ Ram_2,98.51b
mūḍhe paṇḍitamānini Ram_3,47.13d
mūrkho lubdho 'jitendriyaḥ Ram_3,34.11b
mūrchite pṛthivīpatau Ram_2,51.23b
mūrchito na niśamyate Ram_2,106.20b
mūrchito nyapatat tasmin Ram_2,16.43c
mūrchito nyapatad bhūmau Ram_2,51.22c
mūrdhajeṣu kareṇa saḥ Ram_3,47.16b
mūrdhnā strīṃ praṇameta ha Ram_3,53.34b
mūrdhni mūrdhāvasiktasya Ram_2,23.12c
mūrdhny upāghrāya maithilīm Ram_2,34.19d
mūrdhny upāghrāya lakṣmaṇam Ram_2,35.4d
mūlasyevopaghātena Ram_2,30.14c
mūlaṃ puṣpaṃ phalaṃ vanyam Ram_3,1.16a
mūlaṃ svargasya cocyate Ram_2,101.12d
mūlāni ca phalāni ca Ram_2,28.9b
mūlāni ca phalāni ca Ram_3,8.17b
mūlair uddhṛtaveginaḥ Ram_2,40.28b
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ Ram_2,101.26c
mṛga eṣa bhaviṣyati Ram_3,41.16d
mṛga jānāsi maithilīm Ram_3,58.20b
mṛgatvaci gataspṛhām Ram_3,41.46d
mṛgapakṣigaṇān api Ram_3,47.33d
mṛgapakṣigaṇair yutam Ram_3,65.6d
mṛgapakṣibhir āsīno Ram_2,48.17a
mṛgapakṣisamākulam Ram_3,70.17b
mṛgam ānayituṃ drutam Ram_3,41.46b
mṛgayām aṭate vane Ram_2,90.6b
mṛgayāyāṃ janādhipāḥ Ram_3,41.38b
mṛgayāyāṃ mahāvane Ram_3,41.29d
mṛgayāṃ paryaṭiṣyāmi Ram_2,43.13c
mṛgayāṃ sarayūvane Ram_2,43.14b
mṛgayūthanipīḍitā Ram_3,14.13d
mṛgayūthanipītāni Ram_2,89.5a
mṛgayūthaparibhraṣṭāṃ Ram_3,53.5a
mṛgayūthāni gacchati Ram_3,40.23d
mṛgayūthāni cābhitaḥ Ram_2,48.35b
mṛgayūthair anugataḥ Ram_3,40.24a
mṛgarūpam idaṃ kṛtam Ram_3,41.6b
mṛgarūpam idaṃ divyaṃ Ram_3,41.17c
mṛgarūpaṃ tu tat tyaktvā Ram_3,42.15c
mṛgarūpeṇa māyayā Ram_3,51.4d
mṛgarūpeṇa yenāham Ram_3,57.23c
mṛgarūpeṇa rakṣasā Ram_3,55.10d
mṛgaviprekṣaṇī kāntā Ram_3,58.20c
mṛgaśatros tarasvinaḥ Ram_3,45.34b
mṛgasaṃghān samāgatān Ram_3,6.19b
mṛgasaṃghā mahāyaśaḥ Ram_3,6.17b
mṛgaḥ paramaśobhanaḥ Ram_3,40.16d
mṛgājine so 'yam iha Ram_2,93.31c
mṛgāṇāṃ mahiṣāṇāṃ ca Ram_2,93.6c
mṛgān mṛgavadhe rataḥ Ram_3,40.26d
mṛgā mṛgībhiḥ sahitā Ram_2,87.19a
mṛgāyutaṃ vānaravāraṇair yutam Ram_2,24.17b
mṛgā ye 'nye vanecarāḥ Ram_3,40.25d
mṛgāś caranti sahitāś Ram_3,41.10c
mṛgībhiḥ sahitā bhavet Ram_3,58.20d
mṛgīṃ ca mṛgamandāṃ ca Ram_3,13.21c
mṛgīṃ śvabhir ivāvṛtām Ram_3,53.5b
mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ Ram_2,48.36c
mṛgaiḥ parivṛto vanyair Ram_3,42.9c
mṛgaiḥ siṃhaguhām iva Ram_2,93.22d
mṛgo 'dbhuto vicitro 'sau Ram_3,41.14c
mṛgo 'dya na bhaviṣyati Ram_3,41.23d
mṛgo 'dya na bhaviṣyati Ram_3,41.47b
mṛgo bhūtvāśramadvāri Ram_3,40.12c
mṛgo harati me manaḥ Ram_3,41.9b
mṛgo hy evaṃvidho ratna- Ram_3,41.7a
mṛgyā naravarottama Ram_3,13.23b
mṛtaputrā tapasvinī Ram_3,56.8b
mṛtaṃ śokena mahatā Ram_3,59.6a
mṛte daśarathe vyaktaṃ Ram_2,42.22c
mṛte mayi gate tvayi Ram_3,56.7b
mṛte mayi gate rāme Ram_2,11.5a
mṛto hi kim aśiṣyati Ram_2,100.13d
mṛtyukāle yathā martyo Ram_3,51.15c
mṛtyukāle hi samprāpte Ram_3,28.19c
mṛtyuto mānuṣād ṛte Ram_3,30.18d
mṛtyudaṇḍanibhān ghorāñ Ram_3,49.8c
mṛtyudvāram upāyataḥ Ram_3,39.3d
mṛtyupāśāvapāśitā Ram_3,22.25d
mṛtyupāśāvapāśitāḥ Ram_3,25.11d
mṛtyupāśopamāṃ gadām Ram_3,28.27b
mṛtyum anveṣase dhruvam Ram_3,3.9b
mṛtyur dhruvo hy adya mayā virudhya Ram_3,38.21b
mṛtyur mama na vidyate Ram_2,34.5d
mṛtyulobhāt prasāditaḥ Ram_3,26.6b
mṛtyuvaśyo na budhyase Ram_3,29.14d
mṛtyuṃ maraṇadharmeṇa Ram_3,22.20c
mṛtyuṃ hanyāṃ raṇe sthitaḥ Ram_3,47.3d
mṛtyor iva bhayāgame Ram_2,42.25d
mṛtyor iva sadā prajāḥ Ram_3,46.3d
mṛdaṅgaghoṣapratimo viśuśruve Ram_2,95.47d
mṛdaṅgavaraśabdaiś ca Ram_2,82.7c
mṛditāś cāpaviddhāś ca Ram_2,88.25a
mṛdutvād bhāskarasya ca Ram_3,15.23b
mṛdupūrvaṃ ca bhāṣate Ram_2,1.15b
mṛdupūrvaṃ mahātejāḥ Ram_3,28.1c
mṛdupūrvaṃ śubhaṃ hitam Ram_3,38.10b
mṛdur dāntaś ca śāntaś ca Ram_2,95.23c
mṛdur vīryaguṇānvitaḥ Ram_2,40.8b
mṛdur hi paribhūyate Ram_2,18.11d
mṛduś ca sthiracittaś ca Ram_2,2.21c
mṛdusaṃsparśamārutam Ram_3,33.26d
mṛdusūryāḥ sanīhārāḥ Ram_3,15.11a
mṛduṃ lokahite yuktaṃ Ram_3,60.38a
mṛdūn yavasasaṃcayān Ram_2,85.73b
mṛdnantī kuśakaṇṭakān Ram_2,24.5d
mṛdvaṅgulitalaiḥ śubhaiḥ Ram_2,96.16b
mṛṣāvādinam eva ca Ram_3,59.8b
mṛṣṭamāṃsacayair vṛtāḥ Ram_2,85.65b
mṛṣṭahāṭakavarṇinī Ram_3,41.2b
mṛṣṭāny annāni bhuñjate Ram_2,21.3b
mekhalādāmabhiś citrai Ram_2,72.6c
meghaprakāśaiḥ phalakair Ram_2,87.13c
meghapratimanādena Ram_3,33.7a
meghamālī mahāmālī Ram_3,22.32a
meghayor gagane yathā Ram_3,49.3d
megharājir ivāmbare Ram_2,87.12d
meghalekheva vārṣikī Ram_2,39.14d
meghavarṇās tarasvinaḥ Ram_3,69.28d
meghaśyāmaṃ mahābāhuṃ Ram_2,77.8a
meghastanitaniḥsvanam Ram_3,65.16d
meghā iva savidyutaḥ Ram_2,20.29d
meghād iva śatahradām Ram_3,41.26d
medasā pacyamānasya Ram_3,68.3c
medinī kasya pāsyati Ram_3,18.6d
medinī parimucyatām Ram_2,90.21d
medinīm ambare sthitaḥ Ram_3,47.3b
menāte rākṣasaṃ pakṣiṃ Ram_3,13.2c
merum arkaprabhā yathā Ram_2,35.21d
merum arkaprabhā yathā Ram_3,17.5d
merur meruvanaṃ yathā Ram_2,67.12d
meruṃ nagam ivottamam Ram_3,50.26d
meṣā gomāyunā yathā Ram_3,39.14d
maitreṇekṣasva cakṣuṣā Ram_2,86.7d
maitre muhūrte prayayau Ram_2,83.21c
maithilasya mahātmanaḥ Ram_3,45.3b
maithilī janakātmajā Ram_2,27.1b
maithilī janakātmajā Ram_3,12.2d
maithilī janakātmajā Ram_3,51.1b
maithilī janakātmajā Ram_3,54.31b
maithilī tatra raṃsyate Ram_3,12.17d
maithilī tatra raṃsyate Ram_3,12.18d
maithilī nīyatām iti Ram_3,54.27b
maithilī pratijagrāha Ram_2,110.20c
maithilī prasahiṣyate Ram_2,55.4d
maithilī mama viśrabdhaḥ Ram_3,58.22c
maithilī rākṣasādhipam Ram_3,50.21b
maithilī samupāgatā Ram_2,26.21b
maithilīṃ kosaleśvaraḥ Ram_2,89.1b
maithilīṃ gṛhya rāvaṇaḥ Ram_3,49.17d
maithilīṃ janakātmajām Ram_3,53.34d
maithilīṃ janakātmajām Ram_3,59.21d
maithilīṃ tyajya lakṣmaṇa Ram_3,57.3b
maithilīṃ parigṛhya tām Ram_3,54.29d
maithilīṃ paryavārayan Ram_3,54.25d
maithilīṃ rākṣaseśvaraḥ Ram_3,52.5d
maithilīṃ rāvaṇo 'bravīt Ram_3,47.10d
maithilīṃ harṣayanty uta Ram_2,110.13d
maithilyā niḥsṛto bhavān Ram_3,57.20d
maithilyās tac chrutiṃ gatam Ram_3,57.7d
maithilyāḥ satkriyāṃ dṛṣṭvā Ram_2,111.15c
mokṣayitvā mahāmunīn Ram_3,33.32f
mokṣyāmi śatrusainyeṣu Ram_2,90.22c
mokṣye jīvitam ātmanaḥ Ram_3,59.10d
mocayitvā hayottamān Ram_2,44.8b
motsuko bhūr bravīmy etad Ram_2,80.5c
mohanārthaṃ tu paurāṇāṃ Ram_2,41.24a
moham āpedivān bhūyaḥ Ram_2,10.31e
mohāc ca śokasaṃrodhād Ram_2,69.33c
mohāt pratyāgataḥ punaḥ Ram_2,52.1b
mohena mahatāviṣṭaṃ Ram_3,62.1c
mriyamāṇam anāthavat Ram_2,53.24d
mriyamāṇas tu mārīco Ram_3,42.13e
mriyamāṇasya sāmiṣam Ram_3,64.15d
mriye yad ariṇā hataḥ Ram_3,39.17d
mlānapuṣpamṛgadvijam Ram_3,58.6b
mlecchāś cāryāś ca ye cānye Ram_2,3.9a
ya icched bhūtim ātmanaḥ Ram_3,38.9d
ya ete rākṣasāḥ proktā Ram_3,54.6a
yakṣatvam amaratvaṃ ca Ram_3,10.91a
yakṣarākṣasasevitām Ram_3,71. 17d
yakṣye pramuditā gaṅge Ram_2,46.70c
yac ca māṃsaṃ ca śoṇitam Ram_3,4. 33d
yac cāgamanakāraṇam Ram_2,13.16d
yac chareṇaikaputraṃ māṃ Ram_2,58.44c
yajan puṇyeṣu deśeṣu Ram_2,32.7a
yajasva kuśalo hy asi Ram_2,50.18d
yajasva dehi dīkṣasva Ram_2,100.15c
yaj javenaiva dhāvasi Ram_3,51.9b
yaj jyeṣṭhavaśago bhavet Ram_2,35.6d
yajñam uddiśya dīkṣitam Ram_3,36.10b
yajñavighnakaraṃ sadā Ram_3,30.12d
yajñaśatrur vihaṃgamaḥ Ram_3,22.31b
yajñaśīlā dvijātayaḥ Ram_2,61.12b
yajñaṃ draṣṭuṃ samāgataḥ Ram_2,110.43d
yajvabhir guṇasampannair Ram_2,65.16a
yatamāno vihaṃgamaḥ Ram_3,64.2b
yatasva dviṣatāṃ vadhe Ram_3,62.19d
yato janasthānam alakṣyadarśanāḥ Ram_3,52.28d
yatomūlaṃ naraḥ paśyet Ram_2,16.15a
yatomūlaṃ hi paśyāmi Ram_2,86.25e
yato me pitur āśramaḥ Ram_2,57.35b
yat karoti paraṃ dharmaṃ Ram_3,5.13a
yat karma pratipadyate Ram_3,49.26b
yat kāryaṃ vacanān mama Ram_3,34.16d
yat kilaitad ayuktārthaṃ Ram_3,38.3a
yat kṛte vyasanaṃ prāptaṃ Ram_3,68.9c
yat kṛte vyasanaṃ mahat Ram_2,11.10f
yatkṛte vyasanaṃ mahat Ram_2,90.17b
yat kṛtyaṃ raghunandana Ram_3,41.45b
yat kṛtvā na bhaved dharmo Ram_3,48.18a
yat tat pretasya martyasya Ram_3,64.34a
yat tad āśaṅkitaṃ pāpaṃ Ram_2,59.7c
yattā bhavantas tiṣṭhantu Ram_2,87.25a
yattair yuktāṃ padātibhiḥ Ram_2,90.8d
yat tvam evam abhāṣathāḥ Ram_2,99.2b
yat tvayā kathitaṃ tadā Ram_3,51.8b
yat tvayā dhārmiko rāmo Ram_2,68.10a
yat tvayā hīdṛśaṃ pāpaṃ Ram_2,68.5a
yat tvayoktaṃ vinaṣṭānām Ram_3,29.4a
yat tv idaṃ bhavatā kiṃcit Ram_2,44.19a
yatnān mṛgayamāṇas tu Ram_3,58.10a
yatnenāpi ca gauravāt Ram_2,110.39b
yat pathyaṃ tan na rocate Ram_3,51.16b
yat parityaktukāmas tvaṃ Ram_2,27.5c
yat paro 'sya vigarhayet Ram_3,48.7b
yat pāpaṃ gurutalpage Ram_2,69.26b
yat pāpaṃ parikalpyate Ram_2,69.25b
yat pitrā jīvatā mama Ram_2,103.28b
yat purā tv agnisaṃnidhau Ram_2,110.8b
yat pradhānas tvam āgataḥ Ram_3,43.8d
yatpradhānāsi tat pāpaṃ Ram_2,68.11a
yatprasādenābhiṣiktaṃ Ram_2,6.24c
yatra gacchaty upādātuṃ Ram_3,8.17a
yatra tac chrutam apriyam Ram_2,81.1d
yatra tiṣṭhāmy ahaṃ tatra Ram_3,46.8a
yatra te me susatkṛtāḥ Ram_3,70.19b
yatra te sukṛtātmāno Ram_3,70.27a
yatra tau rāmalakṣmaṇau Ram_2,78.12d
yatra dāśarathī rāmo Ram_2,82.10c
yatra putra gamiṣyasi Ram_2,21.6d
yatra bhāgīrathī gaṅgā Ram_2,48.2a
yatra māṃ rāma vakṣyasi Ram_2,35.10d
yatra rājā daśarathas Ram_2,51.14c
yatra rāmasya vaidehīṃ Ram_3,50.37c
yatra rāmaḥ pitur dadyād Ram_2,96.11c
yatra rāmo bhayaṃ nātra Ram_2,42.13a
yatra rāmo mahābāhur Ram_3,24.3c
yatra sarvaṃ pratiṣṭhitam Ram_3,62.10b
yatra sā janakātmajā Ram_3,59.16d
yatra sā tanumadhyamā Ram_3,60.4d
yatra sāyaṃgṛho muniḥ Ram_2,61.18d
yatra saumitriṇā saha Ram_3,12.8b
yatrāgastyo mahāmuniḥ Ram_3,10.35d
yatrāśramapadaṃ kṛtvā Ram_3,12.11c
yatrāsau puruṣavyāghras Ram_2,69.10c
yatrāsya lulitaṃ manaḥ Ram_2,16.16d
yatrāham api tenaiva Ram_2,98.38a
yatraite puṣpitā drumāḥ Ram_3,69.2b
yat satyaṃ vyathitaṃ manaḥ Ram_3,57.3d
yat sṛṣṭāsi mayā sārdhaṃ Ram_2,27.27a
yat svapne labhate vittaṃ Ram_3,69.25c
yathākālaṃ yathāvidhi Ram_2,59.3d
yathā kālo yathā vidhiḥ Ram_3,60.51b
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca Ram_2,98.25a
yathā kūlaṃ nadīrayaḥ Ram_2,58.55d
yathākrameṇa śapasi Ram_2,10.21a
yathā kṣāntā mṛgadvijāḥ Ram_3,10.76b
yathākṣemeṇa gacchan sa Ram_2,48.4a
yathākhyātapathaṃ gataḥ Ram_2,58.2d
yathākhyātam agastyena Ram_3,14.12a
yathāgataṃ pradudrāva Ram_3,17.22c
yathāgatir anāthāyāḥ Ram_2,71.7a
yathāgāraṃ dṛḍhasthūṇaṃ Ram_2,98.18a
yathā grāmāntaraṃ gacchan Ram_2,100.5a
yathā ca tava kaikeyī Ram_2,46.28a
yathā ca bhrātṛṣu snigdhas Ram_2,6.23c
yathā ca manye durjīvam Ram_2,51.18a
yathā cāsmin bhayasthāne Ram_3,51.17a
yathā caiva śrutaṃ mayā Ram_2,87.7b
yathā jarā yathā mṛtyur Ram_3,60.51a
yathā taveyaṃ vasudhā vaśe bhavet Ram_2,20.35c
yathā tu ropito vṛkṣaḥ Ram_2,98.8a
yathā tena pratiśrutam Ram_2,16.24b
yathā te bharato rājyaṃ Ram_2,9.5c
yathā tau puruṣavyāghrau Ram_2,87.20c
yathātmanas tathānyeṣāṃ Ram_3,48.7c
yathā tvayā kṛtaṃ karma Ram_3,49.24a
yathā tvaṃ vinaśiṣyasi Ram_3,49.21d
yathā daśarathaṃ tathā Ram_2,75.13d
yathā daśaratho rājā Ram_2,46.15c
yathā duṣkṛtakarmaṇā Ram_2,46.44d
yathā devī hy arundhatī Ram_3,12.7d
yathā daivam aśauṇḍīraṃ Ram_2,20.7a
yathā drumavaro hy ayam Ram_3,58.16b
yathā na vidyuḥ paurā māṃ Ram_2,41.25c
yathānāthāsatī tathā Ram_3,18.14d
yathā nādaḥ kareṇūnāṃ Ram_2,35.25c
yathā nāryāḥ patir guruḥ Ram_2,110.2d
yathā nidāghe bhagavān divākaraḥ Ram_2,38.20d
yathā nideśe tava śiṣṭasaṃmate Ram_2,31.35c
yathānilayam āyadbhir Ram_2,41.3c
yathānubhūtaṃ kārtsnyena Ram_2,110.24c
yathā naināṃ pumān strī vā Ram_3,52.14c
yathānyaḥ prākṛtas tathā Ram_3,62.13d
yathānyā kulapāṃsanī Ram_2,27.7d
yathānyāyaṃ vicakṣaṇaḥ Ram_2,1.20d
yathā paśyāma niryāntaṃ Ram_2,15.7c
yathā pitari śuśrūṣā Ram_2,16.48c
yathā puṇyakṛtas tathā Ram_2,109.28d
yathāpuram ayodhyāyāṃ Ram_2,106.20c
yathāpuram ariṃdamaḥ Ram_2,16.29d
yathāpūrvaṃ kharas tathā Ram_3,48.22d
yathā pūrvaiḥ pitāmahaiḥ Ram_2,15.6b
yathā pradīptaṃ durdharṣaṃ Ram_3,1.2c
yathāpradeśaṃ sukṛtāṃ nivātām Ram_2,50.20b
yathāprāṇaṃ niśācara Ram_3,48.27d
yathāprāṇena maithili Ram_2,25.8b
yathā prādurbhavanti me Ram_3,55.18b
yathā prāvṛṣi toyadaḥ Ram_3,17.23d
yathā phalānāṃ pakvānāṃ Ram_2,98.17a
yathābhilaṣitaṃ priyam Ram_2,107.7b
yathābhiṣeko rāmasya Ram_2,15.8c
yathā bhrātā kharas tathā Ram_3,49.25d
yathā mattadvijagaṇaṃ Ram_2,5.13c
yathā mama mahāyaśāḥ Ram_3,64.26b
yathā mayi tu niṣkrānte Ram_2,21.19a
yathā mahendraḥ prayataḥ prajāpatim Ram_2,96.27d
yathā mātari vartate Ram_2,36.4b
yathā mātari vartate Ram_2,67.6d
yathā mṛtas tathā jīvan Ram_2,98.42c
yathā me śāsanaṃ pituḥ Ram_2,4.35d
yathāmbare śukrabṛhaspatibhyām Ram_2,93.40d
yathā yathā dāśarathir Ram_2,40.11a
yathāyaṃ mṛgasattamaḥ Ram_3,41.12d
yathāyaṃ samupakrānto Ram_2,72.13c
yathāyodhyā tathedaṃ te Ram_2,44.12c
yathā rājani vartase Ram_2,46.27b
yathā rāma vikatthase Ram_3,28.18d
yathā rāmaṃ vadhiṣyāmi Ram_3,26.3c
yathā rāme tathā tasmin Ram_2,96.18a
yathārthanāmā suvyaktaṃ Ram_3,15.9c
yathāryo lakṣmaṇas tathā Ram_2,76.17d
yathārham āsādya tadā nṛpātmajaḥ Ram_2,95.46d
yathārhaṃ cāpi sampūjya Ram_2,15.4c
yathārhaṃ cābhivādanam Ram_2,52.13d
yathārhaṃ tasya yoṣitaḥ Ram_2,70.19b
yathāvat kartum arhasi Ram_3,14.10d
yathāvat tāta pūjyate Ram_2,94.5d
yathāvad anutiṣṭhataḥ Ram_3,48.19d
yathāvad upabhokṣyase Ram_3,32.22d
yathāvad upalabhya ca Ram_3,33.2b
yathā vanasthe mayi śokakarśitā Ram_2,33.19c
yathā vāpy atṛṇaṃ vanam Ram_2,61.20b
yathā vālukasetavaḥ Ram_3,65.30d
yathā vināśo gṛdhrasya Ram_3,64.25c
yathā viṣṇur mahābāhur Ram_3,59.22a
yathā vyalīkaṃ kuruṣe na kasyacit Ram_2,23.34c
yathāśakti pradānena Ram_2,103.10a
yathāśakty abhirakṣatā Ram_2,2.4d
yathā śakras triviṣṭape Ram_2,100.9d
yathā śukrasya lakṣmaṇa Ram_3,41.31d
yathā śrīr viṣṇum avyayam Ram_2,110.19d
yathāsati tathā sati Ram_2,98.42d
yathā sadasyaiḥ sahitās trayo 'gnayaḥ Ram_2,96.29d
yathā saṃdiṣṭam iṣṭavat Ram_2,76.21d
yathā sīmām avāpsyasi Ram_3,68.7d
yathā sukhaṃ bhuṅkṣva cirāya rājyam Ram_2,32.22d
yathā sute bhrātari vā vivāsite Ram_2,42.26b
yathā sūryaṃ suvarcalā Ram_2,27.28d
yathā sūryāṃśusaṃtapto Ram_2,79.18c
yathā somasya śakrasya Ram_3,67.1e
yathā saumya mayā śrutam Ram_3,10.51b
yathāsthānaṃ pradhāvitāḥ Ram_2,95.36d
yathā sma ramate purā Ram_2,54.9b
yathā sma lālitāḥ pitrā Ram_2,15.6a
yathā syād duṣṭavāraṇam Ram_3,49.29d
yathā syād bhakṣitaṃ viṣam Ram_2,57.9b
yathā svayaṃvaraṃ vṛttaṃ Ram_2,111.2c
yathā svargam avāpnuyām Ram_2,1.33d
yathā hi kuryāt sarpo vā Ram_2,7.24a
yathā hi sārthaṃ gacchantaṃ Ram_2,98.28a
yathā hīme vanasyāsya Ram_3,10.46a
yathā hy anudakā nadyo Ram_2,61.20a
yathendrasyāmarāvatī Ram_3,46.10d
yatheme puruṣavyāghrā Ram_3,4. 14c
yatheṣṭaṃ gaccha rākṣasa Ram_3,38.18b
yatheṣṭaṃ gantum arhasi Ram_3,38.15d
yathaite niyamaṃ paurāḥ Ram_2,41.18a
yathaiva gurutalpagam Ram_2,57.22d
yathaiva tvaṃ sadā mama Ram_2,9.39d
yathaiva bhavane pituḥ Ram_2,24.9b
yathaiva rājā pūjyas te Ram_2,18.21a
yathaiṣā ramate rāma Ram_3,12.4a
yathoktam anupālayan Ram_3,12.14d
yathoktavacanaṃ prītau Ram_2,3.5c
yathoktavādī dūtas te Ram_2,94.29c
yathoktaṃ pratyavedayat Ram_2,51.21d
yathoktaṃ brāhmaṇendrāṇām Ram_2,29.17c
yathograṃ pauruṣaṃ mama Ram_2,20.19d
yathocyamānaṃ yadi nābhipatsyase Ram_3,37.20b
yathodayaṃ candramasaḥ saritpatiḥ Ram_2,15.14d
yathoddiṣṭena mārgeṇa Ram_3,10.71c
yathoddeśaṃ vinītavat Ram_2,92.2b
yathopadiṣṭena pathā maharṣiṇā Ram_3,12.25c
yathopekṣitum arhati Ram_3,58.26d
yad agnidāyake pāpaṃ Ram_2,69.26a
yad acintyaṃ tu tad daivaṃ Ram_2,19.18a
yad atra pathyaṃ kuru tat tathā tvam Ram_3,38.21d
yad atrabhavataḥ kiṃcic Ram_2,16.47a
yad atrānantaraṃ tattvam Ram_3,11.8c
yad atrānantaraṃ tat tvaṃ Ram_2,18.17c
yad adhyāste mahātejā Ram_2,92.10c
yad anena kṛtaṃ pūrvam Ram_2,56.2c
yad anena rathenaiva Ram_2,46.46c
yad antako 'dyaiva na māṃ jihīrṣati Ram_2,17.29c
yad antaraṃ kāñcanasīsalohayor Ram_3,45.41a
yad antaraṃ candanavāripaṅkayoḥ Ram_3,45.41b
yad antaraṃ madgumayūrayor api Ram_3,45.42b
yad antaraṃ vāyasavainateyayor Ram_3,45.42a
yad antaraṃ sārasagṛdhrayor vane Ram_3,45.42c
yad antaraṃ siṃhaśṛgālayor vane Ram_3,45.40a
yad antaraṃ syandanikāsamudrayoḥ Ram_3,45.40b
yad antaraṃ hastibiḍālayor vane Ram_3,45.41c
yadannaḥ puruṣo bhavati Ram_2,95.31c
yad abravīn māṃ naralokasatkṛtaḥ Ram_2,97.24a
yad abhiprārthitaṃ mayā Ram_2,10.15d
yad abhipretam asmāsu Ram_3,2.17a
yad ambā me yavīyasī Ram_2,46.53b
yad araṇyaṃ tvam āgataḥ Ram_2,94.2b
yadarthaṃ vayam āgatāḥ Ram_3,40.11d
yad avocan madantare Ram_2,84.16b
yad asau mātulakule Ram_2,62.2a
yad asya bhayam āvahet Ram_3,57.10b
yad ahaṃ jīvitakṣaye Ram_2,58.50b
yad ahaṃ taṃ munivaraṃ Ram_3,10.32c
yad ahaṃ tāḍitas tvayā Ram_2,57.29d
yad ahaṃ nopacāreṇa Ram_2,46.30a
yad ahaṃ putraśokena Ram_2,58.47c
yad ahaṃ praṣṭum icchāmi Ram_2,66.10c
yad āgamanakṛtyaṃ te Ram_2,4.6c
yad ācarati kalyāṇi Ram_2,57.4a
yadā chittvā bhujau rāmas Ram_3,67.6a
yadā tu te varaṃ dadyāt Ram_2,9.22a
yadā tuṣṭas tu bharato Ram_2,78.8a
yadā dāśarathī rāmas Ram_3,3.19c
yadāprabhṛti cākrāntā Ram_3,10.81a
yadā me tvaṃ smariṣyasi Ram_2,64.13d
yadā rāmasya bhūmipaḥ Ram_2,37.3b
yadā rāmaḥ salakṣmaṇaḥ Ram_3,67.15b
yadā rāmo mahābalaḥ Ram_3,48.12b
yad āryaṃ tvayi tiṣṭhet tu Ram_2,105.16c
yadā vaktuṃ svayaṃ dainyān Ram_2,12.20a
yadā vināśo bhūtānāṃ Ram_3,54.16a
yadā vrajati saṃgrāmaṃ Ram_2,2.24a
yadā sā tava viśvāsād Ram_3,57.2c
yadā hi rāmaḥ pṛthivīm avāpsyati Ram_2,8.27a
yadi grahaṇam abhyeti Ram_3,41.15a
yadi ced bharato dharmāt Ram_2,8.23c
yadi jānāti rāghavaḥ Ram_2,72.22b
yadi jānāsi tattvataḥ Ram_3,67.23d
yadi jīvati vā na vā Ram_3,56.11b
yadi jīvati vā na vā Ram_3,58.14d
yadi jīvati vaidehī Ram_3,56.9a
yadi jīvāmi sādhv enaṃ Ram_2,53.21c
yadi tasyām abhiprāyo Ram_3,32.20a
yadi tāla tvayā dṛṣṭā Ram_3,58.18a
yadi te gamane buddhiḥ Ram_2,21.16e
yadi te dharmanirate Ram_2,55.17c
yadi te vanavāsinaḥ Ram_2,46.45b
yadi te śrotram āgataḥ Ram_3,11.3d
yadi tvam asmān ṛṣabho Ram_2,98.10c
yadi tv avaśyaṃ vastavyaṃ Ram_2,103.26a
yadi tvaṃ kartum icchasi Ram_2,10.15b
yadi tvaṃ na kariṣyasi Ram_2,12.7b
yadi tvaṃ prasthito durgaṃ Ram_2,24.5a
yadi tvaṃ yāsyasi vanaṃ Ram_2,18.23a
yadi tv āryaṃ na śakṣyāmi Ram_2,76.17a
yad idaṃ paritapyase Ram_2,47.30b
yad idaṃ mama duḥkhāya Ram_2,10.7a
yad idaṃ māmakaṃ dhanam Ram_2,28.18b
yad idaṃ rājyatantraṃ me Ram_3,53.16a
yadi duḥkham idaṃ prāptaṃ Ram_3,62.5a
yadi dṛṣṭā tvayā bhavet Ram_3,58.21b
yadi dṛṣṭā tvayā sītā Ram_3,58.19a
yadi dharmabhṛtāṃ śreṣṭho Ram_2,21.23c
yadi nākhyāti me sītām Ram_3,60.21c
yadi pañcadaśe varṣe Ram_2,55.10a
yadi paśyet sa rāmas tvāṃ Ram_3,54.10a
yadi putra na jāyethā Ram_2,17.20a
yadi pravrājito rāmo Ram_2,52.19a
yadi prāṇair ihārtho vo Ram_3,19.10c
yadi buddhiḥ kṛtā draṣṭum Ram_3,10.41c
yadi buddhiḥ pravartate Ram_2,108.21d
yadi bhartāram icchasi Ram_3,47.11b
yadi bhāvo na daivo 'yaṃ Ram_2,19.14c
yadi bhuktam ihānyena Ram_2,100.14a
yadi mām āśramagataṃ Ram_3,56.10a
yadi māṃ cāruhāsini Ram_3,54.22d
yadi māṃ duḥkhitām evaṃ Ram_2,26.19a
yadi māṃ draṣṭum icchasi Ram_3,37.19f
yadi māṃ dhārmiko rāmo Ram_2,72.21c
yadi māṃ saṃspṛśed rāmaḥ Ram_2,58.48a
yadi me yācamānasya Ram_2,46.39a
yadi rakṣaḥsu teṣu ca Ram_3,20.13b
yadi rājyasya hetos tvam Ram_2,91.7a
yadi rājyaṃ hi saṃnyasya Ram_3,8.25c
yadi rāmaṃ mamāmitram Ram_3,20.14a
yadi rāmaḥ pravekṣyate Ram_2,18.14b
yadi rāmeṇa vigraham Ram_3,36.19b
yadi vāyaṃ tathā yan māṃ Ram_3,41.36a
yadi śūrpaṇakhāhetor Ram_3,48.13a
yadi satyapratijñaṃ tvaṃ Ram_2,16.23a
yadi satyaṃ bravīmy etat Ram_2,11.6a
yadi sītā hi dṛśyate Ram_3,60.14d
yadi sthāsyati vipriye Ram_2,18.10d
yadi hy akāle maraṇaṃ svayecchayā Ram_2,17.32a
yadīcchasi ciraṃ bhoktuṃ Ram_3,36.27c
yadīdṛśair ahaṃ viprair Ram_3,9.9c
yadīmaṃ lokasaṃkaram Ram_2,101.6b
yadīha śarado 'nekās Ram_2,88.15a
yad uktaṃ bharata tvayā Ram_2,107.5b
yad eko jāyate jantur Ram_2,100.3c
yadeccheyaṃ tadā varau Ram_2,9.14b
yad etan mama sāmpratam Ram_2,58.46b
yad enam anugacchasi Ram_2,35.23d
yad eṣāṃ sarvakṛtyeṣu Ram_2,46.18c
yad devagarbhapratime Ram_2,35.20c
yad daivād āhataṃ te 'dya Ram_2,20.14c
yaddhi mātrā kṛtaṃ pāpaṃ Ram_2,76.14a
yad bhavān avadhārya mām Ram_2,101.23b
yad yad ājñāpayet kiṃcit Ram_2,46.17a
yad yad icchet tad evāsyā Ram_3,52.15c
yad yad yāpi mamaivājñā Ram_2,53.19a
yadyapi triṣu lokeṣu Ram_2,55.2a
yady api pratipattis te Ram_2,20.10a
yady apy eṣa bhaved bhartā Ram_2,110.3a
yady avadho 'si rāvaṇa Ram_3,54.8b
yady upāste mahīpatiḥ Ram_2,94.18b
yady etad aśubhaṃ karma Ram_2,58.19a
yad rājānam avocas tvaṃ Ram_2,16.50c
yad rocate tat kuru mācireṇa Ram_3,8.29d
yad vākyaṃ vyājahāra ha Ram_3,55.8d
yadvidhaṃ pratipede ca Ram_2,81.13c
yadvṛttāḥ santi rājānas Ram_2,101.9c
yad vyalīkaṃ kṛtaṃ putra Ram_2,58.7a
yantradhvaja iva cyutaḥ Ram_2,71.9d
yantrito rakṣa maithilīm Ram_3,41.44d
yantraiś ca paripūrṇāni Ram_2,94.44c
yannimittam idaṃ tāta Ram_2,58.6a
yannimittam imaṃ deśaṃ Ram_2,97.3a
yannimittaṃ tu rāmasya Ram_3,22.22c
yannimittaṃ bhavān rājyāc Ram_2,90.18a
yan no rāmo mahīpatiḥ Ram_2,6.22b
yan maṅgalaṃ sahasrākṣe Ram_2,22.13a
yan maṅgalaṃ suparṇasya Ram_2,22.14a
yan mayā rāghave kṛtam Ram_2,58.48d
yan mātāpitarau vṛttaṃ Ram_2,103.9a
yan mām avakariṣyati Ram_2,27.12b
yan mām evaṃ viśaṅkase Ram_3,43.29b
yan māṃ tvam anubhāṣase Ram_2,110.2b
yan me jyeṣṭhaṃ priyaṃ putraṃ Ram_2,3.2c
yan me dhanaṃ ca ratnaṃ ca Ram_2,66.9a
yan me sa dadyāt pitrarthaṃ Ram_2,37.9c
yamakṣayaṃ rāmaśarāttajīvitaḥ Ram_3,36.28d
yamaśakrasamo vīrye Ram_2,1.32a
yamasya varuṇasya ca Ram_3,38.12d
yamasya sadanaṃ prati Ram_2,58.31b
yam icchet punar āyāntaṃ Ram_2,35.37a
yamunām abhivartate Ram_2,48.2b
yamunāṃ prāpya saṃtīrṇo Ram_2,65.4c
yam evādhātum icchanti Ram_2,93.11a
yayatuḥ paramaprītau Ram_2,107.9c
yayā taptaṃ mahat tapaḥ Ram_2,109.11b
yayātim iva puṇyānte Ram_2,11.1c
yayātim ṛṣayo yathā Ram_2,71.10d
yayātir nahuṣātmajaḥ Ram_3,62.7b
yayātiṃ nahuṣo yathā Ram_2,5.9d
yayā putraś ca bhartā ca Ram_2,42.19a
yayā mūlaphale sṛṣṭe Ram_2,109.10a
yayā saṃtvaramāṇayā Ram_2,109.12b
yayā seyaṃ nṛśaṃsasya Ram_2,72.10c
yayāhaṃ sarvabhūtānāṃ Ram_3,2.18c
yayur nāgarikās tadā Ram_2,77.10d
yayur bahuvidhair yānaiḥ Ram_2,95.39c
yayur madhyena vāhlīkān Ram_2,62.13c
yayur yānena bhāsvatā Ram_2,77.6d
yayuḥ saṃvatsarā daśa Ram_3,10.25f
yayor mṛtyur vivāsaś ca Ram_2,68.3c
yayau divam ariṃdamaḥ Ram_3,4. 20d
yayau nadanadīpatim Ram_3,33.7d
yayau rāmaniveśanam Ram_2,5.3d
yayau rāmaniveśanāt Ram_2,5.11d
yayau rāmo mahāpatham Ram_2,15.9d
yayau vākyam udīrayan Ram_2,43.15d
yayau svaṃ dyutimad veśma Ram_2,3.31c
yavagodhūmavanti ca Ram_3,15.16b
yavīyān mām anuvrataḥ Ram_3,16.14b
yaśaś ca jayatāṃ vara Ram_3,39.8b
yaśasā vikrameṇa ca Ram_3,5.8b
yaśas tejaś ca vardhate Ram_2,2.23b
yaśasvinaṃ saṃparivārya patnayaḥ Ram_2,59.14b
yaśasvinī bhartur avekṣya bhāṣitam Ram_2,27.33b
yaśasvinī hṛṣṭajanā Ram_2,38.10c
yaśasvino dāśarather mahātmanaḥ Ram_2,44.27b
yaśasvinyo mahāyaśaḥ Ram_3,13.10d
yaśasvī dhruvasaṃdhes tu Ram_2,102.13c
yaśobalaprītisukhopabṛṃhiṇīs Ram_2,29.27c
yaśo hy ahaṃ kevalarājyakāraṇān Ram_2,18.39a
yaś ca te sukṛto dharmas Ram_3,53.27c
yaś ca divyo nabhaścaraḥ Ram_3,41.35b
yaś candraṃ nabhaso bhūmau Ram_3,54.11a
yas tavārye gataḥ putras Ram_2,39.3a
yas taṃ jñāsyati rākṣasam Ram_3,67.29d
yas tāṃ jñāsyati taṃ vakṣye Ram_3,67.25c
yas tu tad vīryam āsādya Ram_2,102.24c
yas te prāṇān hariṣyati Ram_3,54.4d
yas te mantrakṛtaḥ pāṇir Ram_2,12.11a
yas tyaktvā suhṛdo rājyaṃ Ram_3,38.5a
yas trāyet tridaśān api Ram_3,57.11d
yas tvam asyām avasthāyāṃ Ram_3,43.6a
yas tvam icchasi rāvaṇa Ram_3,45.33d
yas tvayā saha sa svargo Ram_2,27.17a
yas tvaṃ kṛcchragataṃ rāmaṃ Ram_2,79.13c
yas tvaṃ jyeṣṭhe nṛpasute Ram_2,73.15c
yas tvaṃ tyaktum ihecchasi Ram_2,79.12d
yas tvaṃ paricariṣyasi Ram_2,35.22d
yas tvām anuvidhīyate Ram_3,15.31d
yas tvām abhigamiṣyati Ram_3,53.32b
yas tvām icchati naśyantaṃ Ram_3,39.5c
yasmāt tvam āgato deśam Ram_2,97.2c
yasmāt paśyanti dūrasthān Ram_3,31.9a
yasmin rāmaś ca sītā ca Ram_2,81.21c
yasmin vasati kākutsthaḥ Ram_2,92.9c
yasmin vasati dharmātmā Ram_3,71. 7c
yasmai brahmā mahaujase Ram_2,39.11b
yasya kiṃcit tathā bhūtaṃ Ram_2,19.20c
yasya tat puṣpakaṃ nāma Ram_3,46.6a
yasya te 'viditaś cārai Ram_3,31.21c
yasya tvam īdṛśaḥ putro Ram_2,105.17c
yasya tvaṃ lokanāthasya Ram_3,48.14c
yasya dāso 'smi dhīmataḥ Ram_2,66.26b
yasya devāḥ sagandharvāḥ Ram_3,46.3a
yasya dharmārthasahitaṃ Ram_2,95.4c
yasya na grahaṇaṃ kiṃcit Ram_2,19.19c
yasya nāsti vyatikramaḥ Ram_2,98.29d
yasya putraḥ sa rāghavaḥ Ram_3,54.2d
yasya bhṛtyāś ca dāsāś ca Ram_2,21.3a
yasya bhrātrā kṛteyaṃ dik Ram_3,10.52c
yasya me munipuṃgavaḥ Ram_3,12.10b
yasya yajñair yathādiṣṭair Ram_2,93.33a
yasya sā janakātmajā Ram_3,35.18b
yasya sītā bhaved bhāryā Ram_3,32.16a
yasya hastinam ādāya Ram_3,33.28c
yasya hetoḥ prabhāvitaḥ Ram_2,98.9d
yasyāṅgam upasevitam Ram_2,93.34b
yasyā madabhiṣekārthaṃ Ram_2,19.4a
yasyāryo 'numate gataḥ Ram_2,69.14d
yasyāryo 'numate gataḥ Ram_2,69.15d
yasyāryo 'numate gataḥ Ram_2,69.16d
yasyāryo 'numate gataḥ Ram_2,69.17d
yasyāryo 'numate gataḥ Ram_2,69.18d
yasyāryo 'numate gataḥ Ram_2,69.19d
yasyāryo 'numate gataḥ Ram_2,69.20d
yasyāryo 'numate gataḥ Ram_2,69.21d
yasyāryo 'numate gataḥ Ram_2,69.22d
yasyāryo 'numate gataḥ Ram_2,69.23d
yasyāryo 'numate gataḥ Ram_2,69.25d
yasyāryo 'numate gataḥ Ram_2,69.27d
yasyāryo 'numate gataḥ Ram_2,69.28d
yasyās tac chrūyate vākyaṃ Ram_2,47.22c
yasyāḥ kṛte naravyāghrau Ram_2,86.24a
yasyāḥ kṛte vane rāmo Ram_2,72.8a
yasyāḥ putrasahasrāṇi Ram_2,68.24a
yasyāḥ putro 'bhiṣekṣyate Ram_2,8.3b
yasyāḥ sahasraṃ grāmāṇāṃ Ram_2,28.7c
yasyeyaṃ prathamaṃ dattā Ram_2,102.6a
yasyaite pratirājāna Ram_2,102.14c
yasyaiṣa buddhilābhaḥ syāt Ram_2,98.43a
yaṃ ca hṛṣṭā pariṣvajet Ram_3,32.16b
yaṃ yāntam anuyāti sma Ram_2,30.6a
yaṃ yāntam anuyānti sma Ram_2,52.5a
yaṃ rāmo 'bhigamiṣyati Ram_2,42.10b
yaḥ kāmam anuvartate Ram_2,47.13b
yaḥ kuryān mama vipriyam Ram_3,18.4b
yaḥ parān upajīvati Ram_2,98.7d
yaḥ parair upajīvyate Ram_2,98.7b
yaḥ pālayati medinīm Ram_2,3.28b
yaḥ pitur naḥ purohitaḥ Ram_3,62.8b
yaḥ pragrahānugrahayor Ram_2,1.20c
yaḥ śailaśikharopamaḥ Ram_3,30.16d
yaḥ śokahataharṣāyāḥ Ram_2,56.14c
yaḥ samarthaḥ prabādhitum Ram_2,20.12b
yaḥ samudram akhānayat Ram_2,102.19b
yaḥ saṃsadi prakṛtibhir Ram_2,93.30a
yaḥ striyā vacanād rājyaṃ Ram_3,47.14a
yaḥ syāc chatrur mato mama Ram_2,20.26d
yā gatir yajñaśīlānām Ram_3,64.29a
yā gatiḥ sarvabhūtānāṃ Ram_2,66.14e
yā gatiḥ sarvasādhūnāṃ Ram_2,58.37a
yācate gamanaṃ prati Ram_2,26.20b
yā ca bhūmipradāyinām Ram_3,64.29d
yācamānasya rāghava Ram_2,103.7b
yācamānaṃ kṛtāñjalim Ram_2,28.1d
yācamānaṃ punaḥ punaḥ Ram_2,46.49b
yācamāneṣu teṣu tvaṃ Ram_2,40.27c
yācamāne svake netre Ram_2,12.5c
yā ca vakṣyati vaidehīṃ Ram_3,52.16a
yācitas te pitā rājyaṃ Ram_2,66.41c
yācitāsmi hatā deva Ram_2,56.9c
yācito no nivartasva Ram_2,40.25a
yā ceyaṃ jagato mātā Ram_3,62.9a
yājakāḥ patitaṃ yathā Ram_2,94.22b
yātā janapadād bahiḥ Ram_2,47.2b
yātudhānaiḥ sa rāghavaḥ Ram_3,24.11b
yāte ca mayi kalyāṇi Ram_2,23.26a
yātrāgamanam ājñāya Ram_2,76.23c
yātrām ājñāpaya kṣipraṃ Ram_2,76.20c
yātrārthaṃ vijigīṣavaḥ Ram_3,15.7d
yātvā cāvasa tāṃ purīm Ram_2,98.37b
yātvā lakṣmaṇapūrvajaḥ Ram_2,44.1b
yādṛśas tvam ariṃdama Ram_2,98.41b
yādṛśaṃ lakṣyate rūpaṃ Ram_2,87.7a
yādṛśā iha kūjanti Ram_3,23.6a
yādṛśī pariṣat tatra Ram_2,14.15a
yā na tuṣyati rājyena Ram_3,2.18a
yānapravaraghoṣaś ca Ram_2,106.22a
yānayugyaṃ mahādhanam Ram_2,83.17d
yā na śakyā purā draṣṭuṃ Ram_2,30.8a
yānaśālāṃ jagāma ha Ram_3,33.3d
yānaśālāṃ tato gatvā Ram_3,33.4a
yān ahaṃ paryacāriṣam Ram_3,70.10d
yānaṃ vihāya padbhyāṃ tu Ram_2,46.7c
yā nārī paramottamā Ram_2,21.20b
yāni kānicid apy atra Ram_3,47.33a
yāni cānyāni bhūtāni Ram_2,10.23c
yāni caitrarathe vane Ram_2,85.45b
yāni devyāsi coditaḥ Ram_2,35.11d
yāni prādurbhavanti me Ram_3,43.31b
yāni mālyāni deveṣu Ram_2,85.45a
yāni mithyābhiśastānāṃ Ram_2,94.50a
yāni yāny atra yogyāni Ram_2,4.37a
yānebhyaḥ sarayūtīram Ram_2,70.22c
yānaiś ca śakaṭaiś caiva Ram_2,105.20a
yā no varṣaśatopamā Ram_2,61.4b
yāntaṃ vīrapuraḥsaram Ram_2,23.16d
yānti kaivartakās tathā Ram_2,77.15d
yānti śūrā gatiṃ yāṃ ca Ram_2,58.35a
yāny anyadā nāsya pure babhūvuḥ Ram_2,65.27d
yā putram īdṛśaṃ rājñaḥ Ram_2,43.6a
yā putraṃ pārthivendrasya Ram_2,42.21a
yā pratijñā pitur mama Ram_2,105.10d
yā prītir bahumānaś ca Ram_2,40.6a
yābhir gṛhītaḥ puruṣaḥ Ram_2,85.42a
yābhiḥ sarvaṃ vimṛśyate Ram_3,68.8b
yā mātā mama madhyamā Ram_3,2.18f
yā mām anujagāma ha Ram_3,56.2b
yām icchantāv ihāgatau Ram_3,66.11d
yām imāṃ bhagavan dīnāṃ Ram_2,86.20a
yā me rājyavihīnasya Ram_3,60.12a
yām eva rātriṃ te dūtāḥ Ram_2,63.1a
yām oṣadhim ivāyuṣmann Ram_3,63.14a
yāyajūkaḥ satāṃ mataḥ Ram_2,95.5d
yā yā gurubhṛtām api Ram_2,58.38b
yāvaj janāmy ahaṃ vyaktaṃ Ram_3,4. 15c
yāvaj jahāmi gātrāṇi Ram_3,4. 31c
yāvaj jīvati kākutsthaḥ Ram_2,21.10a
yāvatā citrakūṭasya Ram_2,48.27a
yāvat tāvad avāpsyasi Ram_2,29.24f
yāvat tu niryatas tasya Ram_2,37.1a
yāvat tuṣyati sa dvijaḥ Ram_2,29.14d
yāvat tvaṃ na vanaṃ yātaḥ Ram_2,16.42a
yāvat pitari dharmajña Ram_2,97.18a
yāvat pṛṣatam ekena Ram_3,41.48a
yāvat sānūni sarvāṇi Ram_3,60.19c
yāvat sūryaḥ pratapati Ram_3,68.19c
yāvat skandhāt samunnatam Ram_2,9.31b
yāvadāgamanaṃ mama Ram_2,29.19d
yāvad āvartate cakraṃ Ram_2,10.12c
yāvad eva tu saṃsuptās Ram_2,41.19a
yāvad eva na jānāti Ram_2,18.8a
yāvad eva purād itaḥ Ram_2,4.25b
yāvad gacchāmi saumitre Ram_3,41.46a
yāvad rājā priyaṃ putraṃ Ram_2,37.2a
yāvan na candrasaṃkāśaṃ Ram_2,92.5a
yāvan na caraṇau bhrātuḥ Ram_2,92.6a
yāvan na pratiyāsyati Ram_2,103.14d
yāvan na rājye rājyārhaḥ Ram_2,92.7a
yāvan na rāmaṃ drakṣyāmi Ram_2,92.4a
yāvan nādhigamiṣyāmas Ram_3,61.14c
yāvan mātaram āpṛcche Ram_2,16.51a
yāvan māṃ nābhibhāṣate Ram_3,4. 18b
yāvan me na prasīdati Ram_2,103.13d
yāś cānyā mama mātaraḥ Ram_2,68.8b
yāś cānyā rājayoṣitaḥ Ram_2,83.13d
yāś cānyā rājayoṣitaḥ Ram_2,96.3d
yāś cānyāḥ kānane latāḥ Ram_2,85.48b
yāś cānyāḥ saritaḥ puṇyā Ram_2,13.5c
yāsāṃ tvaṃ patir īdṛśaḥ Ram_3,29.11d
yāsāṃ strīṇāṃ priyo bhartā Ram_2,109.23c
yā sumantreṇa rahitā Ram_2,47.2c
yā strī yasya mahāmate Ram_2,26.16b
yā syād api śatātmajā Ram_2,34.25d
yāsyāmi priya nānyathā Ram_2,26.8d
yāsyāmi bhava suprītā Ram_2,16.30c
yāhaṃ nītā vinā bhāvaṃ Ram_3,54.13c
yāhi catvāri vai tataḥ Ram_3,10.36b
yā hi naḥ satataṃ buddhir Ram_2,40.22a
yāhi yāhīti rāghavaḥ Ram_2,35.33b
yāṃ gatiṃ sagaraḥ śaibyo Ram_2,58.36a
yāṃ tvaṃ hartum ihecchasi Ram_3,48.5d
yāṃ vinā notsahe vīra Ram_3,56.4a
yāṃ vṛttiṃ vartate rāmaḥ Ram_2,110.5a
yāṃ hitvā tvam ihāgataḥ Ram_3,56.2d
yāḥ śeṣā mama mātaraḥ Ram_2,23.29b
yuktadaṇḍā hi mṛdavaḥ Ram_3,61.9c
yuktadharmam anuṣṭhitāḥ Ram_3,39.13b
yuktapāśāṃ tarasvinām Ram_2,106.16b
yuktam uktaṃ ca kaikeyyā Ram_2,103.29c
yuktavātāḥ susaṃhatāḥ Ram_2,83.11d
yuktaṃ cātmani mānada Ram_2,97.10b
yuktaṃ dharmabhṛtāṃ varam Ram_2,2.10b
yuktaṃ paramavājibhiḥ Ram_2,14.19d
yuktaṃ paramavājibhiḥ Ram_2,34.13d
yuktaṃ paramavājibhiḥ Ram_2,76.26d
yuktaṃ rāghavavaṃśaje Ram_2,84.19d
yuktaṃ samuditair guṇaiḥ Ram_2,1.34b
yuktaḥ puṣyo na rāghava Ram_2,23.8b
yuktāny ācarituṃ tvayā Ram_3,44.24d
yuktās te 'dhikṛtā narāḥ Ram_2,74.14b
yukto dharmasya saṃcayaḥ Ram_2,93.33b
yukto vāraṇavājinām Ram_2,1.23b
yugacakrāntaraṃ yathā Ram_2,12.9d
yugāntāgnir iva jvalan Ram_3,23.26b
yugmān yatra sahasraśaḥ Ram_2,85.70d
yujyatām ity acodayat Ram_2,86.29d
yujyatāṃ mahatī senā Ram_2,73.9a
yuñjānaḥ svān iva prāṇān Ram_3,5.11a
yutāni jalajaiḥ khagaiḥ Ram_3,10.3d
yuddhadarśanakāṅkṣiṇaḥ Ram_3,22.26b
yuddhavighnas tato bhavet Ram_3,28.23d
yuddhātithyaṃ pradāsyāmi Ram_3,48.27c
yuddhābhimukham udyatam Ram_3,23.24d
yuddhe daśarathātmaja Ram_3,28.16b
yuddhe nāsti jitā tvayā Ram_3,51.5d
yuddhe rājā pravāsitaḥ Ram_2,102.15b
yuddhe śastrasamākule Ram_2,69.20b
yudhājit prāpya bharataṃ Ram_2,1.5a
yudhājin mātulaś ca me Ram_2,66.8d
yudhājin mātulas tava Ram_2,1.2d
yudhājin mātulas tava Ram_2,66.6b
yudhyasva yadi śūro 'si Ram_3,48.22a
yudhyasva yadi śūro 'si Ram_3,49.25a
yuvanāśvasutaḥ śrīmān Ram_2,102.12a
yuvanāśvo vyajāyata Ram_2,102.11d
yuvabhir mṛṣṭakuṇḍalaiḥ Ram_2,14.2b
yuvayoḥ pāpayoś cāhaṃ Ram_3,2.13e
yuvarājam amanyata Ram_2,1.34d
yuvarājaṃ mamātmajam Ram_2,2.17d
yuvarājaḥ samīkṣitaḥ Ram_2,40.9b
yuvarājo bhavāmy aham Ram_2,57.10b
yuvānaḥ khaḍgapāṇayaḥ Ram_3,4. 12d
yuvābhyāṃ bāhubandhanau Ram_3,66.14d
yuvābhyāṃ saṃskṛto 'gninā Ram_3,67.17d
yuvāṃ jaṭācīradharau Ram_3,2.10c
yuṣmākam etat pratyakṣaṃ Ram_3,22.23c
yuṣmākaṃ rāghavo 'raṇye Ram_2,42.16a
yuṣmākaṃ hi balajño 'haṃ Ram_3,52.27a
yuṣmān pāpātmakān hantuṃ Ram_3,19.9a
yuṣmābhiḥ parivāritā Ram_3,54.27d
yūthapān anvavaikṣata Ram_2,90.3d
yūthabaddhāṃś ca pṛṣatān Ram_3,10.4a
ye kecid iha māmakāḥ Ram_2,31.7b
ye ca kaṇṭakino drumāḥ Ram_2,27.11b
ye ca tatrāpare sarve Ram_2,77.11a
ye ca te paripanthinaḥ Ram_2,22.10d
ye ca tvām upajīvanti Ram_2,37.7a
ye ca me padavīṃ prāptā Ram_3,20.12c
ye ca rājño dadau divye Ram_2,28.12a
ye ca śastropajīvinaḥ Ram_2,77.12d
ye ca śeṣāḥ surās te tvāṃ Ram_2,22.11c
ye cānye dvijasattamāḥ Ram_2,64.16b
ye cānye sattvajātayaḥ Ram_2,22.8b
ye cāpy aparikīrtitāḥ Ram_2,94.16b
ye cāruśubhakuṇḍalam Ram_2,58.51b
ye cainam upajīvanti Ram_2,32.4a
ye tatra citrakūṭasya Ram_2,108.2a
ye tayāpy upavañcitāḥ Ram_2,46.12b
ye tiṣṭhanty abhito ratham Ram_3,4. 12b
ye tīkṣṇamantrāḥ sacivā Ram_3,39.12a
ye tu rāmasya suhṛdaḥ Ram_2,36.16a
ye te nirviṣayīkṛtāḥ Ram_2,96.4d
ye tv agrato narendrasya Ram_2,70.13a
ye tvayā kīrtitā doṣā Ram_2,26.2a
ye tvayā daṇḍakāraṇye Ram_3,28.12a
ye tvayā hiṃsitāḥ purā Ram_3,28.13d
ye tvām utpatham ārūḍhaṃ Ram_3,39.6c
yena kālena rāmaś ca Ram_2,9.25a
yena gacchati rāghavaḥ Ram_2,30.15d
yena gacchati rāghavaḥ Ram_2,30.19b
yena cāsmi virūpitā Ram_3,20.18f
yena tvayā daśaratho Ram_2,4.40c
yena tvaṃ durvinītena Ram_3,18.9c
yena tvaṃ vyavasāyena Ram_3,51.13a
yena dṛṣṭau mamātmajau Ram_2,52.8b
yena nirvāsyate rāṣṭrād Ram_2,18.4c
ye na paśyanti rāghavam Ram_2,42.6d
yena bālā tapasvinī Ram_2,82.15b
yena māṃ rajasā dhvastam Ram_2,66.25c
yena yāti muhūrtena Ram_3,64.12a
yena yāmi vihāyasam Ram_3,46.6d
ye na rakṣanti viṣayam Ram_3,31.6a
yena rājan hṛtā sītā Ram_3,61.12a
yena rājā tvayānagha Ram_2,95.14b
yena vā yatra vā hṛtā Ram_3,67.23b
yena vitrāsitā lokāḥ Ram_3,45.22a
yena vairaṃ vināraṇye Ram_3,34.12a
yena vaiśravaṇo bhrātā Ram_3,46.4a
yena saṃvatsaraḥ śubhaḥ Ram_3,15.4d
yena syān nāthavattaram Ram_2,2.11d
yeneyam āgatā dvaidhaṃ Ram_2,20.9c
yeneyaṃ mahatī prāptā Ram_3,63.23c
yenaivam uparudhyate Ram_2,32.20d
ye prajāpatayo 'bhavan Ram_3,13.6b
ye prapetur mahīṃ tūrṇaṃ Ram_3,69.17c
ye bhavanti nararṣabhāḥ Ram_3,28.17b
yeyam ikṣvākurājyaśrīḥ Ram_2,4.41c
ye lokāḥ śastrayodhinām Ram_2,58.34d
yeṣām ayaṃ no bhavitā praśāstā Ram_2,14.25d
yeṣām uṣitavān pūrvaṃ Ram_3,10.23a
yeṣāṃ kuśalam icchasi Ram_2,64.10f
yeṣāṃ cāraś ca kośaś ca Ram_3,31.8a
yeṣāṃ tvaṃ karkaśo rājā Ram_3,39.15c
yeṣāṃ tvaṃ karkaśo rājā Ram_3,46.21c
yeṣāṃ bhavati lakṣmaṇaḥ Ram_3,23.9b
yeṣu snāsyati kākutstho Ram_2,42.8c
ye hayāḥ puruhūtasya Ram_3,4. 11c
ye hi saṃbhinnamaryādā Ram_2,61.22a
yair vivāsas tavāraṇye Ram_2,20.17a
yaiṣā tiṣṭhati durmanāḥ Ram_2,86.22b
yaiḥ pitā saṃskṛtaḥ svayam Ram_2,66.23d
yaiḥ saha krīḍase sīte Ram_3,59.5a
yogakṣemakare tava Ram_2,105.12d
yogakṣemavahe ceme Ram_2,107.14c
yogakṣemaṃ kariṣyati Ram_2,42.16d
yogakṣemaṃ tu te rājan Ram_2,70.8a
yogakṣemaṃ pravartate Ram_2,61.19b
yogakṣemaṃ vidhāsyataḥ Ram_2,104.21d
yogakṣemaṃ vidhāsyati Ram_2,42.16b
yogakṣemo hi sītāyā Ram_2,47.3c
yo gatiḥ śaraṇaṃ cāsīt Ram_2,36.2c
yogair buddhibalena vā Ram_2,67.14b
yojanaṃ parvatasya sā Ram_2,91.16b
yojanāny āśramāt tāta Ram_3,10.36a
yojaneṣv ajane vane Ram_2,86.10b
yojayitvātha rāmāya Ram_2,41.23c
yojayitvā paraḥśatam Ram_2,64.23b
yojayitvāyayau tatra Ram_2,34.12c
yojayitvā hayottamān Ram_2,51.2b
yoddhum utsahate pumān Ram_2,19.19b
yo 'dhigantuṃ tvam icchasi Ram_3,45.39d
yodheṣu mitravargeṣu Ram_2,94.46c
yo na devāsuraiḥ sarvaiḥ Ram_2,45.10a
yo na devāsuraiḥ sarvaiḥ Ram_2,80.11a
yo naraṃ nāvasādayet Ram_3,48.17b
yo na hanti sa vadhyate Ram_2,94.23d
yo niveśas tv abhipreto Ram_2,74.15a
yo 'nugacchati kākutsthaṃ Ram_2,42.7c
yo no gurutaro guruḥ Ram_2,73.2b
yo bhāryāṃ hartum icchasi Ram_3,45.38d
yo bhokṣyaty adhirājavat Ram_2,47.11d
yo mantratapasā labdho Ram_2,45.11a
yo mahātmā purocitaḥ Ram_2,93.31b
yo mṛto mama śokena Ram_2,95.13c
yo me tvam īdṛśīṃ senām Ram_2,79.2c
yo me bhrātā pitā bandhur Ram_2,66.26a
yo me vīryasamo bhavet Ram_3,53.20d
yo rāmasya priyāṃ bhāryāṃ Ram_3,45.37e
yo rāmaṃ pratiyudhyeta Ram_3,43.11c
yo vāsya hitam icchati Ram_2,18.11b
yo 'sya kaścit samo mṛgaḥ Ram_3,41.24d
yo 'sya doṣam udāharet Ram_2,18.5d
yo 'ham ikṣvākunandanam Ram_2,53.23b
yo hared baliṣaḍbhāgaṃ Ram_3,5.10c
yo 'haṃ pāvakasaṃkāśaṃ Ram_2,34.6a
yo hi dattvā dvipaśreṣṭhaṃ Ram_2,33.3a
yo hi mām udyatas trātuṃ Ram_3,51.4e
yo hi māṃ sevate kaścid Ram_2,17.25a
yau cemau jagatāṃ netre Ram_3,62.10a
yau tau devāsure yuddhe Ram_2,9.21a
yau dṛṣṭvā paritapye 'haṃ Ram_2,68.23c
yauvanasthasya gaurasya Ram_2,85.66e
yauvanaṃ hy adhruvaṃ bhīru Ram_3,53.22c
yauvarājya iti prabhuḥ Ram_2,4.2d
yauvarājyam akaṇṭakam Ram_2,10.29b
yauvarājyam ato 'rhati Ram_2,8.7d
yauvarājyam avāpnuhi Ram_2,3.24d
yauvarājyam avāpsyasi Ram_2,5.8b
yauvarājyastham icchatha Ram_2,3.2d
yauvarājyaṃ prayacchati Ram_2,17.16b
yauvarājyābhiṣekaś ca Ram_2,13.14c
yauvarājyābhiṣecanam Ram_2,4.33b
yauvarājyābhiṣecanam Ram_2,6.19d
yauvarājyābhiṣecanam Ram_2,23.3d
yauvarājyāya rāmasya Ram_2,3.4c
yauvarājyena bharataṃ Ram_2,9.2c
yauvarājyena mahatā Ram_2,8.3c
yauvarājyena yoktāsmi Ram_2,2.10c
yauvarājyena rāghavam Ram_2,7.7b
yauvarājye narādhipaḥ Ram_2,5.9b
yauvarājye niyojitaḥ Ram_2,23.22d
yauvarājye paraṃtapa Ram_2,4.22d
yauvarājye 'bhiṣicya ca Ram_2,46.26b
yauvarājye 'bhiṣekṣyati Ram_2,7.16d
yauvarājye 'bhiṣekṣyati Ram_2,14.15d
yauvarājye 'bhiṣekṣyati Ram_2,17.12d
rakārādīni nāmāni Ram_3,37.18a
raktacandanarūṣitāḥ Ram_2,85.54b
raktacandanasevinīm Ram_2,30.9b
raktapadmotpalamukha Ram_3,40.13c
raktamālyānulepanaḥ Ram_2,63.14b
raktākṣaḥ priyadarśanaḥ Ram_2,82.17b
raktākṣau dīnabhāṣiṇau Ram_2,71.25b
raktānte kṛṣṇatārake Ram_3,44.17d
raktān rañjayituṃ tathā Ram_2,104.11d
raktāmbaradharas tasthau Ram_3,47.9c
rakte netre babhūvatuḥ Ram_3,47.5d
rakṣaṇārthe sahāyatā Ram_2,41.7d
rakṣaṇīyā viśeṣeṇa Ram_3,48.6c
rakṣa nas tvaṃ saha bhrātrā Ram_3,9.15c
rakṣantu tvāṃ viśālākṣi Ram_3,43.30c
rakṣantu vanavāsinam Ram_2,22.11d
rakṣantv adya samantataḥ Ram_2,4.24b
rakṣan pratyayam ātmanaḥ Ram_3,8.16d
rakṣasā kāmarūpiṇā Ram_3,47.23d
rakṣasā nihataṃ pūrvaṃ Ram_3,63.18e
rakṣasāpahṛtā bhāryā Ram_3,66.11c
rakṣasām abhavāya ca Ram_3,60.39d
rakṣasām ācacakṣe tau Ram_3,19.1c
rakṣasā raudrakarmaṇā Ram_3,49.37b
rakṣasāṃ gatasattvānām Ram_3,3.24a
rakṣasāṃ caiva saṃtāpam Ram_3,36.20c
rakṣasāṃ tu śataṃ rāmaḥ Ram_3,25.18a
rakṣasāṃ dattam antaram Ram_3,56.15d
rakṣasāṃ pāpakarmaṇām Ram_3,29.31d
rakṣasāṃ bhakṣaṇāya vai Ram_3,58.30d
rakṣasāṃ bhīmakarmaṇām Ram_3,23.18b
rakṣasāṃ bhīmakarmaṇām Ram_3,25.22b
rakṣasāṃ bhīmakarmaṇām Ram_3,30.1d
rakṣasāṃ bhīmakarmaṇām Ram_3,31.11b
rakṣasāṃ bhīmakarmaṇām Ram_3,34.5b
rakṣasāṃ bhīmakarmaṇām Ram_3,34.8b
rakṣasāṃ bhīmavīryāṇāṃ Ram_3,32.9a
rakṣasāṃ bhīmavegānāṃ Ram_3,21.8c
rakṣasāṃ rākṣaseśvara Ram_3,32.21b
rakṣasāṃ vaśam āpannaṃ Ram_3,43.4a
rakṣasāṃ vinivāraṇe Ram_3,57.20b
rakṣasāṃ sumahān vadhaḥ Ram_3,31.21d
rakṣasāṃ saumya kāraya Ram_3,21.10d
rakṣas tvam adya nirdagdho Ram_3,54.10c
rakṣaḥprāṇāpahāriṇaḥ Ram_3,24.19d
rakṣiṇaś cānusaṃyāntu Ram_2,73.13c
rakṣitavyās tvayā śaśvad Ram_3,1.20c
rakṣitavyo narādhipaḥ Ram_3,39.10d
rakṣitāṃ svena tejasā Ram_3,35.14b
rakṣituṃ pṛthivīm api Ram_2,104.16d
rakṣituṃ sumahad rājyam Ram_2,104.11a
rakṣitena varau dattau Ram_2,16.21c
rakṣiṣyāmi dhanuṣpāṇiḥ Ram_2,45.6c
rakṣiṣyāmi dhanuṣpāṇiḥ Ram_2,80.7c
rakṣobhir bhīmakarmabhiḥ Ram_3,5.17d
rakṣobhyas tena saṃvignāḥ Ram_2,108.10c
rakṣo bhramati kānanam Ram_3,63.11b
rakṣyamāṇā na vardhante Ram_3,39.14c
rakṣyamāṇās tvayānagha Ram_2,45.8b
rakṣyā hi rājñā dharmeṇa Ram_2,94.41c
raghur yena tu rāghavaḥ Ram_2,102.22d
raghos tu putras tejasvī Ram_2,102.23a
racito 'yaṃ mayāñjaliḥ Ram_2,56.4b
rajakās tunnavāyāś ca Ram_2,77.15a
rajanīcarasattvāni Ram_2,111.8a
rajanī cābhyavartata Ram_2,11.7d
rajanī cābhyavartata Ram_2,56.16d
rajanī cābhyavartata Ram_2,79.14d
rajanīyaṃ mayā saha Ram_2,4.36b
rajanyāṃ suprabhātāyāṃ Ram_2,98.2a
rajasā dhvastakeśo vā Ram_2,85.61c
rajasābhyavakīrṇāni Ram_2,30.18a
rajo ramaṇa tan manye Ram_2,27.12c
rajo'ruṇadvārakapāṭayantrām Ram_2,65.26f
rajorūpam adṛśyata Ram_2,37.1b
rajjubaddheva vānarī Ram_2,72.6d
rajjusnehena kiṃ tasya Ram_2,33.3c
raṇe triśirasā saha Ram_3,27.1b
raṇe praharaṇasyārthe Ram_3,29.17a
raṇe rāmeṇa yudhyasva Ram_3,37.19c
raṇe vikramya nirjitaḥ Ram_3,46.4d
raṇe śakram adharṣayam Ram_3,67.9d
raṇe samprāpsyase tiṣṭha Ram_3,3.9c
ratavān asmi bhāmini Ram_2,88.16d
ratibuddho muhūrtena Ram_2,57.1a
ratir vā svairacāriṇī Ram_3,44.16d
ratir hy eṣātulā loke Ram_2,43.14c
ratiṃ prapatsye kuladharmavardhinīṃ Ram_2,88.27c
ratiṃ saṃjanayanti me Ram_2,89.5d
ratiṃ svakeṣu dāreṣu Ram_3,45.23c
ratnabindusamācitaḥ Ram_3,41.13b
ratnāni ca rathāś caiva Ram_3,37.18c
ratnāni vividhāni ca Ram_2,3.30b
ratnāni vividhāni ca Ram_2,9.20b
ratnāny abhiharantu te Ram_2,76.7d
ratnair nānāvidhair vṛtaḥ Ram_3,40.16b
ratnair vastrair dhanais tathā Ram_2,29.15d
ratnaiḥ sasyam ivāmbubhiḥ Ram_2,29.12d
rathaghoṇam ivāyatam Ram_2,9.34b
rathacaryākṛtaṃ sukham Ram_2,46.41b
rathadhvajavibhūṣitām Ram_2,90.9b
ratham aśvair alaṃkṛtam Ram_2,34.12d
ratham āruhya gacchāmaḥ Ram_2,41.19c
ratham āruhya bharataḥ Ram_2,64.22c
ratham āruhya rāghavaḥ Ram_2,3.31b
ratham āropayat tadā Ram_3,47.19d
ratham āroha bhadraṃ te Ram_2,35.10a
ratham āsthāya pṛṣṭhataḥ Ram_2,14.22d
ratham āsthāya sārathe Ram_2,41.24d
ratham indra ivāśugam Ram_2,14.20b
rathayuktā mahājavāḥ Ram_3,22.2b
rathasthaṃ māṃ niśāmyaiva Ram_2,46.35c
rathasthaḥ sa tu dharmātmā Ram_2,107.12a
rathasthaḥ sarvarākṣasān Ram_3,21.18d
rathasya mārganāśena Ram_2,41.32a
rathaṃ gṛhītvā prayayau Ram_2,76.26c
rathaṃ tam anudhāvatīm Ram_2,35.32b
rathaṃ dṛṣṭvā tadā janaḥ Ram_2,46.32b
rathaṃ me tvarayasveti Ram_2,76.25c
rathaṃ saṃyojayāmāsa Ram_3,33.5c
rathaṃ saumya dhanūṃṣi ca Ram_3,21.11b
rathaḥ saṃyujyatām iti Ram_3,33.4d
rathākṣamātrā viśikhās Ram_3,60.33a
rathāṅgasāhvā natyūhā Ram_2,95.43a
rathāṅgāhvayanā dvijāḥ Ram_2,89.11b
rathād avatatāra ha Ram_2,40.15d
rathād avātarat tasmāt Ram_2,44.7c
rathān maṇḍalacakrāṃś ca Ram_2,64.23a
rathān sūryarathopamān Ram_2,77.2d
rathābhyāśaṃ manīṣiṇaḥ Ram_2,5.6b
rathāśvagajasambādhāṃ Ram_2,45.20a
rathāśvagajasambādhāṃ Ram_2,90.8c
rathena kharayuktena Ram_2,63.14c
rathena tu kharo vegāt Ram_3,22.30a
rathena pratibādhiṣye Ram_2,46.40c
rathena mahatā kharaḥ Ram_3,27.13b
rathena rathināṃ varam Ram_2,3.7d
rathena rāmaṃ mahatā kharas tataḥ Ram_3,25.24c
rathena hariyuktena Ram_3,4. 20c
rathenāpatatas tava Ram_2,66.5d
rathe sārathim abravīt Ram_2,65.14d
rathair anye svalaṃkṛtaiḥ Ram_2,95.37b
rathair aśvair gajaiś cāpi Ram_2,75.12c
rathopasthe nyapātayat Ram_3,26.15b
rathopasthe pratinyasya Ram_2,35.13c
ratho me yujyatām iti Ram_2,107.7d
ramaṇīyam imaṃ girim Ram_2,88.3d
ramaṇīyāny araṇyāni Ram_3,7.15c
ramaṇīye vanoddeśe Ram_2,50.9c
ramaṇīye vanoddeśe Ram_3,4. 30c
ramaṇīye vanoddeśe Ram_3,10.40c
ramaṇīyeṣu deśeṣu Ram_2,74.14c
ramataś cānukūlyena Ram_3,10.25e
ramate tena durmatiḥ Ram_2,32.15d
ramate yatra vaidehī Ram_2,48.23c
ramate yatra vaidehī Ram_3,14.4a
ramate yaiś ca vīryataḥ Ram_2,32.4b
ramante tāpasāṃs tatra Ram_2,108.16c
ramamāṇān manasvinaḥ Ram_2,88.11d
ramayanti tapoyogān Ram_3,10.17c
ramayiṣyanti rāghavam Ram_2,42.12d
ramasva tvaṃ pitur vākyaṃ Ram_3,12.14c
ramasveha mayā saha Ram_3,53.22d
rame 'haṃ kathayā te tu Ram_2,111.3a
rambhāsaktam uvāca ha Ram_3,3.20d
ramyacatvarasaṃsthānāṃ Ram_2,45.19a
ramyacatvarasaṃsthānāṃ Ram_2,80.19a
ramyanirdarakānanaḥ Ram_2,86.10d
ramyapuṣpitakānanā Ram_2,86.11d
ramyam āśritya rāghavaḥ Ram_2,41.1b
ramyam āsedatuḥ śailaṃ Ram_2,50.11c
ramyasānuṃ mahīdharam Ram_2,95.32d
ramyaṃ rājagṛhaṃ puram Ram_2,64.1d
ramyaṃ rāmaniveśanam Ram_2,29.3d
ramyāṇi vividhāni ca Ram_2,105.4b
ramyāś cāvasathā divyā Ram_2,85.39c
ramyāṃ godāvarīṃ nadīm Ram_3,15.2d
ramyāṃ mandākinīṃ nadīm Ram_2,89.1d
ramye haritaśādvale Ram_3,64.33d
ramyopavanasambādhāṃ Ram_3,71. 15c
ramyo mārdavayuktaś ca Ram_2,49.6c
rarāja rājaputrī tu Ram_3,50.13c
rarāja samare rāmo Ram_3,27.17c
rarāja senā bharatasya tatra Ram_2,86.36d
ravir astaṃ gataḥ śrīmān Ram_2,111.3c
ravir āviśate diśam Ram_2,57.11d
ravisaṃkrāntasaubhāgyas Ram_3,15.13a
raśanādāmaśobhitam Ram_2,9.32b
raśanāṃ cādhunā sītā Ram_2,29.7c
raśmibhiḥ saṃspṛśañ śītaiś Ram_2,39.10c
raśmisaṃtāpitasya te Ram_2,40.21b
rahitābhyāṃ mayā vane Ram_3,55.9b
rahitāṃ parṇaśālāṃ ca Ram_3,59.1c
rahitāṃ sītayā tadā Ram_3,58.5b
rahitāṃ sūryacandrābhyāṃ Ram_3,44.4c
rahite ca parasya ca Ram_3,51.6d
rahite rākṣasādhipam Ram_3,46.19d
rahite rākṣasādhipaḥ Ram_3,44.13d
rahite rākṣaseśvara Ram_3,37.17b
raṃsyate tatra vaidehī Ram_3,10.40e
raṃsyase rāma nirvṛtaḥ Ram_3,69.23d
raṃsye paramanandinī Ram_2,24.15b
rākṣasas triśirā nāma Ram_3,26.1c
rākṣasas triśirāś caiva Ram_3,25.23c
rākṣasasya padaṃ mahat Ram_3,60.22d
rākṣasasya mahācamūḥ Ram_3,22.25b
rākṣasasyedṛśaṃ balam Ram_3,26.12b
rākṣasaṃ ghoradarśanam Ram_3,42.17b
rākṣasaṃ jvalitānanam Ram_3,3.2b
rākṣasaṃ taṃ mahāvīryaṃ Ram_3,67.26c
rākṣasaṃ nijaghāna ha Ram_3,3.10d
rākṣasaṃ paryavasthitam Ram_3,27.11b
rākṣasaṃ prekṣya rāghavaḥ Ram_3,26.9b
rākṣasaṃ mṛgarūpaṃ taṃ Ram_3,42.20c
rākṣasaṃ mṛgarūpeṇa Ram_3,55.1a
rākṣasaṃ rūpam ātmanaḥ Ram_3,42.15d
rākṣasaṃ vikṛtākāraṃ Ram_3,3.8c
rākṣasaṃ vipulorasam Ram_3,65.14d
rākṣasaṃ samabhidravat Ram_3,49.10d
rākṣasaḥ piśitāśanaḥ Ram_3,34.3b
rākṣasaḥ so 'pi tān vanyān Ram_3,40.26c
rākṣasādhipatiḥ śrīmān Ram_3,33.7c
rākṣasān antakopamān Ram_3,18.17d
rākṣasānām ayaṃ vāsaḥ Ram_3,44.27c
rākṣasānām ayaṃ vāso Ram_3,44.23c
rākṣasānāṃ karomīti Ram_3,29.4c
rākṣasānāṃ gatāyuṣām Ram_3,22.29d
rākṣasānāṃ ca mukhyasya Ram_3,49.35c
rākṣasānāṃ sughorāṇāṃ Ram_3,21.22a
rākṣasānāṃ hatāni te Ram_3,28.24b
rākṣasā nihatā yena Ram_3,51.22c
rākṣasān daṇḍakāśritān Ram_3,8.21b
rākṣasān piśitāśanān Ram_3,52.17f
rākṣasān bhīmavikramān Ram_3,21.23b
rākṣasā bhīmavikramāḥ Ram_3,21.17b
rākṣasābhyām ahaṃ dvābhyām Ram_3,37.2a
rākṣasā rudhirāśanāḥ Ram_3,20.2b
rākṣasā vidhinā vāco Ram_3,43.18a
rākṣasāś ca viniḥsṛtāḥ Ram_3,22.30d
rākṣasās te caturdaśa Ram_3,18.21b
rākṣasās te caturdaśa Ram_3,19.11b
rākṣasās te caturdaśa Ram_3,19.16b
rākṣasās te caturdaśa Ram_3,20.7b
rākṣasāḥ kharasaṃśrayāḥ Ram_3,26.19b
rākṣasāḥ piśitāśanāḥ Ram_3,9.11d
rākṣasāḥ piśitāśanāḥ Ram_3,20.12d
rākṣasāḥ piśitāśanāḥ Ram_3,56.16b
rākṣasāḥ samare rāmaṃ Ram_3,24.7c
rākṣasī kāmamohitā Ram_3,16.7d
rākṣasī kāmamohitā Ram_3,17.6b
rākṣasī kāmarūpiṇī Ram_3,16.18b
rākṣasī krodhamūrchitā Ram_3,19.23b
rākṣasī krodhamūrchitā Ram_3,32.4b
rākṣasī tatra jātāsi Ram_2,68.9c
rākṣasī bhrātaraṃ krūraṃ Ram_3,30.21a
rākṣasī madanārditā Ram_3,16.17b
rākṣasī rāmam abravīt Ram_3,16.10d
rākṣasīvaśam āpannā Ram_3,54.31c
rākṣasī śoṇitokṣitā Ram_3,17.23b
rākṣasīś ca tataḥ kruddha Ram_3,54.23c
rākṣasīṃ puruṣavyāghra Ram_3,17.20c
rākṣasena hataḥ saṃkhye Ram_3,64.2c
rākṣasendrasamādhūtaṃ Ram_3,50.20a
rākṣasendraṃ mahābhāgaṃ Ram_3,30.21e
rākṣasendraḥ pratāpavān Ram_3,52.17b
rākṣasendro 'bhidudrāva Ram_3,49.2c
rākṣaseṣu piśāceṣu Ram_3,43.10c
rākṣasair daṇḍakāraṇye Ram_3,9.10c
rākṣasair dharṣitānāṃ ca Ram_3,9.12a
rākṣasair bahubhiḥ kīrṇaṃ Ram_3,63.5a
rākṣasair bhakṣaṇaṃ vinā Ram_3,55.4d
rākṣasair vadhyate bhṛśam Ram_3,5.14d
rākṣasair vanacāribhiḥ Ram_3,55.17d
rākṣasaiḥ kāmarūpibhiḥ Ram_3,60.26b
rākṣasaiḥ kāmarūpibhiḥ Ram_3,60.34d
rākṣasaiḥ krūrakarmabhiḥ Ram_3,9.5d
rākṣasaiḥ piśitāśanaiḥ Ram_3,58.27b
rākṣasaiḥ samabhiplutam Ram_2,111.18d
rākṣasaiḥ sahitair nūnaṃ Ram_3,55.7a
rākṣaso 'bhūc charāhataḥ Ram_3,42.16d
rākṣaso 'bhūc charāhataḥ Ram_3,55.8b
rākṣaso mṛgatāṃ gataḥ Ram_3,40.24d
rākṣaso rākṣaseśvaraḥ Ram_3,16.19b
rākṣasyā vākyakovidaḥ Ram_3,17.8b
rākṣasyo rāvaṇena tāḥ Ram_3,54.29b
rākṣasyo hatabāndhavāḥ Ram_3,29.10b
rāghavaś caiva paśyatu Ram_2,18.15d
rāghavas tīkṣṇasāyakaiḥ Ram_3,25.1d
rāghavas tv apayāteṣu Ram_2,109.1a
rāghavasnehabandhanāt Ram_2,84.9d
rāghavasya ca tattvataḥ Ram_3,35.22d
rāghavasya ca yaḥ sutaḥ Ram_2,8.13b
rāghavasya tato vākyam Ram_2,48.24c
rāghavasya didṛkṣayā Ram_2,12.23d
rāghavasya nivartane Ram_2,76.22d
rāghavasya niveśane Ram_3,45.4b
rāghavasya punaḥ svayam Ram_2,107.15b
rāghavasya priyāṃ bhāryām Ram_3,45.36c
rāghavasya priyāṃ bhāryāṃ Ram_3,45.33c
rāghavasya mahātmanaḥ Ram_2,96.8b
rāghavasya mahātmanaḥ Ram_3,15.1b
rāghavasya vadhaṃ prati Ram_3,52.26d
rāghavasya varānane Ram_3,53.23b
rāghavasya vivāsanam Ram_2,52.20d
rāghavasya hitaiṣiṇī Ram_2,109.17b
rāghavasyānuyātrārthaṃ Ram_2,32.2c
rāghavasyāntaraprepsus Ram_3,57.17c
rāghavasyābhiṣekārthe Ram_2,13.2c
rāghavasyābhiṣecanam Ram_2,10.1b
rāghavasyābhiṣecane Ram_3,45.6b
rāghavasyāśramaṃ tataḥ Ram_3,40.9b
rāghavasyopakalpitaḥ Ram_2,10.27b
rāghavaṃ taṃ balotsiktaṃ Ram_3,22.21a
rāghavaṃ punar abravīt Ram_2,104.9d
rāghavaṃ prati durjayam Ram_3,19.16f
rāghavaṃ yuktaśītoṣṇaḥ Ram_2,39.9c
rāghavaṃ vacanaṃ mahat Ram_2,105.11d
rāghavaṃ vākyam abravīt Ram_2,45.1d
rāghavaṃ vānugacchadhvam Ram_2,42.23c
rāghavaṃ śobhayanty ete Ram_2,30.12c
rāghavaṃ saṃnyaveśayan Ram_3,1.14d
rāghavaṃ saṃśrayiṣyati Ram_2,60.9d
rāghavaṃ sutam ātmanaḥ Ram_2,17.10b
rāghavaṃ syandanottamāt Ram_2,3.14b
rāghavaṃ hi satatam anugatās Ram_2,108.26c
rāghavaḥ paramaprīto Ram_2,105.9c
rāghavaḥ pariśaṅkitaḥ Ram_3,55.10f
rāghavaḥ parṇaśālāyāṃ Ram_3,14.24c
rāghavaḥ punar eṣyati Ram_2,55.10b
rāghavaḥ pratijagrāha Ram_3,10.19c
rāghavaḥ pratyuvāca ha Ram_2,44.16b
rāghavaḥ pratyuvāca ha Ram_2,91.10b
rāghavaḥ prahasann iva Ram_3,27.28*2b
rāghavaḥ prāṅmukhaḥ sthitaḥ Ram_2,105.13b
rāghavaḥ prāha vijāne Ram_3,70.14c
rāghavaḥ priyakāmyayā Ram_2,14.5d
rāghavaḥ prītidānena Ram_2,111.13c
rāghavaḥ śīghragair hayaiḥ Ram_2,43.10b
rāghavaḥ śokasaṃmūḍho Ram_2,35.2c
rāghavaḥ saparicchadaḥ Ram_2,41.27b
rāghavaḥ saparicchadaḥ Ram_3,4. 21b
rāghavaḥ sahalakṣmaṇaḥ Ram_3,16.2b
rāghavaḥ sahalakṣmaṇaḥ Ram_3,63.25b
rāghavaḥ sahalakṣmaṇaḥ Ram_3,70.25b
rāghavaḥ saha sītayā Ram_2,81.17d
rāghavaḥ saha sītayā Ram_3,7.2b
rāghavaḥ saha sītayā Ram_3,10.26b
rāghavaḥ sa hi me bhrātā Ram_2,79.9c
rāghavaḥ saṃyatāñjaliḥ Ram_3,12.9b
rāghavaḥ sāyakaiḥ śitaiḥ Ram_3,25.13b
rāghavāgamanaṃ prati Ram_2,107.14f
rāghavāṇām imaṃ kṣayam Ram_2,62.8d
rāghavāṇāṃ kuto bhavān Ram_2,58.21d
rāghavāṇāṃ kulaṃ hatam Ram_2,60.6d
rāghavābhimukho yayau Ram_3,26.6d
rāghavāya ca saṃnyāsaṃ Ram_2,107.17a
rāghavāya nyavedayat Ram_3,4. 23d
rāghavāv upatasthatuḥ Ram_3,70.3d
rāghavāśramam āgatā Ram_3,19.1b
rāghave ca vanaṃ gate Ram_2,9.35d
rāghaveṇa pitur dattaṃ Ram_2,96.8c
rāghaveṇa munis tadā Ram_3,10.10b
rāghaveṇa samāgataḥ Ram_2,107.16b
rāghaveṇeti me sīte Ram_2,110.23c
rāghaveṇaivam uktas tu Ram_3,4. 29a
rāghave nirviṣāḥ sarve Ram_3,54.6c
rāghavo 'gnim ivārcitam Ram_2,29.4d
rāghavo janakātmajām Ram_3,59.11d
rāghavo jvalitaḥ śriyā Ram_2,14.20d
rāghavo dharmavatsalaḥ Ram_3,29.1b
rāghavo naraśārdūla Ram_2,38.2a
rāghavo 'ntakaro balī Ram_3,54.9b
rāghavo nyavasat sukham Ram_3,10.25b
rāghavo 'pi mahac cāpaṃ Ram_3,19.6a
rāghavo bharatenoktāṃ Ram_2,95.8c
rāghavo bhavanaṃ pituḥ Ram_2,4.10b
rāghavo 'bhijagāma ha Ram_3,4. 3b
rāghavo marṣayiṣyati Ram_2,55.15b
rāghavo yad vivāsyate Ram_2,21.4d
rāghavo 'yaṃ mahādyutiḥ Ram_2,110.43b
rāghavo rakṣasāṃ gaṇaiḥ Ram_3,24.10b
rāghavo rājyam arhati Ram_2,76.15d
rāghavo lakṣmivardhanaḥ Ram_3,14.28b
rāghavo vākyam abravīt Ram_3,4. 27d
rāghavau pīḍayan balāt Ram_3,65.22d
rājatāni ca sarvaśaḥ Ram_3,33.24d
rājatvam avalambyatām Ram_2,66.44b
rājadaṇḍanipīḍitāḥ Ram_2,61.22d
rājadārā mahābala Ram_3,48.6d
rājadoṣāṃś caturdaśa Ram_2,94.58d
rājadharmam anuprekṣya Ram_2,104.10a
rājadharmaḥ kariṣyati Ram_2,95.1d
rājadhānī pitur mama Ram_2,41.4b
rājadhānīm arakṣitām Ram_2,82.21d
rājadhānī mahendrasya Ram_2,46.44c
rājadhānīṃ pitur mama Ram_2,45.21d
rājadhānīṃ pitur mama Ram_2,80.21d
rājan kālaṃ kariṣyasi Ram_2,58.46d
rājantīṃ rājarājasya Ram_2,89.4c
rājan pitur gamiṣyāmi Ram_2,64.13a
rājanyavaiśyā vṛṣalāś ca viprāḥ Ram_2,76.30b
rājapatnyaś ca gacchantyo Ram_2,96.2a
rājaputra mahāyaśaḥ Ram_2,29.23d
rājaputra mahāyaśaḥ Ram_2,35.10b
rājaputra mahāyaśaḥ Ram_2,66.19b
rājaputra mahāyaśaḥ Ram_2,70.2b
rājaputra mahāyaśaḥ Ram_2,73.3b
rājaputra mahāyaśaḥ Ram_2,79.6d
rājaputram uvācedaṃ Ram_2,14.10c
rājaputra yathāsukham Ram_2,45.2d
rājaputras tapasvinam Ram_2,108.23b
rājaputrasya dhīmataḥ Ram_2,48.16b
rājaputrasya dhīmataḥ Ram_2,79.5b
rājaputraṃ pratīkṣate Ram_2,23.4d
rājaputraṃ yaśasvinam Ram_2,77.4d
rājaputraṃ yaśasvinam Ram_2,77.5d
rājaputraḥ pitur veśma Ram_2,15.12c
rājaputrābhiṣecanam Ram_2,13.12d
rājaputrāv ariṃdamau Ram_2,49.1b
rājaputri mayā saha Ram_3,46.13b
rājaputri śrutaṃ tv etan Ram_2,109.15a
rājaputrī tathāguṇā Ram_2,19.17b
rājaputrīm apaśyataḥ Ram_3,60.13b
rājaputrī yaśasvinī Ram_2,52.24b
rājaputrīṃ yaśasvinīm Ram_3,2.16f
rājaputrīṃ yaśasvinīm Ram_3,44.5b
rājaputreṇa cārcitāḥ Ram_2,64.2b
rājaputro 'bhimanyate Ram_2,66.38b
rājaputro mahāpathe Ram_2,94.43f
rājaputro mahābalaḥ Ram_2,93.37b
rājaputro mahāraṇyam Ram_2,65.6a
rājaputro vivāsitaḥ Ram_2,52.18d
rājaputrau kathaṃ pādair Ram_2,52.7c
rājaputrau paraṃtapau Ram_2,87.23b
rājaprabhāvajuṣṭāṃ hi Ram_2,2.7a
rājaprasādād vipulāṅgam iṣyan Ram_2,14.25b
rājabhogān anubhavan Ram_2,100.9a
rājamārgagatā janāḥ Ram_2,30.8d
rājamārgagato janaḥ Ram_2,36.13b
rājamārgaṃ narair vṛtam Ram_2,23.2b
rājamārgaṃ purohitaḥ Ram_2,5.20b
rājamārgaṃ yayau rāmo Ram_2,15.2c
rājamārgaḥ kṛtaḥ śrīmān Ram_2,6.17c
rājamārgāḥ samantataḥ Ram_2,5.15b
rājamārge mamātmajau Ram_2,38.13b
rājamārge yadṛcchayā Ram_3,22.2d
rājamūlaṃ pravartate Ram_3,48.9d
rājamūlo hi dharmaś ca Ram_3,39.10a
rājarājasya yoṣitaḥ Ram_2,86.14b
rājarṣayaś caiva tathā Ram_2,104.7c
rājarṣigaṇasaṃmatā Ram_2,43.14d
rājarṣivarapālitā Ram_2,65.16d
rājarṣīṇāṃ mahātmanām Ram_2,17.11b
rājalakṣmaṇalakṣitam Ram_3,30.8d
rājavatsaṃ jitendriyam Ram_3,45.31b
rājavastrāṇi bibhratī Ram_2,72.6b
rājavaṃśāc ca vatsale Ram_2,8.16d
rājavaṃśāt tu bharataḥ Ram_2,8.13c
rājavākyaharair dūtais Ram_2,66.10a
rājavṛttam anusmaran Ram_2,18.7d
rājavṛttaṃ sanātanam Ram_2,101.10b
rājaveśma praviśya ca Ram_2,51.15b
rājaveśma sutoraṇam Ram_2,85.30b
rājavyasanasaṃsṛṣṭā Ram_2,45.16c
rājasūyāśvamedhānām Ram_2,94.4c
rājastrībālavṛddhānāṃ Ram_2,69.24a
rājahaṃsīva rājase Ram_2,9.33d
rājā kāpatham āśritaḥ Ram_3,39.7b
rājā cen na bhavel loke Ram_2,61.23c
rājā tasmād varān bhogān Ram_3,1.18c
rājā tu rajasā sūtaṃ Ram_2,52.3a
rājā teṣāṃ manaḥpriyam Ram_2,2.16b
rājā tridaśavikramaḥ Ram_3,16.13b
rājā tvāṃ draṣṭum icchati Ram_2,4.7b
rājā daṇḍadharo guruḥ Ram_3,1.17d
rājā daśarathas tadā Ram_2,4.3b
rājā daśarathas tadā Ram_2,9.12b
rājā daśarathas tadā Ram_2,11.4b
rājā daśarathas tadā Ram_3,36.5b
rājā daśarathaḥ śocañ Ram_2,58.56c
rājā daśarathaḥ śrīmān Ram_3,64.26a
rājā daśarathaḥ sutam Ram_2,1.1b
rājā daśarathaḥ sutaḥ Ram_2,102.28d
rājā daśaratho gataḥ Ram_2,75.5d
rājā daśaratho 'naghaḥ Ram_2,6.24b
rājā daśaratho nāma Ram_3,11.2a
rājā daśaratho nāma Ram_3,54.2a
rājā daśaratho 'bravīt Ram_2,32.13b
rājā daśaratho yathā Ram_2,47.13d
rājā daśaratho rāmam Ram_2,7.7c
rājā daśaratho vākyam Ram_2,32.11c
rājā devatvam āpanno Ram_3,62.4c
rājā dharmaś ca kāmaś ca Ram_3,48.9a
rājānam anudarśaya Ram_2,9.41d
rājānam idam abravīt Ram_2,32.12b
rājānam evābhimukhā Ram_2,1.36c
rājānaṃ gatacetanam Ram_2,70.14b
rājānaṃ dīnam āturam Ram_2,51.20b
rājānaṃ dhig daśarathaṃ Ram_2,43.4c
rājānaṃ nātiśaṅketa Ram_2,46.52c
rājānaṃ paśya rāghava Ram_2,17.12b
rājānaṃ punar abravīt Ram_3,36.7b
rājānaṃ pretabhāvasthaṃ Ram_2,67.3c
rājānaṃ mātaraṃ caiva Ram_2,35.29c
rājānaṃ mānuṣaṃ prāhur Ram_2,95.4a
rājānaṃ rājamātraṃ vā Ram_2,94.19c
rājānaṃ viddhi pūrvakam Ram_2,102.6d
rājānaṃ vītasādhvasā Ram_2,9.26b
rājānaḥ kāmarūpiṇā Ram_3,41.5d
rājānaḥ samprasīdanti Ram_2,23.32c
rājāno dīrghacakṣuṣaḥ Ram_3,31.9d
rājāpi tau mahātejāḥ Ram_2,1.8a
rājā putravihīnaś ca Ram_2,86.24c
rājā pracodito 'bhīkṣṇaṃ Ram_2,12.15c
rājā prabhavati prabhuḥ Ram_2,21.17f
rājā pretaḥ piteti ca Ram_2,98.49b
rājā bhartā guruḥ śreṣṭhaḥ Ram_2,21.13c
rājā bhavati pūrvajaḥ Ram_2,102.30b
rājā bhavati bhūyiṣṭham Ram_2,66.12a
rājā yajñaṃ nu yakṣyati Ram_2,66.21b
rājā lokagurus tava Ram_2,97.22b
rājā vacanam abravīt Ram_2,3.6b
rājā vā mṛtyum āpnoti Ram_2,4.19c
rājā vā rājamātro vā Ram_2,90.6a
rājā vigatacetanaḥ Ram_2,34.1d
rājā vibhrāntacetanaḥ Ram_2,51.22b
rājā śokapariplutaḥ Ram_2,16.43b
rājā śrāntatarasvanaḥ Ram_2,32.21b
rājā satvaram āhūya Ram_2,34.14a
rājā sarvasya lokasya Ram_3,11.27a
rājā sarvasya lokasya Ram_3,35.13c
rājā sarvasya lokasya Ram_3,48.4a
rājīvacitrapṛṣṭhaḥ sa Ram_3,40.21a
rājñaś ca mativibhramam Ram_2,47.9b
rājñaś cāprabhutāṃ kartuṃ Ram_2,20.32c
rājñas tasyaurdhvadaihikam Ram_2,71.3d
rājñas tu prakṛtīḥ sarvāḥ Ram_2,76.3a
rājñaḥ padmam ivāñjalim Ram_2,56.8b
rājñaḥ pādau gṛhītvā tu Ram_2,64.2c
rājñaḥ prāṇeṣu śaṅkitāḥ Ram_2,59.6b
rājñaḥ sarvāṇy athādiṣṭāś Ram_2,60.12c
rājñaḥ saṃpratibuddhasya Ram_2,13.16c
rājñaḥ strīṇāṃ niśāmayan Ram_2,51.19b
rājñā daśarathena yaḥ Ram_3,46.15b
rājñā daśarathenādya Ram_2,7.24c
rājñā daśarathenāsīl Ram_3,62.3c
rājñā rāmaṃ vivāsitam Ram_2,60.7b
rājñā satyapratijñena Ram_2,23.20a
rājñā saṃcodito vanam Ram_2,36.5b
rājñāṃ bhavati rāghava Ram_2,94.11b
rājñāṃ rājarṣayaḥ pare Ram_2,88.19b
rājñaivaṃ kurvatā loke Ram_2,98.51c
rājñoddiṣṭe 'bhiṣecane Ram_2,4.29b
rājño naḥ prativedayet Ram_2,13.13d
rājño nātibabhau rūpaṃ Ram_2,37.12c
rājño bhūtāni putravat Ram_2,69.17b
rājño yad abhikāṅkṣitam Ram_2,16.19b
rājño vacanam ājñāya Ram_2,34.12a
rājño vilapamānasya Ram_2,11.8c
rājño hi pratikūlastho Ram_3,38.20c
rājyakāme mama krodho Ram_3,2.23a
rājyakhaṇḍam idaṃ mahat Ram_2,98.5d
rājyatantrāṇi pārthivāḥ Ram_2,8.15b
rājyanāśo 'pakarṣati Ram_2,16.58b
rājyabhraṣṭasya dīnasya Ram_3,56.3a
rājyabhraṣṭena dīnena Ram_3,53.21a
rājyabhraṣṭo 'si me śrutaḥ Ram_3,6.10b
rājyam asmai pradīyatām Ram_2,91.7d
rājyam asmai prayaccheti Ram_2,91.8c
rājyam etad anāyakam Ram_2,73.3d
rājyalobhena mohitā Ram_2,66.14d
rājyavibhramaśaṅkayā Ram_2,20.22b
rājyaśulkam anuttamam Ram_2,99.3d
rājyastham anupālaya Ram_2,52.16d
rājyasthānāṃ ca naḥ punaḥ Ram_3,41.16b
rājyasya ca vitīrṇasya Ram_2,19.13c
rājyasyārdhaṃ pradāsyāmi Ram_3,38.18c
rājyahetoḥ kathaṃ pāpam Ram_2,97.16c
rājyaṃ gatajanaṃ sādho Ram_2,32.10c
rājyaṃ gṛhāṇa bharata Ram_2,73.5a
rājyaṃ ca tava rakṣeyam Ram_2,20.23c
rājyaṃ cāhaṃ ca rāmasya Ram_2,76.11c
rājyaṃ cedam ayodhyāṃ ca Ram_2,107.17c
rājyaṃ caiva sudurlabham Ram_3,35.20f
rājyaṃ tasyānujasya ca Ram_2,84.13d
rājyaṃ tvaṃ pratigṛhṇīṣva Ram_2,100.17c
rājyaṃ daśaratho yathā Ram_2,76.12d
rājyaṃ niryātitaṃ tayā Ram_2,69.11d
rājyaṃ nihatakaṇṭakam Ram_2,76.6b
rājyaṃ parityajya sukhaṃ dhanaṃ ca Ram_2,32.22b
rājyaṃ pālayituṃ śakyaṃ Ram_3,39.11a
rājyaṃ prāptam akaṇṭakam Ram_2,69.6d
rājyaṃ prāpnuhi dharmeṇa Ram_2,97.10c
rājyaṃ prāpyedam avyayam Ram_2,37.9b
rājyaṃ priyam anuttamam Ram_2,82.16d
rājyaṃ rakṣitum utsahe Ram_2,67.11d
rājyaṃ rāma tvam ātmani Ram_2,20.22d
rājyaṃ sukhaṃ ca saṃtyajya Ram_3,35.17a
rājyāc cyutam asiddhārthaṃ Ram_3,47.13a
rājyād bhraṃśasva kaikeyi Ram_2,68.2a
rājyād bhraṃśo vane vāsaḥ Ram_3,63.21a
rājyāni vividhāni ca Ram_3,10.91b
rājyāya bharatasya ca Ram_2,47.14d
rājye tiṣṭhanti bhāmini Ram_2,8.14b
rājyena maghavān iva Ram_2,97.8d
rājyenāmitatejasaḥ Ram_2,15.8d
rājye nihatakaṇṭake Ram_2,7.22d
rājye rāmam anikṣipya Ram_2,45.17c
rājye rāmam anikṣipya Ram_2,80.17c
rājye sthitam ariṃdamam Ram_2,98.11d
rātrayo mama jāgrataḥ Ram_3,60.13d
rātriṣu śramakhinnena Ram_2,25.7c
rātriṃ kathaṃcid evemāṃ Ram_2,47.4a
rātriṃ tāṃ śayitāv ubhau Ram_2,81.21d
rātriṃ sthitvā samāhitā Ram_2,17.6b
rātryāṃ tu tasyāṃ vyuṣṭāyāṃ Ram_2,48.34a
rātryāṃ tu te tat puram eva yātāḥ Ram_2,62.15d
rātryāṃ prativibudhya saḥ Ram_2,6.5b
rāma ity abhiviśrutaḥ Ram_2,102.29b
rāma kadrūś ca pannagān Ram_3,13.28d
rāma karma kariṣyataḥ Ram_2,20.34b
rāma kiṃ karavāṇi te Ram_2,44.12d
rāmacāpāśrayāṃ vane Ram_3,35.18d
rāmacintāmayaḥ śoko Ram_2,79.16a
rāma jāmātaraṃ prāpya Ram_2,27.3c
rāma tasmād itaḥ śīghraṃ Ram_2,16.40c
rāma tasya tu śailasya Ram_3,69.30a
rāmatejo'bhibhūto hi Ram_3,20.18a
rāma tena tu durjīvaṃ Ram_2,98.7c
rāmatrastasya rāvaṇa Ram_3,37.18b
rāmatriśirasor mahān Ram_3,26.10b
rāma tvā pūrvadarśanāt Ram_3,16.21b
rāmadarśanakāṅkṣayā Ram_2,77.1d
rāmadarśanakāṅkṣiṇyaḥ Ram_2,86.33c
rāmadarśanajas tarṣo Ram_2,93.3c
rāmadarśanatarṣitaḥ Ram_2,96.1d
rāma dharmabhṛtāṃ vara Ram_3,6.8b
rāmapatnī kathaṃ duḥkhaṃ Ram_2,96.21c
rāmapatnīṃ yaśasvinīm Ram_3,44.10d
rāmapatnyāṃ mahābalaḥ Ram_3,45.21b
rāmapravrājanaṃ hy etat Ram_2,86.28c
rāmapravrājanāturā Ram_2,53.13b
rāmapriyacikīrṣavaḥ Ram_2,14.4b
rāma prīto 'smi bhadraṃ te Ram_3,12.1a
rāmabāṇābhipīḍitaḥ Ram_3,26.18b
rāmabhāryā dvijottama Ram_3,45.3d
rāmabhūtam idaṃ sarvam Ram_3,37.16c
rāmam akliṣṭakāriṇam Ram_2,21.11d
rāmam āgatam abhyarcya Ram_2,48.17c
rāmamātā dhanaṃ kiṃ nu Ram_2,7.5a
rāmamātā sapatnī te Ram_2,8.26c
rāmamātur asaṃśayam Ram_2,35.20b
rāmamātur nayantu mām Ram_2,37.23b
rāmamātuḥ priyaṃ tadā Ram_2,17.5d
rāmamāteti cāpare Ram_2,35.28b
rāmamātrā saśokayā Ram_2,56.1b
rāmam ānayituṃ punaḥ Ram_2,4.4d
rāmam āśritya niratās Ram_2,108.2c
rāmam indīvaraśyāmaṃ Ram_2,2.33a
rāmam indīvaraśyāmaṃ Ram_3,16.7a
rāmam utthāya gacchantaṃ Ram_2,37.17c
rāmam uddiśya cikṣepa Ram_3,29.18c
rāmam eva tu dharmajñam Ram_2,46.6a
rāmam eva hi paśyāmi Ram_3,37.17a
rāmam evaṃ priyaṃvadaḥ Ram_2,104.14d
rāmam evānugacchāmi Ram_2,76.15a
rāmam evānucintayan Ram_2,34.3d
rāmam evānucintayan Ram_2,37.21b
rāmam evānuśocantaṃ Ram_2,31.2c
rāmam evānvacintayan Ram_2,36.15d
rāmam evābhidudrāva Ram_2,35.17c
rāmam evābhidudrāva Ram_3,26.20c
rāmam evābhidudruvuḥ Ram_3,19.16d
rāmam evābhyadhāvanta Ram_3,24.27c
rāmalakṣmaṇayoś caiva Ram_2,57.2a
rāmalakṣmaṇasītānāṃ Ram_2,29.10c
rāmalakṣmaṇasevitam Ram_2,96.2d
rāmavaktrād viniḥsṛtam Ram_3,70.16b
rāma vaṃśaiś ca yāmunaiḥ Ram_2,49.5d
rāmavṛttāntakāraṇāt Ram_2,52.1d
rāma vṛddho 'smi dīrghāyur Ram_2,4.12a
rāmaveśma tadā babhau Ram_2,5.13b
rāmaveśma sumantras tu Ram_2,13.24c
rāmavyasanakarśitāḥ Ram_2,53.4b
rāmaśayyām avekṣya tām Ram_2,82.1d
rāmaśokābhitaptānāṃ Ram_2,51.13c
rāmaśokābhitaptānāṃ Ram_2,51.16c
rāmaśokābhipīḍitaḥ Ram_2,51.22d
rāmaśokābhibhūtaṃ tan Ram_2,53.5c
rāmaśokena ca prabhuḥ Ram_2,56.3b
rāmaś ca ripusūdanaḥ Ram_3,25.23d
rāmaś ca vanam āśritaḥ Ram_2,55.19b
rāmaś ca samyagāstīrṇo Ram_2,13.4c
rāmaś ca sahasaumitriḥ Ram_2,66.42c
rāmaś cāraṇyam āśritaḥ Ram_2,61.5b
rāmaś cāraṇyam āśritaḥ Ram_2,68.6b
rāmaś cāritravatsalaḥ Ram_2,40.17b
rāmaś cicheda bāṇena Ram_3,26.15c
rāma ṣaḍ yuktayo loke Ram_3,68.8a
rāma sajjeta yo naraḥ Ram_2,100.4b
rāma samparipālanam Ram_2,24.11b
rāma saṃjātavālūkāṃ Ram_3,69.6c
rāmasaṃtāpaduḥkhena Ram_2,51.6c
rāma saumitriṇā saha Ram_3,7.11b
rāmas tathā satyadhṛtiḥ Ram_2,76.5a
rāmas tasya tu vijñāya Ram_3,63.19a
rāmas tu dakṣiṇaṃ bāhuṃ Ram_3,3.15c
rāmas tu parisāntvyātha Ram_2,91.1c
rāmas tu bharate pāpaṃ Ram_2,8.21c
rāmas tu bhṛśam āyasto Ram_2,17.1a
rāmas tu madhuraṃ vākyaṃ Ram_2,46.14c
rāmas tu sahasaumitriḥ Ram_3,7.1a
rāmas tu sahito bhrātrā Ram_3,6.1a
rāmas tūtthāpayāmāsa Ram_2,17.17c
rāmas tenākaroj jaṭāḥ Ram_2,46.56d
rāmas tv anena vākyena Ram_2,28.11a
rāmas tvaṃ vidito mayā Ram_3,3.17b
rāmas tv ātmani śaṅkitaḥ Ram_2,108.4b
rāmas tv āśramam āsādya Ram_2,48.9a
rāmasya ca mahat karma Ram_3,20.9c
rāmasya ca vivāsanam Ram_2,66.41d
rāmasya tu parityāge Ram_2,52.19e
rāmasya tu vacaḥ śrutvā Ram_2,34.1a
rāmasya tu viśālākṣī Ram_3,32.14a
rāmasya tv antaraṃ prepsur Ram_3,44.8a
rāmasya dakṣiṇo bāhur Ram_3,32.13c
rāmasya dadṛśe tadā Ram_3,23.27b
rāmasya nipatiṣyāmi Ram_2,93.16c
rāmasya paramāḥ striyaḥ Ram_2,8.5b
rāmasya puruṣavyāghraḥ Ram_3,45.16c
rāmasya pūrayāmāsuḥ Ram_2,6.26c
rāmasya pratyapūjayat Ram_3,19.5d
rāmasya priyakāriṇaḥ Ram_2,3.29b
rāmasya bruvato guṇān Ram_2,41.14d
rāmasya bhavanaṃ śīghraṃ Ram_2,4.4c
rāmasya mahiṣīṃ priyām Ram_3,48.25d
rāmasya mātur naradevapatnyāḥ Ram_2,39.16b
rāmasya raṇakovidaḥ Ram_3,21.12d
rāmasya rudhiraṃ raktam Ram_3,21.5c
rāmasya vacanaṃ śrutvā Ram_2,41.26a
rāmasya vacanaṃ śrutvā Ram_2,95.1a
rāmasya vacanaṃ śrutvā Ram_3,13.5a
rāmasya vanavāsinaḥ Ram_3,1.12d
rāmasya vicacāra ha Ram_3,40.12d
rāmasya viditātmanaḥ Ram_2,2.30b
rāmasya viditātmanaḥ Ram_3,19.5b
rāmasya vividhān guṇān Ram_2,41.13d
rāmasya śayanaṃ cakre Ram_2,41.11c
rāmasya śaravegena Ram_3,36.17a
rāmasya śirasā pādau Ram_2,97.14c
rāmasya śīlavṛttena Ram_2,1.14c
rāmasya sadṛśīṃ bhāryāṃ Ram_3,45.39c
rāmasya sa vacaḥ kurvann Ram_2,35.35a
rāmasya sahajo ripuḥ Ram_2,8.24b
rāmasyākliṣṭakarmaṇaḥ Ram_2,66.26d
rāmasyākliṣṭakarmaṇaḥ Ram_2,79.7b
rāmasyātmasamaḥ sakhā Ram_2,44.9b
rāmasyādityavarcasaḥ Ram_3,27.16d
rāmasyānugatā ratham Ram_2,40.2d
rāmasyānucarī bhava Ram_2,111.10b
rāmasyānuvaśo vākyaṃ Ram_2,83.6c
rāmasyābhimukhaṃ sūtaṃ Ram_3,24.2c
rāmasyāyatalocanāḥ Ram_2,96.16d
rāmasyārthe 'tha rāvaṇaḥ Ram_3,49.36b
rāmasyārthe yaśasvinaḥ Ram_2,2.32b
rāmasyāśramavāsinaḥ Ram_3,32.21d
rāmasyāstaṃ gataḥ sūryaḥ Ram_3,10.66c
rāmasyāstu tathā sukham Ram_2,85.55d
rāmasyāsya mahāghoraṃ Ram_3,24.28c
rāmasyeha guṇastavam Ram_2,10.36b
rāmasyeha bhaviṣyati Ram_2,78.8b
rāmasyaiva guṇān devī Ram_2,8.6c
rāmasyaivābhiṣecanam Ram_2,66.41b
rāmahīnā tathā vanam Ram_2,54.11d
rāmahetor nṛpātmajam Ram_2,73.14b
rāmahetor vanaṃ prati Ram_2,73.10d
rāmaṃ kṛtvā pradakṣiṇam Ram_2,35.36b
rāmaṃ gātreṣu mārgaṇaiḥ Ram_3,27.22b
rāmaṃ cākliṣṭakāriṇam Ram_2,1.4b
rāmaṃ jvalitatejasam Ram_3,5.1d
rāmaṃ tatrānayāṃcakre Ram_2,3.7c
rāmaṃ tv abhimukhī yayau Ram_2,111.12d
rāmaṃ daśarathaṃ viddhi Ram_2,35.8a
rāmaṃ daśarathātmajam Ram_3,63.13d
rāmaṃ daśaratho nṛpaḥ Ram_2,4.9b
rāmaṃ daśaratho rājā Ram_2,7.16c
rāmaṃ dūragataṃ vane Ram_3,47.20d
rāmaṃ dṛṣṭvā tadā janāḥ Ram_2,30.5b
rāmaṃ dṛṣṭvā maharṣayaḥ Ram_3,1.10b
rāmaṃ dṛṣṭvā viśāṃpatiḥ Ram_2,31.14b
rāmaṃ drakṣyāmahe vayam Ram_2,6.24d
rāmaṃ draṣṭuṃ salakṣmaṇam Ram_2,77.7b
rāmaṃ dharmabhṛtāṃ varam Ram_3,5.6b
rāmaṃ dharmabhṛtāṃ varam Ram_3,6.7b
rāmaṃ nagaravāsinām Ram_2,42.1b
rāmaṃ nānāvidhaiḥ śastrair Ram_3,24.6c
rāmaṃ nirdiśya śaṅkitāḥ Ram_2,108.3b
rāmaṃ patim akāmayan Ram_2,40.11d
rāmaṃ padmanibhekṣaṇam Ram_3,43.23b
rāmaṃ paricaran vane Ram_2,42.7d
rāmaṃ parimitāyuṣam Ram_3,47.13b
rāmaṃ paśyāmi saṃyuge Ram_3,32.7d
rāmaṃ punar ihānaya Ram_2,4.3d
rāmaṃ prati yayur hṛṣṭāḥ Ram_2,77.11c
rāmaṃ prati sudāruṇam Ram_3,52.22d
rāmaṃ pratīkṣe rājyāya Ram_2,107.3c
rāmaṃ pratyanubhāṣataḥ Ram_3,64.15b
rāmaṃ pratyanuyācataḥ Ram_2,98.13d
rāmaṃ pravrājayāraṇye Ram_2,9.23a
rāmaṃ pravrājya vai jyeṣṭhaṃ Ram_2,73.2c
rāmaṃ phalāgame tyaktvā Ram_2,57.7c
rāmaṃ bhūtadayāparam Ram_2,108.8d
rāmaṃ me 'nugatā dṛṣṭir Ram_2,37.27c
rāmaṃ yadi na paśyāmi Ram_2,53.22c
rāmaṃ yuddhe jighāṃsavaḥ Ram_3,24.8d
rāmaṃ raktāntalocanam Ram_3,19.12b
rāmaṃ rājye pratiṣṭhitam Ram_2,15.7d
rāmaṃ rājye 'bhiṣekṣyati Ram_2,7.30d
rāmaṃ rājye 'hbiṣekṣyati Ram_2,6.21d
rāmaṃ lakṣmaṇa matkṛte Ram_3,43.6d
rāmaṃ vakṣyati maithilī Ram_3,38.16d
rāmaṃ vacanam abravīt Ram_2,21.24d
rāmaṃ vacanam abravīt Ram_2,98.3d
rāmaṃ vākyam idaṃ dvijāḥ Ram_2,40.18d
rāmaṃ vinā kṣaṇam api Ram_3,43.24c
rāmaṃ viṣayam āgatam Ram_2,44.10b
rāmaṃ vaiśvānaropamāḥ Ram_3,1.22b
rāmaṃ śarmopalapsyāmi Ram_3,52.24c
rāmaṃ satyaparākramam Ram_2,40.1b
rāmaṃ satyaparākramam Ram_2,58.50d
rāmaṃ satyaparākramam Ram_3,3.4b
rāmaṃ samanugacchasi Ram_3,57.16b
rāmaṃ samupasarpata Ram_3,23.23b
rāmaṃ samprekṣya mātaraḥ Ram_2,96.14b
rāmaṃ saṃbodhayāmāsa Ram_3,62.2c
rāmaṃ saṃbhrāntamānasāḥ Ram_2,40.18b
rāmaṃ sumantraḥ pratataṃ nirīkṣya Ram_2,46.78b
rāmaṃ sthānād yatheṣṭataḥ Ram_2,38.5b
rāmaṃ sthāpayatā rājye Ram_2,7.25c
rāmaḥ kakṣe sahānujaḥ Ram_3,65.14b
rāmaḥ kamalapattrākṣo Ram_2,60.8a
rāmaḥ kavacam āviśat Ram_3,23.14d
rāmaḥ kim akarot pāpaṃ Ram_2,32.20c
rāmaḥ kṛtātmā bharataṃ Ram_2,98.14c
rāmaḥ kṛtātmā bhavatā Ram_2,3.6c
rāmaḥ krodhaṃ paraṃ bheje Ram_3,25.2c
rāmaḥ kṣatriyapāṃsanaḥ Ram_3,34.10d
rāmaḥ parapuraṃjayaḥ Ram_2,2.9d
rāmaḥ paramadharmajño Ram_2,34.29c
rāmaḥ pitṛhite rataḥ Ram_2,16.8b
rāmaḥ pūrvo hi no bhrātā Ram_2,73.8a
rāmaḥ prakṛtibhiḥ saha Ram_2,41.15d
rāmaḥ pradīptair bahubhir Ram_3,24.12c
rāmaḥ pravrājito vanam Ram_2,11.5d
rāmaḥ prāpto muniṃ draṣṭuṃ Ram_3,11.2c
rāmaḥ prekṣya tu taṃ gṛdhraṃ Ram_3,64.1a
rāmaḥ śatrunibarhaṇaḥ Ram_3,27.18b
rāmaḥ śastrabhṛtāṃ varaḥ Ram_2,92.10d
rāmaḥ śastrabhṛtāṃ varaḥ Ram_3,3.14d
rāmaḥ satpuruṣo loke Ram_2,2.20a
rāmaḥ satyaparākramaḥ Ram_2,2.19b
rāmaḥ satyaparākramaḥ Ram_2,31.4b
rāmaḥ satyaparākramaḥ Ram_2,81.15b
rāmaḥ satyaparākramaḥ Ram_2,110.44b
rāmaḥ satyātmanāṃ varaḥ Ram_2,101.1b
rāmaḥ samabhicakrāma Ram_3,60.5c
rāmaḥ samprasthito vanam Ram_2,23.1b
rāmaḥ samprasthito vanam Ram_2,33.16b
rāmaḥ sarvahite rataḥ Ram_2,48.21d
rāmaḥ saṃtāpamohitaḥ Ram_3,57.19b
rāmaḥ saṃdhyām upāgamat Ram_3,6.21b
rāmaḥ saṃsādhyatām iti Ram_2,32.8d
rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād Ram_2,108.25a
rāmaḥ saṃhṛṣṭavadanas Ram_2,104.8c
rāmaḥ sītā ca lakṣmaṇaḥ Ram_3,4. 22b
rāmaḥ sītāpracoditaḥ Ram_2,29.6d
rāmaḥ sutīkṣṇaṃ vidhivat Ram_3,6.5c
rāmaḥ suniśitāñ śarān Ram_3,3.10b
rāmaḥ subahubhir duḥkhair Ram_3,64.19c
rāmaḥ saumitriṇā saha Ram_2,40.12b
rāmaḥ saumitriṇā saha Ram_2,50.5b
rāmaḥ saumitriṇā saha Ram_3,12.23b
rāmaḥ saumitriṇā saha Ram_3,71. 20b
rāmaḥ saumitriṇā sārdhaṃ Ram_2,41.12c
rāmaḥ saumitriṇā sārdhaṃ Ram_2,48.11c
rāmaḥ saumitrim abravīt Ram_2,48.4d
rāmaḥ saumitrim abravīt Ram_3,14.9d
rāmaḥ snātvā tu niyato Ram_2,50.19a
rāmāgamanam añjasā Ram_3,11.6d
rāmāgamanam ākāṅkṣan Ram_2,107.21a
rāmāgniṃ sahasā dīptaṃ Ram_3,35.15c
rāmād anyo na vidyate Ram_2,10.17d
rāmādarśanakarśitāḥ Ram_2,53.9d
rāmād vyasanam āpnuhi Ram_3,47.27d
rāmādhikaraṇāḥ kathāḥ Ram_2,13.23d
rāmānayanasaṃhṛṣṭā Ram_2,77.6c
rāmānirviṇṇadarśanāḥ Ram_3,62.14d
rāmāntakam ihārhasi Ram_3,35.17d
rāmān nānyad balaṃ loke Ram_3,36.7c
rāmābhiṣekam ākāṅkṣann Ram_2,5.18c
rāmābhiṣekayuktāś ca Ram_2,6.15a
rāmābhiṣekasaṃkalpān Ram_2,9.26c
rāmābhiṣekasaṃyuktāś Ram_2,6.16c
rāmābhiṣeke samprāpte Ram_2,6.15c
rāmāya cācacakṣe tāṃ Ram_2,109.9a
rāmāya tu yathātattvaṃ Ram_3,47.36a
rāmāya darśayāmāsa Ram_2,28.16c
rāmāya paramāsanam Ram_2,3.18d
rāmāya pratyupasthitā Ram_3,70.9d
rāmāya rajanīcarāḥ Ram_3,24.23d
rāmāya viditātmane Ram_2,110.50d
rāmāyāgamanaṃ punaḥ Ram_2,4.5b
rāmāyābhipraṇamya ca Ram_2,85.36b
rāmāyābhyavahārārthaṃ Ram_2,81.14c
rāmā rāme hy adhīnātmā Ram_2,54.10c
rāmārtham upahiṃsantī Ram_2,9.4c
rāmārtham upahiṃsantī Ram_2,9.8c
rāmāśramagatasyāgner Ram_2,92.13c
rāmāśramapadaṃ ca tat Ram_3,40.17b
rāmāśramapadābhyāśe Ram_3,40.21c
rāmāśramaṃ puṇyajanopapannam Ram_2,92.15b
rāme ca dṛḍhabhaktimān Ram_2,95.23d
rāme ca vanam āśrite Ram_2,70.8d
rāme cāraṇyam āśrite Ram_2,71.17b
rāme cāraṇyam āśrite Ram_2,82.19d
rāmeṇa gatacetasā Ram_3,46.16b
rāmeṇa ca samāgatam Ram_2,105.7d
rāmeṇa tāpasī pṛṣṭā Ram_3,70.9a
rāmeṇa tvaṃ varārohe Ram_3,43.16c
rāmeṇa dhanur udyamya Ram_3,29.26c
rāmeṇa na sukhaṃ lebhe Ram_3,24.22c
rāmeṇa niśitaiḥ śaraiḥ Ram_3,20.12b
rāmeṇa yadi śaktis te Ram_3,20.13c
rāmeṇa raṇamūrdhani Ram_3,34.7b
rāmeṇa rahitaṃ veśma Ram_2,37.22c
rāmeṇa rahitāṃ vane Ram_3,50.8b
rāmeṇa viditātmanā Ram_3,32.11d
rāmeṇa saha saṃyuge Ram_3,34.6d
rāmeṇa sumahātmanā Ram_2,105.14b
rāmeṇākliṣṭakarmaṇā Ram_2,70.7d
rāmeṇākliṣṭakarmaṇā Ram_3,31.12d
rāmeṇākliṣṭakarmaṇā Ram_3,48.13d
rāmeṇeṅgudīpiṇyākaṃ Ram_2,96.12a
rāmeṇaiva gataḥ saha Ram_2,61.5d
rāmeti prathito loke Ram_3,45.10c
rāmeti rājā vilapan Ram_2,66.29c
rāmeti sakṛd evoktvā Ram_2,34.8c
rāmeti sītā duḥkhārtā Ram_3,47.20c
rāmety uktvā ca vacanaṃ Ram_2,16.3a
rāme dakṣiṇakūlasthe Ram_2,51.1c
rāme nihitacetasaḥ Ram_2,76.16d
rāme pramādaṃ mā kārṣīḥ Ram_2,35.5c
rāme pravrajite vanam Ram_2,57.3b
rāme priyahite 'tithau Ram_2,81.13d
rāme ramayatāṃ vare Ram_2,55.1b
rāme vacanam arthavat Ram_2,98.40b
rāme vatsyāma rājani Ram_2,15.6d
rāme vā bharate vāhaṃ Ram_2,7.30a
rāme sabhrātṛke gate Ram_2,81.9b
rāme samprasthite vanam Ram_2,53.1d
rāme saṃnyastamānasā Ram_2,54.7d
rāme sthite kārmukabāṇapāṇau Ram_3,45.43b
rāmo gamiṣyan vanam ārtarūpam Ram_2,30.23b
rāmo 'tha tvarayānvitaḥ Ram_2,4.8b
rāmo 'tha sahasaumitrir Ram_3,64.32a
rāmo daśarathaṃ tadā Ram_2,33.1b
rāmo daśarathātmajaḥ Ram_3,20.18d
rāmo daśarathātmajaḥ Ram_3,32.5d
rāmo daśarathātmajaḥ Ram_3,48.4d
rāmo daśarathātmajaḥ Ram_3,59.1b
rāmo daśarathātmajaḥ Ram_3,71. 14b
rāmo dāśarathir mama Ram_2,78.5b
rāmo dāśarathiḥ priyām Ram_2,49.10b
rāmo duḥkhārditaḥ punaḥ Ram_3,57.1d
rāmo dvir nābhibhāṣate Ram_2,16.19d
rāmo dhanuṣmān saha lakṣmaṇena Ram_3,9.21c
rāmo dharmabhṛtāṃ varaḥ Ram_2,21.12b
rāmo dharmabhṛtāṃ varaḥ Ram_2,31.24b
rāmo dharmabhṛtāṃ varaḥ Ram_2,33.12b
rāmo dharme sthitaḥ śreṣṭho Ram_2,39.4c
rāmo nāma janaiḥ śrutaḥ Ram_3,16.13d
rāmo nāma janaiḥ śrutaḥ Ram_3,66.10b
rāmo nāma sa dharmātmā Ram_3,54.3a
rāmo 'pi cārayaṃś cakṣuḥ Ram_3,23.24a
rāmo 'pi bhayam āpannaḥ Ram_2,16.4c
rāmo 'pi rātriśeṣeṇa Ram_2,43.1a
rāmo 'pi sumahad dhanuḥ Ram_3,27.6d
rāmo 'py aśrūṇy avartayat Ram_2,93.39d
rāmo 'py utthāpya rājānaṃ Ram_2,16.44a
rāmo bhavatu tāpasaḥ Ram_2,10.28d
rāmo 'bhiyāya taṃ ramyaṃ Ram_2,44.7a
rāmo bhṛtyānukampī tu Ram_2,46.49c
rāmo bhrātaram abravīt Ram_2,4.42b
rāmo yady abhiṣicyate Ram_3,45.8d
rāmo yudhi vadhiṣyati Ram_3,48.23d
rāmo ratikaraḥ pituḥ Ram_2,1.10b
rāmo ramayatāṃ śreṣṭha Ram_2,47.1c
rāmo rājarṣisattamāḥ Ram_2,103.16b
rāmo rājā bhaviṣyati Ram_2,73.12d
rāmo rājīvatāmrākṣo Ram_2,4.2c
rāmo rājīvatāmrākṣo Ram_2,52.17c
rāmo rājīvalocanaḥ Ram_2,89.2d
rāmo rājīvalocanaḥ Ram_3,10.75b
rāmo rājīvalocanaḥ Ram_3,59.27b
rāmo rājñaḥ suto jyeṣṭho Ram_2,8.7c
rāmo 'rāmo bhaviṣyati Ram_2,9.24b
rāmo lakṣmaṇa eva ca Ram_3,11.7b
rāmo lakṣmaṇam agrataḥ Ram_2,28.1b
rāmo lakṣmaṇam abravīt Ram_2,49.7b
rāmo lakṣmaṇam abravīt Ram_3,4. 11b
rāmo lakṣmaṇam abravīt Ram_3,59.19d
rāmo lakṣmaṇam abravīt Ram_3,63.2d
rāmo lakṣmaṇam abravīt Ram_3,63.10d
rāmo vacanam abravīt Ram_2,4.6b
rāmo vacanam abravīt Ram_2,16.10d
rāmo vacanam abravīt Ram_2,103.22b
rāmo vacanam abravīt Ram_2,104.15b
rāmo vanaparāyaṇaḥ Ram_2,40.16d
rāmo vā bhṛśadhārmikaḥ Ram_2,68.3b
rāmo vigrahavān dharmaḥ Ram_3,35.13a
rāmo 'ham asmi bhagavan Ram_3,6.6a
rāmo hṛṣṭatanūruhaḥ Ram_3,42.19d
rāmo hetumad abravīt Ram_2,46.55d
rāvaṇaś ca raṇe mayā Ram_3,63.16b
rāvaṇas tasya kiṃ mayā Ram_3,64.5b
rāvaṇasya ca tad rūpaṃ Ram_3,60.9a
rāvaṇasya jaṭāyuṣā Ram_3,49.1b
rāvaṇasya mahārathaḥ Ram_3,47.18d
rāvaṇasya śarāvaram Ram_3,49.12b
rāvaṇasya śikhiprabhe Ram_3,47.5b
rāvaṇaṃ janakātmajā Ram_3,50.22b
rāvaṇaṃ dīptatejasam Ram_3,30.4b
rāvaṇaṃ pratyabhāṣata Ram_3,54.1f
rāvaṇaṃ bhagnavāhanam Ram_3,49.16b
rāvaṇaṃ maithilī tatra Ram_3,54.20c
rāvaṇaṃ lokarāvaṇam Ram_3,31.1b
rāvaṇaṃ sarvabhūtānāṃ Ram_3,30.20e
rāvaṇaḥ pratyuvāca ha Ram_3,46.1d
rāvaṇaḥ praśaśaṃsa ha Ram_3,44.14d
rāvaṇaḥ śatrurāvaṇaḥ Ram_3,54.23b
rāvaṇāvarajaḥ kaścit Ram_2,108.11a
rāvaṇāstrāṇi saṃyuge Ram_3,49.6d
rāvaṇena tu vaidehī Ram_3,45.1a
rāvaṇena durātmanā Ram_3,44.31b
rāvaṇena balīyasā Ram_3,63.15d
rāvaṇena balīyasā Ram_3,64.22d
rāvaṇena yaśasvinī Ram_3,47.20b
rāvaṇena vihāyasā Ram_3,64.9b
rāvaṇena samīkṣya tam Ram_3,50.2b
rāvaṇena hṛtā priyā Ram_3,64.5d
rāvaṇena hṛtā sītā Ram_3,67.19a
rāvaṇeneti śaṃsata Ram_3,47.34d
rāvaṇenaivam uktā tu Ram_3,45.28a
rāvaṇenobhayaṃ hṛtam Ram_3,63.14d
rāvaṇo ghoradarśanaḥ Ram_3,54.26b
rāvaṇo janakātmajām Ram_3,53.13d
rāvaṇo darśayāmāsa Ram_3,53.12c
rāvaṇo nāma bhadraṃ te Ram_3,46.2c
rāvaṇo nāma me bhrātā Ram_3,16.19a
rāvaṇo mṛtyum ātmanaḥ Ram_3,52.6b
rāvaṇo rākṣasādhipaḥ Ram_3,40.9d
rāvaṇo rākṣasādhipaḥ Ram_3,45.21d
rāvaṇo rākṣasādhipaḥ Ram_3,47.8d
rāvaṇo rākṣasādhipaḥ Ram_3,50.6d
rāvaṇo rākṣasādhipaḥ Ram_3,50.12d
rāvaṇo rākṣasādhipaḥ Ram_3,53.3b
rāvaṇo vākyam abravīt Ram_3,40.10d
rāvaṇo 'ṣṭau mahābalān Ram_3,53.1b
rāṣṭraṃ na paridhāvati Ram_2,94.13d
rāṣṭrāṇi nagarāṇi ca Ram_3,40.8d
rāṣṭre puravare tathā Ram_2,2.30d
rāhuśatroḥ priyāṃ patnīṃ Ram_2,106.3a
rāhuś candraprabhām iva Ram_3,34.19d
rāhuś candramasaṃ yathā Ram_3,26.20d
ripuḥ pracchannacārī tvaṃ Ram_3,57.17a
ripūṇām api vatsalam Ram_2,18.6b
ripūn didhakṣañ śalabhān ivānalaḥ Ram_3,13.36d
ripor vadhārthaṃ tvarito yathāntakaḥ Ram_3,21.26b
'riṣṭanemiś ca rāghava Ram_3,13.9b
rukmadaṇḍe mahādhane Ram_3,4. 9b
rukmaniṣkasahasre dve Ram_2,64.18a
rukmapuṅkhān mahāvegān Ram_3,3.11c
rukmapuṅkhāś ca viśikhāḥ Ram_3,19.20a
rukmapṛṣṭhāni cāpāni Ram_3,23.5c
rukmapṛṣṭhair mahāsāraiḥ Ram_2,93.19c
rukmabinduvicitrābhyāṃ Ram_2,93.21c
rukmavedigataṃ prājyaṃ Ram_3,30.5c
ruciraṃ me bhaviṣyati Ram_3,41.18d
rucirā romarājayaḥ Ram_3,41.25b
rucirau te payodharau Ram_3,44.19d
ruṇaddhi mṛdu sotsedhaṃ Ram_2,57.36c
rutavijñeyasārasāḥ Ram_3,15.22b
rudatī karuṇaṃ sītā Ram_3,51.2c
rudatī janakātmajā Ram_3,43.32b
rudan kuṭīṃ svāṃ praviveśa rāmaḥ Ram_2,104.25d
rudantam iva vṛkṣaiś ca Ram_3,58.6a
rudantaḥ samaveśayan Ram_2,31.17d
rudantaḥ saha vaidehyā Ram_2,95.11c
rudantīnāṃ mahāsvanaḥ Ram_2,35.25b
rudantī bhayavihvalā Ram_3,57.8d
rudantīva samantataḥ Ram_2,41.3b
rudantī śokalālasā Ram_2,18.16d
rudantī śokalālasā Ram_2,81.7d
rudantīṃ janakātmajām Ram_2,95.20b
rudantīṃ lakṣmaṇeti ca Ram_3,50.12b
rudantyaḥ paryavārayan Ram_2,81.6b
rudantyaḥ śokasaṃtaptāḥ Ram_2,60.15c
rudann eva mahāyaśāḥ Ram_2,81.11b
rudan vacanam abravīt Ram_2,21.17b
rudan vacanam abravīt Ram_2,95.27d
rudan vacanam abravīt Ram_2,95.30d
ruditaṃ vyapamṛṣṭāsraṃ Ram_3,50.19a
ruddhamīnamahoragaḥ Ram_3,52.9b
ruddho nāga iva śvasan Ram_3,2.20d
rudraḥ sanandī bhagavān iveśaḥ Ram_3,15.39d
rudreṇaiva vinirdagdhaḥ Ram_3,29.27c
rudhiraṃ raṇamūrdhani Ram_3,18.15d
rudhirāṇi pibaṃs teṣāṃ Ram_3,37.5c
rudhireṇāvasitāṅgaṃ Ram_2,58.23a
rudhiraughanivāhinīm Ram_3,51.18b
ruravaś ca samantataḥ Ram_2,87.2b
rurudur mṛgapotakāḥ Ram_3,50.38d
ruruduś caiva duḥkhārtāḥ Ram_2,36.7c
ruroda putraśokena Ram_2,68.16c
ruroda sahalakṣmaṇaḥ Ram_3,63.19d
ruroda sītā janakātmajā tadā Ram_3,49.40d
ruṣitaḥ pāvako yathā Ram_2,90.12d
ruṣṭayā paruṣaṃ vacaḥ Ram_2,7.12b
rūḍhaskandho mahādrumaḥ Ram_2,98.8d
rūpam astu vigarhitam Ram_3,67.4d
rūpam āsīn mamācintyaṃ Ram_3,67.1c
rūpaśreṣṭhatayā hy eṣa Ram_3,41.23c
rūpaśreṣṭhā mahābalāḥ Ram_3,41.11d
rūpasaṃhananaṃ lakṣmīṃ Ram_3,1.12a
rūpasyāsya bhaviṣyati Ram_3,17.4d
rūpaṃ kṛtvā sa rākṣasaḥ Ram_3,40.17d
rūpaṃ bibhrati saumitre Ram_3,4. 13c
rūpaṃ lokavigarhitam Ram_3,67.27d
rūpājīvāśca śālinyo Ram_2,32.3a
rūpānvitāṃś ca pampāyāṃ Ram_3,69.13e
rūpiṇīṃ mṛtyum ātmanaḥ Ram_3,52.11d
rūpeṇānena dharṣitaḥ Ram_3,67.3d
rūpeṇāpratimā bhuvi Ram_3,32.17b
rūpair asukhadarśanaiḥ Ram_2,108.14d
rūpaudāryaguṇaiḥ puṃsāṃ Ram_2,3.12c
rūpyadhātutanūruham Ram_3,40.30b
rūpyabinduśataiś citro Ram_3,40.19a
rūpyasphaṭikasaṃnibham Ram_3,69.12b
rejur viṃśatidṛṣṭayaḥ Ram_3,49.1d
reṇukā jananī svayam Ram_2,18.29b
reṇur jaladharāruṇaḥ Ram_3,22.14b
rocakā vedhakās tathā Ram_2,77.13b
rocate me mahāprājña Ram_2,41.22c
rocate yadi te vākyaṃ Ram_3,32.23a
rocayasva mahāyaśaḥ Ram_3,10.41f
rocayasva vaco mama Ram_3,53.18b
romabhir nicitais tīkṣṇair Ram_3,65.16a
roṣadīptena cakṣuṣā Ram_3,54.10b
roṣam āhārayat tīvraṃ Ram_3,29.19c
roṣarodanatāmrākṣī Ram_3,51.2a
roṣavisphāritekṣaṇam Ram_2,19.1d
roṣāt kharatarasvanaḥ Ram_3,29.13d
roṣād raktāntalocanaḥ Ram_3,29.20b
roṣeṇa mahatāviṣṭaḥ Ram_2,68.1c
rohiṇī ca vinā candraṃ Ram_2,110.11c
rohiṇīm iva pīḍitām Ram_2,106.3d
rohiṇīṃ nāma bhadraṃ te Ram_3,13.27c
rohiṇīṃ śaśinā hīnāṃ Ram_3,44.5c
rohiṇy ajanayad gā vai Ram_3,13.28a
rohitān vakratuṇḍāṃś ca Ram_3,69.9a
rohimāṃsāni coddhṛtya Ram_3,64.33a
lakṣaṇaś ca sumantraś ca Ram_2,44.6a
lakṣaṇibhyo dvijātibhyaḥ Ram_2,26.7a
lakṣaṇyavad alakṣaṇyo Ram_2,101.5c
lakṣayāmāsa sodvegam Ram_2,108.1c
lakṣayitvā hy abhiprāyaṃ Ram_2,14.14a
lakṣaye bhṛśaduḥkhitām Ram_2,7.13d
lakṣmaṇa trāhi mām iti Ram_3,57.12d
lakṣmaṇaś ca kṛtāñjaliḥ Ram_2,35.1b
lakṣmaṇaś ca tvayā saha Ram_3,10.40f
lakṣmaṇaś ca mahābalaḥ Ram_2,1.11b
lakṣmaṇaś ca mahābāhuḥ Ram_3,42.19a
lakṣmaṇaś ca mahāyaśāḥ Ram_3,3.17d
lakṣmaṇaś ca mahārathaḥ Ram_2,31.15b
lakṣmaṇaś ca mahārathaḥ Ram_2,111.15b
lakṣmaṇaś ca mahārathaḥ Ram_3,10.8b
lakṣmaṇaś cāpi tatraiva Ram_2,33.8a
lakṣmaṇaś cāpi tejasvī Ram_2,61.5c
lakṣmaṇaś cāpi rāmasya Ram_2,54.6a
lakṣmaṇaś caiva dharmātmā Ram_2,89.16a
lakṣmaṇas taṃ tadovāca Ram_2,45.8a
lakṣmaṇas tu mahātejāḥ Ram_3,65.8a
lakṣmaṇas tu maholkābhir Ram_3,68.2a
lakṣmaṇas tu susaṃkruddho Ram_2,52.18a
lakṣmaṇasya ca dhīmataḥ Ram_3,70.6d
lakṣmaṇasya ca yad veśma Ram_2,29.19a
lakṣmaṇasya tapodhanaḥ Ram_3,11.5b
lakṣmaṇasya mahātmanaḥ Ram_2,18.16b
lakṣmaṇasya mahātmanaḥ Ram_2,80.1b
lakṣmaṇasya mahādyutiḥ Ram_3,14.8b
lakṣmaṇasyarṣibhir dṛṣṭaṃ Ram_2,108.6c
lakṣmaṇasya vacaḥ śrutvā Ram_3,60.5a
lakṣmaṇasya vacaḥ smaran Ram_3,42.17d
lakṣmaṇasya viparyayaḥ Ram_3,22.22d
lakṣmaṇasya śrutaṃ tvayā Ram_2,18.17b
lakṣmaṇasyātmanaś caiva Ram_2,46.56c
lakṣmaṇasyopaśṛṇvataḥ Ram_3,67.18d
lakṣmaṇaṃ krodhamūrchitam Ram_2,91.1b
lakṣmaṇaṃ ca mahābalam Ram_2,70.6d
lakṣmaṇaṃ ca mahābalam Ram_2,73.2d
lakṣmaṇaṃ ca mahābāhuṃ Ram_2,66.31c
lakṣmaṇaṃ ca mahāratham Ram_3,32.22b
lakṣmaṇaṃ ca mahāratham Ram_3,37.8b
lakṣmaṇaṃ cānujānīhi Ram_2,31.20a
lakṣmaṇaṃ cāpi rāghavaḥ Ram_2,8.20b
lakṣmaṇaṃ cābhidhāsyati Ram_3,34.18d
lakṣmaṇaṃ caiva sāyudham Ram_3,41.2d
lakṣmaṇaṃ dīptatejasam Ram_2,90.4d
lakṣmaṇaṃ dīptatejasam Ram_3,14.1d
lakṣmaṇaṃ dīptatejasam Ram_3,19.3d
lakṣmaṇaṃ puṇyalakṣaṇam Ram_2,41.16d
lakṣmaṇaṃ punar abravīt Ram_2,18.32b
lakṣmaṇaṃ puruṣarṣabham Ram_3,60.18b
lakṣmaṇaṃ pratyuvāca ha Ram_2,90.11b
lakṣmaṇaṃ māṃ ca sītāṃ ca Ram_2,31.21c
lakṣmaṇaṃ māṃ ca sītāṃ ca Ram_2,46.22c
lakṣmaṇaṃ maithilīṃ tadā Ram_2,31.12b
lakṣmaṇaṃ raghunandanaḥ Ram_2,50.1d
lakṣmaṇaṃ raghunandanaḥ Ram_3,55.15b
lakṣmaṇaṃ rāghavo 'bravīt Ram_3,71. 2d
lakṣmaṇaṃ lakṣmivardhanam Ram_3,10.75d
lakṣmaṇaṃ lakṣmivardhanam Ram_3,11.19f
lakṣmaṇaṃ vākyam abravīt Ram_3,60.1b
lakṣmaṇaṃ vā mahābalam Ram_2,92.4b
lakṣmaṇaṃ śubhalakṣaṇam Ram_2,46.1d
lakṣmaṇaṃ satyavādinam Ram_3,43.19d
lakṣmaṇaṃ satyavikramam Ram_3,71. 25d
lakṣmaṇaḥ paramakruddhaḥ Ram_2,16.56c
lakṣmaṇaḥ paravīrahā Ram_3,14.20b
lakṣmaṇaḥ pāyayiṣyati Ram_3,69.12d
lakṣmaṇaḥ punar eva hi Ram_3,60.2b
lakṣmaṇaḥ puruṣavyāghram Ram_2,50.17c
lakṣmaṇaḥ pratibodhitaḥ Ram_2,50.3b
lakṣmaṇaḥ praviveśeva Ram_2,91.9c
lakṣmaṇaḥ prāñjalir bhūtvā Ram_2,91.14c
lakṣmaṇaḥ priyabāndhavaḥ Ram_3,59.28b
lakṣmaṇaḥ śubhalakṣaṇaḥ Ram_3,57.5b
lakṣmaṇaḥ śubhalakṣaṇaḥ Ram_3,66.9b
lakṣmaṇaḥ śṛṇuyād yadi Ram_3,55.5d
lakṣmaṇaḥ ślakṣṇayā girā Ram_2,28.5b
lakṣmaṇaḥ sampradāsyati Ram_3,69.10d
lakṣmaṇaḥ saha sītayā Ram_2,42.7b
lakṣmaṇaḥ saha sītayā Ram_3,23.13b
lakṣmaṇaḥ saha sītayā Ram_3,29.33b
lakṣmaṇaḥ saṃyatāñjaliḥ Ram_3,14.6b
lakṣmaṇānaya dārūṇi Ram_2,50.13a
lakṣmaṇānugato rāmo Ram_3,2.3c
lakṣmaṇānucaro gataḥ Ram_2,66.35d
lakṣmaṇāya ca tat sarvam Ram_3,47.36c
lakṣmaṇe ca yathāsukham Ram_3,38.17b
lakṣmaṇeti varāṅganā Ram_3,50.5b
lakṣmaṇena ca rāghava Ram_3,63.15b
lakṣmaṇena ca rāghavaḥ Ram_3,10.21b
lakṣmaṇena ca vatsyāmi Ram_2,88.15c
lakṣmaṇena ca saṃgataḥ Ram_2,109.4d
lakṣmaṇena bhaved ayam Ram_2,93.9b
lakṣmaṇena mahātmanā Ram_2,80.9b
lakṣmaṇena samānītaṃ Ram_2,81.17a
lakṣmaṇena samāhitaḥ Ram_3,59.17b
lakṣmaṇena sa rāghavaḥ Ram_3,59.22d
lakṣmaṇena saha tv āryo Ram_2,82.25c
lakṣmaṇena saha bhrātrā Ram_2,31.28c
lakṣmaṇena saha bhrātrā Ram_2,66.33c
lakṣmaṇena saha bhrātrā Ram_2,97.1c
lakṣmaṇena saha bhrātrā Ram_2,110.44a
lakṣmaṇena saha bhrātrā Ram_3,16.3e
lakṣmaṇena saha bhrātrā Ram_3,54.4c
lakṣmaṇena saha bhrātrā Ram_3,71. 1c
lakṣmaṇena sahābhibhūḥ Ram_3,71. 10d
lakṣmaṇena subhāṣitam Ram_3,63.1b
lakṣmaṇenābhivāditaḥ Ram_3,29.34d
lakṣmaṇenāhṛtaṃ svayam Ram_2,44.24d
lakṣmaṇenaivam uktā tu Ram_3,43.19a
lakṣmaṇenaivam uktā tu Ram_3,43.32a
lakṣmaṇenottaraṃ vacaḥ Ram_3,66.13b
lakṣmaṇemāṃ mayā sārdhaṃ Ram_2,4.43a
lakṣmaṇe vā mahātmani Ram_2,64.6d
lakṣmaṇe śubhalakṣaṇe Ram_2,96.18d
lakṣmaṇe saha sītayā Ram_3,23.14b
lakṣmaṇo 'dhaḥśirā muhuḥ Ram_2,20.1b
lakṣmaṇo na ca maithilī Ram_2,46.21b
lakṣmaṇo nāma tasyāhaṃ Ram_3,11.3a
lakṣmaṇo nāma yo 'py asau Ram_2,72.3b
lakṣmaṇo nāma vīryavān Ram_3,17.3d
lakṣmaṇo nāma vīryavān Ram_3,32.12d
lakṣmaṇo nāma vīryavān Ram_3,45.16b
lakṣmaṇo 'nujagāma ha Ram_3,10.1d
lakṣmaṇo 'py akarot tadā Ram_2,81.18b
lakṣmaṇo yuktam abravīt Ram_3,17.8d
lakṣmaṇo rāghavānujaḥ Ram_2,14.22b
lakṣmaṇo rāghavānujaḥ Ram_3,11.1b
lakṣmaṇo rāmam atyartham Ram_3,59.12e
lakṣmaṇo rāmam abravīt Ram_3,41.4b
lakṣmaṇo rāmam abravīt Ram_3,63.4b
lakṣmaṇo vākyam abravīt Ram_2,90.12b
lakṣmaṇo vākyam abravīt Ram_3,59.20d
lakṣmaṇo vā mariṣyati Ram_2,63.15d
lakṣmaṇo 'smin sadānaghaḥ Ram_2,39.5b
lakṣmaṇauṣṭhapuṭacyutam Ram_3,59.29b
lakṣmīvāṃl lakṣmaṇāgrajaḥ Ram_2,2.11b
lakṣmīś candrād apeyād vā Ram_2,104.18a
lakṣyate cittavikriyā Ram_2,16.59d
lakṣyate na tu śobhate Ram_3,15.14d
lakṣyān uddiśya rākṣasān Ram_3,19.19b
laghumūlaṃ mahodayam Ram_2,94.14b
laṅkā nāma purī śubhā Ram_3,46.10b
laṅkā nāma samudrasya Ram_3,45.25a
laṅkām abhimukhaḥ purīm Ram_3,52.5b
laṅkāyāṃ sumahad rājyam Ram_3,53.26a
laṅkā vaidhavyasaṃyuktā Ram_3,54.12c
laṅkāṃ prati gataḥ purīm Ram_3,36.17f
laṅkāṃ prati gamiṣyāmi Ram_3,38.19e
laṅkāṃ rāvaṇapālitām Ram_3,30.3d
laṅkeyaṃ śatayojanā Ram_3,53.19b
latāpallavapuṣpāḍhyo Ram_3,58.15c
latābhir anuveṣṭitān Ram_3,10.73b
latābhir anuveṣṭitām Ram_3,71. 17b
latābhiś ca praveṣṭitam Ram_3,65.3b
latāvallīś ca gulmāṃś ca Ram_2,74.6a
labdhakāmā samāhitā Ram_2,38.3b
labdhalakṣā niśācarāḥ Ram_3,34.3d
labdhavāsā nimantritāḥ Ram_3,4. 22d
labdhaśabdena kausalye Ram_2,57.8a
labdhasaṃjñaṃ mahīpatim Ram_2,31.18b
labdhārthā ca pratītā ca Ram_2,9.36c
labdhum arhati kākutstho Ram_2,76.12c
labdho 'mṛtam ivāmaraiḥ Ram_3,62.3d
labdhvābhyanujñāṃ saṃhṛṣṭo Ram_2,78.14a
labdhvāmṛtam ivāmarāḥ Ram_2,3.28d
labheta kaścid guruduḥkhakarśitaḥ Ram_2,17.32b
lambamānāni lakṣmaṇa Ram_2,50.8b
lambamānās tadunmukhāḥ Ram_2,35.18b
lambamāne divākare Ram_2,48.8b
lambamāne divākare Ram_3,10.5b
lalāṭe ca rujā jātā Ram_3,22.17c
lalāṭe tāḍitas tribhiḥ Ram_3,26.11b
lalāṭe bhrukuṭīṃ kṛtvā Ram_3,46.1c
lalāṭe 'smi parikṣataḥ Ram_3,26.12d
lavaṇāmbha ivotthitam Ram_3,21.2d
lājair avakariṣyanti Ram_2,38.13c
lābhas tasya mahātmanaḥ Ram_2,39.5d
lābhālābhau bhavābhavau Ram_2,19.20b
lābho janasyāsya yad eṣa sarvaṃ Ram_2,14.25e
lālapyamānasya vicetanasya Ram_2,69.34a
lāsayanty api cāpare Ram_2,63.4b
liptāṅgī janakātmaje Ram_2,110.19b
liptā candanasāreṇa Ram_2,72.6a
līnapuṣkarapattrāś ca Ram_2,53.6a
līnamīnajhaṣagrāhāṃ Ram_2,106.4c
līnamīnavihaṃgamāḥ Ram_2,53.6d
līnā syāt kānane kvacit Ram_3,59.15d
lubdhaṃ na bahu manyante Ram_3,31.3c
lubdhāyā vidito manye Ram_2,67.10a
lubdhaiś ca sahitair ebhis Ram_2,92.3c
lūnapakṣāv iva dvijau Ram_2,58.3d
lūnāś ca pathi dṛśyante Ram_3,10.48c
lepayiṣyāmi te sthagu Ram_2,9.36d
lelihānaṃ mahāmukham Ram_3,65.18b
lehyaṃ ca vividhaṃ bahu Ram_2,85.17d
lehyaṃ cedam upasthitam Ram_2,44.15b
lokakāntasya kāntatvaṃ Ram_2,16.58c
lokanātha nibodha me Ram_2,102.2b
lokanātham anāthavat Ram_2,37.17d
lokanātho mahāgajaḥ Ram_3,13.24d
lokanātho mahādyutiḥ Ram_2,93.15b
lokapālāḥ samastās te Ram_2,20.16a
lokapālopamaṃ nātham Ram_2,1.28c
lokam āvastum utsahe Ram_2,16.46b
lokayātrāṃ pravartaye Ram_2,101.27b
lokavitrāsanaṃ mahat Ram_3,67.2b
lokavidviṣṭam ārabdhaṃ Ram_2,20.9a
lokasya caratā hitam Ram_2,2.5b
lokasya paripālane Ram_2,104.13d
lokasyānatiśaṅkayā Ram_2,20.6b
lokasyāpakṛtaṃ mahat Ram_2,75.5b
lokasyāpriyam icchatām Ram_3,28.10b
lokasyāsya gatāgatim Ram_2,102.1d
lokasvabhāva evaiṣa Ram_3,62.7a
lokahiṃsāvihārāṇāṃ Ram_3,21.9c
lokaṃ nirayagāminī Ram_2,68.12d
lokān anucariṣyati Ram_2,79.13b
lokānām abhave yuktaṃ Ram_3,61.1c
lokānāṃ ca hite yukto Ram_3,48.4c
lokānāṃ ye ca saṃmatāḥ Ram_3,22.27d
lokānāṃ hitakāmyayā Ram_3,10.52b
lokānāṃ hitakāmyayā Ram_3,10.79b
lokāntaram athāpi vā Ram_2,8.18d
lokān vīra na kāmaye Ram_3,8.21d
lokā ye rakṣasām api Ram_3,60.50b
loke kanyāpitā janāt Ram_2,110.34b
loke kṣatriyapāṃsanāḥ Ram_3,28.18b
loke 'tirathasaṃmataḥ Ram_2,1.23d
loke dhīravigarhitam Ram_2,98.54d
loke bhrāmayati prabhuḥ Ram_2,39.7b
loke vikhyātapauruṣam Ram_2,3.11b
loke viśrutakarmaṇaḥ Ram_3,10.84b
loke vede śrutaḥ smṛtaḥ Ram_2,21.21d
lokeṣv api puraṃdarāt Ram_3,32.16d
loke 'smin sampradṛśyase Ram_2,46.71d
loke 'smin sumahad yaśaḥ Ram_2,45.5b
loke 'smin sumahad yaśaḥ Ram_2,80.6b
loke svenaiva karmaṇā Ram_3,10.77b
loko hi sukham edhate Ram_2,94.40d
lobhakāraṇakāritam Ram_2,52.19b
lobhayānaṃ kadācana Ram_3,42.5d
lobhayitvākutobhayāḥ Ram_3,6.17d
lobhāt pāpāni kurvāṇaḥ Ram_3,28.5a
loṣṭair api ca pāṃsubhiḥ Ram_3,31.17b
lohitākṣaṃ mahābāhum Ram_2,53.22a
lohitāṅga ivoditaḥ Ram_3,24.5d
laukike samayācare Ram_2,1.19c
lauhitye sa kapīvatīm Ram_2,65.11d
vaktavyaś ca mahābāhur Ram_2,52.16a
vaktavyo vasudhādhipaḥ Ram_3,38.10d
vaktāram api rāghavam Ram_3,67.24d
vaktā śrotā ca durlabhaḥ Ram_3,35.2d
vaktukāmaḥ salakṣmaṇam Ram_3,10.34b
vaktukāmā tad apriyam Ram_2,10.13b
vaktuṃ vākyaviśāradaḥ Ram_3,16.25d
vakrāḥ paramapāpikāḥ Ram_2,9.30b
vakṣasy abhijaghāna ha Ram_3,27.25d
vakṣāṃsi rudhirāplutāḥ Ram_3,19.21b
vakṣyante daivacintakāḥ Ram_2,4.21d
vakṣyāmi tam ahaṃ vīra Ram_3,67.29c
vakṣyāmi bharataṃ dṛṣṭvā Ram_2,91.7c
vakṣyāmi śṛṇu me vacaḥ Ram_2,10.26d
vacanam anuniśamya tasya devī Ram_2,53.26c
vacanaṃ kiṃcid apriyam Ram_3,52.16b
vacanaṃ cedam abravīt Ram_2,51.24d
vacanaṃ cedam abravīt Ram_2,66.18d
vacanaṃ cedam abravīt Ram_2,90.9d
vacanaṃ cedam abravīt Ram_2,91.1d
vacanaṃ cedam abravīt Ram_3,14.25d
vacanaṃ tava maithili Ram_2,110.15b
vacanaṃ dāruṇodaram Ram_2,16.45b
vacanaṃ dharmasaṃhitam Ram_2,18.25d
vacanaṃ praṣṭum ārebhe Ram_2,110.22c
vacanaṃ bhāvitātmanaḥ Ram_3,10.19b
vacanaṃ bhṛśadāruṇam Ram_2,16.20d
vacanaṃ bhṛśaduḥkhitaḥ Ram_2,72.9b
vacanaṃ bhrātṛvātsalyād Ram_2,107.5c
vacanaṃ mama bhāṣataḥ Ram_3,34.1b
vacanaṃ mama rāghava Ram_3,32.23d
vacanaṃ maraṇopamam Ram_2,16.27b
vacanaṃ yad ihoktavān Ram_2,101.2b
vacanaṃ sa mahāmuniḥ Ram_2,49.2d
vacanaṃ sādhusaṃmatam Ram_2,87.24b
vacanād eva tās tasya Ram_3,54.25a
vacanāl lakṣmaṇasya ca Ram_2,46.24d
vacanena sa rākṣasaḥ Ram_3,40.4b
vaco dharmiṣṭham abravīt Ram_2,21.1d
vaco hitvā guror vacaḥ Ram_2,101.24d
vajrapāṇir yaśasvinīm Ram_2,68.18b
vajrabhinna ivācalaḥ Ram_3,3.16d
vajravaiḍūryacitraiś ca Ram_3,53.8c
vajrasaṃsparśabāṇasya Ram_3,49.19a
vajrasāramayaṃ nūnaṃ Ram_2,55.9a
vajrahastaṃ raṇe hanyāṃ Ram_3,22.24c
vajraṃ yathā makṣikayāvagīrṇam Ram_3,45.43d
vajraṃ vajradharo yathā Ram_3,11.33d
vajrā iva mahādrumān Ram_3,25.17d
vajrān iva śatakratuḥ Ram_3,19.19d
vajrāśanikṛtavraṇam Ram_3,30.7b
vajrāśanisamasparśaṃ Ram_3,25.6a
vajriṇaṃ vā na kalpaye Ram_2,20.27d
vajrī vajram ivācale Ram_3,2.23d
vajreṇa śataparvaṇā Ram_3,67.10b
vajreṇābhihataḥ kālaṃ Ram_3,67.12c
vajrair iva mahācalaḥ Ram_3,24.12d
vañcayitvā tu rāghavam Ram_3,38.19d
vañcitaṃ pitaraṃ dṛṣṭvā Ram_3,35.10a
vañcitāś cāpi te vayam Ram_2,78.15b
vaṭaiḥ śukladrumais tathā Ram_3,71. 21b
vaḍabām iva vāhitām Ram_2,17.18b
vaṇijaś ca mahādhanāḥ Ram_2,32.3b
vaṇijām āpaṇeṣu ca Ram_2,6.12b
vaṇijo dūragāminaḥ Ram_2,61.17b
vaṇijo na prasārayan Ram_2,42.3b
vatsa rāma ciraṃ jīva Ram_2,4.39a
vatsalā cānṛśaṃsā ca Ram_2,56.4c
vatsalā svaṃ yathā vatsam Ram_2,81.7a
vatsa satyapratijño me Ram_2,69.32c
vatsaḥ śreyasi jātas te Ram_2,2.29c
vatsyatīmāṃ vibhāvarīm Ram_2,78.17b
vatsyanty api gṛheṣv eva Ram_2,40.23c
vatsyasi tvam ariṃdama Ram_3,12.8d
vatsyāmi vijane vane Ram_2,17.15b
vatsyāmy adya niśām imām Ram_2,41.8b
vadatas tān nibodha me Ram_2,25.3d
vadataṃ kāryam iha vāṃ Ram_3,65.25c
vadatā lakṣmaṇety uccais Ram_3,56.13c
vadanaṃ tadvadānyāyā Ram_2,54.14c
vadanaṃ padmasaṃkāśaṃ Ram_3,53.30c
vadanaṃ puṣkarekṣaṇam Ram_2,55.8d
vadantyām atidāruṇam Ram_2,32.11b
vadantyāḥ śrūyatāṃ mama Ram_3,8.10d
vadham ākhyāhi cātmanaḥ Ram_3,64.4d
vadhasyākovidāḥ śubhāḥ Ram_3,69.8b
vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ Ram_3,19.25c
vadhaḥ saṃyati rakṣasām Ram_3,8.7d
vadhāt tasya nṛśaṃsasya Ram_3,32.21c
vadhāya khalu rakṣasām Ram_3,49.19d
vadhāya baḍiśaṃ gṛhya Ram_3,49.22c
vadhāya samare śaram Ram_3,29.24b
vadhāyāntaḥpurasya ca Ram_3,54.17d
vadhārthaṃ durvinītasya Ram_3,21.12c
vadhārthaṃ sarvarakṣasām Ram_3,23.25d
vadhārthaṃ sarvarakṣasām Ram_3,25.2d
vadhārhaṃ sarvarakṣasām Ram_3,26.3d
vadhārheṇa hṛtām api Ram_3,60.7b
vadhiṣyāmi muniśreṣṭha Ram_3,36.6e
vadhe yat pāpam ucyate Ram_2,69.24b
vadhyamānān niśācaraiḥ Ram_3,5.18d
vadhyaḥ ko vā vimucyatām Ram_2,10.10b
vadhyāḥ khalu na hanyante Ram_3,39.6a
vadhvā saha yatavratam Ram_2,5.2d
vanakhaṇḍasya pārśvataḥ Ram_3,10.39d
vanajair upajīvibhiḥ Ram_2,48.7b
vanadāvair vivarjitaḥ Ram_2,49.6d
vanadāhābhisaṃtaptaṃ Ram_2,79.17c
vanapraveśe kṛtabuddhiniścayaḥ Ram_2,30.24b
vanam adyaiva yāsyāmi Ram_2,23.25c
vanam adyaiva rāghava Ram_2,24.5b
vanamadhyaṃ dadarśa ha Ram_3,2.3d
vanamadhye tu kākutsthas Ram_3,2.4a
vanam āgantum arhasi Ram_2,94.2d
vanam āviśate nūnaṃ Ram_2,38.6c
vanam ity abhidhīyate Ram_2,25.4d
vanam ekapade gataḥ Ram_3,38.5d
vanam eva dṛḍhavrataḥ Ram_2,48.14d
vanam eva bhavān itaḥ Ram_2,98.68b
vanam evaṃ bhayāvaham Ram_2,110.7b
vanam evānvagāhata Ram_3,2.1d
vanam evānvapadyata Ram_2,40.4d
vanarāmaṇyakaṃ yatra Ram_3,14.5a
vanavāsakṛtaṃ sukham Ram_2,46.41d
vanavāsakṛtā matiḥ Ram_2,25.4b
vanavāsakṛtotsāhā Ram_2,26.7c
vanavāsakṛśāṃ dīnāṃ Ram_2,96.20c
vanavāsanimittāya Ram_2,27.1c
vanavāsam anudhyāya Ram_2,91.11a
vanavāsam imaṃ guroḥ Ram_2,101.24b
vanavāsasya bhadraṃ te Ram_2,41.2c
vanavāsasya vetsyati Ram_2,46.77d
vanavāsasya śūrasya Ram_2,26.13c
vanavāsaṃ gate tvayi Ram_2,20.20d
vanavāsaṃ gate mayi Ram_2,40.10b
vanavāsaṃ gate mayi Ram_2,46.52b
vanavāsaṃ bhavārthāya Ram_2,88.19c
vanavāsaṃ vasann evaṃ Ram_2,101.26a
vanavāsaḥ śruto mayā Ram_2,26.11b
vanavāsād anuprāptaṃ Ram_2,51.25c
vanavāsānusāriṇī Ram_2,40.22d
vanavāsāya niścitaḥ Ram_2,28.15b
vanavāsāya mānavāḥ Ram_2,40.1d
vanavāsāya maithili Ram_2,27.27b
vanavāsāya rāghavam Ram_2,31.22d
vanavāsāya rāghavaḥ Ram_2,18.4d
vanavāsāya rāmasya Ram_2,56.14a
vanavāsī bhavetīha Ram_2,84.12c
vanavāse kṣayaṃ prāpte Ram_2,46.46a
vanavāse jugupsitaḥ Ram_2,103.29b
vanavāse dṛḍhavratā Ram_3,15.36b
vanavāsena tad gatam Ram_3,53.27b
vanavāse pravatsyati Ram_2,36.6d
vanavāse mahāprājñaṃ Ram_2,43.6c
vanavāse hi jānāmi Ram_2,26.10a
vanavāso vidhīyate Ram_2,20.21b
vanaśailāntavāsinaḥ Ram_2,3.9b
vanastham api tāpasye Ram_3,15.31c
vanasthaś ca gurur mama Ram_2,107.3b
vanasthaṃ rāmalakṣmaṇau Ram_3,13.2b
vanaspatigataḥ śrīmān Ram_3,48.2c
vanasya tasya śabdo 'bhūd Ram_3,65.13c
vanasya tasya saṃcāraṃ Ram_2,111.18c
vanasyāsya mahattayā Ram_3,10.30b
vanaṃ kuruṣu yad divyaṃ Ram_2,85.16a
vanaṃ gacchatu te sutaḥ Ram_2,8.22b
vanaṃ gaccheti rāghava Ram_2,97.19b
vanaṃ gate dharmapare Ram_2,55.1a
vanaṃ gantum itaḥ punaḥ Ram_2,19.9d
vanaṃ gantuṃ kṛtatvaraḥ Ram_2,16.44d
vanaṃ gamiṣyāmi cirāya sevitum Ram_2,31.33d
vanaṃ gambhīram ojasā Ram_3,45.18d
vanaṃ ghorapradarśanam Ram_2,87.14b
vanaṃ ca samatītyāśu Ram_2,65.13a
vanaṃ cīrajaṭādharaḥ Ram_2,16.30d
vanaṃ caitrarathaṃ divyaṃ Ram_3,30.15a
vanaṃ caitrarathaṃ prati Ram_2,65.3d
vanaṃ tac cāvalokayan Ram_3,10.71d
vanaṃ tu netuṃ na kṛtā matis tadā Ram_2,25.15a
vanaṃ tu rāghave prāpte Ram_2,9.45c
vanaṃ tvaṃ gantum arhasi Ram_2,16.40d
vanaṃ divyopabhogavat Ram_2,85.28b
vanaṃ nagaram evāstu Ram_2,30.19a
vanaṃ nihatarākṣasam Ram_3,25.21b
vanaṃ netuṃ na cecchasi Ram_2,26.19b
vanaṃ naiva nayiṣyasi Ram_2,27.18b
vanaṃ prajvalayan ramyaṃ Ram_3,40.17a
vanaṃ praviśyaiva vicitrapādapaṃ Ram_2,31.37c
vanaṃ prasthāpayāmy aham Ram_2,9.2b
vanaṃ prasthāpito duḥkhāt Ram_2,68.10c
vanaṃ manujapuṃgave Ram_2,11.5b
vanaṃ muniniṣevitam Ram_2,23.26b
vanaṃ muniniṣevitam Ram_2,68.27d
vanaṃ yāti na bhidyate Ram_2,35.20d
vanaṃ yātvā sa vīryavān Ram_3,64.32b
vanaṃ vanyāṃ mṛgīṃ yathā Ram_2,21.16d
vanaṃ vastum ahaṃ tv ataḥ Ram_2,16.28b
vanaṃ vastum ihāgataḥ Ram_3,16.15d
vanaṃ vahnir ivaidhitaḥ Ram_2,57.34d
vanaṃ vyālaniṣevitam Ram_2,92.10b
vanaṃ sabhāryaḥ praviveśa rāghavaḥ Ram_2,111.20c
vanaṃ sarvaṃ vicinuvo Ram_3,59.16c
vanaṃ sarvaṃ suvicitaṃ Ram_3,59.23c
vanāt pratyāgataḥ punaḥ Ram_2,103.31b
vanāt pratyāgamiṣyati Ram_2,9.25b
vanād asmād upāgataḥ Ram_3,10.47b
vanānāṃ śobhate bhūmir Ram_3,15.20c
vanāni tu vyatikramya Ram_2,86.35e
vanāni paśyan saumyāni Ram_3,33.21c
vanāni vanagocarāḥ Ram_3,69.29d
vanāni vividhāni ca Ram_3,16.24b
vanāni saritaḥ śailān Ram_3,52.7a
vanāntaṃ praviśantau tāv Ram_2,52.8c
vanānte vanagocarā Ram_2,27.13b
vanāny upavanāni ca Ram_3,33.22b
vane tatraiva vatsyāmi Ram_2,76.17c
vane tu vicaraty eva Ram_3,8.16c
vane tv adṛṣṭaduḥkhānāṃ Ram_2,38.7a
vane tvām anugacchatī Ram_3,12.4d
vane daśarathātmajaḥ Ram_2,93.17b
vane duḥkhaṃ sahiṣyataḥ Ram_2,55.3d
vane doṣā hi bahavo Ram_2,25.3c
vane nivatsyāmi yathā pitur gṛhe Ram_2,24.17c
vane nivasatā mayā Ram_2,57.29b
vane nivāsasya ca duḥkhitāṃ prati Ram_2,24.19d
vane paraśunā kṛttas Ram_2,95.9e
vane paryudvijiṣyati Ram_2,60.8f
vane 'pi vasatas tasya Ram_2,82.20c
vane prajvalitasyeva Ram_3,51.11c
vane pravraja kākutstha Ram_3,45.13c
vane prāk kevalaṃ tīrthaṃ Ram_2,96.4c
vane mūlaphalāny ayam Ram_2,21.3d
vane mūlaphalāśanāḥ Ram_3,9.5b
vane yad upapadyate Ram_2,85.2d
vane ratamṛgadvije Ram_3,8.13d
vane ratā vanyaphalāśanāḥ pituḥ Ram_2,54.19c
vane rākṣasasevite Ram_3,55.14d
vane vatsyati rāghavaḥ Ram_2,54.5d
vane vatsyāmaheti vā Ram_2,46.21d
vane vatsyāmi vijane Ram_2,16.49c
vane vatsyāmy ahaṃ durge Ram_2,73.12c
vane vanyena jīvataḥ Ram_2,33.2b
vane vanyena jīvataḥ Ram_2,57.20b
vane vanyena jīvataḥ Ram_3,60.12b
vane vasati durmatiḥ Ram_3,47.14d
vane vasati rāghavaḥ Ram_2,93.15d
vane vasan nārhati mām upekṣitum Ram_2,82.27d
vane vastavyatāṃ prati Ram_2,26.2b
vane vastavyam ity api Ram_2,24.3d
vane vikramya nirjitā Ram_3,18.9d
vane vicaratā pūrvaṃ Ram_3,41.37c
vane virahitā mayā Ram_3,57.2d
vane vividhapādape Ram_3,47.32b
vane vyākulaśākhāgrās Ram_2,25.13c
vaneṣu niyatātmanām Ram_3,8.22b
vaneṣu madhugandhiṣu Ram_2,24.10d
vaneṣu vicariṣyasi Ram_3,45.26b
vane 'smiṃś carataḥ sadā Ram_2,45.7b
vane 'smiṃś carataḥ sadā Ram_2,80.8b
vanottame vyālamṛgānunādite Ram_2,50.21c
vanonmattā ca maithilī Ram_3,59.14b
vanaukasas te 'pi samīkṣya sarve Ram_2,93.41c
vanditavyāś ca te nityaṃ Ram_2,23.29a
vanditavyo daśarathaḥ Ram_2,23.27c
vanditvā caraṇau rāmo Ram_2,16.54a
vanditvā lakṣmaṇo 'bravīt Ram_2,29.2b
vande godāvarīṃ nadīm Ram_3,47.31b
vande prasravaṇaṃ girim Ram_3,47.30b
vandyau pādau mahātmanaḥ Ram_2,52.12d
vanyam ādāya puṣkalam Ram_3,45.19d
vanyam āharatāṃ guroḥ Ram_3,69.17b
vanyaṃ coccāvacaṃ mahat Ram_2,78.16d
vanyaṃ naivāram āhāraṃ Ram_2,55.5c
vanyānām aham api rājarāṇ mṛgāṇām Ram_2,99.17b
vanyāni yāni cānyāni Ram_2,28.9c
vanyāṃ gajavadhūm iva Ram_3,54.28d
vanye 'pi vividhe sati Ram_2,41.8d
vanyair mṛgair upāsīnaḥ Ram_2,93.30c
vapuṣā tv asya sattvasya Ram_3,41.20c
vayam icchāmahe pituḥ Ram_2,104.6b
vayam etair niśācaraiḥ Ram_3,43.17b
vayasaḥ patamānasya Ram_2,98.30a
vayasā cāmaraprabhaḥ Ram_2,38.15b
vayasā pañcaviṃśakaḥ Ram_3,45.10b
vayasyaṃ taṃ kuru kṣipram Ram_3,68.13a
vayasyaṃ pitur ātmanaḥ Ram_3,13.3d
vayasyaṃ vanacāriṇam Ram_3,68.17d
vayasyāḥ priyavādinaḥ Ram_2,63.3b
vayaṃ khalu hatā rāma Ram_2,46.12a
vayaṃ tasya na vidmahe Ram_3,67.20d
vayaṃ paricariṣyāmaḥ Ram_2,42.15a
vayaṃ preṣyā bhavān bhartā Ram_2,44.14c
vayaṃ saṃśayitāḥ sarve Ram_2,82.18c
vayaḥprakampaśiraso Ram_2,40.13c
vayo dṛṣṭvā tu me pitā Ram_2,110.33b
vayo bhavati nityadā Ram_3,4. 14b
vayovṛddhaiś ca sajjanaiḥ Ram_2,1.17b
varacāpeṣudhāriṇam Ram_2,80.2b
varadaṃ kāmamohitam Ram_2,10.25d
varadaḥ parituṣyati Ram_3,12.10d
varadānanimittaṃ vā Ram_2,52.19c
varadānamayo 'kṣobhyo Ram_2,71.13c
varadānena mohitaḥ Ram_2,31.23b
varadānena mohitaḥ Ram_3,52.18b
varam ārādhitaḥ prabhuḥ Ram_2,99.4d
varaṃ tad dhanur udyamya Ram_3,27.19c
varaṃ triveṇusampannaṃ Ram_3,49.14a
varaṃ paraṃ te pradadāmi taṃ vṛṇu Ram_2,7.31d
varaṃ mama dadāty eṣa Ram_2,10.24c
varaṃ mama dadāsi ca Ram_2,10.21b
varaṃ mālyaṃ varaṃ pānaṃ Ram_3,44.25a
varaṃ vastraṃ ca śobhane Ram_3,44.25b
varābharaṇaniḥsvanaiḥ Ram_2,82.7b
varāstaraṇaśāliṣu Ram_2,82.5d
varāstaraṇasaṃcaye Ram_2,82.4b
varāhamṛgasiṃhāś ca Ram_2,95.42a
varāham ṛśyaṃ pṛṣataṃ mahārurum Ram_2,46.79b
varāharudhirābheṇa Ram_2,14.7a
varāhān vanacāriṇaḥ Ram_3,69.13b
variṣṭhā sarvanārīṇām Ram_2,110.11a
varuṇālayam akṣayam Ram_3,52.8b
varuṇena mahātmanā Ram_2,110.38b
varūthaṃ ca yayau ramyaṃ Ram_2,65.7c
varepsuṃ putrajanmani Ram_2,102.17b
vareṣucāpāsidharau paraṃtapau Ram_2,80.25c
varau daśaratho 'dadāt Ram_2,9.21b
varau yau me tvayā deva Ram_2,10.26a
varjanīyā hi dhīreṇa Ram_2,98.36c
varjayanti narā dūrān Ram_3,31.5c
varjayitvā jarāvṛddhān Ram_3,53.14c
varṇānāṃ kurute dayām Ram_2,15.11b
vartate guruvṛttijño Ram_2,67.6c
vartate cottamāṃ vṛttiṃ Ram_2,39.5a
vartate lakṣmaṇāvayoḥ Ram_2,47.3d
vartamānam adūrataḥ Ram_3,4. 25b
vartamāne ca manthare Ram_2,8.10b
vartamānau nayānayau Ram_3,62.12b
vartase ripusūdana Ram_2,94.31d
vartitavyaṃ ca mātṛvat Ram_2,104.19d
vartitavyaṃ yathā mayā Ram_2,24.8d
vartitavyaṃ śrutaṃ ca me Ram_2,34.23d
vartmakarmāṇi kovidāḥ Ram_2,74.5b
vardhanaṃ yaśasaś cāpi Ram_2,68.26c
vardhante rāṣṭravardhanāḥ Ram_2,61.13d
vardhayitvā prahṛṣṭās tāḥ Ram_2,17.5a
varmāṇi ca śirāṃsi ca Ram_3,24.20b
varṣatraṃ bharata karotu mūrdhni śītām Ram_2,99.18b
varṣamāṇā balāhakāḥ Ram_3,24.9d
varṣam uṣṇaṃ ca śītaṃ ca Ram_2,30.9c
varṣaṃ prāṇaharaṃ mahat Ram_3,25.1b
varṣāṇi nava pañca ca Ram_2,73.8d
varṣāṇi paramaprītaḥ Ram_2,21.14c
varṣāṇi varadānikam Ram_2,99.7d
varṣāṇi vasatā sukham Ram_3,64.20b
varṣāṇi vasato mama Ram_2,33.5d
varṣāṇīha caturdaśa Ram_2,16.49d
varṣāṇy etāni saṃkhyāya Ram_2,34.15c
varṣātapapariklinnau Ram_2,71.24c
varṣe pañcadaśe punaḥ Ram_2,58.51d
valabhīṣu ca sarvadā Ram_2,82.5b
valkalājinavāsasaḥ Ram_2,57.21b
valkalāmbaradhāriṇā Ram_2,25.8d
valkalāḥ pādapeṣv iha Ram_3,70.22b
valkalottaravāsasaḥ Ram_2,89.6b
valgu vyāharatāṃ svanam Ram_2,50.2b
valgusvarā nikūjanti Ram_3,69.7c
valmīkam iva pannagāḥ Ram_3,28.11d
vavande kulanandanaḥ Ram_2,105.6d
vavande caraṇau pituḥ Ram_2,3.16d
vavande caraṇau rudan Ram_2,93.39b
vavande varadaṃ bandī Ram_2,14.9c
vavande sahasaumitriḥ Ram_3,7.9c
vaśinā vadatāṃ vara Ram_2,98.37d
vaśyo dāso 'ham asmi te Ram_3,53.33b
vasatīti mayā nityaṃ Ram_3,10.29c
vasato daṇḍakāraṇye Ram_3,28.6a
vasato vijane vane Ram_3,66.11b
vasatv iha bhavān sukham Ram_2,48.20d
vasanābharaṇasrajām Ram_2,111.14d
vasanābharaṇopetāṃ Ram_3,47.10c
vasantaṃ nirjane vane Ram_2,32.6d
vasantaṃ bhrātur arthāya Ram_2,82.25a
vasanti niyatāhārā Ram_3,10.89c
vasanti manniyogena Ram_3,34.4a
vasantīha dṛḍhaṃ bhaktyā Ram_2,28.19a
vasanto dharmaniratā Ram_3,9.5a
vasantau daṇḍakāraṇye Ram_3,19.8c
vasan rāmas tapovane Ram_2,108.1b
vasamānā mahābalāḥ Ram_3,34.6b
vasa rāma mayā saha Ram_2,48.29d
vasādya saha mantribhiḥ Ram_2,84.21d
vasānaṃ carma vaiyāghraṃ Ram_3,2.6a
vasāno vāsasī kṣaume Ram_2,84.2c
vasāmo 'traiva sārathe Ram_2,44.5d
vasārdraṃ rudhirokṣitam Ram_3,2.6b
vasiṣṭhaputraṃ tu suyajñam āryaṃ Ram_2,28.20a
vasiṣṭhapramukhā dvijāḥ Ram_2,107.10b
vasiṣṭham atha dṛṣṭvaiva Ram_2,84.4a
vasiṣṭham idam abravīt Ram_2,5.1d
vasiṣṭhamukhyaiḥ sahito dvijendraiḥ Ram_2,66.45b
vasiṣṭham evābhimukhāḥ Ram_2,61.3c
vasiṣṭhaś ca purohitaḥ Ram_2,107.4d
vasiṣṭhas tu tadā rāmam Ram_2,103.1a
vasiṣṭhas tu mahān ṛṣiḥ Ram_2,70.10d
vasiṣṭhasya vacaḥ śrutvā Ram_2,70.3a
vasiṣṭhasya sa rāghavaḥ Ram_2,96.24d
vasiṣṭhasyābhipūjya tat Ram_2,70.12b
vasiṣṭhaṃ puruṣarṣabhaḥ Ram_2,103.8d
vasiṣṭhaṃ mantriṇāṃ varam Ram_2,87.6d
vasiṣṭhaṃ vākyam abravīt Ram_2,105.9d
vasiṣṭhaṃ vākyam abruvan Ram_2,62.4b
vasiṣṭhaṃ vāmadevaṃ ca Ram_2,3.3c
vasiṣṭhaḥ purataḥ kṛtvā Ram_2,96.1a
vasiṣṭhaḥ pratyuvāca ha Ram_2,62.1b
vasiṣṭhaḥ pratyuvāca ha Ram_2,102.1b
vasiṣṭhaḥ pratyuvāca ha Ram_2,105.11b
vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ Ram_2,70.1d
vasiṣṭhenābhyanujñātā Ram_2,62.9e
vasiṣṭho janasaṃvṛtam Ram_2,5.14d
vasiṣṭho bharataś cainaṃ Ram_2,84.8a
vasiṣṭho bharataṃ vākyam Ram_2,71.21c
vasiṣṭho rājadharmavit Ram_2,75.8b
vasiṣṭho vākyam abravīt Ram_2,62.4d
vasiṣṭho vāmadevaś ca Ram_2,105.2a
vasudhāyāḥ kṣamāguṇaiḥ Ram_2,1.26d
vasudhāsaktanayano Ram_2,16.35c
vasuṃdharāyāṃ patitaṃ Ram_3,60.15c
vasūnāṃ ca vimokṣasya Ram_2,20.33c
vasūnāṃ vā varārohe Ram_3,44.26c
vasemām adya śarvarīm Ram_2,31.27d
vaseyaṃ nirataḥ sukham Ram_3,12.11d
vastavyaṃ kila me vane Ram_2,26.6d
vastavyaṃ daṇḍakāraṇye Ram_2,97.20c
vastavyaṃ daṇḍake mayā Ram_2,23.22b
vastavyāni vane tvayā Ram_2,35.11b
vastuṃ madhye na me kṣamam Ram_2,21.16b
vastram ābharaṇāni ca Ram_2,110.17b
vastram utsṛjya tanmadhye Ram_3,52.3a
vastrāṇy annaṃ ca peśalam Ram_2,46.73b
vastrāṇy ābharaṇāni ca Ram_3,52.15b
vastrānte nāvabudhyase Ram_3,48.16b
vastreṇāhartum icchasi Ram_3,45.38b
vastreṣv ābharaṇeṣu ca Ram_2,71.15b
vasvaukasārāṃ nalinīm Ram_2,88.26a
vahatāṃ taṃ mamātmajam Ram_2,37.14b
vahantaṃ kiṃ tudasi māṃ Ram_2,32.11e
vahanto javanā rāmaṃ Ram_2,40.14a
vahantyo janam ārūḍhaṃ Ram_2,83.16c
vahamānau dadarśorvyāṃ Ram_2,68.15c
vaṃśakarmakṛtas tathā Ram_2,74.3b
vākyajñā roṣamūrchitā Ram_2,12.12d
vākyajño vākyakuśalaṃ Ram_2,105.11c
vākyajño vākyakovidam Ram_2,28.5d
vākyam anvartham arthajñaḥ Ram_3,69.1c
vākyam apratikūlaṃ tu Ram_3,38.10a
vākyam apratirūpaṃ tu Ram_3,43.26c
vākyam ūcatur antikāt Ram_3,69.34d
vākyam etat tataḥ śrutvā Ram_3,19.5a
vākyam etat tu vaidehyā Ram_3,9.1a
vākyam etad udāhṛtam Ram_3,9.8d
vākyam etad uvāca ha Ram_2,25.1d
vākyam etad uvāca ha Ram_3,11.1d
vākyaṃ gararujopamam Ram_2,12.13b
vākyaṃ cedam uvāca ha Ram_2,44.13d
vākyaṃ tad api me dhṛtam Ram_2,110.8d
vākyaṃ tvaṃ kṣantum arhasi Ram_2,46.30d
vākyaṃ danur anuttamam Ram_3,67.24b
vākyaṃ niṣphalam atyarthaṃ Ram_3,38.3c
vākyaṃ prakṛtayo 'bruvan Ram_2,32.17d
vākyaṃ lakṣmaṇam abravīt Ram_3,10.44d
vākyaṃ lakṣmaṇam abravīt Ram_3,23.2d
vākyaṃ vacanakovidaḥ Ram_2,86.19d
vākyaṃ vākyaviśāradaḥ Ram_3,35.1b
vākyaṃ vākyaviśāradā Ram_2,7.14d
vākyaṃ vākyaviśāradā Ram_2,68.20d
vākyaṃ vyāharituṃ punaḥ Ram_3,64.4b
vākyaṃ hetvarthasaṃhitam Ram_2,79.1d
vākyāni tāni śroṣyāmi Ram_2,95.17c
vākyāni hṛdayacchidām Ram_2,17.23b
vākyair āśvāsayiṣyati Ram_2,41.5d
vākyais te dharmacāriṇi Ram_2,110.9b
vāg abhūt tatra mānuṣī Ram_2,57.18d
vāg iyaṃ samudāhṛtā Ram_3,9.10b
vāgbhir agryābhir īḍire Ram_3,4. 10d
vāgbhis totrair iva dvipān Ram_2,42.5d
vāgmino bandinaś cāpi Ram_2,23.11a
vāgyataḥ saha vaidehyā Ram_2,6.4a
vāgyatās te trayaḥ saṃdhyām Ram_2,81.18c
vāgyatāṃ devatāgāre Ram_2,4.30c
vāgvajraṃ bharatenoktam Ram_2,95.9a
vācam uktvā narādhipaḥ Ram_2,10.31d
vācam etām udairayan Ram_2,85.56d
vācayāmāsa ca dvijān Ram_2,6.7d
vācātisannayā rāmaṃ Ram_3,64.8c
vācā paramadīnayā Ram_2,53.14b
vācā saṃsajjamānayā Ram_2,84.14d
vācyāvācyaṃ tato hi tvaṃ Ram_3,29.14c
vācyo madvacanena ca Ram_2,52.15b
vājapeyasamutthāni Ram_2,40.20a
vājināṃ khādanaṃ ca te Ram_2,44.15d
vājimukhyā manuṣyāś ca Ram_2,85.7a
vājiyuktena bhāsvatā Ram_3,26.7b
vātadurdinasaṃkulām Ram_3,64.9d
vātāpim idam abravīt Ram_3,41.41d
vātāpir api celvalaḥ Ram_3,10.53b
vātāpir iva lakṣmaṇa Ram_3,41.43b
vātāpir meṣavan nadan Ram_3,10.57b
vātāpe niṣkramasveti Ram_3,10.56c
vātāyanagatānāṃ ca Ram_2,51.13a
vātoddhatā sā kadalīva tanvī Ram_3,45.44d
'vātsīḥ kākutstha śarvarīm Ram_2,83.5b
vādayanti tathā śāntiṃ Ram_2,63.4a
vāditrāṇi ca sarvāṇi Ram_2,13.11c
vādyāṃś coccāvacasvarān Ram_2,75.2d
vānaprasthagaṇo mahān Ram_3,5.14b
vānaprasthena dharmeṇa Ram_3,11.24c
vānaprasthe viśeṣataḥ Ram_2,58.20b
vānararkṣaniṣevitaḥ Ram_2,48.26b
vānarāś ca tapasvinaḥ Ram_3,13.25b
vānarāṃś ca mahākāyān Ram_3,68.21a
vānarāḥ kiṃnarās tathā Ram_3,41.11b
vānarendraṃ nararṣabha Ram_3,71. 25b
vānarair upaśobhitān Ram_3,10.74b
vāpyo maireyapūrṇāś ca Ram_2,85.65a
vāmadevaś ca kāśyapaḥ Ram_2,61.2b
vāmabāhūn daśa tadā Ram_3,49.33c
vāmaṃ cāsyānvagāt pārśvaṃ Ram_2,37.4c
vāme cāṃse 'vasajyātha Ram_3,44.3c
vāmena sītāṃ padmākṣīṃ Ram_3,47.16a
vāmenāṅkena rāvaṇaḥ Ram_3,49.32b
vāyupraviddhāḥ śaradi Ram_2,87.12c
vāyubhakṣās tathāpare Ram_3,5.3d
vāyubhakṣo jalāśrayaḥ Ram_3,10.12d
vāyuvegasamāñ jave Ram_2,35.14d
vāyuvegasamau vīra Ram_2,91.12c
vāyuvegair ivākrāntāṃ Ram_3,53.4c
vāyuvegair ivācalāḥ Ram_3,63.8b
vāyoḥ sthānaṃ tathaiva ca Ram_3,11.18d
vāraṇasyeva nardataḥ Ram_2,57.16d
vāraṇair avamṛdyante Ram_2,87.9c
vāraṇaiś ca mahājavaiḥ Ram_2,87.5b
vārayantīva rāghavam Ram_2,40.30d
vāriṇo vārighaṭṭitaḥ Ram_2,48.6d
vāri saṃtāpasambhavam Ram_2,27.23b
vāruṇīmadagandhāś ca Ram_2,106.21a
vārttāyāṃ saṃśritas tāta Ram_2,94.40c
vāryamāṇau na cecchataḥ Ram_2,31.20d
vālakhilyā marīcipāḥ Ram_3,33.30b
vālakhilyair marīcipaiḥ Ram_3,33.15d
vāladher abhimarśanam Ram_2,55.15d
vālavyajanam ādāya Ram_2,85.36c
vālavyajanam uttamam Ram_2,13.8d
vālavyajanahastayā Ram_2,14.8b
vālinā kṛtakilbiṣaḥ Ram_3,68.16d
vālinā śakrasūnunā Ram_3,68.11d
vāsasāṃ cāpi saṃcayān Ram_2,85.70b
vāsas te kīdṛśas tv iha Ram_3,20.17d
vāsaṃ kṛtvā sarvatīrthe Ram_2,65.10a
vāsaṃ na rocaye 'raṇye Ram_2,27.26c
vāsaṃ prāpya gṛheṣv iva Ram_2,54.7b
vāsaḥ pramadayā saha Ram_3,2.11d
vāsaḥ prākṛtavad vane Ram_2,46.9d
vāsāya kāle yayatur vanaspatim Ram_2,46.79d
vāsāya sarve viviśuḥ sametāḥ Ram_2,50.20c
vāsāṃsi ca mahārhāṇi Ram_2,34.15a
vāsāṃsi vividhāni ca Ram_2,70.15b
vāsena hṛtacetasā Ram_2,42.17d
vāse me 'bhirataṃ manaḥ Ram_2,50.13d
vāso duḥkham ihādya te Ram_2,108.22d
vāsobhir bahusāhasrair Ram_2,93.31a
vāso bhūṣaṇapattravat Ram_2,85.16b
vāhanānāṃ ca mukhyānāṃ Ram_2,37.14a
vāhanaiḥ śīghragāmibhiḥ Ram_2,61.15b
vāhayantaṃ rathaśreṣṭhaṃ Ram_2,106.19c
vāhayasva mahābhāga Ram_2,86.13e
vāhinīṃ tvarito yayau Ram_2,65.9d
vāhinīṃ vāhinīpate Ram_2,86.13d
vāhinīṃ suprasāritāḥ Ram_2,32.3d
vikaṭaṃ viṣamodaram Ram_3,2.5b
vikāro manujādhipe Ram_2,16.17d
vikāle gantum icchatā Ram_2,93.9d
vikukṣir udapadyata Ram_2,102.7d
vikukṣes tu mahātejā Ram_2,102.8a
vikṛtas tadanantaram Ram_3,13.7b
vikṛtaṃ ghoradarśanam Ram_3,2.5d
vikṛtā ghoradarśanāḥ Ram_3,54.24b
vikṛtā ghoradarśanāḥ Ram_3,54.25b
vikṛtā ca virūpā ca Ram_3,16.22a
vikṛtā vigatāsavaḥ Ram_3,19.22d
vikṛṣṭena satā pathā Ram_2,62.14b
vikṛṣya kanakāṅgadam Ram_3,32.6b
vikṛṣya cāpaṃ paridhāya sāyakaṃ Ram_3,57.24a
vikṛṣya balavac cāpaṃ Ram_3,27.4a
vikṛṣya balavac cāpaṃ Ram_3,37.11c
vikṛṣya balavad balī Ram_3,42.10d
vikṛṣya saśaraṃ dhanuḥ Ram_3,6.18d
vikrame kṛtaniścayaḥ Ram_3,66.3d
vikrameṇa nayed yas tvāṃ Ram_3,53.25c
vikrāntā balavanto vā Ram_3,28.17a
vikrānto buddhimān balī Ram_3,32.13b
vikriyante tapasvinaḥ Ram_2,108.5d
vikrīḍaṃś ca punar bhūmau Ram_3,40.23a
vikrītam āhitaṃ krītaṃ Ram_2,103.28a
vikruṣṭaṃ mṛgarūpeṇa Ram_3,55.5c
vikrośantīva parvatāḥ Ram_3,50.35d
vikrośantīva pādapāḥ Ram_2,40.28d
vikrośantīṃ tadā sītāṃ Ram_3,52.4c
vikrośantīṃ dṛḍhaṃ sītāṃ Ram_3,50.40a
viklavaṃ samudīkṣate Ram_3,64.3d
viklavo vīryahīno yaḥ Ram_2,20.11a
vikṣipan raghunandanaḥ Ram_3,58.4b
vikṣipya ca śarīraṃ svaṃ Ram_3,64.18c
vigarhamāṇā bharatasya mātaram Ram_2,60.19b
vigarhamāṇo 'nujam ārtarūpaṃ Ram_3,56.19a
vigarhitaṃ ca nīcaṃ ca Ram_3,57.11a
vigāhasva mayā saha Ram_2,89.13d
vigāhya salilaṃ śuci Ram_2,42.8d
vigāhya sumahad vanam Ram_2,48.2d
vicakarṣa tadā kubjāṃ Ram_2,72.15c
vicacāra tatas tatra Ram_3,40.31c
vicacāra mṛgottamaḥ Ram_3,40.22b
vicacāra yathāsukham Ram_3,40.21d
vicacāra salakṣmaṇaḥ Ram_3,63.8d
vicaran gacchate samyak Ram_3,40.18c
vicaranti mahābāho Ram_3,41.11c
vicaranti mahīpālā Ram_3,15.7c
vicaranti vanānteṣu Ram_2,48.35c
vicaran daṇḍakāraṇyaṃ Ram_3,59.21a
vicaran dharmadūṣakaḥ Ram_3,37.7b
vicarāma dvijaśreṣṭha Ram_3,45.18c
vicariṣyati kaikeyī Ram_2,38.2c
vicārya buddhyā tu sahānujena Ram_3,8.29c
vicitya sarvataḥ śailaṃ Ram_3,59.19c
vicitrakusumāpīḍā Ram_2,42.11a
vicitrapulināṃ ramyāṃ Ram_2,89.3a
vicitrapuṣpastabakair drumair yute Ram_2,50.21b
vicitraśikhare hy asmin Ram_2,88.16c
vicitrāṇi ca mālyāni Ram_2,85.18a
vicitro nāsti rāghava Ram_3,41.7b
vicitvā rāmam abravīt Ram_3,60.3b
vicintayāno bharato nivartanam Ram_2,77.23d
vicintayāmāsa ciraṃ sa rāvaṇaḥ Ram_3,31.23d
vicintya rājānam acintyadarśanam Ram_2,63.18d
vicinvantu ca kānanam Ram_2,87.20b
vicīyante mahāvane Ram_3,41.30b
vicīrṇam iha pakṣiṇā Ram_3,64.20d
vicetanābhūd bhayaśokapīḍitā Ram_3,54.32d
vicetum upacakrame Ram_3,59.17d
viceṣyāmaḥ samāhitāḥ Ram_3,61.14b
vicchinnaḥ kāñcano dhvajaḥ Ram_3,27.21b
vijajñe dharaṇīdharam Ram_3,13.32b
vijajñe 'py ātmasambhavāḥ Ram_3,13.21b
vijajñe sāpi bhāminī Ram_3,13.20b
vijanaṃ vanam āśritaḥ Ram_2,52.5d
vijane 'pi vane satī Ram_2,54.10d
vijane 'pi vane sītā Ram_2,54.7a
vijahratus tau muditau mahāvane Ram_3,3.27c
vijānanti śubhāśubhe Ram_3,62.15d
vijitya tarasā lokān Ram_2,98.63c
vijitya naravāhanam Ram_3,30.14b
vijñātas tapasā mayā Ram_3,12.16b
vijñātārthavibhāgavit Ram_2,1.22d
vijñānaṃ hi mahad bhraṣṭaṃ Ram_3,67.27a
vijñāya tumulaṃ śabdaṃ Ram_2,95.35a
vijñāya rāmasya vacaḥ Ram_2,46.4a
vijñāya vacanaṃ sītā Ram_2,34.22a
vijñāya sadṛśaṃ vane Ram_3,43.1b
vijñāyoddhartum arhasi Ram_3,62.20d
vijyaṃ kṛtvā mahad dhanuḥ Ram_3,1.9d
viṭaṅkāgravimānakaiḥ Ram_2,74.19b
viṭapīnāṃ kisalayān Ram_3,40.19c
viṭapīnmālyadhāriṇaḥ Ram_3,69.14b
viṭapīva mahādrumaḥ Ram_3,25.15d
viṭapī saṃprakāśate Ram_2,90.14b
vitatān puṣpasaṃcayān Ram_2,89.10b
vitatya ca dhanur bhīmaṃ Ram_3,23.25a
vitardiśataśobhitam Ram_2,13.25b
vittanāśād ivādhanaḥ Ram_2,110.33d
vitrastakā dīnamukhā Ram_3,50.38c
vitrāsayantī mṛgapakṣisaṃghān Ram_2,86.36b
vitrāsayitukāmā vā Ram_3,59.15c
vitreṣuḥ pṛṣataiḥ saha Ram_2,95.42d
vidarśayanto vividhān Ram_2,42.12a
vidāritasya madbāṇair Ram_3,29.6c
vidārya nipatiṣyanti Ram_3,28.11c
viditaṃ tu mamāpy etad Ram_2,110.2c
viditātmā mahāmatiḥ Ram_2,95.23b
vidito hy eṣa vṛttānto Ram_3,12.15a
viditvā māṃ mahābāhur Ram_3,47.35a
vidīpayaṃś cāru viveśa pārthivaḥ Ram_2,5.24c
vidīryamāṇā harṣeṇa Ram_2,7.6a
vidīryetāpi sā purī Ram_2,46.32d
vidus te sarvakāryāṇi Ram_2,94.15c
videharājasya sutā Ram_2,60.8c
videharājasya sutā Ram_2,82.11a
videharājasya sutā Ram_2,96.21a
videharājasya sutāṃ Ram_2,89.2c
viddhāṃ mṛgayuṇā vane Ram_2,10.4b
viddhi nau vanagocarau Ram_3,3.3b
viddhi praṇihitaṃ dharme Ram_2,44.20c
viddhi mām ṛṣibhis tulyaṃ Ram_2,16.46c
viddho rudhirasiktāṅgo Ram_3,27.23c
vidyamāneṣu durbudhāḥ Ram_2,94.33b
vidyā snātasya dhīmataḥ Ram_2,76.10b
vidyuccalitavarcasaḥ Ram_3,10.14d
vidyuccalitavarcasā Ram_2,20.27b
vidyut saudāmanī yathā Ram_3,50.13d
vidyudghanam ivāviśya Ram_3,50.22c
vidyunmaṇḍalavān meghaḥ Ram_3,33.10c
vidyunmaṇḍalasaṃkāśaṃ Ram_3,50.27c
vidyunmālī mahāsvanaḥ Ram_2,61.8b
vidravanti diśo daśa Ram_3,40.26b
vidravanti paritrastāḥ Ram_3,46.7c
vidravanti bhayād bhītā Ram_3,46.3c
vidhattām annam uttamam Ram_2,85.17b
vidhamanti sma durgāṇi Ram_2,74.8c
vidhavā pṛthivī rājaṃs Ram_2,70.9a
vidhavā mātaraś ca yāḥ Ram_2,97.9b
vidhavā medinī nūnaṃ Ram_2,45.12c
vidhavā medinī nūnaṃ Ram_2,80.13c
vidhavā rājyam āvasa Ram_2,37.18b
vidhavā śokakarśitā Ram_2,97.7b
vidhānaṃ viśvakarmaṇaḥ Ram_2,85.25d
vidhānāt tac ca kānanam Ram_3,69.22d
vidhārayitum icchasi Ram_2,11.3d
vidhāsyati vināśāya Ram_3,51.12e
vidhijño matimān ṛjuḥ Ram_2,94.8b
vidhinā pāvakopamāḥ Ram_3,1.15b
vidhinā prāpyate mahān Ram_3,8.2b
vidhivat tena rakṣasā Ram_3,33.38b
vidhiḥ pratyupaveśane Ram_2,103.17d
vidhunvan sāyakāñ śitān Ram_3,26.9d
vidhūtakaluṣaiḥ siddhais Ram_2,89.13a
vidhūtasarvābharaṇaḥ paraṃtapaḥ Ram_2,68.29b
vidhūmām iva hemābhām Ram_2,106.5a
vidhūmo 'gnir iva jvalan Ram_3,27.17d
vidhūmo 'gnir ivotthitaḥ Ram_3,23.15d
vidhūmo 'gnir ivotthitaḥ Ram_3,68.4b
vidhūya śokaṃ parihṛṣṭamānasā Ram_2,54.19a
vidhvastakavacāṃ rugṇa- Ram_2,106.6a
vidhvastāny āsanāni ca Ram_3,59.1d
vidhvaṃsitarathacchattraḥ Ram_3,63.16c
vinatākalpayat purā Ram_2,22.14b
vinatā ca śukī pautrī Ram_3,13.31c
vinate gomatīṃ nadīm Ram_2,65.11f
vinadantaṃ mahāsvanam Ram_3,2.8b
vinadya sumahānādaṃ Ram_2,45.13a
vinadya sumahānādaṃ Ram_2,80.14a
vinanādāsya pṛṣṭhataḥ Ram_3,55.2d
vinayajño vinītavat Ram_2,33.1d
vinayajño vinītavat Ram_2,78.10d
vinarditvā mahābalaḥ Ram_3,29.18b
vinaśiṣyāmi lakṣmaṇa Ram_3,56.10d
vinaṣṭaṃ jīvitaṃ ca me Ram_3,40.2d
vinaṣṭā bhakṣitā vāpi Ram_3,55.17c
vinaṣṭāṃ maithilīkṛte Ram_3,36.21d
vinaṣṭāḥ saparicchadāḥ Ram_3,39.13d
vinaṣṭe bhrātari prāpte Ram_3,57.15c
vinākṛtā bandhujanena maithilī Ram_3,50.42b
vinā jīvitum utsahe Ram_2,37.18d
vinā tām aham apriyam Ram_3,60.11d
vinā tāṃ tapanīyābhāṃ Ram_3,56.5c
vinā tvayā dhenur ivātmajena vai Ram_2,17.32d
vināditaṃ taṃ vasudhādharaṃ śivam Ram_2,48.36b
vinā putreṇa mantriṇaḥ Ram_2,60.13b
vinā puṣpaphalair drumāḥ Ram_3,22.13d
vinā bhrātaram āhave Ram_3,51.22b
vinā rāmam ihāgataḥ Ram_2,51.17b
vinā rāmaṃ rathaṃ dṛṣṭvā Ram_2,46.32c
vinā rāmeṇa lakṣmaṇa Ram_3,43.33b
vinālam iva paṅkajam Ram_3,50.17d
vinā vairaṃ ca raudratā Ram_3,8.3f
vināśayati yaḥ krodhād Ram_3,30.15c
vināśayitum arhasi Ram_3,61.9b
vināśaṃ pretya bhejire Ram_2,100.12d
vināśaḥ pāpakarmaṇā Ram_3,39.2b
vināśāyātmano 'dharmyaṃ Ram_3,49.26c
vināśitāni saṃhatya Ram_3,10.58c
vinikṣiptaṃ sabhūṣaṇam Ram_3,52.3b
vinipātagataṃ striyaḥ Ram_2,34.20d
viniyokṣyāmy ahaṃ bāṇān Ram_2,20.31c
vinirbhidya śarottamaḥ Ram_3,42.12b
vinirbhinnaṃ gataprāṇaṃ Ram_2,58.14c
vinirmathitaśailāgraṃ Ram_3,60.43a
vinivartayituṃ balāt Ram_2,76.18b
vinivartayituṃ vanāt Ram_2,76.17b
vinivartya raṇotsāhaṃ Ram_3,26.4c
viniṣpetur atīvogrā Ram_3,24.19c
viniṣpetus tadā bhūmau Ram_3,19.21c
viniḥśvasañ śuṣkamukho viṣaṇṇaḥ Ram_3,56.19c
viniḥśvasantaṃ dhyāyantam Ram_2,52.2c
viniḥśvasantī vilalāpa kṛcchram Ram_2,37.28d
viniḥśvasan prasravaṇāt Ram_2,37.16c
viniḥśvasitadhātunā Ram_2,79.19b
viniḥśvasitaniḥsvanā Ram_2,53.12d
vinītamṛgasevitaḥ Ram_3,10.84d
vinīto guṇavān asi Ram_2,3.25b
vinīto vinayajñaś ca Ram_2,35.9c
vinetāsi paraṃtapa Ram_3,47.25b
vindo nāma muhūrto 'sau Ram_3,64.13a
vindhyaḥ śailo na vardhate Ram_3,10.83d
vipathe sārthahīneva Ram_2,60.4c
vipannarājyo na cirād vipatsyate Ram_3,31.22d
viparītam ato 'nyathā Ram_2,98.53d
viparītaś ca vṛddhaś ca Ram_2,18.3a
viparītāni sevate Ram_3,51.15d
viparyaye tu tat sarvaṃ Ram_3,39.9a
vipāśāṃ cāpi śālmalīm Ram_2,62.13f
vipulaṃ vā dhanāgamam Ram_2,42.4b
vipulāṃ ca mama prītiṃ Ram_2,69.13c
vipulāṃ vitatāṃ caiva Ram_2,106.16a
vipulenāyatena ca Ram_3,65.17b
vipule śokasāgare Ram_3,20.11d
vipuṣpā vanarājayaḥ Ram_3,15.21d
viprakāraṃ tapasvinām Ram_3,5.17b
viprakārān mahāvane Ram_3,19.9b
viprakīrṇājinakuśaṃ Ram_3,58.7a
viprakurvanti tāpasān Ram_2,108.13d
viprakṛṣṭe 'pi ye deśe Ram_2,111.7c
vipraghuṣṭasvanānāṃ ca Ram_3,23.21a
vipraṇaṣṭaṃ dhanaṃ kṣipraṃ Ram_3,64.12c
vipraṇāśitasāgaram Ram_3,60.43d
vipranaṣṭānalamarud- Ram_3,60.42c
vipramṛṣṭaviśeṣakām Ram_3,50.41d
vipramocyā nṛpātmajaiḥ Ram_2,41.21b
vipraviddhabṛsīkaṭam Ram_3,58.7b
viprāṇām ilvalo 'bravīt Ram_3,10.56b
viprānukampayā yena Ram_3,10.65c
viprāyujyata kausalyā Ram_2,47.20c
vipriyaṃ kṛtapūrvaṃ te Ram_2,91.4a
vipriyaṃ na ca kartavyaṃ Ram_2,23.31a
vipriyaṃ priyaśaṅkayā Ram_2,66.34d
viproṣitaś ca bharato Ram_2,4.25a
vibudhān idam abravīt Ram_3,4. 17d
vibhajan sādhvasādhunī Ram_2,61.23d
vibhajya kāle kālajña Ram_2,94.54c
vibhajyāṅgāni sarvāṇi Ram_3,58.27c
vibhāgaṃ lokasaṃnidhau Ram_2,97.21b
vibhindyāṃ hi mahītalam Ram_3,47.4b
vibhīṣaṇapuraskṛtaiḥ Ram_3,35.21b
vibhīṣaṇas tu dharmātmā Ram_3,16.20a
vibhedāśanisaṃnibhaḥ Ram_3,42.12d
vibhrājamānaṃ vapuṣā Ram_3,4. 5a
vibhrājamānāṃ vapuṣā Ram_3,44.14c
vimanāḥ prekṣya rākṣasaḥ Ram_3,27.3b
vimamarśa ca pāṇinā Ram_2,17.18d
vimalakṣaumasaṃvīto Ram_2,6.7c
vimalagrahanakṣatrā Ram_2,3.20c
vimalaṃ cārudarśanam Ram_3,53.30d
vimalaṃ toyam akṣayam Ram_2,95.28b
vimalaṃ śītam avyayam Ram_3,69.29b
vimale 'bhyudite sūrye Ram_2,48.1c
vimale sūryamaṇḍale Ram_3,10.69b
vimānam iva taṃ ratham Ram_3,40.7b
vimānam iva duṣkṛtiḥ Ram_3,48.10d
vimānaśikharāṇi ca Ram_2,30.3b
vimānaṃ kāmagaṃ śubham Ram_3,46.6b
vimānaṃ puṣpakaṃ tasya Ram_3,30.14c
vimānaṃ ramaṇīyaṃ ca Ram_3,53.29c
vimānāni samantataḥ Ram_3,33.19d
vimānena vapuṣmatā Ram_2,58.42b
vimāne bhāsvare tiṣṭhan Ram_3,68.6a
vimānair atulaprabhaiḥ Ram_3,70.10b
vimānaiḥ sūryasaṃnibhaiḥ Ram_3,10.90b
vimuktadharmāś capalās Ram_3,43.27c
vimucya vācaṃ nipapāta bhūmau Ram_3,63.26d
vimṛjya nayane sāsre Ram_3,20.6c
vimṛjya bāṣpaṃ parisāntvya cāsakṛt Ram_2,20.36a
vimṛśann iha paśyāmi Ram_2,25.14c
vimṛśan rocayāmāsa Ram_3,14.8c
viyuktāṃ pāpaniścaye Ram_2,68.12b
viyuktāṃ maṇibhir jātyair Ram_2,106.10c
virajo'mbaradhāriṇam Ram_3,4. 6b
virarāja mahābāhuś Ram_3,16.3c
virarāja mahāmṛgaḥ Ram_3,40.21b
virarāda nakhair asya Ram_3,49.30a
virarāda samantataḥ Ram_3,49.29b
virājaty udgataskandhaḥ Ram_2,90.14c
virājante 'calendrasya Ram_2,88.6c
virājayan rājasuto Ram_2,23.2a
virādha iti mām āhuḥ Ram_3,3.5c
virādhasya gatāsor hi Ram_3,2.22c
virādhasya durātmanaḥ Ram_3,2.14b
virādhaṃ pāpacetasam Ram_3,3.8d
virādhaṃ prākṣipac chvabhre Ram_3,3.26c
virādhaṃ rākṣasaṃ vane Ram_3,4. 1b
virādhaḥ puruṣarṣabham Ram_3,3.16f
virādhaḥ pūrayan vanam Ram_3,3.1b
virādhaḥ śarapīḍitaḥ Ram_3,3.25b
virādhāṅkagatāṃ śubhām Ram_3,2.15b
virādhāṅke praveśitām Ram_3,2.16d
virādho nāma rākṣasaḥ Ram_3,2.12d
viruddhaṃ buddhilāghavāt Ram_2,52.20b
virūpaṇaṃ cātmani śoṇitokṣitā Ram_3,17.26c
virūpanetrābhir atīva tarjitā Ram_3,54.32b
virūpayitum arhasi Ram_3,17.20d
virūpaṃ yac ca me rūpaṃ Ram_3,66.15a
virūpāṃ śoṇitokṣitām Ram_3,18.1b
virocate nītimatā praṇītā Ram_2,91.17d
vilapantam anantaram Ram_3,64.8b
vilapantam anāthavat Ram_3,62.1b
vilapantaṃ gato bhavān Ram_2,71.14d
vilapantaṃ yaśasvinam Ram_2,98.14b
vilapantaṃ vicetanam Ram_2,75.7b
vilapantīm anāthavat Ram_3,50.6b
vilapantīṃ tathā tāṃ tu Ram_2,39.1a
vilapantīṃ tathā dīnāṃ Ram_2,18.25a
vilapantīṃ tapasvinīm Ram_2,60.11b
vilapan prāviśad rājā Ram_2,37.21c
vilapitaparidevanākulaṃ Ram_2,34.36c
vilapya karuṇaṃ bahu Ram_2,27.21b
vilapya ca punaḥ punaḥ Ram_2,70.22b
vilapya dīnā rurudur vicetasaḥ Ram_2,42.26c
vilapya vijane bahu Ram_2,47.27b
vilapyoparataṃ rāmaṃ Ram_2,47.28a
vilalāpa ca tejasvī Ram_3,71. 20c
vilalāpa ca duḥkhārtaḥ Ram_2,37.13a
vilalāpa punaḥ punaḥ Ram_3,58.7d
vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm Ram_3,51.25b
vilalāpa mahātejā Ram_2,66.16c
vilalāpa mahābāhur Ram_2,71.4c
vilalāpa mahābāhū Ram_2,34.3c
vilalāpa sabhāmadhye Ram_2,76.9c
vilalāpa suduḥkhitaḥ Ram_2,70.5d
vilalāpa suduḥkhitaḥ Ram_2,71.12b
vilalāpa suduḥkhitā Ram_3,50.2d
vilalāpārtavad duḥkhaṃ Ram_2,11.9c
vilāparudite tathā Ram_2,98.36b
vilopas tadanantaram Ram_2,42.22d
vivatsā iva dhenavaḥ Ram_2,36.7b
vivatsā bahavaḥ kṛtāḥ Ram_2,34.4b
vivatsā vatsalā kṛtā Ram_2,38.17b
vivatseyaṃ tvayā kṛtā Ram_2,68.25b
vivarṇavaktrā bhayabhārapīḍitā Ram_3,50.42d
vivarṇavadanaṃ dṛṣṭvā Ram_2,23.7a
vivarṇavadano dīno Ram_2,16.12a
vivarṇavadano 'bhavat Ram_2,12.9b
vivarṇā malināmbarā Ram_2,69.3b
vivaśas tena mohitaḥ Ram_3,42.8d
vivaśaṃ śokasaṃtaptaṃ Ram_3,59.9a
vivaśāpahṛtā sītā Ram_3,47.34c
vivasvān kaśyapāj jajñe Ram_2,102.5a
vivāsanam akāraṇam Ram_2,48.19d
vivāsayati tāpasam Ram_2,17.16d
vivāsayitum arhati Ram_2,30.10d
vivāsād vāsavopamam Ram_2,57.2b
vivāsya rāmaṃ dharmajñaṃ Ram_2,70.6c
vivāsya rāmaṃ subhagā Ram_2,38.3a
viviktaś ca mahābāho Ram_3,12.19c
vivikteṣu ca tīrtheṣu Ram_3,10.50a
vivikṣuḥ priyam uttamam Ram_2,4.9d
vividhadrumakānanām Ram_2,74.20b
vividhaṃ śokakarśitā Ram_2,60.2b
vividhāny api yānāni Ram_2,86.32a
vividheṣv āsaneṣu ca Ram_2,1.36b
vividhaiś ca pariśramaiḥ Ram_2,45.11b
vividhaiś ca pariśramaiḥ Ram_2,80.12b
viviśus tad vanaṃ śūrā Ram_2,87.21c
vivṛddham aśirogrīvaṃ Ram_3,65.15c
vivṛddhaṃ bahubhir vṛkṣaiḥ Ram_2,49.4c
viveśa nalinīṃ pampāṃ Ram_3,71. 14c
viveśa munisattamaḥ Ram_2,5.4d
viveśa vasatiṃ pituḥ Ram_2,106.24b
viveśa sahasā gṛham Ram_2,51.19d
viveśāntaḥpuraṃ rājā Ram_2,5.23c
viveśāntaḥpuraṃ vaśī Ram_2,10.1d
viveśoccāritaḥ ślakṣṇaḥ Ram_2,85.24c
viveṣṭante ca lakṣmaṇa Ram_3,23.5d
viveṣṭamānam udīkṣya Ram_2,12.1c
viveṣṭamānām ādāya Ram_3,47.21c
vivyādha hṛdi marmajño Ram_3,27.22c
viśalyakaraṇīṃ śubhām Ram_2,22.15b
viśalyaṃ kuru māṃ rājan Ram_2,57.36a
viśākhāś ca sadhūmāś ca Ram_2,36.11c
viśālavakṣasaṃ vīraṃ Ram_3,30.8c
viśālaṃ jaghanaṃ pīnam Ram_3,44.18a
viśālākṣaṃ virūpākṣī Ram_3,16.8c
viśālākṣo mahābāhuḥ Ram_3,45.10e
viśālān kosalān ramyān Ram_2,44.1a
viśālāṃ dīptapāvakām Ram_2,93.23b
viśālāṃ mṛdubhis tīrṇāṃ Ram_2,93.18c
viśālāḥ śataśo 'bhitaḥ Ram_2,88.20b
viśāle vimale netre Ram_3,44.17c
viśālair agniśaraṇaiḥ Ram_3,1.4a
viśālair āśramapadair Ram_3,33.12c
viśikhair iva pāvakaiḥ Ram_3,7.7d
viśīrṇaṃ patitaṃ bhūmau Ram_3,60.29c
viśuddhabhāvasya hi duṣṭabhāvā Ram_2,11.14a
viśuṣyet saritāṃ patiḥ Ram_3,63.22d
viśed api hutāśanam Ram_2,9.17d
viśeṣaṃ jñātum icchāmi Ram_2,86.18c
viśeṣaṃ nopalakṣaye Ram_2,7.30b
viśeṣaṃ nopalakṣaye Ram_2,53.11d
viśeṣeṇa kadācana Ram_2,23.24b
viśrabdhaṃ pratibhāṣyatām Ram_2,51.27d
viśrabdhaḥ prahariṣyāmi Ram_3,34.20c
viśrāntāḥ pratariṣyāmaḥ Ram_2,77.20c
viśrāntim abhirocaye Ram_2,2.6d
viśrāvya nāmadheyaṃ hi Ram_3,51.5c
viśrutas triṣu lokeṣu Ram_3,5.8a
viśrutaṃ raghunandana Ram_3,70.17d
viśvakarmāṇam āhvayat Ram_2,85.10d
viśvastamṛgaśārdūlo Ram_3,71. 3c
viśvastair mṛgapotakaiḥ Ram_3,59.5b
viśvāmitras tu dharmātmā Ram_2,110.44c
viśvāmitrasya tāṃ vedim Ram_3,36.15c
viśvāmitraṃ mahāmunim Ram_3,36.5d
viśvāmitraḥ svam āśramam Ram_3,36.9d
viśvāmitreṇa sahito Ram_2,110.43c
viśvāmitro 'tha dharmātmā Ram_3,36.3a
viśvāvasuhahāhuhūn Ram_2,85.14b
viśvāsyāṃś ca guṇānvitān Ram_2,64.19b
viṣaktatūṇī samareṣv akātarau Ram_3,12.25b
viṣaṇṇavadanadyutiḥ Ram_2,16.10b
viṣaṇṇavadanāṃ hi tvāṃ Ram_2,7.13c
viṣaṇṇavadano bhūtvā Ram_2,66.32c
viṣaṇṇaṃ bhrāntacetasam Ram_2,35.29b
viṣaṇṇaḥ sa viṣaṇṇena Ram_3,55.13c
viṣaṇṇā ca niśācara Ram_3,20.10b
viṣaṇṇāś ca niśācarāḥ Ram_3,24.25b
viṣapānaṃ pibasy etat Ram_3,49.20c
viṣam agniṃ jalaṃ vāham Ram_2,26.19c
viṣam adyaiva pāsyāmi Ram_2,27.18c
viṣamasthaṃ tyajanti ca Ram_3,12.5d
viṣamasthām anāvṛtām Ram_2,82.22b
viṣamaṃ bahukaṇṭakam Ram_2,100.7d
viṣam uptvā dvijihvavat Ram_2,38.2b
viṣame deham ātmanaḥ Ram_3,43.33d
viṣameṣu rathāḥ śīghraṃ Ram_3,39.12c
viṣayāntaṃ vyagāhata Ram_2,43.2d
viṣaye te mahārāja Ram_2,53.4a
viṣaye vā pure vā te Ram_3,48.12a
viṣaye sve samutpannaṃ Ram_3,31.13c
viṣayaiś ca pradharṣitaḥ Ram_2,18.3b
viṣasādāturo dīno Ram_3,59.26c
viṣaṃ pītveva nirghṛṇaḥ Ram_3,51.20d
viṣāṇābhyāṃ viśīrṇābhyāṃ Ram_3,25.9c
viṣādanakrādhyuṣite Ram_3,20.11a
viṣādam agamat param Ram_2,7.12d
viṣādayantī provāca Ram_2,7.15c
viṣādayasi sītāṃ ca Ram_2,47.30c
viṣedur devagandharvāḥ Ram_3,24.14a
viṣṭhitā vismṛtā sthitā Ram_2,52.23d
viṣṇucakranipātaiś ca Ram_3,30.10a
viṣṇoḥ padaṃ prekṣamāṇā Ram_2,62.13e
viṣṇoḥ putrahitaiṣiṇī Ram_2,17.6d
viṣṇoḥ sthānaṃ mahendrasya Ram_3,11.17c
visarpadbhir ivākāśe Ram_2,74.19a
visaṃjñam iva duḥkhena Ram_2,31.15c
visaṃjñasya pitus tadā Ram_2,16.54b
visaṃjñaṃ patitaṃ bhuvi Ram_2,12.1b
visaṃjñaḥ śokakarśitaḥ Ram_2,81.4d
visaṃjñā bhejire diśaḥ Ram_2,95.43d
visaṃjñām iva duḥkhitām Ram_2,27.24b
visaṃjño nyapatad bhūmau Ram_2,71.11c
visṛjantaḥ kharasvanān Ram_3,23.4b
visṛjanti mahāvane Ram_3,43.18b
visṛjaṃś cāptadakṣiṇāḥ Ram_2,32.7b
visṛjya mayi duḥkhāni Ram_2,75.5c
visṛjya rāmaṃ sahasā Ram_3,17.6c
visṛṣṭo 'mbhasi nārācas Ram_2,58.15c
vistareṇa ca maithili Ram_2,110.24b
vismayaṃ janayiṣyati Ram_3,41.15d
vismayaṃ janayiṣyati Ram_3,41.17d
vismayaṃ paramaṃ sītā Ram_3,40.32c
vismayo janito mama Ram_3,41.20d
vismayotphullanayanā Ram_3,40.30c
vismitāḥ saṃgamaṃ prekṣya Ram_2,104.1c
vismito janako 'bhavat Ram_2,110.28d
visrambhaṃ labhate 'bhītā Ram_2,54.7c
visvaraṃ vyāhṛtaṃ vākyaṃ Ram_3,57.12c
visvaraṃ sā vinadya ca Ram_3,17.22b
visvarān vividhāṃś cakrur Ram_3,22.5c
vihanyuḥ kiṃ punaḥ pitā Ram_2,20.16d
vihara tvam ayodhyāyāṃ Ram_2,100.9c
viharanti maharṣayaḥ Ram_3,70.27b
viharasva yathāsukham Ram_3,53.30b
viharasva salakṣmaṇaḥ Ram_3,6.11d
vihāya māṃ gato rāmo Ram_2,60.4a
vihāya laṅkāṃ sahitāḥ pratasthire Ram_3,52.28c
vihāya vasane śubhe Ram_2,33.8b
vihāya vasane sūkṣme Ram_2,34.6c
vihāya śokasaṃtaptāṃ Ram_2,18.18c
vihāya sasuhṛjjanam Ram_3,47.14b
vihāya sītāṃ vijane Ram_3,55.14c
vihāradeśān anusṛtya kāṃścit Ram_3,56.20b
vihāraśayanāsane Ram_2,14.10b
vihāraśayaneṣv api Ram_2,27.10d
vihārārthaṃ ca dhanvinaḥ Ram_3,41.29b
vihīnatilakeva strī Ram_3,15.8c
vihīnasyātha pitrā ca Ram_2,67.2c
vihīnaṃ tena dhīmatā Ram_2,66.17d
vihīnā yā tvayā rājñā Ram_2,71.16c
vihīnāṃ patiputrābhyāṃ Ram_2,69.29a
vihṛtya te barhiṇapūganādite Ram_2,49.15a
vihṛtya nava pañca ca Ram_2,21.14b
vihṛtya śaradāṃ śatam Ram_2,48.28b
vihvalaḥ sa kṛto bāṇaiḥ Ram_3,29.22a
vihvalābhyāṃ ca netrābhyām Ram_2,12.10a
viṃśadbhujaṃ daśagrīvaṃ Ram_3,30.8a
vīkṣantaṃ raktalocanam Ram_3,44.7b
vīkṣantau jagmatur draṣṭuṃ Ram_3,70.2c
vīkṣamāṇaṃ dhanuḥ sajyaṃ Ram_3,61.2a
vīkṣamāṇās tatas tataḥ Ram_2,41.30b
vīkṣamāṇau tu taṃ deśaṃ Ram_3,41.3c
vīkṣya vṛkṣadalaiḥ kṛtām Ram_2,41.12b
vīcīkūcīti vāśyanto Ram_3,22.14c
vījyate na tavānanam Ram_2,23.10d
vīṇāḥ pramumucuḥ svarān Ram_2,85.23d
vīrasūr vinaśiṣyati Ram_2,45.15d
vīrasūr vinaśiṣyati Ram_2,80.16d
vīraṃ puruṣamāninam Ram_2,101.4b
vīrāḥ saṃbhāvitātmāno Ram_2,20.11c
vīrair adhyuṣitāṃ pūrvam Ram_2,94.34a
vīro nirvāsyate vanam Ram_2,34.11d
vīrau satyaparākramau Ram_2,86.23d
vīryavān avalokayan Ram_3,33.11b
vīryād āvarjitaṃ bhadre Ram_3,46.6c
vīryeṇāpi śacīpateḥ Ram_2,1.26f
vīrye yuddhe ca darpe ca Ram_3,34.15c
vṛkṇapātraiḥ samāvṛtām Ram_2,106.15b
vṛkṇabhūmitalāṃ nimnāṃ Ram_2,106.15a
vṛkṣam ikṣvākunandanaḥ Ram_2,44.7b
vṛkṣamūlagataṃ rāmam Ram_2,44.8c
vṛkṣamūlam upāśritaḥ Ram_2,37.15b
vṛkṣamūlam upāśritaḥ Ram_2,52.4b
vṛkṣamūlāni saṃśritāḥ Ram_2,41.20d
vṛkṣamūleṣu saṃsuptān Ram_2,41.17c
vṛkṣaḥ puṣpaphalopagaḥ Ram_2,30.14d
vṛkṣād vṛkṣaṃ pradhāvan sa Ram_3,58.11a
vṛkṣeṇācchādya cātmānaṃ Ram_3,58.23c
vṛkṣeṇācchādya yadi māṃ Ram_3,59.4a
vṛkṣe vṛkṣe hi paśyāmi Ram_3,37.15a
vṛkṣeṣv ālakṣiteṣu ca Ram_2,6.13b
vṛkṣaikasthānaviṣṭhitāḥ Ram_2,40.29b
vṛṇīya satyaṃ vratam astu te tathā Ram_2,31.36d
vṛṇe 'varām adya mahīm adharmataḥ Ram_2,18.39d
vṛtaṃ rājaguṇaiḥ sarvair Ram_2,31.5c
vṛtaḥ pāriṣadāṃ gaṇaiḥ Ram_3,24.10d
vṛtaḥ prakṛtibhir nityaṃ Ram_3,15.27c
vṛtaḥ śriyā bhāskaratulyadehaḥ Ram_3,69.36b
vṛtānāṃ taiḥ suhṛdgaṇaiḥ Ram_2,98.1b
vṛtām āryaiḥ sahasraśaḥ Ram_2,94.35d
vṛtāṃ puṣpaphaladrumaiḥ Ram_2,89.4b
vṛtāṃ vaidyajanākulām Ram_2,94.36b
vṛtāḥ suhṛdbhiś ca virejur adhvare Ram_2,96.29c
vṛto mahatyā nādinyā Ram_2,87.3c
vṛto rājā hi kaikeyyā Ram_2,103.32a
vṛtau mantripurohitaiḥ Ram_2,107.9d
vṛttadaṃṣṭro maheṣvāsaḥ Ram_2,53.21a
vṛttamadhyaṃ mahodarī Ram_3,16.8b
vṛttam āhur amānuṣam Ram_2,95.4d
vṛttiṃ daśarathāj jāte Ram_2,96.18c
vṛttiṃ vartasva mātṛṣu Ram_2,52.15d
vṛttiṃ vahati rāghavaḥ Ram_2,10.34b
vṛtte daśarathe rājñi Ram_2,81.9c
vṛttyā pratyakṣayā tathā Ram_2,3.27b
vṛttyā hīnapratijñayā Ram_2,101.8d
vṛtranāśe samabhavat Ram_2,22.13c
vṛtram indrāśanir yathā Ram_3,48.15d
vṛthā tvam avagarjasi Ram_3,29.2d
vṛthā so 'śnātu nirghṛṇaḥ Ram_2,69.22b
vṛddham āryaṃ jitendriyam Ram_2,46.20b
vṛddhaś ca jagatīpatiḥ Ram_2,46.16b
vṛddhaś caivālpaputraś ca Ram_2,60.10a
vṛddhasevī jitendriyaḥ Ram_2,2.29b
vṛddhas tātasya dhīmataḥ Ram_2,91.13d
vṛddhas tvam asi pārthiva Ram_2,2.15b
vṛddhaṃ daśarathaṃ nṛpam Ram_2,1.7d
vṛddhaṃ daśarathaṃ nṛpam Ram_2,2.14d
vṛddhaṃ daśarathaṃ nṛpam Ram_2,110.50b
vṛddhaṃ paramapūjitam Ram_2,17.2b
vṛddhaṃ paramasaṃtaptaṃ Ram_2,52.2a
vṛddhā cākṣudraśīlā ca Ram_2,33.17c
vṛddhānāṃ dharmaśīlānāṃ Ram_2,17.11a
vṛddhān pralapato dvijān Ram_2,40.15b
vṛddhān rājñābhisatkṛtān Ram_2,17.3d
vṛddhām akrodhanāṃ sadā Ram_2,109.13d
vṛddhām āmantrya satkṛtām Ram_2,109.7b
vṛddhāyā dharmaśīlāyā Ram_2,103.6a
vṛddhāv apariṇāyakau Ram_2,58.3b
vṛddhā saṃtāpakarśitā Ram_2,23.28b
vṛddhāṃ bhāryām avaṣṭabhya Ram_3,17.15c
vṛddhikāmo hi lokasya Ram_2,1.31a
vṛddhair abhivinītaś ca Ram_2,1.18c
vṛddhaiḥ parivṛtās tadā Ram_2,70.19d
vṛddhaiḥ parivṛto 'mātyair Ram_2,44.10c
vṛddhaiḥ saha samarthitam Ram_2,53.15d
vṛddho daśaratho nṛpaḥ Ram_2,11.9b
vṛddho bhrātuś ca te sakhā Ram_2,78.11d
vṛddho 'haṃ tvaṃ yuvā dhanvī Ram_3,48.20a
vṛddhau ca mātāpitarāv Ram_2,57.25a
vṛntād iva phalaṃ tvāṃ tu Ram_3,48.27e
vṛndavṛndair ayodhyāyāṃ Ram_2,5.15a
vṛndaṃ vṛndaṃ ca tiṣṭhatām Ram_2,51.10b
vṛṣabhākṣo nararṣabhaḥ Ram_2,55.16b
vṛṣabhān iva nardataḥ Ram_3,69.13d
vṛṣabho govadhūm iva Ram_2,38.12d
vṛṣṭimantaṃ mahāmeghaṃ Ram_2,2.13c
vegavadbhis tribhiḥ śataiḥ Ram_3,26.17d
veginīṃ ca kuliṅgākhyāṃ Ram_2,65.4a
vetanaṃ ca yathocitam Ram_2,94.26b
vetradhanvanabījakaiḥ Ram_2,88.9d
vetrapāṇīn svalaṃkṛtān Ram_2,14.3b
vetsi tīrthāni cārakaiḥ Ram_2,94.30d
vedamantrānusāriṇī Ram_2,40.22b
vedā ye naḥ paraṃ dhanam Ram_2,40.23b
vedāḥ satyapratiṣṭhānās Ram_2,101.14c
vedikāparimaṇḍitān Ram_2,74.11f
veditīrtheṣu śerate Ram_2,111.8d
vedimadbhiḥ samāvṛtam Ram_3,33.12d
vediṃ gataravām iva Ram_2,106.8d
vediḥ srugbhāṇḍamaṇḍitā Ram_3,54.18b
vedyām agniśikhām iva Ram_2,9.40d
vepathuś cāsya jāyate Ram_3,58.1d
vepamāna ivovāca Ram_2,108.8c
vepamānā kṛśā dīnā Ram_2,86.15a
vepamānā ca taṃ patim Ram_2,23.6b
vepamānā punaḥ punaḥ Ram_2,54.1b
vepamānā vicetanā Ram_2,69.3d
velāṃ prāpyeva sāgaraḥ Ram_2,61.24d
velāṃ svāṃ nātivartate Ram_2,12.6d
veśma tat suvibhūṣitā Ram_2,34.18b
veśma tad ratnasampūrṇaṃ Ram_2,85.33c
veśma duṣkarakāriṇaḥ Ram_2,29.2d
veśmāni sumahānti ca Ram_2,71.3b
veṣṭamānā mahītale Ram_2,59.11b
veṣṭitaṃ kāñcanaiḥ paṭṭair Ram_3,25.5a
vaiklavyaṃ tyajyatām iha Ram_3,20.5d
vaikhānasā vālakhilyāḥ Ram_3,5.2a
vaijayantam iti khyātaṃ Ram_2,9.10c
vaiḍūryagulikācitam Ram_3,60.29b
vaiḍūryapravaracchadām Ram_3,51.19b
vaiḍūryaprastaraṃ ramyaṃ Ram_3,33.18c
vaiḍūryamayatoraṇā Ram_3,46.11d
vaiḍūryasaṃkāśakhuras Ram_3,40.15a
vaidūryamayakūbaram Ram_3,21.14d
vaidehi ramase kaccic Ram_2,88.18a
vaidehī kleśanāśinī Ram_3,60.4b
vaidehī kva nu sā gatā Ram_3,60.12d
vaidehī ca mahābhāgā Ram_3,3.17c
vaidehī cāpi tat sarvaṃ Ram_2,23.3a
vaidehī janakātmajā Ram_2,92.8b
vaidehī tanumadhyamā Ram_3,32.14d
vaidehī tanumadhyamā Ram_3,56.3d
vaidehī nābhibhāṣate Ram_3,56.10b
vaidehī pratibhāti mā Ram_2,54.8d
vaidehī prasthitā vanam Ram_2,34.17b
vaidehī prāñjalir bhūtvā Ram_2,46.67c
vaidehīm anucintayan Ram_2,60.10b
vaidehīm anvadarśayat Ram_2,43.11d
vaidehīm āgataṃ vinā Ram_3,56.1d
vaidehī rāmalakṣmaṇau Ram_3,7.3b
vaidehī rāvaṇāṅkagā Ram_3,51.24b
vaidehī śubhalocanā Ram_3,40.27d
vaidehī snigdhayā vācā Ram_3,8.1c
vaidehīṃ ca dadarśa saḥ Ram_3,48.1d
vaidehīṃ ca mahābhāgām Ram_3,11.9c
vaidehīṃ ca mahābhāgāṃ Ram_3,37.8a
vaidehīṃ ca yaśasvinīm Ram_3,1.10d
vaidehīṃ dharaṇītalam Ram_3,50.41b
vaidehīṃ parvate śubhe Ram_3,59.20b
vaidehīṃ mama paśyataḥ Ram_3,48.21b
vaidehīṃ lakṣmaṇaṃ rāmaṃ Ram_3,1.13a
vaidehīṃ vā mahābhāgāṃ Ram_2,92.4c
vaidehīṃ samupāgamat Ram_3,44.3f
vaidehyā ca paraṃtapaḥ Ram_2,46.75d
vaidehyā cānayā rāma Ram_3,12.8c
vaidehyā na vikampate Ram_2,54.14d
vaidehyā nipatan bhāti Ram_3,50.31c
vaidehyā ratnabhūṣitam Ram_3,50.27b
vaidehyā raṃsyase kṣipraṃ Ram_3,64.14c
vaidehyā rākṣasādhipaḥ Ram_3,50.23b
vaidehyā rāmalakṣmaṇau Ram_3,41.3b
vaidehyā lakṣmaṇasya ca Ram_2,17.14d
vaidehyā lakṣmaṇena ca Ram_2,37.22d
vaidehyā lakṣmaṇena ca Ram_2,99.16d
vaidehyā lakṣmaṇena ca Ram_3,19.2d
vaidehyāś caiva kāraya Ram_2,4.37d
vaidehyā saha rāghavam Ram_2,6.9b
vaidehyā sahitaṃ muniḥ Ram_2,5.10d
vaidehyāṃ hriyamāṇāyāṃ Ram_3,52.9c
vaidehyāḥ kṣipram ānaya Ram_2,34.15d
vaidehyāḥ priyamākāṅkṣan Ram_2,88.1c
vaidyamukhyāṃś ca rāghava Ram_2,94.51b
vaimātraḥ kāraṇāntare Ram_3,46.4b
vairaṃ ca sumahajjātaṃ Ram_3,52.22c
vairaṃ śataguṇaṃ paśya Ram_3,60.34a
vaivasvatahṛtām api Ram_3,47.35d
vaiṣṇavaṃ puruṣavyāghra Ram_3,11.29c
vaihāyasagatena vā Ram_2,24.7b
vaihārikāṇāṃ śilpānāṃ Ram_2,1.22c
vyaktakrodhaprasādaś ca Ram_3,31.20c
vyaktam atra tapasvinaḥ Ram_2,87.23d
vyaktam atraiva rāghavau Ram_2,87.22d
vyaktam ārtatarāḥ striyaḥ Ram_2,53.10d
vyaktam utkaṇṭhate cāpi Ram_3,12.2c
vyaktaṃ jānāti maithilīm Ram_3,58.15b
vyaktaṃ prāptāḥ sma taṃ deśaṃ Ram_2,87.7c
vyaktaṃ prāpyābhiṣecanam Ram_2,90.13b
vyaktaṃ mayi ca tasyāṃ ca Ram_2,19.18c
vyaktaṃ rāmasya vijñāya Ram_2,39.8a
vyaktaṃ rāmo 'bhiṣekārtham Ram_2,12.22c
vyaktaṃ vakṣyati me pitā Ram_3,59.8d
vyaktaṃ śocati durmanāḥ Ram_3,56.12d
vyaktaṃ sā bhakṣitā bālā Ram_3,58.27a
vyaktaṃ svargapatho yathā Ram_2,87.18d
vyaktaṃ hiraṇmayān hi tvaṃ Ram_3,51.17c
vyaktākṣarapadaṃ citraṃ Ram_2,111.2a
vyaktā vyaktir bhaviṣyati Ram_2,20.13d
vyagarhayanta duḥkhārtā Ram_2,42.5c
vyacaraṃ daṇḍakāraṇyam Ram_3,36.2e
vyacaraṃ daṇḍakāraṇyaṃ Ram_3,37.3c
vyacaraṃ daṇḍakāvanam Ram_3,37.6d
vyajanaṃ chattram eva ca Ram_2,85.35b
vyajanābhyāṃ ca mukhyābhyāṃ Ram_2,23.10a
vyajāyata sutejasaḥ Ram_3,13.19b
vyañjanārthaṃ ca saumitre Ram_2,29.16c
vyatikramya tu vegena Ram_3,65.4a
vyatiyātau mahābalau Ram_3,65.4d
vyatiṣṭhata prekṣya tadā sumantraṃ Ram_2,30.23c
vyatītāyāṃ tu śarvaryām Ram_2,61.1a
vyathitasyāpatad bhuvi Ram_2,57.26d
vyathitākulacetasam Ram_2,16.5d
vyathito vilavaś caiva Ram_2,10.30c
vyadīpayata rāghavaḥ Ram_2,3.19b
vyadhunot patageśvaraḥ Ram_3,49.12d
vyanadad bhairavaṃ nādaṃ Ram_3,42.13c
vyapatrapasi rāghava Ram_2,51.26b
vyapanayatu tanoś ca jīvitaṃ Ram_3,2.24c
vyapaninyuḥ suduḥkhārtāṃ Ram_2,60.11c
vyapanīyāśramāt tu mām Ram_3,55.7d
vyapalāyata sarvaśaḥ Ram_2,72.12d
vyapāyād rajanī śivā Ram_2,43.2b
vyapāharad ariṃdamaḥ Ram_3,49.33d
vyapetanakṣatragaṇeva śarvarī Ram_2,60.18b
vyapaitu duḥkhaṃ tava matkṛte 'nagha Ram_2,31.35d
vyarājayata vaidehī Ram_2,34.18a
vyarthaṃ bhavati rāvaṇa Ram_3,39.9b
vyavadīrṇaṃ mano mama Ram_2,66.22b
vyavadhūya ca saṃtāpaṃ Ram_2,54.5c
vyavasāyaḥ sa te nīca Ram_3,51.13c
vyavasthāpya mahārājaṃ Ram_2,9.22c
vyavasthitas taṃ sutam īkṣamāṇaḥ Ram_2,35.38d
vyavasthitā yā bharatena sā camūr Ram_2,87.27a
vyavasyanty anu rājānaṃ Ram_3,48.8c
vyavātiṣṭhata sā senā Ram_2,77.18c
vyavekṣamāṇau saha sītayā gatau Ram_2,80.25d
vyasanagataṃ tad abhūt suduḥkhitam Ram_2,34.36d
vyasanam upaniśāmya sā mahat Ram_2,17.33c
vyasanaṃ cānvavekṣya tat Ram_2,71.19b
vyasanaṃ jīvitāntāya Ram_3,65.28c
vyasanaṃ te priyaṃ manye Ram_3,43.7a
vyasanaṃ mahad ātmanaḥ Ram_2,86.25f
vyasanaṃ svāmivaiguṇyāt Ram_3,39.9c
vyasanāt kāmajād iha Ram_3,8.2d
vyasanāraṇisambhavaḥ Ram_2,96.23d
vyasanī vā samṛddho vā Ram_2,35.6a
vyasane kaccid āḍhyasya Ram_2,94.49a
vyasaneṣu manuṣyāṇāṃ Ram_2,2.28a
vyasane sarvabhūtāni Ram_3,31.14c
vyasanaiḥ paśya mohitau Ram_3,65.29d
vyasarjayad rāghavavaṃśavardhanaḥ Ram_2,104.24c
vyasṛjat sadṛśaṃ nādaṃ Ram_3,26.8c
vyasṛjad bhairavaṃ ravam Ram_3,19.23d
vyasṛjan kavalān nāgā Ram_2,36.9c
vyasṛjan rakṣasāṃ guṇāḥ Ram_3,24.9b
vyasmayanta manuṣyās te Ram_2,85.74a
vyāghragokarṇagavayā Ram_2,95.42c
vyāghratrastā mṛgā iva Ram_3,26.19d
vyāghravīryabalānvitān Ram_2,64.21b
vyāghraṃ vā vanam āśritā Ram_2,54.17b
vyāghraḥ khāditum icchati Ram_2,55.12b
vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ Ram_2,22.7b
vyāghrāṃś cājanayat sutān Ram_3,13.25d
vyāghrīṇāṃ hariṇī yathā Ram_3,54.31d
vyāghrīṃ dṛṣṭvā yathā mṛgaḥ Ram_2,10.30d
vyājahāra kathāḥ śubhāḥ Ram_2,47.5d
vyājahāra pitā tava Ram_2,66.30b
vyājahāra pitāmahaḥ Ram_3,50.10d
vyājahāra mahāghoram Ram_2,10.20c
vyājahāra śubhāṃ giram Ram_3,48.2d
vyājahrur iva pādapāḥ Ram_3,50.32d
vyājahruś ca pradīptāyāṃ Ram_3,22.6a
vyāttānana ivāntakaḥ Ram_3,3.13d
vyāttānanam ivāntakam Ram_3,30.6d
vyāditāsyam ivāntakam Ram_3,2.6d
vyādideśa kharaḥ kruddho Ram_3,18.17c
vyādideśa priyākhyebhyaḥ Ram_2,3.30c
vyādiśya ca mahātejā Ram_2,97.21c
vyādiṣṭas tava vacanāc ca śilpivargaḥ Ram_2,73.17d
vyādhinā mayy anāgate Ram_2,66.23b
vyādhim ācakṣva bhāmini Ram_2,10.8d
vyāpṛtaṃ vittasaṃcaye Ram_2,34.14b
vyāyāmakṛtasaṃkalpaḥ Ram_2,57.14c
vyālā na prasaranti ca Ram_2,53.5b
vyālī tīkṣṇaviṣā yathā Ram_2,10.35d
vyālīva vinipātitā Ram_3,28.28d
vyālair mṛgair ācaritaṃ Ram_2,52.6a
vyāvartayitum añjasā Ram_2,103.21d
vyāviddham idam asmābhir Ram_3,8.23c
vyāhate 'py abhiṣeke me Ram_2,19.21a
vyāhantum aham utsahe Ram_2,10.11d
vyāhartum upacakrame Ram_2,66.39d
vyāhartuṃ na śaśāka ha Ram_2,34.8d
vyāhartuṃ nāśakat tataḥ Ram_2,93.38d
vyāhṛtaṃ dvijasaṃnidhau Ram_3,9.9f
vyāhṛtaṃ bhartṛbhaktayā Ram_3,9.1b
vyāhṛtaṃ satyavādinā Ram_2,110.40b
vyuṣṭām eva tu tāṃ rātriṃ Ram_2,63.2a
vyuṣya rātriṃ tu tatraiva Ram_2,83.1a
vyūhann iva janaughaṃ taṃ Ram_2,5.20c
vyomni meghā vivartante Ram_3,23.4c
vrajato 'pi hayāñ śīghraṃ Ram_2,35.35c
vrajāpṛcchasva saumitre Ram_2,28.11c
vrajeti rāmaḥ pitaram Ram_2,4.28c
vraṇān patagasattamaḥ Ram_3,49.7d
vraṇe kṣāram ivādadhāḥ Ram_2,67.3b
vratam ādiṣṭavān rāmaḥ Ram_2,46.58c
vrataṃ dhruvam anuttamam Ram_3,45.15d
vratāni dānāni ca saṃyamāś ca hi Ram_2,17.31b
vratopavāsaniratā Ram_2,21.20a
vratopavāsaratayā Ram_2,23.26c
vrīḍānvitaḥ svayaṃ yac ca Ram_2,16.41a
vrīḍitaś ca janaḥ sarvaḥ Ram_2,32.13c
vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā Ram_2,91.10a
vrīḍitā janakātmajā Ram_2,33.11d
śakunāya dadau rāmo Ram_3,64.33c
śakunisvaradarśanam Ram_3,50.3b
śaktaś ca parirakṣaṇe Ram_3,12.20b
śaktās trātuṃ mahāhave Ram_3,18.8d
śaktā hantuṃ niśācarān Ram_3,9.13b
śaktāḥ saumya mameśvarāḥ Ram_3,60.36d
śaktibhiḥ parighair ghorair Ram_3,21.21a
śaktimān api rakṣaṇe Ram_2,27.26d
śaktimān asi kākutstha Ram_2,104.13c
śaktir asti na me prabho Ram_3,67.26b
śaktihīnataro matto Ram_3,29.2c
śaktīś ca vividhāḥ śitāḥ Ram_3,21.11d
śaktau hy adya yuvāṃ kartuṃ Ram_3,68.15a
śaknuvanti tam āśramam Ram_3,69.22b
śakyam indrasya jīvitum Ram_3,46.22b
śakyaṃ vastum iha tvayā Ram_3,45.19b
śakyaṃ voḍhuṃ jitendriyaiḥ Ram_3,8.5b
śakyaḥ prasahituṃ yudhi Ram_2,45.10b
śakyaḥ prasahituṃ yudhi Ram_2,80.11b
śakyā nidrā mayā labdhuṃ Ram_2,45.9c
śakyā nidrā mayā labdhuṃ Ram_2,80.10c
śakyo hantuṃ yathātattvam Ram_3,67.16c
śakracāpanibhaṃ cāpaṃ Ram_3,32.6a
śakratulyabalena vai Ram_3,4. 29b
śakradhvaja ivāgrataḥ Ram_3,25.8d
śakraveśmasamaprabham Ram_2,13.24d
śakraṃ yāś copatiṣṭhanti Ram_2,85.15c
śakrādiṣv api deveṣu Ram_3,62.12a
śakrāyudhanikāśaiś ca Ram_2,93.19a
śakrāśanisamaprabhān Ram_3,27.15d
śakreṇāpi samo bhuvi Ram_2,110.34d
śakreṇeva bṛhaspatiḥ Ram_2,5.21d
śaṅkamānas tu taṃ dṛṣṭvā Ram_3,41.4a
śaṅkamānaṃ mahat pāpaṃ Ram_3,57.3c
śaṅkāṃ janayatīva me Ram_2,79.7d
śaṅkitaṃ tu samudbhrāntam Ram_3,42.6a
śaṅkukarṇaṃ mahāsvanam Ram_3,3.26b
śaṅke prāptavyam īdṛśam Ram_3,56.17d
śaṅkhaṇasya tu putro 'bhūc Ram_2,102.25a
śaṅkhamuktānibhodaraḥ Ram_3,41.27b
śaṅkhānāṃ prastaraṃ caiva Ram_3,33.24a
śacīpateḥ ketur ivotsavakṣaye Ram_2,68.29d
śacīm iva puraṃdaraḥ Ram_2,88.2d
śaṭho dṛṣṭabhayaḥ purā Ram_3,37.13b
śatakratum ivāmarāḥ Ram_2,75.13b
śatadrūm atarac chrīmān Ram_2,65.1e
śatapattranibhekṣaṇam Ram_2,23.10b
śatapattraiś ca kīcakaiḥ Ram_3,71. 11d
śatam apy ātmavattayā Ram_2,1.16d
śatamāyo mahāsuraḥ Ram_2,9.11b
śatayojanam āyatāḥ Ram_3,33.28b
śataśas tu tato 'nyathā Ram_2,46.47d
śataśaḥ pratināditān Ram_3,10.74d
śataśo 'tha sahasraśaḥ Ram_2,51.7b
śataśo 'tha sahasraśaḥ Ram_3,24.15d
śataśo devasaṃyuge Ram_3,30.10b
śatahradānāṃ lolatvaṃ Ram_3,12.6a
śataṃ kratūnām āhṛtya Ram_2,101.29a
śataṃ vāhaṃ tvayā saha Ram_2,24.15d
śataṃ śataṃ kuṇḍalino Ram_3,4. 12c
śataṃ sahasrāṇy aśvānāṃ Ram_2,77.5a
śatenaikena karṇinā Ram_3,25.18b
śatravas tava suvyaktaṃ Ram_3,39.4a
śatravo nābhimanyante Ram_2,82.22c
śatrugheṇa ca sarveṣu Ram_2,95.14c
śatrughottiṣṭha kiṃ śeṣe Ram_2,83.2a
śatrughnabhayasaṃtrastā Ram_2,72.19c
śatrughnabharatāv ubhau Ram_2,71.20b
śatrughnabharatāv ubhau Ram_2,107.9b
śatrughnam anudarśayan Ram_2,93.1d
śatrughnam idam abravīt Ram_2,72.20b
śatrughnam idam abravīt Ram_2,75.4d
śatrughnam idam abravīt Ram_2,83.1d
śatrughnam idam abravīt Ram_2,92.2d
śatrughnavikṣepavimūḍhasaṃjñāṃ Ram_2,72.25a
śatrughnaś ca tad ājñāya Ram_2,72.9a
śatrughnaś ca mahābalaḥ Ram_2,83.13b
śatrughnaś cāpi bharataṃ Ram_2,71.11a
śatrughnaś cāpi rāmasya Ram_2,93.39a
śatrughnasahitas tadā Ram_2,1.3d
śatrughnasahitas tadā Ram_2,69.4b
śatrughnasahito yayau Ram_2,1.4d
śatrughnasahito yayau Ram_2,64.22d
śatrughnasahito vīra Ram_2,99.15c
śatrughnasya ca vīrasya Ram_2,64.8c
śatrughnasyānvavekṣayā Ram_2,45.15b
śatrughnasyānvavekṣayā Ram_2,80.16b
śatrughnaṃ cābravīd dhṛṣṭas Ram_2,93.7c
śatrughnaḥ kuśalamatis tu te sahāyaḥ Ram_2,99.19a
śatrughnaḥ śatrutāpanaḥ Ram_2,72.15b
śatrughnāya nyavedayat Ram_2,72.7d
śatrughnena samanvitaḥ Ram_2,62.2d
śatrughnena samanvitaḥ Ram_2,105.1d
śatrughnena samanvitaḥ Ram_2,107.8d
śatrughnena saha śrīmāñ Ram_2,79.15c
śatrughne lakṣmaṇānuje Ram_2,72.5b
śatrughne vā mahāsattve Ram_2,16.13c
śatrughno 'nantarasthitaḥ Ram_2,81.4b
śatrughno 'pi pracoditaḥ Ram_2,83.3d
śatrughno mānuvatsyati Ram_2,82.25b
śatrughno lakṣmaṇānujaḥ Ram_2,72.1b
śatrughno lakṣmaṇānujaḥ Ram_2,72.23b
śatrumardanakāṅkṣayā Ram_3,49.8d
śatrur vā pratyupekṣitaḥ Ram_2,7.24b
śatrusenāpahāriṇam Ram_3,35.16d
śatruṃ tava yathepsitam Ram_3,36.6f
śatruḥ patipravādena Ram_2,7.23a
śatrūn viṣahate yudhi Ram_2,61.19d
śanai rājakulaṃ yayau Ram_2,5.20d
śanai rāmād anantaram Ram_2,96.17d
śanair jagāma sāpekṣo Ram_2,16.57c
śanair jagmur dhṛtavratāḥ Ram_2,31.10d
śanair bharatam anvayuḥ Ram_2,77.17d
śanaiś cakrur mithaḥ kathāḥ Ram_2,108.3d
śanaiḥ samāśvāsayad ārtarūpāṃ Ram_2,72.25c
śapathaiḥ śapamāno hi Ram_2,69.31c
śapamānam acetanam Ram_2,69.30b
śapto vaiśravaṇena hi Ram_3,3.18d
śabarī darśayāmāsa Ram_3,70.16c
śabarīm abhyupeyatuḥ Ram_3,70.5d
śabaryā ramyam āśramam Ram_3,70.4d
śabaryā śabarīm idam Ram_3,70.14b
śabaryāṃ svena karmaṇā Ram_3,71. 1b
śabdavedhyamayaṃ phalam Ram_2,57.9d
śabdaṃ śuśrava rāghavaḥ Ram_2,90.3b
śabdaṃ śroṣyaty aśobhanam Ram_2,55.6d
śabdāpihitakaṇṭhaś ca Ram_2,71.5a
śabdena mahatā tataḥ Ram_2,90.2b
śabdenāpūrayām āsa Ram_3,21.25c
śamīkiṃśukapāṭalaiḥ Ram_3,14.18d
śamyāgrāhā vibhītakāḥ Ram_2,85.46b
śayanaṃ na jahus tadā Ram_2,36.16d
śayanaṃ punar āgamat Ram_2,79.15d
śayanaṃ pratyanantarāḥ Ram_2,59.5b
śayanāt sa śubhānanā Ram_2,7.27b
śayanāni ca mukhyāni Ram_2,44.15c
śayanāny āsanāni ca Ram_2,85.71d
śayanāsanayānavat Ram_2,85.31b
śayam āpatitaḥ soḍhuṃ Ram_2,56.13a
śayānam atathocitam Ram_2,11.1b
śayānam anaghaṃ rātrau Ram_2,39.10a
śayānaṃ patitaṃ bhuvi Ram_2,57.32d
śayānaṃ bhuvi tāpasam Ram_2,58.14d
śayānaṃ bhuvi niḥsaṃjñaṃ Ram_2,58.23c
śayānaṃ saha sītayā Ram_2,45.6b
śayānaṃ saha sītayā Ram_2,80.7b
śayānaḥ puruṣo rāma Ram_3,69.25a
śayānām atathocitām Ram_2,10.2b
śayānām etya kaikeyīm Ram_2,7.9c
śayānāṃ śayane śubhre Ram_2,9.40c
śayāne saha sītayā Ram_2,45.9b
śayāne saha sītayā Ram_2,80.10b
śayitā tvaṃ hataḥ saṃkhye Ram_3,54.5c
śayito bhuvi rāghavaḥ Ram_2,82.17d
śayitvā puruṣavyāghraḥ Ram_2,82.4c
śayiṣyase hato bhūmau Ram_3,48.22c
śayiṣyase hato bhūmau Ram_3,49.25c
śayiṣye 'haṃ tṛṇeṣu vā Ram_2,82.23b
śaracāpāsidhāriṇā Ram_3,40.2b
śaracāpāsidhāriṇau Ram_3,2.11b
śaracāpāsidhāriṇau Ram_3,65.2b
śarajālaparikṣiptām Ram_3,36.25a
śarajālāvṛtaḥ sūryo Ram_3,27.9a
śaraṇaṃ tvāṃ punaḥ prāptā Ram_3,20.10c
śaraṇārthaṃ śarārditāḥ Ram_3,24.25d
śaraṇyaś ca mahāyaśāḥ Ram_3,1.17b
śaraṇyaṃ samupasthitāḥ Ram_3,5.18b
śaraṇyaṃ sarvabhūtānāṃ Ram_3,1.3a
śaraṇyaḥ paramā gatiḥ Ram_3,61.10b
śaraṇyā daṇḍakā ime Ram_3,29.8d
śaraṇyā puṇyakarmaṇā Ram_3,10.52d
śaraṇyā puṇyakarmaṇā Ram_3,10.79d
śaraṇyāḥ śaraṇaṃ gatāḥ Ram_3,9.4d
śaradaṇḍāṃ janākulām Ram_2,62.11d
śaradgato megha ivālpatoyaḥ Ram_2,39.16d
śaradvyapāye hemanta Ram_3,15.1c
śaradhārāsamūhān sa Ram_3,26.8a
śarapāṇir dhanurdharaḥ Ram_3,23.11b
śarabhaṅgam anujñāpya Ram_3,4. 17c
śarabhaṅgam upāgamat Ram_3,4. 21d
śarabhaṅgaś ca tat sarvaṃ Ram_3,4. 23c
śarabhaṅgaṃ tapodhanam Ram_3,4. 2d
śarabhaṅgaḥ pratāpavān Ram_3,3.22b
śarabhaṅgāśramaṃ puṇyam Ram_3,29.30c
śarabhaṅgāśramaṃ prati Ram_3,4. 16d
śarabhaṅgāśrame rāmam Ram_3,5.5e
śarabhaṅge divaṃ prāpte Ram_3,5.1a
śarabhaṅgo mahātejāḥ Ram_3,4. 32c
śarabhaṅgo mahāprājñaḥ Ram_3,4. 29c
śaravarṣeṇa saṃyuge Ram_3,54.15d
śaraś cāpād iva cyutaḥ Ram_3,52.7d
śarasaṃkṛttamarmaṇaḥ Ram_3,18.6b
śaraṃ khaḍgaṃ ca mānada Ram_3,11.33b
śarāṇāṃ dhanuṣaś cāham Ram_2,90.25a
śarān ādāya cāpaṃ ca Ram_3,23.13c
śarān ādāya varmaṇi Ram_3,27.15b
śarān āśīviṣopamān Ram_3,26.13b
śarārciṣam anādhṛṣyaṃ Ram_3,35.15a
śarārciṣam amarṣaṇam Ram_3,35.16b
śarāvair abhisaṃvṛtām Ram_2,106.14b
śarāhatenaiva tadārtayā girā Ram_3,57.25a
śarāṃś ca kavacaṃ tathā Ram_2,90.10d
śarāṃś ca citrān khaḍgāṃś ca Ram_3,21.11c
śarāṃś cāpaguṇacyutān Ram_3,26.12f
śarāḥ kāñcanabhūṣaṇāḥ Ram_3,28.11b
śarāḥ kāñcanabhūṣaṇāḥ Ram_3,54.7b
śarīrakleśasambhūtaṃ Ram_2,93.33c
śarīrajasamāviṣṭā Ram_3,16.10c
śarīrasya bhavet khedaḥ Ram_3,48.18c
śarīraṃ vidhamiṣyanti Ram_3,54.7c
śarīrāt svedabindavaḥ Ram_3,69.17d
śarīre 'gniṣu vṛkṣeṣu Ram_2,84.8c
śarīre saṃpraveśitam Ram_3,67.10d
śareṇa nihatasyādya Ram_3,2.22a
śareṇa mukto rāmasya Ram_3,37.14a
śareṇānupamena hi Ram_3,42.15b
śareṇābhihato mayā Ram_3,57.23b
śareṇāśanivarcasā Ram_3,6.19d
śarai rathagataḥ kharaḥ Ram_3,27.5d
śarair abhyakirat sainyaṃ Ram_3,25.3c
śarair iva hayottamaiḥ Ram_2,43.3d
śarair nirbhinnahṛdayān Ram_2,90.24a
śaraiḥ kāñcanabhūṣaṇaiḥ Ram_3,19.17d
śaraiḥ saṃnataparvabhiḥ Ram_3,26.14b
śaraiḥ saṃnataparvabhiḥ Ram_3,27.20b
śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ Ram_2,81.22b
śarkarāyāś ca saṃcayāḥ Ram_2,85.67d
śarvarī śayitā bhūmāv Ram_2,82.2c
śarvarī sātyavartata Ram_2,45.23d
śarvarī sātyavartata Ram_2,80.23d
śarvarīṃ bhagavann adya Ram_2,48.33a
śarvaryām aruṇodaye Ram_2,65.13b
śarvaryāṃ raghunandanaḥ Ram_3,15.2b
śaśaṃsa tasya kākutsthaṃ Ram_3,66.9c
śaśaṃsa bhrātaraṃ priyam Ram_3,60.23d
śaśaṃsa śabarī vṛddhā Ram_3,70.9c
śaśaṃsa sarvaṃ bhaginī kharasya sā Ram_3,17.26d
śaśaṃsa sarvaṃ bhaginī kharasya sā Ram_3,19.25d
śaśaṃsa senāṃ rāmāya Ram_2,90.9c
śaśaṃsātmānam ātmanā Ram_3,45.1d
śaśāka nṛpatir dīno Ram_2,16.3c
śaśāṅka iva lakṣyate Ram_3,15.18d
śaśāsa sarvān prakṛtipradhānān Ram_2,76.29c
śaśinā vimaleneva Ram_2,97.11c
śaśī jyotsnām ivoditaḥ Ram_2,76.5d
śaśīva tārāgaṇasaṃkulaṃ nabhaḥ Ram_2,5.24d
śaśvat pretya phalodaye Ram_2,39.4b
śaṣpabṛsyāṃ vinītāyām Ram_3,41.19c
śastrāṇāṃ tīkṣṇatāṃ tathā Ram_3,12.6b
śastrāṇy āvārya rāghavaḥ Ram_3,24.24b
śastreṇāvadhyatā loke Ram_3,3.6c
śaṃsann iva vinardati Ram_3,65.11d
śaṃsa me bhagavan rāmaḥ Ram_2,84.18c
śaṃsa sītāṃ śubhānanām Ram_3,58.12d
śaṃsasva yadi vā dṛṣṭā Ram_3,58.13c
śaṃsāsmai tāṃ priyām iti Ram_3,60.8b
śaṃseyur iti maithilī Ram_3,52.2f
śākhayā patagottamaḥ Ram_3,33.32d
śākhāvasaktān khaḍgāṃś ca Ram_2,88.12a
śātakumbhamayāni ca Ram_2,85.66b
śātakumbhamayīṃ ramyāṃ Ram_2,75.9a
śādvalāni samantataḥ Ram_3,40.18d
śādvaleṣu yad āsiṣye Ram_2,27.13a
śādvalair bahubhiś channā Ram_2,85.26c
śāntapakṣigaṇāni ca Ram_3,7.13d
śāntaṃ pāpaṃ na vaḥ kiṃcit Ram_2,68.21a
śāntiṃ ca sa yathāvidhi Ram_3,14.23b
śāpadoṣeṇa rāghava Ram_3,67.27b
śāpasyānto bhaved iti Ram_3,67.5b
śāpitāsi mama prāṇaiḥ Ram_2,18.38c
śāpito mama pādābhyāṃ Ram_3,23.12c
śāyitaṃ taṃ narādhipam Ram_2,60.14b
śāradaṃ gaganaṃ yathā Ram_2,72.17d
śāradaṃ candramaṇḍalam Ram_3,42.7b
śāradābhraghanaprakhyaṃ Ram_2,13.26a
śāradī dyaur ivendunā Ram_2,3.20d
śāradī rajanī yathā Ram_2,97.11d
śārīro mānaso vāpi Ram_2,16.12c
śārdūla yadi sā dṛṣṭā Ram_3,58.22a
śārdūlavṛkasevitam Ram_3,2.2b
śālayaḥ kanakaprabhāḥ Ram_3,15.17d
śālāyās tv agratas tasyā Ram_2,93.5a
śālāś ca gajavājinām Ram_2,85.29b
śālāṃ yakṣyāmahe vayam Ram_2,50.15d
śālivāhasahasraṃ ca Ram_2,29.16a
śāśvatī khalu te kīrtir Ram_2,79.13a
śāśvato nitya avyayaḥ Ram_2,102.4b
śāśvato 'yaṃ sadā dharmaḥ Ram_2,95.2a
śāsanād bharato mama Ram_2,62.6d
śāstrajñaś ca kṛtajñaś ca Ram_2,1.20a
śāstradṛṣṭaḥ sanātanaḥ Ram_2,55.17b
śāstraṃ yatnena dhīmatā Ram_2,69.21b
śāstraṃ vānyad viśeṣataḥ Ram_2,58.27d
śikṣayāstrāṇi darśayan Ram_3,27.5b
śikṣāsvarasamāyuktaṃ Ram_2,85.19c
śikharaiḥ kham ivodviddhair Ram_2,88.4c
śikhā sītā sumadhyamā Ram_3,35.19d
śikhī kanakamālayā Ram_3,36.11d
śikhī chattrī upānahī Ram_3,44.3b
śitaḥ śatrunibarhaṇaḥ Ram_3,36.16b
śitāḥ śatrunibarhaṇāḥ Ram_3,37.11b
śithilāṃ valitāṃ vṛddhāṃ Ram_2,109.18a
śibikābhiś ca yānaiś ca Ram_2,70.19a
śibikāyām athāropya Ram_2,70.14a
śirasā tvābhiyāce 'haṃ Ram_2,98.67a
śirasā dhārayiṣyāmi Ram_2,92.6c
śirasā pratipūjya tam Ram_2,13.22b
śirasābhipraṇamya ca Ram_2,52.11d
śirasā madhusūdanam Ram_2,6.7b
śirasā yācito mayā Ram_2,97.12b
śirasā vandanīyasya Ram_2,52.12c
śiras tālaphalaṃ yathā Ram_3,28.14d
śirasy āghrāya covāca Ram_2,110.13c
śirasy āghrāya maithilīm Ram_2,111.1d
śirasy āghrāya rāghavam Ram_2,64.14d
śirasy ādhāya pāduke Ram_2,107.12d
śirasy ekena bāṇena Ram_3,27.25a
śiraḥsu surabhīn amī Ram_2,87.13b
śiraḥsnātajanair vṛtām Ram_2,7.3d
śirāṃsy apātayat trīṇi Ram_3,26.17c
śirāṃsy upajahāra yaḥ Ram_3,30.17d
śirobhir nibhṛtācāra Ram_2,40.25c
śirobhir bhavitā mahī Ram_2,20.28d
śirobhiḥ paripīḍitau Ram_3,53.32d
śirobhiḥ pūrṇataṇḍulaiḥ Ram_3,15.17b
śilāpidhānā kākutstha Ram_3,69.30c
śilām ākurvatīṃ tīrtvā Ram_2,65.2c
śilāḥ śailasya śobhante Ram_2,88.20a
śivatoyām aśaivalām Ram_2,44.2b
śivavārivahāṃ nadīm Ram_2,43.8b
śivaḥ sarveṣu kāleṣu Ram_2,39.9a
śivā ghoranidarśanāḥ Ram_3,22.10b
śivā ghorā mahāsvanāḥ Ram_3,22.6d
śivāṃ susīmām anuśāstu kevalaṃ Ram_2,31.34c
śivena punar āgate Ram_2,46.72d
śiśunāgābhirakṣitaḥ Ram_3,69.24d
śiśumāraiś ca nakraiś ca Ram_2,44.3c
śiśye naravarātmajaḥ Ram_2,6.4d
śiṣṭāḥ śāstreṣvanāgatam Ram_3,48.8b
śiṣṭair ācarite samyak Ram_2,39.4a
śiṣyān arghyam iti bruvan Ram_2,84.4d
śiṣyeṇa sahalakṣmaṇaḥ Ram_3,11.14b
śiṣyeṣu mṛgapakṣiṣu Ram_2,84.8d
śiṣyo lakṣmaṇam abravīt Ram_3,11.13b
śiṃśapāmalakī jambūr Ram_2,85.48a
śīghragasya maruḥ putro Ram_2,102.26a
śīghragām ākulāvartāṃ Ram_2,41.27c
śīghragām ūrmimālinīm Ram_2,49.11b
śīghragāṃ sāgaraṃgamām Ram_2,46.3d
śīghram ācakṣva rāghava Ram_2,57.34b
śīghram ānaya bhadraṃ te Ram_2,83.2c
śīghram ānaya sundaram Ram_2,12.21b
śīghram ānīyatām iti Ram_2,3.6d
śīghram āsedur añjasā Ram_2,62.14d
śīghram uddhriyatāṃ pādo Ram_3,32.20c
śīghram eva vinaśyanti Ram_3,49.21c
śīghram evaṃ hi rākṣasyo Ram_3,54.24a
śīghram eṣyāmi lakṣmaṇa Ram_3,41.48d
śīghravegāḥ pracoditāḥ Ram_2,87.12b
śīghrasrotasamāpagām Ram_2,49.3b
śīghrasrotasam āsādya Ram_2,95.26a
śīghrasrotāś ca taṃ dṛṣṭvā Ram_3,44.7a
śīghraṃ krūreṇa karmaṇā Ram_2,69.6f
śīghraṃ yāhīti sārathim Ram_2,35.30d
śīghraṃ rāmāya darśaya Ram_2,53.20d
śīghraṃ lakṣmaṇa jānīhi Ram_3,60.1c
śīghraṃ śīghrajavair hayaiḥ Ram_2,62.6b
śīghraṃ salilam atyagāt Ram_2,46.66d
śīghraṃ saṃpadyatāṃ gatvā Ram_3,18.20c
śīghraṃ hatvā mṛgottamam Ram_3,43.14d
śīghrān āsthāya vājinaḥ Ram_2,65.9b
śītamaṅgalatoyābhiḥ Ram_3,33.12a
śītayā cāpratidvandvaḥ Ram_2,99.8c
śītaraśmer iva kṣapā Ram_2,16.58d
śītalaṃ haritacchadam Ram_2,49.12d
śītalāmalapānīyāṃ Ram_2,74.20c
śītavārinidhiṃ śubhām Ram_3,71. 17f
śītā vṛddhatarāyāmās Ram_3,15.12c
śītīkṛtya tu gātrāṇi Ram_2,65.5a
śītodakaṃ ca pampāyāṃ Ram_3,69.14c
śīrṇakesarakarṇikaiḥ Ram_3,15.24b
śīrṇapuṣpā vanāntare Ram_2,86.22d
śīrṇamūlā iva drumāḥ Ram_3,28.7d
śīrṇāḥ kanakabindavaḥ Ram_3,60.24b
śīlavān anasūyakaḥ Ram_2,2.20d
śīlavān priyadarśanaḥ Ram_3,17.3b
śīlavṛttavatāṃ vara Ram_2,105.16b
śīlavṛddhair jñānavṛddhair Ram_2,1.17a
śīlena sāmnā vinayena sītāṃ Ram_3,61.16a
śuka pādam arer daśa Ram_2,47.22d
śukasaṃgharuteṣu ca Ram_2,82.6d
śukī natāṃ vijajñe tu Ram_3,13.20c
śukraṃ mārgagataṃ yathā Ram_2,58.54d
śuklamālyakṛtākāraṃ Ram_2,85.30c
śuklasyānnasya cābhitaḥ Ram_2,85.63b
śuklān aṃśumataś cāpi Ram_2,85.69a
śuklāṃ kumudamaṇḍalaiḥ Ram_3,71. 18b
śuklāṃś candanakalkāṃś ca Ram_2,85.69c
śuklaiḥ suvimalair dantaiḥ Ram_3,50.18e
śucayaḥ pāpasaṃśrayāt Ram_3,36.22b
śucinā ca sugandhinā Ram_2,14.7b
śucir niyatabhojanaḥ Ram_2,101.26b
śucir bahumato rājñaḥ Ram_2,32.14c
śuciṃ vā yadi vāśucim Ram_2,101.4d
śucau deśe tapasvinam Ram_3,4. 30b
śuddhabhāve na jānīṣe Ram_2,7.20c
śuddhasattvā mumocāśru Ram_2,34.28c
śuddhātman premabhāvād dhi Ram_2,26.14a
śuddhāntaḥpuram abhyagāt Ram_2,15.13d
śuddhābhijanakarmaṇaḥ Ram_2,98.48b
śunaś copāyanaṃ dadau Ram_2,64.21d
śubham āvirbhaviṣyati Ram_3,71. 6b
śubhasphyavegābhihatā Ram_2,46.66c
śubhaṃ vā yadi vāśubham Ram_2,57.4b
śubhāny ābharaṇāni ca Ram_2,9.37d
śubhāny ābharaṇāni ca Ram_2,9.43d
śubhāny ābharaṇāni ca Ram_3,52.2d
śubhāṃ pratijñāṃ paripālayanti te Ram_2,54.19d
śubhāṃ ruciradantauṣṭhīṃ Ram_3,44.11a
śubhena śubhadarśanaḥ Ram_2,104.8b
śubhe yaṣṭikamaṇḍalū Ram_3,44.3d
śubhe vane vāraṇavānarāyute Ram_2,49.15b
śuśubhe kāñcanī kāñcī Ram_3,50.21c
śuśubhe taptabhūṣaṇā Ram_3,50.22d
śuśubhe na vinā rāmaṃ Ram_3,50.20c
śuśubhe rākṣasādhipaḥ Ram_3,33.10b
śuśrāva ca vacas teṣāṃ Ram_2,51.10a
śuśrāva paridevanam Ram_2,51.13d
śuśrāva rāmaḥ śrutvā ca Ram_2,30.21c
śuśrāva lokasya samāgatasya Ram_2,14.24b
śuśruvuś ca tatas tataḥ Ram_2,6.14d
śuśruve cāgrataḥ strīṇāṃ Ram_2,35.25a
śuśruve tatra nisvanaḥ Ram_2,6.27b
śuśrūṣaṇaparā mayi Ram_2,108.7b
śuśrūṣante ca vaḥ śiṣyāḥ Ram_2,2.27a
śuśrūṣamāṇam ekāgram Ram_2,50.15a
śuśrūṣamāṇā te nityaṃ Ram_2,24.10a
śuśrūṣa mām ihasthas tvaṃ Ram_2,18.19c
śuśrūṣā kriyatāṃ tāvat Ram_2,21.10c
śuśrūṣām eva kurvīta Ram_2,21.21a
śuśrūṣārtham ariṃdamau Ram_3,11.8b
śuśrūṣur jananīṃ putra Ram_2,18.20a
śuśrūṣec ca pitur yathā Ram_2,16.52b
śuśrūṣeyam api svayam Ram_3,10.32d
śuṣkakāṣṭhair bhavet kāryaṃ Ram_3,31.17a
śuṣkaṃ vanam ivāgninā Ram_3,24.22d
śuṣkaṃ samabhavad vaktraṃ Ram_3,34.21c
śuṣkāṃś ca vividhān drumān Ram_2,63.12b
śuṣyatīva ca me kaṇṭho Ram_2,63.17a
śuṣyamāṇajalāśayam Ram_3,60.43b
śuṣyamāṇāni tīrataḥ Ram_3,33.23d
śuṣyamāṇena bhāṣitāḥ Ram_3,53.33d
śūdrāyām asmi vaiśyena Ram_2,57.37c
śūdrāṃś ca manujarṣabha Ram_3,13.29d
śūnyacatvaraveśmāntā Ram_2,60.17c
śūnyacatvaraveśmāntāṃ Ram_2,37.20a
śūnyam āvasathaṃ dṛṣṭvā Ram_3,58.3c
śūnyasaṃvaraṇārakṣām Ram_2,82.21a
śūnyām ikṣvākupālitām Ram_2,71.18b
śūnyāraṇyā himadhvastā Ram_3,15.11c
śūnye tyakto 'smy ahaṃ tvayā Ram_2,71.6d
śūnye daśarathātmajaḥ Ram_3,56.1b
śūnyena khalu suśroṇi Ram_2,11.13a
śūnye nihatarākṣase Ram_3,52.20b
śūnyeva pratibhāti mā Ram_2,82.19b
śūnye vasati daṇḍake Ram_3,54.14d
śūnye sītāṃ yathāsukham Ram_3,34.19b
śūnyo 'yaṃ śayanīyas te Ram_2,66.11a
śūramānī na śūras tvaṃ Ram_3,20.16a
śūram aiśvaryakāmaṃ ca Ram_2,94.23c
śūraṃ karuṇavedinam Ram_3,60.37b
śūrāṇāṃ labdhalakṣāṇāṃ Ram_3,34.5c
śūrāś ca balavantaś ca Ram_3,65.30a
śūrāś ca śaśabindavaḥ Ram_2,102.14f
śūrāḥ śaraṇyāḥ saumitre Ram_3,64.24c
śūro dakṣo vicakṣaṇaḥ Ram_2,94.19b
śūrpaṇakhyā kharas tadā Ram_3,21.1b
śūrpaṇakhyā paraṃtapaḥ Ram_3,16.12b
śūlapaṭṭiśapāṇayaḥ Ram_3,20.8b
śūlam udyamya rākṣasaḥ Ram_3,25.12b
śūlaṃ śakradhvajopamam Ram_3,3.13b
śūlān khaḍgān paraśvadhān Ram_3,24.23b
śṛṅgaverapuraṃ prati Ram_2,44.1d
śṛṅgaverapuraṃ ramyaṃ Ram_2,105.22c
śṛṅgaverapurād bhūya Ram_2,105.23a
śṛṅgair ucchritabāhavaḥ Ram_3,50.35b
śṛṇu cāpi yadarthaṃ tvāṃ Ram_2,46.50c
śṛṇu jānaki yenedaṃ Ram_2,23.19c
śṛṇu tat karma sāhāyye Ram_3,34.16c
śṛṇu tvaṃ yannimittaṃ me Ram_2,63.7c
śṛṇu maithili madvākyaṃ Ram_3,54.22a
śṛṇu rāghava tattvena Ram_3,68.7c
śṛṇvantu me pariṣado Ram_2,103.24c
śṛṇvann atiyayau vīraḥ Ram_2,43.7c
śṛṇvan vāco manuṣyāṇāṃ Ram_2,43.4a
śṛtaḥ kṛṣṇamṛgo yathā Ram_2,50.18b
śete katham anāthavat Ram_2,52.4f
śete paramaduḥkhārtā Ram_2,47.24c
śete vinihato bhūmau Ram_3,63.24c
śete śīte mahītale Ram_3,15.26d
śerate vivṛtadvārāḥ Ram_2,61.16c
śeṣam evaṃgate yat syāt Ram_2,58.17c
śeṣaś ca saṃśrayaś caiva Ram_3,13.7c
śeṣaṃ ca vanavāsasya Ram_3,10.86c
śeṣaṃ ca haviṣas tasya Ram_2,6.3a
śeṣās tv amanaso 'bhavan Ram_3,13.14b
śeṣe kalyāṇi pāṃsuṣu Ram_2,10.7b
śeṣe kṣititale sannaḥ Ram_2,12.2c
śeṣye purastāc chālāyā Ram_2,103.14c
śeṣvān antarhitāyāṃ tvaṃ Ram_2,9.16c
śaityād agāgrastham api Ram_3,15.23c
śailapārśve parikrāntam Ram_2,93.10c
śailaprasthān vanāni ca Ram_3,10.2b
śailaprastheṣu ramyeṣu Ram_2,88.11a
śailāc chailaṃ vanād vanam Ram_3,69.5b
śailūṣa iva māṃ rāma Ram_2,27.8c
śailūṣāś ca saha strībhir Ram_2,77.15c
śailendram iva dhārābhir Ram_3,24.9c
śokajāśruparidyūnā Ram_2,41.30a
śokapaṅkārṇavaplutaḥ Ram_3,58.11d
śokabhārāvapīḍitām Ram_3,53.4b
śokabhāreṇa cākrāntāḥ Ram_2,36.16c
śokam utsṛjya mānada Ram_2,31.21b
śokamohaparāyaṇām Ram_3,52.13b
śokaraktekṣaṇaḥ śokād Ram_3,58.10c
śokavegasamāhataḥ Ram_2,51.5d
śokavyasanavistīrṇe Ram_2,8.12c
śokasaṃtāpakarśitam Ram_2,16.5b
śokasāgaramadhyastham Ram_2,8.2c
śokāgnir atulo mahān Ram_2,21.5b
śokāturaś cāpi nanāda bhūyaḥ Ram_2,67.15c
śokād aśaknuvan bāṣpaṃ Ram_2,16.53c
śokānaśanakarśitām Ram_2,86.20b
śokāyāsādhiśṛṅgiṇā Ram_2,79.19d
śokāraktekṣaṇaḥ śrīmān Ram_2,12.18c
śokārṇavapariplutam Ram_2,31.18d
śokārtaṃ tu varārohe Ram_3,53.31a
śokārtānām anāthānām Ram_3,67.21a
śokena ca samākrānto Ram_2,56.17c
śoke na syāt sahāyatā Ram_2,51.26d
śokenābhipariplutaḥ Ram_2,76.8b
śokenābhiprasuptaṃ te Ram_3,62.18c
śokair bahubhir āvṛtaḥ Ram_2,66.20d
śokair bahubhir āvṛtām Ram_2,69.12d
śoko nāśayate dhairyaṃ Ram_2,56.12a
śoko nāśayate śrutam Ram_2,56.12b
śoko nāśayate sarvaṃ Ram_2,56.12c
śokopahatacetanaḥ Ram_2,10.31f
śokopahatacetanaḥ Ram_2,57.1b
śokopahatacetasam Ram_3,58.17b
śokopahatacetasaḥ Ram_2,30.5d
śokopahatacetāś ca Ram_2,46.16a
śokopahataniśceṣṭā Ram_2,41.29c
śokopahatayā vācā Ram_2,32.21c
śoko bhavati mānavaḥ Ram_2,17.21b
śoko 'yaṃ hṛdi vardhate Ram_2,56.15b
śocatām eva rajanī Ram_2,98.1c
śocatāṃ pitaraṃ mṛtam Ram_2,95.35f
śocantīva sma maithilīm Ram_3,50.33d
śocantīṃ prativakṣyati Ram_2,51.17d
śocantyāś cālpabhāgyāyā Ram_2,47.23a
śocituṃ nārhase vīra Ram_3,62.13c
śociṣyati na saṃśayaḥ Ram_2,41.4d
śocyo nāpi janādhipaḥ Ram_2,54.18b
śoṇitaughapariplutaḥ Ram_3,66.8b
śodhanārtham upāgataḥ Ram_2,71.5b
śobhate śaśisaṃnibhaḥ Ram_3,41.13d
śobhante kiṃcidālambāḥ Ram_3,15.17c
śobhante 'bhyudite sūrye Ram_3,15.16c
śobhante mṛgam āśritya Ram_3,41.25c
śobhamānam asaṃbādhaṃ Ram_2,15.3a
śobhamānāḥ patākinyo Ram_2,83.11c
śobhayantu kumārasya Ram_2,32.3c
śobhayan daṇḍakāraṇyaṃ Ram_3,36.12a
śobhayiṣyanti kākutstham Ram_2,42.9a
śobhayiṣyāmi bhartāraṃ Ram_2,110.19c
śobhitaṃ paramarṣibhiḥ Ram_3,1.7d
śobhitaṃ paramarṣibhiḥ Ram_3,33.14b
śobhitāṃ dīptavadanaiḥ Ram_2,93.20c
śobhitāṃ śatrubādhakaiḥ Ram_2,93.19d
śoṣayiṣyāmi lakṣmaṇa Ram_3,60.21b
śaucaṃ māhātmyam uttamam Ram_2,39.8b
śaucāddhīnas tathā śuciḥ Ram_2,101.5b
śauṇḍīraḥ kṣatriyarṣabhaḥ Ram_2,20.7b
śmaśānāgnim iva prajāḥ Ram_3,31.3d
śyāmaṃ nalinapattrākṣaṃ Ram_2,104.15c
śyāmaṃ nyagrodham āseduḥ Ram_2,49.12c
śyāmaṃ rudhiraparyantaṃ Ram_3,22.3a
śyāmaṃ siddhopasevitam Ram_2,49.4d
śyenagāmī pṛthugrīvo Ram_3,22.31a
śyenīputram ariṃdama Ram_3,13.33d
śyenī śyenāṃś ca gṛdhrāṃś ca Ram_3,13.19a
śramaṇī śabarī nāma Ram_3,69.19c
śramaṇīṃ saṃśitavratām Ram_3,70.7b
śramaṃ nāvāpnuyāt kiṃcid Ram_2,21.19c
śramād udvepibhiḥ karaiḥ Ram_3,70.19d
śrameṇoparatāḥ striyaḥ Ram_2,45.13b
śrameṇoparatāḥ striyaḥ Ram_2,80.14b
śrayiṣye sagaṇaḥ punaḥ Ram_2,108.20d
śrāddhakarmāṇy akārayat Ram_2,71.1d
śrāddhadṛṣṭena karmaṇā Ram_3,10.55d
śrāddham uddiśya nirghṛṇaḥ Ram_3,10.54d
śrāvayāmāsa tattvajñaḥ Ram_2,71.23c
śrāvitaḥ paruṣaṃ vākyaṃ Ram_2,56.1c
śriyaṃ puṣyaty ayaṃ giriḥ Ram_2,88.10d
śriyā ca puruṣarṣabhaḥ Ram_2,39.12b
śriyā jvalantaṃ bharataḥ kṛtāñjalir Ram_2,96.27c
śriyā prajvalitaprabhām Ram_2,106.3b
śriyā virahitāṃ dhvastāṃ Ram_3,58.5c
śriyā virājitaṃ putraṃ Ram_3,67.7a
śriyā vihīnaṃ vidhvastaṃ Ram_3,58.6c
śriyā vedyo 'tulaprabhāḥ Ram_3,70.20d
śrīmatībhiḥ śriyā vṛtam Ram_3,33.17b
śrīmaty āyatane viṣṇoḥ Ram_2,6.4c
śrīmaty āśramamaṇḍale Ram_3,10.21d
śrīmatsu bhavaneṣu ca Ram_2,6.12d
śrīmadrājaniveśanam Ram_2,72.17b
śrīmadvākyam anuttamam Ram_2,73.14d
śrīmāñ śivam akaṇṭakam Ram_2,41.28b
śrīmān akṛtadāraś ca Ram_3,17.3c
śrīmān daśarathātmajaḥ Ram_2,106.19b
śrīmān nirudaro mahān Ram_3,15.29b
śrīmān sannas tadā babhau Ram_2,35.26b
śrīyaśorājyalābhāya Ram_2,5.2c
śrutadharmaparāvarā Ram_2,34.27b
śrutavanto jitendriyāḥ Ram_2,94.10b
śrutavān buddhimattaraḥ Ram_2,98.35d
śrutaś ca śaṅke vaidehyā Ram_3,56.14a
śrutaṃ tava mayā cedaṃ Ram_2,48.19c
śrutaṃ te kiṃcid apriyam Ram_2,81.10b
śrutaṃ pratyakṣam icchāmi Ram_3,70.15c
śrutaṃ śīlaṃ damaḥ śamaḥ Ram_2,30.12b
śrutaḥ śabdo mayā bhṛśam Ram_3,43.2d
śrutā no yādṛśāḥ pūrvaṃ Ram_2,65.24a
śrutir gītā yaśasvinī Ram_2,99.11b
śrutir hi śrūyate puṇyā Ram_2,26.15c
śrutena bālaḥ sthānena Ram_2,98.59a
śrutvā gatavyatho rāmaḥ Ram_2,16.45c
śrutvā gomāyuniḥsvanam Ram_3,55.10b
śrutvā cāsīt suduḥkhitaḥ Ram_2,36.8d
śrutvā tāṃ mahatīṃ kathām Ram_2,111.1b
śrutvā tu pitaraṃ vṛttaṃ Ram_2,67.1a
śrutvā tu siddhārthavaco Ram_2,32.21a
śrutvā daśarathasyaitad Ram_2,1.3a
śrutvā dīnasya bhāṣitam Ram_2,56.7b
śrutvā dharmātmano vacaḥ Ram_3,10.33b
śrutvā dharme sthito rāmaḥ Ram_3,9.1c
śrutvā na vivyathe rāmaḥ Ram_2,16.27c
śrutvā puṣyeṇa putrasya Ram_2,4.33a
śrutvā pramāṇam atra tvaṃ Ram_2,4.7c
śrutvā bharatabhāṣitam Ram_2,79.11b
śrutvā bharataśāsanam Ram_2,83.8b
śrutvā madhyaṃ jagāmeva Ram_2,20.1c
śrutvā yātrāṃ samājñaptāṃ Ram_2,76.22c
śrutvā rāmasya kaikeyī Ram_2,16.38b
śrutvā rāmasya bhāṣitam Ram_3,12.12b
śrutvā rāmābhiṣecanam Ram_2,6.10b
śrutvā rāmābhiṣecanam Ram_2,8.8d
śrutvā rāmo 'bravīd vākyaṃ Ram_2,21.7c
śrutvā vayaṃ hi sambhāṣām Ram_2,104.3c
śrutvā vicitraṃ karuṇaṃ vilāpaṃ Ram_2,11.14c
śrutvā śubham aninditā Ram_2,55.6b
śrutvā sagarvitaṃ vākyaṃ Ram_3,2.14c
śrutvā sarve sabhāsadaḥ Ram_2,76.16b
śrutvā sītā kathaṃ bhavet Ram_3,42.18d
śrutvā snehād udīritam Ram_2,83.6b
śrutvāhaṃ vacanaṃ gṛhe Ram_2,26.7b
śrutvaiva cāpi rāmas taṃ Ram_2,4.5c
śrutvaivaṃ vacanaṃ tasyā Ram_2,9.6a
śrutvaivopasthitau vīrau Ram_2,38.10a
śrutvoktaṃ sītayā vacaḥ Ram_2,110.13b
śrūyatām itikartavyaṃ Ram_2,62.5c
śrūyatām iti coktvā vai Ram_2,110.25c
śrūyatāṃ rāma vakṣyāmi Ram_3,16.17c
śrūyatāṃ rāma vakṣyāmi Ram_3,68.11a
śrūyate tumulo mahān Ram_2,65.17b
śrūyate nadatāṃ vane Ram_2,46.3b
śrūyate bhūṣaṇonmiśro Ram_3,10.18c
śrūyate hi purā tāta Ram_2,99.11a
śrūyete naraśārdūla Ram_3,62.12c
śreṇayaś ca nṛpātmaja Ram_2,73.4d
śreṇayaś ca samāgatāḥ Ram_2,103.5b
śreṇayas tvāṃ mahārāja Ram_2,98.11a
śreṇīmukhyāś ca bhūṣitāḥ Ram_2,23.13b
śreyaś caiva bhaviṣyati Ram_2,8.23b
śreyasā yoktukāmo 'smi Ram_2,2.3c
śreyasā yojayiṣyati Ram_3,10.85d
śreyase vṛddhaye tāta Ram_2,31.26a
śreyo'rtham ātmanaḥ śīghram Ram_2,109.15c
śreṣṭhaṃ rājapurohitam Ram_2,61.3d
śreṣṭhaṃ hy anāryam eva syād Ram_2,101.23a
śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ Ram_2,94.21c
śreṣṭhāṃ śreṣṭhābhidhāyinīm Ram_2,9.28b
śraiṣṭhyaṃ śāstrasamūheṣu Ram_2,1.21c
śrotavyaṃ ca śrutaṃ tvayā Ram_3,70.23b
śrotuṃ duḥkham ato vanam Ram_2,25.6d
śrotuṃ pravyāhṛtaṃ tvayā Ram_2,97.2b
śroṣyāmi hṛdayaṃgamam Ram_2,58.27b
ślakṣṇakāṣāyasaṃvītaḥ Ram_3,44.3a
ślakṣṇavādī ca dāruṇaḥ Ram_2,7.20b
ślakṣṇavālukasaṃtatām Ram_3,71. 16b
ślakṣṇaṃ vacanam abruvan Ram_3,7.4d
ślāghanīyena dhīmatā Ram_2,56.10b
ślāghayiṣyaty upāsīnaḥ Ram_2,58.28c
ślāghyā ca vyapadeśyā ca Ram_3,12.7c
śliṣṭāñjalipuṭā dhīrā Ram_2,110.21c
śva idānīṃ mahānadīm Ram_2,77.20d
śva eva puṣyo bhavitā Ram_2,4.2a
śvabhre mahati kalpite Ram_3,67.22d
śvaśuraṃ sukṛtena me Ram_3,45.7b
śvaśuro me sa mānadaḥ Ram_3,45.9b
śvaśrūṇām aśrupūrṇākṣī Ram_2,96.19c
śvaśrūṇāṃ mama ca prabho Ram_3,41.17b
śvaśrūm abhimukhe sthitā Ram_2,34.22d
śvaśrūr vacanam abravīt Ram_2,34.19b
śvaśrūśvaśurayor mama Ram_3,8.25b
śvasantam iva nāgendraṃ Ram_2,19.1c
śvas tu gantāsi taṃ deśaṃ Ram_2,84.21c
śvas tvāham abhiṣekṣyāmi Ram_2,4.22c
śvaḥkāle sādhayiṣyasi Ram_2,31.27f
śvaḥ puṣyayogaṃ niyataṃ Ram_2,4.21c
śvaḥ puṣyeṇa jitakrodhaṃ Ram_2,7.7a
śvaḥ puṣyeṇa dvijottamaiḥ Ram_2,8.3d
śvaḥ sasainyo gamiṣyasi Ram_2,78.17d
śvāpadā vanacāriṇaḥ Ram_3,23.22b
śvāpadāḥ parikarṣantu Ram_2,90.24c
śvāpadaiḥ parivarjitaḥ Ram_2,94.39b
śvetacchattro daśānanaḥ Ram_3,33.8b
śvetāraṇye yathāndhakaḥ Ram_3,29.27d
śvetā vyajanayat sutam Ram_3,13.26d
śvetāś caiva śiroruhāḥ Ram_2,98.22b
śvetāṃ ca surabhīṃ tathā Ram_3,13.22b
śvobhāviny abhiṣecane Ram_2,4.28b
śvobhāviny abhiṣecane Ram_2,4.37b
śvobhāviny abhiṣecane Ram_2,5.1b
śvo 'bhiṣecyas tu me sutaḥ Ram_2,4.2b
śvo mayā saha gantāsi Ram_2,58.31c
ṣaṭ śarān abhilakṣitān Ram_3,27.24d
ṣaḍguṇāḥ puruṣottamam Ram_2,30.12d
ṣaṣṭir duhitaro rāma Ram_3,13.10c
ṣaṣṭivarṣasahasrāṇi Ram_3,48.19a
ṣaṣṭhī rathasahasrāṇi Ram_2,77.4a
ṣaṣṭhena ca śiraḥ saṃkhye Ram_3,27.27c
ṣoḍaśāśvaśatāni ca Ram_2,64.18b
sa ṛkṣarajasaḥ putraḥ Ram_3,68.16a
sa eko mṛṣṭam aśnātu Ram_2,69.23c
sa evaṃ bruvatīṃ sītāṃ Ram_2,25.1a
sa evaṃ vyasanaṃ prāpya Ram_2,98.43c
sa eṣa sumahākāyaḥ Ram_2,91.13a
sa eṣa hi mahākāyaḥ Ram_2,78.3a
sa kaccid brāhmaṇo vidvān Ram_2,94.5a
sa kathaṃ pālayiṣyāmi Ram_2,98.59c
sa kathaṃ rāghavo vīraḥ Ram_3,51.23a
sa kadācic cirāl loke Ram_3,41.40a
sa kadācit prabhātāyāṃ Ram_3,15.2a
sa karābhyāṃ vikīrṇābhyāṃ Ram_3,25.9a
sa karma kṛtavān etat Ram_3,47.27a
sakalatrasya saṃdeho Ram_2,108.22a
sa kāñcanamayaṃ pīṭhaṃ Ram_2,75.10a
sa kāmapāśaparyasto Ram_2,28.3c
sakāmān suhṛdaḥ kuru Ram_2,97.10d
sakāmā bhaginī me 'stu Ram_3,22.22a
sakāmā bhava kaikeyi Ram_2,37.18a
sakāmā bhava kaikeyi Ram_2,60.3a
sakāmāṃ na kariṣyāmi Ram_2,67.14c
sakāśaṃ jagatīpateḥ Ram_2,31.12d
sakāśaṃ dūtacoditaḥ Ram_2,64.13b
sakāśe sa mahāstravit Ram_3,10.23b
sa kṛtvā tūdakaṃ tūrṇaṃ Ram_2,58.43a
sa kṛtvā bhairavaṃ nādaṃ Ram_3,2.9c
sakṛd adyālabheta vā Ram_2,58.48b
sakṛd dṛṣṭāsv api strīṣu Ram_2,110.6a
saktaṃ grāmyeṣu bhogeṣu Ram_3,31.3a
saktāḥ kanakabindavaḥ Ram_2,82.13d
saktāḥ kauśeyatantavaḥ Ram_2,82.14d
sakthinī ca śiraś caiva Ram_3,67.10c
sa kṣipraṃ samatīyāya Ram_3,52.7c
sa kharasyājñayā sūtas Ram_3,24.3a
sakhibhiḥ priyavādibhiḥ Ram_2,63.5b
sakhījanasamāvṛtā Ram_2,72.11b
sakhībhir iva yuktābhir Ram_3,71. 17a
sakhīm iva gatotsāhāṃ Ram_3,50.33c
sakhīvac ca vigāhasva Ram_2,89.14a
sakhe deyaṃ tu sarvadā Ram_2,81.16b
sakhe 'bhyāgaccha paśya tvaṃ Ram_2,29.2c
sakhyaṃ kuruṣveti tadābhyuvāca Ram_3,69.36d
sagaṇaḥ pratyapadyata Ram_2,75.9d
sa gatiḥ sa parāyaṇam Ram_2,42.14f
sa gatvā dūram adhvānaṃ Ram_3,6.2a
sa gatvā lakṣmaṇaḥ śrīmān Ram_3,14.22a
sagandharvā sarākṣasā Ram_2,10.22d
sagarasyājñayā pituḥ Ram_2,18.28b
sagarasyeti naḥ śrutam Ram_2,102.20b
sagaro vai sudhārmikaḥ Ram_2,32.20b
sa gireś citrakūṭasya Ram_2,92.13a
sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ Ram_3,64.36a
sa gṛhair abhrasaṃkāśaiḥ Ram_2,15.2a
saghoṣa iva toyadaḥ Ram_3,50.23d
sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ Ram_2,14.26a
saghoṣāṇy avakīryanta Ram_3,50.30c
saghoṣāḥ sampratasthire Ram_2,86.31d
sa ca kākutstha nābudhat Ram_3,64.13b
sa ca tāṃ rāmadayitāṃ Ram_3,40.31a
sacandratārāgaṇamaṇḍitaṃ yathā Ram_2,74.21a
sa ca pampām atikramya Ram_3,52.5a
sa ca pāvakasaṃkāśaḥ Ram_3,4. 34a
sa ca pramāṇaṃ dharmātmā Ram_2,97.22a
sa ca māyāmayo divyaḥ Ram_3,47.18a
sa ca roṣeṇa tāmrākṣaḥ Ram_2,72.15a
sacarmakaṭhinaṃ ca tat Ram_2,35.13d
sa ca śailavare ramye Ram_2,102.15c
sa cāpam udyamya mahac Ram_3,23.16a
sacāpasya mahāraṇe Ram_3,20.15d
sa cārkataruṇābhāsāṃ Ram_2,86.34a
sa citrakūṭaṃ raghuvaṃśavardhanaḥ Ram_2,89.19d
sa citrakūṭe tu girau niśāmya Ram_2,92.15a
sa cintayāno vaidehīṃ Ram_3,53.2a
sa cintām abhyapadyata Ram_2,57.1d
sacivaḥ suciroṣitaḥ Ram_2,29.15b
sacivān abhyanujñāya Ram_3,33.1c
sacivās tava rāvaṇa Ram_3,39.6b
sacivāḥ paryavārayan Ram_3,24.4d
sacivena vipaścitā Ram_3,38.9b
sa cīre puruṣavyāghraḥ Ram_2,33.7a
sa ced rājany anekāgre Ram_2,20.22a
sa cainaṃ praśritaṃ dṛṣṭvā Ram_2,5.7a
sa codito rathaḥ śīghraṃ Ram_3,21.25a
sa coddhṛtena bāṇena Ram_2,58.16a
sa chinnapakṣaḥ sahasā Ram_3,49.37a
sa jagāmāśramaṃ tyaktvā Ram_2,108.24c
sajanā sajanādhipā Ram_2,51.6b
sa jano nābhibhāṣate Ram_2,17.25d
sajapāś ca taponityās Ram_3,5.5a
sa jīrṇaṃ mānuṣaṃ dehaṃ Ram_2,98.34a
sajjanāvamataṃ duḥkham Ram_2,58.11c
sajjante nātra sajjanāḥ Ram_2,100.6d
sajjaṃ tiṣṭhati rāmasya Ram_2,13.8c
sajjaṃ tu tad balaṃ dṛṣṭvā Ram_2,76.25a
sajjaṃ dyutikaraṃ śrīmad Ram_2,13.9c
sajjuṣṭāt karmaṇas tathā Ram_2,69.28b
sajjo rāmasya dhīmataḥ Ram_2,13.14d
sajyam anyan mahad dhanuḥ Ram_3,27.18d
sajyaṃ kuruṣva cāpaṃ ca Ram_2,90.10c
sajyaṃ yaḥ kurute naraḥ Ram_2,110.41b
sa tac chastram anuprāpya Ram_3,8.16a
sa tac chrutvā vacaḥ krūraṃ Ram_2,58.18a
satataṃ paryupāsate Ram_3,10.87d
satataṃ pratibodhitaḥ Ram_2,82.7d
satataṃ priyavādinam Ram_2,35.22b
satataṃ priyavādinaḥ Ram_3,35.2b
satataṃ lālitaṃ tvayā Ram_2,71.14b
satataṃ vividhair drumaiḥ Ram_3,6.3b
satataṃ vepamānāṅgīṃ Ram_2,109.18c
satataṃ satkṛtāḥ priyaiḥ Ram_2,34.20b
satataṃ satyadarśinaḥ Ram_3,62.14b
sa tat kabandhaḥ pratipadya rūpaṃ Ram_3,69.36a
sa tatra kāṃścit pariṣasvaje narān Ram_2,95.46a
sa tatra nyavasad bhrātrā Ram_2,1.6a
sa tatra brahmaṇaḥ sthānam Ram_3,11.17a
sa tatra sītāṃ paridāya maithilīṃ Ram_3,13.36a
sa tathā gṛdhrarājena Ram_3,49.31a
sa tatheti pratijñāya Ram_2,3.7a
sa tadantaḥpuradvāraṃ Ram_2,14.1a
sa tad dattaṃ maghavatā Ram_3,29.25a
sa tam adhvānam aikṣvākaḥ Ram_2,43.15a
sa tam antaḥpure ghoram Ram_2,36.8a
sa tam āśramam āgamya Ram_2,105.6a
sa tam āśramam āgamya Ram_3,10.27a
sa tam utpāṭayāmāsa Ram_3,29.17c
sa tasmin gomayahrade Ram_2,63.9b
sa tasya kulam avyagram Ram_3,13.4c
sa tasya svaram ājñāya Ram_3,55.3a
sa taṃ kailāsaśṛṅgābhaṃ Ram_2,3.15a
sa taṃ dṛṣṭvā kṛtaṃ saumyam Ram_3,14.24a
sa taṃ pitṛsakhaṃ buddhvā Ram_3,13.4a
sa taṃ ruciram ākramya Ram_3,14.9a
sa taṃ vṛkṣaṃ samāsādya Ram_2,47.1a
sa taṃ sasmitam ābhāṣya Ram_2,3.22a
sa taṃ sainyasamudbhūtaṃ Ram_2,90.3a
sa tādṛśaḥ siṃhabalo Ram_2,55.16a
sa tāni drumajālāni Ram_2,92.12a
sa tāni śarajālāni Ram_3,49.6a
sa tān dṛṣṭvā mahāvīryo Ram_3,52.18a
sa tām abhyavadad vipro Ram_2,102.17a
sa tām asitakeśāntāṃ Ram_3,47.10a
sa tām ākulakeśāntāṃ Ram_3,50.41c
sa tām āsādya vai rāmo Ram_3,71. 13a
sa tām upasthito rāmaḥ Ram_3,60.6a
sa tāsāṃ vacanaṃ śrutvā Ram_2,32.19a
satāṃ ca dharmanityānāṃ Ram_2,4.27c
sa tāṃ dṛṣṭvā tataḥ pampāṃ Ram_3,71. 20a
satāṃ dharmam anusmaran Ram_2,76.5b
sa tāṃ nānubhavet prītiṃ Ram_2,98.9c
satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ Ram_2,88.27d
sa tāṃ padmapalāśākṣīṃ Ram_3,44.12a
satāṃ buddhiṃ puraskṛtya Ram_2,100.17a
satāṃ lokāt satāṃ kīrtyāḥ Ram_2,69.28a
satāṃ lokān avāpsyasi Ram_2,69.32d
sa tāḥ provāca rājā tu Ram_3,54.26a
sa tu tāṃ rāma rāmeti Ram_3,50.12a
sa tu divyena rūpeṇa Ram_2,58.40a
sa tu dṛṣṭvā nadītīre Ram_2,46.61a
sa tu dṛṣṭvā rudan dīnaḥ Ram_2,71.9a
sa tu prajāpatiḥ pūrvam Ram_2,102.5c
sa tu bhūmau niveśitam Ram_2,70.4b
sa tu mām abravīd indro Ram_3,67.15a
sa tu rāmam avekṣantaṃ Ram_2,103.15a
sa tu rāmānujaś cāpi Ram_2,69.4a
sa tu vai saha rājyena Ram_3,31.4c
sa tu śuśrūṣate hi mām Ram_2,8.10f
sa tu śokasamāviṣṭo Ram_3,71. 14a
sa tu saṃjñāṃ punar labdhvā Ram_2,95.12a
sa tu saṃviśya medinyāṃ Ram_2,47.5a
sa tu saṃhṛṣṭavadanaḥ Ram_2,79.11a
sa tu sītāṃ viveṣṭantīm Ram_3,52.11a
sa tu harṣāt tam uddeśaṃ Ram_2,74.4a
sa tūryaghoṣaḥ sumahān Ram_2,75.3a
sa tūṣṇīm eva tac chrutvā Ram_2,51.22a
sa te jīvitaśeṣasya Ram_3,54.9a
sa te darpaṃ balaṃ vīryam Ram_3,54.15a
sa tena dhanadānujaḥ Ram_3,33.7b
sa tenāgninikāśena Ram_3,23.15a
sa tenaiva praharṣeṇa Ram_3,33.33a
sa te pratigrahītavyaḥ Ram_3,70.12a
sa te vāsaṃ vidhāsyati Ram_3,4. 30d
sa te śreyo vidhāsyati Ram_3,3.23b
sa teṣāṃ bhojanaṃ dadau Ram_3,11.24d
sa teṣāṃ yātudhānānāṃ Ram_3,24.5a
sa te sukhocito bālo Ram_2,8.24a
sa te 'haṃ pitur ācāryas Ram_2,103.4a
sa tair bāṇair mahāvīryaḥ Ram_3,49.9a
sa tair mahātmā bharataḥ Ram_2,63.5a
sa taiḥ parivṛto ghorai Ram_3,24.10a
sa taiḥ praharaṇair ghorair Ram_3,24.12a
sa tau madhurayā vācā Ram_3,13.3a
satkārārthaṃ susatkṛtam Ram_3,11.15d
satkṛtas te purohitaḥ Ram_2,94.7d
satkṛtaṃ mālyabhūṣitam Ram_2,28.16b
satkṛtya kaikeyī putraṃ Ram_2,64.18c
satkṛtya nihitaṃ sarvam Ram_2,28.14a
satkṛtyāmantrayāmāsa Ram_3,12.23c
sattrāṇy anvāsate dāntā Ram_2,61.12c
sattre vai yajñadakṣiṇām Ram_2,69.19b
sattvam āviśya bhāṣate Ram_2,30.10b
sattvam āśritya kevalam Ram_3,34.12b
sattvavāñ śīlavāñ śuciḥ Ram_3,65.8b
sattvāni nivasanty uta Ram_3,47.33b
satyadharmapathe sthitaḥ Ram_2,27.30b
satyadharmaparākrama Ram_2,103.7d
satyadharmaparāyaṇaḥ Ram_2,2.20b
satyanāmāṃ dṛḍhadvārāṃ Ram_2,94.34c
satyapratijñaṃ pitaraṃ Ram_2,17.12a
satyapratiśravaḥ satyaṃ Ram_2,101.16c
satyam āśritya hi mayā Ram_2,12.3c
satyam iṣṭaṃ hi me sadā Ram_3,9.17d
satyamūlāni sarvāṇi Ram_2,101.13c
satyam eva bhajeta tat Ram_2,101.22d
satyam eva hi menire Ram_2,101.11b
satyam evānṛśaṃsyaṃ ca Ram_2,101.10a
satyam eveśvaro loke Ram_2,101.13a
satyarūpaṃ tu tadvākyaṃ Ram_2,51.19a
satyavantam anuvratām Ram_2,27.6b
satyavāg bhavatu dvijaḥ Ram_2,26.9d
satyavādī ca rāghavaḥ Ram_2,2.22b
satyavādī dṛḍhavrataḥ Ram_2,11.3b
satyavādī maheṣvāso Ram_2,2.29a
satyavādī hi loke 'smin Ram_2,101.11c
satyavāde sthitaḥ pituḥ Ram_2,99.8d
satyaśīla tavāśrame Ram_2,48.33b
satyasaṃdhaṃ nṛpottamam Ram_3,45.7f
satyasaṃdhaḥ parijñāto Ram_3,54.2c
satyasaṃdhaḥ śuciḥ śrīmān Ram_2,65.3a
satyasaṃdhaḥ satāṃ śreṣṭho Ram_2,69.14c
satyasaṃdhe mahātmani Ram_2,103.30d
satyasaṃdho mahātejā Ram_2,10.24a
satyasthaṃ bharata carāma mā viṣādam Ram_2,99.19d
satyasya ca śamasya ca Ram_2,18.32f
satyaṃ ca dharmaṃ ca parākramaṃ ca Ram_2,101.30a
satyaṃ neti manastāpas Ram_2,19.8c
satyaṃ padmā samāśritā Ram_2,101.13b
satyaṃ paśyāmy ahaṃ svayam Ram_2,101.19b
satyaṃ brūyān na cānṛtam Ram_3,45.15b
satyaḥ satyābhisaṃdhaś ca Ram_2,19.7a
satyānurodhāt samaye Ram_2,12.6c
satyān nāsti paraṃ padam Ram_2,101.13d
satyena dhanuṣā caiva Ram_2,18.13c
satyena samayīkṛtaḥ Ram_2,101.16d
satyenaiva ca te śape Ram_2,45.4d
satye lokaḥ pratiṣṭhitaḥ Ram_2,101.10d
sa triyāmā tathārtasya Ram_2,11.8a
sa tv anekāgrahṛdayo Ram_2,65.23a
sa tvam āyudham ādāya Ram_2,28.14c
sa tvayā nāvamantavyaḥ Ram_2,34.21a
sa tvayoktaḥ patir devi Ram_2,9.14a
sa tvaṃ nāma ca gotraṃ ca Ram_3,45.20a
sa tvaṃ rāmo 'si bhadraṃ te Ram_3,67.16a
sa tvaṃ sītāṃ samācakṣva Ram_3,67.23a
sa tvā paśyatu bhadraṃ te Ram_2,31.4a
sa tv eva mātṝn abhivādya sarvā Ram_2,104.25c
sa dadarśa mahāsālam Ram_3,29.16c
sa dadarśāsane rāmo Ram_2,16.1a
sa darśanīyo bahudhā Ram_3,27.21a
sadaśaratheva babhau yathā purā Ram_2,75.14d
sadaśvayuktaṃ so 'marṣād Ram_3,21.16c
sadaśvaiḥ śabalair yuktam Ram_3,21.13c
sadā jalam atandritaḥ Ram_2,96.5b
sadā te jananītulyāṃ Ram_2,10.34a
sadā tvaṃ sarvabhūtānāṃ Ram_3,61.10a
sadānṛṇam imaṃ rāmaṃ Ram_2,104.6a
sadā puṣpitakānanām Ram_2,95.25d
sadā bhavyo 'nasūyakaḥ Ram_2,2.21d
sadā mūlaphalair yutaḥ Ram_3,6.16d
sadā rāmo 'bhibhāṣate Ram_2,2.27d
sadā sukhaṃ na jānāmi Ram_2,25.5c
sa dīna iva śokārto Ram_2,16.10a
sa dīno dīnayā vācā Ram_3,60.1a
sadūṣaṇakharaṃ yuddhe Ram_3,52.21c
sadṛśaṃ cānurūpaṃ ca Ram_2,110.36c
sadṛśaṃ cānurūpaṃ ca Ram_3,9.20e
sadṛśaṃ rāghavasyaiva Ram_3,42.14c
sadṛśaṃ śatapattrasya Ram_2,54.14a
sadṛśaṃ śāradasyendoḥ Ram_2,58.53a
sadṛśaṃ ślāghanīyaṃ ca Ram_2,107.5a
sadṛśaṃ saṃcakampire Ram_2,59.6d
sadṛśāc cāpakṛṣṭāc ca Ram_2,110.34a
sadṛśyāṃ sadṛśaḥ sutaḥ Ram_2,3.23b
sa dṛṣṭvā rākṣasaṃ sainyam Ram_3,27.2a
sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ Ram_3,56.1a
sadevagandharvamanuṣyapannagaṃ Ram_3,60.52c
sadevāsurapannagāḥ Ram_3,45.22b
sa deśaḥ ślāghanīyaś ca Ram_3,12.18a
sa daivam anuvartate Ram_2,20.11b
sadbhir ācaritaḥ purā Ram_2,27.28b
sadma diṣṭāntam īyuṣaḥ Ram_2,59.13d
sadyaḥ śatasahasradhā Ram_2,58.19d
sadyaḥ śarīre vinanāśa śokaḥ Ram_2,39.16c
sadyaḥ śaṃsanti sambhramam Ram_3,65.10d
sadyaḥ saumyaṃ parityajya Ram_3,47.6a
sadyo nipatitānandaṃ Ram_2,59.13a
sa dhanur dhanvināṃ śreṣṭhaḥ Ram_3,27.24a
sa dhanyo yasya putrau dvau Ram_2,104.3a
sa dharmaṃ parimārgate Ram_2,93.33d
sa dhuryo vai parispandan Ram_2,12.9c
sadhūmā iva pāvakāḥ Ram_3,25.17b
sadhūmāś ca śarāḥ sarve Ram_3,23.5a
sadhūmāṃś caiva parvatān Ram_2,63.12d
sadhvajā iva parvatāḥ Ram_2,83.19d
sa nadīr vipulāñ śailān Ram_3,68.20a
sanandighoṣāṃ kalyāṇīṃ Ram_2,83.12c
sa naḥ samīkṣya dvijavaryavṛttaṃ Ram_2,61.25a
sanāgayodhāśvagaṇā nanāda ca Ram_2,36.17d
sanātanaṃ nādya vihātum arhasi Ram_2,102.31b
sanātha iva sāmpratam Ram_3,6.8d
sa nāthaḥ kva nu gacchati Ram_2,36.2d
sa nārhati narottama Ram_2,100.7b
sa nāśayatu duṣṭātmā Ram_2,69.21c
sa nāsti param ity eva Ram_2,100.16a
sa nikṛttau bhujau dṛṣṭvā Ram_3,66.8a
sa nikṣipya śiro bhūmau Ram_3,64.18a
sa nideśe pitus tiṣṭha Ram_2,16.24a
sa nirīkṣya tato vīraṃ Ram_3,6.7a
sanirghātā maholkāś ca Ram_2,4.17c
saniryāseva vallarī Ram_3,19.24f
sa niśaśvāsa tāmrākṣo Ram_2,86.26c
sa niḥśvasyoṣṇam aikṣvākas Ram_2,33.14a
sa nunna iva tīkṣṇeṇa Ram_2,12.15a
sa nūnaṃ kvacid evādya Ram_2,37.15a
sa notkaṇṭhitum arhasi Ram_2,41.2d
santaḥ sadasi saṃmatāḥ Ram_2,66.19d
santi duḥsaṃsthitāḥ kubjā Ram_2,9.30a
santi dharmopadhāḥ ślakṣṇā Ram_2,20.8c
santi me kuśalā vaidyā Ram_2,10.8a
santīha giridurgāṇi Ram_3,63.5c
santo vigatakalmaṣāḥ Ram_3,15.6d
sannaharṣaḥ sutaṃ prati Ram_2,12.18b
sannaṃ śokena pārthivam Ram_2,38.1b
sa nyāsavidhinā dattaḥ Ram_3,8.15c
sapakṣayor mālyavator Ram_3,49.4c
sapatnivṛddhau yā me tvaṃ Ram_2,8.17c
sapatnyaḥ sahabāndhavāḥ Ram_2,30.15b
sapatnyā tu garas tasyai Ram_2,102.18a
sapatnyā mama bhāṣitam Ram_2,18.18b
sa panthāś citrakūṭasya Ram_2,49.6a
sa papāta kharo bhūmau Ram_3,29.27a
sa papāta mahābāhuś Ram_3,66.7a
sa papāta hato bhūmau Ram_3,25.15c
sa parivrājakacchadma Ram_3,47.8a
sa parjanya ivākāśe Ram_2,14.21a
sa pāduke te bharataḥ pratāpavān Ram_2,104.23a
sa pāpo bhavyarūpeṇa Ram_3,44.10a
sa pituś caraṇau pūrvam Ram_2,16.2a
sa puṇyakarmā bhuvane dvijarṣabhaḥ Ram_3,4. 36a
saputrarājyāṃ siddhārthāṃ Ram_3,56.8a
saputrasya sarāṣṭrasya Ram_3,39.2c
saputrā tvaṃ tathā kṛtā Ram_2,7.24d
sa punas tv aparān sapta Ram_3,27.15a
sa punaḥ patitāṃ dṛṣṭvā Ram_3,20.1a
sapuṣpāṅkurakorakāḥ Ram_2,53.4d
saptabāṇān mumoca ha Ram_3,3.11b
saptarātroṣiṭaḥ pathi Ram_2,65.14b
saptarṣayo nāradaś ca Ram_2,22.5a
sapta sapta ca varṣāṇi Ram_2,16.25a
saptānāṃ ca samudrāṇām Ram_3,71. 4a
sa praviśya tu tadveśma Ram_3,53.3a
sa praviśya muniśreṣṭhaṃ Ram_3,11.6a
sa praviśyāśramapadaṃ Ram_3,11.1a
sa praviśyāṣṭamīṃ kakṣyāṃ Ram_2,51.20a
sa praviśyaiva dharmātmā Ram_2,66.3a
sa prāṅmukho rājagṛhād Ram_2,65.1a
sa prāñjalir abhipretya Ram_2,3.16a
saphalaṃ ca praharṣaṃ te Ram_2,110.16c
saphalaḥ punar āgataḥ Ram_3,14.22d
saphalā cārubhāṣiṇi Ram_3,70.8f
saphenaṃ pātum icchāmi Ram_3,18.15c
saphenaṃ rudhiraṃ raktaṃ Ram_3,18.6c
saphenaṃ rudhiraṃ vaman Ram_3,63.13b
saphenāṃ sasvanāṃ bhūtvā Ram_2,106.7a
sabalaṃ caiva taṃ guham Ram_2,46.65b
sabalaḥ puruṣarṣabha Ram_2,85.5d
sabalaḥ saparicchadaḥ Ram_3,49.20b
sabalāka ivāmbare Ram_3,33.10d
sa balād darśayāmāsa Ram_3,53.6c
sa balī balavat krodhād Ram_2,72.18a
sabāṇacāpakhaḍgau ca Ram_3,65.26c
sabāndhavas tyakṣyasi jīvitaṃ raṇe Ram_3,37.20c
sa bāla iti hocyate Ram_2,57.5d
sa bāṣpakalayā vācā Ram_2,76.9a
sabāṣpaparirabdhayā Ram_2,52.10d
sabāṣpam atiniḥśvasya Ram_2,32.1c
sabāṣpam idam abravīt Ram_3,18.10d
sabāṣpaḥ kekayīsutaḥ Ram_2,97.14b
sa bhagnadhanvā viratho Ram_3,49.15a
sa bhagnabāhuḥ saṃvigno Ram_3,3.16a
sa bhavatyā na kartavyo Ram_2,21.9c
sabhājito viveśātha Ram_2,5.12c
sabhājya muditā rāmam Ram_3,29.29c
sabhām ikṣvākunāthasya Ram_2,75.8c
sabhām īyur dvijātayaḥ Ram_2,61.1d
sabhāyāṃ cakrire kathāḥ Ram_2,63.3d
sa bhāraḥ saumya bhartavyo Ram_3,48.17a
sabhāryasya tato 'bhyetya Ram_2,44.25c
sabhāryaṃ janakaḥ śrutvā Ram_2,60.7c
sabhāryaṃ yat saha bhrātrā Ram_2,38.9c
sabhāryaṃ saha ca bhrātrā Ram_2,48.30c
sabhāryaṃ saṃprasuptaṃ taṃ Ram_2,41.13a
sabhāryaḥ kṣīṇajīvitaḥ Ram_3,34.10b
sabhāryaḥ śaracāpadhṛk Ram_3,16.11b
sabhāryaḥ sahalakṣmaṇaḥ Ram_2,38.6d
sabhāryaḥ sahalakṣmaṇaḥ Ram_2,42.24b
sabhāryaḥ sahalakṣmaṇaḥ Ram_2,44.7d
sabhāryaḥ sahalakṣmaṇaḥ Ram_2,46.60d
sabhāryaḥ sahalakṣmaṇaḥ Ram_3,11.11b
sabhāryaḥ saṃviveśa ha Ram_2,41.12d
sabhāryau kṣīṇajīvitau Ram_3,2.10d
sabhāsu caiva sarvāsu Ram_2,6.13a
sabhāṃ yathā devagaṇāḥ sudharmām Ram_2,50.20d
sa bhuṅkte vasudhādhipaḥ Ram_2,96.10d
sa bhūmipālo vilapann anāthavat Ram_2,10.41a
sa bhūmau śoṇitodgārī Ram_3,26.18a
sa bhṛśaṃ mṛgarūpasya Ram_3,42.12a
sa bhrātā lakṣmaṇo nāma Ram_3,45.17a
sa bhrātuḥ śāsanaṃ śrutvā Ram_2,46.63a
samakṣam āryamiśrāṇāṃ Ram_2,76.18c
samakṣaṃ tava saumitre Ram_3,43.24a
samagrabalavāhanaḥ Ram_2,86.5b
samagras te janaḥ kaccid Ram_2,86.3c
samagrāṇy uṣya kānane Ram_2,46.69b
samagrān nābhicintaye Ram_3,34.14d
samagrā patinā tvayā Ram_2,97.11b
samagrā vanadevatāḥ Ram_3,43.30d
samagrāḥ prekṣya dharmavit Ram_2,76.3b
samatikramituṃ mama Ram_2,18.26b
samatītya janākulam Ram_2,14.1b
samatīyāya sāgaram Ram_3,52.8d
samatīrtham aśaivalām Ram_3,69.6b
samaduḥkhaḥ kva gacchati Ram_2,36.3d
samantataḥ sasvanam ākulaṃ babhau Ram_2,6.28c
samantāt tasya śailasya Ram_2,91.15c
samantāt pañcayojanam Ram_2,85.26b
samantāt pratyadṛśyata Ram_3,23.19d
samantād abhisaṃpatya Ram_3,50.34a
samantād yasya tāḥ śākhāḥ Ram_3,33.28a
samantād vipradhāvadbhiḥ Ram_2,65.18c
samantān naranārīṇāṃ Ram_2,65.17c
sa manmathaśarāviṣṭo Ram_3,44.13a
sa manyamānaḥ kalyāṇaṃ Ram_2,12.21c
samamanyata me patim Ram_3,45.5b
samayaṃ ca mamāryemaṃ Ram_2,12.7a
sa mayā yācitaḥ kruddhaḥ Ram_3,67.5a
sa mayā yācyamānaḥ sann Ram_3,67.11a
samare ko 'bhidhāsyati Ram_3,28.19b
samare nihatāḥ sarve Ram_3,20.8c
samare vāsavopamam Ram_3,43.11d
samareṣv anivartinām Ram_3,21.8d
samarthas tasya nigrahe Ram_3,36.8b
samarthasyāpi hi sato Ram_2,108.22c
samarthān sampragṛhṇanti Ram_2,23.33c
samarthā ye ca draṣṭāraḥ Ram_2,74.3c
samartho 'pi nirarthakaḥ Ram_3,31.18d
samartho hy asi rākṣasa Ram_3,34.15b
samarpayāmāsa vadhāya rāvaṇaḥ Ram_3,44.35d
samavāye narendrāṇāṃ Ram_2,110.40c
samavekṣya nayānayau Ram_2,72.4b
samavekṣya mahīpatiḥ Ram_2,31.11b
samavetā maharṣayaḥ Ram_2,104.1d
samavetā mahīpatim Ram_2,13.13b
samastaṃ tad varāyudham Ram_3,11.34b
samastāni caturdaśa Ram_3,19.17b
samastham anurajyante Ram_3,12.5c
sa mahātmā na dṛśyate Ram_2,37.14d
sa mahātmā paraṃ lokaṃ Ram_2,66.29e
sa mahātmā mahīpatiḥ Ram_2,46.17b
sa mahābāhur atyarthaṃ Ram_3,65.22a
sa mahīṃ manunā rājñā Ram_2,43.11a
samaṃ jano harṣam avāpa duḥkhitaḥ Ram_2,98.70b
samaṃ nadīvapram upetya saṃmataṃ Ram_2,49.15c
samākulam amaryādaṃ Ram_3,60.46c
samākṛṣya vanecarān Ram_3,67.14b
samākramya kharasvanāḥ Ram_3,22.5b
samākramya mahākāyas Ram_3,22.4c
samāgacchad guhena saḥ Ram_2,44.11d
samāgatāṃs tatra mahaty araṇye Ram_2,93.41b
samāgamaṃ kosalarājasūnunā Ram_3,35.23b
samāgamya gamiṣyāmi Ram_3,4. 26a
samāgamya tu rājñā ca Ram_2,64.2a
samāgamya madantare Ram_2,14.13b
samāgamya vasiṣṭhena Ram_2,84.5a
samācacakṣe bhayakāraṇārtham Ram_3,45.45d
samājeṣu mahatsu ca Ram_2,51.11b
samājotsavaśālinām Ram_3,36.20b
samājotsavaśālinīm Ram_2,45.21b
samājotsavaśālinīm Ram_2,80.21b
samājotsavaśobhitaḥ Ram_2,94.38b
sa mātāmaham āpṛcchya Ram_2,64.22a
samādhāya ca rāghavam Ram_2,108.24b
samādhūtā daśagrīvaṃ Ram_3,50.25c
samānayitum arhati Ram_2,34.24b
samānasukhaduḥkhinīm Ram_2,26.18d
samānināya medinyāḥ Ram_2,1.35c
samāninyuḥ samantataḥ Ram_2,83.10d
samāni viṣamāṇi ca Ram_2,73.13b
samāptavanavāsaṃ mām Ram_2,95.16a
samāptavanavāsānāṃ Ram_3,41.16a
samāpya ca svastyayanaṃ yathāvidhi Ram_2,22.19b
sa mām anādāya vanaṃ Ram_2,27.9a
sa mām udvīkṣya netrābhyāṃ Ram_2,57.28a
samāyāntv adya sarvaśaḥ Ram_2,85.12d
samārūḍhāni rāghavam Ram_2,77.5b
samāvastuṃ caturdaśa Ram_2,16.37d
samāśrayan mandagatiḥ Ram_3,40.20c
samāśliṣya ca bāhubhyām Ram_3,6.7c
samāśvasa muhūrtaṃ tu Ram_3,45.19a
samāśvāsayad ātmavān Ram_2,98.14d
samāśvāsya ca dūṣaṇaḥ Ram_3,24.26b
samāśvāsya ca vīryavān Ram_3,4. 1d
samāsaktās tvayi prāṇāḥ Ram_2,58.8c
samāsasādendra ivodyatāśaniḥ Ram_3,25.24d
samāhitaṃ hi me śvaśrvā Ram_2,110.7c
samāhitā vedavido Ram_2,77.16a
samā hi mama mātaraḥ Ram_2,23.29d
sa māṃ dṛṣṭvā narapatir Ram_2,110.28a
sa māṃ pitā yathā śāsti Ram_2,27.30a
samāṃś cakruḥ samantataḥ Ram_2,74.9d
samāḥ kila caturdaśa Ram_2,84.12d
samāḥ śikhariṇaḥ snigdhāḥ Ram_3,44.17a
samāḥ samastā vidadhe paraṃtapaḥ Ram_2,47.33c
samitpuṣpakuśodakam Ram_3,14.5d
samitrabandhuḥ sāmātyaḥ Ram_3,49.20a
samiddhe jātavedasi Ram_2,50.16d
samidbhis toyakalaśaiḥ Ram_3,1.4c
samiyāya narendreṇa Ram_2,5.21c
samīkṣamāṇaḥ puṣpāḍhyaṃ Ram_3,71. 11a
samīkṣya kubjāṃ bharatasya mātā Ram_2,72.25b
samīkṣya cīraṃ saṃtrastā Ram_2,33.9c
samīkṣya tāṃ cārthavipattim āgatām Ram_2,16.61b
samīkṣya duḥkhito rāmaḥ Ram_3,63.20c
samīkṣya devī parameṇa cetasā Ram_2,21.25b
samīkṣya devī śayane narendram Ram_2,37.28b
samīkṣya na prakampante Ram_3,44.6c
samīkṣya patitaṃ bhuvi Ram_2,66.18b
samīkṣya putrasya vivāsanaṃ prati Ram_2,11.15c
samīkṣya buddhyā kṣaṇadācareśvaraḥ Ram_3,31.23b
samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ Ram_2,57.39d
samīkṣya rāmeṇa hataṃ balīyasā Ram_3,25.24b
samīkṣya vṛddhās taruṇāś ca mānavāḥ Ram_2,51.30b
samīkṣya vyathitendriyaḥ Ram_2,37.5d
samīkṣya saha bhāryābhī Ram_2,34.1c
samīkṣyātha suduḥkhitān Ram_2,95.45b
samīpataḥ sthitaṃ tejo- Ram_3,8.12c
samīpastham uvācedaṃ Ram_2,76.19c
samīpaṃ prasthitaṃ bhrātur Ram_2,86.7c
samīpaṃ bhāvitātmanām Ram_3,70.24b
samīpaṃ rāmam āgatam Ram_3,45.11b
samīpe tasya vartitum Ram_2,23.24d
samīpe rāghavāśramāt Ram_3,50.1d
samīpe śarabhaṅgasya Ram_3,4. 4c
samīyatū rājasutāv araṇye Ram_2,93.40b
samīyāya sa lakṣmaṇaḥ Ram_3,55.13b
samucchritagṛhadhvajā Ram_2,5.17d
samucchritair niveśās te Ram_2,74.19c
samutkrāntas tato muktas Ram_3,37.13c
samutthāne ca tadrūpaṃ Ram_3,41.41a
samutthāya kṛtāñjaliḥ Ram_3,70.6b
samutthitān mahotpātān Ram_3,23.3c
samutpannaṃ nareśvara Ram_3,36.4d
samutpannaṃ bhayaṃ ghoraṃ Ram_3,31.2c
samutsrakṣyasi netrābhyāṃ Ram_2,39.13c
samudgeṣv avatiṣṭhataḥ Ram_2,85.69d
samuddhṛtanidhānāni Ram_2,30.17a
samudyann iva bhāskaraḥ Ram_2,77.9d
samudra iva parvaṇi Ram_2,16.7d
samudra iva parvaṇi Ram_2,38.11d
samudram iva nirvegam Ram_2,47.28c
samudrayādobhir ivārṇavodakam Ram_2,6.28d
samudrasalilaṃ mahat Ram_2,56.15d
samudrasya nadīpateḥ Ram_3,33.36b
samudraṃ ca viceṣyāmaḥ Ram_3,61.13a
samudraṃ tartum icchasi Ram_3,45.37b
samudraḥ saritāṃ patiḥ Ram_2,18.24d
samudraḥ saritāṃ patiḥ Ram_2,31.31d
samudrebhyaś ca sarvaśaḥ Ram_2,13.6d
samudre śatayojane Ram_3,36.16d
samudvīkṣya ca sarve taṃ Ram_3,40.25c
samupāsta tapodhanām Ram_2,110.21d
samupetāsmi bhāvena Ram_3,16.21c
sa muhūrtam ivāsaṃjño Ram_2,34.3a
sa muhūrtaṃ samāśvasya Ram_2,81.11a
sa mūrdhni baddhvā rudatī Ram_2,56.8a
samṛddhā manunā mahī Ram_2,102.6b
samṛddhāyām ayodhyāyām Ram_2,100.8a
samṛddhārthasya naṣṭārtho Ram_2,8.24c
samṛddhārthasya siddhārthā Ram_3,17.10a
sametān sapta sāgarān Ram_3,70.21d
sameto rājamantribhiḥ Ram_3,45.5d
sametya ca vyapeyātāṃ Ram_2,98.25c
sametya cocuḥ sahitās Ram_3,22.27a
sametya janakaṃ vacaḥ Ram_3,60.11b
sametya daṇḍakāraṇyaṃ Ram_3,40.9a
sametya devāś ca maharṣayaś ca Ram_3,27.30b
sametya pratinandya ca Ram_2,14.18b
sametya rājakartāraḥ Ram_2,61.1c
sametya rājakartāro Ram_2,73.1c
sametya vyavadhāvanti Ram_2,98.26c
sametya saṃghaśaḥ sarve Ram_2,6.20a
same puṣpacite deśe Ram_3,22.2c
sameyātāṃ mahārṇave Ram_2,98.25b
sameyuś ca mahātmāno Ram_3,22.26a
sa meruśṛṅgāgragatām aninditāṃ Ram_3,68.22a
sa maithilīṃ punar vākyaṃ Ram_3,47.2a
samo layaguṇānvitaḥ Ram_2,85.24d
sampannataragorasāḥ Ram_3,15.7b
sampannaṃ rājyam icchaṃs tu Ram_2,90.13a
sampannāni sugandhīni Ram_3,44.24c
sampariṣvajya vaidehīṃ Ram_3,49.32a
sampātiś ca mamāgrajaḥ Ram_3,13.33b
sampūrṇam api ced adya Ram_3,63.22a
sampūrṇā rākṣasair ghorair Ram_3,46.10c
sampūrṇau niśitair bāṇair Ram_3,11.31a
samprakṣālā marīcipāḥ Ram_3,5.2b
samprati pratibhāti mā Ram_2,87.14d
sampratiṣṭhāmahe kālaḥ Ram_2,50.2c
sampradāya bahu dravyam Ram_2,29.18c
sampradhārya balābalam Ram_3,33.2d
sampradhārya balābalam Ram_3,35.22b
samprabādheta matkṛte Ram_2,47.15d
sampravṛttā niśā sīte Ram_2,111.9a
samprahāras tu sumahān Ram_3,23.7a
samprahṛṣṭasuhṛjjanaḥ Ram_2,15.1b
samprahṛṣṭā vinedus te Ram_2,85.57a
samprahṛṣṭāḥ kathāḥ śubhāḥ Ram_2,77.10b
samprahṛṣṭo dadau rājā Ram_2,99.4c
samprahṛṣṭo mahīpatiḥ Ram_2,7.5f
samprāptakālam ājñāya Ram_3,42.14a
samprāptakālaṃ dātavyaṃ Ram_2,94.26c
samprāptam upajīvanam Ram_2,28.7d
samprāptaṃ bata kaikeyyā Ram_2,69.6e
samprāptān atithīn iva Ram_3,25.13d
samprāptā nirjane vane Ram_2,96.21d
samprāpto 'yam arir vīra Ram_2,90.18c
sambhāṣyābhiprasādya ca Ram_2,5.7b
sambhramaś ca vimucyatām Ram_3,21.4b
sambhramaṃ duḥkhajaṃ tathā Ram_2,54.5b
sambhramāt tu daśagrīvas Ram_3,52.3c
sambhramāt parivṛttormī Ram_3,52.9a
sambhramād abravīt trastā Ram_2,56.8c
sambhrameṇātapena ca Ram_2,54.13b
sammardo na bhaved iti Ram_2,91.15b
sammohād iha bālena Ram_2,57.9a
samyak pratigṛhītas tu Ram_3,10.68a
samyakprītais tair anumata upadiṣṭārthaḥ Ram_2,108.25c
samyak saṃpaśya rāghava Ram_2,103.23b
samyag vadati rāghavaḥ Ram_2,103.20d
sa yadā puṣpito bhūtvā Ram_2,98.9a
sa yācyamānaḥ kākutsthaḥ Ram_2,40.4a
sa yācyamāno guruṇā Ram_2,105.9a
sa yātvā dūram adhvānaṃ Ram_2,87.6a
sayūthā dudruvur diśaḥ Ram_2,90.2d
sayūthāḥ sampradudruvuḥ Ram_2,87.1d
sarathas tvaṃ purīṃ vraja Ram_2,46.54b
sarathaḥ kavacī śarī Ram_3,48.20b
saratho 'gniṃ pravekṣyāmi Ram_2,46.39c
sarayūtīram āgataḥ Ram_2,58.12b
sarayūm anvagāṃ nadīm Ram_2,57.14d
sarayūm avagāhate Ram_3,15.28d
sarayūvad imāṃ nadīm Ram_2,89.15d
sarayvās tāpasaṃ hatam Ram_2,57.27d
sarayvāṃ prakṣipan maurkhyād Ram_2,32.18c
sarayvāḥ puṣpite vane Ram_2,43.13b
sarayvāḥ prakṣipann apsu Ram_2,32.15c
saralaṃ padmakaṃ tathā Ram_2,70.16b
sa rākṣasarathe paśyañ Ram_3,49.10a
sa rākṣaso 'bhūn mriyamāṇa eva Ram_3,55.19d
sa rāghavas tatra kathāpralāpaṃ Ram_2,14.24a
sa rāghavaḥ prajvalitaḥ svayā śriyā Ram_2,22.20d
sa rāghavaḥ prekṣya sumantram abravīn Ram_2,30.24c
sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo Ram_2,96.29a
sa rāghavaḥ satyadhṛtiḥ pratāpavān Ram_2,76.27a
sa rāghavāṇāṃ kuladharmam ātmanaḥ Ram_2,102.31a
sa rājakulam āsādya Ram_2,15.12a
sa rājaputram āsādya Ram_2,29.23a
sa rājabhavanaprakhyāt Ram_2,5.14a
sa rājamārgamadhyena Ram_2,51.14a
sa rājavacanaṃ śrutvā Ram_2,13.22a
sa rājā tiṣṭhate ciram Ram_3,31.19d
sa rājā dvipadāṃ varaḥ Ram_2,76.15b
sa rājā putram āyāntaṃ Ram_2,31.13a
sa rājā pūjyate janaiḥ Ram_3,31.20d
sa rājā rajanīṃ ṣaṣṭhīṃ Ram_2,57.3a
sa rājā sagaro nāma Ram_2,102.19a
sa rājā hanti durmatiḥ Ram_3,35.7d
sa rājño gurur arcitaḥ Ram_2,5.11b
sa rāmapreṣitaḥ kṣipraṃ Ram_2,31.1a
sa rāmabhavanaṃ prāpya Ram_2,5.4a
sarāmam api tāvan me Ram_2,46.32a
sa rāmasya vacaḥ śrutvā Ram_2,16.53a
sa rāmaṃ yuvarājānam Ram_2,2.15c
sa rāmaṃ lakṣmaṇaṃ caiva Ram_3,2.8c
sa rāmaṃ sarvakāmais taṃ Ram_2,48.30a
sa rāmaḥ parṇaśālāyām Ram_3,16.3a
sa rāmaḥ pitaraṃ kṛtvā Ram_2,16.55a
sa rāmaḥ sattvasampannaḥ Ram_2,72.2c
sa rāmo bahubhir bāṇaiḥ Ram_3,27.23a
sa rāmo ratham āsthāya Ram_2,15.1a
sa rāmo vividhān vṛkṣān Ram_3,71. 12a
sa rāvaṇavacaḥ śrutvā Ram_3,40.12a
sa rāvaṇaṃ trastaviṣaṇṇacetā Ram_3,34.22a
sa rāvaṇaḥ samāgamya Ram_3,33.38a
sa rāvaṇo mṛtyusamaprabhāvaḥ Ram_3,45.45b
sarāṃsi ca vihāyasā Ram_3,52.7b
sarāṃsi ca sapadmāni Ram_3,10.3c
sarāṃsi vividhāni ca Ram_3,71. 12b
sarāṃsi saritaś caiva Ram_3,10.43c
saritaś ca sarāṃsi ca Ram_2,51.3b
saritaś ca sarāṃsi ca Ram_3,59.17f
saritaṃ vāpi samprāptā Ram_3,59.15a
saritaḥ sāgarāḥ śailā Ram_3,61.11a
saritāṃ tu patiḥ svalpāṃ Ram_2,12.6a
saritāṃ śaraṇaṃ gatvā Ram_3,52.8c
sarito bhānti sāmpratam Ram_3,15.22d
sarīsṛpāś ca kīṭāś ca Ram_2,22.6c
sarīsṛpāś ca bahavo Ram_2,25.10a
sa ruditvā ciraṃ kālaṃ Ram_2,66.20a
sarpam āśīviṣaṃ baddhvā Ram_3,48.16a
sarpavad veṣṭase kṣitau Ram_3,20.4d
sarpaṃ duṣṭam ivāgatam Ram_3,28.4d
sarpān iva mahāviṣān Ram_3,32.6d
sarpāsyo rudhirāśanaḥ Ram_3,22.32b
sarpair bhogavatīm iva Ram_2,93.20d
sarva eva tu tasyeṣṭāś Ram_2,1.9a
sarva evānugāminaḥ Ram_2,71.19d
sarvakalyāṇasampūrṇāṃ Ram_2,45.20c
sarvakalyāṇasampūrṇāṃ Ram_2,80.20c
sarvakāmaphalair vṛkṣair Ram_3,54.30a
sarvakāmaphalair vṛkṣaiḥ Ram_3,46.12c
sarvakāmasamṛddhaye Ram_2,46.70d
sarvakāmasamṛddhinī Ram_3,45.4d
sarvakāmair ahaṃ vṛṇe Ram_2,31.29d
sarvakāmaiḥ punaḥ śrīmān Ram_2,32.8c
sarvakāryāṇi saṃmantrya Ram_2,104.17c
sarvakālamadaiś cāpi Ram_3,54.30c
sarvagātreṣu rāghavaḥ Ram_3,24.13b
sarvagātreṣu rāghavaḥ Ram_3,27.17b
sarvajñaḥ sarvadarśī ca Ram_2,98.44c
sarvajñāḥ kartum īṣus te Ram_2,60.13c
sarvajño vijitendriyaḥ Ram_3,31.19b
sarvataś cāryatāṃ dṛṣṭiḥ Ram_3,14.3a
sarvatas tumulākrandaṃ Ram_2,59.12c
sarvataḥ puṣpitān nagān Ram_2,50.6b
sarvataḥ śarasaṃkulam Ram_3,27.8d
sarvataḥ śokakarśitam Ram_2,95.11b
sarvataḥ sahadūṣaṇam Ram_3,25.3d
sarvataḥ sukhadarśanaḥ Ram_2,48.25d
sarvato jñātibhiḥ saha Ram_2,45.6d
sarvato dharaṇītalam Ram_3,60.25d
sarvato bhayadarśinī Ram_3,20.10d
sarvato munayo vane Ram_3,29.9d
sarvato raṇapaṇḍitaḥ Ram_3,23.24b
sarvato vipuladrumam Ram_3,71. 11b
sarvato hy avalokayan Ram_3,29.17b
sarvatra khalu dṛśyante Ram_3,64.24a
sarvatra yogyaṃ vaidehi Ram_2,109.25c
sarvathā kṛtam eva tat Ram_2,16.47d
sarvathā janakātmajā Ram_3,55.17b
sarvathā tu kṛtaṃ kaṣṭaṃ Ram_3,56.15a
sarvathā tu laghutvaṃ te Ram_3,28.20a
sarvathā tv apanītaṃ te Ram_3,57.22a
sarvathā duṣkṛtaṃ kṛtam Ram_2,52.19d
sarvathā prajahāmy aham Ram_2,46.43d
sarvathā rakṣasā tena Ram_3,56.13a
sarvathā ripunāśana Ram_3,56.17b
sarvathā hi hatā tvayā Ram_2,55.19d
sarvadivyāstrayoktāraṃ Ram_3,30.12c
sarvadevanamaskṛte Ram_2,22.13b
sarvapratyaṅgabhūṣaṇaḥ Ram_3,68.5d
sarvaprāṇena vegitaḥ Ram_2,29.25d
sarvabhūtanamaskṛtam Ram_3,46.20b
sarvabhūtanamaskṛtam Ram_3,69.20b
sarvabhūtapriyaṃvadaḥ Ram_2,21.2b
sarvabhūtapriyaṃvadaḥ Ram_2,21.18b
sarvabhūtabhavābhavau Ram_2,71.23d
sarvabhūtasamudbhavam Ram_3,13.5d
sarvabhūtahite ratam Ram_3,37.8d
sarvabhūtahite rataḥ Ram_2,109.7d
sarvabhūtahite rataḥ Ram_3,6.14b
sarvabhūtahite rataḥ Ram_3,45.10f
sarvabhūtahite rataḥ Ram_3,61.4b
sarvabhūtahite ratāḥ Ram_3,1.14b
sarvabhūtāni dehinaḥ Ram_3,62.11d
sarvabhūtāni lakṣmaṇa Ram_3,60.37d
sarvabhūtāni lakṣmaṇa Ram_3,60.45b
sarvabhūtānukampanaḥ Ram_2,1.31b
sarvabhūtānukampinam Ram_2,40.29d
sarvabhūtāny apūjayan Ram_3,25.10d
sarvabhūtāpahāriṇaḥ Ram_3,23.3b
sarvabhūteṣu lakṣmaṇa Ram_3,60.51d
sarvabhūteṣu lakṣmaṇa Ram_3,65.29b
sarvabhūteṣu lakṣmaṇa Ram_3,65.29f
sarvabhogaiḥ parityaktaṃ Ram_2,96.14a
sarvam antaḥpuraṃ vācyaṃ Ram_2,52.13a
sarvam apratikūlayan Ram_2,46.63b
sarvam asya susatkṛtam Ram_2,109.6b
sarvam etac catuṣṭayam Ram_2,20.26b
sarvam etad upaskṛtam Ram_2,73.10b
sarvam etad yathātattvam Ram_2,90.6e
sarvam eva suhṛjjanam Ram_2,28.11d
sarvam evātra kalyāṇaṃ Ram_2,103.30c
sarvam evopakalpyatām Ram_2,3.4d
sarvam evopajīvinaḥ Ram_2,29.20f
sarvaratnavibhūṣitām Ram_2,80.19d
sarvarākṣasabhartāraṃ Ram_3,46.17a
sarvalakṣaṇasampannāṃ Ram_3,13.22c
sarvalokajugupsitam Ram_3,28.2d
sarvalokanidarśinīm Ram_2,100.17b
sarvalokaprabhur brahmā Ram_2,22.11a
sarvalokapriyas tyaktvā Ram_2,82.16c
sarvalokapriyaṃ tyaktvā Ram_2,52.22a
sarvalokapriyaṃ hitvā Ram_2,68.5c
sarvalokabhayāvaham Ram_3,30.20f
sarvalokasukhāvahaḥ Ram_2,82.16b
sarvalokasya garhitā Ram_2,86.16b
sarvalokasya cāpriye Ram_2,68.11d
sarvalokahite ratam Ram_2,52.22b
sarvalokātigasyeva Ram_2,16.59c
sarvaloko 'nurajyeta Ram_2,52.22c
sarvaśatrunibarhaṇam Ram_2,2.33b
sarvaśāstraviśāradam Ram_2,38.18b
sarvaśāstraviśāradaḥ Ram_3,4. 27b
sarvaśāstrārthakovidāḥ Ram_2,94.55b
sarvasampattayo rāma Ram_2,22.9c
sarvasya lokasya hite niviṣṭam Ram_2,2.34b
sarvaṃ caivopajīvinām Ram_2,31.3d
sarvaṃ tad anujānāmi Ram_2,44.19c
sarvaṃ tad vanam ojasā Ram_3,65.12b
sarvaṃ duḥkham ato vanam Ram_2,25.12d
sarvaṃ paryākulaṃ jagat Ram_2,36.14d
sarvaṃ me vaktum arhasi Ram_2,66.6d
sarvaṃ vyapanayacchokam Ram_3,60.12c
sarvaṃ sacivamaṇḍalam Ram_2,97.13b
sarvaṃ salilam evāsīt Ram_2,102.2c
sarvaṃ hi viditaṃ tubhyaṃ Ram_3,8.28c
sarvaḥ pramudito janaḥ Ram_2,6.9d
sarvaḥ śokaparāyaṇaḥ Ram_2,36.13d
sarvāṇi śaraṇaṃ yāmi Ram_3,47.33c
sarvāṇy anucariṣyāmi Ram_3,60.14c
sarvāṇy evānujānāmi Ram_2,33.4c
sarvā daśarathastriyaḥ Ram_2,96.7d
sarvān arthān narādhipāḥ Ram_3,31.9b
sarvān asurapuṃgavān Ram_3,22.28d
sarvān āmantraye 'dya vaḥ Ram_2,107.2b
sarvān etān vadhiṣyāmi Ram_2,18.11c
sarvān eva tapasvinaḥ Ram_3,5.19d
sarvān eva narān yayau Ram_2,15.4d
sarvān eva bravīmi vaḥ Ram_2,62.5d
sarvān kāmān parityajya Ram_2,93.15c
sarvān devān namasyanti Ram_2,2.32a
sarvān parisṛto lokān Ram_3,67.31c
sarvān puṇyaphalān vṛkṣān Ram_3,13.31a
sarvān bharata sevase Ram_2,94.54d
sarvān viṣayavāsinaḥ Ram_3,5.11d
sarvān suhṛda āpṛcchya Ram_2,31.4c
sarvābharaṇabhūṣitaḥ Ram_3,42.16b
sarvābharaṇabhūṣitā Ram_2,72.5d
sarvābharaṇabhūṣitā Ram_3,18.13b
sarvābharaṇabhūṣitāḥ Ram_2,9.39b
sarvābharaṇabhūṣitāḥ Ram_2,13.11b
sarvābharaṇabhūṣitāḥ Ram_3,45.27b
sarvā vavṛtire striyaḥ Ram_2,96.18b
sarvāvasthāgatā bhartuḥ Ram_2,24.7c
sarvāvasthāsu dhīmatā Ram_2,98.36d
sarvāś cāmantrayāmi vaḥ Ram_2,34.34d
sarvāsām eva bhadraṃ te Ram_3,45.24c
sarvāsāṃ satyasaṃgaraḥ Ram_2,96.15d
sarvās tumburuṇā sārdham Ram_2,85.15e
sarvāstrakuśalo balī Ram_3,51.23b
sarvāstreṣu viśāradaḥ Ram_2,2.23d
sarvāsv eva yathānyāyaṃ Ram_2,52.15c
sarvāsv evāviśeṣataḥ Ram_2,46.27d
sarvāṃl lokāñ jitān āha Ram_3,6.10e
sarvāṃl lokān mahāmune Ram_3,4. 28b
sarvāḥ prakṛtayas tadā Ram_2,77.11d
sarve kṣayāntā nicayāḥ Ram_2,98.16a
sarve ca puravāsinaḥ Ram_2,107.11d
sarve cāhatavāsasaḥ Ram_2,85.59d
sarve tava vaśānugāḥ Ram_2,10.11b
sarve te paramarṣayaḥ Ram_3,50.11b
sarve te mūḍhacetasaḥ Ram_2,36.16b
sarve te rajanīcarāḥ Ram_3,24.4b
sarve te vanacāriṇaḥ Ram_3,1.13d
sarve te vividhair yānaiḥ Ram_2,77.17c
sarve te śarvarīm imām Ram_2,45.14d
sarve brāhmyā śriyā juṣṭā Ram_3,5.5c
sarvebhyaś caiva devebhyo Ram_2,22.10c
sarve mantripurodhasaḥ Ram_2,77.2b
sarve mantripurohitāḥ Ram_2,85.37b
sarve rāvaṇa rākṣasāḥ Ram_3,39.15b
sarve rāvaṇa rākṣasāḥ Ram_3,46.21b
sarve viṣayavāsinaḥ Ram_2,1.14d
sarve viṣayavāsinaḥ Ram_2,94.41d
sarveṣām īśvaraḥ prabhuḥ Ram_2,21.13d
sarveṣām īśvaro 'si naḥ Ram_2,31.19b
sarveṣāṃ ca hite rataḥ Ram_3,35.9d
sarveṣāṃ copajīvinām Ram_2,28.19d
sarveṣāṃ no mahāmune Ram_3,10.9b
sarveṣāṃ prāṇinām iha Ram_2,98.19b
sarveṣāṃ bhīmakarmaṇām Ram_3,53.15b
sarveṣāṃ bhuvi rakṣasām Ram_3,35.4b
sarveṣāṃ sa hi dharmātmā Ram_2,15.11a
sarve sarvaṃ parityajya Ram_2,36.15c
sarve sma susukhoṣitāḥ Ram_2,86.6d
sarve svāṃ svāṃ gatiṃ gatāḥ Ram_2,104.7d
sarve hy anugṛhītāḥ sma Ram_2,6.22a
sarvair atithisatkāraiḥ Ram_3,44.31e
sarvair eva niśācaraiḥ Ram_3,52.26b
sarvair eva samāgamya Ram_3,9.10a
sarvair devair niyojitāḥ Ram_3,10.14b
sarvaiḥ svair jñātibhiḥ saha Ram_2,80.7d
sarvodyogam udīrṇānāṃ Ram_3,21.10c
sarvopāyaṃ tu vartiṣye Ram_2,76.18a
salakṣmaṇam apūjayan Ram_3,1.21d
sa lakṣmaṇasyottamapuṣkalaṃ vaco Ram_2,47.33a
salakṣmaṇaṃ rāghavam āgataṃ vanam Ram_3,17.26b
sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ Ram_2,20.36b
sa lakṣmaṇaḥ kṛṣṇamṛgaṃ Ram_2,50.16a
sa lakṣmaṇaḥ saṃtvaritaḥ Ram_2,90.7a
salakṣmaṇaḥ sūrya ivābhramaṇḍalam Ram_2,111.20d
sa labdhamānair vinayānvitair nṛpaiḥ Ram_2,1.37a
salājāḥ kṣīribhiś channā Ram_2,13.7c
salilaṃ dharmacāriṇaḥ Ram_3,1.15d
salilāplutavalkalāḥ Ram_2,111.5d
salile krīḍitaṃ tvayā Ram_2,58.6b
salile kṣīram āsaktaṃ Ram_3,18.5c
salīlabāṇena ca tāḍito mayā Ram_3,57.24b
sa lokān āhitāgnīnām Ram_3,4. 35a
sa vatsyati kathaṃ rāmo Ram_2,52.5c
sa vanāni nadīḥ śailān Ram_3,58.34a
sa vanāni sugandhīni Ram_2,51.3a
sa varāhas tato bhūtvā Ram_2,102.3a
sa valkalajaṭādhārī Ram_2,107.20a
sa vācā sajjamānayā Ram_2,54.4b
sa vācā sajjamānayā Ram_2,104.9b
sa vājiyuktena rathena sārathir Ram_2,13.27a
savājirathakuñjarām Ram_2,16.26d
sa vikāṅkṣan bhṛśaṃ rāmaṃ Ram_3,44.1c
savitā śrāntavāhanaḥ Ram_3,67.28b
sa viddhaḥ kṣatajādigdhaḥ Ram_3,24.13a
sa vidhūya citām āśu Ram_3,68.4a
sa vinadya mahānādaṃ Ram_3,3.13a
sa vimukto mahābāṇo Ram_3,29.26a
saviśaṅkā tathā kuru Ram_2,19.4d
saviśeṣam amarṣitam Ram_2,19.1b
saviṣāṇaṃ vasādigdhaṃ Ram_3,2.7c
saviṣāṇām ivānnānāṃ Ram_3,28.9c
sa vihvalitasarvāṅgo Ram_3,59.26a
sa vṛtra iva vajreṇa Ram_3,29.28a
sa vṛddhas taruṇīṃ bhāryāṃ Ram_2,10.3a
savaijayantās tu gajā Ram_2,83.19a
sa vai bandhuḥ sa naḥ pitā Ram_2,98.39d
savyadakṣiṇam eva ca Ram_2,86.13b
savyaṃ kṛtvā mahātmānaṃ Ram_3,55.11c
savyaṃ vīras tu lakṣmaṇaḥ Ram_3,66.6d
saśatrughnaṃ praharṣitaḥ Ram_2,1.5b
sa śabdo dyāṃ ca bhūmiṃ ca Ram_2,85.24a
sa śambara iti khyātaḥ Ram_2,9.11a
saśarīro divaṃ gataḥ Ram_2,102.10f
sa śarair arpitaḥ kruddhaḥ Ram_3,27.17a
saśalyena mahāraṇe Ram_2,16.21d
sa śāṭīṃ tvaritaḥ kaṭyāṃ Ram_2,29.25a
sa śūnyām iva niḥśabdāṃ Ram_2,51.5a
saśailakhaṇḍāṃ sapurāṃ sakānanām Ram_2,31.34b
saśailavanakānanā Ram_3,22.15d
saśailaṃ sāgarānūpaṃ Ram_3,33.11a
saśokaṃ nṛpatiṃ tadā Ram_2,31.15d
sa śocati phalāgame Ram_2,57.6d
sa śrutvā puruṣavyāghraṃ Ram_2,44.10a
sa śvetavālavyasanaḥ Ram_3,33.8a
sa satyavacanād vīraḥ Ram_2,102.10e
sa satyavādī dharmātmā Ram_2,31.6a
sa samīkṣya parikrāntaṃ Ram_3,60.23a
sa samṛddhāṃ mayā sārdham Ram_2,95.3a
sa sampratasthe dharmātmā Ram_2,87.3a
sa samprahāras tumulas Ram_3,49.3a
sa samprahāras tumulo Ram_3,26.10a
sasarja niśitān bāṇāñ Ram_3,24.15c
sa sarvān arthino dṛṣṭvā Ram_2,14.18a
sa sarvāś ca diśo bāṇaiḥ Ram_3,27.6a
sa sarvāḥ samatikramya Ram_2,15.13a
sa sarvaiḥ sacivaiḥ sārdhaṃ Ram_3,35.21a
sa saṃtīrya mahābāhuḥ Ram_2,41.28a
sa sāyakair durviṣahaiḥ Ram_3,27.7a
sasārābhimukhas tadā Ram_3,42.21d
sasītaḥ sahalakṣmaṇaḥ Ram_2,40.16b
sa sītāṃ mocayed iha Ram_3,54.11d
sa sudhākuṭṭimatalaḥ Ram_2,74.12a
sa suptaḥ samaye bhrātrā Ram_2,50.3a
sa suhṛjjanam āmantrya Ram_2,28.15a
sa suhṛt suhṛdāṃ vara Ram_3,68.10b
sa sūtaputro bharatena samyag Ram_2,76.29a
sa sūtas tatra śuśrāva Ram_2,13.23c
sa sūto rāmam ādāya Ram_2,31.12a
sasṛjuś cāraṇās tadā Ram_3,52.10b
sasainyaṃ bharataṃ hatvā Ram_2,90.25c
sasainyo 'nugamiṣyasi Ram_3,28.12d
sasainyo nopayāto 'smi Ram_2,85.6c
sasainyo 'pi samarthas tvaṃ Ram_3,51.10c
sasainyo bharatas tadā Ram_2,105.4d
sasainyo bharatas tadā Ram_2,107.20d
sasainyo vinaśiṣyasi Ram_3,39.16d
sa saumitriḥ svaraṃ śrutvā Ram_3,55.6a
sastrīpuṃsaṃ ca paśyāmi Ram_2,65.25c
sastrīpuṃsā gatān asmāñ Ram_2,41.4c
sastrībālābalo janaḥ Ram_2,5.18b
sasnehaṃ samudaikṣata Ram_3,40.30d
sasphuliṅgair ivāgnibhiḥ Ram_3,27.7b
sasmāra proṣitau sutau Ram_2,1.8b
sasyaṃ vā salilaṃ vinā Ram_2,10.39b
sasyānām iva paktaye Ram_3,47.26d
sasvaje priyam ātmajam Ram_2,3.17d
sa svabhāvavinītaś ca Ram_2,17.13c
sasvaraṃ ca vicukruśuḥ Ram_2,36.7d
sasvaraṃ tā varāṅganāḥ Ram_2,59.8b
sasvaraṃ yoṣitas tadā Ram_2,75.7d
sasvaraṃ ruruduḥ striyaḥ Ram_2,51.29d
sasvaraṃ śokakarśitāḥ Ram_2,96.14d
sa svaraḥ sadṛśo mama Ram_3,56.14b
sa svavṛttiṃ samāsthāya Ram_2,66.42a
sa svastho bhava mā śoco Ram_2,98.37a
sahate rāghavaḥ katham Ram_2,93.32d
saha tvayā viśālākṣa Ram_2,24.15a
saha tvaṃ parivāreṇa Ram_2,14.16c
saha devyā sumitrayā Ram_2,86.15b
sahadharmacarī bhava Ram_2,27.30f
sa hantā tasya sainyasya Ram_3,34.10c
saha patnyā viśālākṣyā Ram_2,6.1c
saha putraiḥ kṛtātmabhiḥ Ram_2,102.3d
sahabhāryāya rāmāya Ram_2,14.4c
sahabhārye vanaṃ gate Ram_2,81.10d
saha bhrātrā dadarśa ha Ram_3,23.1d
saha bhrātrābhivādya ca Ram_3,10.42b
saha bhrātrā mahāyaśāḥ Ram_3,10.19d
saha bhrātrā yathāvidhi Ram_3,10.67b
saha bhrātrā yathāsukham Ram_3,67.19d
saha mām uktavān pitā Ram_2,4.36d
saha mṛtyur nivartate Ram_2,98.21d
saha mṛtyur niṣīdati Ram_2,98.21b
saha yodhair balādhyakṣā Ram_2,76.24c
saha raṃsye tvayā vīra Ram_2,24.10c
saha rāghava vaidehyā Ram_2,46.11a
saharājapurohitāḥ Ram_2,13.1d
saha rājarṣibhiḥ patiḥ Ram_2,9.9b
saha rāmeṇa niryāto Ram_2,51.17a
saha rāmo 'bhiṣekṣyate Ram_2,39.12d
saha vadhvopavastavyā Ram_2,4.23c
saha satkārasatkṛtaḥ Ram_2,1.6b
saha sarvair dvijātibhiḥ Ram_2,99.15d
sahasā kaṭukodayaḥ Ram_3,10.47d
sahasā calitāṃ sthānān Ram_2,106.11a
sahasā cāpi saṃśāntaṃ Ram_2,63.11c
sahasā duḥkhaharṣajam Ram_2,34.28d
sahasābhihato mayā Ram_2,58.17b
sahasā yuddhaśauṇḍena Ram_2,106.17a
saha sūtena rāghavaḥ Ram_2,3.15d
sahaseno vyanīnaśat Ram_2,102.24d
sahasaivodyatāyudhaḥ Ram_3,36.14b
sahasodgatacetane Ram_2,59.9b
saha saumitriṇā rāmaḥ Ram_2,44.11c
saha saumitriṇā rāmo Ram_3,59.17c
sahastābharaṇāṅgadau Ram_3,58.30b
sahastābharaṇau bhujau Ram_3,25.7d
sahasracakṣur bhagavān ivāmaraiḥ Ram_2,1.37d
sahasram api madvidhān Ram_2,28.7b
sahasram ekam ekasya Ram_3,53.15c
sahasraṃ ca sahasreṇa Ram_3,25.18c
sahasrākṣaḥ śacīm iva Ram_3,38.17d
sahasrāṇi caturdaśa Ram_3,21.22b
sahasrāṇi caturdaśa Ram_3,30.1b
sahasrāṇi caturdaśa Ram_3,32.9b
sahasrāṇi caturdaśa Ram_3,51.22d
sahasrāṇy api mūrkhāṇāṃ Ram_2,94.18a
sahasrāṃśur ariṃdama Ram_3,68.19d
sahāyas tatra me bhava Ram_3,34.13d
sahāyaṃ guham abravīt Ram_2,46.58d
sahāyaḥ samare 'rihā Ram_3,45.16d
sahāyārthī ca vīryavān Ram_3,68.14d
sahāyās te nipātitāḥ Ram_3,36.18b
sahāyaiḥ paramarṣibhiḥ Ram_3,61.12d
sahāryakasyātmasamair amātyaiḥ Ram_2,64.24b
sahāsmābhir ito gaccha Ram_2,108.21c
sa hi kalyāṇacāritraḥ Ram_2,40.7a
sahitasya tvayā vane Ram_2,46.47b
sahitā upavartante Ram_2,111.5c
sa hi tejaḥsamāyukto Ram_3,20.18c
sa hi tepe tapas tīvraṃ Ram_3,10.12a
sahito mṛgarūpābhyāṃ Ram_3,37.2c
sahitau saṃpragalbhitau Ram_3,44.18d
sa hi daivatasaṃyukto Ram_3,54.14a
sa hi dharmarataḥ sadā Ram_2,21.18d
sa hi dharmaḥ sanātanaḥ Ram_2,16.52d
sa hi dharmaḥ sanātanaḥ Ram_2,21.10d
sa hi dharmaḥ sanātanaḥ Ram_2,27.30d
sa hi dharmo mama dveṣyaḥ Ram_2,20.9e
sa hi nātho janasyāsya Ram_2,42.14e
sa hi nityaṃ praśāntātmā Ram_2,1.15a
sa hi ramyo vanoddeśo Ram_3,10.41a
sa hi ramyo vanoddeśo Ram_3,12.17c
sa hi rājaguṇair yukto Ram_2,40.9a
sa hi rājasutaḥ putra Ram_2,66.35a
sa hi rājā janayitā Ram_2,103.11a
sa hi rājā prabhuś caiva Ram_2,23.31c
sa hi rājā mahāyaśāḥ Ram_2,107.3d
sa hi śūro mahābāhuḥ Ram_2,42.13c
sahiṣye rāghavaṃ vinā Ram_2,107.2d
sa hi sarvasya rājyasya Ram_2,47.12a
sa hi sthānāni sarvāṇi Ram_3,68.18a
sa hīdānīṃ gatir mama Ram_2,66.27d
sahemasūtrair maṇibhiḥ Ram_2,29.5c
saheyaṃ kena caujasā Ram_2,67.13d
sahaibhir munipuṃgavaiḥ Ram_3,7.7b
sahaiva tenātibalena pakṣiṇā Ram_3,13.36b
sahaiva tenopaviveśa rāghavaḥ Ram_2,96.25d
sahaiva mṛtyur vrajati Ram_2,98.21a
sahaiva rājñā bharatena ca tvaṃ Ram_2,32.22c
saṃkālya rājānam adīnasattvam Ram_2,66.45c
saṃkulaṃ jalacāribhiḥ Ram_3,10.6d
saṃkulaḥ kṛṣṇavartmanaḥ Ram_2,93.11d
saṃkulodyānaśobhitā Ram_3,46.12d
saṃketād bharatena tvaṃ Ram_3,57.16a
saṃkruddho yojayāmy aham Ram_3,22.20d
saṃkruddho vyājahāra ha Ram_3,3.21b
saṃkṣiptavipaṇāpaṇām Ram_2,106.13b
saṃkṣiptāḥ kāṣṭhasaṃcayāḥ Ram_3,10.48b
saṃgatāḥ paramarṣayaḥ Ram_3,29.29b
saṃgatāḥ paramarṣayaḥ Ram_3,33.30d
saṃgatāḥ param āyattā Ram_3,34.6c
saṃgatyā nāparādhnoti Ram_2,73.3c
saṃgamād āhṛtaṃ jalam Ram_2,13.5b
saṃgamo me saha tvayā Ram_2,26.15b
saṃgṛhītamanuṣyaś ca Ram_2,9.25e
saṃgrāmāt punar āgamya Ram_2,2.25a
saṃgrāmān naṣṭacetanaḥ Ram_2,9.12d
saṃgrāmeṣv anivartinaḥ Ram_2,58.35b
saṃcacālāsanāt tūrṇaṃ Ram_2,84.4c
saṃcitaṃ puruṣarṣabha Ram_3,70.13b
saṃcintyāhaṃ punaḥ punaḥ Ram_2,41.6b
saṃcinvan vividhaṃ vanyaṃ Ram_3,67.3c
saṃcodayati rājānaṃ Ram_2,14.14c
saṃjagarhe 'tha taṃ bhrātā Ram_3,55.14a
saṃjajñe rājaveśmani Ram_2,31.16b
saṃjajñe vipulaḥ śabdaḥ Ram_3,65.12c
saṃjahārātmacakṣuṣī Ram_2,37.1d
saṃjñāṃ tu pratilabhyaiva Ram_2,34.9a
saṃtaptapadmāḥ padminyo Ram_2,53.6c
saṃtapyase kathaṃ kubje Ram_2,8.8c
saṃtāpakaluṣendriyaḥ Ram_2,31.1b
saṃtāpayati rāghavam Ram_2,79.17b
saṃtāpayitum arhati Ram_2,39.8d
saṃtāpas tyajyatām ayam Ram_3,43.14b
saṃtāpaṃ mā kṛthā iti Ram_2,46.36d
saṃtāpo vābhitāpo vā Ram_2,16.12e
saṃtāpauṣadhiveṇunā Ram_2,79.20b
saṃtīrya sahabāndhavaḥ Ram_2,105.22b
saṃtuṣṭapañcavargo 'haṃ Ram_2,101.27a
saṃterur yamunāṃ nadīm Ram_2,49.11d
saṃtyaktavanadaivatam Ram_3,58.6d
saṃtyakṣyāmy adya jīvitam Ram_2,58.47d
saṃtyajanti samāhitāḥ Ram_2,94.28d
saṃtyajya varavarṇini Ram_3,17.12b
saṃtyajya vividhān bhogān Ram_3,15.30c
saṃtvarasva ca māciram Ram_2,27.31d
saṃdadhe ca sa dharmātmā Ram_3,29.25c
saṃdiśya rākṣasān ghorān Ram_3,53.1a
saṃdiśya rāmaṃ nṛpatiḥ Ram_2,5.1a
saṃdiṣṭaś cāsi yānarthāṃs Ram_2,46.54c
saṃdṛśya daśanacchadam Ram_3,29.17d
saṃdṛśyātmani pārthivaḥ Ram_2,110.35b
saṃdṛṣṭavyayakarmavit Ram_2,1.21b
saṃdeśaṃ pālayaṃs tasya Ram_3,10.83c
saṃdraṣṭuṃ yadi manyase Ram_3,70.15d
saṃdhāya dhanuṣi kṣuram Ram_3,63.9b
saṃdhāya dhanuṣi kṣuram Ram_3,63.12b
saṃdhāya sudṛḍhe cāpe Ram_3,42.10c
saṃdhyākālaṃ vinā babhau Ram_3,22.9b
saṃdhyākāle nilīnānāṃ Ram_2,111.4c
saṃdhyākālo 'bhyavartata Ram_3,10.66d
saṃdhyānivṛttau rajanīṃ samīkṣya Ram_3,6.22d
saṃdhyām anvāsya paścimām Ram_2,44.24b
saṃdhyām anvāsya paścimām Ram_2,47.1b
saṃdhyām iva mahattamaḥ Ram_3,44.4d
saṃnatā priyadarśanā Ram_2,9.30d
saṃnatāḥ phalabhāreṇa Ram_3,10.46c
saṃnaddhānāṃ tathā yūnāṃ Ram_2,78.7c
saṃnikarṣāc ca sauhārdaṃ Ram_2,8.19c
saṃnikarṣe tu naḥ śūra Ram_3,23.8a
saṃnikṛṣṭajalāśayaḥ Ram_3,14.4d
saṃnikṛṣṭapadanyāso Ram_2,40.16c
saṃnikṛṣṭaṃ ca yatra syāt Ram_3,14.5c
saṃnikṛṣṭān imān sarvān Ram_2,2.8c
saṃnigṛhya mahābāhuḥ Ram_3,63.2a
saṃnidhāyāyudhaṃ kṣipram Ram_3,68.17a
saṃnipatyedam abravīt Ram_3,26.1d
saṃnirīkṣya ca sarvaśaḥ Ram_3,59.2b
saṃniruddhagrahagaṇam Ram_3,60.42a
saṃnivartasva sāhasāt Ram_3,26.2b
saṃnivartya janaṃ sarvaṃ Ram_2,15.13c
saṃniveśya sa tāṃ senāṃ Ram_2,79.15a
saṃpatadbhir ayodhyāyāṃ Ram_2,106.23c
saṃpaśyasi mahīruhān Ram_3,51.17d
saṃpṛṣṭena tu vaktavyaṃ Ram_3,38.9a
saṃprayojya ca tāpasān Ram_2,108.15b
saṃprīyetāmanojñena Ram_2,42.17c
saṃbhṛtāni nage nage Ram_2,50.8d
saṃbhrāntahṛdayo rāmaḥ Ram_3,60.23c
saṃbhrāntaḥ pariveṣṭya tām Ram_2,29.25b
saṃbhrāntā janakātmajā Ram_3,2.14d
saṃbhriyetābhiṣecanam Ram_2,13.12b
saṃmataś cāsi vṛddhānāṃ Ram_2,98.42a
saṃmatas triṣu lokeṣu Ram_2,1.26c
saṃmatā ye ca naigamāḥ Ram_2,77.11b
saṃmūḍhanigamāṃ sarvāṃ Ram_2,106.13a
saṃyaccha vājināṃ raśmīn Ram_2,35.19a
saṃyugāyopayāsyasi Ram_3,26.5d
saṃyuge kharaghātinaḥ Ram_3,38.6b
saṃyuge yaḥ parājayet Ram_3,57.13f
saṃyuge vinipātitam Ram_3,26.2d
saṃyugeṣu parājayaḥ Ram_3,22.23b
saṃyogā viprayogāntā Ram_2,98.16c
saṃyojyāham imāṃ mahīm Ram_2,2.12b
saṃraktanayanaḥ kopāt Ram_3,49.2a
saṃraktanayanaḥ krodhāj Ram_3,47.9a
saṃraktanayanaḥ śrīmāṃs Ram_3,47.7a
saṃraktanayanā ghorā Ram_3,19.12a
saṃraktanetraḥ śithilāmbaras tadā Ram_2,68.29a
saṃraktaḥ kiṃcid āpāṇḍur Ram_3,15.19c
saṃrabdham idam abravīt Ram_3,26.11d
saṃrabdham idam abravīt Ram_3,29.1d
saṃrabdhaḥ paruṣākṣaram Ram_3,46.1b
saṃrabdho raktalocanaḥ Ram_3,57.18b
saṃrudhya bhrukuṭiṃ tataḥ Ram_3,29.16b
saṃrūḍhakakṣyābahulaṃ Ram_3,52.12c
saṃlīnamīnavihagā Ram_3,22.13a
saṃvatsaraṃ cādhyuṣitā Ram_3,45.4a
saṃvartakam ivānalam Ram_3,61.1d
saṃvahantyaḥ samāpetur Ram_2,85.51a
saṃvāsāt paruṣaṃ kiṃcid Ram_2,34.34a
saṃviveśāśramaṃ sukhī Ram_3,29.33d
saṃviśya bhūmau kaikeyī Ram_2,9.44c
saṃvṛtaṃ vividhaiḥ paṇyair Ram_2,15.3c
saṃvṛtāpaṇadevatām Ram_2,37.20b
saṃvṛttaḥ paśya lakṣmaṇa Ram_3,60.39b
saṃveśya jagatīpatim Ram_2,60.12b
saṃveṣṭitam ivātyarthaṃ Ram_3,65.13a
saṃvrajaty avicārayan Ram_3,41.32b
saṃśayo jīvitasya ca Ram_3,23.6d
saṃśritya nikṛtiṃ tv imām Ram_2,34.7d
saṃśrutaṃ janakātmaje Ram_3,9.16d
saṃśrutya ca tapasvibhyaḥ Ram_2,69.19a
saṃśrutya ca na śakṣyāmi Ram_3,9.17a
saṃśrutya ca pitur vākyaṃ Ram_2,18.34a
saṃśrutya śaibyaḥ śyenāya Ram_2,12.4a
saṃsādayati vegena Ram_2,58.55c
saṃskariṣyanti bhūmipam Ram_2,45.18d
saṃskariṣyanti bhūmipam Ram_2,80.18d
saṃskṛtaś ca mayā vraja Ram_3,64.30d
saṃsmaran duṣkṛtaṃ kṛtam Ram_2,57.3d
saṃhatya paramadvipāḥ Ram_3,69.28b
saṃhatyābhyadravan rāmaṃ Ram_3,25.11c
saṃhartuṃ sarvarākṣasān Ram_3,23.3d
saṃhṛtadyutivistārāṃ Ram_2,106.11c
saṃhṛtyaiva śaśijyotsnāṃ Ram_3,60.39e
saṃhṛṣṭas tv aham api daṇḍakān pravekṣye Ram_2,99.17d
sā kadambapriyā priyā Ram_3,58.12b
sā kosalendraduhitā Ram_2,59.11a
sākṣād dharmam iva sthitam Ram_2,41.22b
sākṣibhūtā vanecarāḥ Ram_3,43.28b
sā kṣaumavasanā hṛṣṭā Ram_2,17.7a
sāgarapratimān bahūn Ram_2,74.11d
sāgarasya samutthitām Ram_2,106.7b
sāgarasyeva nisvanaḥ Ram_2,5.16d
sāgarasyeva nisvanaḥ Ram_2,6.27d
sāgarasyeva parvaṇi Ram_2,74.4d
sāgaraṃ śoṣayed vāpi Ram_3,54.11c
sāgarābhā pradṛśyate Ram_2,78.2b
sāgareṇa parikṣiptā Ram_3,45.25c
sāgaraughanibhā senā Ram_2,87.4a
sā gṛhītāticukrośa Ram_3,47.20a
sā ca tan nāvabudhyata Ram_2,32.13d
sā ca pāpagatir bhavet Ram_2,21.20d
sā ca me smṛtir anveti Ram_2,109.2c
sā citrakūṭe bharatena senā Ram_2,91.17a
sā cirasyātmajaṃ dṛṣṭvā Ram_2,17.9a
sā tathoktā tu vaidehī Ram_3,54.1c
sā tathoktvā mahārājaṃ Ram_2,51.28a
sā tadā samalaṃkṛtya Ram_2,111.12a
sā tadgṛham anādayat Ram_2,72.11d
sā tam ārtasvaraṃ śrutvā Ram_3,57.8a
sā tam uttamasaṃvignā Ram_2,27.2a
sā tasya garjitaṃ śrutvā Ram_3,22.25a
sā tasya śokena jagāma rātriḥ Ram_2,69.34d
sā taṃ ratnamayaṃ mṛgam Ram_3,40.29d
sā taṃ samprekṣya suśroṇī Ram_3,41.1a
sā tu tārādhipamukhī Ram_3,50.2a
sā tu rāvaṇavegena Ram_3,50.25a
sā tu śūrpaṇakhā nāma Ram_3,16.5a
sā tu śokaparītāṅgī Ram_3,54.31a
sā tvam abhyudaye prāpte Ram_2,8.10a
sā tvayā saha tatrāhaṃ Ram_2,26.8c
sā tvaṃ dharmaparā nityaṃ Ram_2,56.6a
sā tvāṃ devi namasyāmi Ram_2,46.72a
sā tv evam uktā dharmajñā Ram_2,110.16a
sā tv evam uktā vaidehī Ram_2,110.1a
sā dadarśa mahābalam Ram_3,30.21b
sā dadarśa mahītale Ram_2,96.6b
sā dadarśa vimānāgre Ram_3,30.4a
sā dahyamānā kopena Ram_2,7.9a
sā dṛṣṭvā karma rāmasya Ram_3,30.3a
sā devī mama ca prāṇā Ram_3,63.14c
sādhavo dharmacāriṇaḥ Ram_3,64.24b
sādhu kiṃ te 'nyayā buddhyā Ram_3,53.18a
sādhu kurvan mahātmānaṃ Ram_2,39.3c
sādhu kṛtvātmanaḥ pathyaṃ Ram_3,51.12a
sādhu manyeta rāghava Ram_3,61.10d
sādhu māṃ pāṇinā spṛśa Ram_2,37.27b
sādhu māṃ muñca rāvaṇa Ram_3,51.12b
sādhu rāghava mā bhūt te Ram_2,100.2a
sādhu rājyaṃ praśādhi naḥ Ram_2,44.14d
sādhuvṛttasya dīnasya Ram_2,11.12a
sādhuś ca bharataḥ sutaḥ Ram_3,15.33b
sādhu sādhv iti kākutsthaṃ Ram_3,25.10c
sādhu sādhv iti bhūtāni Ram_3,49.16c
sādhu sainyāḥ pratiṣṭhantāṃ Ram_2,87.20a
sādhuḥ satyaparākramaḥ Ram_3,35.13b
sādhūnāṃ guṇavartinām Ram_2,76.18d
sādhūnāṃ cānuyāyitā Ram_2,84.19f
sādhvartham abhisaṃdhāya Ram_2,98.52a
sā nadantī mahānādaṃ Ram_3,19.24a
sā nadī na śaśaṃsa tām Ram_3,60.9d
sānukrośam atandritam Ram_2,43.6d
sānukrośāṃ vadānyāṃ ca Ram_2,72.14a
sānukrośo jitendriyaḥ Ram_2,4.26d
sānukrośo jitendriyaḥ Ram_2,110.4b
sānukrośo vadānyaś ca Ram_2,55.2c
sānujaḥ saha sītayā Ram_3,10.31b
sānujaḥ saha sītayā Ram_3,10.42d
sānujaḥ saha sītayā Ram_3,15.37d
sānubandhā hatā hy asi Ram_2,7.25d
sānubandhāṃ sabāndhavām Ram_2,90.21b
sānumantaś ca parvatāḥ Ram_2,42.9d
sā nūnaṃ taruṇī śyāmā Ram_2,55.4a
sānūni mṛgapakṣiṇaḥ Ram_2,30.20b
sāntvayanty abravīd dhṛṣṭā Ram_2,109.21c
sāntvayāmāsa dharmajñaḥ Ram_2,109.7c
sāntvayitvā tu tāṃ rāmo Ram_2,95.20a
sāntvayitvā punaḥ punaḥ Ram_2,46.55b
sāntvitā māmikā mātā Ram_2,98.4a
sāntvyamānā tu rāmeṇa Ram_2,27.1a
sānvayāt kaikayīsutam Ram_2,77.18b
sāpatnyo varavarṇini Ram_3,46.2b
sā padmagaurī hemābhā Ram_3,50.22a
sāpanīya tam āyāsam Ram_2,22.1a
sā pādamūle kaikeyyā Ram_2,72.24a
sāpi śocati kāmadhuk Ram_2,68.24b
sā puṇyā dhvajinī gaṅgāṃ Ram_2,83.21a
sā purī vinaśiṣyati Ram_2,45.16d
sā prajajvāla sarvataḥ Ram_3,68.2d
sā pratikrāma bhadraṃ te Ram_3,44.23a
sā prayātā mahāsenā Ram_2,86.35a
sā prahṛṣṭā vacaḥ śrutvā Ram_3,21.6a
sā prāptakālaṃ kaikeyi Ram_2,7.26a
sā babhūvāgrataḥ sthitā Ram_2,96.19d
sā bahūny amanojñāni Ram_2,17.23a
sābravīd vacanaṃ śrutvā Ram_3,16.17a
sā bhīmavegā samarābhikāmā Ram_3,22.34a
sā bhūmir bahubhir yānaiḥ Ram_2,95.40a
sāmagryaṃ prāpnuyāvahe Ram_3,55.18d
sāmarthyam iha kalpyate Ram_2,38.19b
sāmarṣas tasya rakṣasaḥ Ram_3,26.17b
sāmātyasya niśācara Ram_3,39.2d
sāmātyāḥ sapariṣado viyātaśokāḥ Ram_2,73.17b
sāmātyo balavat tvayā Ram_2,86.5d
sāmiṣaṃ jalajo yathā Ram_3,49.22d
sāyakānāṃ balaṃ surāḥ Ram_3,60.48b
sāyakāś cāpamaṇḍalāt Ram_3,24.19b
sāyakena nihanmy aham Ram_3,41.48b
sāyakair marmabhedibhiḥ Ram_3,20.8d
sāyakaiś cāprameyātmā Ram_3,26.17a
sāyamprātaḥ samāhitāḥ Ram_2,2.31d
sāyāhne vicaran rāma Ram_3,69.14a
sāyudhaḥ saparicchadaḥ Ram_3,61.6d
sāragrāhī mahāsāraṃ Ram_3,63.1c
sārathir laghuvikramaḥ Ram_3,33.5b
sārathiṃ cedam abravīt Ram_2,105.23d
sārathiṃ tam abhīkṣṇaśaḥ Ram_2,43.12b
sārathiṃ vākyam abravīt Ram_2,106.19d
sārathiḥ samacodayat Ram_3,21.24d
sārathe paśya vidhvastā Ram_2,105.24a
sārathe pāṇḍumṛttikā Ram_2,65.15d
sārathe pratibhāti me Ram_2,65.19d
sārasāṃś cakravākāṃś ca Ram_3,10.3a
sārasair haṃsakādambaiḥ Ram_3,10.6c
sārasaiḥ saṃpraṇāditam Ram_3,33.18b
sā rāghavam upāsīnam Ram_2,17.19a
sā rājyaphalam aprāpya Ram_2,97.7a
sā rātrir vyatyavartata Ram_2,85.75d
sā rāmaṃ parṇaśālāyām Ram_3,17.14a
sārogā cāpi madhyamā Ram_2,64.8d
sārtheneva parityaktā Ram_3,58.31a
sārdham āśvāsya rāghavam Ram_2,95.24b
sārdham etena pakṣiṇā Ram_3,14.19d
sārdhaṃ kuśalinā vayam Ram_2,45.22b
sārdhaṃ kuśalinā vayam Ram_2,80.22b
sārdhaṃ vanam upasthitau Ram_2,52.6d
sārvabhaumakule jātaḥ Ram_2,82.16a
sārvabhaumān mahīpatīn Ram_2,13.15b
sālatālaśilāyudhāḥ Ram_3,24.27d
sālatālāśvakarṇānāṃ Ram_2,93.18a
sālam āruhya puṣpitam Ram_2,90.7b
sālam āsādya puṣpitam Ram_2,92.13b
sālāṃs tu priyakān prāpya Ram_2,65.9a
sālais tālais tamālaiś ca Ram_3,14.16a
sālais tālais tamālaiś ca Ram_3,33.13c
sā vanaṃ vā praviṣṭā syān Ram_3,59.14c
sāvamardaṃ tu yad vākyaṃ Ram_3,38.11a
sā vastram aṅgarāgaṃ ca Ram_2,110.20a
sā vikṣarantī rudhiraṃ Ram_3,17.24a
sāvitrī patiśuśrūṣāṃ Ram_2,110.10a
sāvitrīm iva māṃ viddhi Ram_2,27.6c
sā viddhā bahubhir vākyair Ram_2,27.22a
sā virūpā mahāghorā Ram_3,17.23a
sā viśīrṇā śarair bhinnā Ram_3,28.28a
sā viṣaṇṇatarā bhūtvā Ram_2,7.15a
sā viṣaṇṇā ca saṃtrastā Ram_2,32.10a
sā vyapatrapamāṇeva Ram_2,33.10a
sā sabhābhivyarocata Ram_2,3.20b
sā samagram iha prāptaṃ Ram_2,34.31c
sā samprahṛṣṭadvipavājiyodhā Ram_2,86.36a
sā siddhā siddhasaṃmatā Ram_3,70.9b
sā sujātā sujātāni Ram_2,34.17a
sā suśīlā vapuḥślāghyā Ram_3,32.17a
sāsmi bhītā samudvignā Ram_3,20.10a
sāsmy agādhe bhaye magnā Ram_2,7.17a
sāsrā saṃpadyate dṛṣṭiḥ Ram_3,22.17a
sāham evaṃgatā śreṣṭhā Ram_2,34.27a
sāhaṃ gaur iva siṃhena Ram_2,38.17a
sāhaṃ tvadarthe samprāptā Ram_2,8.17a
sāhāyyaṃ kartum arhasi Ram_3,38.14f
sāhāyyaṃ laghuvikramaḥ Ram_3,67.30d
sā hi campakavarṇābhā Ram_3,58.28c
sā hi devī mahārājaṃ Ram_2,47.7a
sā hi no 'stu dhruvā gatiḥ Ram_2,72.14d
sā hiraṇyaṃ ca gāś caiva Ram_2,3.30a
sā hi rājyam idaṃ prāpya Ram_2,28.4a
sā hṛtā rākṣasendreṇa Ram_3,64.9a
sā hṛṣṭā tasya tadvākyaṃ Ram_2,16.38a
sā hemavarṇā nīlāṅgaṃ Ram_3,50.21a
siktarājapathāṃ kṛtsnāṃ Ram_2,7.2a
siktasaṃmṛṣṭarathyā hi Ram_2,5.17a
siktā rudhiradhārābhiḥ Ram_3,69.28a
siktāṃ candanatoyaiś ca Ram_2,7.3c
sikto rudhirabindubhiḥ Ram_3,61.7b
sitameghanibhaṃ cāpi Ram_2,85.30a
sitābhraśikharaprakhyaṃ Ram_2,5.21a
sitābhraśikharābheṣu Ram_2,6.11a
sitāsitamukhākṛtiḥ Ram_3,40.13b
siddhārthaḥ khalu sūta tvaṃ Ram_2,52.8a
siddhārthā khalu vaidehī Ram_2,82.18a
siddhārthā vyavahāriṇaḥ Ram_2,61.14b
siddhārthās tu narā rāmam Ram_2,66.31a
siddhārthāḥ pitaraṃ vṛttaṃ Ram_2,45.18a
siddhārthāḥ pitaraṃ vṛttaṃ Ram_2,80.18a
siddhārtho nāma nāmataḥ Ram_2,32.14b
siddhāś ca paramarṣayaḥ Ram_2,104.2b
siddhāś ca paramarṣayaḥ Ram_3,10.87b
siddhāś ca paramarṣayaḥ Ram_3,24.14b
siddhāś ca saha cāraṇaiḥ Ram_3,22.26d
siddhāś ca saha cāraṇaiḥ Ram_3,23.17b
sidhyantu ca parākramāḥ Ram_2,22.9b
siṣicus tūdakaṃ rājñe Ram_2,95.26c
siṣicuḥ salilena vai Ram_2,95.11d
siṃhakuñjarayor iva Ram_3,26.10d
siṃhadvipamṛgavyāghrān Ram_3,67.14c
siṃhanādaṃ visṛjatām Ram_3,23.20a
siṃhavikrāntagāminam Ram_2,86.21b
siṃhavikrāntagāminam Ram_3,27.12b
siṃhavikrāntagāminam Ram_3,45.30b
siṃhavyāghramṛgadvijāḥ Ram_3,50.34b
siṃhaskandhaṃ mahābāhuṃ Ram_2,93.26a
siṃhaskandho mahādyutiḥ Ram_3,54.4b
siṃhaskandho mahābhujaḥ Ram_2,81.2b
siṃhahīnāṃ guhām iva Ram_2,106.24d
siṃhaḥ kṣudramṛgaṃ yathā Ram_3,27.12d
siṃhaḥ kṣudramṛgaṃ yathā Ram_3,60.18d
siṃhānām iva govṛṣam Ram_3,43.4b
siṃhānāṃ nardatām iva Ram_2,95.34d
siṃhānāṃ ninadā duḥkhāḥ Ram_2,25.6c
siṃhena gajayūthapam Ram_2,8.25b
siṃho giriguhām iva Ram_2,5.23d
siṃho yathā parvatagahvarasthaḥ Ram_2,67.15d
siṃhoraskaṃ mahābāhuṃ Ram_3,16.6a
sītayā kāni coktāni Ram_3,64.6c
sītayā kiṃ kariṣyasi Ram_3,16.21f
sītayā ca paraṃtapaḥ Ram_3,6.1b
sītayā ca mayā tathā Ram_2,90.17d
sītayā ca samaṃ gataḥ Ram_2,66.33d
sītayā cānayā sārdhaṃ Ram_3,7.11c
sītayā cābhyavādayat Ram_2,48.11d
sītayānugatau vīrau Ram_2,48.10c
sītayāpy upavastavyā Ram_2,4.36a
sītayā yat pracoditaḥ Ram_3,57.22b
sītayā romaharṣaṇam Ram_3,43.25b
sītayā lakṣmaṇena ca Ram_2,4.32d
sītayā lakṣmaṇena ca Ram_2,93.27d
sītayā lakṣmaṇena ca Ram_3,14.29b
sītayā samalaṃkṛte Ram_2,30.2d
sītayā saha daṇḍakān Ram_2,47.17b
sītayā saha durdharṣam Ram_3,17.14c
sītayā saha bhāryayā Ram_3,11.7d
sītayā saha rāghava Ram_3,10.34d
sītayā saha rāghavaḥ Ram_3,7.9d
sītayā saha rāghavau Ram_2,30.1d
sītayā saha rāghavau Ram_2,46.5d
sītayā saha rāghavau Ram_3,6.3d
sītayā sahalakṣmaṇaḥ Ram_3,11.16b
sītayā saha vīryavān Ram_3,15.3b
sītayā saha vaidehyā Ram_3,11.22c
sītā kauśeyavāsinī Ram_2,33.9b
sītā gaṅgām aninditā Ram_2,46.74b
sītā ca priyadarśanā Ram_2,82.11b
sītā ca bhajatāṃ guhām Ram_2,90.10b
sītā cānāyitā śrutvā Ram_2,4.31c
sītā cānveti māṃ vanam Ram_2,31.20b
sītāchāyānugāminaḥ Ram_3,50.34d
sītātṛtīyān ārūḍhān Ram_2,35.14a
sītā tvām anugacchatu Ram_2,46.76d
sītā tv etad vacaḥ śrutvā Ram_2,109.17a
sītādarśanakarśitaḥ Ram_3,60.10d
sītādarśanam ākāṅkṣan Ram_3,40.24c
sītādarśanalālasaḥ Ram_3,58.3b
sītādarśanalālasaḥ Ram_3,59.11b
sītā duḥkhasamanvitā Ram_3,43.35b
sītādvitīyaḥ saha lakṣmaṇena Ram_3,15.39b
sītā naṣṭā hato dvijaḥ Ram_3,63.21b
sītā nāma varārohā Ram_3,32.14c
sītā nāma varārohā Ram_3,48.5c
sītā nāmnāsmi bhadraṃ te Ram_3,45.3c
sītā nārījanasyāsya Ram_2,42.16c
sītānimittaṃ saumitre Ram_3,56.7a
sītāpi caraṇāṃs tāsām Ram_2,96.19a
sītā purastād vrajatu Ram_2,95.22a
sītā prāvepatodvegāt Ram_3,2.14e
sītā madhye sumadhyamā Ram_3,10.1b
sītām abhyavapan no vai Ram_3,64.22c
sītām abhyavapanno 'haṃ Ram_3,63.16a
sītām ākhyāhi bhadraṃ te Ram_3,64.4c
sītām ādāya rāvaṇaḥ Ram_3,64.12b
sītām ādāya vaidehīm Ram_3,63.18c
sītām ādāya vaidehīṃ Ram_3,64.10c
sītām iti vicintaya Ram_3,63.3d
sītām idam uvāca ha Ram_2,14.12d
sītām ihāgataḥ saumya Ram_3,55.16c
sītām utsṛjatā vane Ram_3,56.15b
sītām utsṛjya vīryavān Ram_3,49.34b
sītām udvīkṣya saumitrim Ram_2,41.1c
sītām uvāca dharmajñām Ram_2,109.14c
sītām evāgrataḥ kṛtvā Ram_2,49.8c
sītā yatra ca lakṣmaṇaḥ Ram_2,54.2b
sītāyā īpsito vadhaḥ Ram_3,55.7b
sītāyā darśane kṛtaḥ Ram_3,60.10b
sītāyā mama cāryasya Ram_2,46.24c
sītāyā rākṣasasya ca Ram_3,60.23b
sītāyā vacanaṃ śrutvā Ram_2,34.28a
sītāyā vacanaṃ śrutvā Ram_3,47.1a
sītāyā vacanaṃ śrutvā Ram_3,54.21a
sītāyāś ca punaḥ punaḥ Ram_2,93.16d
sītāyā hriyamāṇāyāḥ Ram_3,50.24c
sītāyāṃ hriyamāṇāyāṃ Ram_3,50.35c
sītāyāḥ parimārgaṇam Ram_3,71. 8d
sītāyāḥ pratipādane Ram_3,69.1b
sītāyāḥ pratyanantaraḥ Ram_3,19.4b
sītāyāḥ pramukhe cara Ram_3,34.17d
sītāyāḥ sukham āsanam Ram_2,49.9d
sītā yuktaṃ na vartate Ram_2,108.7d
sītā yena hṛtā tava Ram_3,67.26d
sītāyai kṣipram eva tat Ram_2,34.16d
sītā rāmasya duḥkhitā Ram_2,26.1b
sītā rāmāya maithilī Ram_2,111.14b
sītā vacanam abravīt Ram_3,45.2d
sītā vipulavakṣasam Ram_2,27.2b
sītāvirahitaṃ pathi Ram_3,57.4d
sītāsaktāṃ priyāṃ kathām Ram_3,63.19b
sītāsamakṣaṃ kākutstham Ram_3,14.6c
sītāsaṃdarśanaṃ tadā Ram_3,40.20d
sītā surasutopamā Ram_2,111.12b
sītā surasutopamā Ram_3,56.4d
sītā saumitrir eva ca Ram_3,16.1b
sītāsmiñ śayane tadā Ram_2,82.13b
sītāharaṇakarśitam Ram_3,61.1b
sītāharaṇakarśitaḥ Ram_3,59.25b
sītāharaṇakarśitau Ram_3,65.7d
sītāharaṇajaṃ duḥkhaṃ Ram_3,64.25a
sītāharaṇajena mām Ram_3,59.6b
sītā hṛṣṭena cetasā Ram_2,35.12b
sītāṃ kamalapattrākṣīm Ram_2,50.5c
sītāṃ kamalapattrākṣīṃ Ram_3,48.25c
sītāṃ ca janakātmajām Ram_3,11.14d
sītāṃ ca tāta rakṣiṣye Ram_3,13.34c
sītāṃ ca samasāntvayat Ram_2,109.6d
sītāṃ cānunayāmy aham Ram_2,16.51b
sītāṃ cāropayānvakṣaṃ Ram_2,46.62c
sītāṃ darśaya parvata Ram_3,60.19b
sītāṃ daśarathātmajam Ram_3,59.12b
sītāṃ daśarathātmajau Ram_3,59.18b
sītāṃ dṛṣṭvā ca maithilīm Ram_3,2.8d
sītāṃ draṣṭum abhitvaran Ram_3,53.2d
sītāṃ paśyaty asaṃmataḥ Ram_3,52.14d
sītāṃ priyāṃ maithilarājaputrīm Ram_3,9.21b
sītāṃ mṛgavadhūm iva Ram_3,43.9d
sītāṃ yūyaṃ tu rāghavam Ram_2,42.15b
sītāṃ vaiśravaṇānujaḥ Ram_3,50.29d
sītāṃ śokaparāyaṇām Ram_3,53.3d
sītāṃ śokaparāyaṇām Ram_3,53.12d
sītāṃ surasutopamām Ram_3,34.13b
sītāṃ harati rāvaṇaḥ Ram_3,47.29d
sītāṃ harati rāvaṇaḥ Ram_3,47.30d
sītāṃ harati rāvaṇaḥ Ram_3,47.31d
sīte tatrabhavāṃs tātaḥ Ram_2,23.18c
sīte paricariṣyanti Ram_3,45.27c
sīte mandākinīm imām Ram_2,89.14b
sīte mahākulīnāsi Ram_2,25.2a
sīte mṛtas te śvaśuraḥ Ram_2,95.19a
sīte yathā tvāṃ vakṣyāmi Ram_2,25.3a
sīte rakṣogaṇeśvaraḥ Ram_3,45.22d
sīteva cātapaśyāmā Ram_3,15.14c
sīte vimucyatām eṣā Ram_2,25.4a
sīte hasitum icchasi Ram_3,59.4b
sīdato rathavartmasu Ram_2,37.12b
sīdantam iva kuñjaram Ram_3,59.12d
sīdantaṃ bhṛśaduḥkhitam Ram_2,35.27d
sukumāra vaco vada Ram_2,58.26d
sukumāraṃ ca bālaṃ ca Ram_2,71.14a
sukumāraṃ mahāsattvaṃ Ram_3,16.6c
sukumārās tathaivānye Ram_2,95.37c
sukumārī ca bālā ca Ram_3,56.12a
sukumārī satī duḥkhaṃ Ram_2,82.15c
sukumārī sukhocitā Ram_2,55.4b
sukumāro mahāsattvaḥ Ram_2,81.2a
sukumāro himārditaḥ Ram_3,15.28b
sukumārau mahābalau Ram_3,18.11b
sukumāryā tapasvinyā Ram_2,52.7a
sukṛtenāpi te śape Ram_2,10.19d
sukṛṣṭasīmā paśumān Ram_2,94.38c
sukeśaṃ tāmramūrdhajā Ram_3,16.8d
sukeśī saṃhatastanī Ram_3,44.21b
sukhatantro na cālasaḥ Ram_2,1.22b
sukhaduḥkhe bhayakrodhau Ram_2,19.20a
sukhabhāgī ca duḥkhārhaḥ Ram_2,82.17c
sukhabhājaḥ prajāḥ smṛtāḥ Ram_2,98.30d
sukham adhyuṣito niśām Ram_3,10.70b
sukham āyuṣmatām aham Ram_2,13.16b
sukham āsva ramasva ca Ram_2,14.16d
sukhaśītam anāmayam Ram_3,69.11d
sukhaṃ dharmaṃ cariṣyanti Ram_3,29.32c
sukhaṃ prāpsyanti lakṣmaṇa Ram_3,60.40d
sukhaṃ rāghavanandana Ram_2,80.3d
sukhaṃ vane nivatsyāmi Ram_2,24.9a
sukhaṃ vasati rāghava Ram_2,94.39d
sukhaṃ vā patipauruṣe Ram_2,17.22b
sukhaṃ saṃtāritau mayā Ram_2,80.24d
sukhā naḥ śarvarī rājan Ram_2,83.7a
sukhārham akhilaṃ jagat Ram_2,2.3d
sukhārhā janakātmajā Ram_2,48.23d
sukhālokapriyāvahā Ram_2,45.16b
sukhitā bata taṃ kālaṃ Ram_2,37.26a
sukhitā vicariṣyanti Ram_2,45.21c
sukhitā vicariṣyanti Ram_2,80.21c
sukhitāṃ tvāṃ kariṣyanti Ram_2,10.8c
sukhitāḥ praviśemahi Ram_2,80.22d
sukhinī kaccid āryā ca Ram_2,94.6c
sukhī bata sabhāryaś ca Ram_2,47.11a
sukhī bhaviṣyāmi tavāstu nirvṛtiḥ Ram_2,31.37d
sukhodarkaṃ bhaviṣyati Ram_2,86.28d
sukhodarkaṃ bhaviṣyati Ram_3,54.13b
sukhoṣitāḥ sma bhagavaṃs Ram_3,7.5a
sukhoṣito 'smi bhagavan Ram_2,86.5a
sugandhi mama nāthasya Ram_2,58.53c
sugrīva iti viśrutaḥ Ram_3,71. 24d
sugrīvam abhigaccha tvaṃ Ram_3,71. 25a
sugrīvaṃ rāmalakṣmaṇau Ram_3,70.2d
sugrīvaṃ vānararṣabham Ram_3,71. 8b
sugrīvo nāma vānaraḥ Ram_3,68.11b
sugrīvo vānarādhipaḥ Ram_3,68.14b
sugrīvo 'ṃśumataḥ sutaḥ Ram_3,71. 7d
sughorahṛdayaiḥ saumya Ram_3,60.34c
sughoraḥ pārthivātmaja Ram_3,61.7d
sughorā raktabhojanāḥ Ram_3,37.12b
sujīvaṃ nityaśas tasya Ram_2,98.7a
sutam iva baddham avekṣya kiṃnarī Ram_2,17.33d
sutaś ca bhāryā ca tava prahṛṣṭau Ram_2,55.20d
sutaṃ daśarathasya tam Ram_2,84.5d
sutaṃ bharatam avyagram Ram_2,19.10c
sutīkṣṇam abhigaccha tvaṃ Ram_3,4. 30a
sutīkṣṇam abhigamyedaṃ Ram_3,7.4c
sutīkṣṇam idam abravīt Ram_3,10.28d
sutīkṣṇam evābhijagāma vīraḥ Ram_3,5.21d
sutīkṣṇasyāśramapadaṃ Ram_3,6.1c
sutīkṣṇasyāśramaṃ śrīmān Ram_3,10.26c
sutīkṣṇaḥ pratyuvācedaṃ Ram_3,10.33c
sutīkṣṇenābhipūjitaḥ Ram_3,7.1b
sutīkṣṇenābhyanujñātaṃ Ram_3,8.1a
sutīkṣṇenopadiṣṭena Ram_3,10.44a
sutīkṣṇaiś ca paraśvadhaiḥ Ram_3,21.20b
sute tasmin niveśya vai Ram_2,2.12d
sutair hi tāsām adhiko hi so 'bhavat Ram_2,42.26d
suto me sumahāyaśāḥ Ram_2,69.8d
sutau daśarathasyemau Ram_2,110.45c
sutyākāle vinirvṛtte Ram_2,106.8c
sudarśanasyāgnivarṇa Ram_2,102.25c
sudaṃṣṭraṃ cārunāsikam Ram_2,58.52b
sudāmānaṃ ca parvatam Ram_2,62.13d
sudāruṇaṃ vākyam abhītacāriṇī Ram_3,30.22c
sudāruṇā rākṣasavīrasenā Ram_3,22.34b
sudīrgham api jīvitum Ram_3,67.12d
sudīrghasya tu kālasya Ram_2,110.43a
sudurmanās taṃ bharataṃ tadā punar Ram_2,79.21c
suduṣkaraṃ karma raṇe nipātitaḥ Ram_3,64.36b
suduṣṭas tvaṃ vane rāmam Ram_3,43.22a
suduḥkham atidāruṇam Ram_2,58.45d
suduḥkhārohaṇo nāma Ram_3,69.24c
suduḥkhā sasapatnatā Ram_3,17.2d
sudṛṣṭam uktvā rajanīcaraṃ tam Ram_3,45.44b
sudhanvānam upādhyāyaṃ Ram_2,94.9c
sudharmām iva dharmātmā Ram_2,75.9c
sudhāmaṇivicitrāṇi Ram_3,53.11a
sunābham iva lajjitam Ram_2,9.31d
sunāsaṃ cārutāmrauṣṭham Ram_3,50.19c
sunirmitamahāpathāḥ Ram_2,74.18d
suniviṣṭajanākulaḥ Ram_2,94.37b
suniṣṭaptena sundari Ram_2,9.36b
suniṣphalaṃ bījam ivoptam ūṣare Ram_2,17.31d
sunṛśaṃsam adharmiṣṭhaṃ Ram_3,51.7c
supariśrāntavāhanaḥ Ram_2,65.12d
supariśrāntavāhanaḥ Ram_2,87.6b
suparṇakṛtalakṣaṇam Ram_3,33.35b
suparṇaḥ parṇabahulāṃ Ram_3,33.29c
suparṇānilatulyagān Ram_3,3.11d
suparṇānilatulyagāḥ Ram_3,37.11d
suparṇena hṛtoragam Ram_2,37.22b
suparṇe pannagā yathā Ram_3,54.6d
supāṇḍuroraskam udāravīryam Ram_3,49.39b
supuṇyam imam āśramam Ram_3,70.11d
supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ Ram_2,89.18c
suptam ādāya rākṣasāḥ Ram_3,69.26d
suptāyās te gamiṣyanti Ram_2,34.31a
supyate parṇaśayyāsu Ram_2,25.7a
suprabhaṃ ca prasannaṃ ca Ram_3,23.8c
suprabhābharaṇaṃ devaṃ Ram_3,4. 6a
supravepitagātrāś ca Ram_3,50.39c
suprājyaphalamūlāni Ram_3,7.13a
supriyātmā sukhaḥ śivaḥ Ram_2,85.21d
suprītas tena vākyena Ram_3,14.8a
suprītaḥ pratyuvāca tam Ram_2,28.11b
suprītau tāv anujñāpya Ram_3,69.35c
subālenākṛtātmanā Ram_2,57.25d
subhagaś citrakūṭo 'sau Ram_2,92.9a
subhagā khalu kausalyā Ram_2,8.3a
subhago havyavāhanaḥ Ram_3,15.5d
subhikṣāḥ supratiśrayāḥ Ram_2,86.6b
subhīmaṃ tan mahāraṇyaṃ Ram_3,65.4c
subhujaṃ śukladaśanaṃ Ram_3,30.9c
subhṛśaṃ paryatapyata Ram_2,63.2d
sumanobhiś citāṃs tatra Ram_3,69.15a
sumantra kuru tat tathā Ram_2,46.19d
sumantram api rāghavaḥ Ram_2,41.9b
sumantram abravīt sūtam Ram_2,44.4c
sumantram abhiyāntaṃ taṃ Ram_2,51.7a
sumantra mama śāsanāt Ram_2,76.20b
sumantram idam abravīt Ram_2,34.9d
sumantram idam abravīt Ram_2,46.49d
sumantra rāmaṃ drakṣyāmi Ram_2,12.21a
sumantra vanam āsādya Ram_2,52.9c
sumantraś cāpi śatrughnam Ram_2,71.23a
sumantraś cintayāmāsa Ram_2,12.22a
sumantraś cintayāmāsa Ram_2,51.5c
sumantra saha sītayā Ram_2,52.7b
sumantras tair nṛpasutaiḥ Ram_2,95.24a
sumantras tv api śatrughnam Ram_2,93.3a
sumantrasya babhūvātmā Ram_2,35.33c
sumantraṃ pārśvato 'bravīt Ram_2,76.25d
sumantraṃ prekṣya durmanāḥ Ram_2,103.15b
sumantraṃ mantrakovidam Ram_2,13.20b
sumantraṃ mantrakovidam Ram_2,76.19d
sumantraḥ karuṇaṃ śrutvā Ram_2,12.19a
sumantraḥ pihitānanaḥ Ram_2,51.14b
sumantraḥ puruṣavyāghram Ram_2,46.8c
sumantraḥ śīghravikramaḥ Ram_2,34.12b
sumantraḥ śokakarśitaḥ Ram_2,46.29b
sumantraḥ saṃmatān aśvān Ram_2,35.14c
sumantraḥ sārathis tadā Ram_2,46.13b
sumantrād bharataḥ śubham Ram_2,78.13b
sumantrānaya me dārān Ram_2,31.7a
sumantrānaya me sutam Ram_2,31.11d
sumantreṇa ciraṃ saha Ram_2,51.1b
sumantreṇa nṛpājñayā Ram_2,31.9b
sumantro gurur eva ca Ram_2,87.25d
sumantro 'py avatīryaiva Ram_2,44.8a
sumantro rājaśāsanāt Ram_2,3.7b
sumantro rājasatkṛtaḥ Ram_2,13.15d
sumantro rājasatkṛtaḥ Ram_2,14.10d
sumantro rāmavacanaṃ Ram_2,51.21c
sumahat prasahemahi Ram_2,45.7d
sumahatsv api kṛcchreṣu Ram_3,62.14c
sumahadbhir alaṃkṛtam Ram_2,13.26d
sumahad vaiṣṇavaṃ yat tad Ram_3,27.19a
sumahān anayo bhavet Ram_2,8.14d
sumahān iṅgudīvṛkṣo Ram_2,44.5c
sumahānty api kāraya Ram_2,104.17d
sumahānty api bhūtāni Ram_3,62.11a
sumitrayā tu sahitā Ram_2,51.24a
sumitrayānvāsyamānā Ram_2,4.32c
sumitrā ca prajāvatī Ram_2,94.6b
sumitrā cāviśeṣataḥ Ram_2,46.28b
sumitrā duḥkham āvaset Ram_2,47.16b
sumitrānandavardhanam Ram_2,46.76b
sumitrānandavardhanaḥ Ram_2,16.56d
sumitrānucarā sukham Ram_2,69.9b
sumitrām abravīd dīnā Ram_2,96.3c
sumitrām idam abravīt Ram_2,69.1d
sumitrāyāś ca nandaya Ram_2,4.39d
sumitrā lakṣmaṇas tathā Ram_2,4.31b
sumitrā vākyam abravīt Ram_2,39.1d
sumitrā suprajās tvayā Ram_2,90.5b
sumitrāṃ ca yaśasvinīm Ram_2,49.13b
sumitrāṃ vā yaśasvinīm Ram_2,28.2d
sumukhaṃ durmukhī rāmaṃ Ram_3,16.8a
suyajñam abhicakrāma Ram_2,29.4c
suyajñasya niveśanam Ram_2,29.1d
suyajñaṃ sa tadovāca Ram_2,29.6c
suyajñaḥ pratigṛhya tat Ram_2,29.10b
surabhir devy ajāyata Ram_3,13.27b
surabhiḥ surasaṃmatā Ram_2,68.15b
suramyam abhivīkṣantau Ram_3,70.5c
suramyam āsādya tu citrakūṭaṃ Ram_2,50.22a
suramyam āsādya samāvasāśramam Ram_2,48.36d
surarājena dhīmatā Ram_2,68.20b
surarājena dhīmatā Ram_3,29.25b
surarājo 'bravīd vacaḥ Ram_2,68.18d
surarājño mahātmanaḥ Ram_2,68.17b
surasājanayan nāgān Ram_3,13.28c
surasāṃ kadrukām api Ram_3,13.22d
surāgryasauvīrakayor yad antaraṃ Ram_3,45.40c
surāṇām īśvaraḥ śakraḥ Ram_2,26.4c
surāṇāṃ kāryasiddhaye Ram_3,10.15d
surāṇāṃ ca pramardanam Ram_3,30.11d
surādīni ca peyāni Ram_2,85.18c
surām anyāḥ suniṣṭhitām Ram_2,85.13b
surāṃ surāpāḥ pibata Ram_2,85.49a
surāḥ śakrapurogamāḥ Ram_3,46.7d
sulabhāḥ puruṣā rājan Ram_3,35.2a
sulalāṭaṃ sukeśāntaṃ Ram_3,50.18c
suvarṇakārāḥ prakhyātās Ram_2,77.14a
suvarṇakoṇābhihataḥ Ram_2,75.2a
suvarṇapratirūpeṇa Ram_3,28.20c
suvarṇamaṇimuktena Ram_2,85.41a
suvibhaktamahāpathām Ram_2,45.19b
suvibhaktamahāpathām Ram_2,80.19b
suvibhaktamahāpathām Ram_3,52.12b
suvṛttā yadi vṛttā sā Ram_3,56.9c
suvṛttāṃ hi pativratām Ram_2,26.17b
suveṣāḥ śuddhavasanās Ram_2,77.17a
suvyaktaṃ na cakāśire Ram_3,22.8d
suvyaktaṃ sītayā tadā Ram_2,82.14b
suśīghram abhisaṃdhāya Ram_3,3.10c
suṣuve yamamitraghnaṃ Ram_2,84.11a
susamprahṛṣṭaḥ parigṛhya maithilīm Ram_3,52.29b
susaṃtrastā samākrandac Ram_3,50.5c
susaṃdhir udapadyata Ram_2,102.12d
susaṃdher api putrau dvau Ram_2,102.13a
susaṃmṛṣṭājiraṃ sadā Ram_3,1.3b
susaṃrabdhaṃ tu saumitriṃ Ram_2,91.1a
susaṃvṛto mantradharair Ram_2,94.11c
susaṃhṛṣṭaḥ pariṣvajya Ram_3,14.25a
susūkṣmam api lakṣaye Ram_2,54.8b
susūkṣmo 'pi na śakyate Ram_2,56.13d
sustambhāṃ maskarair dīrghaiḥ Ram_3,14.21c
susthitaṃ rājaveśmani Ram_2,22.17d
susvaraṃ bhairavasvarā Ram_3,16.9b
suhṛjjanasyātmavipattiśaṅkayā Ram_2,16.61d
suhṛdaś cāpramattās tvāṃ Ram_2,4.24a
suhṛdas tarpayan kāmais Ram_2,98.64c
suhṛdas te 'bhiṣecane Ram_2,98.65b
suhṛdaṃ nopalakṣaye Ram_2,46.15b
suhṛdaṃ bhrātaraṃ priyam Ram_2,19.2b
suhṛdāṃ dharmacakṣuṣām Ram_2,103.22d
suhṛdāṃ pālanasya ca Ram_2,20.33d
suhṛdo bāndhavāṃś ca naḥ Ram_2,98.55b
suhṛdbhis tatra rāmo 'pi Ram_2,5.12a
suhṛdbhiḥ paryupāsīnaḥ Ram_2,63.6c
suhṛdbhiḥ samudīritān Ram_2,15.4b
suhṛdbhiḥ sārdham ātmavān Ram_2,9.25f
suhṛdvarge ca rājani Ram_2,40.2b
sūkṣmam apy arisūdana Ram_2,97.17b
sūkṣmavastram avakṣipya Ram_2,33.7c
sūkṣmāḥ surabhigandhinaḥ Ram_2,68.17d
sūcitā varavarṇini Ram_3,58.25b
sūcchritadhvajamālinī Ram_2,38.10d
sūta ity eva cābhāṣya Ram_2,43.12a
sūtaputraḥ pratāpavān Ram_2,78.10b
sūta madvacanāt tasya Ram_2,52.12a
sūta madvacanāt tvayā Ram_2,52.13b
sūtam abhyadravan narāḥ Ram_2,51.7d
sūtam abhyantaraṃ pituḥ Ram_2,14.5b
sūtam aśvapateḥ klāntam Ram_2,65.23c
sūtamāgadhabandinām Ram_2,6.6b
sūtam ājñāpayāmāsa Ram_2,4.3c
sūtamukhyair adhiṣṭhitān Ram_2,87.16b
sūta yady asti te kiṃcin Ram_2,53.18a
sūta yāhi śanaiḥ śanaiḥ Ram_2,35.19b
sūta ratnasusampūrṇā Ram_2,32.2a
sūta rāmasya kīrtaya Ram_2,52.9f
sūtaś citrarathaś cāryaḥ Ram_2,29.15a
sūtas tataḥ saṃtvaritaḥ Ram_2,41.23a
sūtasya tamasātīre Ram_2,41.14c
sūtasya vacanaṃ śrutvā Ram_2,53.14a
sūtaṃ tatrānvaśāt punaḥ Ram_2,13.21d
sūtaṃ taṃ dīnamānasaḥ Ram_2,65.26b
sūtaṃ paramadurmanāḥ Ram_2,103.12d
sūtaṃ madhurayā girā Ram_2,43.15b
sūtaṃ rāmo 'bravīd vacaḥ Ram_2,41.24b
sūtaṃ saṃcodayāmāsa Ram_3,33.4c
sūtaṃ spṛṣṭodakaṃ śucim Ram_2,46.14b
sūtaḥ kanakabhūṣitam Ram_2,34.13b
sūtaḥ kiṃ nāma kausalyāṃ Ram_2,51.17c
sūtaḥ punar upāyayau Ram_2,4.4b
sūtaḥ prāñjalir abravīt Ram_2,46.6d
sūtaḥ prāñjalir abravīt Ram_2,54.4d
sūtaḥ prāñjalir āsadat Ram_2,31.2d
sūtaḥ saumitriṇā saha Ram_2,41.11d
sūtāvaśeṣaṃ svaṃ sainyaṃ Ram_2,46.33c
sūtrakarmakṛtaś caiva Ram_2,77.12c
sūtrakarmaviśāradāḥ Ram_2,74.1b
sūdāś chetsyanti leśaśaḥ Ram_3,54.22f
sūpadaṃśānvitaṃ śubham Ram_2,55.5b
sūpair gandharasānvitaiḥ Ram_2,85.62d
sūryaraśmipratāpinau Ram_2,68.22b
sūryavarṇaṃ mahāratham Ram_3,21.13b
sūryavaiśvānarābhaiś ca Ram_3,1.7a
sūryavaiśvānaropamam Ram_3,4. 5b
sūryaś cāntaradhīyata Ram_2,36.9b
sūryasya ca yathā vapuḥ Ram_3,67.1f
sūryasyodayanaṃ prati Ram_3,2.1b
sūryaṃ ca prati mehatu Ram_2,69.15b
sūryāṅgārakarāhubhiḥ Ram_2,4.18d
sūryācandramasau cobhau Ram_3,45.37c
sūrye 'staṃ samupāgate Ram_2,41.10b
sūryo nātivirājate Ram_3,7.8b
sṛjadbhir abhito nadīm Ram_2,89.8d
sṛmarāś camarās tathā Ram_3,13.23d
sṛṣṭas tvaṃ vanavāsāya Ram_2,35.5a
setuṃ satyasya bhetsyāmi Ram_2,101.17c
senayā caturaṅgayā Ram_2,87.3d
senānayaviśāradaḥ Ram_2,1.24b
senāyās tu tavaitasyāḥ Ram_2,85.4a
senāyāḥ samupāgamam Ram_2,85.9d
senāvāsam akalpayat Ram_2,91.15d
sendrair api surāsuraiḥ Ram_3,38.7d
sendrair api surāsuraiḥ Ram_3,53.19d
seyaṃ pāpā nṛśaṃsā ca Ram_2,72.8c
seyaṃ māteva te 'nagha Ram_2,109.12d
seyaṃ svastimayī senā Ram_2,78.8c
sevamāne dṛḍhaṃ sūrye Ram_3,15.8a
sevitaṃ devapatnībhiḥ Ram_3,33.17a
sevitaṃ pāpakarmabhiḥ Ram_2,101.20d
seviṣyati sukho 'nilaḥ Ram_2,39.9d
sevyamānaṃ tyajantu ca Ram_2,30.20d
seśvaraiḥ sāmarair api Ram_3,43.13d
saikṣvākam idam abravīt Ram_2,12.1d
sainyareṇuś ca śabdaś ca Ram_2,90.1c
sainyasyāgrād viniḥsṛtaḥ Ram_3,22.30b
sainyān uvāca sarvāṃs tān Ram_2,87.24c
sainyā vācam udairayan Ram_2,85.54d
soḍhum āpatitaḥ śokaḥ Ram_2,56.13c
soḍhuṃ śaktaḥ kathaṃcana Ram_3,51.11b
so 'tiṣṭhad bhrātur agrataḥ Ram_2,46.4d
sotkaṇṭhitajanena ca Ram_2,42.17b
so 'tyantasukhitaḥ sūta Ram_2,52.4c
so 'trer āśramam āsādya Ram_2,109.5a
sodakaṃ bahukānanam Ram_3,12.11b
so 'dhiruhya naravyāghraḥ Ram_2,104.22a
so 'narthaḥ sumahān smṛtaḥ Ram_2,94.27d
so 'ntarikṣagato rāmaṃ Ram_3,68.7a
so 'ntaḥpuram atītyaiva Ram_2,31.8a
sonmāda iva lakṣyate Ram_2,85.42b
so 'paśyaj jagatīpatiḥ Ram_2,10.2d
so 'paśyat puruṣaṃ tatra Ram_2,17.2a
so 'pākarṣata rāghavam Ram_3,42.8b
sopānaṃ kāñcanaṃ citram Ram_3,53.9c
so 'pi nūnaṃ mamālakṣmyā Ram_3,63.22c
so 'pi velām imāṃ nūnam Ram_3,15.27a
so 'pi śokasamāviṣṭo Ram_2,60.10c
so 'py ayaṃ vinipātitaḥ Ram_3,51.4f
so 'bravīd bharataṃ pṛṣṭo Ram_2,81.13a
so 'bravīn māṃ mahāyaśāḥ Ram_3,3.19b
so 'bhigamya purīṃ laṅkāṃ Ram_3,52.12a
so 'bhigamyābhivādya ca Ram_2,4.34b
so 'bhidudrāva vegena Ram_2,31.14a
so 'bhiṣekanivṛttyarthaiḥ Ram_2,19.16a
so 'bhyadravad dvijendraṃ taṃ Ram_3,10.64a
somaś ca sabṛhaspatiḥ Ram_2,22.4d
somasthānaṃ bhagasthānaṃ Ram_3,11.18a
so 'yam adya hataḥ śete Ram_3,64.21c
so 'yam āste mamāgrajaḥ Ram_2,93.30d
so 'yaṃ jaṭābhāram imaṃ Ram_2,93.32c
so 'yaṃ brāhmaṇabhūyiṣṭho Ram_3,5.14a
so 'rtho mā tvām atikramet Ram_2,9.21d
so 'vatīrya rathāc chīghraṃ Ram_2,51.15a
so 'śubhāni muhur muhuḥ Ram_3,58.2b
so 'śvān sumantraḥ saṃyamya Ram_2,41.10a
so 'stu sambhārasambhramaḥ Ram_2,19.3d
so 'ham āmravaṇaṃ chittvā Ram_2,57.7a
so 'ham āryeṇa paravān Ram_3,17.9c
so 'ham ikṣvākubhiḥ pūrvair Ram_2,2.3a
so 'haṃ katham imaṃ bhāraṃ Ram_2,67.13a
so 'haṃ tvām āgato draṣṭuṃ Ram_2,23.22e
so 'haṃ na śakṣyāmi pitur Ram_2,18.35a
so 'haṃ pitur nideśaṃ tu Ram_2,101.16a
so 'haṃ priyasakhaṃ rāmaṃ Ram_2,45.6a
so 'haṃ priyasakhaṃ rāmaṃ Ram_2,80.7a
so 'haṃ bhujābhyāṃ dīrghābhyāṃ Ram_3,67.14a
so 'haṃ rūpam idaṃ kṛtvā Ram_3,67.2a
so 'haṃ vanagataṃ rāmaṃ Ram_3,37.9a
so 'haṃ vanam idaṃ prāpto Ram_2,99.8a
so 'haṃ vāsasahāyas te Ram_3,13.34a
so 'haṃ viśramam icchāmi Ram_2,2.8a
saukumāryaṃ suveṣatām Ram_3,1.12b
saudhaprākārasaṃvṛtāḥ Ram_2,74.18b
saunike paśavo yathā Ram_2,42.24d
saubhāgyabalam ātmanaḥ Ram_2,9.19d
saubhāgyamadagarvitā Ram_2,9.42d
saubhāgyamadamohitā Ram_2,47.15b
saubhāgyena vikatthase Ram_2,7.11b
saumitrim anubhāṣayan Ram_2,44.26b
saumitrim idam abravīt Ram_3,63.20d
saumitrir anujaḥ priyaḥ Ram_2,48.14b
saumitrir api tāḥ sarvā Ram_2,96.17a
saumitrir ālokya viśālanetrām Ram_3,43.36b
saumitrir idam abravīt Ram_3,15.3d
saumitrir idam abravīt Ram_3,71. 9b
saumitrir mama viditaḥ pradhānamitram Ram_2,99.19b
saumitrir mitranandanaḥ Ram_2,46.4b
saumitrir vividhān drumān Ram_2,50.14b
saumitrisahito 'tithiḥ Ram_3,70.12b
saumitris tu tataḥ paścād Ram_2,81.19a
saumitriṃ ca mahābhāgāṃ Ram_2,109.6c
saumitriṃ tam uvācedaṃ Ram_2,29.11c
saumitriṃ mitrasampannam Ram_3,64.1c
saumitriḥ sarvam āyudham Ram_2,28.16d
saumitre jñātum arhasi Ram_2,90.6d
saumitre dhūmam unnatam Ram_2,48.5b
saumitre praviśāgrataḥ Ram_3,10.92b
saumitre prasthitā vanam Ram_2,41.2b
saumitre prāṇam ātmanaḥ Ram_2,91.6d
saumitre bhuṅkṣva bhogāṃs tvam Ram_2,4.44a
saumitre mitrarūpeṇa Ram_3,43.5c
saumitre yo 'bhiṣekārthe Ram_2,19.3a
saumitre yo 'ham ambāyā Ram_2,47.21c
saumitrer udito raviḥ Ram_2,41.14b
saumitre vartayāmahe Ram_2,47.4b
saumitre śṛṇu vanyānāṃ Ram_2,50.2a
saumitre saṃpradāpaya Ram_2,29.14b
saumitre 'ham upekṣitum Ram_2,19.5d
saumitre hara kāṣṭhāni Ram_3,64.27a
saumya puṣpitakānanaḥ Ram_3,14.2d
saumyayā prīṇayann iva Ram_3,13.3b
saumya vatsyāmy ahaṃ prabho Ram_3,10.86d
saumyaṃ daṇḍaṃ prasannatām Ram_3,38.12f
sauvarṇas tvaṃ mṛgo bhūtvā Ram_3,34.17a
sauvarṇas tvaṃ mṛgo bhūtvā Ram_3,38.15a
sauvarṇe rājatais tāmrair Ram_3,14.15a
sauvarṇe sottaracchade Ram_2,14.6d
skandaś ca bhagavān devaḥ Ram_2,22.4c
skandhāvāraniveśena Ram_2,109.3a
stambhair dṛṣṭimanoharaiḥ Ram_3,53.8d
stavair maṅgalasaṃhitaiḥ Ram_2,75.1d
stimitajalo maṇiśaṅkhaśarkaraḥ Ram_2,75.14b
stimitaṃ gantum ārebhe Ram_3,44.7c
stutibhiś ca paraṃtapaḥ Ram_2,82.8d
stutibhiś cānurūpābhir Ram_2,22.12c
stuvantaṃ taṃ tadā sūtaṃ Ram_2,13.20a
stuvanti smoditaṃ sūryaṃ Ram_3,15.38c
stuvanto nādya dṛśyante Ram_2,23.11c
striyaś ca śokasaṃtaptāḥ Ram_2,70.20c
striyaś ca sarvā ruruduḥ samantataḥ Ram_2,51.30c
striyas tā vākyam abravīt Ram_2,31.8b
striyas tāḥ paryadevayan Ram_2,60.14d
striyaṃ puruṣavigraham Ram_2,27.3d
striyaḥ putrair viyojitāḥ Ram_2,47.19b
striyaḥ svarge cariṣyanti Ram_2,109.28c
striyā gṛhīto hṛdaye 'timātrayā Ram_2,10.41b
striyā niyuktaḥ kaikeyyā Ram_2,97.6a
striyā pravrājito vanam Ram_2,72.2d
striyā yat tvam ihāgataḥ Ram_3,57.21d
striyā vākyavaśaṃ gataḥ Ram_2,18.2d
striyāś ca haraṇaṃ nīca Ram_3,51.6c
striyāḥ priyacikīrṣuḥ san Ram_2,98.50c
striyo bhartṛdṛḍhavratāḥ Ram_2,110.12b
striyo yāḥ khalu tadvidhāḥ Ram_2,109.27d
striyo vṛddhāś ca bālāś ca Ram_2,17.4c
striyo vṛddhās taruṇyaś ca Ram_2,2.31c
strīcāpalād etad udāhṛtaṃ me Ram_3,8.29a
strīṇām antaḥpure mahān Ram_2,36.1d
strīṇām anvantarāpaṇam Ram_2,51.13b
strīṇām asadṛśaṃ matam Ram_3,41.20b
strīṇām āryasvabhāvānāṃ Ram_2,109.24c
strīṇāṃ dṛṣṭvā ca pārthivam Ram_2,59.7b
strīṇāṃ bhartā hi daivatam Ram_2,34.27d
strītvād duṣṭasvabhāvena Ram_3,43.29c
strīratnaṃ prekṣya maithilīm Ram_3,47.9d
strīratnair āvṛtāni ca Ram_3,33.25d
strīvadhaṃ śaṅkamānena Ram_3,32.11c
strīva bhartṛvivarjitā Ram_2,60.16b
strīvarṣavarabhūyiṣṭhā Ram_2,59.2c
strīvākyaṃ prākṛtaṃ śrutvā Ram_3,38.5c
strīsahasraninādaś ca Ram_2,31.16a
strīsahasraniṣevitam Ram_3,53.7b
strīhetoḥ sahasā kṛtaḥ Ram_2,53.16d
stryadhyakṣān susamāhitān Ram_2,14.3d
sthaṇḍile kaṭhine sarvaṃ Ram_2,82.12c
sthaṇḍile darbhasaṃstīrṇe Ram_2,93.27c
sthapatiś ceti viśrutaḥ Ram_2,44.9d
sthapatiḥ parivāritaḥ Ram_2,78.11b
sthalaprāye vanoddeśe Ram_3,10.37a
sthalāni ca tatas tataḥ Ram_2,74.8d
sthāṇur marīcir atriś ca Ram_3,13.8a
sthāṇūn aśmana eva ca Ram_2,74.6b
sthātuṃ pratimukhe śaktaḥ Ram_3,20.15c
sthānapracyutayūthapāḥ Ram_2,59.8d
sthānam asmi mahat prāpto Ram_2,58.41a
sthānaṃ kauberam eva ca Ram_3,11.18b
sthānaṃ caiva vivasvataḥ Ram_3,11.17d
sthāpayanty anavadyāṅgi Ram_2,8.15c
sthāpaya pratipadya hi Ram_2,104.13b
sthāpayitvā priyaṃ putraṃ Ram_3,46.15a
sthāpyamāneṣu sarveṣu Ram_2,8.14c
sthāpya rājye mama sutaṃ Ram_2,12.14a
sthāpyo nṛpamate pade Ram_2,46.25d
sthālyaḥ kumbhyaḥ karambhyaś ca Ram_2,85.66c
sthāsyāmi vacane tava Ram_2,21.14d
sthitam āvṛtya panthānaṃ Ram_3,65.20c
sthitayā pārśvataś cāpi Ram_2,14.8a
sthitasya ca gatasya ca Ram_2,98.20d
sthitaṃ prāggāminaṃ vīraṃ Ram_2,28.1c
sthitaḥ svadharme himavān ivācalaḥ Ram_2,104.24d
sthitāṃ nāvam imāṃ śanaiḥ Ram_2,46.62b
sthito 'bhaval lakṣmaṇabāhupālitaḥ Ram_2,52.26b
sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ Ram_2,81.23b
sthito 'smāsu nararṣabha Ram_2,95.2b
sthito 'smi divasān bahūn Ram_2,53.3b
sthityāṃ sthātuṃ tvam arhasi Ram_2,12.2d
sthirapratijñatvam avekṣya harṣitaḥ Ram_2,98.70d
sthirabuddhis tato ramyāṃ Ram_3,33.3c
sthirasattvaṃ dṛḍhavratam Ram_2,77.8b
sthiraṃ tu hṛdayaṃ manye Ram_2,17.28a
sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ Ram_2,17.30a
sthirānurāgo dharmātmā Ram_2,110.4c
sthirā bhava manasvini Ram_2,23.25d
sthirā mayā pratijñātā Ram_2,101.25a
sthirāṃ jānāsi rāghave Ram_2,69.13d
sthirāṃ tadā svāṃ matim ātmanākarot Ram_3,65.31d
sthūlākṣasyākṣiṇī tīkṣṇaiḥ Ram_3,25.15a
sthūlākṣaḥ paṭṭiśaṃ gṛhya Ram_3,25.12c
sthūlān giriguhāśayyān Ram_3,69.13a
sthūlān hatvā mahārohīn Ram_3,64.32c
snāto niyatamānasaḥ Ram_2,6.1b
snātvā padmāni cādāya Ram_3,14.22c
snātvā hutahutāśanaḥ Ram_2,58.28b
snānāni vividhāni ca Ram_2,85.68b
snāpakācchādakā vaidyā Ram_2,77.14c
snāpanāc chādanena ca Ram_2,103.10b
snāpayantīva gām uṣṇair Ram_2,26.21c
snāsyate bhokṣyate 'pi vā Ram_2,16.42d
snigdhagambhīraghoṣeṇa Ram_2,106.1a
snigdhatālaphalopamau Ram_3,44.19b
snigdhapattrā yathā vṛkṣā Ram_3,10.76a
snigdhapallavasaṃkāśāṃ Ram_3,58.13a
snigdhayā mātṛsauhṛdāt Ram_2,110.32d
snigdhayā sadṛśaṃ vacaḥ Ram_3,9.2b
snigdhavaiḍūryasaṃkāśas Ram_3,33.8c
snigdhavaiḍūryasaṃkāśaṃ Ram_3,30.9a
snigdhaś ca hayaniḥsvanaḥ Ram_2,106.22b
snigdhaṃ sāgaratejasā Ram_3,33.18d
snigdhā dadṛśire ghanāḥ Ram_2,57.12b
snuṣā daśarathasya ca Ram_2,82.11d
snuṣā daśarathasya ca Ram_2,96.21b
snuṣās te bharatakṣaye Ram_2,8.5d
snehapraṇayasambhogaiḥ Ram_2,23.29c
snehasaṃdarśanena ca Ram_2,44.17b
snehāc ca bahumānāc ca Ram_3,8.20a
snehāt kākutstham abravīt Ram_2,46.29d
snehāt parimamarśa tām Ram_2,10.4d
snehād daśarathasya ca Ram_3,12.15d
snehād bruvati dhārmike Ram_3,15.34b
sneho bhrātari nāsti te Ram_3,43.7b
sneho mayi nipātitaḥ Ram_2,110.29d
spandate me dṛḍhaṃ bāhur Ram_3,65.9a
sparśaneneti me matiḥ Ram_3,41.34d
sparśam agner vihaṃgamaḥ Ram_3,51.11d
spṛśāmy eṣa prasīda me Ram_2,10.40d
spṛṣṭaṃ kūlaṃ navāmbhasā Ram_2,17.28d
spṛṣṭvāgnim iva pāṇinā Ram_2,37.11b
spṛṣṭvā nadyāḥ śivaṃ jalam Ram_2,50.4b
spṛhayiṣyasi bhāmini Ram_3,45.26d
spṛhaye 'dya tvayā saha Ram_2,89.17d
spṛhāṃ mṛgagatām imām Ram_3,41.23b
sprākṣīs tvaṃ duṣṭacāriṇī Ram_2,37.6b
sphaṭikopamatoyāḍhyāṃ Ram_3,71. 16a
sphāṭikai rājatais tathā Ram_3,53.8b
sphītāṃ rāṣṭrāvṛtāṃ rāmo Ram_2,43.11c
sphurate nayanaṃ savyaṃ Ram_3,57.4a
sphurantaṃ rākṣasādhipaḥ Ram_3,50.1b
sphuramāṇo muhur muhuḥ Ram_3,23.7d
smayamānaḥ kharaṃ vākyaṃ Ram_3,29.1c
smarāmīha kadācana Ram_2,19.6b
smariṣyāmi na veśmanaḥ Ram_2,27.15b
smāraye tvāṃ na śikṣaye Ram_3,8.20b
smitapūrvam athābravīt Ram_3,17.1d
smṛtimān pratibhāvanān Ram_2,1.19b
smṛtir dhṛtiś ca dharmaś ca Ram_2,22.4a
smṛtir mama vilupyate Ram_2,58.49b
smṛtvā pitur guṇāṅgāni Ram_2,71.12c
syandanaṃ tair hayottamaiḥ Ram_2,41.23b
syandanaṃ pratyavedayat Ram_2,41.26d
syandanāṃs turagopetān Ram_2,87.16a
syandanenopayān prabhuḥ Ram_2,106.1b
syandanaiś ca manojavaiḥ Ram_2,76.24b
syād adharmyam anāthavat Ram_2,42.18b
sragvī bhāskaravarṇābhaḥ Ram_3,69.33c
srajo vā mṛditā yathā Ram_3,31.18b
sravadbhir bhāty ayaṃ śailaḥ Ram_2,88.13c
sravan mada iva dvipaḥ Ram_2,88.13d
srastagātras tu bharataḥ Ram_2,104.9a
srastanyastabhujadvayaḥ Ram_3,29.7b
srugbhāṇḍair ajinaiḥ kuśaiḥ Ram_3,1.4b
srotaso vānivartinaḥ Ram_2,98.30b
svakarmanirataiḥ sadā Ram_2,94.35b
svakarmābhiratāḥ śūrāḥ Ram_2,74.1c
svakaṃ bhavati kasyacit Ram_2,61.21b
svakulaṃ rakṣa rākṣasa Ram_3,36.26d
svakṛtena niśācara Ram_3,39.5d
svakṛtena mayā prāptaṃ Ram_3,67.27c
svake dāśakule vasa Ram_2,78.15d
svagarbho 'śvatarīm iva Ram_3,41.39d
svaguṇair anurañjitāḥ Ram_2,3.24b
svagṛhaṃ śrīvivarjitam Ram_2,66.3b
svagṛhe niyato vasan Ram_2,18.20b
svagṛhe parivāritaḥ Ram_2,69.23b
svacchayā ślakṣṇayā vācā Ram_3,17.1c
svajanaṃ ca janasthānaṃ Ram_3,31.10c
svajano 'pi narādhipam Ram_3,31.15d
svajā vainayikī ca yā Ram_2,104.16b
svaduṣkṛtaṃ cāpi punas tadāsmarat Ram_2,55.21d
svadhīte vā phalodayaḥ Ram_2,46.10b
svanavān abhinādayan Ram_2,14.21b
svanuraktaḥ suhṛjjane Ram_2,35.5b
svanuraktaḥ suhṛjjane Ram_2,64.5b
svanuraktair adhiṣṭhitām Ram_2,14.2d
svapakṣe daśa pañca ca Ram_2,94.30b
svaputrau viṣame sthitau Ram_2,68.21d
svapuraṃ prāviśad vīraḥ Ram_2,1.5c
svapeyur anuraktā māṃ Ram_2,41.20c
svapnakalpaṃ tad adbhutam Ram_2,85.74b
svapnān paśyāmi dāruṇān Ram_2,4.17b
svapne pitaram adrākṣaṃ Ram_2,63.8a
svapne 'pi sāgaraṃ śuṣkaṃ Ram_2,63.11a
svapneṣv api narādhipāḥ Ram_2,110.39d
svapno dṛṣṭo 'yam apriyaḥ Ram_2,63.1d
svapno 'yam iti me matiḥ Ram_2,82.9d
svapsyase gāṃ samāśliṣya Ram_3,29.7c
svabandhum iva duḥkhitaḥ Ram_3,64.31d
svabandhum iva duḥkhitā Ram_3,49.38d
svabuddhyā cāvipannayā Ram_2,101.1d
svabhāvas tv eṣa nārīṇām Ram_3,43.27a
svam adhiṣṭhānam ṛddhimat Ram_3,46.5b
svam antaḥpuram āviśat Ram_3,52.12d
svam āśramaṃ saṃpravigāhya vīro Ram_3,56.20a
svam eva vipulaṃ śubham Ram_3,67.6d
svayam aprastave stavam Ram_3,28.19d
svayam ātithyam ādiśya Ram_2,109.6a
svayam ānīya barhīṃṣi Ram_2,81.19c
svayam āhṛtya rāghavam Ram_2,33.6b
svayam utthāpya rāghavaḥ Ram_2,9.22b
svayam eva pravekṣyāmi Ram_2,68.27c
svayam eva bravīṣi mām Ram_3,10.35b
svayam eva hataḥ pitrā Ram_2,55.16c
svayam evābravīt sūtaṃ Ram_2,12.17c
svayambhūr iva bhūtānāṃ Ram_2,1.10c
svayambhūr daivataiḥ saha Ram_2,102.2f
svayambhūr bhagavān api Ram_3,49.27d
svayambhor iva sarvataḥ Ram_2,27.25d
svayaṃ kāryāṇi yaḥ kāle Ram_3,31.4a
svayaṃ gatvā daśarathaṃ Ram_3,36.3c
svayaṃ godāvarīṃ nadīm Ram_3,60.5d
svayaṃ tu bhāryāṃ kaumārīṃ Ram_2,27.8a
svayaṃ tu rucire deśe Ram_3,14.7c
svayaṃ dāśair adhiṣṭhitāḥ Ram_2,83.16b
svayaṃ pitrā pracoditaḥ Ram_2,16.34b
svayaṃ bhagnāsu bhūtale Ram_2,25.7b
svayaṃ yan nāha māṃ rājā Ram_2,16.32c
svayaṃ lakṣmaṇapūrvajaḥ Ram_2,46.64b
svayaṃ lokān mahāmune Ram_3,6.13b
svayaṃ varaṃ tanūjāyāḥ Ram_2,110.37c
svayaṃvare kila prāptā Ram_2,110.23a
svayaṃ vasiṣṭho bhagavān Ram_2,5.3c
svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām Ram_3,6.22b
svayaṃ harati saumitrir Ram_2,96.5c
svayeva prabhayā merum Ram_2,3.19c
svaram ālakṣya māmakam Ram_3,55.5b
svaraś cāpi nyarudhyata Ram_2,32.9d
svarasampac ca śobhanā Ram_3,41.14b
svaraṃ mamālambya sudūrasaṃśravam Ram_3,57.25b
svarājyaharaṇāt tathā Ram_3,2.19d
svareṇa pariśaṅkitaḥ Ram_3,55.3d
svareṇa mahatā rājā Ram_2,2.2c
svareṇa mahatā vadan Ram_3,10.56d
svargataś ca mahārājo Ram_2,61.5a
svar gatasya mahīpateḥ Ram_2,77.21b
svargataṃ pṛthivīpatim Ram_2,95.19d
svar gataḥ pṛthivīpatiḥ Ram_2,98.33d
svargato dharmam ācaran Ram_2,76.4b
svargam apy abhirocaye Ram_2,27.25b
svargam eva jagāma sā Ram_3,70.26d
svargalokaṃ gamiṣyati Ram_3,69.20d
svargaloke yathāmaraḥ Ram_3,14.29d
svargasthaṃ cānubadhnanti Ram_2,101.22c
svargasthaṃ prekṣya bhūmipam Ram_2,60.1d
svargaṃ daśaratho gataḥ Ram_2,86.24d
svargaṃ daśaratho gataḥ Ram_2,104.6d
svargaṃ vāpi tvayā vinā Ram_2,47.32d
svargāc cyutam ivāmaram Ram_2,96.13d
svarge 'pi ca vinā vāso Ram_2,24.16a
svargo 'yam iti cābruvan Ram_2,85.57d
svargo vā syāt saha tvayā Ram_2,27.9d
svaryātāḥ paramarṣayaḥ Ram_3,10.90d
svalaṃkṛte samparigṛhya dharmavit Ram_2,104.23b
svaveśma suvibhūṣitam Ram_2,23.5b
svaśarīrād vinirvṛttāś Ram_2,1.9c
svaśirobhir niśācaraḥ Ram_3,26.18d
svasā śūrpaṇakhā ca me Ram_3,34.2d
svasti kurvantu te sadā Ram_2,22.3d
svasti gobrāhmaṇebhyo 'stu Ram_3,22.27c
svasti te 'stu niśācara Ram_3,40.3d
svasti te 'stu paraṃtapa Ram_3,36.8d
svasti te 'stu varānane Ram_3,43.30b
svasti te 'stv āntarikṣebhyaḥ Ram_2,22.10a
svasti dhātā vidhātā ca Ram_2,22.2c
svasti pūṣā bhago 'ryamā Ram_2,22.2d
svastimān gaccha putraka Ram_2,22.9d
svastimān gantum icchasi Ram_3,45.35d
svasti vo 'stu paraṃtapa Ram_3,3.21f
svasti sādhyāś ca viśve ca Ram_2,22.2a
svasti syād api vaidehyā Ram_3,55.4c
svasthā bhava nirutsukā Ram_3,57.13b
svasya vaṃśasya māhātmyāt Ram_2,66.36c
svaṃ ca cittaṃ vilobhayan Ram_2,88.1d
svaṃ dadarśa suhṛjjanam Ram_2,16.55d
svaṃ nāma samudāharat Ram_2,109.19d
svaṃ rūpaṃ kālarūpābhaṃ Ram_3,47.6c
svaṃ svaṃ nilayam āgamya Ram_2,42.2a
svaṃ svaṃ bhāgyam upāsate Ram_2,24.2d
svāgataṃ khalu te vīra Ram_3,6.8a
svāgataṃ te mahābāho Ram_2,44.14a
svāgataṃ vāṃ naravyāghrau Ram_3,66.14a
svāgatenāha taṃ muniḥ Ram_2,48.17d
svādhyāyāt tapasā ca yā Ram_2,58.37b
svāni gātrāṇi lajjayā Ram_2,91.9d
svāni puṇyāni bhuñjānāḥ Ram_2,24.2c
svāni māṃsāni bhakṣayet Ram_3,11.26d
svābhiḥ prakṛtibhis tadā Ram_2,40.4b
svāminā pratikūlena Ram_3,39.14a
svāmiprasādāt sacivāḥ Ram_3,39.8c
svām imāṃ mātṛgandhinīm Ram_2,73.12b
svārthe prayatamānāyāḥ Ram_2,34.7c
svāstare saha sītayā Ram_2,81.20b
svāstīrṇaśayanottamam Ram_2,85.32d
svāstīrṇād idam abravīt Ram_2,9.6d
svāstīrṇe kuśasaṃstare Ram_2,6.3d
svāhārāṇi tapasvinām Ram_2,28.9d
svāṃ tanuṃ jagatīpatiḥ Ram_2,12.4b
svedabindusamutthāni Ram_3,69.18c
svedaḥ śokāgnisambhavaḥ Ram_2,79.18b
svena svena pṛthakpṛthak Ram_2,77.22d
svairavṛtto niraṅkuśaḥ Ram_3,31.2b
svaiś chattrair vājapeyikaiḥ Ram_2,40.21d
svaiḥ puṣpaiḥ kiṃśukān paśya Ram_2,50.6c
hatanāthāṃ sukhaṃ sītāṃ Ram_3,32.22c
hataprabham ivādityaṃ Ram_2,60.1c
hatapravīrām āpannāṃ Ram_2,106.6c
hatam ekena rāmeṇa Ram_3,27.2c
hatavīram ivāhave Ram_2,46.33d
hataśeṣān aśaraṇān Ram_3,36.24c
hataśeṣās tato bhagnā Ram_3,26.19a
hataśauṇḍām ivākāśe Ram_2,106.14c
hatas tathātmā saha mantribhiś ca Ram_2,55.20b
hatas tvam iti cābravīt Ram_3,29.18d
hataṃ kathaṃcin mahatā śrameṇa Ram_3,55.19c
hataṃ tad rāmasāyakaiḥ Ram_3,52.21d
hataṃ triśirasaṃ raṇe Ram_3,30.2b
hataṃ tvayā rājyam idaṃ sarāṣṭraṃ Ram_2,55.20a
hataṃ mām upadhāraya Ram_3,39.18b
hataṃ yo nāvabudhyase Ram_3,31.10d
hataṃ raudreṇa rakṣasā Ram_3,64.28d
hatāñ janasthānagatān niśācarān Ram_3,32.24b
hatānāṃ rākṣasair ghorair Ram_3,5.15c
hatāny ekena rāmeṇa Ram_3,25.22c
hatāny ekena rāmeṇa Ram_3,30.1c
hatāny ekena rāmeṇa Ram_3,31.11c
hatāśvo hatasārathiḥ Ram_3,27.29b
hatāśvo hatasārathiḥ Ram_3,49.15b
hatā saputrāsmi hatāś ca paurāḥ Ram_2,55.20c
hatās te paripanthinaḥ Ram_2,4.39b
hatās tv abhimukhāḥ putra Ram_2,58.35c
hatāḥ sma khalu ye neha Ram_2,51.10c
hato 'dya rāmeṇa śarair ajihmagaiḥ Ram_3,37.20d
hato yo 'dya vimokṣyati Ram_3,21.3d
hato 'smi yadi mām evaṃ Ram_2,84.15a
hatvā taṃ rākṣasaṃ raṇe Ram_3,64.14d
hatvā tu taṃ bhīmabalaṃ Ram_3,4. 1a
hatvā triśirasaṃ cāpi Ram_3,34.9c
hatvā medhyaṃ pratāpavān Ram_2,50.16b
hatvā śrutvā ca tatsvaram Ram_3,42.20d
hatvā saṃkhye mahāsurān Ram_3,11.32b
hatveva brāhmaṇaṃ kāmāt Ram_2,37.11a
hatvaitac carma ādāya Ram_3,41.48c
hanta niryuktam ity uktvā Ram_3,23.14c
hanta lakṣmaṇa paśyeha Ram_2,90.5a
hanta vakṣyāmi te rājan Ram_3,3.4c
hantavyāhaṃ na hi tvayā Ram_2,56.9d
hanta śīghram ito gatvā Ram_2,14.16a
hanta sīte karomy aham Ram_2,110.16d
hantānārye mamāmitre Ram_2,11.5c
hantukāmaṃ paśuṃ rudraṃ Ram_3,61.2c
hantu pādena gāṃ suptāṃ Ram_2,69.15c
hantum icchāmi rākṣasān Ram_3,5.20f
hantuṃ tau rāmalakṣmaṇau Ram_3,20.16d
hantuṃ prāṇān raṇe tava Ram_3,28.22b
hantuṃ samadhigacchati Ram_2,78.4d
hantedānīṃ pravakṣyāmi Ram_2,9.5a
hantedānīṃ sakāmā tu Ram_3,47.28a
hanmi tīvreṇa daṇḍena Ram_2,98.47c
hanyamānaṃ tu tat sainyaṃ Ram_3,32.8a
hanyām aham imāṃ pāpāṃ Ram_2,72.21a
hanyāṃ niśitadhāreṇa Ram_3,6.19c
hanyuḥ kasyāṃcid āpadi Ram_2,91.6b
hayaśiñjitanirghoṣaṃ Ram_2,35.16c
hayahastikarīṣaiś ca Ram_2,109.3c
hayān gajān kharān uṣṭrāṃs Ram_2,85.52a
hayāroheṇa vāhitām Ram_2,106.17b
hayair anye gajair anye Ram_2,95.37a
hayair nāgaiś ca sā camūḥ Ram_2,105.20b
hayaiḥ kāñcanabhūṣaṇaiḥ Ram_2,23.14b
hayaiḥ samantād ākīrṇaṃ Ram_2,87.11c
harāmi vīryād duḥkhaṃ te Ram_2,18.15a
haricandanasaṃpṛktam Ram_2,59.3a
haribhir vājibhir yuktam Ram_3,4. 7a
hariyuktaṃ sahasrākṣo Ram_2,14.20a
harir ṛkṣarajonāmnaḥ Ram_3,71. 24a
harīṃ bhadramadām api Ram_3,13.21d
hartavyā tava saṃnidhau Ram_3,38.6d
harmyaprāsādasampannāṃ Ram_2,45.19c
harmyaprāsādasampannāṃ Ram_2,80.19c
harmyaprāsādasambādhaṃ Ram_3,53.7a
harmyaprāsādasambādhāṃ Ram_3,36.21a
harmyaprāsādasaṃghātās Ram_2,85.29c
harmyair vimānaiḥ prāsādair Ram_2,53.9a
haryāś ca harayo 'patyaṃ Ram_3,13.25a
harṣabāṣpakalaṃ vākyam Ram_2,4.38c
harṣam āhārayat param Ram_3,14.24d
harṣayaṃs tām idaṃ tadā Ram_2,4.34d
harṣayuktau dvijarṣabhau Ram_2,3.5d
harṣasvanavatas tadā Ram_2,5.16b
harṣaṃ kim idam asthāne Ram_2,8.2a
harṣān mumucur aśrūṇi Ram_2,76.16c
harṣeṇa mahatā punaḥ Ram_2,12.23b
harṣeṇa mahatāplutaḥ Ram_3,6.15d
harṣeṇārthaparā satī Ram_2,7.4d
havane samupasthite Ram_2,108.17d
havirabhyukṣitāṃ paścāc Ram_2,106.5c
havir ājyaṃ puroḍāśāḥ Ram_2,55.13a
havirdhāneṣu yaḥ somam Ram_3,30.19c
haviṣo vidhivat tadā Ram_2,6.2b
havyavāham ivādhvarāt Ram_2,73.11d
hasann iva muhur muhuḥ Ram_2,63.9d
hastipṛṣṭhakam āsādya Ram_2,65.11a
hastibhagnam iva drumam Ram_2,90.20d
hastihastair vimṛditān Ram_3,10.74a
hastī hastam ivātmanaḥ Ram_2,20.4b
haste gṛhītvā mārīcaṃ Ram_3,40.10c
haste hastaṃ samāhatya Ram_3,47.1c
hastau gṛhītvā hastena Ram_3,14.9c
hastyaśvanarahastoru- Ram_2,20.28c
hastyaśvarathagāḍhāni Ram_3,33.26a
hastyaśvarathasampūrṇaṃ Ram_2,69.11c
hastyaśvarathasambādhā Ram_3,46.12a
hastyaśvarathasambādhe Ram_2,69.20a
hastyaśvarathasaṃkulām Ram_2,94.34d
hastyaśvārohabandhakāḥ Ram_2,85.56b
haṃsakāraṇḍavākīrṇā Ram_3,14.13a
haṃsakāraṇḍavākīrṇāś Ram_3,10.38c
haṃsakāraṇḍavākīrṇāḥ Ram_2,24.14a
haṃsakrauñcaplavākīrṇaṃ Ram_3,33.18a
haṃsamattasvaraḥ śrīmān Ram_2,43.12c
haṃsayukte yaśaskare Ram_3,68.6b
haṃsaśuklaśiroruhaiḥ Ram_2,40.25b
haṃsasārasasaṃghuṣṭāṃ Ram_2,44.3a
haṃsasārasasaṃghuṣṭāṃ Ram_3,47.31a
haṃsasārasasevitām Ram_2,89.3b
haṃsān iva jalātyaye Ram_2,40.20d
haṃsāḥ kāraṇḍavāḥ plavāḥ Ram_2,95.43b
hā nātheti parikruśya Ram_2,59.10c
hā nātheti vinardantī Ram_3,20.4c
hā nṛśaṃsādya kaikeyī Ram_2,43.5a
hā priye kva gatā bhadre Ram_3,58.32a
hā priyeti vicukrośa Ram_3,59.27c
hā mamāyāsanāśana Ram_2,58.56b
hā mṛto 'yam iti jñātvā Ram_2,60.14c
hāras tārādhipadyutiḥ Ram_3,50.31b
hāraṃ ca hemasūtraṃ ca Ram_2,29.7a
hā rāghava jahāsi mām Ram_2,37.25d
hā rāghava mahābāho Ram_2,58.56a
hārā jvalanasaṃnibhāḥ Ram_3,4. 13b
hā rāma rāmānuja hā Ram_2,53.24a
hā rāmeti ca cukruśuḥ Ram_2,51.9d
hā rāmeti janāḥ kecid Ram_2,35.28a
hā lakṣmaṇa mahābāho Ram_3,47.23a
hā lakṣmaṇa mahābāho Ram_3,58.31c
hā lakṣmaṇa hato 'smīti Ram_3,55.8c
hāvayantīṃ hutāśanam Ram_2,17.8d
hā vaidehi tapasvini Ram_2,53.24b
hā sīteti punaḥ punaḥ Ram_3,58.32b
hā sīte lakṣmaṇeti ca Ram_2,35.32d
hā sīte lakṣmaṇeti ca Ram_2,66.29d
hā sīte lakṣmaṇeti ca Ram_3,42.14d
hā sīte lakṣmaṇeti ca Ram_3,57.7b
hā sīte lakṣmaṇety evam Ram_3,42.18a
hāsyāni vividhāni ca Ram_2,63.4d
hāhākārakṛtā nāryo Ram_2,53.9c
hāhābhūtakulāṅganā Ram_2,60.17b
hā hā rāmeti sahasā Ram_2,31.16c
hā heti patatas toye Ram_2,57.18c
hitakāmā mahābāhuṃ Ram_2,35.4c
hitakāriṇam ekāgraṃ Ram_3,71. 2c
hitabuddhyā khalu vaco Ram_2,25.5a
hitam uktaṃ tvayā devi Ram_3,9.2a
hitam uddharṣaṇaṃ cedam Ram_2,2.1c
hitaṃ ca tasmai hitam ātmanaś ca Ram_3,34.22d
hitaṃ na gṛhṇanti suhṛdbhir īritam Ram_3,39.20d
hitaṃ hi tava niścitya Ram_3,35.22e
hitaḥ prasthāpito vanam Ram_3,2.18d
hitāni kāṅkṣantu diśaś ca rāghava Ram_2,22.18d
hitā bhavata bhartari Ram_2,40.14d
hitāya naḥ kṣipram udārajuṣṭaṃ Ram_2,2.34c
hitāś ca mama nityaśaḥ Ram_3,20.3b
hitena guruṇā pitrā Ram_2,16.31a
hite nityaṃ rataḥ satām Ram_3,10.85b
hitvā munivad āmiṣam Ram_2,17.15d
hitvā yānāni yānārhā Ram_2,86.14c
hitvā rājāsanaṃ nṛpaḥ Ram_2,5.22b
hitvā rājyaṃ ca bhogāṃś ca Ram_3,35.11c
hitvā rājyaṃ praviṣṭas tvaṃ Ram_2,97.3c
hitvemaṃ duḥkhitaṃ janam Ram_2,70.7b
hitvaitad dāruṇaṃ vratam Ram_2,103.18b
himanīhārasaṃvṛtaiḥ Ram_3,15.18b
himavantam upāśritaḥ Ram_2,102.16b
himavān prasruto himam Ram_2,79.18d
himavān vā himaṃ tyajet Ram_2,104.18b
himavān himavān giriḥ Ram_3,15.9d
himaviddhaś ca sāmpratam Ram_3,15.15b
himārdravālukais tīraiḥ Ram_3,15.22c
hiraṇyanābho yatrāste Ram_2,69.8c
hiraṇyaṃ ca suvarṇaṃ ca Ram_2,70.15a
hiṃsābhir parivarjitaḥ Ram_2,94.38d
hiṃsāvihārā vaidehi Ram_3,43.18c
hiṃsitā cāruhāsinī Ram_3,58.26b
hiṃsitā munipuṃgavāḥ Ram_3,41.37d
hīnacandreva rajanī Ram_2,70.9c
hīnabuddhiguṇo bālo Ram_2,98.60a
hīnavīryā niśācara Ram_3,39.4b
hīnavyañjanayā prekṣya Ram_2,58.9c
hīnaṃ puruṣasiṃhena Ram_2,70.7c
hīnaḥ sthānena cāpy aham Ram_2,98.60b
hīnā rājñā mahātmanā Ram_2,60.16d
hīnās tena mahātmanā Ram_2,82.18d
hīno bhrātrā ca pitrā ca Ram_2,71.18a
hutaṃ ca hoṣyamāṇaṃ ca Ram_2,94.8c
hutāgnihotraṃ dṛṣṭvaiva Ram_2,48.11a
hutāgnihotro bharataṃ Ram_2,86.2c
hutāśanaśikhā iva Ram_2,88.21b
hutāśasyendhanāni ca Ram_3,8.12b
huteṣu vidhipurvakam Ram_2,111.6b
hutvā cājyena mantravit Ram_3,4. 32b
hutvātmānaṃ hutāśane Ram_3,70.26b
hṛtadārān sadārāṃś ca Ram_3,36.24a
hṛtasārāṇi sarvaśaḥ Ram_2,30.17d
hṛtasārāṃ surām iva Ram_2,55.14b
hṛtaṃ rāmeṇa kasyacit Ram_2,66.37b
hṛtāpi te 'haṃ na jarāṃ gamiṣye Ram_3,45.43c
hṛtā mṛtā vā naṣṭā vā Ram_3,58.8a
hṛtā mṛtā vā pathi vartate vā Ram_3,55.20d
hṛtā mṛtā vā sītā hi Ram_3,60.35a
hṛtāyām api cānagha Ram_3,62.13b
hṛtāyām api lakṣmaṇa Ram_3,60.36b
hṛtvā bhāryāṃ gamiṣyasi Ram_3,48.14d
hṛtvā sītāṃ sabāndhavam Ram_3,39.18d
hṛdayasthaś ca te chando Ram_3,12.16a
hṛdayaṃ dahatīva me Ram_2,16.32b
hṛdayaṃ nirvṛtaṃ te 'stu Ram_3,43.14a
hṛdayaṃ me na saṃśayaḥ Ram_2,55.9b
hṛdayaṃ vāvatiṣṭhate Ram_3,43.2b
hṛdayaṃ haratīva me Ram_3,41.14d
hṛdayāc cāpi jāyate Ram_2,68.14b
hṛdayāny āmamantheva Ram_2,23.2c
hṛdayena nananda ca Ram_2,12.21d
hṛdaye yat sthitaṃ mama Ram_2,110.7d
hṛdayeṣv avatiṣṭhante Ram_2,40.23a
hṛdaye so 'bhavaj jaḍaḥ Ram_3,26.16d
hṛdaye hi naravyāghra Ram_3,71. 6a
hṛdi mārīca vartate Ram_3,38.7b
hṛdi viddha iva dvipaḥ Ram_2,81.3d
hṛdi samparivartate Ram_2,1.30b
hṛdi samparivartate Ram_3,10.32b
hṛṣṭanārīnarayutaṃ Ram_2,5.13a
hṛṣṭapuṣṭajanākulām Ram_2,45.20d
hṛṣṭapuṣṭajanākulām Ram_2,80.20d
hṛṣṭā dṛṣṭaparākramam Ram_3,19.12d
hṛṣṭā pratītā kaikeyī Ram_2,9.27c
hṛṣṭāḥ khalu bhaviṣyanti Ram_2,8.5a
hṛṣṭāḥ puṇyagṛhāṇi ca Ram_2,61.11d
hṛṣṭo bhrātre svayaṃ dadyāṃ Ram_2,16.33c
hṛṣṭo yātrām ayāsiṣam Ram_2,66.21d
hṛṣyanty ṛtumukhaṃ dṛṣṭvā Ram_2,98.24a
hetubhir nyāyasaṃyuktair Ram_3,48.21c
hemakakṣyā purī ramyā Ram_3,46.11c
hemakakṣyāḥ patākinaḥ Ram_2,86.31b
hemacakram asaṃbādhaṃ Ram_3,21.14c
hemajālāvṛtāś cāsaṃs Ram_3,53.10c
hemadaṇḍaṃ samucchritam Ram_3,22.4b
hemante padminīm iva Ram_3,58.5d
hemamālī mahādaṃṣṭro Ram_3,42.16c
hemarājatavarṇābhyāṃ Ram_3,41.1c
hemavajravibhūṣitam Ram_3,11.29b
hemavajravibhūṣitaiḥ Ram_3,25.16b
haimarājatabhaumeṣu Ram_2,82.5c
haihayās tālajaṅghāś ca Ram_2,102.14e
homakāle tu samprāpte Ram_3,9.11a
hy adya trailokyacāriṇām Ram_3,60.41d
hy adharmaṃ dharmasaṃhitam Ram_2,101.20b
hrada iva timināgasaṃvṛtaḥ Ram_2,75.14a
hradaṃ samavagāhata Ram_3,71. 13d
hradān sotpalapuṣkarān Ram_2,85.72d
hradāḥ kūpāḥ sarāṃsi ca Ram_2,13.5d
hradāḥ pūrṇā rasālasya Ram_2,85.67a
hrasvakena durāroho Ram_2,98.8c
hrādinīṃ dūrapārāṃ ca Ram_2,65.1c
hrādinīṃ parvatāvṛtām Ram_2,65.4b
hriyamāṇā tu vaidehī Ram_3,52.1a
hriyamāṇām adharmeṇa Ram_3,47.24c
hriyamāṇā mayā dṛṣṭā Ram_3,63.15c
hriyamāṇā vihāyasā Ram_3,47.22b
hriyamāṇāṃ tu vaidehīṃ Ram_3,50.36a
hriyamāṇāṃ na jānīṣe Ram_3,47.23c
hriyamāṇāṃ priyāṃ bhartuḥ Ram_3,47.34a
hriyamāṇāṃ mahāvane Ram_3,60.35d
hriyamāṇedam abravīt Ram_3,51.2d
hriyā kiṃcid avāṅmukhaḥ Ram_2,23.5d
hriyeyaṃ dharmakāmasya Ram_3,47.28c
hrīniṣedho jitendriyaḥ Ram_3,15.29d
hrīr eṣā hi mamātulā Ram_3,9.9b
hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr Ram_3,44.16a
hlādayantam iva prajāḥ Ram_2,3.13b
hlāditas tena vākyena Ram_2,104.8a