Valmiki (trad.): Ramayana: Khandas 2-3 Original input by Muneo Tokunaga Revision by Oliver Hellwig (with occasional minor corrections according to the Southern recension) PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकण्टकं भोक्तुमना Ram_2,84.13c अकरोत् स्वास्तरं शुभम् Ram_2,81.19b अकर्णधारा पृथिवी Ram_2,82.19a अकस्मान् नागरः सर्वो Ram_2,36.12a अकामयत मेदिनी Ram_2,1.28d अकार्यवशम् आपन्नाः Ram_2,109.27c अकार्यं कार्यसंकाशम् Ram_2,101.2c अकाले चापि मुख्यानि Ram_2,42.11c अकीर्तिर् अतुला लोके Ram_2,11.6c अकुर्वन्तो ऽपि पापानि Ram_3,36.22a अकुर्वन् वा पितुर् वचः Ram_2,16.14b अकुहः श्रद्दधानः सन् Ram_2,101.27c अकृतास्त्रश् च राघवः Ram_3,36.6b अकृतास्त्रेण रामेण Ram_3,36.18c अकृत्वा न हि ते सिद्धिम् Ram_3,68.10c अकृशान् एककण्टकान् Ram_3,69.10b अक्षया तु भवेत् प्रीतिः Ram_3,8.25a अक्षया नरशार्दूल Ram_3,4. 26c अक्षयांस् त्वं गमिष्यसि Ram_3,70.12d अक्षय्यं भवतीत्य् आहुर् Ram_2,95.7c अक्षिसूच्या प्रमृजसि Ram_3,45.36a अक्षेमं सुमहद् देवि Ram_2,7.16a अक्षोभ्याणां समुद्राणां Ram_3,30.11a अगच्छत् त्वाम् उपादाय Ram_2,9.9c अगरूणां च मुख्यानां Ram_3,33.22a अगस्त्य इति विख्यातो Ram_3,10.77a अगस्त्यभ्रातुर् आश्रमः Ram_3,10.36d अगस्त्यम् अभिगच्छेति Ram_3,10.34c अगस्त्यम् अभिगच्छेयम् Ram_3,10.31c अगस्त्यवचनं ब्रुवन् Ram_3,11.15b अगस्त्यशिष्यम् आसाद्य Ram_3,11.1c अगस्त्यस्य मुनेर् भ्रातुर् Ram_3,10.45c अगस्त्यस्याश्रमः श्रीमान् Ram_3,10.84c अगस्त्यस्याश्रमो भ्रातुर् Ram_3,10.51c अगस्त्यं कौशिकं चैव Ram_2,29.12a अगस्त्यं तं महामुनिम् Ram_3,10.41d अगस्त्यं तं महामुनिम् Ram_3,10.86b अगस्त्यं तेजसा युक्तं Ram_3,41.40c अगस्त्यं नियताहारं Ram_3,10.87c अगस्त्यं सूर्यवर्चसम् Ram_3,11.21b अगस्त्यः पुनर् अब्रवीत् Ram_3,11.34d अगस्त्याध्युषितां दिशम् Ram_2,43.8d अगस्त्येन तदा देवैः Ram_3,10.59a अगस्त्येनेव मां गतिः Ram_3,41.44b अगस्त्येनैवम् उक्तस् तु Ram_3,12.23a अगस्त्यो भगवान् ऋषिः Ram_3,11.20b अगस्त्यो मुनिसत्तमः Ram_3,10.29b अगस्त्यो मुनिसत्तमः Ram_3,10.61d अगृह्णां यच् च ते पाणिम् Ram_2,37.8a अगोपाला यथा गावस् Ram_2,61.20c अग्नयो ऽप्य् अनुयान्त्य् अमी Ram_2,40.19d अग्निज्वालासमावृताम् Ram_3,36.25b अग्निर् वायुश् च सोमश् च Ram_2,101.28c अग्निवर्णस्य शीघ्रगः Ram_2,102.25d अग्निशालां प्रविश्याथ Ram_2,85.10a अग्निहोत्रम् उपासीनं Ram_3,4. 21c अग्निहोत्रं पुरस्कृत्य Ram_2,69.9c अग्निहोत्रेषु तीर्थेषु Ram_3,37.4a अग्निं जुहोति स्म तदा Ram_2,17.7c अग्निं पर्यणयं च यत् Ram_2,37.8b अग्निं प्रज्वलितं दृष्ट्वा Ram_3,45.38a अग्निं संशमयत्व् आर्यः Ram_2,90.10a अग्निं हुत्वा प्रदायार्घ्यम् Ram_3,11.24a अग्नीन् सिञ्चन्ति वारिणा Ram_2,108.17b अग्नेर् इन्द्रस्य सोमस्य Ram_3,38.12c अग्नेर् भगवतः केतुं Ram_2,48.5c अग्नेः स्थानं तथैव च Ram_3,11.17b अग्नौ पापे मया धृतः Ram_2,12.11b अग्न्यगाराद् बहिष्कृताः Ram_2,70.13b अग्रतस् ते गमिष्यामि Ram_2,24.5c अग्रतस् ते गमिष्यामि Ram_2,28.8c अग्रतस् ते परित्यक्ता Ram_2,12.7c अग्रतः प्रययुस् तस्य Ram_2,77.2a अग्रतः प्रययुः सर्वे Ram_2,105.2c अग्रतः प्रययौ रामः Ram_3,10.1a अग्रतो गच्छ सौमित्रे Ram_2,46.76c अग्रतो गुरवस् तत्र Ram_2,107.10a अग्रतो नो भयं प्राप्तं Ram_3,23.6c अग्रतो मम गच्छन्ती Ram_2,9.33c अग्रहस् तं विधुन्वंस् तु Ram_2,20.4a अग्राक्ष्णा वीक्षमाणस् तु Ram_2,20.5a अग्राह्यवीर्यः पूर्वाह्णे Ram_3,15.19a अग्रे चरितुम् इच्छसि Ram_3,45.39b अग्रे निर्यातुम् इच्छामि Ram_3,21.12a अङ्कम् आरोप्य च स्वयम् Ram_2,110.29b अङ्केनादाय रावणः Ram_3,52.11b अङ्केनादाय वैदेहीं Ram_3,47.19c अङ्केनादाय वैदेहीं Ram_3,49.15c अङ्के भरतम् आरोप्य Ram_2,66.4c अङ्के भरतम् आरोप्य Ram_2,94.1c अङ्कोलैर् भव्यतिनिशैर् Ram_2,88.8c अङ्गदैः कुण्डलैः शुभैः Ram_2,29.5b अङ्गप्रत्यङ्गजः पुत्रो Ram_2,68.14a अङ्गरागं च वैदेहि Ram_2,110.17c अङ्गरागेण दिव्येन Ram_2,110.19a अङ्गरागोचितां सीतां Ram_2,30.9a अङ्गारम् उपगूह्य स्म Ram_2,67.4c अङ्गावेक्षस्व सौमित्रे Ram_2,90.11c अङ्गेनादाय वैदेहीम् Ram_3,2.10a अचक्षुर् विषये घोषं Ram_2,57.16c अचरन्तीं नवं तृणम् Ram_2,106.9b अचिन्तयन्ती त्रींल् लोकांश् Ram_2,24.9c अचिन्तयित्वा बाणांस् तान् Ram_3,49.10c अचिन्त्यकल्पं हि पितुस् Ram_2,16.7a अचिरप्रोषितं रामं Ram_2,95.38a अचिराज् ज्ञातुम् अर्हसि Ram_2,90.6f अचिरात् तस्य धूमाग्रं Ram_2,63.16c अचिरेणाश्रमं भ्रातुश् Ram_3,14.20c अचिरेणैव कालेन Ram_2,74.11a अचूचुदत् सारथिम् उन्नदन् पुनर् Ram_3,21.26c अछिन्दतां सुसंहृष्टौ Ram_3,66.5c अजश् च सुव्रतश् चैव Ram_2,102.28a अजस्य चैव धर्मात्मा Ram_2,102.28c अजातव्यञ्जनः श्रीमान् Ram_3,36.11a अजानन्तं प्रजानन्ती Ram_2,66.14c अजानन्न् इव जिज्ञासुर् Ram_2,2.16c अजा बभूवुर् धूम्राश् च Ram_3,33.30c अजिनं नरशार्दूल Ram_3,41.18c अजिनोत्तरसंस्तीर्णे Ram_2,82.4a अजेयं समरे शूरं Ram_3,30.6c अज्ञानाच् छब्दवेधिना Ram_2,56.2d अज्ञानाद् अवमन्येरन् Ram_3,60.37c अज्ञानाद्धि कृतं यस्माद् Ram_2,58.21a अज्ञानाद् भवतः पुत्रः Ram_2,58.17a अज्ञानाद् यदि वा ज्ञानान् Ram_3,52.16c अज्ञानाद् यद्धि वक्ष्यति Ram_2,27.4b अज्ञानाद् येन मे पिता Ram_2,16.11b अज्ञानाद् वापि यत् कृतम् Ram_2,34.34b अञ्जलिं राघवः कृत्वा Ram_2,52.11c अटव्यो रम्यकाननाः Ram_2,42.9b अटित्वा प्रतिगच्छन्ति Ram_3,6.17c अत एव न शक्ताः स्मो Ram_2,103.21c अतदर्हं महाराजं Ram_2,11.1a अतन्द्रिभिर् ज्ञातिभिर् आत्तकार्मुकैर् Ram_2,81.23c अतरत् सागरंगमाम् Ram_2,43.9d अतश् च त्वाम् अहं ब्रूमि Ram_3,12.17a अतश् चाज्ञां व्यतिक्रम्य Ram_2,27.29c अतश् चास्मिञ् जनस्थाने Ram_3,52.27c अतश् चैवाहम् आदिष्टा Ram_2,24.3c अतस् तु किं दुःखतरं Ram_2,58.50a अतस् त्वां युवराजानम् Ram_2,4.16c अतः शूर्पणखा घोरा Ram_3,19.1a अतिक्रान्तम् अतिक्रान्तम् Ram_2,45.17a अतिक्रान्तम् अतिक्रान्तम् Ram_2,80.17a अतिक्रान्ते ऽपि राघवे Ram_2,15.10d अतिजीवेत् स सर्वेषु Ram_3,32.16c अतिथिं पर्णशालायां Ram_3,1.14c अतिथिं प्रतिपूज्य च Ram_3,11.24b अतिमत्तां महोदरीम् Ram_3,17.20b अतिमात्रम् अयं देशो Ram_2,87.18a अतिमात्रं प्रहर्षो ऽयं Ram_2,7.5c अतिमात्रैश् च कार्मुकैः Ram_3,21.21b अतिमानिनम् अग्राह्यम् Ram_3,31.15a अतिवृत्तम् इषोः पाताल् Ram_3,42.5c अतिवृत्तो हतः पूर्वं Ram_3,48.13c अतिष्ठत् प्रेक्ष्य वैदेहीं Ram_3,44.10c अतिसृष्टं महर्षिणा Ram_3,27.19b अतिस्निग्धं च gìhaæ च Ram_3,14.25c अतीतम् आज्ञाय तु पार्थिवर्षभं Ram_2,59.14a अतीतानि प्रकाङ्क्षन्त्या Ram_2,17.26c अतीता शर्वरी दुःखं Ram_2,61.4a अतीयात् सागरो वेलां Ram_2,104.18c अतीव प्रियदर्शनम् Ram_2,3.12b अतीव वातस् तिमिरं Ram_2,25.9a अतुलां प्रीतिम् अश्नुते Ram_2,32.18d अतो दुःखतरं किं नु Ram_2,17.23e अतो दुःखतरं लोके Ram_2,96.11a अतो दुःखतरं वनम् Ram_2,25.10d अतो दुःखतरं वनम् Ram_2,25.11d अतो नु किं दुःखतरं Ram_2,53.23a अतो भूयो ऽपि नेदानीम् Ram_2,41.20a अतो यत् त्वाम् अहं ब्रूयां Ram_2,4.15c अतोषयन् महाराजम् Ram_2,16.14a अतो हि न प्रियतरं Ram_2,15.8a अतो हि संचिन्तय राज्यम् आत्मजे Ram_2,8.27c अत्यङ्कुशम् इवोद्दामं Ram_2,20.15a अत्यन्तघोरो व्यचरं Ram_3,37.4c अत्यन्तनियताहारैः Ram_3,33.14a अत्यन्तसुखसंचारा Ram_3,15.10a अत्यन्तसुखसंवृद्धः Ram_3,15.28a अत्यन्तसुखसंवृद्धां Ram_3,2.16e अत्यन्तसुखसेविनीम् Ram_2,91.11d अत्ययात् स महाशैलान् Ram_2,65.3c अत्येतीवोत्तरान् कुरून् Ram_2,88.26b अत्र किं शोभनं यत् त्वं Ram_3,39.16c अत्र ते प्रतिमोक्ष्यामि Ram_2,9.35a अत्र देवाश् च यक्षाश् च Ram_3,10.89a अत्र देवाः प्रयच्छन्ति Ram_3,10.91c अत्र देवाः सगन्धर्वाः Ram_3,10.87a अत्र ब्रूहि यथासत्यं Ram_3,48.14a अत्र मे नास्ति संशयः Ram_2,9.17b अत्र यात्रां समीहन्तं Ram_2,72.1a अत्र राम इति ज्ञात्वा Ram_2,92.14c अत्र विंशतिकोट्यस् तु Ram_2,64.4a अत्र सिद्धा महात्मानो Ram_3,10.90a अत्र सौम्य रमेमहि Ram_2,50.12d अत्राहं पुरुषव्याघ्रं Ram_2,93.12a अत्रैनं हि महाभागाः Ram_3,1.14a अथ कृत्वाहम् अञ्जलिम् Ram_2,53.2b अथ क्रोधाद् दशग्रीवो Ram_3,49.8a अथ क्लेशजम् एव त्वं Ram_2,98.57a अथ गत्वा मुहूर्तं तु Ram_2,93.13a अथ चापि महाप्राज्ञ Ram_2,26.6a अथ चिक्षेप सौमित्रिः Ram_2,50.16c अथ चीराणि कैकेयी Ram_2,33.6a अथ तत्र समासीनास् Ram_2,3.8a अथ तद् व्याहरिष्यामि Ram_2,10.15c अथ तस्य वचः श्रुत्वा Ram_3,10.63a अथ तं व्यथया दीनं Ram_2,19.1a अथ तान् नानुगच्छामि Ram_2,54.3c अथ ते ऽग्निं सुरांश् चैव Ram_3,7.3a अथ तौ समतिक्रम्य Ram_3,65.21a अथ दाशरथिश् चित्रं Ram_2,88.2a अथ दाशरथिं रामं Ram_2,78.4a अथ नात्र नरव्याघ्रौ Ram_2,87.23a अथ पञ्चवटीं गच्छन्न् Ram_3,13.1a अथ पप्रच्छ नाम च Ram_3,13.4d अथ पादाभिवन्दनम् Ram_2,46.24b अथ पुष्करपर्णेन Ram_3,69.12c अथ प्रह्लादितो वाक्यैर् Ram_2,56.17a अथ भूमिप्रदेशज्ञाः Ram_2,74.1a अथ भ्रातरम् अव्यग्रं Ram_2,29.11a अथ मातुः सुमित्राया Ram_2,35.3c अथ माम् एवम् अव्यग्रां Ram_2,27.18a अथ यानप्रवेकैस् तु Ram_2,86.33a अथ याः कोसलेन्द्रस्य Ram_2,59.5a अथ राघवम् अब्रवीत् Ram_2,50.17d अथ राजवितीर्णेषु Ram_2,1.36a अथ राजा दशरथः Ram_2,57.1c अथ राजा वृतः स्त्रीभिर् Ram_2,35.24a अथ रात्र्यां व्यतीतायाम् Ram_2,50.1a अथ रात्र्यां व्यतीतायां Ram_2,59.1a अथ रामश् च सीता च Ram_2,35.1a अथ रामस् तथा श्रुत्वा Ram_2,31.28a अथ रामो मुहूर्तेन Ram_2,31.18a अथ रेणुसमुद्ध्वस्तं Ram_2,37.10a अथर्षिर् जरया वृद्धस् Ram_2,108.8a अथ वा गम्यतां शीघ्रं Ram_2,11.10c अथ वा पद्मिनीं याता Ram_3,58.9c अथ वापि महाबाहुर् Ram_2,53.20a अथ वा पृष्ठतः कृत्वा Ram_2,98.68a अथ वाप्य् अनुवर्तते Ram_2,17.25b अथ वाप्य् अयुतान्य् एव Ram_2,94.18c अथ वा मृगशावाक्षीं Ram_3,58.20a अथ वा मे भवेच् छक्तिर् Ram_2,67.14a अथ वार्जुन शंस त्वं Ram_3,58.14a अथ वा वनम् आश्रिता Ram_3,58.8d अथ वासान् परित्यज्य Ram_2,95.36a अथ वास्मान् वधिष्यति Ram_2,78.3d अथ वा स्वयम् एवाहं Ram_2,69.9a अथ शैलाद् विनिष्क्रम्य Ram_2,89.1a अथ संवेपमानानां Ram_2,59.7a अथ सीता समुत्पत्य Ram_2,23.6a अथ स्म नगरे रामश् Ram_2,38.4a अथाजुहाव तं सूतं Ram_2,52.1c अथात्मपरिधानार्थं Ram_2,33.9a अथानुजं भृशम् अनुशास्य दर्शनं Ram_2,18.40c अथानुपूर्व्यात् प्रतिपूज्य तं जनं Ram_2,104.24a अथान्तर्गृहम् आविश्य Ram_2,4.3a अथान्धकारे त्व् अश्रौषं Ram_2,57.16a अथाब्रवीद् bëpakalÃæs Ram_2,29.18a अथाब्रवीन् महाबाहुः Ram_2,46.76a अथाभिवाद्य राजानं Ram_2,3.31a अथारुरोह तेजस्वी Ram_2,46.64a अथावतस्थे सुश्रान्तश् Ram_3,42.9a अथाश्रमस्थो विनयात् Ram_3,10.28a अथाश्रमाद् उपावृत्तम् Ram_3,57.1a अथासाद्य तु कालिन्दीं Ram_2,49.3a अथास्य चपला माता Ram_2,66.39a अथाहम् एकस् तं देशं Ram_2,58.24a अथैतद् उक्त्वा वचनं सुदारुणं Ram_2,9.46a अथोत्थाय जलं स्पृष्ट्वा Ram_2,103.24a अथोवाच पुनर् वाक्यं Ram_3,3.1a अथोवाच भरद्वाजो Ram_2,85.3a अथौत्सुक्यं तपस्विनाम् Ram_2,108.1d अदग्धस्य हि विज्ञातुं Ram_3,67.26a अददाद् धनदो यथा Ram_2,29.17d अदर्शनं ज्ञानवताम् Ram_2,94.56c अदर्शयच् छुभजलां Ram_2,89.1c अदितिस् तन्मना राम Ram_3,13.13c अदितिं च दितिं चैव Ram_3,13.11c अदित्यां जज्ञिरे देवास् Ram_3,13.14c अदीनः सत्यवाग् ऋजुः Ram_2,1.18b अदीनाम् इव वेगेन Ram_2,56.15c अदीर्घकाले न तु देवि जीविते Ram_2,18.39c अदुष्टैर् भात्य् अयं शैलो Ram_2,88.7c अदुःखार्हौ सुखोचितौ Ram_2,35.30b अदूराच् चित्रकूटस्य Ram_2,105.5a अदूरात् प्रत्यदृश्यत Ram_3,42.9d अदूराद् अन्वपद्यत Ram_2,93.3b अदूराद् भरतस्यैव Ram_2,86.17c अदूरे दृश्यते रम्या Ram_3,14.11c अदृश्यत घनापाये Ram_2,76.2c अदृश्यत तदा रामो Ram_3,36.12c अदृष्टगुणदोषाणाम् Ram_3,62.16a अदृष्टदुःखस्य सुखोचितस्य सा Ram_2,44.27c अदृष्टदुःखं राजानं Ram_2,46.20a अदृष्टदुःखो धर्मात्मा Ram_2,21.2a अदृष्टपूर्वव्यसना Ram_2,52.24a अदृष्टपूर्वव्यसनां Ram_2,33.18c अदृष्टपूर्वं दृष्ट्वा तं Ram_3,40.32a अदृष्टपूर्वं संक्रुद्धं Ram_3,61.3a अदृष्टपूर्वान् पश्यन्तस् Ram_2,48.3c अदृष्ट्वा तत्र वैदेहीं Ram_3,59.2a अदेवमातृको रम्यः Ram_2,94.39a अद्भिर् एव तु सौमित्रे Ram_2,41.8a अद्भिर् दत्ता स्वधर्मेण Ram_2,26.16c अद्य चन्दनसारस्य Ram_2,20.33a अद्य चन्द्रनिभाननाम् Ram_3,60.21d अद्य चन्द्रो ऽभ्युपगतः Ram_2,4.21a अद्य चैव हि पश्येयं Ram_2,10.29c अद्य तत्र भवन्तं च Ram_2,98.66c अद्य तं द्रष्टुम् इच्छावः Ram_2,58.22c अद्य ते कतिचिद् रात्र्यश् Ram_2,66.5a अद्य ते पातयिष्यामि Ram_3,28.14c अद्य ते भिन्नकण्ठस्य Ram_3,29.6a अद्य त्वं न वधिष्यसि Ram_3,20.14b अद्य त्वां निहतं बाणैः Ram_3,28.13a अद्य त्व् इदानीं रजनीं Ram_2,31.27a अद्य दुःखं तु वैदेही Ram_2,46.77c अद्य नूनं दशरथः Ram_2,30.10a अद्य पुत्रं हतं संख्ये Ram_2,90.20a अद्य प्रकृतयः सर्वास् Ram_2,4.16a अद्य प्रभृति भूमौ तु Ram_2,82.23a अद्य प्रभृति रात्रिषु Ram_2,47.3b अद्य बार्हस्पतः श्रीमान् Ram_2,23.8a अद्य भीताः पालयन्तां Ram_2,98.65c अद्य मत्पौरुषहतं Ram_2,20.14a अद्य मे सप्तमी रात्रिश् Ram_2,66.8a अद्य मे ऽस्त्रप्रभावस्य Ram_2,20.32a अद्य राजकुलस्यास्य Ram_2,81.8c अद्य राजनिवेशनम् Ram_2,80.14d अद्य रामम् इतः क्षिप्रं Ram_2,9.2a अद्य विप्रसरिष्यन्ति Ram_3,29.10a अद्य शोकरसज्ञास् ता Ram_3,29.11a अद्य हि त्वां मया मुक्ताः Ram_3,28.11a अद्यापि चरणौ तस्याः Ram_2,54.15c अद्यापि न निवर्तते Ram_2,37.27d अद्यापि न विशुष्यन्ति Ram_3,70.22c अद्यायोध्या तु नगरी Ram_2,41.4a अद्यार्य मुदिताः सन्तु Ram_2,98.65a अद्यास्माभिर् हतो युधि Ram_3,19.13d अद्याहं मार्गणैः प्राणान् Ram_3,18.5a अद्येदानीं सकामा सा Ram_3,2.18e अद्येमम् अनयं कृत्वा Ram_2,51.26a अद्येमं संयतं क्रोधम् Ram_2,90.22a अद्येमां भक्षयिष्यामि Ram_3,17.16a अद्येयं प्रथमा रात्रिर् Ram_2,47.2a अद्यैतच् चित्रकूटस्य Ram_2,90.23a अद्यैव गमने बुद्धिं Ram_3,10.41e अद्यैव जहि मां राजन् Ram_2,58.44a अद्यैव नृपशासनात् Ram_2,16.36d अद्यैव सर्वभूतानां Ram_3,60.39c अद्यैव हि त्वां धर्मात्मा Ram_2,17.12c अद्योपादाय तं मार्गम् Ram_2,15.5c अद्रोहाय समागम्य Ram_3,68.13c अद्वैधम् उपचर्तव्यस् Ram_2,110.3c अधर्मचारिणौ पापौ Ram_3,2.12a अधर्मभयभीतश् च Ram_2,47.26a अधर्मस् तु महांस् तात Ram_3,5.10a अधर्मं धर्मवेषेण Ram_2,101.6a अधर्मो यो ऽस्य सो ऽस्यास् तु Ram_2,69.16c अधर्मो यो ऽस्य सो ऽस्यास्तु Ram_2,69.18c अधर्म्यां दुष्टचारिणीम् Ram_2,42.21d अधस्ताच् चोदरं शान्तं Ram_2,9.31c अधस्ताद् व्रजतस् तस्याः Ram_2,68.17a अधारयद् यो विविधाश् Ram_2,93.32a अधिकं परिबभ्राज Ram_3,50.14c अधिकं पुरवासाच् च Ram_2,89.12c अधिगन्तुं त्वम् इच्छसि Ram_3,45.36d अधितिष्ठन्तम् आत्मजम् Ram_2,1.33b अधिरुह्य जनः श्रीमान् Ram_2,30.3c अधिरुह्य हयैर् युक्तान् Ram_2,77.2c अधिरुह्यापि शयनं Ram_2,37.24c adhirƬho गजारोहो Ram_3,49.29c अधिरोहन्ति कल्याणि Ram_2,89.11c अधिरोहार्य पादाभ्यां Ram_2,104.21a अधिवासं च राक्षसः Ram_3,34.4b अधिवासं पतत्रिणाम् Ram_2,87.17d अधीयानस्य मधुरं Ram_2,58.27c अधृतानां च कर्मणाम् Ram_3,62.16b अधोमुखमुखीं दीनाम् Ram_3,53.5c अध्यधावं कृतत्वरः Ram_3,36.15d अध्यर्धम् अधिकं क्वचित् Ram_3,10.24d अध्यर्धम् इक्ष्वाकुचमूर् Ram_2,91.16a अध्यर्धयोजने तात Ram_3,3.22c अध्यारोपयत प्लवम् Ram_2,49.10d अध्यारोहत् प्रयाणार्थी Ram_2,86.30c अध्यास्त सर्ववेदज्ञो Ram_2,75.10c अध्यास्ते तं महावीर्यः Ram_3,71. 24c अध्यास्ते नरवाहनः Ram_3,46.5d अध्वना वातवेगेन Ram_2,54.13a अध्वप्रकर्षाद् विनिवृत्तदृष्टिर् Ram_2,46.78c अध्वराग्निसमुत्थिताम् Ram_2,106.5b अध्वरेषु द्विजातिभिः Ram_3,30.19b अध्वश्रमेण वां खेदो Ram_3,12.2a अनन्तरं तत् सरितश् Ram_2,86.12a अनन्तरं राजदारास् Ram_2,83.14c अनन्यभावाम् अनुरक्तचेतसं Ram_2,24.18a अनपत्येन च स्नेहाद् Ram_2,110.29a अनपेक्षौ यथागतम् Ram_3,3.7b अनभिज्ञा ह्य् अहं देवि Ram_2,9.14e अनभीक्ष्णोपसेवितम् Ram_2,65.6b अनयन् द्वारदर्शिनः Ram_2,37.23d अनयस् तं समस्पृशत् Ram_3,62.7d अनया वर्तमानो ऽहं Ram_2,101.8c अनरण्यान् महाबाहुः Ram_2,102.10a अनरण्ये महाराजे Ram_2,102.9c अनरण्यो महायशाः Ram_2,102.8d अनर्थकुशला ह्य् एते Ram_2,94.32c अनर्थज्ञैश् च मन्त्रणम् Ram_2,94.57b अनर्थदर्शिनी मौर्ख्यान् Ram_2,8.12a अनर्थम् अर्थरूपेण Ram_2,9.27a अनर्थरूपा सिद्धार्था Ram_2,11.2a अनर्थं चाहरिष्यसि Ram_3,36.20d अनर्थिनः सुताः स्त्रीणां Ram_2,36.15a अनर्हारण्यवासस्य Ram_3,40.29c अनलापि व्यजायत Ram_3,13.31b अनवाप्तातपत्रस्य Ram_2,40.21a अनवाप्य मनोरथम् Ram_2,45.17b अनवाप्य मनोरथम् Ram_2,80.17b अनसूया तु धर्मज्ञा Ram_2,111.1a अनसूया दृढव्रता Ram_2,110.22b अनसूयानसूयया Ram_2,110.1b अनसूयाव्रतैस् तात Ram_2,109.11c अनसूयां पतिव्रताम् Ram_2,109.19b अनसूयां महाभागां Ram_2,109.8a अनसूयुर् अनुद्रष्टा Ram_2,94.7c अनसूयेति या लोके Ram_2,109.16a अनसूयो जितक्रोधो Ram_2,1.25a अनागतविधानं तु Ram_3,23.10a अनाचरन्तीं कृपणं Ram_2,34.19c अनाथ इव भूतानां Ram_3,2.21a अनाथवत् सुखेभ्यश् च Ram_2,8.16c अनाथवद् विलपसि Ram_3,20.5a अनाथश् चैव वृद्धश् च Ram_2,47.8a अनाथस्य जनस्यास्य Ram_2,36.2a अनाथाया हि नाथस् त्वं Ram_2,47.17c अनाथास् तं विधिं लब्ध्वा Ram_2,85.56c अनाथौ कृपणौ वने Ram_2,58.32b अनादृत्य तु तद् वाक्यं Ram_3,59.29a अनार्तरूपः प्रहसन्न् इवाथ Ram_2,30.22b अनार्य करुणारम्भ Ram_3,43.20a अनार्यजुष्टम् अस्वर्ग्यं Ram_2,76.13a अनार्यस् त्व् आर्यसंकाशः Ram_2,101.5a अनार्याम् आर्यरूपिणीम् Ram_2,86.25b अनार्या सत्यवादिनम् Ram_2,16.20b अनार्याः पुरतः स्थिताः Ram_2,108.15d अनालक्ष्या चिरं कालं Ram_2,87.5c अनासादयमानं तं Ram_3,59.12a अनाहारः कथं शक्तो Ram_3,67.12a अनाहारो निरालोको Ram_2,103.14a अनित्यम् इति मे मतिः Ram_2,4.27b अनियोगे नियुक्तेन Ram_2,60.7a अनिर्विण्णस् तथा कृतः Ram_3,37.2b अनिवार्यं बलं तस्य Ram_3,43.13a अनिष्टानि च पापानि Ram_2,65.21a अनिष्टे सुभगाकारे Ram_2,7.11a अनिष्ठिताशः स चकार मार्गणे Ram_3,58.35c अनीकं यातुधानानां Ram_3,23.19c अनुकीर्णं सहस्रशः Ram_3,33.11d अनुकूलतया शक्यं Ram_2,23.24c अनुकूलश् च भक्तश् च Ram_3,11.3c अनुकूलं तु सा भर्तुर् Ram_2,27.32a अनुक्तेनापि वैदेहि Ram_3,9.19c अनुक्तो ऽप्य् अत्रभवता Ram_2,16.49a अनुक्तो हि शपेत माम् Ram_3,45.2b अनुक्त्वा परुषं किंचिच् Ram_3,34.7c अनुगच्छति वैदेही Ram_2,39.6c अनुगच्छन्ति योषितः Ram_3,12.6d अनुगच्छस्व मां भीरु Ram_2,27.30e अनुगच्छाम धार्मिकम् Ram_2,30.16d अनुगच्छाम राघवम् Ram_2,42.14b अनुगन्तुम् अशक्तास् त्वां Ram_2,40.28a अनुगन्तुं न शक्तिर् मे Ram_2,98.6c अनुगम्य निवृत्तानां Ram_2,42.1a अनुजग्मुश् च तं सर्वे Ram_2,85.34a अनुजग्मुः प्रयान्तं तं Ram_2,40.1c अनुजग्मुः सहस्रशः Ram_2,77.16d अनुजस् त्व् एष मे भ्राता Ram_3,17.3a अनुजातो हि मे सर्वैर् Ram_2,2.9a अनुजानातु नो भवान् Ram_2,48.33d अनुजानामि गच्छेति Ram_3,70.25c अनुजानामि तत् सर्वम् Ram_2,37.8c अनुजानीहि सर्वान् नः Ram_2,31.21a अनुज्ञातः सुमन्त्रो ऽथ Ram_2,51.2a अनुज्ञाता तु रामेण Ram_3,70.26a अनुज्ञातो निवृत्तो ऽस्मि Ram_2,51.8c अनुज्ञातो महर्षिणा Ram_2,85.33b अनुज्ञाप्य च तं जनम् Ram_2,35.35b अनुज्ञाप्याथ भरतो Ram_2,65.9c अनुज्ञाय सुमन्त्रं च Ram_2,46.65a अनुज्ञां जगतीपतेः Ram_2,31.22b अनु तस्तार तं द्विजम् Ram_3,64.32d अनुत्तमं तद् वचनं नृपात्मज Ram_2,73.16a अनुद्धतमना विद्वान् Ram_2,6.23a अनुनीता महात्मना Ram_2,81.16d अनुनीता वयं सर्वे Ram_2,80.9c अनुपस्थीयमानो मां Ram_3,3.21a अनुप्राप्तं तु तं दृष्ट्वा Ram_2,66.2a अनुबन्धम् अजानन्तः Ram_3,49.21a अनुभूतानि चेष्टानि Ram_2,4.14a अनुभूय किल श्राद्धे Ram_3,10.59c अनुमन्दाकिनीम् अपि Ram_3,5.16b अनुमन्यस्व मां देवि Ram_2,18.38a अनुमान्य द्विजर्षभान् Ram_2,2.8d अनुमृश्योद्धरस्व मे Ram_2,10.18b अनुयाति स्म लक्ष्मणः Ram_2,30.6d अनुरक्तजनाकीर्णा Ram_2,45.16a अनुरक्तश् च भक्तश् च Ram_3,32.12c अनुरक्ता च धर्मेण Ram_2,110.52c अनुरक्ता महात्मानं Ram_2,40.1a अनुरक्तो ऽस्मि भावेन Ram_2,18.13a अनु रथ्यासु सर्वशः Ram_2,6.18d अनुरूपकुलाः पत्न्यो Ram_3,29.11c अनुरूपम् असंक्लिष्टं Ram_2,110.18c अनुरूपश् च ते भर्ता Ram_3,17.4c अनुरूपं तवैव तत् Ram_2,107.5d अनुरूपः स वो नाथो Ram_2,2.11a अनुरूपः स वो भर्ता Ram_2,40.8c अनुरूपाव् इमौ बाहू Ram_2,20.34a अनुलिप्तं परार्ध्येन Ram_2,14.7c अनुव्रजितुम् इच्छन्ति Ram_2,23.13c अनुव्रजिष्याम्य् अहम् अद्य रामं Ram_2,32.22a अनुशाधि वसुंधराम् Ram_2,90.19f अनुशाधि स्वधर्मेण Ram_2,98.61c अनुशिष्टा जनन्यास्मि Ram_2,110.8c अनुशिष्टास्मि मात्रा च Ram_2,24.8a अनुशिष्याद्धि को नु त्वाम् Ram_3,62.17c अनुशोचामि मद्विधे Ram_2,57.23d अनूपं सिन्धुराजस्य Ram_3,33.27a अनृणत्वाच् च कैकेय्याः Ram_2,104.6c अनृणो ऽस्मि तथात्मनः Ram_2,4.14d अनृणो ऽस्मि महावने Ram_2,90.25b अनृतं जिह्वया चाह Ram_2,101.21c अनृतं न श्रुतं चैव Ram_3,35.12c अनृतं बललोको ऽयम् Ram_2,27.4a अनृतान् मोचयानेन Ram_2,103.32c अनेकनानामृगपक्षिसंकुले Ram_2,50.21a अनेकनानाविधपक्षिसंकुलाम् Ram_3,71. 26d अनेकरूपाम् अवितर्कितां पुरा Ram_2,63.18b अनेकवर्षसाहस्रो Ram_2,2.15a अनेकवार्षिको यस् तु Ram_3,64.21a अनेकशतसाहस्रं Ram_2,9.43a अनेकान् मृगयूथपान् Ram_3,65.20b अनेन कारणेनाहम् Ram_2,48.22e अनेन कृतकृत्यो ऽस्मि Ram_3,39.17c अनेन क्रोधवाक्येन Ram_3,57.20c अनेन तु वनं दुर्गं Ram_2,111.19c अनेन दण्डकारण्ये Ram_3,64.20c अनेन दुःखेन च देहम् अर्पितं Ram_2,17.30c अनेन धनुषा राम Ram_3,11.32a अनेन धर्मशीलेन Ram_2,103.31a अनेन निहता राम Ram_3,41.5c अनेन वनवासेन Ram_2,88.17a अनेन वयसा दृष्ट्वा Ram_2,1.33c अनेन श्रेयसा सद्यः Ram_2,2.12a अनेन सह ते भ्रात्रा Ram_3,16.23c अनेन सीता वैदेही Ram_3,63.10e अनेनैवाभिषेकेण Ram_2,10.27c अन्तकाले निपतितं Ram_2,71.10c अन्तकाले हि भूतानि Ram_2,98.51a अन्तरा रघुनन्दनः Ram_3,13.1b अन्तरा रघुनन्दनः Ram_3,57.1b अन्तरिक्षगतं देवं Ram_3,4. 10c अन्तरिक्षगतं रथम् Ram_3,4. 7b अन्तरिक्षगता दिव्यास् Ram_3,4. 11e अन्तरिक्षगता रेजुर् Ram_3,24.18c अन्तरिक्षगता वाचः Ram_3,52.10a अन्तरिक्षगतां रामश् Ram_3,28.27c अन्तरिक्षे च वाग् उक्ता Ram_2,110.30a अन्तरिक्षे महोल्कानां Ram_3,19.20c अन्तरेन सहस्राक्षं Ram_3,18.4c अन्तर्दाहेन दहनः Ram_2,79.17a अन्तर्हितास् त्व् ऋषिगणाः Ram_2,104.2a अन्तःपुरगता नार्यो Ram_2,98.12c अन्तःपुरचरान् सर्वान् Ram_2,72.9c अन्तःपुरविभूषार्थो Ram_3,41.16c अन्तःपुरं समृद्धं च Ram_2,35.28c अन्तःपुरे ऽतिसंवृद्धान् Ram_2,64.21a अन्धाव् इति विलप्य च Ram_2,58.16d अन्नम् उच्चावचं भक्षाः Ram_2,81.14a अन्नवद्भिः क्रतुशतैस् Ram_2,4.12c अन्नस्योपद्रवं पश्य Ram_2,100.13c अन्यथा खलु काकुत्स्थ Ram_3,11.26a अन्यदा किल धर्मज्ञा Ram_2,68.15a अन्यदा मां पिता दृष्ट्वा Ram_2,16.9a अन्यद् वा श्वापदं किंचित् Ram_2,90.6c अन्यस्यापि जनस्येह Ram_2,24.11c अन्यं वा श्वापदं कंचिज् Ram_2,57.15c अन्या नदीश् च विविधाः Ram_2,65.10c अन्याश् च देवीः सहिताः Ram_2,46.23c अन्यासाम् अपि वर्तते Ram_2,110.5d अन्याः स्रवन्तु मैरेयं Ram_2,85.13a अन्याः स्वस्तिकविज्ञेया Ram_2,83.11a अन्ये कुम्भघटैस् तेरुर् Ram_2,83.20c अन्ये च बहवः शूरा Ram_3,34.3c अन्ये तेरुश् च बाहुभिः Ram_2,83.20d अन्ये रामोपमाः सन्ति Ram_2,87.23c अन्यैश् च रत्नैर् बहुभिः Ram_2,29.6a अन्यैश् च विविधाहारैः Ram_3,1.21c अन्यैश् च विविधैर् वृक्षैः Ram_3,71. 22e अन्योन्यम् अभिगर्जताम् Ram_2,93.10d अन्योन्यम् अभिगर्जताम् Ram_3,23.20b अन्योन्यम् अभिवीक्षन्ते Ram_2,53.10c अन्योन्यम् उपजल्पन्तः Ram_2,108.3c अन्योन्यवधसंरम्भाद् Ram_3,27.9c अन्योन्यं नरसिंहयोः Ram_2,83.4b अन्योन्यं भ्रातराव् उभौ Ram_3,60.15b अन्यो राजा त्वम् अन्यश् च Ram_2,100.10c अन्वक्षं लक्ष्मणो भ्रातुः Ram_2,35.3a अन्वगच्छद् धनुष्पाणिः Ram_3,45.17c अन्वग् एवाहम् इच्छामि Ram_2,19.9c अन्वजाग्रत् ततो रामम् Ram_2,44.26c अन्वतप्यत धर्मात्मा Ram_2,37.11c अन्वधावंस् तदा रोषात् Ram_3,50.34c anvabhëata वाक्यं तु Ram_2,33.1c अन्वयुर् भरतं यान्तम् Ram_2,77.3c अन्वयुर् भरतं यान्तं Ram_2,77.4c अन्वयुर् भरतं यान्तं Ram_2,77.5c अन्ववेक्ष्य महारथः Ram_2,44.4b अन्वास्य पश्चिमां संध्यां Ram_3,6.21c अन्वास्यमानो न्यवसत् Ram_3,14.29c अन्विष्य वानरैः सार्धं Ram_3,68.20c अन्वीक्षमाणो रामस् तु Ram_2,35.29a अन्वेषसि महावने Ram_3,63.14b अन्वेष्टव्या हि वैदेह्या Ram_2,41.7c अपक्रमणम् एवातः Ram_2,31.29c अपक्रम्य ततो ऽब्रवीत् Ram_3,2.10b अपक्रान्ते च काकुत्स्थे Ram_3,38.17a अपक्षिपन्ति स्रुग्भाण्डान् Ram_2,108.17a अपगच्छतु ते दुःखं Ram_2,31.31a अपचक्राम लक्ष्मणः Ram_2,81.20d अपत्यं तु मृगाः सर्वे Ram_3,13.23a अपत्यं मनुजर्षभ Ram_3,13.26b अपथ्यं पथ्यसंमितम् Ram_2,101.2d अपनीयास्ति जीवितम् Ram_3,46.22d अपनेष्यति गात्रेभ्यः Ram_3,54.15c अपनेष्यति राघवः Ram_2,77.9b अपयाहि जनस्थानात् Ram_3,20.17a अपरत्राधिकान् मासान् Ram_3,10.24c अपराद्धं तु यं दृष्ट्वा Ram_3,64.5c अपराधं कम् उद्दिश्य Ram_2,10.36c अपराधं विना हन्तुं Ram_3,8.21c अपरावर्तिनां या च Ram_3,64.29c अपराश् चोदकं शीतम् Ram_2,85.13c अपरे ऽपूरयन् कूपान् Ram_2,74.9a अपरे वीरणस्तम्बान् Ram_2,74.8a अपर्वणि महाग्रहः Ram_3,22.11d अपवाह्य त्वया देवि Ram_2,9.12c अपवाह्य स दुष्टात्मा Ram_2,7.22a अपविद्धश् च भग्नश् च Ram_3,60.32c अपश्यच् छोकसंतप्तं Ram_2,23.6c अपश्यतस् तु मे रामं Ram_2,10.38c अपश्यतां ततस् तत्र Ram_3,70.4c अपश्यती राघवलक्ष्मणाव् उभौ Ram_3,50.42c अपश्यत् पाण्डुरे गृहे Ram_2,51.20d अपश्यद् राक्षसीमध्ये Ram_3,53.3c अपश्यद् विमलं छत्त्रं Ram_3,4. 8c अपश्यन्तो ऽब्रुवन् को नु Ram_2,13.13c अपश्यन्त्या न तं यद् वै Ram_2,55.9c अपश्यन्त्याः प्रियं पुत्रं Ram_2,38.19c अपश्यन् नगरं श्रीमान् Ram_2,15.1c अपश्यन्न् इव भूमिपः Ram_2,12.10b अपश्यन् रामलक्ष्मणौ Ram_2,67.11b अपश्यम् इषुणा तीरे Ram_2,57.27c अपश्यम् इषुणा हृदि Ram_2,58.14b अपश्यं तस्य पितरौ Ram_2,58.3c अपश्यंस् तां प्रियां सीतां Ram_3,59.29c अपश्यंस् तु ततस् तत्र Ram_2,66.1a अपस्नात इवारिष्टं Ram_2,37.19c अपहृत्य शचीं भार्यां Ram_3,46.22a अपात्रेषु न ते कच्चित् Ram_2,94.45c अपापदर्शिनं शूरं Ram_2,67.9a अपापः पापसंकल्पां Ram_2,10.3c अपापो ऽसि यथा पुत्र Ram_2,58.34a अपायं वाप्य् उपायं वा Ram_3,38.8c अपावृतपुरद्वारां Ram_2,82.21c अपाश्रितो ऽभूद् धर्मात्मा Ram_2,67.12c अपासर्पत् प्रतिपदं Ram_3,29.23c अपां लोभाद् उपावृत्तान् Ram_3,69.13c अपि कश्चिद् गयां व्रजेत् Ram_2,99.13d अपि कृत्यं कृतं तात Ram_2,105.7c अपि क्षेमं तु सीताया Ram_3,58.2c अपि गोदावरीं सीता Ram_3,60.1e अपि चात्र वसन् रामस् Ram_3,12.20c अपि चाद्याशुभान् राम Ram_2,4.17a अपि चापि मया शिष्टैः Ram_2,40.9c अपि ते कुशलं rëÂre Ram_2,44.18c अपि ते चरणौ मूर्ध्ना Ram_2,10.40c अपि ते जीवितान्ताय Ram_3,35.5a अपि त्वाम् ईश्वरं प्राप्य Ram_3,35.6a अपि त्वां सह रामेण Ram_3,43.31c अपि दासं ममात्मजम् Ram_2,38.4d अपि द्रक्ष्यामि भरतं Ram_2,90.17a अपि न च्यावयेत् प्राणान् Ram_2,47.7c अपिनद्धानि वैदेह्या Ram_3,60.17c अपि नाध्वश्रमः शीघ्रं Ram_2,66.5c अपि नौ वशम् आगच्छेत् Ram_2,90.16c अपि पुत्रे विपश्येयम् Ram_2,17.22c अपि प्राणान् असिष्यन्ति Ram_2,41.18c अपि प्रेष्यान् उपादाय Ram_2,86.6c अपि मे देवताः कुर्युर् Ram_2,82.26c अपि रामसहस्राणि Ram_3,37.16a अपि रामो न संक्रुद्धः Ram_3,35.4c अपि लक्ष्मण सीतायाः Ram_3,55.18c अपि वृक्षाः परिम्लानः Ram_2,53.4c अपि शक्नोति राघव Ram_2,26.4b अपिशाचम् अराक्षसम् Ram_3,60.47d अपि सत्यप्रतिज्ञेन Ram_2,45.22a अपि सत्यप्रतिज्ञेन Ram_2,80.22a अपि साक्षाद् बृहस्पतिः Ram_3,62.17d अपि सीता निमित्तं च Ram_3,35.5c अपि सीते मनोरथैः Ram_3,53.23d अपि स्वस्ति भवेत् तात Ram_3,35.4a अपि स्वस्ति भवेद् द्वाभ्यां Ram_3,55.9a अपि ह्य् अद्य कुलं न स्याद् Ram_2,58.21c अपीदानीं न कैकेयी Ram_2,47.15a अपीदानीं स कालः स्यान् Ram_2,38.9a अपूजयन् präjalaya÷ प्रहृष्टास् Ram_3,27.30c अपूरयित्वा तं कालं Ram_3,59.7c अपूर्वी भार्यया चार्थी Ram_3,17.4a अपूर्वो मुखवर्णश् च Ram_2,23.17c अपृच्छं त्वां तवात्यर्थं Ram_2,84.20c अपृष्टः शास्त्रकुशलैर् Ram_2,94.47c अपेतक्लमसंतापाः Ram_2,86.6a अप्य् असत्यं तवाग्रतः Ram_2,80.5d अप्य् अहं जीवितं जह्यां Ram_3,9.18a अप्य् एकमनसो जग्मुर् Ram_2,95.36c अप्य् एकम् एकं पुरुषं Ram_2,85.50c अप्रकाशां निशाम् इव Ram_2,106.2d अप्रग्रहम् अनायकम् Ram_2,58.29d अप्रजास्मीति संतापो Ram_2,17.21c अप्रधृष्यपराक्रमम् Ram_2,1.28b अप्रधृष्यश् च संग्रामे Ram_2,1.24c अप्रमत्तश् च यो राजा Ram_3,31.19a अप्रमत्तस् त्वम् अश्वेषु Ram_2,41.9c अप्रमत्ता तथा कुरु Ram_2,21.19d अप्रमत्तेन ते भाव्यम् Ram_3,41.47c अप्रमत्तो धनुर्धरः Ram_2,44.26d अप्रमत्तो बले कोशे Ram_2,46.59a अप्रमादाच् च गन्तव्यं Ram_3,52.26a अप्रमादिभिर् एकाग्रैः Ram_2,14.2c अप्रमेयं हि तत्तेजो Ram_3,35.18a अप्रशस्तैर् अशुचिभिः Ram_2,108.15a अप्रशस्यं प्रशंससि Ram_3,28.16d अप्रहृष्टबलां न्यूनां Ram_2,82.22a अप्रहृष्टमनुष्या च Ram_2,53.12a अप्रहृष्टा भविष्यन्ति Ram_2,8.5c अप्रियस्य च पथ्यस्य Ram_3,35.2c अप्सरा वा शुभानने Ram_3,44.16b अप्सरोगणसंयुक्ताः Ram_2,85.54c अप्सरोभिस् ततस् ताभिर् Ram_3,10.15a अप्सरोभिः सहस्रशः Ram_3,33.16d अबुद्धम् अवलीय च Ram_2,108.16b अबुध्यत महातेजाः Ram_2,84.5c अब्रवीच् च दशग्रीवः Ram_3,52.14a अब्रवीच् च वरारोहां Ram_2,89.2a अब्रवीज् जननीः सर्वा Ram_2,82.2a अब्रवीत् काममोहिता Ram_3,17.14d अब्रवीत् तत्र राघवः Ram_2,65.23d अब्रवीत् तान् इदं सर्वान् Ram_2,13.15c अब्रवीत् परुषं वाक्यम् Ram_3,38.2c अब्रवीत् परुषं वाक्यं Ram_3,39.1c अब्रवीत् परुषं वाक्यं Ram_3,43.19c अब्रवीत् परुषं वाक्यं Ram_3,46.19c अब्रवीत् प्रश्रितं वाक्यं Ram_3,44.13c अब्रवीत् प्रहसन् धीमान् Ram_3,10.61c अब्रवीत् präjalir वाक्यं Ram_2,79.5c अब्रवीत् präjalir वाक्यं Ram_3,61.3c अब्रवीत् präjalir वाक्यं Ram_3,65.8c अब्रवीत् सारथिं वाक्यं Ram_2,107.7c अब्रवीत् सिद्धम् इत्य् एव Ram_3,44.32c अब्रवीद् ऋषिसत्तमः Ram_2,109.8d अब्रवीद् दुष्कृतं सौम्य Ram_3,57.19c अब्रवीद् दूषणं नाम Ram_3,21.7c अब्रवीद् धर्मसंयुक्तं Ram_2,103.1c अब्रवीद् भरतस् त्व् एनं Ram_2,85.2a अब्रवीद् भरतः श्रीमान् Ram_2,79.3c अब्रवीद् भ्रातरं रामो Ram_2,41.16c अब्रवीद् भ्रातरं रामो Ram_3,19.3c अब्रवीद् रघुनन्दनः Ram_2,1.1d अब्रवीद् राक्षसान् सर्वान् Ram_3,22.18c अब्रवीद् वचनं भूयो Ram_2,70.10c अब्रवीद् वचनं वीरो Ram_3,11.19e अब्रवीद् वाक्यकोविदः Ram_2,77.19d अब्रवीद् वाक्यकोविदः Ram_3,33.38d अब्रवीन् मधुरं वाक्यं Ram_3,6.15c अब्रवीन् मां महाराज Ram_2,52.11a अब्रवील् लक्ष्मणस् त्रस्तां Ram_3,43.9c अब्रवील् लक्ष्मणं रामो Ram_3,4. 1e अब्रवील् लक्ष्मणं वाक्यं Ram_3,2.15c अब्रवील् लक्ष्मणः क्रुद्धो Ram_3,2.20c अब्रवील् लक्ष्मणः सीतां Ram_3,43.25c अब्रवील् लक्ष्मणो रामं Ram_2,41.22a अब्रुवन् मन्त्रिणः सर्वे Ram_2,107.4c अब्रुवन् वचनं सर्वे Ram_3,10.13c अब्रुवंश् चापि रामेण Ram_2,95.35c अभयं भयदर्शिनाम् Ram_2,41.28d अभयं यस्य संग्रामे Ram_3,30.18c अभवद् भक्षणे मतिः Ram_2,85.58d अभव्यो भव्यरूपेण Ram_3,44.9a अभिकालं ततः प्राप्य Ram_2,62.13a अभिगच्छ तपस्विनीम् Ram_2,109.15d अभिगच्छतु वैदेही Ram_2,109.13c अभिगच्छामहे शीघ्रं Ram_3,4. 2c अभिगन्तुं स काकुत्स्थम् Ram_2,92.1c अभिगम्य च धर्मज्ञा Ram_3,5.6a अभिगम्य जगत्पतिम् Ram_2,3.5b अभिगम्य तम् आसीनं Ram_2,51.21a अभिगम्याभिवाद्यं तं Ram_2,62.12c अभिगम्यां तपस्विनीम् Ram_2,109.16d अभिचक्राम काकुत्स्थः Ram_3,4. 16c अभिचक्राम तं देशं Ram_2,96.1c अभिचक्राम भरतं Ram_2,78.9c अभिचक्राम मैथिली Ram_2,109.17d अभिचक्राम वैदेहीं Ram_3,44.2c अभिचक्राम संहृष्टा Ram_2,17.9c अभिजग्मुश् च तापसाः Ram_3,5.5f अभिजानामि पुष्पाणि Ram_3,60.17a अभिजानामि राघवम् Ram_2,103.25d अभिज्ञानकृतः पन्था Ram_2,93.9c अभिज्ञा राजधर्माणां Ram_2,23.4c अभिज्ञास्मि यथा भर्तुर् Ram_2,34.23c अभितर्ज्य महास्वनः Ram_3,47.19b अभितः पावकोपमम् Ram_2,93.25d अभितुष्टाव राघवम् Ram_2,13.17d अभितुष्टाश् च सर्वशः Ram_2,10.8b अभित्वरे च तं द्रष्टुं Ram_3,71. 8a अभिद्रुतम् इवारण्ये Ram_2,8.25a अभिधानप्रगल्भस्य Ram_3,29.3c अभिनन्द्य समापृच्छ्य Ram_2,108.24a अभिनिर्याय वीर्यवान् Ram_2,65.1b अभिपत्ता कृतं कर्म Ram_2,98.54c अभिपत्स्ये शुभं हित्वा Ram_2,101.6c अभिपेतुस् ततः सर्वे Ram_2,71.10a अभिप्रयातस्य वनं चिराय ते Ram_2,22.18c अभिप्रयास्यामि वनं समस्तान् Ram_2,28.20c अभिप्रायम् अविज्ञाय Ram_2,18.32e अभिप्रायस् तु मे कश्चित् Ram_2,10.14c अभिप्रायेण सर्वशः Ram_2,77.20b अभिमानात् पिता मम Ram_2,16.16b अभियाता प्रहर्ता च Ram_2,1.24a अभिरूपश् च वेदवित् Ram_2,29.13d अभिरूपैश् च याजकैः Ram_2,106.8b अभिवर्षति कामैर् यः Ram_2,28.3a अभिवर्षति पर्जन्यो Ram_2,61.8c अभिवादयमानं तं Ram_2,39.14a अभिवादयितुं मुनिम् Ram_3,10.31d अभिवादयितुं यन् मां Ram_3,12.1c अभिवादये त्वा भगवन् Ram_3,10.70a अभिवाद्य च वैदेही Ram_2,109.20a अभिवाद्य तु कौसल्यां Ram_2,23.1a अभिवाद्य तु धर्मात्मा Ram_3,11.22a अभिवाद्य तु संसिद्धः Ram_2,86.29a अभिवाद्य नृपा जग्मुर् Ram_2,110.42c अभिवाद्य विनीतवत् Ram_2,16.2b अभिवाद्याब्रवीच् छिष्यस् Ram_3,11.12c अभिवाद्याभ्ययाद् गृहम् Ram_2,4.28d अभिवीक्ष्य समन्ततः Ram_3,58.4d अभिवीक्ष्य स्मयन्न् इव Ram_2,4.42d अभिशापकृतस्येति Ram_3,67.5c अभिशापात् सुदारुणात् Ram_3,3.21d अभिशापाद् अहं घोरां Ram_3,3.18a अभिषिक्तम् अहं प्रियम् Ram_2,1.30d अभिषिक्तस् त्वम् अस्माभिर् Ram_2,98.63a अभिषिक्ते च भरते Ram_2,9.35c अभिषिक्ते तु काकुत्स्थे Ram_2,107.18a अभिषिक्तो ऽनुपालय Ram_2,15.5d अभिषिच्य पुरस्कृतम् Ram_2,73.11b अभिषिच्य हुताग्निकान् Ram_2,111.17b अभिषिञ्चस्व चाद्यैव Ram_2,97.8c अभिषिञ्चस्व पार्थिवम् Ram_2,2.15d अभिषेकजलक्लिन्नो Ram_2,92.7c अभिषेकनिवृत्त्यर्थे Ram_2,19.3c अभिषेकपुरस्कृतम् Ram_2,13.9d अभिषेकम् इमं त्यक्त्वा Ram_2,16.25c अभिषेकविघातेन Ram_2,20.18c अभिषेकविधानं तु Ram_2,19.9a अभिषेकसमारम्भो Ram_2,10.27a अभिषेकाय तु पितुः Ram_3,45.11a अभिषेकाय रामस्य Ram_2,13.3c अभिषेकार्थम् उद्यतः Ram_3,15.27b अभिषेके नृपोद्यते Ram_2,23.21b अभिषेकोदकक्लिन्ना Ram_3,53.26c अभिषेको यदा सज्जः Ram_2,23.17a अभिषेक्ष्यति रामं तु Ram_2,66.21a अभिषेक्ष्यन्ति काकुत्स्थम् Ram_2,82.26a अभिषेक्ष्यामि पुत्रक Ram_2,4.16d अभिषेचनविघ्नस्य Ram_2,20.34c अभिषेचनसंहितम् Ram_2,14.13d अभिषेचय चात्मानं Ram_2,73.5c अभिषेचय चात्मानं Ram_2,95.3c अभिषेचयिता ततः Ram_2,19.10d अभिषेचयितानघम् Ram_2,7.7d अभिषेचयितुं रामं Ram_3,45.5c अभिष्टुतो वैश्रवणो यथा ययौ Ram_2,14.26d अभिसत्कृत्य कैकेयो Ram_2,64.17c अभिसंत्रस्तचेतनः Ram_2,10.5b अभिसंस्तभ्य वाग्बलम् Ram_2,58.10b अभीक्ष्णं परिमार्जति Ram_2,66.25d अभीता भयदर्शिनी Ram_2,11.2b अभेद्यकवचे दिव्ये Ram_2,28.13a अभ्यकीर्यन्त रावणम् Ram_3,50.15d अभ्यगच्छत वैदेहीं Ram_3,44.12c अभ्यगच्छन्त काकुत्स्थं Ram_3,5.1c अभ्यगच्छन् महातेजा Ram_3,1.9c अभ्यगच्छंस् तदा प्रीता Ram_3,1.10c अभ्यद्रवद् रणे रामं Ram_3,26.7c अभ्यधावत काकुत्स्थं Ram_3,24.26c अभ्यधावत धर्मात्मा Ram_2,93.28c अभ्यधावत वैदेही Ram_3,49.38c अभ्यधावत वैदेहीं Ram_3,50.6c अभ्यधावत् सुसंक्रुद्धः Ram_3,2.9a अभ्यधावत् सुसंक्रुद्धा Ram_3,17.17c अभ्यधावन्त काकुत्स्थं Ram_3,24.8c अभ्यधावं सुसंक्रुद्धस् Ram_3,37.10a अभ्यनुज्ञातुम् इच्छामः Ram_3,7.7a अभ्यनुज्ञाप्य काकुत्स्थं Ram_2,5.11c अभ्यनुज्ञाप्य सीतां च Ram_2,4.45c अभ्यन्तरश् च बाह्यश् च Ram_2,2.31a abhyabhëata पक्षी तु Ram_3,63.13c अभ्यर्च्य पितृदेवताः Ram_3,15.6b अभ्यर्च्य शिष्टान् अपरान् द्विजातीन् Ram_2,28.20d अभ्यवर्तत पुष्पाणां Ram_3,50.26a अभ्यवर्तत राजवत् Ram_2,85.35d अभ्यवर्तत वैदेहीं Ram_3,44.9c अभ्यवर्षन्त दुर्जयम् Ram_3,24.6d अभ्यवर्षन् महाघोरैर् Ram_3,49.5c अभ्यवर्षन् महामेघस् Ram_3,22.1c अभ्यवादयतासक्तं Ram_2,96.17c अभ्यवादयद् अव्यग्रा Ram_2,109.19c अभ्यागतम् इवान्तकम् Ram_2,10.20d अभ्यागतं मां दौरात्म्यात् Ram_3,38.14a अभ्युपेतौ महाबलौ Ram_3,62.10d अभ्युपैष्यति धर्मज्ञस् Ram_2,38.15c अभ्येत्य च निशाचरः Ram_3,53.5d अभ्येत्य त्वरमाणश् च Ram_2,5.6a अमनास् तेन शोकेन Ram_2,56.3a अमनोज्ञं परंतपः Ram_2,95.9b अमन्त्रयत कृत्स्नश् च Ram_2,72.13a अमरोपमसत्त्वस् त्वं Ram_2,98.44a अमर्षस्फुरितौष्ठः सन् Ram_3,49.31c अमर्षाद् दूरगामिनाम् Ram_3,60.48d अमर्षी कुपितो रामः Ram_3,26.11c अमर्षी दुर्जयो जेता Ram_3,32.13a अमात्यप्रभृतीः सर्वाः Ram_2,3.27c अमात्यमध्ये संक्रुद्धः Ram_3,32.1c अमात्यमध्ये संक्रुद्धा Ram_3,31.1c अमात्यान् उपधातीतान् Ram_2,94.21a अमात्यान् गणवल्लभान् Ram_2,75.11b अमात्या बलमुख्याश् च Ram_2,13.2a अमात्यास् त्वरयन्ति स्म Ram_2,71.25c अमात्यैश् च सुहृद्भिश् च Ram_2,104.17a अमात्यैः कामवृत्तो हि Ram_3,39.7a अमात्यैः शास्त्रकोविदैः Ram_2,94.11d अमार्गेणागतां लक्ष्मीं Ram_3,7.8c अमितस्य हि दातारं Ram_2,34.26c अमित्रदमनार्थं मे Ram_2,20.26a अमित्रबलमर्दनः Ram_2,87.24d अमित्रो ऽपि निरस्तो ऽपि Ram_2,18.5c अमी रुधिरधारास् तु Ram_3,23.4a अमुञ्चं निशितं बाणम् Ram_2,57.17c अमुत्रापि महाबलः Ram_3,47.35b अमुं देशं महर्षिणा Ram_3,14.2b अमृतं प्रार्थयानस्य Ram_2,22.14c अमृतः स महाबाहुः Ram_2,105.17a अमृतानयनार्थं वै Ram_3,33.33c अमोघं बत मे क्षान्तं Ram_2,4.41a अमोघः सूर्यसंकाशो Ram_3,11.30a अम्ब केनात्यगाद् राजा Ram_2,66.23a अम्ब पित्रा नियुक्तो ऽस्मि Ram_2,4.35a अम्ब मा दुःखिता भूस् त्वं Ram_2,34.30a अम्बरीषस्य पुत्रो ऽभून् Ram_2,102.27a अम्बरीषो महाद्युतिः Ram_2,102.26d अम्बायाः कुशली तातो Ram_2,66.8c अम्बुहीनम् इवार्णवम् Ram_2,60.1b अयत्नाद् आगतं राज्यं Ram_2,79.12c अयन्त्रितहयद्विपाम् Ram_2,82.21b अयम् अन्वगमद् भ्राता Ram_2,48.14c अयम् अस्य रणे राम Ram_3,63.17c अयम् अस्य शरीरे ऽस्मिन् Ram_3,64.3a अयम् आख्याति मे बाहुः Ram_3,23.7c अयम् आत्मभवः शोको Ram_2,58.55a अयम् इक्ष्वाकुदायादो Ram_3,66.10a अयम् एवाश्रमो राम Ram_3,6.16a अयशो जीवलोके च Ram_2,68.6c अयं कृष्णः समाप्ताङ्गः Ram_2,50.18a अयं केकयराजस्य Ram_2,1.2a अयं गिरिश् चित्रकूटस् Ram_2,87.8a अयं दीर्घायुषस् तस्य Ram_3,10.84a अयं देशः समः श्रीमान् Ram_3,14.10a अयं धर्मः सुसूक्ष्मेण Ram_3,8.2a अयं पञ्चवटीदेशः Ram_3,14.2c अयं पितृवयस्यो मे Ram_3,63.24a अयं पृच्छामि वचनात् Ram_2,13.16a अयं रक्षतु मां रामः Ram_3,36.4a अयं वासो भवेत् तावद् Ram_2,50.12c अयं स कालः सम्प्राप्तः Ram_3,15.4a अयं स पुरुषव्याघ्र Ram_2,31.3a अयं हि मां दीपयते समुत्थितस् Ram_2,38.20a अयाचत नरश्रेष्ठं Ram_2,99.5c अयाचतार्थैर् अन्वर्थैर् Ram_3,45.9c अयुक्तचारश् चपलः Ram_3,31.7c अयुक्तचारश् चपलो Ram_3,35.3c अयुक्तचारं दुर्दर्शम् Ram_3,31.5a अयुक्तचारं मन्ये त्वां Ram_3,31.10a अयुक्तबुद्धिर् गुणदोषनिश्चये Ram_3,31.22c अयुक्तं कालचोदितः Ram_3,38.2d अयूयुजन्न् उष्ट्ररथान् खरांश् च Ram_2,76.30c अयोजालानि निर्मथ्य Ram_3,33.34a अयोध्या दृश्यते दूरात् Ram_2,65.15c अयोध्याधिपतेः प्रभोः Ram_2,110.49d अयोध्या न प्रकाशते Ram_2,105.24b अयोध्यानिलयः श्रुत्वा Ram_2,6.9c अयोध्यानिलयानां हि Ram_2,40.3a अयोध्यापि भवेत् तस्या Ram_2,54.11c अयोध्या प्रतिभाति मा Ram_2,53.13d अयोध्याम् अगमन् सर्वे Ram_2,41.33c अयोध्याम् अग्रतो दृष्ट्वा Ram_2,65.14c अयोध्याम् अटवीं विद्धि Ram_2,35.8c अयोध्याम् इत एव त्वं Ram_2,47.16c अयोध्याम् इव पर्वतम् Ram_2,89.15b अयोध्याम् एव गच्छामि Ram_2,105.14c अयोध्याम् एव नगरीं Ram_2,51.2c अयोध्यायाश् च्युताश् चेति Ram_2,46.21c अयोध्यायास् त्वम् एवाद्य Ram_2,31.23c अयोध्यायां दृढव्रतः Ram_2,107.1b अयोध्यायां द्विजातयः Ram_2,82.26b अयोध्यायां परंतप Ram_2,95.16b अयोध्यायां पुरा शब्दः Ram_2,65.17a अयोध्यायां बले कोशे Ram_2,84.7a अयोध्यायां महाप्राज्ञ Ram_2,105.12c अयोध्यायुधिनां वर Ram_2,47.29b अयोध्यां गच्छ भरत Ram_2,99.15a अयोध्यां गच्छ राघव Ram_2,95.3b अयोध्यां देवलोकं वा Ram_2,46.43c अयोध्यां न प्रवेक्ष्यामि Ram_2,71.18c अयोध्यां परिरक्षसि Ram_2,94.36d अयोध्यां पालने व्रज Ram_2,98.63b अयोध्यां पालयिष्यति Ram_2,32.8b अयोध्यां पालयिष्यति Ram_2,82.25d अयोध्यां पुनर् आगतम् Ram_2,22.17b अयोध्यां पुनर् आगतम् Ram_2,58.54b अयोध्यां पुनर् आगतः Ram_2,39.15b अयोध्यां पूरयामास Ram_2,6.8c अयोध्यां प्रविशेमहि Ram_2,45.22d अयोध्यां भरतः क्षिप्रं Ram_2,106.1c अयोध्यां मनुजर्षभ Ram_2,18.10b अयोध्यां मनुना राज्ञा Ram_2,65.13c अयोध्यां मन्थरा तस्मात् Ram_2,7.2c अयोध्यां याहि राघव Ram_2,103.18d अयोध्यां समनुप्राप्य Ram_2,51.4c अयोध्यां सह मन्त्रिभिः Ram_2,105.19d अयोध्यां संददर्श ह Ram_2,105.23b अयोध्येव जनाकीर्णा Ram_2,87.14c अयोनिजां हि मां ज्ञात्वा Ram_2,110.36a अयोमुखानां शूलानाम् Ram_3,45.39a अरजे वाससी बिभ्रन् Ram_3,68.4c अरण्यभूतेव पुरी Ram_2,65.19c अरण्यवासे यद् दुःखं Ram_2,39.6a अरण्यं प्रतिभाति मे Ram_3,37.16d अरण्यं विचरामीदम् Ram_3,16.18c अरण्यात् पुनरागतौ Ram_2,38.11b अरण्ये ते विवत्स्यन्ति Ram_2,20.17c अरविन्दोत्पलवतीं Ram_3,71. 19a अराजकं हि नो rëÂraæ Ram_2,61.7c अराजके धनं नास्ति Ram_2,61.10a अरिष्टं गच्छ पन्थानं Ram_3,7.11a अरिसंघैर् अनाधृष्यां Ram_2,93.22c अरोगं सर्वसिद्धार्थम् Ram_2,22.17a अरोगं सह बान्धवैः Ram_2,44.18b अरोगा चापि कैकेयी Ram_2,64.9c अरोगा चापि कौसल्या Ram_2,64.7c अर्करश्मिप्रतीकाशैर् Ram_2,93.20a अर्कं रुन्ध्यां शरैस् तीक्ष्णैर् Ram_3,47.4a अर्घ्यं चोपानयत् क्षिप्रं Ram_2,44.13c अर्चयाहूय सौमित्रे Ram_2,29.12c अर्चयित्वासनोदकैः Ram_3,11.23b अर्चितस् तापसैः सिद्धैर् Ram_2,111.16c अर्चिताश् चैव हृष्टाश् च Ram_2,44.16c अर्चितो विविधैः कामैः Ram_2,78.17c अर्थग्राहकम् अब्रवीत् Ram_2,48.24d अर्थधर्मपरा ये ये Ram_2,100.12a अर्थधर्मौ च संगृह्य Ram_2,1.22a अर्थधर्मौ परित्यज्य Ram_2,47.13a अर्थशास्त्रविशारदम् Ram_2,94.9b अर्थं वा यदि वा कामं Ram_3,48.8a अर्थं विरागाः पश्यन्ति Ram_2,94.49c अर्थादानाच् च धार्मेण Ram_2,98.32c अर्थावाप्तिं च केवलाम् Ram_2,45.5d अर्थावाप्तिं च केवलाम् Ram_2,80.6d अर्थित्वान् नाथ वक्ष्यामस् Ram_3,5.9c अर्थी नान्येन केनचित् Ram_2,44.21b अर्थी येनार्थकृत्येन Ram_3,41.32a अर्थेनैवाद्य ते भर्ता Ram_2,7.21c अर्दितं मम नाराचैर् Ram_3,60.46a अर्दितं मर्मभेदिभिः Ram_3,24.22b अर्दिता यूथपा मत्ताः Ram_2,87.1c अर्दिता यूथपा मत्ताः Ram_2,90.2c अर्दिताः स्म भृशं राम Ram_3,9.10e अर्द्यमानौ बलीवर्दौ Ram_2,68.22c अर्धरात्रे दशरथः Ram_2,57.3c अर्धसप्तशतास् तास् तु Ram_2,31.10a अर्धाधिकमुहूर्तेन Ram_3,32.10a अर्हन्ति कुशला जनाः Ram_2,73.7d अलक्तरसरक्ताभाव् Ram_2,54.15a अलक्तरसवर्जितौ Ram_2,54.15b अलम् अद्य हि भुक्तेन Ram_2,15.7a अलम्बुसा मिश्रकेशी Ram_2,85.44a अलंकारविधिं कृत्स्नं Ram_2,6.5c अलंकारं पुरस्यैवं Ram_2,6.19a अलंकुरु च तावत् त्वं Ram_2,111.11a अलंकृत इवाभाति Ram_3,15.4c अलंकृतम् इवात्मानम् Ram_2,3.21c अलंकृतो ऽयं देशश् च Ram_3,12.8a अलं चन्द्राद् इव प्रभा Ram_2,34.24d अलं ते हसितेनाद्य Ram_3,59.4c अलं वारयितुं बलात् Ram_2,20.24d अलं वैक्लव्यम् आलम्ब्य Ram_3,57.13a अलं vrŬena वैदेहि Ram_3,53.31c अलं शोकेन भद्रं ते Ram_2,70.2a अलातचक्रप्रतिमं Ram_3,22.3c अलातसदृशेक्षणा Ram_3,17.17b अलीकं मानसं त्व् एकं Ram_2,16.32a अल्पपर्णा हि तरवो Ram_2,111.7a अल्पबुद्धे हरस्य् एनां Ram_3,49.19c अल्पभाग्या हि मे माता Ram_2,47.24a अल्पं वा यदि वा बहु Ram_2,27.14b अल्पोष्णक्षुब्धसलिलां Ram_2,106.4a अवकाशो विविक्तो ऽयं Ram_2,48.20a अवगाह्य सुतीर्थांश् च Ram_2,85.72c अवजानन्न् अहं मोहाद् Ram_3,36.15a अवटे चापि मां राम Ram_3,3.23c अवटे ये निधीयन्ते Ram_3,3.24c अवतार्य सुमन्त्रस् तं Ram_2,3.14a अवतीर्य तु सालाग्रात् Ram_2,91.14a अवतीर्य रथात् तस्मात् Ram_3,40.10a अवतीर्य रथात् तूर्णं Ram_2,107.13c अवतीर्य रथात् पादौ Ram_2,105.6c अवतीर्योदकं नदीम् Ram_2,77.21d अवतेरुर् वराङ्गनाः Ram_2,70.22d अवदत् पुत्र सिद्धार्थो Ram_2,22.16c अवदारणकाले तु Ram_2,71.16a अवदीर्णां च पृथिवीं Ram_2,63.12a अवध्यः समरे रामो Ram_3,43.12a अवध्याः सर्वभूतानां Ram_2,72.20c अवध्यो वध्यतां को वा Ram_2,10.10a अवमुच्य वरार्हाणि Ram_2,9.43c अवराणां वरा सती Ram_2,17.23d अवरुद्धं वने रामं Ram_2,109.22c अवरुह्य रथाद् गतौ Ram_2,52.7d अवरोद्धुं समुत्सुकम् Ram_2,108.23d अवरोप्य च तं जनम् Ram_2,83.18b अवलिप्तश् च पापश् च Ram_2,108.12c अवलिप्ते न जानासि Ram_2,10.17a अवशां राक्षसाधिपः Ram_3,53.6b अवशिष्टाश् च ये तत्र Ram_3,24.25a अवश्यं तु मया कार्यं Ram_3,48.26a अवश्यं तु मया तस्य Ram_3,38.6a अवश्यं लभते कर्ता Ram_3,28.8a अवश्यं विनशिष्यन्ति Ram_3,39.15a अवश्यं विनशिष्यन्ति Ram_3,46.21a अवश्यं सुखदुःखेषु Ram_3,50.3c अवश्यायतमोनद्धा Ram_3,15.21a अवश्यायनिपातेन Ram_3,15.20a अवष्टब्धधनुं रामं Ram_3,24.1a अवष्टब्धं च मे राम Ram_2,4.18a अवष्टभ्य धनुश् चित्रं Ram_3,63.2c अवसज्य शिलां कण्ठे Ram_3,45.37a अवसज्यायसे शूले Ram_3,2.8a अवसत् तत्र तां रात्रिं Ram_2,41.15c अवसुप्तम् अनन्तरम् Ram_2,50.1b अवाक्शिरसम् आसीनम् Ram_2,33.16c अवाक्शिरा दीनमना न हृष्टः Ram_2,65.27e अवातारयद् आलम्ब्य Ram_2,95.24c अवाप्तः सुमहान् वधः Ram_2,18.28d अवाप्तो विपुलाम् ऋद्धिं Ram_2,110.31c अवाप्स्यति नरर्षभः Ram_2,8.9d अवार्यमाणः प्रविवेश सारथिः Ram_2,13.28c अविचार्य पितुर् वाक्यं Ram_2,16.37c अविज्ञानान् नृपसुता Ram_2,10.35c अविज्ञाय पितुश् छन्दम् Ram_2,110.49c अविज्ञाय शुभानने Ram_2,27.26b अविदूराद् अयं नद्या Ram_2,44.5a अविदूराद् इतो वनम् Ram_2,108.20b अविदूरे निशाचरः Ram_3,29.16d अविदूरे स्थितां दृष्ट्वा Ram_2,7.4a अविप्रहतम् ऐक्ष्वाकौ Ram_3,65.2c अविषह्यतमं दुःखम् Ram_2,98.45c अविषह्यं महाबलम् Ram_3,27.2b अविषह्यातपो यावत् Ram_3,7.8a अवृक्षेषु च देशेषु Ram_2,74.7a अवेक्षन्तौ वने सीतां Ram_3,65.1c अवेक्षमाणः को धर्मं Ram_2,18.6c अवेक्षमाणः सस्नेहं Ram_2,40.5a अवेक्षमाणां बहुशो Ram_3,50.41a अवेक्षमाणो बहुशश् च मैथिलीं Ram_3,43.37c अवेक्षस्व जगन् नृप Ram_2,102.29d अवेक्ष्य रथम् आगतम् Ram_2,53.9b अवेक्ष्य सहसा रामो Ram_2,40.15c अवेक्ष्य सौमित्रिम् उदग्रविक्रमं Ram_3,65.31c अवेक्ष्यार्तः स सारथिः Ram_2,46.8b अवेक्ष्यावेक्ष्य धावन्तं Ram_3,42.5a अशक्तम् अभिशंससि Ram_2,20.7d अशक्तास् तस्य तोलने Ram_2,110.42d अशक्तिर् अपरिक्रमः Ram_2,57.33b अशक्नुवद्भिस् तैर् गन्तुम् Ram_3,70.21a अशक्नुवन् धारयितुं Ram_2,93.29c अशक्यम् उद्वेष्टुम् उपायदर्शनान् Ram_3,44.33c अशर्कराम् अविभ्रंशां Ram_3,69.6a अशिवं यातुधानानां Ram_3,22.6c अशिवं शोणितोदकम् Ram_3,22.1b अशीलः कर्कशस् तीक्ष्णो Ram_3,34.11a अशुभं कर्तुम् इच्छसि Ram_3,46.20d अशुभं बत मन्ये ऽहं Ram_3,55.4a अशुभान्य् एव भूयिष्ठं Ram_3,55.18a अशून्यं कार्यम् एकैकं Ram_2,29.19c अशोकवनिकामध्ये Ram_3,54.27a अशोकवनिकां जग्मुर् Ram_3,54.29c अशोक शोकापनुद Ram_3,58.17a अशोकैः सप्तपर्णैश् च Ram_3,71. 22c अशोभत तदा भूयः Ram_2,72.17c अशोभत महावेगः Ram_2,74.4c अशोभनं यो ऽहम् इहाद्य राघवं Ram_2,53.25a अशोभेताम् ऋषिसमौ Ram_2,46.57c अशोभेतां तदायुधे Ram_2,30.2b अश्मकुट्टाश् च बहवः Ram_3,5.2c अश्रद्धेयम् इदं लोके Ram_2,82.9a अश्रुतिं वापि गच्छत Ram_2,42.23d अश्रुपूर्णमुखं दीनम् Ram_2,52.3c अश्रुपूर्णमुखीं दीनां Ram_3,53.4a अश्रुपूर्णमुखो रामो Ram_2,47.27c अश्रुभिर् नयनच्युतैः Ram_2,26.21d अश्रुवेगपरिप्लुतैः Ram_2,53.10b अश्रूणि परिमृद्नन्तौ Ram_2,71.25a अश्रूणि मुमुचुः सर्वे Ram_2,42.2c अश्वग्रीवम् अरिंदम Ram_3,13.16d अश्वत्था नर्तकाश् चासन् Ram_2,85.46c अश्वत्थाः कर्णिकाराश् च Ram_3,69.3c अश्वान् आरुह्य शीघ्रगान् Ram_2,90.15b अश्वानां खादनेनाहम् Ram_2,44.21a अश्वानां प्रतिपानं च Ram_2,44.23a अश्विनाव् इव मन्दरम् Ram_2,52.8d अश्विनोर् इव सौभ्रात्रं Ram_2,8.20c अश्विनौ च परंतप Ram_3,13.15b अष्टकापितृदैवत्यम् Ram_2,100.13a अष्टभिः सायकैः सूतं Ram_3,26.15a अष्टौ कन्याश् च मङ्गल्याः Ram_2,13.11a असकृत् प्रैक्षत तदा Ram_2,35.32e असकृत् संयुगे येन Ram_3,48.23a असक्तम् असिना ततः Ram_3,66.6b असतस् तस्य तु सुखं Ram_3,15.1a असत्कारं च मानद Ram_2,90.22b असत्यम् अपि नैवाहं Ram_2,46.37a असत्यसंधस्य सतश् Ram_2,101.18a असत्यः सर्वलोके ऽस्मिन् Ram_2,34.20a असपत्ना वरारोहे Ram_3,17.5c असमञ्ज इति ख्यातं Ram_2,32.12e असमञ्जस् तु पुत्रो ऽभूत् Ram_2,102.20a असमञ्जस्य वीर्यवान् Ram_2,102.21b असमञ्जं वृणीष्वैकम् Ram_2,32.16c असमञ्जो गृहीत्वा तु Ram_2,32.15a असमीक्ष्य समारब्धं Ram_2,52.20a असमृद्धेन कामेन Ram_2,86.16a असम्भ्रान्तश् चकार ह Ram_3,36.14d असहन् राघवो ऽब्रवीत् Ram_3,15.34d असंख्येयास् तु रामस्य Ram_3,24.19a असंख्येयैस् तु बाणौघैः Ram_3,25.14c असंचाल्यं मनुष्यैश् च Ram_2,110.39a asaæmƬhasya गृध्रस्य Ram_3,64.15a असंवृताम् आस्तरणेन मेदिनीं Ram_2,9.46c असंवृतायाम् आसीनो Ram_2,10.31a असंशयं लक्ष्मण नास्ति सीता Ram_3,55.20c असंशयं विजानीते Ram_2,78.12c असंस्पृशन्तं वसुधां Ram_3,4. 5c असाव् अत्यन्तनिर्भग्नस् Ram_2,8.16a असितो नाम जायत Ram_2,102.14b असिना तीक्ष्णधारेण Ram_2,20.27a असिना वा सचर्मणा Ram_2,91.2b असिभ्यां च विराजिताम् Ram_2,93.21b असिर् हेमविभूषितः Ram_3,11.31d असुखार्ता सुखोचिता Ram_2,17.19b असुरैर् वा सुरैर् वा त्वं Ram_3,54.8a असृजच् च जगत् सर्वं Ram_2,102.3c असेव्यः सततं चैव Ram_3,60.20c असौ वसति ते भ्राता Ram_2,84.21a असौ सुकृष्णो विहगः Ram_2,46.2c असौ हि राक्षसः शेते Ram_3,57.23a अस्तम् अभ्यगमत् सूर्यो Ram_2,11.7c अस्तं गच्छेद्धि सविता Ram_3,28.23c अस्ति कच्चित् त्वया दृष्टा Ram_3,58.12a अस्ति मूलं फलं चैव Ram_2,78.16a अस्त्रब्रह्मविनिर्मितम् Ram_3,42.11d अस्त्रयोग्यान्तरेष्व् अपि Ram_2,1.17d अस्थाने सम्भ्रमो यस्य Ram_2,20.5c अस्पर्शयम् अहं पुत्रं Ram_2,58.24c अस्मत्त्यक्तं प्रपद्यन्तां Ram_2,30.20c अस्मत्त्यक्तानि वेश्मानि Ram_2,30.18c अस्मत्संतापजं दुःखं Ram_2,46.26c अस्मद्व्यपेक्षान् सौमित्रे Ram_2,41.17a अस्माकम् अग्रतः स्थातुं Ram_3,19.14c अस्माकं कस्यचित् स्थानम् Ram_3,10.13e अस्माकं च कुले पूर्वं Ram_2,18.28a अस्माकं तात पूर्वकैः Ram_2,94.34b अस्मान् अधिगतान् एष Ram_3,10.85c अस्मान् अभ्यवपद्येति Ram_3,9.7c अस्मान् वा rëÂravardhana Ram_2,32.16d अस्माभिश् च परित्यक्तं Ram_2,30.19c अस्मासु मनसाप्य् एष Ram_2,91.3c अस्मिन्न् अन्तर्हितं गृहम् Ram_3,10.16d अस्मिन्न् अरण्ये भगवन्न् Ram_3,10.29a अस्मिन् पञ्चत्वम् आपन्ने Ram_2,61.4c अस्मिन् प्रव्रजितो राजा Ram_2,45.12a अस्मिन् प्रव्राजिते राजा Ram_2,80.13a अस्मिन् भागीरथीतीरे Ram_2,80.24c अस्मिन् मुहूर्ते सौमित्रे Ram_3,60.44c अस्मिन् व्यालानुचरिते Ram_3,47.14c अस्मिंल् लोके परत्र च Ram_2,37.8d अस्मिंस् तु पुरुषव्याघ्र Ram_3,15.25a अस्मिंस् तु स भवान् कृत्ये Ram_3,38.14e अस्य देवप्रभावस्य Ram_3,66.11a अस्य प्रसादाद् आशंसे Ram_2,45.5a अस्य प्रसादाद् आशंसे Ram_2,80.6a अस्य मायाविदो माया- Ram_3,41.6a अस्य रूपस्य ते युक्ता Ram_3,17.7a अस्याम् आयत्तम् अस्माकं Ram_3,41.45a अस्या वामभुजं श्लिष्टा Ram_2,86.22a अस्याश् च चलनं भूमेर् Ram_3,62.9c अस्यास् तीरे तु पूर्वोक्तः Ram_3,71. 23a अस्यास् तु वचनं कुर्वन् Ram_2,103.6c अस्यां रामे विवासिते Ram_2,106.22f अस्यैवावरजं विद्धि Ram_3,66.10c अस्वपच् छयने कस्मिन् Ram_2,81.12c अस्वस्थम् इव कुञ्जरम् Ram_2,52.2d अस्वाधीनं नराधिपम् Ram_3,31.5b अस्वाधीना नराधिपाः Ram_3,31.6b अस्वाधीना नरेन्द्राणां Ram_3,31.8c अहत्वा संयुगे रिपुम् Ram_3,52.23d अहत्वा सायकैस् तीक्ष्णैर् Ram_3,22.21c अहम् अप्य् अविलम्बयन् Ram_2,99.16b अहम् अप्य् आगमिष्यामि Ram_2,98.28c अहम् अप्य् एतद् एव त्वां Ram_3,10.34a अहम् आख्यासि ते वत्स Ram_3,10.35c अहम् आपृच्छ्य राघवम् Ram_2,51.8b अहम् आर्ततया कंचिद् Ram_2,53.11c अहम् आशीविषोपमम् Ram_2,57.17d अहम् आसं निराकृता Ram_2,17.24b अहम् आसादितो राजा Ram_3,28.10c अहम् एकस् तु नोत्सहे Ram_2,104.11b अहम् एको गमिष्यामि Ram_2,47.17a अहम् एको महीपालान् Ram_2,20.24c अहम् एनं वधिष्यामि Ram_3,41.45c अहम् एव गमिष्यामि Ram_2,87.25c अहम् एव निवत्स्यामि Ram_2,103.26c अहम् एवानुरूपा ते Ram_3,16.22c अहम् एवाहरिष्यामि Ram_3,4. 28a अहम् एवाहरिष्यामि Ram_3,6.13a अहं किलोत्थिता भित्त्वा Ram_2,110.27c अहं किं चापि वक्ष्यामि Ram_2,46.36a अहं गमिष्यामि महावनं प्रिये Ram_2,23.34a अहं गमिष्यामि वनं सुदुर्गमं Ram_2,24.17a अहं च परिचारिणी Ram_3,70.24d अहं चानुगमिष्यामि Ram_2,79.6c अहं चापि प्रतिज्ञां तां Ram_2,23.25a अहं चायं च शत्रुघ्नः Ram_2,95.6c अहं चैकेषुणा हतः Ram_2,57.25b अहं चैव मदीयाश् च Ram_2,10.11a अहं जीवितुम् उत्सहे Ram_2,38.18d अहं ज्ञात्वा नरव्याघ्र Ram_3,4. 25a अहं तदाशां छेत्स्यामि Ram_2,20.18a अहं तव प्रियं मन्ये Ram_3,43.20c अहं तस्य प्रभावज्ञो Ram_3,37.19a अहं तावन् महाराजे Ram_2,52.21a अहं तु तं नरव्याघ्रम् Ram_2,84.17a अहं तु मग्नौ शोचामि Ram_2,68.21c अहं तु मन्ये तव न क्षमं रणे Ram_3,35.23a अहं त्व् अरण्ये वत्स्यामि Ram_2,31.25c अहं त्व् अरण्ये वत्स्यामि Ram_2,73.8c अहं त्वष्टारम् एव च Ram_2,85.11b अहं त्वानुगमिष्यामि Ram_2,21.6c अहं निदेशं भवतो ऽनुपालयन् Ram_2,31.33c अहं पश्चाद् गमिष्यामि Ram_2,95.22c अहं पश्यामि चिन्तयन् Ram_3,68.10d अहं पश्यामि लोकेषु Ram_3,53.20c अहं पश्यामि विध्वस्तान् Ram_2,63.12c अहं प्रदातुम् इच्छामि Ram_2,28.18a अहं प्रायम् इहासिष्ये Ram_2,18.23c अहं राघव कैकेय्या Ram_2,31.23a अहं रामम् अनुव्रता Ram_3,45.29d अहं रामम् अनुव्रता Ram_3,45.30d अहं रामम् अनुव्रता Ram_3,45.31d अहं रामं सह भ्रात्रा Ram_3,21.4c अहं रामो ऽथ वा राजा Ram_2,63.15c अहं लक्ष्मणम् अब्रुवम् Ram_2,80.2d अहं वनम् इदं दुर्गं Ram_3,2.12c अहं वास्य रणे मृत्युर् Ram_3,26.4a अहं वेलेव सागरम् Ram_2,20.23d अहं शूर्पणखा नाम Ram_3,16.18a अहं श्रोष्ये सपत्नीनाम् Ram_2,17.23c अहं श्लाघ्यस् तव प्रियः Ram_3,47.12b अहं स रावणो नाम Ram_3,45.22c अहं सर्वं करिष्यामि Ram_2,28.10c अहं हि तपसोग्रेण Ram_3,67.8a अहं हि पुरुषव्याघ्राव् Ram_2,67.11a अहं हि मतिसाचिव्यं Ram_3,67.17a अहं हि वचनाद् राज्ञः Ram_2,16.18a अहं हि सीतां राज्यं च Ram_2,16.33a अहं ह्य् अपचितिं भ्रातुः Ram_2,68.26a अहं ह्य् अप्रियम् उक्तः स्यां Ram_2,91.5c अहः शिवम् उपस्थितम् Ram_2,13.18b अहिंसका वीतमलाश् च लोके Ram_2,101.31c अहेडमानास् त्वरया स्म दूता Ram_2,62.15c अहो तम इवेदं स्यान् Ram_2,61.23a अहो धिग् इति निःश्वस्य Ram_2,51.9c अहो धिग् इति सामर्षो Ram_2,10.31c अहो निश्चेतनो राजा Ram_2,36.6a अहो भरत सिद्धार्थो Ram_2,95.14a अहो महात्मा राजायम् Ram_2,6.21a अहोरात्राणि गच्छन्ति Ram_2,98.19a अहो रूपम् अहो लक्ष्मीः Ram_3,41.14a अहो लक्ष्मण गर्ह्यं ते Ram_3,55.16a अहो लक्ष्मण सिद्धार्थः Ram_2,35.22a अहो विक्रमशूरस्य Ram_3,26.12a अहो ऽस्मि परमप्रीतः Ram_2,3.2a अहो ऽस्मि व्यसने मग्नः Ram_3,56.17a अह्ना पुत्रशतं जज्ञे Ram_3,62.8c अंशुमान् इति पुत्रो ऽभूद् Ram_2,102.21a आकर्णपूर्णैर् इषुभिर् Ram_3,60.47a आकर्षन्तं विकर्षन्तम् Ram_3,65.20a आकाङ्क्षन्न् उदयं रवेः Ram_2,5.18d आकाङ्क्षमाणा रामस्य Ram_2,6.19c आकारास् तान् अहं सर्वान् Ram_2,65.24c आकाश इव निर्मलः Ram_2,79.8b आकाश इव निष्पङ्को Ram_2,31.6c आकाशनिलयाश् चैव Ram_3,5.4a आकाशप्रभवो ब्रह्मा Ram_2,102.4a आकाशं तद् अनाकाशं Ram_3,22.7c आकाशं पक्षिभिर् वृतम् Ram_2,95.44b आकाशं पश्य लक्ष्मण Ram_3,60.41b आकाशे कनकप्रभम् Ram_3,50.16b आकाशे रावणाङ्कगम् Ram_3,50.17b आकाशे हाटकप्रभम् Ram_3,50.19d आक्रन्दमानं तु वने Ram_3,43.3a आक्रन्दः श्रूयते महान् Ram_3,69.27b आक्रान्तो दुःखशैलेन Ram_2,79.20c आक्रुश्य तु महास्वरम् Ram_3,42.18b आक्रोशं मम मातुश् च Ram_2,98.66a आख्यातव्यम् अशेषतः Ram_3,47.36d आख्यातः शरभङ्गेन Ram_3,6.14c आख्यातुम् उपचक्रमे Ram_2,66.34b आख्यातुम् उपचक्रमे Ram_3,10.10d आख्यातुम् उपचक्रमे Ram_3,16.12d आख्यातुम् उपचक्रमे Ram_3,32.4d आख्यासि परमं प्रियम् Ram_2,7.29b आख्याहि वरवारण Ram_3,58.21d आगच्छन्तं त्रिशिरसं Ram_3,26.9a आगच्छन्त्याश् च विजनं Ram_2,110.7a आगतश् चापि भरतः Ram_2,46.25c आगतस् त्वम् इमं देशं Ram_3,16.11c आगतं सीतया सह Ram_2,66.31b आगतः क्रूरकार्यायाः Ram_2,69.2a आगता त्वाम् इयं बुद्धिः Ram_2,104.16a आगता ब्रूहि तत्त्वतः Ram_3,16.16d आगतां तां च राक्षसीम् Ram_3,19.3b आगताः स्म यथोद्दिष्टम् Ram_3,14.2a आगताः स्माश्रमपदं Ram_3,10.92a आगतेषु च दारेषु Ram_2,31.11a आगतो ऽपास्य मैथिलीम् Ram_3,57.2b आगतो ऽहं यदृच्छया Ram_3,5.20b आगन्तव्यं च ते दृष्ट्वा Ram_3,7.16c आगमास् ते शिवाः सन्तु Ram_2,22.9a आगमिष्यति ते भर्ता Ram_3,43.14c आगमिष्यति ते रामः Ram_3,70.11c आगमिष्यति मे भर्ता Ram_3,45.19c आगमिष्यति वैदेहीं Ram_2,48.22c आगम्य präjali÷ काले Ram_2,83.4c आगम्य भरतं प्रह्वो Ram_2,78.14c आगुर् विंशतिसाहस्रा Ram_2,85.40c आगुर् विंशतिसाहस्रा Ram_2,85.42c आगुर् विंशतिसाहस्राः Ram_2,85.41c आग्नेयं शल्यकर्तनम् Ram_2,65.2d आघ्राय रामस् तं मूर्ध्नि Ram_2,94.1a आचक्ष्व कतमो मार्गः Ram_2,86.8c आचचक्षे ऽञ्जलिं कृत्वा Ram_2,34.13c आचचक्षे त्व् अहं तस्मै Ram_2,58.10c आचचक्षे ऽथ कुब्जायै Ram_2,7.6c आचचक्षे ऽथ दूषणः Ram_3,21.13d आचचक्षे ऽथ सद्भावं Ram_2,80.1a आचचक्षे द्विजस् तस्मै Ram_3,13.5c आचरेत् त्वद्विधो जनः Ram_2,97.16d आचष्ट भरतः सर्वं Ram_2,66.7c आचार्यश् चैव काकुत्स्थ Ram_2,103.2c आचार्यस् तैत्तिरीयाणाम् Ram_2,29.13c आच्छिद्य पुत्रे निर्याते Ram_2,51.18c आजगाम जनस्थानं Ram_3,55.10e आजगाम जनस्थानं Ram_3,56.18c आजगाम ततः पम्पां Ram_3,71. 10c आजगाम तदाश्रमम् Ram_3,36.13d आजगाम नदी दिव्या Ram_2,85.28c आजगाम पुरंदरः Ram_3,29.30d आजगाम पुराणवित् Ram_2,13.17b आजगाम महाबलः Ram_3,33.28f आजगाम यदृच्छया Ram_3,16.4d आजग्मुस् तानि सर्वाणि Ram_2,85.20c आजग्मुः सहिताः सर्वे Ram_3,37.12c आजघान रणे रामं Ram_3,27.10c आजहार ततश् चक्रे Ram_2,50.14c आजहार श्रियं दीप्तां Ram_3,11.32c आजहारामृतं ततः Ram_3,33.34d आजह्रुस् ते महाभागाः Ram_3,1.15c आजैर् वैखानसैर् mëair Ram_3,33.15c आजैश् चापि च वाराहैर् Ram_2,85.62a आज्ञप्तः परमर्षिणा Ram_2,85.9b आज्ञप्तो राजवद् वाक्यं Ram_3,39.1a आज्ञातं यन् मया तस्य Ram_2,103.11c आज्ञापयितुम् अर्हसि Ram_3,11.8d आज्ञापितः संपरिपूर्णकामः Ram_2,76.29b आज्ञाप्य तु महाराजो Ram_2,10.1a आज्ञाप्याथ यथाज्ञप्ति Ram_2,74.14a आज्ञाप्यो ऽहं तपस्विनाम् Ram_3,5.19f äjanÅ÷ कङ्कतान् कूर्चांश् Ram_2,85.71a आतपत्रं च पाण्डुरम् Ram_2,13.9b आतपः शोभते क्षितौ Ram_3,15.19d आतस्थतुर् दिशं गृह्य Ram_3,70.1c आतिथ्यस्य क्रियाहेतोर् Ram_2,85.10c आतिथ्यं कर्तुम् इच्छामि Ram_2,85.11c आतिथ्येन न्यमन्त्रयत् Ram_2,85.1d आतिथ्ये शंस मे ऽनघ Ram_2,86.3d आत्मकामा सदा चण्डी Ram_2,64.9a आत्मनश् च पराक्रमम् Ram_3,62.19b आत्मनश् च बलं ज्ञात्वा Ram_3,35.22c आत्मनश् चापनयनं Ram_3,55.10c आत्मना कथम् आत्मानम् Ram_3,28.16c आत्मनो जीवितेनापि Ram_2,10.12a आत्मनो नावबुध्यन्ते Ram_2,98.23c आत्मनो राक्षसानां च Ram_3,54.17c आत्मवद्भिर् विगृह्य त्वं Ram_3,31.7a आत्मसंपूजनीः शृण्वन् Ram_2,15.9c आत्मसंभावितं नरम् Ram_3,31.15b आत्मस्थं कुरु शासनम् Ram_2,18.8d आत्मा ते सहलक्ष्मणः Ram_2,69.32b आत्मा दुश्चरितैः प्राणान् Ram_3,21.3c आत्माधिकारा विविधाश् च वाचः Ram_2,14.24c आत्मानम् अनुशोच त्वं Ram_2,98.20a आत्मानम् अभिषेचय Ram_2,100.8b आत्मानम् अभिषेचये Ram_2,47.26d आत्मानम् उर्व्याम् अभिषेचयस्व Ram_2,66.45d आत्मानं च नरश्रेष्ठ Ram_2,16.23c आत्मानं च हतं विद्धि Ram_3,39.18c आत्मानं त्व् अभ्यनुज्ञातम् Ram_2,46.8a आत्मानं नातिवर्तेस् त्वं Ram_2,103.7c आत्मानं नावबुध्यसे Ram_2,8.2d आत्मानं नियमैस् तैस् तैः Ram_3,8.27a आत्मानं पृच्छते ब्रूतं Ram_3,3.1c आत्मानं बुद्धिवैक्लव्यात् Ram_3,53.1c आत्मानं स्वजनं rëÂraæ Ram_3,35.7c आत्मा सुखे नियोक्तव्यः Ram_2,98.30c आदत्ते राक्षसाधमः Ram_3,66.4b आददू रक्षसां प्राणान् Ram_3,24.17c आदर्शतलसंस्थितम् Ram_2,3.21d आदाय मेध्यं त्वरितं बुभुक्षितौ Ram_2,46.79c आदाय शत्रुघ्नम् अपेतशत्रुर् Ram_2,64.24c आदायात्मविभूषणम् Ram_3,42.2b आदास्ये जीवितान्तकैः Ram_3,18.5b आदितः शृणु राघव Ram_3,13.6d आदित्यचन्द्रौ ग्रहणम् Ram_3,62.10c आदित्यम् इव रश्मिभिः Ram_2,31.5d आदित्यम् उपतिष्ठन्ते Ram_2,89.7a आदित्यविमलौ चोभौ Ram_2,28.13c आदित्यस्य प्रभा यथा Ram_3,45.32d आदित्यस्योदये ततः Ram_2,61.1b आदित्या वसवो रुद्रा Ram_3,13.15a आदीप्तान् इव वैदेहि Ram_2,50.6a आदेशो वनवासस्य Ram_2,26.8a आद्वारम् अनुवव्राज Ram_2,14.17c आनम्य मूर्ध्नि चाघ्राय Ram_2,22.16a आनयद् यमसादनम् Ram_3,67.11b आनयध्वं वशं सर्वा Ram_3,54.28c आनयिष्यामि चेत् सीताम् Ram_3,39.19a आनयिष्यामि विक्रम्य Ram_3,34.13c आनयिष्यामि वैदेहीं Ram_3,38.17c आनयिष्याम्य् अहं ज्येष्ठं Ram_2,73.9c आनयेङ्गुदीपिण्याकं Ram_2,95.21a आनयेद् आशु राघवम् Ram_2,13.21b आनयैनम् इति क्षिप्रं Ram_3,38.16c आनयैनं महाबाहो Ram_3,41.9c आनर्चायतलोचना Ram_2,22.12d आनाययितुम् अक्लिष्टं Ram_2,12.13c आनाययित्वा तनयं Ram_2,68.27a आनिन्युः स्नानशिक्षाज्ञा Ram_2,59.3c आनीतस् त्वम् इमं देशम् Ram_3,29.31a आनीयताम् इतः सेनेत्य् Ram_2,85.9a आनुपूर्व्याच् च धर्मज्ञः Ram_2,84.6c आनुपूर्व्यान् निषेदुश् च Ram_2,85.37a आनृशंस्यम् अनुक्रोशः Ram_2,30.12a आनेतुम् इच्छामि हि तं वनस्थं Ram_2,76.28c आनेतुं भ्रातरौ वीरौ Ram_2,62.3c आनेष्यति पराक्रम्य Ram_3,47.35c आनेष्यामि तु वै रामं Ram_2,73.11c आपगाश् च महानूपाः Ram_2,42.9c आपगाः कृतपुण्यास् ताः Ram_2,42.8a आ पञ्चमायाः कक्ष्याया Ram_2,29.22c आपतन्तं निरीक्ष्य वै Ram_3,42.3b आपतन्तीं महाबलः Ram_3,17.18b आपत्सु न प्रकम्पन्ते Ram_3,63.8a आपदं शङ्कमानेन Ram_3,23.10c आपिबेयं समुद्रं च Ram_3,47.3c आपीतवर्णवदनं Ram_2,70.4c आपृच्छामः प्रयास्यामो Ram_3,7.5c आपृच्छेतां नरव्याघ्रौ Ram_2,111.17c आपृच्छे त्वां महाराज Ram_2,31.19a आपृच्छे ऽहं महाराजं Ram_2,64.11c आपृच्छ्य पितरं शूरो Ram_2,1.4a आप्तयज्ञहरं क्रूरं Ram_3,30.20a आबध्य च कलापौ द्वौ Ram_3,42.2c आबध्य च शुभे तूणी Ram_3,7.19a आबन्धिष्ये ऽथवा त्यक्ष्ये Ram_3,43.33c आबभौ मत्तसारङ्गस् Ram_2,57.13c आभिषेचनिकं चैव Ram_2,73.10a आभिषेचनिकं भाण्डं Ram_2,16.57a आभिषेचनिकं भाण्डं Ram_2,73.6a आभिषेचनिकं सर्वम् Ram_2,73.4a आभिषेचनिकीं क्रियाम् Ram_2,19.21f आभ्यां तु सहितो राजन् Ram_2,99.16c आमन्त्रयत राघवः Ram_3,10.69d आमन्त्रयति विप्रान् स Ram_3,10.54c आमन्त्रयितुम् आरेभे Ram_2,105.18c आमन्त्रये जनस्थानं Ram_3,47.29a आमन्त्रये त्वां गच्छामि Ram_3,10.70c आमन्त्रये ऽहं भगवन् Ram_2,86.7a आमन्त्र्य भरतः सैन्यं Ram_2,86.29c आमन्त्र्य वसुधाधिपः Ram_2,2.1b आमन्त्र्य स मुनीन् सर्वान् Ram_3,2.1c आमलक्यो बभूवुश् च Ram_2,85.27c आमुक्तमणिकुण्डलम् Ram_2,53.22b आम्रजम्ब्वसनैर् लोध्रैः Ram_2,88.8a आयकर्मण्य् उपायज्ञः Ram_2,1.21a आयतैर् विमलैर् नेत्रैर् Ram_2,53.10a आयसं हृदयं नूनं Ram_2,35.20a आयसैः कण्टकैश् चिताम् Ram_3,51.19d आयसैः शङ्कुभिस् तीक्ष्णैः Ram_3,25.5c आयस् ते विपुलः कच्चित् Ram_2,94.45a आयासं हि विनेष्यन्तः Ram_2,63.3c आयुधं किं च रामस्य Ram_3,32.3a आयुधं चाहम् आलभे Ram_3,26.3b आयुस् ते हीयते यस्य Ram_2,98.20c आयूंषि क्षपयन्त्य् आशु Ram_2,98.19c आरण्यैश् च महावृक्षैः Ram_3,1.5a आरम्भे कर्मणां फलम् Ram_2,57.5b आराधयति धर्मज्ञः Ram_2,54.6c आराधयिष्याम्य् अत्राहम् Ram_3,10.86a आराधिता हि शीलेन Ram_2,23.32a आरामोद्यानसम्पन्नां Ram_2,45.21a आरामोद्यानसम्पूर्णां Ram_2,80.21a आरुरोह तया सह Ram_3,53.9d आरुरोह दिवं क्षिप्रं Ram_2,58.42c आरुरोह नरव्याघ्रो Ram_2,95.32c आरुरोह नृपं द्रष्टुं Ram_2,3.15c आरुरोह यदृच्छया Ram_2,7.1d आरुरोह रथं खरः Ram_3,21.16d आरुरोह रथं ÓrÅmä Ram_2,107.8c आरुरोह रथं हृष्टः Ram_2,105.1c आरुरोह रथोत्तमम् Ram_2,14.18d आरुरोह वरारोहा Ram_2,35.12c आरुरोहात्मवांस् ततः Ram_2,46.63d आरुह्य तस्मात् प्रासादान् Ram_2,30.4c आरुह्यताम् अयं शीघ्रं Ram_3,40.6a आरुह्य तु रथं शीघ्रं Ram_2,107.9a आरुह्य ययतुः शीघ्रं Ram_3,40.7c आरोग्यम् अविशेषेण Ram_2,52.13c आरोग्यं ब्रूहि कौसल्याम् Ram_2,46.24a आरोप्य पतगेश्वरम् Ram_3,64.31b आरोप्य मैथिलीं पूर्वम् Ram_2,46.63c आरोह त्वं नरव्याघ्र Ram_2,46.62a आरोहे विनये चैव Ram_2,1.23a आर्तनादो हि यः पौरैर् Ram_2,46.35a आर्तवान्य् उपभुञ्जाना Ram_2,27.15c आर्तशब्दं महीपतिः Ram_2,36.8b आर्तशब्दो हि संजज्ञे Ram_2,36.1c आर्तस्वरपरिम्लाना Ram_2,53.12c आर्तस्वरं तु तं भर्तुर् Ram_3,43.1a आर्तः स्त्रीजनसंवृतः Ram_2,31.13d आर्तानाम् अभिरक्षणम् Ram_3,8.22d आर्तानां करुणं काले Ram_2,70.21c आर्ता मुमुचुर् अश्रूणि Ram_2,96.14c आर्ताः प्रजा नरव्याघ्र Ram_3,62.6c आर्तो ऽस्मि मम चार्तस्य Ram_3,34.1c आर्द्रं च मांसं शुष्कं च Ram_2,78.16c आर्यकस् ते सुकुशली Ram_2,66.6a आर्यपुत्र पिता माता Ram_2,24.2a आर्यपुत्राभिरामो ऽसौ Ram_3,41.9a आर्यपुत्राः करिष्यन्ति Ram_2,20.20c आर्यबुद्धेस् तपस्विनः Ram_2,100.2d आर्यमार्गं प्रपन्नस्य Ram_2,107.6c आर्यस्य त्वं विशालाक्षि Ram_3,17.10c आर्यं तातः परित्यज्य Ram_2,97.5a आर्यं द्रक्ष्यामि संहृष्टो Ram_2,93.12c आर्यं परमधर्मज्ञम् Ram_2,103.25c आर्यं प्रत्युपवेक्ष्यामि Ram_2,103.13c आर्यं सर्वात्मनाश्रितः Ram_3,15.30d आर्या च धर्मनिरता Ram_2,64.7a आर्याणां विशतां तदा Ram_2,76.2b आर्या यद् अनुशास्ति माम् Ram_2,34.23b आर्ये कस्माद् अजानन्तं Ram_2,69.13a आर्ये किम् अब्रवीद् राजा Ram_2,66.28a आर्ये किम् अवमन्येयं Ram_2,34.27c आर्येणेव परिक्रुष्टं Ram_3,57.7a आर्येत्य् एवाभिसंक्रुश्य Ram_2,93.38c आर्ये यद् राघवो वनम् Ram_2,18.2b आर्यो ह्वयति वो राजा Ram_2,31.8c आर्षो ऽयं दैवनिस्यन्दो Ram_3,53.32a आलस्यं पञ्चवृत्तिताम् Ram_2,94.56d आलिङ्गन्तीं महाद्रुमान् Ram_3,50.7b आलीननरवारणाम् Ram_2,106.2b आलोकम् अपि रामस्य Ram_2,41.30c आलोक्य तु महाप्राज्ञः Ram_2,31.2a आवयोर् विजयं युद्धे Ram_3,65.11c आवसत्य् आलये चिरम् Ram_3,48.11d आवारितनिशाकरम् Ram_3,60.42b आवासमात्रं काकुत्स्थ Ram_2,100.6c आवासम् आदीपयतां Ram_2,83.15a आवासयन्तो गन्धेन Ram_2,95.41c आवासं त्व् अहम् इच्छामि Ram_3,4. 28c आवासं त्व् अहम् इच्छामि Ram_3,6.13c आवासाः किंनराणां च Ram_3,63.6c आवां हन्तुं समभ्येति Ram_2,90.13c आविध्य दण्डं चिक्षेप Ram_2,29.25c आविवेश विषादजम् Ram_3,42.20b आविवेशोपसर्गस् तं Ram_2,57.2c आवृतं पश्य सौमित्रे Ram_3,60.25c आवृतं वदनं वल्गु Ram_2,23.9c आवृतं सर्वतो दुर्गं Ram_3,65.3c आवेदयन्ति दैवज्ञाः Ram_2,4.18c आशया यदि मां रामः Ram_2,53.3c आशंसते जनः सर्वो Ram_2,2.30c आशंसन्ते महाप्राज्ञ Ram_2,94.55c आशंसे त्वत्कृतेनाहं Ram_2,46.41c आशंसे स्वाशिता सेना Ram_2,78.17a आशिर्भिर् गुणयुक्ताभिर् Ram_2,13.17c आशीर्वादान् bahƤ शृण्वन् Ram_2,15.4a आशीविष इवाङ्केन Ram_2,7.23c आशीविषस्य वदनाद् Ram_3,45.34c आश्चर्यभूतं भवति Ram_3,41.15c आश्चर्यभूतान् ददृशुः Ram_3,1.13c आश्चर्यम् इति तस्यैतद् Ram_3,10.19a आश्रमद्वारम् आगम्य Ram_3,40.23c आश्रमस्थानम् अतुलं Ram_3,69.21c आश्रमस्थानम् उत्तमम् Ram_2,48.23b आश्रमस्थेन सीतया Ram_3,41.47d आश्रमं च महात्मनः Ram_3,1.16b आश्रमं तम् अहं प्राप्य Ram_2,58.2c आश्रमं तम् उपागम्य Ram_3,16.2a आश्रमं तस्य धर्मज्ञ Ram_2,86.8a आश्रमं त्व् ऋषिविरहितं प्रभुः Ram_2,108.26a आश्रमं प्रतियाते तु Ram_3,23.1a आश्रमं भटरूपधृक् Ram_3,8.14d आश्रमं यत्र स मुनिर् Ram_2,105.5c आश्रमं शरभङ्गस्य Ram_3,4. 3a आश्रमं सह सीतया Ram_3,14.24b आश्रमं ह्य् अवलोकयन् Ram_3,11.16d आश्रमः कतरस्मिन् नो Ram_3,14.3c आश्रमात् तु ततस् तस्मान् Ram_3,71. 10a आश्रमात् सहितो मया Ram_3,39.19b आश्रमाद् अपवाहितः Ram_3,57.23d आश्रमाद् अभिनिर्गतः Ram_3,57.18d आश्रमाद् अभिनिष्क्रान्तम् Ram_2,86.4c आश्रमान् प्रजिहासवः Ram_2,108.18b आश्रमे तस्य रामस्य Ram_3,34.17c आश्रमे तात वर्तसे Ram_2,108.13b आश्रमेषूटजांस् तथा Ram_2,85.8b आश्रमो दृश्यते तस्य Ram_3,10.77c आश्रमो नातिदूरस्थो Ram_3,10.76c आश्रमो ऽयं त्वयाक्रान्तः Ram_3,6.8c आश्वासयत लक्ष्मणः Ram_2,47.28d आश्वासयन्तं भरतं Ram_2,100.1a आश्वासयामास न चैव भर्तुस् Ram_3,43.36c आश्वासयित्वा च चमूं महात्मा Ram_2,83.22a आश्वास्य च मुहूर्तं तु Ram_2,58.40c आसनं पुनर् अब्रवीत् Ram_2,4.11d आसनं पूजयामास Ram_2,85.36a आसनानि यथान्यायम् Ram_2,76.2a आससाद खरो रामं Ram_3,27.3c आससाद पुराणवित् Ram_2,14.1d आससाद महाकायं Ram_3,13.1c आससाद महाबाहुः Ram_2,44.1c आससाद महामुनिम् Ram_3,41.40b आससाद रणे रामं Ram_3,27.13c आसादयं तदा रामं Ram_3,37.7c आसादयितुम् अर्हति Ram_2,98.45d आसाद्य जगतीपतिः Ram_2,95.33b आसाद्य तं जीवितसंशयस् ते Ram_3,38.21a आसाद्य रामः सौमित्रिं Ram_2,19.2a आसां राम सपत्नीनां Ram_2,21.16a आसितं शयितं भुक्तं Ram_2,52.9e आसीत् क्रुद्धस् तु काकुत्स्थो Ram_3,42.8c आसीत् पाण्डुरमण्डलः Ram_3,50.36d आसीद् अयोध्या नगरी Ram_2,5.17c आसीद् दशरथो नाम Ram_3,16.13a आसीनस् त्व् एव भरतः Ram_2,103.19a आसीनं सूर्यसंकाशे Ram_3,30.5a आसीनः सह सीतया Ram_3,16.3b आसीनां पर्णशालायां Ram_3,44.11c आसृष्टे रघुनन्दन Ram_3,12.5b आसेदतुस् ततस् तत्र Ram_3,65.15a आसेदुर् मृगपक्षिणः Ram_3,55.11b आस्तीर्णा वसुधा कृत्स्ना Ram_3,25.20c आस्तीर्य स्वयम् आर्जितैः Ram_2,47.4d आस्ते वीरासने रतः Ram_2,93.14b आस्ते सीतां यथासुखम् Ram_3,63.11d आस्थातुं कापथं दुःखं Ram_2,100.7c आस्थाय नावं रामस् तु Ram_2,46.65c आस्थाय प्रययौ श्रीमान् Ram_2,86.34c आस्थाय स्यन्दनोत्तमम् Ram_2,77.1b आस्थास्ये मृत्युकारणात् Ram_2,26.19d आस्थितः सहलक्ष्मणः Ram_2,46.58b आस्यताम् इति सो ऽब्रवीत् Ram_3,11.23d आस्यात् सुस्राव रुधिरं Ram_3,64.15c आस्येनोरसि दीप्तेन Ram_3,66.12c आस्रपाताविलेक्षणाः Ram_3,50.39b आहतं त्व् अश्मवृष्टिभिः Ram_3,32.8d आहताङ्गं समस्तैश् च Ram_3,30.10c आह दुःखाभिसंतप्ता Ram_2,23.7c आह युक्तिकरैर् वाक्यैर् Ram_2,101.23c आहरिष्यामि ते नित्यं Ram_2,28.9a आहर्ता धर्मनिश्चयः Ram_2,94.4d आहारश् च तपोधने Ram_3,70.8b आहारार्थं तु संदिष्टौ Ram_3,66.2c आहारार्थं पतत्रिणाम् Ram_2,111.4b आहारे वा विहारे वा Ram_2,36.12c आहिताग्नेश् च या गतिः Ram_3,64.29b आहुर् धर्मज्ञ धर्मज्ञास् Ram_2,98.58c आहुः सत्यं हि परमं Ram_2,12.3a आहृतानाम् इतस् ततः Ram_3,45.24b आहोस्विद् अम्ब ज्येष्ठायाः Ram_2,66.13c आह्वये देवगन्धर्वान् Ram_2,85.14a आह्वये विश्वकर्माणम् Ram_2,85.11a आह्वये सपरिच्छदाः Ram_2,85.15f इक्षुकाण्डरसोपमम् Ram_2,85.13d इक्षूंश् च मधुजालांश् च Ram_2,85.52c इक्ष्वाकुकुलनन्दनम् Ram_2,77.3d इक्ष्वाकुकुलनन्दनः Ram_2,6.21b इक्ष्वाकुकुलनन्दनः Ram_2,52.16b इक्ष्वाकुकुलम् आत्मनः Ram_3,3.2d इक्ष्वाकुगुरुम् आमन्त्र्य Ram_2,28.15c इक्ष्वाकुपुरवासिनः Ram_2,41.20b इक्ष्वाकुभ्यो हि सर्वेभ्यो Ram_2,2.19c इक्ष्वाकुवरयोधानां Ram_2,85.52e इक्ष्वाकुवृषभावेक्ष्य Ram_3,62.19c इक्ष्वाकुस् तु मनोः सुतः Ram_2,102.5d इक्ष्वाकूणाम् अहं लोके Ram_2,76.13c इक्ष्वाकूणाम् इहाद्यैव Ram_2,61.7a इक्ष्वाकूणाम् उपाध्यायो Ram_2,94.5c इक्ष्वाकूणां कुले जातः Ram_3,54.4a इक्ष्वाकूणां त्वया तुल्यं Ram_2,46.15a इक्ष्वाकूणां यथा राज्ये Ram_2,13.12a इक्ष्वाकूणां हि सर्वेषां Ram_2,102.30a इक्ष्वाकोस् तु सुतः श्रीमान् Ram_2,102.7a इङ्गुदीक्षोदम् ऋद्धिमान् Ram_2,96.11d इङ्गुदीमूलम् आगम्य Ram_2,82.1c इच्छन्ति त्वां विनश्यन्तम् Ram_3,39.4c इच्छसि त्वं विनश्यन्तं Ram_3,43.6c इच्छसि प्रसभं हर्तुं Ram_3,35.14c इच्छामि श्रोतुम् आत्मनः Ram_2,66.28d इच्छामि सरितः शैलान् Ram_2,24.13a इच्छाम्य् अहम् उपासितुम् Ram_3,41.19d इच्छेज् जीवितुम् अन्यत्र Ram_2,60.5c इच्छेयं सुखिनी द्रष्टुं Ram_2,24.14c इतरः कः सहिष्यति Ram_3,62.5d इतश् चेतरतश् चैनं Ram_2,98.15c इतस् ते दिवम् ÃrƬhà Ram_3,70.10c इतः सुमित्रे पुत्रस् ते Ram_2,96.5a इति कर्तव्यम् इत्य् एव Ram_3,33.3a इति चिन्तापरः सूतस् Ram_2,51.6e इति जानन् परां प्रीतिं Ram_2,27.17c इति तद्वचनं श्रुत्वा Ram_2,2.16a इति तस्य ब्रुवाणस्य Ram_3,21.13a इति तस्य ब्रुवाणस्य Ram_3,66.9a इति तस्यां ब्रुवाणायां Ram_3,18.17a इति ताव् अब्रवीच् च सः Ram_3,69.35b इति तेन वयं राजन्न् Ram_2,81.16c इति तेषु ब्रुवाणेषु Ram_2,13.15a इति तौ पुरुषव्याघ्रौ Ram_2,49.8a इति त्वरितम् अग्रे स Ram_2,93.2c इति देवी महेष्वासं Ram_2,10.25a इति ध्यात्वा मुहूर्तं तु Ram_3,45.2c इति नः पुरुषव्याघ्रः Ram_2,2.27c इति नाग इवारण्ये Ram_2,68.28a इति पन्थानम् आवेद्य Ram_2,49.6e इति पादातयोधाश् च Ram_2,85.56a इति पृष्टस् तु भरतं Ram_2,86.9a इति पृष्टा यथातत्त्वं Ram_2,66.29a इति पौरस्त्रियो भर्तॄन् Ram_2,42.15c इति प्रतिसमादिष्टा Ram_3,18.21a इति प्रतिसमादिष्टा Ram_3,54.29a इति प्रत्यर्च्य तान् राजा Ram_2,3.3a इति प्रशस्ता वैदेही Ram_3,44.31a इति प्रशस्यमाना सा Ram_2,9.40a इति ब्रुवति काकुत्स्थे Ram_3,2.20a इति ब्रुवति रामे तु Ram_2,20.1a इति ब्रुवन्तं मुदिताः Ram_2,2.13a इति ब्रुवन्तं राजानम् Ram_2,37.23c इति ब्रुवन्न् आत्मसमं Ram_2,46.13a इति ब्रुवाणं तं रामं Ram_3,71. 9a इति ब्रुवाणां कैकेयीं Ram_3,45.9a इति ब्रुवाणां वैदेहीं Ram_3,43.9a इति ब्रुवाणो दृढसत्यविक्रमो Ram_3,65.31a इति भ्रातुर् वचः श्रुत्वा Ram_3,18.10a इति माल्यैः सुरगणान् Ram_2,22.12a इति मां cÃbhyabhëata Ram_2,58.22b इति राजा दशरथः Ram_2,13.21c इति राज्ञो वचः श्रुत्वा Ram_2,12.17a इति रामस् तम् अब्रवीत् Ram_2,35.34d इति रामस्य स मुनिः Ram_3,10.33a इति रामास्थितं मया Ram_2,17.22d इति रामेण नगरं Ram_2,51.12c इति रामेण सा प्रोक्ता Ram_3,17.6a इति रामो मुनेः श्रुत्वा Ram_3,10.42a इति रामो वनं गतः Ram_2,46.51d इति लक्ष्मणम् आक्रुश्य Ram_3,43.35a इति लोकसमाक्रुष्टः Ram_2,93.16a इति वज्री तम् आमन्त्र्य Ram_3,4. 20a इति विलपति पार्थिवे प्रनष्टे Ram_2,53.26a इति वै व्याजहार ह Ram_3,58.2d इति वैश्रवणो राजा Ram_3,3.20c इति sambhëamÃïe तु Ram_2,72.5a इति सर्वाणि भूतानि Ram_3,50.38a इति सर्वा महिष्यस् ता Ram_2,36.7a इति संचिन्त्य धर्मात्मा Ram_3,42.19c इति संचिन्त्य राघवः Ram_2,109.4b इति संवदतोर् एवम् Ram_2,83.4a इति सा लक्ष्मणेनोक्ता Ram_3,17.13a इति सा शोकसंतप्ता Ram_2,27.21a इति सिद्धास् तदाब्रुवन् Ram_3,52.10d इति sÅtäjaliæ कृत्वा Ram_2,49.13c इति सीतां वरारोहां Ram_3,56.18a इति सूतवचः श्रुत्वा Ram_2,4.8a इति सूतो नरेन्द्रेण Ram_2,52.10a इति सूतो मतिं कृत्वा Ram_2,12.23a इति स्वदोषान् परिकीर्तितांस् तया Ram_3,31.23a इति होवाच लक्ष्मणम् Ram_2,47.1d इतीव चाश्रुप्रतिपूर्णलोचना Ram_2,22.19a इतीव तद् वाक्यम् अदुष्टभावा Ram_3,45.44a इतीव तस्यार्यजनस्य तत्त्वतो Ram_2,96.28c इतीव तैः präjalibhis तपस्विभिर् Ram_2,111.20a इतीव राजा विलपन् महायशाः Ram_2,53.25c इतीव रामो बहुसंगतं वचः Ram_2,89.19a इतीव वदतः कृच्छ्राद् Ram_2,57.38a इतीव विलपन्तीं तां Ram_2,23.18a इतीव विलपन् रामः Ram_3,59.11a इतो गच्छत सत्वराः Ram_3,52.19b इतो गच्छामि सत्वरः Ram_2,16.37b इतो गत्वाद्य राघव Ram_3,68.13b इतो जनपदात् परम् Ram_2,34.10d इतो द्वियोजने तात Ram_3,12.13a इतो वसति धर्मात्मा Ram_3,3.22a इत्य् अमात्या महाराजम् Ram_2,35.37c इत्य् अयं प्रसृतो जनः Ram_2,100.13b इत्य् अहं कृतसंकल्पो Ram_2,66.21c इत्य् उक्तवन्तं रामस् तं Ram_2,108.23a इत्य् उक्तस् तद् वनं सर्वं Ram_3,63.8c इत्य् उक्तस् तेन विप्रेण Ram_2,110.45e इत्य् उक्तस्य यथान्यायं Ram_3,49.1a इत्य् उक्तः केकयीपुत्रः Ram_2,97.4a इत्य् उक्तः परुषं वाक्यं Ram_3,43.25a इत्य् उक्तः स हि रामेण Ram_2,29.10a इत्य् उक्तः सो ऽभ्यनुज्ञातः Ram_2,4.28a इत्य् उक्ता राक्षसेन्द्रेण Ram_3,32.4a इत्य् उक्तो लक्ष्मणस् तस्याः Ram_3,17.21a इत्य् उक्त्वा चरणौ मुनेः Ram_3,7.9b इत्य् उक्त्वा तु महातेजा Ram_2,79.3a इत्य् उक्त्वा दुर्लभान् प्राणान् Ram_3,64.16c इत्य् उक्त्वा दुःखितं सर्वं Ram_2,29.20a इत्य् उक्त्वा नरशार्दूलो Ram_2,86.26a इत्य् उक्त्वान्तःपुरद्वारम् Ram_2,13.17a इत्य् उक्त्वा न्यपतद् भ्रातुः Ram_2,104.14a इत्य् उक्त्वा परमक्रुद्धस् Ram_3,28.25a इत्य् उक्त्वा परुषं वाक्यं Ram_3,54.23a इत्य् उक्त्वाभ्यपतद् गृध्रं Ram_3,63.12a इत्य् उक्त्वा मृगशावाक्षीम् Ram_3,17.17a इत्य् उक्त्वा मैथिलीं वाक्यं Ram_3,47.15a इत्य् उक्त्वा लक्ष्मणं रामो Ram_2,4.45a इत्य् उक्त्वा वचनं सूतं Ram_2,46.55a इत्य् उक्त्वा स तदा रामम् Ram_2,5.10a इत्य् उक्त्वोपायनं गृह्य Ram_2,78.9a इत्य् उवाच द्रुतं वचः Ram_3,45.11d इत्य् उवाच धृतव्रतः Ram_2,72.9d इत्य् उवाच पुनर् वाक्यं Ram_3,71. 25c इत्य् उवाच पुरोहितः Ram_2,5.7d इत्य् उवाच वचः क्रूरं Ram_2,57.28c इत्य् ऊचुः संगता वचः Ram_2,104.4d इत्य् एवम् अत्यजद् राजा Ram_2,32.20a इत्य् एवम् अब्रवीद् भ्रात्रा Ram_2,83.3c इत्य् एवम् उक्तः काकुत्स्थः Ram_3,16.25a इत्य् एवम् उक्तः स मुनी Ram_3,36.7a इत्य् एवम् उक्ता दुर्धर्षा Ram_3,20.6a इत्य् एवम् उक्तो धर्मात्मा Ram_3,36.5a इत्य् एवम् उक्तो मात्रेदं Ram_2,4.42a इत्य् एवम् उक्त्वा बहुशो Ram_3,63.25a इत्य् एवम् उक्त्वा भरतः Ram_2,65.26a इत्य् एवम् उक्त्वा भरतो महात्मा Ram_2,67.15a इत्य् एवम् उक्त्वा वचनं महात्मा Ram_3,9.21a इत्य् एवम् उक्त्वा स मुनिस् Ram_3,36.9a इत्य् एवम् उक्त्वा संरब्धा Ram_3,19.16a इत्य् एवं कथयन्तस् ते Ram_2,77.10a इत्य् एवं चिन्तयन् रामः Ram_3,55.10a इत्य् एवं प्रथितो भुवि Ram_2,102.23d इत्य् एवं बुद्धिम् आस्थाय Ram_3,67.9c इत्य् एवं भरतं प्रेक्ष्य Ram_2,75.7a इत्य् एवं मां महाराज Ram_2,52.17a इत्य् एवं रममाणानां Ram_2,85.75a इत्य् एवं लक्ष्मणे वाक्यं Ram_3,15.34a इत्य् एवं विलपन् दीनः Ram_2,93.36a इत्य् एवं विलपन् राजा Ram_2,37.19a इत्य् एवं विलपन् रामः Ram_3,58.32c इत्य् एवं विलपंस् तत्र Ram_3,15.37a इत्य् एवं विविधा वाचो Ram_2,30.21a इदम् अत्यद्भुतं श्रुत्वा Ram_3,10.9a इदम् अत्याहितं चान्यत् Ram_2,61.10c इदम् अश्रुप्रमार्जनम् Ram_3,29.4b इदम् अस्य विमर्दितम् Ram_2,82.2d इदम् आत्मयशोहरम् Ram_2,97.6d इदम् आदाय राघव Ram_2,73.4b इदम् आश्वासयन् देवीं Ram_2,54.4c इदम् आह सुदुःखितः Ram_2,71.5d इदम् इक्ष्वाकुनाथस्य Ram_2,96.8a इदम् उक्तं त्वया वचः Ram_3,9.20b इदम् एव च तत् तृणम् Ram_2,81.21b इदम् एव जनस्थानं Ram_3,63.4c इदम् एवंविधं कृतम् Ram_2,66.44d इदम् एवामृतं प्राहू Ram_2,88.19a इदं च धनुर् उद्यम्य Ram_2,110.41a इदं च पाद्यं प्रतिगृह्यताम् इति Ram_3,44.34b इदं च सिद्धं वनजातम् उत्तमं Ram_3,44.34c इदं च हि वनं शूर Ram_3,59.13c इदं चोदात्तदन्तानां Ram_2,93.10a इदं जगाद वचनं Ram_3,67.18c इदं तव च दुःखाय Ram_2,17.14c इदं तं भरतं तदा Ram_2,64.10d इदं तु ज्ञातुम् इच्छामि Ram_2,16.29a इदं तु दुःखं यद् अनर्थकानि मे Ram_2,17.31a इदं तु मन्थरे मह्यम् Ram_2,7.29a इदं तेनैव जीवसि Ram_2,58.21b इदं ते राज्यकामस्य Ram_2,69.6c इदं तेषाम् अनाथानां Ram_2,96.4a इदं त्वत्प्रत्ययान्वितम् Ram_3,57.9d इदं त्वम् अनुपालय Ram_3,53.26b इदं त्व् इदानीं संपश्य Ram_2,9.3a इदं दिव्यं महच् चापं Ram_3,11.29a इदं दिव्यं वरं माल्यं Ram_2,110.17a इदं धर्मे स्थिता धर्म्यं Ram_2,39.1c इदं निखिलम् अव्यग्रं Ram_2,98.61a इदं पञ्चाप्सरो नाम Ram_3,10.11a इदं परमसंहृष्टो Ram_3,10.44c इदं परुषम् आर्तवत् Ram_3,55.15d इदं पुण्यम् इदं मेध्यम् Ram_3,14.19a इदं पुरोहितो वाक्यं Ram_2,76.3c इदं प्राप्तं स्वकर्मजम् Ram_2,58.11d इदं प्रियहितं वचः Ram_2,17.10d इदं प्रोवाच काकुत्स्थं Ram_3,3.16e इदं प्रोवाच धर्मात्मा Ram_3,5.19c इदं बहुमृगद्विजम् Ram_3,14.19b इदं भद्रं कुरुष्व ह Ram_2,101.23d इदं भुङ्क्ष्व महाराज Ram_2,95.31a इदं राज्यम् अकण्टकम् Ram_3,45.12d इदं राज्यं महाप्राज्ञ Ram_2,104.13a इदं रामम् abhëata Ram_2,4.38d इदं लक्ष्मणम् अब्रवीत् Ram_2,46.61d इदं वचनम् अब्रवीत् Ram_2,2.16d इदं वचनम् अब्रवीत् Ram_2,7.9d इदं वचनम् अब्रवीत् Ram_2,13.20d इदं वचनम् अब्रवीत् Ram_2,26.1d इदं वचनम् अब्रवीत् Ram_2,33.16d इदं वचनम् अब्रवीत् Ram_2,41.1d इदं वचनम् अब्रवीत् Ram_2,50.5d इदं वचनम् अब्रवीत् Ram_2,50.15b इदं वचनम् अब्रवीत् Ram_2,57.3f इदं वचनम् अब्रवीत् Ram_2,67.1d इदं वचनम् अब्रवीत् Ram_2,72.1d इदं वचनम् अब्रवीत् Ram_3,6.7d इदं वचनम् अब्रवीत् Ram_3,7.10d इदं वचनम् अब्रवीत् Ram_3,11.9d इदं वचनम् अब्रवीत् Ram_3,14.6d इदं वचनम् अब्रवीत् Ram_3,40.4d इदं वचनम् अब्रवीत् Ram_3,54.23d इदं वचनम् अब्रवीत् Ram_3,64.1d इदं वचनम् अब्रुवन् Ram_3,29.29d इदं वचनम् अर्थवत् Ram_2,86.27d इदं वचनम् आरेभे Ram_3,16.25c इदं वचनम् उत्तमम् Ram_2,109.14d इदं वचो बन्धुहितार्थिना मया Ram_3,37.20a इदं वा व्यसनं महत् Ram_2,53.17b इदं व्यसनम् आलोक्य Ram_2,47.9a इदं शरीरं कृत्स्नस्य Ram_2,2.5a इदं शरीरं निःसंज्ञं Ram_3,54.19a इदं हि चरितं लोके Ram_2,54.18c इदं हि तव विस्तीर्णं Ram_2,69.11a इदं हि परिवर्तितम् Ram_2,82.12b इदं हि भूयः शृणु वाक्यम् उत्तमं Ram_3,35.23c इदं हि रक्षो मृगसंनिकाशं Ram_3,55.19a इदं हि वृत्तम् उचितं Ram_2,35.7a इदं हि सहितुं शोकं Ram_2,27.20a इदानीम् अपि यद् वृत्तं Ram_3,37.1c इदानीम् अपि वैदेही Ram_2,54.16c इदानीम् असि मारीचः Ram_3,40.5c इन्द्रकोपाद् इदं रूपं Ram_3,67.7c इन्द्रनीलनिभोदरः Ram_3,40.14b इन्द्रनीलोत्पलश्रवाः Ram_3,40.13d इन्द्रस्येव चतुर्भागः Ram_3,1.18a इन्द्रः präjalir उद्विग्नः Ram_2,68.18c इन्द्रायुधसवर्णेन Ram_3,40.15c इन्द्रियाणि निगृह्य च Ram_2,16.60b इन्द्रियैर् अप्रहृष्टैस् तं Ram_2,16.5a इन्द्रेणेवोत्तमं सस्यम् Ram_3,32.8c इमम् आश्रमम् आगम्य Ram_3,6.17a इमं चीरजटाजिनी Ram_2,97.2d इमं तस्य महाभाग Ram_2,51.25a इमं तु कालं वनिते विजह्रिवांस् Ram_2,88.27a इमं देशम् अनुप्राप्तौ Ram_3,65.26a इमं धक्ष्यामि सौमित्रे Ram_3,64.28c इमं प्रस्रवणं गिरिम् Ram_3,60.14b इमं सत्यं मनोरथम् Ram_2,82.26d इमान् अस्या वधिष्यामि Ram_3,19.4c इमानि तु महारण्ये Ram_2,21.14a इमान् पश्य महाबाहो Ram_3,23.3a इमाम् अन्धां च वृद्धां च Ram_2,58.30a इमाम् अपि हतां कुब्जां Ram_2,72.22a इमाम् अवस्थाम् आपन्नो Ram_2,53.23c इमाम् अवस्थां नीता त्वं Ram_3,18.2c इमाम् अवस्थां नीताहं Ram_3,18.14c इमा हि ते परिषदः Ram_2,103.5a इमां गिरं दारुणशब्दसंश्रितां Ram_2,55.21a इमां तु पश्चिमां वाचं Ram_2,66.30a इमां महेन्द्रोपमजातगर्भिणीं Ram_2,33.19a इमां रात्रिं भयावहाम् Ram_2,63.15b इमां लोकसमुत्पत्तिं Ram_2,102.2a इमां वाचं prabhëase Ram_2,91.7b इमां वाप्य् एष वैदेहीम् Ram_2,91.11c इमां वा सरितं चाद्य Ram_3,60.21a इमां विरूपाम् असतीम् Ram_3,17.20a इमां विरूपाम् असतीं Ram_3,16.23a इमां विरूपाम् असतीं Ram_3,17.15a इमां हि दुःस्वप्नगतिं निशाम्य ताम् Ram_2,63.18a इमां हि रम्यां गजयूथलोलितां Ram_2,89.18a इमाः प्रकृतयः सर्वा Ram_2,97.9a इमाः सौमित्रये रामो Ram_2,47.5c इमे च पुरुषव्याघ्र Ram_3,4. 12a इमे चापि हया वीर Ram_2,46.45a इयम् अद्य निशा पूर्वा Ram_2,41.2a इयम् आदित्यसंकाशैः Ram_3,14.11a इयम् एकपदी राजन् Ram_2,57.35a इयं गोदावरी रम्या Ram_3,14.12c इयं च रुधिरं तेषां Ram_3,18.19c इयं तात सुखा शय्या Ram_2,45.2a इयं तात सुखा शय्या Ram_2,80.3a इयं तु भवतो भार्या Ram_3,12.7a इयं ते महती सेना Ram_2,79.7c इयं धार्मिक कौसल्या Ram_2,33.17a इयं नारी वरारोहा Ram_3,2.13c इयं प्रत्यक्स्थली वेदी Ram_3,70.19a इयं बृसी ब्राह्मण कामम् आस्यताम् Ram_3,44.34a इयं भार्या च वैदेही Ram_3,16.14c इयं शय्या मम भ्रातुर् Ram_2,82.12a इयं sarëÂrà सजना Ram_2,31.30a इयेष गुरुवर्तकम् Ram_2,92.1d इल्वलः संस्कृतं वदन् Ram_3,10.54b इल्वलः सो 'bhyabhëata Ram_3,10.60d इषुणाभिहतः केन Ram_2,57.19c इष्टभार्यापहारिणम् Ram_3,51.23d इष्टान् राज्यफलानि च Ram_2,4.44b इष्ट्वा पर्वणि वेगेन Ram_2,102.19c इष्ट्वा बहुविधैर् यज्ञैर् Ram_2,98.33a इष्वस्त्रवरसम्पन्नम् Ram_2,94.9a इह तेन महात्मना Ram_2,82.2b इह ते भावितात्मानो Ram_3,70.18a इह त्वं भव संनद्धो Ram_3,41.44c इह पश्यामि सारथे Ram_2,65.24d इह प्रव्राजितो युक्तस् Ram_3,37.14c इह प्रेत्य च नारीणां Ram_2,24.4c इह मे भगवान् सोमो Ram_2,85.17a इह मे भरतो दृष्टो Ram_2,109.2a इह मे स्थण्डिले शीघ्रं Ram_2,103.13a इह लोके च पितृभिर् Ram_2,26.16a इह वत्स्याम सौमित्रे Ram_3,14.19c इह वा किंनिमित्तं त्वम् Ram_3,16.16c इह वा मां मृतां कुब्जे Ram_2,9.45a इह वा वनवासाय Ram_2,48.29c इह वासश् च कान्तारे Ram_3,44.22c इह वासं न रोचये Ram_2,48.22f इह वासं प्रतिज्ञाय Ram_3,12.16c इह शाखामृगाः सिंहा Ram_3,44.28a इह सर्वाणि माल्यानि Ram_3,53.28a इह सीता तथा कुरु Ram_3,12.4b इहस्थो वनदुर्गस्थं Ram_2,76.14c इहाचर स्वधर्मं त्वं Ram_2,25.2c इहाम्बाया निवेशने Ram_2,66.12b इहायास्यति धर्मवित् Ram_2,12.22d इहाश्रमपदं सौम्य Ram_3,14.10c इहाश्रमपदे ऽस्माकं Ram_3,41.10a इहास्मान् द्रष्टुम् आगतः Ram_2,91.10d इहैकदा किल क्रूरो Ram_3,10.53a इहैव त्वाभिषिञ्चन्तु Ram_2,98.62a इहैव सह वैदेह्या Ram_3,4. 15a इहैव स्थीयताम् इति Ram_3,4. 16b इहैवाद्य वसामहे Ram_2,44.4d इहोपयातः काकुत्स्थो Ram_3,6.10c इहोपयात्य् असौ रामो Ram_3,4. 18a ईदृशं कर्म किल्बिषम् Ram_2,98.50b ईदृशं गर्हितं कर्म Ram_3,51.6a ईदृशं वा भयं ते ऽद्य Ram_2,91.4c ईदृशं व्याहतं कर्म Ram_2,98.56c ईदृशानां समुद्भवे Ram_2,4.19b ईदृशीयं ममालक्ष्मीर् Ram_3,63.21c ईर्ष्यारोषौ बहिष्कृत्य Ram_2,24.6a ईश्वरो ऽपि न तिष्ठति Ram_3,28.3d ईषत् संलज्जमानां ताम् Ram_2,49.10c उक्तवाक्यं k­täjali÷ Ram_2,105.18b उक्तानृतम् ऋषिं यथा Ram_2,16.6d उक्तो न प्रतिजग्राह Ram_3,38.1c उक्तो भवत्या कोपेन Ram_2,16.16c उक्तो ऽहं परुषं त्वया Ram_3,43.28d उक्त्वा तम् इङ्गुदीवृक्षं Ram_2,44.6c उक्त्वा राजपुरोहितः Ram_2,103.1b उक्त्वार्येति सकृद् दीनं Ram_2,93.37c उक्त्वा वेदविदां वरः Ram_2,5.3b उक्त्वा स जननीं वचः Ram_2,34.32b उग्रत्वं राजधर्माणां Ram_2,7.19c उग्रप्रतिग्रहीतारं Ram_2,94.22c उग्रेण तपसा युक्ता Ram_2,109.10c उग्रैर् वाक्यैर् अहं तस्या Ram_2,19.16c उचिता हि कुलस्य नः Ram_2,73.7b उचितेव प्रवासानां Ram_2,54.8c उचितो ऽयं जनः सर्वः Ram_2,45.3a उचितो ऽयं जनः सर्वो Ram_2,80.4a उच्चैर् बद्धानि चीराणि Ram_2,93.9a उच्चैः स्वरेण चुक्रोश Ram_2,37.25c उच्छेत्तारं च धर्माणां Ram_3,30.12a उच्यमानो ऽपि परुषं Ram_2,1.15c उच्यमानो हि भरतो Ram_2,91.8a उज्झितायास् त्वया नाथ Ram_2,27.19c उञ्छवृत्तिर् वने नित्यं Ram_2,29.23e उटजं च ददर्श ह Ram_2,93.4d उटजे रामम् आसीनं Ram_2,93.24c उत्कण्ठिता ते मातेयं Ram_2,58.6c उत्कृष्टकिणवक्षसम् Ram_3,30.7d उत्तमं चायुर् आसाद्य Ram_2,98.33c उत्तमाङ्गच्युता तस्याः Ram_3,50.24a उत्तमा बुद्धिनिश्चये Ram_2,9.28d उत्तमेनाभिसंयुक्ता Ram_2,7.4c उत्तरं नोत्सहे वक्तुं Ram_3,43.26a उत्तरं पार्श्वम् आसाद्य Ram_2,86.11a उत्तरीयम् इहासक्तं Ram_2,82.14a उत्तरीयं वरारोहा Ram_3,52.2c उत्तरेणास्य गन्तव्यं Ram_3,12.21c उत्तरेभ्यः कुरुभ्यश् च Ram_2,85.28a उत्तिष्ठ कुरु कल्याणं Ram_2,9.41c उत्तिष्ठत प्रबुध्यध्वं Ram_2,83.9a उत्तिष्ठ त्वं महाबाहो Ram_2,103.23c उत्तिष्ठ नरशार्दूल Ram_2,103.18a उत्तिष्ठन्तौ परंतपौ Ram_3,30.16b उत्तिष्ठ पुरुषव्याघ्र Ram_2,95.6a उत्तिष्ठ mƬhe किं शेषे Ram_2,7.10a उत्तिष्ठ सुकृतं ते ऽस्तु Ram_2,51.26c उत्तिष्ठोत्तिष्ठ किं शेषे Ram_2,66.19a उत्तिष्ठोत्तिष्ठ मा भैषीर् Ram_3,20.5c उत्तीर्याभिमुखः प्रायाद् Ram_2,43.8c उत्थापयामास तदा Ram_2,51.24c उत्थापयित्वा शोकार्तं Ram_2,66.18c उत्थाप्य तम् उवाच ह Ram_2,71.21d उत्थाप्यमानः शक्रस्य Ram_2,71.9c उत्थाप्य मुनिपुंगवः Ram_3,7.10b उत्थाप्याभिप्रसाद्य च Ram_2,71.23b उत्थाय तु महातेजाः Ram_2,41.16a उत्थाय तु यथाकालं Ram_3,7.2a उत्थाय बहवो येन Ram_3,41.38a उत्थायाग्निचयात् तस्माच् Ram_3,4. 34c उत्थायोत्थाय पूर्वाह्णे Ram_2,94.43e उत्थास्यति च मेदिन्याः Ram_2,37.16a उत्थितान् घोरदर्शनान् Ram_3,22.19b उत्थितान् रोमहर्षणान् Ram_3,22.18b उत्थितान् रोमहर्षणान् Ram_3,23.2b उत्थितौ तौ नरव्याघ्रौ Ram_2,71.24a उत्पतन्तम् इवाम्बरे Ram_3,42.6b उत्पतन्तं निशाचरम् Ram_3,26.16b उत्पथं यः samÃrƬho Ram_2,72.4c उत्पन्नस् त्वं गुणश्रेष्ठो Ram_2,3.23c उत्पपात तदा हृष्टा Ram_2,66.2c उत्पपात पुनर् हृष्टो Ram_3,49.17c उत्पपात विहायसम् Ram_3,63.18d उत्पपाताथ रावणः Ram_3,47.21d उत्पपाताशु संहृष्टः Ram_3,68.5c उत्पपातासनात् तूर्णम् Ram_2,31.13c उत्पलानि च फुल्लानि Ram_3,69.15c उत्पाट्य तापसान् sarvä Ram_2,108.11c उत्पातवाताभिहता Ram_3,50.32a उत्पाद्य सुमहद् वैरं Ram_3,54.8c उत्पेतुश् च विना रात्रिं Ram_3,22.12c उत्सङ्गेनैव भुजगीं Ram_3,52.6c उत्सवाश् च समाजाश् च Ram_2,61.13c उत्सवेषु च सर्वेषु Ram_2,2.28c उत्सहे राघवं विना Ram_3,43.12d उत्सहे शत्रुवशगा Ram_3,51.14c उत्साद्य स्नापयन्ति स्म Ram_2,85.50a उत्सुको भरतस् तदा Ram_2,93.1b उत्सुको ऽभूज् जनो द्रष्टुं Ram_2,5.19c उत्सृज्य च तम् आवासं Ram_2,100.5c उत्सृज्य प्रमदाम् एनाम् Ram_3,3.7a उत्सृज्याभरणं च तत् Ram_2,8.1b उत्सेकं च तथाविधम् Ram_3,54.15b उत्स्मयित्वा तु भगवान् Ram_3,41.41c उदकं käcanair घटैः Ram_2,59.3b उदकं चक्रतुस् तस्मै Ram_3,64.35c उदङ्मुखः प्रयाहि त्वं Ram_2,41.24c उदङ्मुखः प्रेक्षमाणो Ram_2,90.8a उदपद्यन्त शत्रवः Ram_2,102.14d उदपानान् बहुविधान् Ram_2,74.11e उदयन्तं दिनकरं Ram_3,7.4a उदये विमलो रविः Ram_2,3.19d उदरस्थो द्विजान् हन्ति Ram_3,41.39c उदरं प्रजघान ह Ram_3,43.35d उदारो ब्रह्मणा चैव Ram_3,69.24e उदासीनजनस्य च Ram_2,53.11b उदासीनः कथाः शुभाः Ram_2,15.9b उदासीनाव् अनाथवत् Ram_2,58.4d उदासीनो व्यलोकयत् Ram_2,30.3d उदाहारो ऽहम् आगतः Ram_2,57.19b उदाहृतं तद् वचनं सुदारुणं Ram_3,57.25c उदितश् च दिवाकरः Ram_2,13.14b उदिते विमले सूर्ये Ram_2,13.3a उदीच्याश् च प्रतीच्याश् च Ram_2,76.7a उदीर्णसंरम्भतमोवृतानना Ram_2,9.47a उद्गतानीव सत्त्वानि Ram_2,42.1c उद्धतं रोमहर्षणम् Ram_3,22.8b उद्धूतश् च विना वातं Ram_3,22.14a उद्धूतेन च वस्त्रेण Ram_3,50.14a उद्धृतं तैलसंक्लेदात् Ram_2,70.4a उद्धृत्य खड्गं चिछेद Ram_3,17.21c उद्धृत्य बाहू चुक्रोश Ram_2,51.23c उद्धृत्य स तदाक्लिष्टं Ram_3,69.12a उद्धृत्याविमना ददौ Ram_2,12.5d उद्भ्रमन्न् इव वेगेन Ram_3,58.4a उद्भ्रमामि विचेतनः Ram_3,37.17d उद्भ्रान्तहृदयश् चापि Ram_2,12.9a उद्यतस्य पिनाकिनः Ram_3,23.27d udyatäjalinà राज्ञो Ram_3,38.9c उद्यता दातुम् उद्यम्य Ram_2,110.48c उद्यतानां हि युद्धार्थं Ram_3,23.9a उद्यतायुधनिस्त्रिंशा Ram_3,19.16c उद्यताहं वराननाम् Ram_3,32.18d उद्यतो ऽंशुमतः काले Ram_2,34.18c उद्यम्य खरनिःस्वनम् Ram_3,24.2b उद्यानम् उज्जिहानायाः Ram_2,65.8c उद्यानानि च रम्याणि Ram_2,61.11c उद्यानानि परित्यज्य Ram_2,30.16a उद्यानानि हि सायाह्ने Ram_2,65.18a उद्वहेयं भुजाभ्यां तु Ram_3,47.3a उद्विग्नम् इव मे मनः Ram_3,65.9b उद्विजन्ते यथा सर्पान् Ram_2,101.12a उद्वीक्षमाणा भर्तारं Ram_2,52.25a उद्वीक्ष्योद्वीक्ष्य नयनैर् Ram_3,50.39a उद्वीक्ष्योवाच धार्मिकः Ram_2,12.18d उद्वेजनीयो भूतानां Ram_3,28.3a उन्नता वायुवेगेन Ram_2,40.28c उन्मत्त इव निश्चेता Ram_2,71.12a उन्मत्त इव लक्ष्यते Ram_3,58.10d उन्मत्त इव स ज्ञेयो Ram_2,100.4c उपकल्पितसर्वान्नं Ram_2,85.32a उपकारी हतश् च मे Ram_3,64.22b उपकारे च वर्तताम् Ram_3,67.21d उपगम्य खरं सा तु Ram_3,19.24c उपगम्य विनीतवत् Ram_2,46.6b उपगम्य समाघ्राय Ram_3,40.26a उपगूह्य तपस्विनी Ram_2,81.7b उपगृह्य शिरो राज्ञः Ram_2,60.2c उपचारेण युक्तं च Ram_3,38.10c उपजिघ्रेद्धि मां मूर्ध्नि Ram_2,66.24c उपतस्थुर् उपस्थानं Ram_2,13.1c उपतस्थुर् यथापुरम् Ram_2,59.2d उपतस्थे k­täjali÷ Ram_2,44.8d उपतस्थे च वैदेहीं Ram_3,44.8c उपदिष्टं सुसूक्ष्मार्थं Ram_2,69.21a उपधाय महाबलः Ram_2,55.7d उपधाय शयिष्यते Ram_2,37.15d उपधिर् न मया कार्यो Ram_2,103.29a उपनिन्युस् तथाप्य् अन्याः Ram_2,59.4c उपपन्नम् इदं वाक्यं Ram_2,99.2a उपपन्नं च युक्तं च Ram_2,110.15a उपपन्नं स्वतेजसा Ram_2,14.9b उपप्लुतमहौघेन Ram_2,7.10c उपप्लुतम् इवादित्यम् Ram_2,16.6c उपभुक्तं यथा वासः Ram_3,31.18a उपभोक्तुं त्वम् अर्हसि Ram_2,97.22d उपभोक्ष्ये त्व् अहं दत्तं Ram_2,97.23c उपमर्दः कृतो भृशम् Ram_2,109.3d उपयातः प्रसादकः Ram_2,84.17b उपयुक्तोदकां भग्नां Ram_2,106.15c उपरुद्धं बलीयसा Ram_3,39.4d उपरुध्यन्ति मे प्राणा Ram_3,64.11a उपलभ्य शनैः संज्ञां Ram_3,18.9a उपवासकृशा दीना Ram_2,81.5c उपवासश् च कर्तव्यो Ram_2,25.8a उपवासश्रमालसैः Ram_3,70.21b उपवासं भवान् अद्य Ram_2,5.8c उपवासं यतव्रतम् Ram_2,5.10b उपवासैश् च योगैश् च Ram_2,17.27a उपवाह्यस् तु वो भर्ता Ram_2,40.14e उपविष्टं गृहद्वारि Ram_2,17.2c उपविष्टं परंतपम् Ram_3,17.14b उपविष्टं महाबलम् Ram_3,19.2b उपविष्टं महाबाहुं Ram_2,93.27a उपविष्टं सराघवम् Ram_2,48.18b उपविष्टं स्वलंकृतम् Ram_2,14.6b उपवेक्ष्यति वैदेही Ram_3,41.33c उपशृण्वति लक्ष्मणे Ram_2,17.19d उपशृण्वन्तु मे सर्वे Ram_3,43.28a उपसंगृह्य दुःखिता Ram_2,96.19b उपसंगृह्य राजानं Ram_2,35.1c उपसंश्रित्य भर्तारं Ram_3,43.23c उपस्थापय मे क्षिप्रं Ram_3,21.11a उपस्थास्यति कौसल्या Ram_3,56.8c उपस्थास्यसि कौसल्यां Ram_2,8.4c उपस्थितं प्रयुञ्जानस् Ram_2,7.21a उपस्थितान् द्वारम् उपेत्य विष्ठितान् Ram_2,12.24d उपस्थितो ह्य् अनर्हस्य Ram_2,79.16c उपस्थेयैर् उपस्थितः Ram_3,9.9d उपस्पृशंस् त्रिषवणं Ram_2,89.17a उपस्पृश्य जलं शुचि Ram_2,22.1b उपस्पृश्य ववौ युक्त्या Ram_2,85.21c उपस्पृष्टं च विधिवत् Ram_3,71. 4c उपहन्ति महाबलः Ram_3,30.19d उपहिंसां तपस्विषु Ram_2,108.19b उपाक्रामत काकुत्स्थः Ram_2,95.12c उपागम्य यशस्विनः Ram_2,95.25b उपातिजग्मुर् वेगेन Ram_2,62.11c उपातिष्ठन्त भरतं Ram_2,85.38c उपात्तधनधान्यानि Ram_2,30.17c उपादाय पृथग्विधम् Ram_2,44.13b उपानयत धर्मात्मा Ram_2,48.16c उपानीयासनं पूर्वं Ram_3,44.32a उपानृत्यंस् तु भरतं Ram_2,85.44c उपायकुशलं वैद्यं Ram_2,94.23a उपायेन महर्षिभिः Ram_3,29.31b उपालक्ष्य निमित्तानि Ram_3,58.2a उपालब्धो ऽपि वक्ष्यसि Ram_2,35.34b उपावर्तयितुं नराः Ram_2,16.39d उपावर्तामहे भूमाव् Ram_2,47.4c उपावर्तितुम् अर्हथ Ram_3,18.19b उपावृत्ते मुनौ तस्मिन् Ram_2,49.7a उपावृत्योत्थितां दीनां Ram_2,17.18a उपासत समाहिताः Ram_2,81.18d उपासांचक्रिरे सर्वे Ram_2,3.9c उपासीनः स काकुत्स्थः Ram_3,10.28c उपास्पृशत् सुशीतेन Ram_3,7.2c उपास्यतु शिवां संध्यां Ram_2,41.11a उपास्य पश्चिमां संध्यां Ram_3,10.67a उपास्य स शिवां संध्यां Ram_2,43.2c उपास्य हि रसान् भौमांस् Ram_2,57.11a उपेतं सीतया भूयश् Ram_2,14.8c उपेत्य तं भ्रातरम् उग्रतेजसं Ram_3,17.25c उपोपविश्याधिकम् आर्तरूपा Ram_2,37.28c उपोपविष्टस् तु तदा स वीर्यवांस् Ram_2,96.27a उपोपविष्टं सचिवैर् Ram_3,30.4c उपोपविष्टैर् नृपतिर् वृतो बभौ Ram_2,1.37c उपोपविष्टो भरतस् तदाग्रजम् Ram_2,96.26d उपोह्य रजनीं शिवाम् Ram_2,111.3d उभयं प्रबभौ तदा Ram_2,95.44d उभयोर् लोकयोर् वीर Ram_2,56.10c उभयोः सम्प्रयुध्यतोः Ram_3,27.9d उभयोः स्पृहयामहे Ram_2,104.3d उभाभ्यां राजपुत्राभ्याम् Ram_2,53.2a उभाव् अपि च शोकार्ताव् Ram_2,58.32a उभाव् असंस्पृश्य यथातुरस् तथा Ram_2,10.41d उभाव् एतौ मृगौ दिव्यौ Ram_3,41.35c उभे संध्ये शयानस्य Ram_2,69.25a उभौ तौ रामलक्ष्मणौ Ram_3,7.19d उभौ भरतलक्ष्मणौ Ram_2,95.33d उभौ भरतशत्रुघ्नौ Ram_2,1.8c उभौ भरतशत्रुघ्नौ Ram_2,61.6a उभौ योजनम् आयतौ Ram_3,65.19b उभौ लक्ष्मणशत्रुघ्नौ Ram_2,86.23c उभौ वा प्रीतिलोभेन Ram_2,94.53c उरसः क्षत्रियास् तथा Ram_3,13.30b उरस् ते ऽभिनिविष्टं वै Ram_2,9.31a उरोदेशेषु सर्वेषां Ram_3,4. 13a ulÆkä जनयत् क्रौञ्ची Ram_3,13.18c उल्काश् चापि सनिर्घोषा Ram_3,22.15a उवाच क्रोधसंयुक्ता Ram_2,7.14c उवाच च ततो रामस् Ram_2,29.26a उवाच चैनां बहु संनिवर्तने Ram_2,24.19c उवाच तं भरद्वाजः Ram_2,84.19a उवाच दीनया वाचा Ram_3,59.23a उवाच देवी कौसल्या Ram_2,96.7c उवाच देशकालज्ञो Ram_2,34.14c उवाच नरशार्दूलो Ram_2,48.32c उवाच परमप्रीतस् Ram_3,66.13c उवाच परमार्तवत् Ram_2,52.3d उवाच परमार्ता तु Ram_2,21.15c उवाच परमोदारः Ram_2,103.12c उवाच परया युक्त्या Ram_2,101.1c उवाच परिधत्स्वेति Ram_2,33.6c उवाच परुषं वाक्यं Ram_2,12.12c उवाच पित्र्ये वचने व्यवस्थितं Ram_2,20.36c उवाच पुरुषर्षभः Ram_2,43.12d उवाच पुरुषव्याघ्रम् Ram_2,17.19c उवाच प्रश्रितं वाक्यम् Ram_3,12.9c उवाच präjalir भूत्वा Ram_2,31.18c उवाच präjalir भूत्वा Ram_2,86.19c उवाच भरतश् चित्रं Ram_2,98.40c उवाच भरतः श्रीमान् Ram_2,87.6c उवाच भूयः कौसल्यां Ram_2,18.37c उवाच भ्रातरं रामो Ram_3,14.1c उवाच मधुरोदर्कम् Ram_3,55.15c उवाच रक्षसां मध्ये Ram_3,21.1c उवाच राघवो हृष्टो Ram_3,41.22c उवाच राजा कैकेयीं Ram_2,37.5c उवाच राजा तं सूतं Ram_2,31.11c उवाच राजा सम्प्रेक्ष्य Ram_2,31.22c उवाच रामम् आसीनं Ram_3,11.25c उवाच रामं कैकेयी Ram_2,16.20c उवाच रामं कौसल्या Ram_2,18.16c उवाच रामं धर्मज्ञं Ram_2,100.1c उवाच रामं शुभलक्षणं वचो Ram_2,21.25c उवाच रामः प्राक्रुश्य Ram_3,59.2c उवाच रामः सम्प्रेक्ष्य Ram_2,103.27c उवाच रामः सौमित्रिं Ram_2,46.1c उवाच रामः सौमित्रिं Ram_2,90.4c उवाच रामः सौमित्रिं Ram_3,60.10c उवाच रामः स्नेहेन Ram_2,40.5c उवाच रामो धर्मात्मा Ram_2,18.25c उवाच लक्ष्मणं तत्र Ram_2,95.20c उवाच लक्ष्मणं रामो Ram_3,65.27c उवाच लक्ष्मणं वीरो Ram_3,60.16c उवाच लक्ष्मणं सीता Ram_3,43.1c उवाच लक्ष्मणो दीनस् Ram_2,18.1c उवाच वचनं धीरो Ram_3,6.18c उवाच वचनं रामः Ram_2,27.24c उवाच वचनं रामो Ram_2,4.34c उवाच वचनं शीघ्रं Ram_2,78.13c उवाच वत्स मां विद्धि Ram_3,13.3c उवाच वदतां श्रेष्ठो Ram_2,70.1c उवाच वनिताम् इदम् Ram_2,10.5d उवाच वाक्यं पापात्मा Ram_3,53.13c उवाच वाचा राजानं Ram_2,52.10c उवाच व्यक्तया वाचा Ram_3,20.1c उवाच शोकसंतप्तः Ram_2,95.18c उवाच सर्वतः प्रेक्ष्य Ram_2,103.19c उवाच सीता संहृष्टा Ram_3,41.8c उवाच हितकाम्यया Ram_3,59.12f उवाचाप्रतिमं वचः Ram_2,2.1d उवाचायतलोचनाम् Ram_2,32.11d उवाचार्तिसमापन्नो Ram_3,66.3c उवाचाश्रूणि मुञ्चन्ती Ram_3,57.14c उवाचेदं ततो वाक्यं Ram_2,8.1c उवाचेदं धनाध्यक्षं Ram_2,29.20c उवाचेदं वचो राजा Ram_2,3.22c उवाचेदं स धैर्येण Ram_2,19.2c उवाचैतान् इदं वाक्यं Ram_3,52.18c उवास रघुनन्दनः Ram_2,111.16d उवास रामस्य तदा महात्मनो Ram_2,77.23c उशीरकृतमूर्धजान् Ram_3,64.11d उषिताः स्मेह वसतिम् Ram_2,48.33c उषित्वा रजनीं तत्र Ram_2,49.1a उषित्वा रजनीं शिवाम् Ram_2,48.1b उषित्वा सुसुखं तत्र Ram_3,10.22a उष्ट्रगोऽश्वखरैर् भृत्या Ram_2,64.23c उष्णम् अन्तर्दधे सद्यः Ram_2,57.12a उष्णम् अश्रु विमुञ्चन्तो Ram_2,53.1c उष्णं पास्यसि राक्षसि Ram_3,21.5d ऊचुर् दशरथं वचः Ram_2,35.37d ऊचुर् बहुविधा वाचः Ram_2,30.5c ऊचुर् भरतम् आगताः Ram_2,87.22b ऊचुर् वाचं सुसंक्रुद्धा Ram_3,19.11c ऊचुश् च मनसा ज्ञात्वा Ram_2,2.14c ऊचुस् ते वचनम् इदं निशम्य हृष्टाः Ram_2,73.17a ऊचुः परमधर्मज्ञम् Ram_3,5.6c ऊचुः परमसंतप्ता Ram_2,40.18c ऊचुः परमसंत्रस्ता Ram_3,23.17c ऊचुः सम्प्रश्रितं वाक्यम् Ram_2,64.10c ऊनषोडशवर्षो ऽयम् Ram_3,36.6a ऊरुभ्यां जज्ञिरे वैश्याः Ram_3,13.30c ऊरू करिकरोपमौ Ram_3,44.18b ऊरून् करिकरोपमान् Ram_3,24.20d ऊर्जितः खलु ते कामः Ram_2,79.2a ऊर्ध्वं वर्षसहस्रान्ते Ram_2,20.20a ऊर्मिमालिनम् अक्षोभ्यं Ram_2,16.6a ऊर्मिला प्रियदर्शना Ram_2,110.51b ऊर्वोस् तु दक्षिणेनैव Ram_3,47.16c ऋक्षसिंहमृगद्विपान् Ram_3,65.18d ऋक्षान् पक्षिगणान् मृगान् Ram_3,65.19d ऋक्षाश् च मृगमन्दायाः Ram_3,13.23c ऋक्षास् तरक्षवः कङ्काः Ram_3,44.28c ऋक्षाः पृषतसंघाश् च Ram_2,87.2a ऋक्षाः पृषतसंघाश् च Ram_3,41.11a ऋजुबुद्धितया सर्वम् Ram_3,16.12c ऋणानि त्रीण्य् अपाकुर्वन् Ram_2,98.64a ऋणान् मोचय राजानं Ram_2,99.10a ऋतवश् चैव पक्षाश् च Ram_2,22.3a ऋतुर् इष्टः प्रवर्तते Ram_3,15.1d ऋतूनां परिवर्तेन Ram_2,98.24c ऋत्विक्पुरोहिताचार्यांस् Ram_2,70.12c ऋत्विग्भिर् याजकैश् चैव Ram_2,70.13c ऋत्विग्वृतः सन् भरतः प्रतस्थे Ram_2,83.22d ऋत्विजः सवसिष्ठाश् च Ram_2,98.62c ऋत्विजो ऽग्निचितं नृपम् Ram_2,70.20b ऋद्धियुक्ता हि पुरुषा Ram_2,23.23c ऋश्यमूक इति ख्यातश् Ram_3,71. 23c ऋश्यमूको गिरिर् यत्र Ram_3,71. 7a ऋषयश् चैव देवाश् च Ram_2,101.11a ऋषयस् तत्र बहवो Ram_2,48.28a ऋषयस् त्व् अवगाहन्ते Ram_2,89.6c ऋषयः सुसमाहितः Ram_3,69.16d ऋषये सह सीतया Ram_3,10.92d ऋषयो देवगन्धर्वाः Ram_3,22.26c ऋषिणा च पितुर् वाक्यं Ram_2,18.27a ऋषिणा शरभङ्गेन Ram_3,4. 27c ऋषिभिश् च समागम्य Ram_2,32.7c ऋषिमांसानि भक्षयन् Ram_3,2.13b ऋषिमांसानि भक्षयन् Ram_3,36.2f ऋषिमांसाशनः क्रूरस् Ram_3,37.6a ऋषिम् उत्तमतेजसम् Ram_2,86.4d ऋषिसंघानुचरितः Ram_3,6.16c ऋषिसंघाः समाहिताः Ram_3,5.6d ऋषिं कुलपतिं ततः Ram_2,108.4d ऋषिं दीप्तम् इवानलम् Ram_3,12.9d ऋषिं वसिष्ठं संदिश्य Ram_2,93.2a ऋषीणाम् अग्निहोत्रेषु Ram_2,111.6a ऋषीणाम् अभयं दत्तं Ram_3,31.12a ऋषीणाम् अभयं दत्तं Ram_3,32.10c ऋषीणां च महात्मनाम् Ram_3,4. 35b ऋषीणां च महात्मनाम् Ram_3,18.3b ऋषीणां च महात्मनाम् Ram_3,30.6b ऋषीणां तु नियोगेन Ram_3,19.9c ऋषीणां दण्डकारण्ये Ram_3,9.16c ऋषीणां परिपालनम् Ram_3,9.19b ऋषीणां पुण्यशीलानां Ram_3,7.6c ऋषीणां रक्षणार्थाय Ram_3,8.7c ऋषीन् वनगतान् राम Ram_3,67.2c ऋषेर् हि न्यस्तदण्डस्य Ram_2,57.20a ऋषेस् तस्य मतंगस्य Ram_3,69.22c ऋष्यमूकस् तु पम्पायाः Ram_3,69.24a ऋष्यमूकालयं कपिम् Ram_3,68.17b ऋष्यमूके गिरिवरे Ram_3,68.12a एक एव विनश्यति Ram_2,100.3d एक एव हि वन्ध्यायाः Ram_2,17.21a एक एवागतस् ततः Ram_2,85.8d एकचिन्तनम् अर्थानाम् Ram_2,94.57a एकदुःखसुखा रामम् Ram_2,30.16c एकपत्नीव्रतस्य च Ram_2,58.37d एकपादेन धर्मात्मा Ram_3,33.32a एकपुत्रा च साध्वी च Ram_2,68.25a एकपुत्रा विना पुत्रम् Ram_2,38.18c एकम् आदाय पाणिना Ram_2,33.11b एकम् इच्छसि पण्डितम् Ram_2,94.17b एकम् एकायने दुर्गे Ram_3,63.20a एकम् एको ऽनुगच्छसि Ram_3,43.22b एकयामावशिष्टायां Ram_2,6.5a एकवस्त्रधरो धन्वी Ram_3,36.11c एकवेणीधरा हि त्वां Ram_2,100.8c एकश् च दण्डकारण्ये Ram_3,45.20c एकश् च रामो धर्मात्मा Ram_3,23.18c एकसाले स्थाणुमतीं Ram_2,65.11e एकस् त्व् अचिन्तयं बुद्ध्या Ram_2,58.1c एकस्य तु विमर्दो ऽयं Ram_3,61.8a एकस्याः खलु कैकेय्याः Ram_2,34.7a एकं सहस्रैर् बहुभिस् Ram_3,24.14c एकं संवत्सरं क्वचित् Ram_3,10.23d एकः पालयते कुलम् Ram_2,101.15b एकः पालयते लोकम् Ram_2,101.15a एकः सत्पुरुषो लोके Ram_2,42.7a एकः स्वर्गे महीयते Ram_2,101.15d एका कथंचिन् मुक्ताहं Ram_3,32.11a एका चरसि कल्याणि Ram_3,44.30c एकान्ते पश्य भगवन्न् Ram_2,48.23a एका सर्वभयंकरा Ram_3,16.18d एकेन खलु बाणेन Ram_2,57.30a एकेन च bahƤ जनान् Ram_2,20.31b एकेनोरसि घोरेण Ram_3,65.17c एकैकस्योपजीविनः Ram_2,29.18d एको दशरथस्यैष Ram_2,45.11c एको दशरथस्यैष Ram_2,80.12c एको धुन्वन् धनुः स्थितः Ram_3,24.3d एको नाश्नासि राघव Ram_2,94.59b एको ऽप्य् अमात्यो मेधावी Ram_2,94.19a एको ऽभ्यर्चितुम् इच्छसि Ram_2,79.2d एको ह्य् अहम् अयोध्यां च Ram_2,47.25a एतच् च नियतं सर्वं Ram_3,61.5c एतच् च वनमध्यस्थं Ram_3,10.49a एतच् चान्यच् च परुषं Ram_3,51.24a एतच् चान्यच् च बहुशो Ram_3,22.29a एतच् चैवोभयं श्रुत्वा Ram_2,103.23a एतच् छौण्डीर्ययुक्तं ते Ram_3,40.5a एतच् छ्रुत्वा तु काकुत्स्थस् Ram_3,5.19a एतच् छ्रुत्वा तु कौसल्या Ram_2,4.38a एतच् छ्रुत्वा शुभं वाक्यं Ram_2,48.24a एतच् छ्रुत्वा शुभं वाक्यं Ram_2,105.15a एतच् छ्रुत्वा शुभं वाक्यं Ram_2,107.4a एतत् कार्यम् अवश्यं मे Ram_3,38.20a एतत् तद् इङ्गुदीमूलम् Ram_2,81.21a एतत् तद् इत्य् एव निवासभूमौ Ram_3,56.20c एतत् तु वचनं श्रुत्वा Ram_2,18.16a एतत् तु वचनं श्रुत्वा Ram_2,26.1a एतत् तु वचनं श्रुत्वा Ram_2,78.13a एतत् तु वचनं श्रुत्वा Ram_3,70.16a एतत् ते बलसर्वस्वं Ram_3,29.2a एतत् ते राजशार्दूल Ram_2,95.28a एतत् प्रकाशते दूरान् Ram_2,87.8c एतत् समीक्ष्य कैकेयि Ram_2,10.18c एतत् सुरुचिरं भाति Ram_2,66.17a एतदन्तो दशग्रीव Ram_3,52.10c एतद् अन्यच् च करुणं Ram_2,47.27a एतदर्थम् अहं प्राप्तस् Ram_3,34.16a एतदर्थं महातेजा Ram_3,29.30a एतदर्थं हि राज्यानि Ram_2,46.18a एतद् अस्य धनुर् भग्नम् Ram_3,63.17a एतद् अस्य शरावरम् Ram_3,63.17b एतद् आचक्ष्व मे देवि Ram_2,16.17a एतद् आचक्ष्व मे सर्वं Ram_2,84.10c एतद् आचार्यसद्मनि Ram_2,28.14b एतद् आलक्ष्यते वीर Ram_3,12.21a एतद् एव नृशंसं ते Ram_3,67.4c एतद् एवाश्रमपदं Ram_3,10.45a एतद्धि किल देवानां Ram_3,4. 14a एतद्धि रोचते मह्यं Ram_2,8.22c एतद्धि रोचते मह्यं Ram_2,41.8c एतद् ब्राह्मण रामस्य Ram_3,45.15c एतद् यथावत् परिगृह्य बुद्ध्या Ram_3,38.21c एतद् राज्यं मम भ्रात्रा Ram_2,107.14a एतद् रामाश्रमपदं Ram_3,40.11a एतन्निमित्तं च वनं Ram_3,8.8a एतन्निमित्तं दीनो ऽहं Ram_2,63.16e एतन् मे प्रियम् आख्यातुः Ram_2,7.29c एतम् आविशतः शैलम् Ram_2,87.17c एतस्मिन्न् अन्तरे क्रुद्धास् Ram_3,25.11a एतस्मिन्न् अन्तरे त्रस्ताः Ram_2,90.2a एतस्मिन्न् अन्तरे वीरो Ram_3,29.33a एतस्मिन्न् आश्रमे वासं Ram_3,6.20c एतस्मिन् निहते कृत्स्नाम् Ram_2,90.19e एतस्य मृगरत्नस्य Ram_3,41.33a एतस्यास् तौ सुतौ देव्याः Ram_2,86.23a एतं मे कुरु सुप्राज्ञ Ram_2,84.21e एतान् वित्रासितान् पश्य Ram_2,87.17a एतान् संपततः शीघ्रं Ram_2,87.16c एताभ्यां धर्मशीलाभ्यां Ram_2,97.19a एतावतात्रभवता Ram_2,44.21c एतावद् अभिनीतार्थम् Ram_2,34.32a एतावद् उक्त्वा वचनं Ram_2,104.7a एतावद्धि कृतं मम Ram_2,46.7b एता वाचो मनुष्याणां Ram_2,43.7a एताव् उपचितौ वृत्तौ Ram_3,44.18c एताश् चान्याश् च सुहृदाम् Ram_2,15.9a एतां विरूपाम् असतीं Ram_3,17.11a एतु प्रविशतु स्वयम् Ram_3,11.13d एते गन्धर्वराजानो Ram_2,85.43c एते च निहता भूमौ Ram_3,20.12a एते चाप्य् अभिषेकार्द्रा Ram_2,111.5a एते द्विजाः सहामात्यैः Ram_2,61.3a एतेन हि नृशंसेन Ram_3,41.37a एते ऽपरे विशालाक्षि Ram_2,89.7c एते प्रयच्छ संहृष्टः Ram_2,105.12a एते बहुविधाः शोका Ram_2,98.36a एते भ्राजन्ति संहृष्टा Ram_2,90.15c एते मृगगणा भान्ति Ram_2,87.12a एते वयं सर्वसमृद्धकामा Ram_2,14.25c एतेषाम् अहम् अपि काननद्रुमाणां Ram_2,99.18c एते हि दयिता राज्ञः Ram_2,44.22a एते हि सर्वलोकस्य Ram_2,104.21c एते हीनास् त्वया सौम्ये Ram_3,59.5c एतैश् चान्यैश् च विविधैर् Ram_3,71. 11e एतैस् तु बहुभिर् युक्तं Ram_2,1.29a एतैः सुविहितैर् अश्वैर् Ram_2,44.22c एतौ तौ संप्रकाशेते Ram_2,91.12a एतौ दृष्ट्वा कृषौ दीनौ Ram_2,68.22a एतौ पादौ मया स्निग्धौ Ram_3,53.32c एनं भज विशालाक्षि Ram_3,17.5a एनं वधिष्ये दीप्ताग्रैर् Ram_3,63.11e एभिर् बाहुप्रयुक्तैर् नः Ram_3,19.15a एभिश् च सचिवैः सार्धं Ram_2,97.12a एभिश् छायां करिष्यामः Ram_2,40.21c एलाधाने नदीं तीर्त्वा Ram_2,65.2a एवम् अस्तु गमिष्यामि Ram_2,16.28a एवम् अस्मात् स्वकां नारीं Ram_2,26.17a एवम् अस्माभिर् उक्तेन Ram_2,80.9a एवम् अस्मि तदा मुक्तः Ram_3,36.18a एवम् अस्मि तदा मुक्तः Ram_3,37.1a एवमादिभिर् आकीर्णः Ram_2,88.10c एवम् आधर्षितः शूरः Ram_3,21.1a एवम् आपद्यते क्षिप्रं Ram_2,47.13c एवम् आभरणं तस्यै Ram_2,7.27c एवम् आर्तप्रलापांस् तान् Ram_2,40.15a एवम् आर्तां सपत्न्यस् ता Ram_2,96.13a एवम् आश्वासयन्न् एव Ram_2,69.29c एवम् उक्तवतस् तस्य Ram_3,47.5a एवम् उक्तस् तथेत्य् उक्त्वा Ram_3,7.17a एवम् उक्तस् तया राजा Ram_2,10.16a एवम् उक्तस् तु कैकेय्या Ram_2,11.4a एवम् उक्तस् तु धर्मात्मा Ram_3,67.18a एवम् उक्तस् तु भरतो Ram_2,79.1a एवम् उक्तस् तु भरतो Ram_2,86.19a एवम् उक्तस् तु भरतो Ram_2,105.8a एवम् उक्तस् तु मुनिना Ram_3,11.12a एवम् उक्तस् तु मुनिना Ram_3,12.9a एवम् उक्तस् तु मे शक्रो Ram_3,67.13a एवम् उक्तस् तु राक्षस्या Ram_3,16.12a एवम् उक्तस् तु रामेण Ram_2,28.5a एवम् उक्तस् तु रामेण Ram_2,90.12a एवम् उक्तस् तु रामेण Ram_2,103.12a एवम् उक्तस् तु रामेण Ram_3,6.15a एवम् उक्तस् तु रामेण Ram_3,14.6a एवम् उक्तस् तु रामेण Ram_3,14.20a एवम् उक्तस् तु रामेण Ram_3,23.13a एवम् उक्तस् तु रामेण Ram_3,28.15a एवम् उक्तस् तु रामेण Ram_3,60.2a एवम् उक्तस् तु रामेण Ram_3,67.24a एवम् उक्तस् तु वचनं Ram_2,21.12a एवम् उक्तस् तु वचनं Ram_2,48.21a एवम् उक्तस् तु वीरेण Ram_3,59.22c एवम् उक्तस् तु संहृष्टो Ram_2,14.12a एवम् उक्तस् तु सौमित्रिर् Ram_3,57.5a एवम् उक्तस् तु सौमित्री Ram_3,17.8a एवम् उक्तस् तु सौहार्दाल् Ram_3,59.17a एवम् उक्तं महर्षिणा Ram_3,67.16d एवम् उक्तः कबन्धस् तु Ram_3,66.13a एवम् उक्तः क्षणेनैव Ram_3,33.5a एवम् उक्तः स धर्मात्मा Ram_3,70.14a एवम् उक्तः सुमन्त्रस् तु Ram_2,76.21a एवम् उक्ता च तेनाशु Ram_2,72.11a एवम् उक्ता तया देव्या Ram_2,9.4a एवम् उक्ता तया देव्या Ram_2,9.8a एवम् उक्ता तु कैकेयी Ram_2,7.12a एवम् उक्ता तु कैकेयी Ram_2,9.1a एवम् उक्ता तु रामेण Ram_2,21.11a एवम् उक्ता तु रामेण Ram_2,21.24a एवम् उक्ता तु वैदेही Ram_2,24.1a एवम् उक्ता तु वैदेही Ram_3,46.19a एवम् उक्ता तु वैदेही Ram_3,57.14a एवम् उक्ता तु सा चिन्तां Ram_2,26.21a एवम् उक्ता तु सा सीता Ram_2,110.25a एवम् उक्ता तु सुरभिः Ram_2,68.20a एवम् उक्ता प्रियं पुत्रं Ram_2,21.15a एवम् उक्तास् ततः सर्वे Ram_2,87.26a एवम् उक्तास् तु ते दूता Ram_2,64.10a एवम् उक्ताः स्त्रियः सर्वाः Ram_2,31.9a एवम् उक्तो धिग् इत्य् एव Ram_2,32.13a एवम् उक्तो नरव्याघ्रः Ram_3,4. 27a एवम् उक्तो नृपतिना Ram_2,31.24a एवम् उक्तो भरद्वाजं Ram_2,84.14a एवम् उक्तो 'bhyabhëata Ram_2,64.11b एवम् उक्तो महाप्राज्ञो Ram_2,105.11a एवम् उक्तो वसिष्ठेन Ram_2,105.13a एवम् उक्तो हि वैदेह्या Ram_3,57.18a एवम् उक्तौ तु तौ वीरौ Ram_3,68.1a एवम् उक्त्वा चितां दीप्ताम् Ram_3,64.31a एवम् उक्त्वा ततो राजा Ram_2,11.11a एवम् उक्त्वा ततो रामं Ram_3,29.16a एवम् उक्त्वा तु काकुत्स्थं Ram_3,3.25a एवम् उक्त्वा तु तान् दूतान् Ram_2,64.12a एवम् उक्त्वा तु दिव्येन Ram_2,58.42a एवम् उक्त्वा तु धर्मात्मा Ram_2,76.19a एवम् उक्त्वा तु परुषं Ram_3,40.1a एवम् उक्त्वा तु राजानं Ram_2,46.23a एवम् उक्त्वा तु वचनं Ram_2,34.8a एवम् उक्त्वा तु विरते Ram_2,98.40a एवम् उक्त्वा तु वैदेही Ram_3,54.20a एवम् उक्त्वा तु संरब्धः Ram_3,26.13a एवम् उक्त्वा तु सौमित्रं Ram_2,41.9a एवम् उक्त्वा दशग्रीवो Ram_3,53.34c एवम् उक्त्वा फलैर् मूलैः Ram_3,1.21a एवम् उक्त्वा फलैर् मूलैः Ram_3,11.28a एवम् उक्त्वा महातेजा Ram_2,92.11a एवम् उक्त्वा महातेजाः Ram_3,11.34a एवम् उक्त्वा महाबाहुर् Ram_3,11.21a एवम् उक्त्वा महाबाहुर् Ram_3,60.18a एवम् उक्त्वा महाबाहुः Ram_2,97.14a एवम् उक्त्वा शुभं वाक्यं Ram_3,49.28a एवम् उक्त्वा स भरतं Ram_2,95.18a एवम् उक्त्वा सुमित्रां सा Ram_2,69.3a एवम् ऋत्विगुपाध्यायैः Ram_2,4.36c एवम् एतन् नरपते Ram_2,110.30c एवम् एतन् मया दृष्टम् Ram_2,63.15a एवम् एव नरव्याघ्रः Ram_2,55.12c एवम् एव मनुष्याणां Ram_2,100.6a एवं कथयमानस्य Ram_3,10.20a एवं कथयमानस्य Ram_3,10.66a एवं कनीयसा भ्रात्रा Ram_2,55.11a एवं कालं प्रतीक्षस्व Ram_2,21.22c एवं कृत्वा त्व् इदं कार्यं Ram_3,38.18a एवं कृत्वा महाराजो Ram_2,97.21a एवं तन् न भवेद् रक्षो Ram_3,41.43a एवं तं जनसम्बाधं Ram_2,5.20a एवं तु क्रुद्धया राजा Ram_2,56.1a एवं तु विलपन् दीनो Ram_2,107.19a एवं ते ज्ञातिपक्षस्य Ram_2,8.23a एवं ते bhëamÃïasya Ram_2,73.15a एवं त्वयि दुरात्मनि Ram_3,40.3b एवं त्वं पुत्रशोकेन Ram_2,58.46c एवं दत्तास्मि रामाय Ram_2,110.52a एवं दशरथः प्रीतो Ram_2,1.14a एवं नरस्य जातस्य Ram_2,98.17c एवं न सुकरं ध्रुवम् Ram_2,51.18b एवं निबोध वचनं Ram_2,103.22c एवं निष्फलम् आरब्धं Ram_2,57.22a एवं पूर्वैर् गतो मार्गः Ram_2,98.29a एवं पृष्टस् तु कैकेय्या Ram_2,66.7a एवं प्रचोदितो राजा Ram_2,12.8a एवं प्रव्राजितश् चैव Ram_2,9.24a एवं बहुविधं जल्पन् Ram_2,106.24a एवं बहुविधं तं सा Ram_2,26.20a एवं बहुविधं दीनं Ram_2,46.49a एवं ब्रुवति काकुत्स्थे Ram_2,32.9a एवं ब्रुवत्यां सीतायां Ram_3,45.21a एवं ब्रुवत्यां सीतायां Ram_3,46.1a एवं ब्रुवन्तं पितरं Ram_2,33.16a एवं ब्रुवाणं काकुत्स्थं Ram_3,41.8a एवं ब्रुवाणं तम् ऋषिं Ram_2,109.14a एवं ब्रुवाणं भरतः Ram_2,104.20a एवं ब्रुवाणं सुहृदं Ram_2,63.7a एवं ब्रुवाणं सौमित्रिं Ram_3,57.19a एवं भवतु यास्यन्ति Ram_2,16.39a एवं भार्याश् च पुत्राश् च Ram_2,98.26a एवं मधुरम् उक्तस् तु Ram_2,103.8a एवं मन्ये गुणवतां Ram_2,34.11a एवं ममाप्य् अविज्ञातं Ram_2,57.9c एवं मे निश्चिता बुद्धिर् Ram_3,38.7a एवं राजर्षयः सर्वे Ram_2,99.14a एवं राज्यात् परिभ्रष्टः Ram_3,31.18c एवं लक्ष्मणम् उक्त्वा तु Ram_3,14.28a एवं वदति राघवे Ram_2,34.35d एवं वदन्तस् ते सोढुं Ram_2,35.23e एवं वयं न मृष्यामो Ram_3,5.17a एवं वर्षसहस्राणां Ram_2,24.15c एवं विक्रोशतां तेषां Ram_2,40.30a एवंविधं कथयतां Ram_2,6.25a एवंविधाश् च प्रवराः Ram_2,110.12a एवं विपरिधावताम् Ram_3,67.21b एवं विलपतीं दृष्ट्वा Ram_2,51.29a एवं विलपमानस्य Ram_2,69.33a एवं विलपमानं तं Ram_2,70.10a एवं विलपमानां तां Ram_2,69.12a एवं श्रेष्ठैर् गुणैर् युक्तः Ram_2,1.26a एवं स कृपणं तत्र Ram_2,58.39a एवं समाधिना युक्तस् Ram_2,85.19a एवं sambhëamÃïasya Ram_2,79.14a एवं sambhëamÃïaæ तं Ram_2,73.14a एवं sambhëamÃïau ताव् Ram_3,60.15a एवं स रुषितो रामो Ram_3,60.22a एवं स विलपन् रामः Ram_3,59.25a एवं स विलपंस् तस्मिन् Ram_2,93.17a एवं सीतावचः श्रुत्वा Ram_3,41.22a एवं हि कथयन्त्यास् तु Ram_2,56.16a एष क्रोशति नत्यूहस् Ram_2,50.9a एष गच्छाम्य् अहं तात Ram_3,40.3c एष चाभ्युदयो महान् Ram_2,35.23b एष चैव मृगः श्रीमान् Ram_3,41.35a एष ज्ञातिसहस्रेण Ram_2,78.11a एष धर्मस् तु सुश्रोणि Ram_2,27.29a एष धर्मः पुरा दृष्टो Ram_2,21.21c एष धर्मः सनातनः Ram_3,3.24b एष पन्था नरव्याघ्र Ram_3,4. 31a एष पन्था महर्षीणां Ram_2,111.19a एष प्रार्थयते मुनिः Ram_3,10.13f एष मन्ये महाबाहुर् Ram_2,91.10c एष मे जीवितस्यान्तो Ram_3,45.8c एष मे प्रथमः कल्पो Ram_2,46.53a एष मे प्रथमः कामः Ram_3,18.16a एष राम शिवः पन्था Ram_3,69.2a एष लक्ष्मण निष्क्रामत्य् Ram_3,11.20a एष लोकार्चितः साधुर् Ram_3,10.85a एष लोके सतां धर्मो Ram_2,35.6c एष वञ्चुलको नाम Ram_3,65.11a एष वादित्रनिःस्वनः Ram_3,10.18b एष वा समरे मम Ram_3,26.4b एष वै sumahä श्रीमान् Ram_2,90.14a एष व्यक्तं विजानाति Ram_3,58.16c एष श्रियं गच्छति राघवो ऽद्य Ram_2,14.25a एष स्वर्गस्य मार्गश् च Ram_2,35.23c एषा च दिवि देवता Ram_2,110.11b एषा तं पुरुषव्याघ्रं Ram_2,86.21a एषा नातिप्रतीता मे Ram_2,65.15a एषा बाणविनिर्भिन्ना Ram_3,29.3a एषा हि प्रकृतिः स्त्रीणाम् Ram_3,12.5a एषा हि सुकुमारी च Ram_3,12.3a एषा ह्य् अस्य परा प्रीतिर् Ram_2,1.30a एषां तपस्विनां वीर Ram_3,7.12c एषां वधार्थं क्रूराणां Ram_3,29.31c एषु तात चरन् धर्मं Ram_2,103.5c एषु तीर्थेषु लक्ष्मण Ram_3,71. 4b एषु लोकेषु दृश्यते Ram_3,43.27b एषोपमा महाबाहो Ram_2,98.10a एषो ऽपि हि महाभागः Ram_2,103.21a एष्टव्या बहवः पुत्रा Ram_2,99.13a एहि पश्य शरीराणि Ram_3,5.15a एहि सिद्धार्थ विजय Ram_2,62.5a ऐक्ष्वाकम् इदम् अब्रवीत् Ram_2,46.8d ऐङ्गुदं बदरीमिश्रं Ram_2,95.30a ऐणेयं मांसम् आहृत्य Ram_2,50.15c ऐरावतविषाणाग्रैर् Ram_3,30.7c ऐरावतान् ऐन्द्रशिरान् Ram_2,64.20a ऐश्वर्यकामां कैकेयीम् Ram_2,86.25a ऐश्वर्यम् अभिसम्प्राप्तो Ram_3,48.10c ऐश्वर्यस्य रसज्ञः सन् Ram_2,30.7a ऐश्वर्यं प्राप्य तिष्ठन्ति Ram_3,28.7c ओषधीं चापि सिद्धार्थां Ram_2,22.15a ओषध्यः स्वप्रभा लक्ष्म्या Ram_2,88.21c औदकानीव सत्त्वानि Ram_2,30.13c औदार्येणावगच्छामि Ram_3,11.20c औपवास्यं तदाकार्षीद् Ram_2,81.17c औपवाह्यं रथं युक्त्वा Ram_2,34.10a औपवाह्यः प्रतीक्षते Ram_2,13.10d औरसान् अपि पुत्रान् हि Ram_2,23.33a और्ध्वदेहनिमित्तार्थम् Ram_2,77.21c औष्ण्यं तथा विक्रमं च Ram_3,38.12e क एतच्छ्रद्दधेच्छ्रुत्वा Ram_2,21.4a क एष द्युतिमान् रथे Ram_3,4. 15d ककुत्स्थस्य तु पुत्रो ऽभूद् Ram_2,102.22c ककुभः ककुभोरुं तां Ram_3,58.15a कक्षेष्व् इव हुताशनम् Ram_2,90.22d कक्ष्या दशरथात्मजः Ram_2,15.13b कक्ष्यायां कुरुते मनः Ram_2,33.3b कक्ष्याः सप्ताभिचक्राम Ram_2,51.15c कङ्कपत्त्रान् अजिह्मगान् Ram_3,24.16d कच्चिच् च सह सैन्यस्य Ram_2,83.5c कच्चिच् चापररात्रिषु Ram_2,94.12c कच्चिच् चारोगता रामे Ram_2,64.6c कच्चिच् चैत्यशतैर् जुष्टः Ram_2,94.37a कच्चिच् छुश्रूषमाणा वः Ram_2,108.7a कच्चिज् जनपदः स्फीतः Ram_2,94.39c कच्चिज् जानपदो विद्वान् Ram_2,94.29a कच्चिज् जीवति वैदेही Ram_3,56.6a कच्चित् कर्मसु दंशिताः Ram_2,2.27b कच्चित् काले विबुध्यसे Ram_2,94.12b कच्चित् कुर्याः शरव्ययम् Ram_3,8.11d कच्चित् क्षेमं न मन्थरे Ram_2,7.13b कच्चित् ताश् च सुरक्षिताः Ram_2,94.42b कच्चित् तु सुकृतान्य् एव Ram_2,94.15a कच्चित् ते गुरुशुश्रूषा Ram_3,70.8e कच्चित् ते दयिताः सर्वे Ram_2,94.40a कच्चित् ते नियतः कोप Ram_3,70.8a कच्चित् ते नियमाः प्राप्ताः Ram_3,70.8c कच्चित् ते निर्जिता विघ्नाः Ram_3,70.7c कच्चित् ते परुषं किंचिद् Ram_2,16.16a कच्चित् ते ब्राह्मणाः शर्म Ram_2,94.55a कच्चित् ते भरणं कृतम् Ram_2,94.41b कच्चित् ते मनसः सुखम् Ram_3,70.8d कच्चित् ते मन्त्रितो मन्त्रो Ram_2,94.13c कच्चित् ते वर्धते तपः Ram_3,70.7d कच्चित् त्वं तात मन्यसे Ram_2,94.9d कच्चित् त्वं वर्जयस्य् एतान् Ram_2,94.58c कच्चित् त्वां नावजानन्ति Ram_2,94.22a कच्चित् पुलिनशालिनीम् Ram_2,89.9b कच्चित् प्रव्राजनं सौम्य Ram_3,56.6c कच्चित् प्राणांस् तवार्थेषु Ram_2,94.28c कच्चित् सकामा सुखिता Ram_3,56.7c कच्चित् समुदितां स्फीताम् Ram_2,94.36c कच्चित् सर्वाणि दुर्गाणि Ram_2,94.44a कच्चित् सर्वे ऽनुरक्तास् त्वां Ram_2,94.28a कच्चित् सहस्रान् मूर्खाणाम् Ram_2,94.17a कच्चित् सिद्धजनाकीर्णां Ram_2,89.9c कच्चित् सुकुशली राजा Ram_2,64.6a कच्चित् सुखं नदीतीरे Ram_2,83.5a कच्चित् सुमित्रा धर्मज्ञा Ram_2,64.8a कच्चित् सौम्य न कैकयीम् Ram_3,56.8d कच्चित् स्त्रियः सान्त्वयसि Ram_2,94.42a कच्चित् स्वस्ति भवेद् इति Ram_3,55.16d कच्चित् स्वादुकृतं भोज्यम् Ram_2,94.59a कच्चिद् अग्निषु ते युक्तो Ram_2,94.8a कच्चिद् अत्र सुखा रात्रिस् Ram_2,86.3a कच्चिद् अर्थं च धर्मं च Ram_2,94.54a कच्चिद् अर्थं विनिश्चित्य Ram_2,94.14a कच्चिद् अर्थेन वा धर्मं Ram_2,94.53a कच्चिद् अल्पतरो व्ययः Ram_2,94.45b कच्चिद् अष्टादशान्य् एषु Ram_2,94.30a कच्चिद् आत्मसमाः शूराः Ram_2,94.10a कच्चिद् आर्यो विशुद्धात्मा Ram_2,94.47a कच्चिद् आशंसमानेभ्यो Ram_2,94.59c कच्चिद् एनं न बाधते Ram_2,16.12d कच्चिद् गच्छति ते व्ययः Ram_2,94.46d कच्चिद् गुरूंश् च वृद्धांश् च Ram_2,94.52a कच्चिद् गुह्यं न bhëase Ram_2,94.42d कच्चिद् दर्शयसे नित्यं Ram_2,94.43c कच्चिद् दशरथो राजा Ram_2,94.4a कच्चिद् धृष्टश् च शूरश् च Ram_2,94.24a कच्चिद् बलस्य भक्तं च Ram_2,94.26a कच्चिद् विनयसम्पन्नः Ram_2,94.7a कच्चिद् वृद्धांश् च बालांश् च Ram_2,94.51a कच्चिद् व्यपास्तान् अहितान् Ram_2,94.31a कच्चिन् न किंचिद् भरते Ram_2,16.13a कच्चिन् न तर्कैर् युक्त्वा वा Ram_2,94.16a कच्चिन् न तस्यापापस्य Ram_2,84.13a कच्चिन् न दुष्टो व्रजसि Ram_2,79.7a कच्चिन् न परदारान् वा Ram_2,66.38a कच्चिन् न बहुभिः सह Ram_2,94.13b कच्चिन् न ब्राह्मणधनं Ram_2,66.37a कच्चिन् न मुच्यते चोरो Ram_2,94.48c कच्चिन् न लक्ष्मणे पुत्र Ram_2,81.10a कच्चिन् न लोकायतिकान् Ram_2,94.32a कच्चिन् न श्रद्दधास्यासां Ram_2,94.42c कच्चिन् न सगजा साश्वा Ram_2,51.6a कच्चिन् नागवनं गुप्तं Ram_2,94.43a कच्चिन् nìhyo दरिद्रो वा Ram_2,66.37c कच्चिन् निद्रावशं नैषि Ram_2,94.12a कच्चिन् मणिनिकाशोदां Ram_2,89.9a कच्चिन् मन्त्रयसे नैकः Ram_2,94.13a कच्चिन् मया नापराधम् Ram_2,16.11a कच्चिन् मुख्या महत्स्व् एव Ram_2,94.20a कञ्जकिञ्जल्कसंनिभः Ram_3,40.14d कण्डुनापि विपश्चिता Ram_2,18.27d कतरेण गमिष्यामि Ram_2,79.4a कत्थनेन विदर्शितम् Ram_3,28.20b कथम् अन्यत् समाचरे Ram_2,97.19d कथम् अप्रियम् एवाहं Ram_2,46.37c कथम् अस्मद्विधे शस्त्रं Ram_2,57.18e कथम् आर्यस्य सेव्यते Ram_2,93.34d कथम् आर्यो ऽभिधास्यति Ram_3,57.11b कथम् इङ्गुदीपिण्याकं Ram_2,96.10c कथम् इन्दीवरश्यामं Ram_3,43.23a कथम् इन्दीवरश्यामो Ram_2,82.17a कथम् उञ्छेन वर्तयेत् Ram_2,21.2d कथम् उष्णं च शीतं च Ram_2,55.4c कथम् एका महारण्ये Ram_3,44.29c कथम् एवंविधं पापं Ram_3,47.25c कथय त्वं ममोपायं Ram_2,9.7a कथयन्ति द्विजातयः Ram_3,64.34b कथयन्ति न ते किंचित् Ram_3,28.17c कथयन्ति मिथः कथाः Ram_2,108.10d कथयन्तो मिथस् तत्र Ram_2,6.20c कथयन्त्या हि मधुरं Ram_2,111.10c कथयन्न् आस्त वै नित्यम् Ram_2,1.17c कथयस्व न ते भयम् Ram_3,58.22d कथयस्व वरारोहां Ram_3,58.18c कथयामास तां कथाम् Ram_2,110.25d कथयामास सूताय Ram_2,41.13c कथयित्वा सुदुःखार्तः Ram_2,51.1a कथयिष्यन्ति लोकेषु Ram_3,51.7a कथं कुमारौ वैदेह्या Ram_2,52.6c कथं कृत्वा न लज्जसे Ram_3,51.6b कथं क्रव्यादसिंहानां Ram_2,55.6c कथंचित् तेन संयुगे Ram_3,37.1b कथंचित् प्राप्य जीवितम् Ram_3,37.14b कथंचित् सौम्य जीवतीम् Ram_3,17.19d कथंचिद् उपकारेण Ram_2,1.16a कथं तच् चन्द्रसंकाशं Ram_3,64.6a कथं तस्मिन् न वर्तेत Ram_2,16.15c कथं तस्यापराध्यसि Ram_3,48.12d कथं तापसयोर् वां च Ram_3,2.11c कथं तेभ्यो न बिभ्यसि Ram_3,44.28d कथं त्व् अपररात्रेषु Ram_3,15.28c कथं त्वं तस्य वैदेहीं Ram_3,35.14a कथं त्वं रक्षसां वर Ram_3,48.10b कथं त्वानेन कर्मणा Ram_2,52.22d कथं दशरथाज् जातः Ram_2,98.48a कथं दशरथाज् जातो Ram_2,76.11a कथं दाशरथौ भूमौ Ram_2,45.9a कथं दाशरथौ भूमौ Ram_2,80.10a कथं दासस्य मे दासी Ram_3,17.9a कथं दुःखेन हृदयं Ram_2,96.12c कथं देवि न बुध्यसे Ram_2,7.19d कथं नरवरश्रेष्ठ Ram_2,55.3a कथं नु चीरं बध्नन्ति Ram_2,33.10e कथं नु त्वम् इहागता Ram_3,44.27d कथं नु पुत्राः पितरं Ram_2,91.6a कथं नु मयि धर्मेण Ram_2,2.17a कथं नु शस्त्रेण वधो Ram_2,57.20c कथं नु साम्बा कैकेयी Ram_3,15.33c कथं नु सुकृतं भवेत् Ram_2,58.1d कथं पापे न शोचसि Ram_2,67.8d कथं पुत्र भरिष्यामि Ram_2,58.30c कथं पुरुषमानी स्यात् Ram_2,20.30c कथं प्रकृतिसम्पन्ना Ram_2,19.17a कथं प्रतिज्ञां संश्रुत्य Ram_3,59.7a कथं युद्धं भविष्यति Ram_3,23.18d कथं रथं त्वया हीनं Ram_2,46.38c कथं राक्षससेवितम् Ram_3,16.11d कथं राजा भविष्यसि Ram_3,31.7d कथं राजा स्थितो धर्मे Ram_3,48.6a कथं वत्स्यन्ति कृपणाः Ram_2,38.8c कथंवीर्यः कथंरूपः Ram_3,64.7a कथं वैरं न यातयेत् Ram_2,8.26d कथं वैश्रवणं देवं Ram_3,46.20a कथं शेते महीतले Ram_2,82.4d कथं स भोक्ष्यते नाथो Ram_2,21.3c कथं सीतोपभोक्ष्यते Ram_2,55.5d कथं स्याद् विप्रवासनम् Ram_2,30.11b कथं स्यान् मम pŬane Ram_2,19.14b कथं हि त्वद्विहीनो ऽहं Ram_2,46.31a कथं हि धेनुः स्वं वत्सं Ram_2,21.6a कथं ह्य् अहं प्रतिज्ञाय Ram_2,101.24a कथं ह्य् एतद् असम्भ्रान्तस् Ram_2,20.6c कथाभिर् अनुरज्यन्ते Ram_2,61.14c कथाभिर् अपरिक्रमौ Ram_2,58.4b कथाशीलाः कथाप्रियैः Ram_2,61.14d कथाश् चक्रुर् मिथो जनाः Ram_2,6.15b कथा श्रुतिम् उपागता Ram_2,110.23d कथासंसक्तचेतसः Ram_3,16.4b कथां कांचिद् अनुप्रियाम् Ram_2,110.22d कथाः कथयतां श्रुतम् Ram_3,10.29d कथ्यतां कासि कस्य वा Ram_3,16.16b कदम्ब यदि जानीषे Ram_3,58.12c कदलीगृहकं गत्वा Ram_3,40.20a kadalyìhakÅsambÃdhaæ Ram_3,33.13a कदाचिच्छिखरे तस्य Ram_3,69.32c कदाचित् तं महामुनिम् Ram_3,10.28b कदाचिद् अप्य् अहं वीर्यात् Ram_3,36.1a कदा द्रक्ष्यामहे रामं Ram_2,77.8c कदा द्रक्ष्यामि रामस्य Ram_2,55.8c कदा नाम सुतं द्रक्ष्याम्य् Ram_2,1.30c कदा परिणतो बुद्ध्या Ram_2,38.15a कदा प्राणिसहस्राणि Ram_2,38.13a कदा प्रेक्ष्य नरव्याघ्राव् Ram_2,38.11a कदायोध्या भविष्यति Ram_2,38.10b कदायोध्यां महाबाहुः Ram_2,38.12a कदा सुमनसः कन्या Ram_2,38.14a कदाहं पुनर् आगम्य Ram_2,43.13a कद्रूर् नागं सहस्रं तु Ram_3,13.32a कद्रूश् च सुरसा स्वसा Ram_3,13.31d कन्दमूलफलं हृत्वा Ram_2,58.29a कन्दर्पसदृशप्रभम् Ram_3,16.7b कन्दर्पसमरूपश् च Ram_3,32.5c कन्यया च पितुर् गेहे Ram_2,26.11a कपालशिरसा सह Ram_2,48.28d कपित्थस्य सुगन्धिनः Ram_2,85.66f कपोताङ्गारुणो धूमो Ram_2,111.6c कबन्धम् उदरे मुखम् Ram_3,65.15d कबन्ध सदृशो वने Ram_3,66.12b कबन्धस् त्व् अनुशास्यैवं Ram_3,69.33a कबन्धस्य दुरात्मनः Ram_3,65.27b कबन्धस्य महाबलः Ram_3,66.9d कबन्धं भुजसंवृतम् Ram_3,65.21d कबन्धं रामलक्ष्मणौ Ram_3,69.34b कबन्धः परिघाभासो Ram_3,22.11a कबन्धः पुनर् अब्रवीत् Ram_3,69.1d कबन्धः प्रस्थितस् तदा Ram_3,69.35d कबन्धेन नरेश्वरौ Ram_3,68.1b कबन्धो दानवोत्तमः Ram_3,65.24b कबन्धो वाक्यम् अब्रवीत् Ram_3,66.1d कबन्धो वाक्यम् अब्रवीत् Ram_3,68.7b कमलानां शुभां मालां Ram_3,44.15c कमलान्य् अवमज्जन्ती Ram_2,89.14c कमलोत्पलशोभिताम् Ram_3,69.6d कम्पते वाहिनीमुखे Ram_2,91.13b कम्बलान् अजिनानि च Ram_2,64.17b करणैर् विविधोपेतैः Ram_2,74.5c करवाणि ब्रवीहि मे Ram_2,110.15d करान्तमितमध्यासि Ram_3,44.21a कराभ्यां चरणौ मुनेः Ram_2,86.15d कराभ्यां मृदुपीनाभ्यां Ram_2,39.15c कराभ्यां विविधान् गृह्य Ram_3,65.19c कराभ्यां सशरं चापं Ram_2,57.26c कराला निर्णतोदरी Ram_3,17.13b करालां निर्णतोदरीम् Ram_3,16.23b करालां निर्णतोदरीम् Ram_3,17.11b करालां निर्णतोदरीम् Ram_3,17.15b करिष्यति यथावद् वः Ram_2,40.7c करिष्यन्ति प्रदक्षिणम् Ram_2,38.14d करिष्यसि विशालाक्षि Ram_3,46.16c करिष्यस्य् आपदं घोरां Ram_3,36.19c करिष्यामि तव प्रीतिं Ram_2,10.19c करिष्यामि नरर्षभ Ram_3,67.17b करिष्यामि न संशयः Ram_2,68.26d करिष्यामि वने वसन् Ram_2,46.43b करिष्यामि शरैस् तीक्ष्णैर् Ram_2,18.10c करिष्यामीति धर्मात्मा Ram_3,35.10c करिष्यामीति धीमतः Ram_2,110.37d करिष्याम्य् अद्य सायकैः Ram_3,60.50f करिष्ये तव विप्रियम् Ram_3,47.12d करिष्ये प्रतिजाने च Ram_2,16.19c करिष्ये मैथिलीहेतोर् Ram_3,60.47c करिष्ये शोणितोक्षितम् Ram_2,90.23d करिष्ये सर्वम् एवाहम् Ram_2,34.23a करीषैः शीतकारणात् Ram_2,93.6d करुणतरं द्विगुणं च रामहेतोः Ram_2,53.26b करुणं विललाप ह Ram_3,51.24d करेणव इवारण्ये Ram_2,59.8c करेणुपरिवारिताः Ram_2,95.41b करेणुमातंगरथाश्वसंकुलं Ram_2,14.27a करेणुम् इव दिग्धेन Ram_2,10.4a करेणुशिशुकल्पैश् च Ram_2,14.19c करेणूनाम् इवर्षभः Ram_2,37.16d करोतु सह सीतया Ram_2,5.8d कर्कशं निरनुक्रोशं Ram_3,30.20c कर्णधारसमाहिता Ram_2,46.66b कर्णनासं महाबलः Ram_3,17.21d कर्णनासापहारेण Ram_3,34.12c कर्णिकारस्य शाखेव Ram_2,86.22c कर्णिकारान् अशोकांश् च Ram_3,40.28c कर्णिकारान् इतस् ततः Ram_3,40.20b कर्णिकारांश् च पुष्पितान् Ram_3,47.29b कर्तव्यम् इह तिष्ठन्त्या Ram_3,43.8c कर्तव्यश् च सदा यत्नो Ram_3,52.26c कर्तव्यं कर्म यच् छुभम् Ram_2,101.28b कर्तव्यं च पितुर् वचः Ram_2,103.26b कर्तव्यं वचनं पितुः Ram_2,21.13b कर्तव्यं शुभम् इच्छता Ram_3,23.10b कर्तव्यानि विशांपतेः Ram_2,70.11b कर्तव्यो ऽस्य वधो मया Ram_3,41.36d कर्ता कर्मजम् आत्मनः Ram_2,57.4d कर्तारम् अपि लोकानां Ram_3,60.37a कर्तुकामं समीक्ष्य तम् Ram_3,41.41b कर्तुम् अर्हति राजेन्द्रं Ram_2,99.9c कर्तुम् अर्हसि काकुत्स्थ Ram_2,104.10c कर्तुम् इच्छामि भोजनम् Ram_2,85.4b कर्तुम् इन्द्रः शचीपतिः Ram_3,8.14b कर्तॄणां ते निवारणे Ram_2,20.34d कर्दमः प्रथमस् तेषां Ram_3,13.7a कर्मणः को नु तत् पुमान् Ram_3,49.27b कर्मणः फलम् अश्नुताम् Ram_2,72.10d कर्मणानेन रावण Ram_3,51.3b कर्मणाम् अविचक्षणाः Ram_3,49.21b कर्मणां फलभागिनः Ram_2,101.28d कर्मणो ऽन्यत्र दृश्यते Ram_2,19.19d कर्मण्य् अप्रतिसंहृते Ram_2,19.8b कर्मभिः ख्यातिम् आगता Ram_2,109.16b कर्मभूमिम् इमां प्राप्य Ram_2,101.28a कर्म लोकविरुद्धं तु Ram_3,28.4a कर्म ह्य् अनेन कर्तव्यं Ram_3,4. 19c कर्माणि च दुरात्मनः Ram_3,60.9b कर्मान्तिकाः स्थपतयः Ram_2,74.2a कर्मेदं दुष्करं कृतम् Ram_3,10.65d कर्षकेण सुराधिप Ram_2,68.22d कर्षतः क्षेत्रमण्डलम् Ram_2,110.27b कर्षयित्वा प्रयत्नतः Ram_3,8.27b कलशांश् च प्रमृद्नन्ति Ram_2,108.17c कलहंसस्वरो युवा Ram_2,76.9b कलहंसांश् च सर्वशः Ram_3,13.19d कलिङ्गनगरे चापि Ram_2,65.12a कलुषाम्भांसि साम्प्रतम् Ram_2,89.5b कलुषे गोमयह्रदे Ram_2,63.8d कलुषेणाद्य महता Ram_2,90.21c कल्कांश् चूर्णकषायांश् च Ram_2,85.68a कल्पयिष्यति ते प्रीतः Ram_3,67.30c कल्पितानि यथाविधि Ram_2,77.3b kalmëapÃdaputro ऽभूच् Ram_2,102.24a kalmëapÃda÷ सौदास Ram_2,102.23c कल्याणवृत्तां रामस्य Ram_3,45.38c कल्याणं समुपस्थितम् Ram_3,71. 5b कल्याणानि समाधत्ते Ram_2,48.27c कल्याणाभिजनः साधुर् Ram_2,1.18a कल्याणाभिरतेस् तथा Ram_2,108.9b कल्याणी जनकात्मजा Ram_2,48.13b कल्याणे बत नक्षत्रे Ram_2,4.40a कवचं कस्य käcanam Ram_3,60.29d कवचेन विभूषितः Ram_3,23.15b कशयेवाहतो वाजी Ram_2,16.44c कश् च रामः कथंवीर्यः Ram_3,32.2a कश्चित् तत्र वहन्ति स्म Ram_2,83.17c कश्चित् पथि परिश्रमः Ram_2,27.10b कश्चिद् अर्थम् इमं नरः Ram_2,18.8b कश्चिद् आम्रवणं छित्त्वा Ram_2,57.6a कश्चिद् दैवेन सौमित्रे Ram_2,19.19a कश्चिद् राजा विधीयताम् Ram_2,61.7b कश्चिन् nìhyo दरिद्रो वा Ram_2,66.40c कश् चेतयानः पुरुषः Ram_2,101.7a कश्यपश् च महातेजास् Ram_3,13.9c कश्यपस्य महात्मनः Ram_3,13.29b कश्यपः पुनर् अब्रवीत् Ram_3,13.12d कश्यपः प्रतिजग्राह Ram_3,13.11a कष्टं वनम् इदं दुर्गं Ram_3,4. 2a कष्टां संधारयिष्यतः Ram_2,57.31d कस् तत् कर्म समाचरेत् Ram_3,48.18d कस् तां प्राप्य सुखं जीवेद् Ram_2,42.21c कस् त्वया सुखिना राजन् Ram_3,39.3a कस् त्वं चरसि दण्डकान् Ram_3,3.3d कस्मात् स दण्डकारण्ये Ram_2,66.38c कस्मान् न pratibhëase Ram_2,51.25d कस्मान् नेहोपयातो ऽसि Ram_2,85.5c कस्मिंश्चिद् अभवत् पुण्ये Ram_3,8.13c कस्यचित् त्व् अथ कालस्य Ram_2,1.1a कस्य नामाभिरूपो ऽसौ Ram_3,41.27c कस्य पत्त्ररथाः कायान् Ram_3,18.7a कस्य भग्नं महद् धनुः Ram_3,60.28d कस्य यास्याम्य् अहं वृत्तं Ram_2,101.8a कस्य रूपम् इदं दृष्ट्वा Ram_3,41.28a कस्य वा किं कृतं मया Ram_2,57.19d कस्य वा ते प्रियं कार्यं Ram_2,10.9a कस्य वा न भवेद् भयम् Ram_2,21.4b कस्य वा निहता रणे Ram_3,60.31d कस्य वापररात्रे ऽहं Ram_2,58.27a कस्य शक्तिः श्रियं दातुं Ram_2,18.12c कस्य सांग्रामिको रथः Ram_3,60.32d कस्येमे ऽभिहता बाणाः Ram_3,60.33c कस्यैतां मन्यसे चमूम् Ram_2,90.11d कंचित् कालम् अरिंदमः Ram_3,10.27d कंचित् कालं स धर्मात्मा Ram_3,14.29a कंचिन् नाथम् अपश्यती Ram_3,52.1b कं नरं न प्रहर्षयेत् Ram_2,88.14d कं नु सा देशम् आपन्ना Ram_3,60.4a कं वा देशम् इतो गता Ram_3,59.3b कं सा परिहरेद् अन्यं Ram_2,42.19c कः कस्य पुरुषो बन्धुः Ram_2,100.3a कः प्रियं लभताम् अद्य Ram_2,10.9c कः समर्थो ऽधिकं कर्तुं Ram_2,18.9c काकुत्स्थ चिरजीविनी Ram_3,69.19d काकुत्स्थ न सहिष्यसे Ram_3,62.5b काकुत्स्थम् अभिजानीमः Ram_2,103.20c काकुत्स्थस्य वयं निशाम् Ram_2,45.3d काकुत्स्थं वनवासिनम् Ram_2,79.10b काकुत्स्थः प्रत्यपूजयत् Ram_2,29.6b काकुत्स्थः सहलक्ष्मणः Ram_3,7.17b काकुत्स्था येन तु स्मृताः Ram_2,102.22b काकुत्स्थेन महात्मना Ram_2,97.4b काकुत्स्थो बह्व् असान्त्वयत् Ram_2,26.22d काकुत्स्थौ तव रावण Ram_3,49.23b काकुत्स्थौ प्रशशंसिरे Ram_2,104.2d काङ्क्षितं हि सह त्वया Ram_2,26.12d काङ्क्षिते मम लक्ष्मण Ram_2,28.17d käcanapratimaikÃgraæ Ram_2,13.25c käcanaÓ च मृगो भूत्वा Ram_3,55.7c käcanaæ जातविस्मया Ram_3,38.16b käcanaæ रजसा ध्वस्तं Ram_2,96.22c käcanaæ रथम् आस्थाय Ram_3,33.6a käcanà जलकुम्भाश् च Ram_2,13.4a käcanÃni च शैलानि Ram_3,33.24c käcane परमासने Ram_3,30.5b käcanais तापनीयैश् च Ram_3,53.8a käcanoraÓchadÃn दिव्यान् Ram_3,49.13a käcanoraÓchadÃÓ चेमे Ram_3,60.31a कात्यायनो गौतमश् च Ram_2,61.2c का त्वं käcanavarïÃbhe Ram_3,44.15a का त्वं भवसि रुद्राणां Ram_3,44.26a काननं तौ विविशतुः Ram_3,6.3c काननं निशितैः शरैः Ram_2,90.23b काननं वापि शैलं वा Ram_2,42.10a काननानि च वेगेन Ram_3,58.34c कानने निपुणो ह्य् असि Ram_3,14.3b काननेभ्यो विनिःसृतः Ram_2,39.9b कान्तान्वेषणतत्परः Ram_3,58.33d कान्ताया भक्षिता शुभा Ram_3,58.29b का न्व् अवस्था भविष्यति Ram_2,38.7d काम एवार्धधर्माभ्यां Ram_2,47.9c कामकारो वरं दातुम् Ram_2,38.4c कामक्रोधसमुत्थानि Ram_2,3.26c कामगं पावकार्चिषम् Ram_3,49.14b कामगं रत्नभूषितम् Ram_3,33.6b कामगं रथम् आस्थाय Ram_3,33.10a कामगं वै जहार यः Ram_3,30.14d कामगा कामरूपिणी Ram_3,18.2b कामगान्य् अभिसंपतन् Ram_3,33.20b कामजानि भवन्त्य् उत Ram_3,8.3b कामतस् त्वं प्रकृत्यैव Ram_2,3.25a कामपाशावपाशिताम् Ram_3,17.1b कामबाणसमर्पितः Ram_3,53.2b कामभारावसन्नश् च Ram_2,46.16c कामम् एवंविधं राम Ram_2,26.5c कामयानम् इव स्त्रियः Ram_2,94.22d कामयेयं पृथग् जनम् Ram_3,43.23d कामरूपिणम् उन्मत्ते Ram_3,47.4c कामवक्तव्यहृदया Ram_2,109.26c काम् अवस्थां गमिष्यति Ram_3,42.19b कामवृत्तम् अनार्यं मां Ram_3,59.8a कामवृत्तम् इदं रौद्रं Ram_3,41.20a कामवृत्तस् त्व् अयं लोकः Ram_2,101.9a कामवृत्तं निरङ्कुशम् Ram_3,35.6b कामवृत्तं महीपतिम् Ram_3,31.3b कामस्य वशम् आगतम् Ram_2,43.4d कामस्वभावो यो यस्य Ram_3,48.11a कामं कामार्थकोविद Ram_2,84.21f कामं खलु सतां वृत्ते Ram_2,4.26a कामं च जयतां वर Ram_2,94.54b कामं तपःप्रभावेन Ram_3,9.13a कामं तु मम यत् सैन्यं Ram_3,36.6c कामं त्वाम् ऋषिसत्तम Ram_2,86.7b कामं बह्व् अपि वक्तव्यं Ram_3,28.23a कामं वा स्वयम् एवाद्य Ram_2,69.10a कामात् स्वयम् इहागतम् Ram_3,46.17b कामाद् अभिजगाम ह Ram_2,86.1d कामाद् दशरथात्मजः Ram_3,71. 20d कामाद् वा तात लोभाद् वा Ram_2,104.19a कामाद् वा यो न बुध्यते Ram_3,28.5b कामिनां चैव कामदः Ram_2,30.7b कामिनां स्वास्तरान् पश्य Ram_2,88.24c कामिभिर् वनिते पश्य Ram_2,88.25c कामी कमलपत्त्राक्षीम् Ram_2,10.5c कामेन न विबाधसे Ram_2,94.53d कामैः सम्प्रतिपूज्य तान् Ram_2,64.5d कायेन कुरुते पापं Ram_2,101.21a कारणं तत्र वक्ष्यामि Ram_3,8.10c कारणं यत्कृते पुनः Ram_3,20.4b कारणैर् बहुभिस् तथ्यैर् Ram_2,31.20c कारणैर् बहुभिस् तदा Ram_2,109.1d कारण्डवविकीर्णानि Ram_3,7.14c कारयन्ति सभां नराः Ram_2,61.11b कारयाद्य तपोधन Ram_2,5.2b कारयामास धर्मवित् Ram_2,70.3d कारयामास वेश्मनः Ram_2,6.5d कारयित्वा जटा उभौ Ram_2,80.24b कारयित्वा महत् कर्म Ram_2,69.16a कारयिष्यति किं वापि Ram_2,7.5e कारयिष्यामि ते कुब्जे Ram_2,9.37c कारुण्यं यदि ते मयि Ram_3,58.18d कारुण्यं सदृशं कर्तुम् Ram_3,67.21c कार्त्स्न्येन कपिकुञ्जरः Ram_3,68.18b कार्त्स्न्येन परिपालनम् Ram_3,9.16b कार्मुकैर् भारसाधनैः Ram_2,93.19b कार्यस्यास्य विनिश्चये Ram_3,38.8d कार्यस्यास्य विवृद्धये Ram_3,38.19b कार्यं तद् अविकाङ्क्षया Ram_2,46.17d कार्यं तस्य चिकीर्षितम् Ram_3,68.15b कार्यं बुद्ध्वा जगाम ह Ram_3,33.1d कार्यं वो भर्तृशासनम् Ram_2,40.9d कार्यं स्याद् वसुधाधिपैः Ram_3,31.17d कार्याकार्यविचक्षणः Ram_2,101.7b कार्याकार्यविचक्षणः Ram_2,101.27d कार्याकार्यं न जानन्ति Ram_3,29.15c कार्याण्य् एवंविधानि हि Ram_2,4.24d कालका च महाबाहो Ram_3,13.14a कालकापि व्यजायत Ram_3,13.17b कालकूटं विषं पीत्वा Ram_3,45.35c कालधर्मपरिक्षिप्तः Ram_2,66.30c कालपाशपरिक्षिप्ता Ram_3,29.15a कालपाशं न पश्यसि Ram_3,48.16d कालपाशावपाशितम् Ram_3,51.16d कालपाशोपमान् रणे Ram_3,24.16b कालम् आसाद्य कंचन Ram_2,98.25d कालरात्रिर् इवागता Ram_2,67.4b कालश् चायं समुत्पन्नः Ram_2,26.9c कालस्य सुमहद् वीर्यं Ram_3,65.29a कालं परमदुर्मनाः Ram_2,81.3b कालातिक्रमणे ह्य् एव Ram_2,94.27a कालाभिपन्नाः सीदन्ति Ram_3,65.30c कालिन्दी त्व् अभ्यवादयत् Ram_2,102.16d कालिन्दीं जग्मतुर् नदीम् Ram_2,49.8d काले काले च निरता Ram_3,9.6a काले काले ऽन्ववैक्षत Ram_2,1.13d काले त्वम् आगतः सौम्य Ram_2,28.17c काले दुःखसमन्वितः Ram_3,15.25b काले दृष्टः सकारणः Ram_2,94.48b काले द्विगुणशीतलः Ram_3,15.15d कालेन बलवत्तरम् Ram_2,82.10b कालेनानेन नाभ्येषि Ram_3,54.22c काले प्रविश लक्ष्मण Ram_2,47.16d काले भग्नानि कुञ्जरैः Ram_3,67.22b काले वेदयते सदा Ram_2,94.8d कालोपहतचेतनः Ram_3,47.27b कालो ऽप्य् अङ्गी भवत्य् अत्र Ram_3,47.26c कालो हि दुरतिक्रमः Ram_3,64.21d काल्यम् उत्थाय देवानां Ram_2,23.27a काल्यं विधिवद् अभ्यर्च्य Ram_3,7.3c काल्यं स्थापयिता रामं Ram_2,7.22c काश्चित् काश्चित् तु वाजिनाम् Ram_2,83.17b काश्मर्यरिष्टवरणैर् Ram_2,88.9a काश्यपस् त्रिदिवं गतः Ram_2,18.20d këÂhaæ वा यदि वाश्मानम् Ram_2,37.15c këÂhÃni चावभग्नानि Ram_2,93.5c këÂhÃny आनीय शुष्काणि Ram_3,67.22a कासि कस्य कुतश् च त्वं Ram_3,44.30a का स्त्री दैवतम् आत्मनः Ram_2,60.5b कास्य शक्तिर् इहागन्तुम् Ram_3,53.23c का हि ते शक्तिर् एकस्य Ram_3,19.14a कां वृत्तिं वर्तयिष्यति Ram_2,57.24d किङ्किणीकविभूषितम् Ram_3,21.16b किम् अत्र धनुषा कार्यम् Ram_2,91.2a किम् अन्यम् अनुशोचसि Ram_2,98.20b किमर्थम् उपहिंसथ Ram_3,19.8d किमर्थं चरसि द्विज Ram_3,45.20d किमर्थं चागतौ युवाम् Ram_3,65.25d किमर्थं चापि निक्षिप्य Ram_2,85.5a किमर्थं दण्डकारण्यं Ram_3,32.2c किमर्थं नानुपालये Ram_2,101.16b किमर्थं नावमंस्यते Ram_2,55.11d किमर्थं परितप्यसे Ram_2,8.10d किमर्थं परितप्यसे Ram_3,2.21d किमर्थं माम् उपेक्षसे Ram_3,58.24d किमर्थं मां महीपतिः Ram_2,16.29b किमर्थं रुद्यते पुनः Ram_3,20.2d किम् अशिष्यति राघवः Ram_2,52.4d किम् अहं करवाणीति Ram_2,46.6c किम् आत्मानं न बुध्यसे Ram_2,7.10d किम् आप्यं कस्य केनचित् Ram_2,100.3b किमायासः प्रवर्तते Ram_2,16.9d किम् आर्यं नानुशासथ Ram_2,103.19d किम् इदं किं करिष्यामो Ram_2,41.32c किम् इदं bhëase राजन् Ram_2,12.13a किम् इदं साधु कथ्यताम् Ram_3,10.9d किम् इदानीम् इदं तव Ram_2,23.17b किम् इदानीम् इदं प्रभो Ram_2,23.7d किम् इहागमने कार्यं Ram_2,84.10a किम् उद्यमं व्यर्थम् इमं Ram_3,35.20a किम् उवाच च मैथिली Ram_2,52.9d किम् उवाच च लक्ष्मणः Ram_2,52.9b किम् उवाच वचो रामः Ram_2,52.9a किम् एतच् छ्रोतुम् इच्छामि Ram_3,20.4a किम् एतद् इच्छेयम् अहं Ram_2,97.2a किम् एभिः कृपणैर् भूयः Ram_2,33.15c किम् एष वाक्यं भरतो ऽद्य राघवं Ram_2,96.28a कियान् इति च शंस मे Ram_2,86.8d किरीटी परिघायुधः Ram_3,36.2d किशोरं वडबा यथा Ram_2,17.9d किशोरीम् इव दुर्बलाम् Ram_2,106.17d किं करिष्यति कामात्मा Ram_2,47.8c किं करिष्यसि रामेण Ram_3,53.21c किं करिष्यावहे वत्स Ram_3,63.3a किं करोतीति तत्त्वतः Ram_3,52.25d किं करोमीति च मया Ram_3,9.9e किंकर्मा स च राक्षसः Ram_3,64.7b किं कार्यम् अनुयात्रेण Ram_2,33.2c किं कृतं तव रामेण Ram_2,10.33c किं कृत्यम् इति चिन्तयन् Ram_3,52.17d किं चासौ न प्रवेशितः Ram_3,11.11d किंचित् त्वरितविक्रमः Ram_3,29.23d किंचित् प्रक्लिन्नशाद्वला Ram_3,15.20b किंचित् संशुष्कशोणिता Ram_3,19.24d किंचिद् अभ्युन्नतग्रीव Ram_3,40.14a किंचिद् अस्ति महत्तरम् Ram_2,16.48b किंचिद् अस्ति हि राघव Ram_3,68.19b किंचिद् आशंससे गुणम् Ram_2,16.50b किंचिद् उत्थाय शयनात् Ram_2,9.6c किंचिन् नावरजस्य मे Ram_2,108.6b किंचिन् नौ nÃbhibhëase Ram_2,58.8d किं चिरायसि मे पुत्र Ram_2,58.5c किं जनस्य च शंस मे Ram_2,7.5d किं तवापकृतं राजन् Ram_2,57.29a किं तात वनम् आगतः Ram_2,94.3d किं तु कर्तुं मया शक्यम् Ram_3,40.3a किं तु चित्तं मनुष्याणाम् Ram_2,4.27a किं तु यावन् न यात्य् अस्तं Ram_3,67.28a किं तु वक्ष्याम्य् अहं देवि Ram_3,9.3a किं तु व्यादिश मे देशं Ram_3,12.11a किं ते विलपितेनैवं Ram_2,39.2c किं ते व्यवसितं राजन् Ram_2,70.6a किं ते सर्वविनाशेन Ram_3,62.20a किं त्वामन्यत वैदेहः Ram_2,27.3a किं त्व् इदानीं करिष्यामि Ram_3,56.17c किं दारैः किं धनेन वा Ram_2,42.6b किं धावसि प्रिये नूनं Ram_3,58.23a किं ध्वजिन्या जगत्पते Ram_2,33.4b किं न कुर्याद् अहं प्रियम् Ram_2,16.31d किं न गच्छति ते ऽग्रतः Ram_2,23.14d किं न प्राप्तस् तवात्मजः Ram_2,39.7d किं न मोचयते रामं Ram_2,72.3c किंनराचरितोद्देशं Ram_2,87.11a किंनरान् द्वंद्वशो भद्रे Ram_2,88.11c किंनरा वा मनुष्या वा Ram_3,60.40c किंनरेषु मृगेषु च Ram_3,43.10d किंनरैश् च सहस्रशः Ram_3,33.14d किंनरोरगगन्धर्व- Ram_3,71. 17c किं नाम कृपणं दैवम् Ram_2,20.7c किं नावबुध्यसे क्रूरे Ram_2,68.13a किंनिमित्तम् अपूर्वो ऽयं Ram_2,16.17c किंनिमित्तम् इदं भयम् Ram_2,32.17b किंनिमित्तम् इहोद्यता Ram_2,10.34d किंनिमित्तं च दण्डकान् Ram_3,44.30b किंनिमित्तं तु केनापि Ram_3,57.12a किंनिमित्तो ऽहरत् सीतां Ram_3,64.5a किं नु कार्यं हतस्येह Ram_2,67.2a किं नु खल्व् अद्य गम्भीरो Ram_2,106.20a किं नु तस्य मया कार्यं Ram_2,95.13a किं नु ते ऽदूषयद् राजा Ram_2,68.3a किं नु तेषां गृहैः कार्यं Ram_2,42.6a किं नु नाथे मयि स्थिते Ram_3,20.5b किं नु नालिङ्गसे पुत्र Ram_2,58.26c किं नु पश्यसि कारणम् Ram_2,67.9d किं नु लक्ष्मण वक्ष्यामि Ram_3,60.11a किं नु शक्यं मया कर्तुं Ram_3,48.24a किं नु हत्वा महाभागान् Ram_3,28.6c किं न्व् इदं यन् महीपतिः Ram_2,16.35b किं पाकम् इव भक्षयन् Ram_2,60.6b किं पुनर् दशवर्षाणि Ram_2,27.20c किं पुनर् मनुजेन्द्रेण Ram_2,16.34a किं पुनर् मम मानद Ram_2,24.11d किं पुनर् यस्य लोको ऽयं Ram_2,30.11c किं पुनर् या विना रामं Ram_2,68.24c किं पुनर् यो गुणश्लाघ्यः Ram_2,110.4a किं पुनर् योद्धुम् आहवे Ram_3,19.14d किं पुनस् तौ च मानुषौ Ram_3,22.24d किं पुनः प्रोषिते तात Ram_2,17.24c किं प्रियं किं सुखावहम् Ram_2,51.12b किं भुक्त्वा गुह शंस मे Ram_2,81.12d किं मां न त्रायसे मग्नां Ram_3,20.11c किं मां न pratibhëase Ram_3,58.23d किं मां भरत कुर्वाणं Ram_2,103.16c किं मे जीवितसामर्थ्यं Ram_2,71.17c किं मे धर्माद् विहीनस्य Ram_2,95.1c किं मे शक्रः करिष्यति Ram_3,67.9b किंरूपः किंपराक्रमः Ram_3,32.2b किं वा भूयः करोमि ते Ram_2,7.29d किं वास्यापकृतं मया Ram_2,57.21d किं शक्यं कर्तुम् एवं हि Ram_3,51.9a किं सखे नानुमोदसे Ram_2,63.6d किं समर्थं जनस्यास्य Ram_2,51.12a किं समीक्षामहे वयम् Ram_2,62.3d किं स्यात् कृच्छ्रतरं ततः Ram_3,6.20b किं स्यात् सुखतरं ततः Ram_2,27.13d किं स्याद् धर्मम् अवेक्षितुम् Ram_2,40.24d किंस्विद् अद्यैव नृपतिर् Ram_2,16.8c किं हि कृत्वा प्रभावयेत् Ram_2,98.22d किं हि कृत्वा विषण्णस् त्वं Ram_2,27.5a किं हि संशयम् आपन्ने Ram_3,43.8a कीर्णं परवसोक्षितम् Ram_3,25.5d कीर्तिभूतां पताकां यो Ram_2,39.7a कीर्तिर् आत्मवता यथा Ram_2,27.27d कीर्तिर् नरम् इवानृजुम् Ram_3,59.9d कीर्तिं स बहुवार्षिकीम् Ram_3,5.12b कीर्तिं समभिवर्धयन् Ram_2,84.20d कुक्षिर् एवेति विश्रुतः Ram_2,102.7b कुक्षेर् अथात्मजो वीरो Ram_2,102.7c कुञ्जराणां च तृप्यसि Ram_2,94.43b कुञ्जराणां तरस्विनाम् Ram_2,93.10b कुञ्जराणां तरस्विनाम् Ram_3,44.29b कुञ्जराश् च खरोष्ट्रश् च Ram_2,85.60a कुञ्जरांस् तुरगांस् तथा Ram_2,90.24b कुञ्जरेण रथेन वा Ram_2,2.25b कुटिकाम् अत्यवर्तत Ram_2,65.11b कुटुम्बिनां समृद्धेषु Ram_2,6.12c कुतश्चिद् अमराधिप Ram_2,68.21b कुतश्चिद् विद्यते महत् Ram_2,68.19b कुतः कर्णसुखान्य् अहम् Ram_2,95.17d कुतः कल्याणसत्त्वायाः Ram_2,108.9a कुतः पुत्रैः कुतो धनैः Ram_2,42.18d कुतः पृथिव्यां सौमित्रे Ram_3,41.24c कुतः सत्यम् अराजके Ram_2,61.10d कुतूहलजनैर् वृताः Ram_2,5.15d कुतोनिमित्तः शोकस् ते Ram_2,68.19c कुतो निष्क्रमितुं शक्तिर् Ram_3,10.62a कुतो ऽभिलषणं स्त्रीणां Ram_3,8.4c कुतो वा भयम् अस्ति ते Ram_2,27.5b कुत्राश्रमपदं पुण्यं Ram_3,10.30c कुथास्तरणतल्पेषु Ram_2,27.13c कुनारीजनसेविता Ram_3,57.12f कुपितस् तन् ममाचक्ष्व Ram_2,16.11c कुपिता जनकात्मजा Ram_3,43.5b कुपिता जनकात्मजा Ram_3,45.28b कुपितो ऽपि प्रसीदति Ram_2,16.9b कुपितो राघवानुजः Ram_3,44.1b कुबेर इव नन्दने Ram_2,92.9d कुबेरप्रहिताः स्त्रियः Ram_2,85.41d कुब्जया पापदर्शिन्या Ram_2,7.12c कुब्जा क्षिप्रम् अमर्षिता Ram_2,7.8b कुब्जा तस्या हितैषिणी Ram_2,7.15b कुब्जानिमित्तं कैकेय्या Ram_2,60.6c कुब्जा भूत्वाथ वामनाः Ram_2,85.47d कुब्जायै प्रददौ शुभम् Ram_2,7.27d कुब्जायै प्रमदोत्तमा Ram_2,7.28b कुब्जा वचनम् अब्रवीत् Ram_2,9.8d कुब्जा वाक्यवशं गता Ram_2,9.44b कुब्जे त्वां नाभिजानामि Ram_2,9.28a कुब्जे राज्ञश् चिकीर्षितम् Ram_2,9.29d कुमारम् इक्ष्वाकुसुतं वदान्यं Ram_2,61.25c कुमारः शब्दवेधीति Ram_2,57.8c कुमारः समपद्यत Ram_3,4. 34b कुमारीबहुलाः स्त्रियः Ram_2,59.4d कुमारेण धनुष्मता Ram_2,57.8b कुमारे प्रियदर्शने Ram_2,16.13b कुमारौ देववर्णिनौ Ram_2,86.23b कुम्भकर्णो महाबलः Ram_3,16.19d कुम्भकाराश् च शोभनाः Ram_2,77.12b कुरराश् चैव राघव Ram_3,69.7b कुरु कल्याणम् अत्यर्थं Ram_3,67.23c कुरु कार्यम् अनन्तरम् Ram_2,13.18d कुरु प्रियं तथा तेषां Ram_3,32.21a कुरु बुद्धिं महामते Ram_2,100.16b कुरु यत्नं कुलाधम Ram_3,28.14b कुरु यत्नं मया सह Ram_3,59.13b कुरु राघव सत्येन Ram_3,68.17c कुरुष्व करुणां मयि Ram_2,98.67b कुरुष्व यदि रोचते Ram_2,18.17d कुरुष्व वचनं हितम् Ram_3,65.10b कुरुष्वावसथं सौम्य Ram_2,50.13c कुरु संयानम् उत्तरम् Ram_2,70.2d कुरु साधु प्रसादं मे Ram_2,11.13c कुरु स्वस्त्ययनानि मे Ram_2,18.38d कुर्याद् इति न संशयः Ram_2,8.21d कुर्याद् धर्मज्ञ धर्मवित् Ram_2,98.50d कुर्याद् भावं विचक्षणः Ram_3,17.12d कुर्यान् निःश्रेयसं महत् Ram_2,94.17d कुर्याल् लोकम् अराक्षसम् Ram_3,35.4d कुर्यां कर्म जुगुप्सितम् Ram_2,98.48d कुर्यां पापम् अहं यदि Ram_2,76.13b कुर्युः शतगुणं ततः Ram_2,46.35d कुर्वता व्रतचारिणा Ram_2,18.27b कुर्वन्ति kusumÃpŬä Ram_2,87.13a कुर्वन्ति पुनर् अध्वरे Ram_2,55.13d कुर्वन्त्य् अस्मन्निवर्तने Ram_2,41.18b कुर्वन्न् इव मम प्रियम् Ram_2,87.15d कुर्वाणं क्षणदाचर Ram_3,28.4b कुर्वाणः पितरं सत्यं Ram_2,40.4c कुर्वाणा हृष्टमानसाः Ram_2,77.7d कुर्वीत लोकाधिपतिः Ram_3,49.27c कुलधर्मानुसंततिम् Ram_2,104.10b कुलपुत्राः प्रधानतः Ram_2,94.28b कुलपुत्रो बहुश्रुतः Ram_2,94.7b कुलप्रध्वंसिनी पितुः Ram_2,68.9d कुलम् आचक्ष्व तत्त्वतः Ram_3,45.20b कुलम् आत्मानम् एव च Ram_3,13.5b कुलस्य तव शोभने Ram_3,9.20f कुलस्य त्वम् अभावाय Ram_2,67.4a कुलस्यास्य भवाय नः Ram_2,95.3d कुलस्यास्य विनाशनात् Ram_2,68.4b कुलस्यास्य विनाशाय Ram_2,53.17c कुलस्यास्य विनाशिनि Ram_2,10.33b कुलस्यास्य सनातनम् Ram_2,35.7b कुलं बलं नाम च कर्म चात्मनः Ram_3,45.45c कुलं व्यपदिशन्त्या च Ram_3,9.2c कुलं व्यपदिशन् वीरः Ram_3,28.19a कुलाक्रोशकरं लोके Ram_3,51.8c कुलिङ्गां प्राविशन् पुरीम् Ram_2,62.12d कुलीनम् अकुलीनं वा Ram_2,101.4a कुलीनश् चानुरक्तश् च Ram_2,94.24c कुलीनः सत्त्वसम्पन्नस् Ram_2,97.16a कुलीनाश् चेङ्गितज्ञाश् च Ram_2,94.10c कुले जात महाप्राज्ञ Ram_2,104.5a कुले महति सम्भूते Ram_2,23.19a कुलैः कुलपतिः सह Ram_2,108.24d कुशकाशशरेषीका Ram_2,27.11a कुशकाशाश् च भामिनि Ram_2,25.13b कुशचीरपरिक्षिप्तं Ram_3,1.2a कुशचीरपरिक्षिप्तं Ram_3,10.20c कुशचीराजिनधरं Ram_2,44.20a कुशलप्रश्नम् उक्त्वा च Ram_3,11.23c कुशलं चाभिवादनम् Ram_2,52.14b कुशलं परिपृच्छति Ram_2,2.25d कुशलं भरतस्यास्तु Ram_2,85.55c कुशलास् ते नरव्याघ्र Ram_2,64.10e कुशली न गमिष्यसि Ram_3,48.20d कुशली सत्यसंगरः Ram_2,94.4b कुशलो दण्डकारण्ये Ram_2,78.11c कुशान् आस्तर सारथे Ram_2,103.13b कुशा यूपाश् च खादिराः Ram_2,55.13b कुशेशयदलायुतान् Ram_2,88.24d कुशैर् वेदिम् इवाध्वरे Ram_2,93.18d कुशोत्तरम् उपस्थाप्य Ram_2,103.15c कुष्ठपुंनागतगर- Ram_2,88.24a कुसुमानि विचिन्वती Ram_3,41.1b कुसुमान्य् अपचिन्वन्ती Ram_3,40.29a कुसुमापचये व्यग्रा Ram_3,40.28a कुसुमैर् इव चित्रिताः Ram_2,87.19d कुसुमैर् उपसंपन्नां Ram_2,89.3c कुसुमैः स्वयम् आर्जितैः Ram_3,10.50d कूपकाराः सुधाकारा Ram_2,74.3a कूपाः पायसकर्दमाः Ram_2,85.64b कूलघातपरिश्रान्तं Ram_2,95.10c कृच्छ्रं प्राप्तं हि मां नूनं Ram_3,58.26c कृच्छ्रात् कृच्छ्रतरं प्राप्य Ram_3,65.28a कृच्छ्राद् धैर्येण संस्तभ्य Ram_2,12.10c कृतकल्पो विशारदः Ram_2,1.19d कृतकामा तु कैकेयी Ram_2,47.6c कृतकार्यम् इदं दुर्गं Ram_2,92.10a कृतकार्यः सह त्वया Ram_3,38.19f कृतकृत्यम् अमन्यत Ram_3,53.1d कृतकृत्या नृपात्मजा Ram_2,19.10b कृतकृत्या महाभागा Ram_2,92.8a कृतकृत्या हि वैदेही Ram_2,35.21a कृतकृत्यो भविष्यसि Ram_2,12.14d कृतक्षणाहं भद्रं ते Ram_2,26.13a कृतक्षेमाश् च दण्डकाः Ram_3,31.12b कृतक्षेमाश् च दण्डकाः Ram_3,32.10d कृतज्ञः कामरूपी च Ram_3,68.14c कृतज्ञः सत्यवाक् शुचिः Ram_2,8.7b कृतज्ञा हृष्टचेतना Ram_2,23.4b कृतज्ञेन नृपेण च Ram_2,16.31b कृतज्ञो धर्मशीलश् च Ram_3,31.19c कृतज्ञो विजितेन्द्रियः Ram_2,2.21b कृतदारो ऽस्मि भवति Ram_3,17.2a कृतपादाभिवन्दनौ Ram_3,12.24b कृतपुण्याः स्म सौमित्रे Ram_2,49.7c कृतपुष्पोपहारश् च Ram_2,6.17a k­tapräjalayo भूत्वा Ram_3,54.25c कृतबुद्धिं निवासाय Ram_2,85.1a कृतम् अन्यैः सुदुष्करम् Ram_3,30.3b कृतम् अल्पं च विप्रियम् Ram_2,19.6d कृतम् इत्य् अब्रवीत् सीता Ram_2,110.15e कृतम् इत्य् अभ्यवेदयत् Ram_2,5.22d कृतम् इत्य् एव चाब्रूताम् Ram_2,3.5a कृतमूलो भविष्यति Ram_2,9.25d कृतरूपाणि वा पुनः Ram_2,94.15b कृतवत्य् असि बालिशे Ram_2,8.2b कृतवंशां सुशोभनाम् Ram_3,14.21d कृतवैराश् च कल्याणि Ram_3,43.17a कृतवैरो ऽस्मि राक्षसैः Ram_3,55.9d कृतशोभि च राघव Ram_2,4.27d कृतशौचो नृपात्मजः Ram_2,71.1b कृतस् तात त्वया भवेत् Ram_3,18.16b कृतस्नाना द्विजातयः Ram_3,10.50b कृतस्वस्त्ययनो मात्रा Ram_2,23.1c कृतं कार्यम् इति श्रीमान् Ram_3,50.10c कृतं घोरेण कर्मणा Ram_2,68.5b कृतं यत् त्वं विहाय ताम् Ram_3,55.16b कृतं सुदारुणं कर्म Ram_3,28.2c कृताग्रयणकाः काले Ram_3,15.6c k­täjalipuÂaæ नृपः Ram_2,3.17b k­täjalim उपस्थितम् Ram_2,58.18d k­täjalim उपस्थितम् Ram_2,58.43d k­täjalir इदं वाक्यं Ram_2,104.9c k­täjalir उवाचेदम् Ram_2,108.4c k­täjalir उवाचेदं Ram_2,34.22c k­täjalir उवाचेदं Ram_3,11.6c k­täjalis तत्त्वम् उवाच वाक्यं Ram_3,34.22c k­täjali÷ किंचिद् अभिप्रणम्य Ram_3,43.37b कृतातिथ्यो ऽथ रामस् तु Ram_3,2.1a कृतातिथ्यो भरद्वाजं Ram_2,86.1c कृतात्मानं यशस्विनम् Ram_2,67.9b कृतादेशा भविष्यामि Ram_2,26.9a कृतान्तवशम् आपन्नो Ram_3,54.1a कृतान्तविहितो भवेत् Ram_2,19.14d कृतान्तस् त्व् एव सौमित्रे Ram_2,19.13a कृतान्तस्येव तिष्ठतः Ram_2,18.9d कृतान्तः परिकर्षति Ram_2,98.15d कृता पितुर् अपेक्षया Ram_2,21.16f कृताभिषेकस् त्व् अगराजपुत्र्या Ram_3,15.39c कृताभिषेकः स रराज रामः Ram_3,15.39a कृताभिषेकैस् तैर् न्यस्ता Ram_3,70.22a कृताभिषेको रामस् तु Ram_3,16.1a कृतार्थेनान्तरात्मना Ram_3,34.20d कृतार्थो वाकृतार्थो वा Ram_3,68.15c कृता शास्त्रानुगा बुद्धिर् Ram_2,69.14a कृतास् ते तात मन्त्रिणः Ram_2,94.10d कृतास्त्राश् च रणाजिरे Ram_3,65.30b कृतास्त्रो रुधिराप्लुतम् Ram_3,29.23b कृतेन पुरुषर्षभ Ram_3,62.20b कृतेनैकेन तुष्यति Ram_2,1.16b कृते ऽयं क्लिश्यते जनः Ram_2,34.7b कृतोदकं ते भरतेन सार्धं Ram_2,70.23a कृतोपवासं तु तदा Ram_2,6.9a कृतो भरत पण्डितः Ram_2,94.29d कृतो मम गुरोः सखे Ram_2,79.2b कृत्ता परशुनारण्ये Ram_2,18.29c कृत्यम् आत्ययिकं त्वया Ram_2,62.7d कृत्यम् आत्ययिकं त्वया Ram_2,64.3d कृत्यम् आत्ययिकं हि नः Ram_2,75.11d कृत्यं तव करिष्यति Ram_3,68.15d कृत्वा कण्ठे च सा चीरम् Ram_2,33.11a कृत्वा कर्म सुदुष्करम् Ram_2,97.5b कृत्वा कं प्राप्स्यसे त्व् अद्य Ram_2,68.12c कृत्वागात् तत्समीपतः Ram_3,28.26d कृत्वा चरणशुश्रूषां Ram_3,9.8c कृत्वा च शैलपृष्ठे तु Ram_3,70.3a कृत्वा चैनं प्रदक्षिणम् Ram_2,86.29b कृत्वा तत्पुरवासिनः Ram_2,6.19b कृत्वा ते राक्षसाधिप Ram_3,35.20b कृत्वा निश्चयम् आत्मनः Ram_3,33.3b कृत्वा निश्चयम् आत्मनः Ram_3,35.21d कृत्वा परमयन्त्रितः Ram_2,1.13b कृत्वापि पितृनिग्रहम् Ram_2,72.3d कृत्वा पूजां यथाविधि Ram_2,23.27b कृत्वा पौर्वाह्णिकं कर्म Ram_3,16.2c कृत्वा रामम् उपागमन् Ram_2,98.2d कृत्वा रामं च तापसम् Ram_2,67.3d कृत्वा रामं वनेचरम् Ram_2,12.14b कृत्वा रामः प्रदक्षिणम् Ram_2,16.57b कृत्वालंकारम् आत्मनः Ram_2,35.12d कृत्वा वैरम् अनुत्तमम् Ram_2,18.12b कृत्वा सर्वं प्रदक्षिणम् Ram_2,73.6b कृत्वा संकुलितेन्द्रियः Ram_2,58.1b कृत्वासौ प्राङ्मुखो ययौ Ram_2,65.8b कृत्वा सौमित्रिणा सह Ram_3,12.14b कृत्वा स्वर्गे महीयते Ram_2,110.10b कृत्वैवम् उदकं तस्मै Ram_3,65.1a कृत्स्नम् आश्रममण्डलम् Ram_3,7.6b कृत्स्नं तद् भवनोत्तमम् Ram_3,53.13b कृत्स्नं वनम् इदं दृष्टं Ram_3,70.23a कृत्स्नः समुपवर्तते Ram_2,101.9b कृपणं पर्यदेवयन् Ram_2,60.15d कृपणं bahubhëitum Ram_2,95.12d कृपणं रुदितेन वा Ram_2,39.2d कृपणं रुरुदुः सर्वाः Ram_2,75.7c कृपणं विललाप च Ram_2,72.24d कृपणः पांशुगुण्ठितः Ram_2,37.16b कृपणां पुत्रगर्धिनीम् Ram_2,58.30d कृपणेभ्यो ऽभ्यदापयत् Ram_2,29.21d कृशां गिरिनदीम् इव Ram_2,106.4d कृषिगोरक्षजीविनः Ram_2,61.16d कृषिगोरक्षजीविनः Ram_2,94.40b कृष्णमेघगिरिप्रभः Ram_2,23.15d कृष्णसर्पनिषेवितम् Ram_2,52.6b कृष्णाजिनजटाधरः Ram_2,97.3b कृष्णाभ्रशिखरोपमम् Ram_3,10.49b कृष्यमाणौ महाबलौ Ram_3,65.23d कॢप्तसर्वासनं श्रीमत् Ram_2,85.32c केकयस्थे च मयि तु Ram_2,95.5a केकयेषु परंतपौ Ram_2,61.6b केकयो धनम् आदिशत् Ram_2,64.18d केचिज् ज्योतीरसप्रभाः Ram_2,88.6b केचित् कुठारैष् टङ्कैश् च Ram_2,74.7c केचित् क्षतजसंनिभाः Ram_2,88.5b केचित् क्षयनिभा देशाः Ram_2,88.22a केचिद् उद्यानसंनिभाः Ram_2,88.22b केचिद् एकशिला भान्ति Ram_2,88.22c केचिद् भीमबलाः शूराः Ram_3,24.23a केचिद् रजतसंकाशाः Ram_2,88.5a केचिद् वृक्षान् अरोपयन् Ram_2,74.7b केचिन् मणिवरप्रभाः Ram_2,88.5d केतकैर् अतिमुक्तकैः Ram_3,71. 22d केनचिन् न विमानिता Ram_2,10.14b केन त्वम् असि दुर्मनाः Ram_2,23.8d केन वा कस्य वा हेतोः Ram_3,61.6c केन वा विप्रियं कृतम् Ram_2,10.9b केन वासि विमानिता Ram_2,10.6d केन वा स्वर्गम् आप्नुयाम् Ram_2,101.8b केन शक्तिप्रभावेन Ram_2,67.11c केन स्म निहताः सर्वे Ram_2,57.25c केनान्तकसमा गता Ram_3,18.2d केनाप्य् एवम् उदाहृतम् Ram_3,57.10d केनायम् अपराधेन Ram_2,52.18c केनायम् उपदिष्टस् ते Ram_3,39.2a केनाहृता वा सौमित्रे Ram_3,59.3c केनेदम् उपदिष्टं ते Ram_3,39.3c केनेदम् उपदिष्टं ते Ram_3,39.5a केनोपायेन पश्येयं Ram_3,63.3c केनोपायेन मन्थरे Ram_2,9.3b केनोपायेन मन्थरे Ram_2,9.7b केयूरामोक्षणस्य च Ram_2,20.33b केयूरैर् वलयैर् अपि Ram_2,29.5d केवलं धर्मम् आस्थितम् Ram_2,16.46d केवलं मोहम् आस्थितः Ram_3,38.13d केवलानर्थसंहितम् Ram_2,57.22b केवलार्थपरां हि त्वां Ram_2,37.7c केशांश् चोत्पाटयामास Ram_3,49.30c के हि लोके प्रियं कर्तुं Ram_3,60.36c कैकेयि कुशचीरेण Ram_2,33.14c कैकेयि नरकं गच्छ Ram_2,68.4c कैकेयि परिहास्यते Ram_2,8.13d कैकेयि मा ममाङ्गानि Ram_2,37.6a कैकेयि श्रूयतां च मे Ram_2,9.5b कैकेयी कं गुणं तत्र Ram_2,69.7c कैकेयी कुलपांसनी Ram_2,42.19d कैकेयीग्राहसंकुलः Ram_2,71.13b कैकेयी च सुमित्रा च Ram_2,77.6a कैकेयी चाभवत् तदा Ram_2,101.25d कैकेयी तदनन्तरम् Ram_2,12.17b कैकेयी तस्य जग्राह Ram_2,86.16c कैकेयी त्व् अब्रवीत् कुब्जां Ram_2,7.13a कैकेयी द्विगुणं क्रुद्धा Ram_2,32.12a कैकेयी नाम भर्तारं Ram_3,45.6c कैकेयी पार्थिवं पुनः Ram_2,12.12b कैकेयी प्रतिपद्यताम् Ram_2,30.18d कैकेयी प्रत्ययं गच्छेद् Ram_2,46.51c कैकेयी प्रत्युवाच ह Ram_2,12.20d कैकेयी प्रशशंस ह Ram_2,8.6d कैकेयी प्रोषितं सुतम् Ram_2,66.2b कैकेयी बान्धवैः सह Ram_3,47.28b कैकेयी भरत त्वया Ram_2,86.28b कैकेयी भरतप्रिया Ram_2,37.4d कैकेयी भृशदुःखिता Ram_2,72.19b कैकेयीम् अकुतोभयः Ram_3,45.14b कैकेयी मन्थरां हृष्टा Ram_2,7.28c कैकेयीम् अब्रवीत् क्रुद्धः Ram_2,10.32c कैकेयीम् अभिनिर्भर्त्स्य Ram_2,72.18c कैकेयीम् अभिवाद्यैव Ram_2,16.10c कैकेयी मम भर्तारम् Ram_3,45.11c कैकेयीम् इदम् अब्रवीत् Ram_2,8.11d कैकेयीम् इदम् अब्रवीत् Ram_2,9.4d कैकेयीम् इदम् अब्रवीत् Ram_2,9.40b कैकेयीम् इदम् अब्रवीत् Ram_2,12.10d कैकेयीम् इदम् अब्रवीत् Ram_2,12.15d कैकेयीम् इदम् अब्रवीत् Ram_2,32.14d कैकेयीम् इदम् अब्रवीत् Ram_2,32.21d कैकेयीम् ईषदुत्स्मितः Ram_2,10.16d कैकेयी राज्यकामुका Ram_2,90.20b कैकेयी राज्यकारणात् Ram_2,47.7b कैकेयी वाक्यम् अब्रवीत् Ram_2,32.10b कैकेयी वाक्यम् अब्रवीत् Ram_2,66.29b कैकेयीसहितं दीनं Ram_2,16.1c कैकेयी सा भविष्यति Ram_3,56.7d कैकेयी सुप्रजास् त्वया Ram_2,64.15b कैकेयी सौम्य सम्प्राप्ता Ram_2,47.14c कैकेयीं च पुनः पुनः Ram_2,46.23d कैकेयीं च प्रदक्षिणम् Ram_2,16.55b कैकेयीं च वधिष्यामि Ram_2,90.21a कैकेयीं चेदम् अब्रवीत् Ram_2,11.11d कैकेयीं चेदम् अब्रवीत् Ram_2,16.27d कैकेयीं दुष्टचारिणीम् Ram_2,72.21b कैकेयीं pratyabhëata Ram_2,60.2d कैकेयीं मां च तातं च Ram_2,98.55a कैकेयीं वाक्यम् अब्रवीत् Ram_2,16.45d कैकेयीं saæyatäjali÷ Ram_2,11.11b कैकेय्या क्लिश्यमानस्य Ram_2,34.5c कैकेय्या क्लिश्यमानेन Ram_2,36.5a कैकेय्या दारुणं वचः Ram_2,10.30b कैकेय्यानन्दवर्धनः Ram_2,40.7b कैकेय्या न वयं राज्ये Ram_2,42.20a कैकेय्या निर्विशङ्कया Ram_2,12.8b कैकेय्यानुमते त्वया Ram_2,38.7b कैकेय्या पुरुषव्याघ्र Ram_2,38.17c कैकेय्या भयम् आगतम् Ram_2,32.9b कैकेय्या भरतः सुतः Ram_2,69.2b कैकेय्या भरतः सुतः Ram_2,90.13d कैकेय्याभिप्रचोदितः Ram_2,16.44b कैकेय्या मधुराक्षरम् Ram_2,7.14b कैकेय्या यदि चेद् राज्यं Ram_2,42.18a कैकेय्या वचनं श्रुत्वा Ram_2,8.11a कैकेय्या वञ्चितो राजा Ram_2,21.8a कैकेय्या वशम् आगतः Ram_2,47.8d कैकेय्या वशम् एष्यामः Ram_2,46.12c कैकेय्या विनियुक्तेन Ram_2,53.15a कैकेय्याश् चाप्य् अनार्याया Ram_2,16.54c कैकेय्या सत्यवादिनम् Ram_3,35.10b कैकेय्यास् तु कृते त्रयः Ram_3,45.18b कैकेय्यास् तु सहोषिता Ram_2,7.1b कैकेय्यास् तु सुसंवृत्तं Ram_3,2.17c कैकेय्यास् त्यक्तधर्मणः Ram_2,60.5d कैकेय्याहं प्रचोदितः Ram_2,18.35d कैकेय्यां मुक्तलज्जायां Ram_2,32.11a कैकेय्यां राजसत्तमात् Ram_2,99.2d कैकेय्याः पुत्रम् अन्वीक्ष्य Ram_2,17.25c कैकेय्याः प्रतिगृह्य ते Ram_2,33.7b कैकेय्याः प्रतिपत्तिर् हि Ram_2,19.14a कैकेय्याः प्रियकामार्थं Ram_2,46.17c कैकेय्याः प्रियकामार्थं Ram_3,35.11a कैकेय्याः सुसमाहितः Ram_2,16.2d कैकेय्यै प्रीतमनसा Ram_2,23.20c कैर् गुणैर् अनुरक्तासि Ram_3,47.13c कैलासशिखराकारात् Ram_2,7.8c कैलाससदृशप्रभम् Ram_2,13.24b कैलासं पर्वतश्रेष्ठम् Ram_3,46.5c कैलासं पर्वतं गत्वा Ram_3,30.14a कैवर्तानां शतं शतम् Ram_2,78.7b कोकिलस् तात कूजति Ram_2,46.2d कोट्यापरान्ताः सामुद्रा Ram_2,76.7c को नु दारप्रणाशं ते Ram_3,61.10c को नु शासिष्यति पुनस् Ram_2,95.16c को न्व् अनेनाप्रतीतेन Ram_2,42.17a कोपदुःखसमन्विता Ram_2,8.1d कोपसंरक्तलोचनः Ram_3,3.8b को भरिष्यति कौसल्यां Ram_2,28.2c कोमला विलपन्त्यास् तु Ram_3,58.29a को मां प्रियम् इवातिथिम् Ram_2,58.29b को मां संध्याम् उपास्यैव Ram_2,58.28a को मे श्वस्तान् प्रदास्यति Ram_2,31.29b को ऽयम् एवं महावीर्यस् Ram_3,18.3c कोयष्टिभिश् चार्जुनकैः Ram_3,71. 11c को राज्यं मद्विधो हरेत् Ram_2,76.10d को रामस्य व्यतिक्रमः Ram_3,48.14b को वधेन ममार्थी स्यात् Ram_2,57.21c को वा सुमहद् अप्रियम् Ram_2,10.9d कोविदारध्वजो रणे Ram_2,90.16d कोविदारध्वजो रथे Ram_2,78.3b कोविदारध्वजो रथे Ram_2,90.14d कोशो गच्छति राघव Ram_2,94.45d कोसलान् कोसलेश्वरः Ram_2,43.7d कोसलेन्द्र ततः पश्चात् Ram_3,61.15c को ऽस्मिन् कल्पयिता पुरे Ram_2,70.8b को हि धर्मार्थयोर् हीनम् Ram_2,98.50a को हि रूपम् इदं श्रेष्ठं Ram_3,17.12a को हि स्याद् ईदृशो लोके Ram_2,98.41a को ह्य् अविद्वान् अपि पुमान् Ram_2,47.10a कौतूहलं महज् जातं Ram_3,10.9c कौ युवाम् इति दानवः Ram_3,66.8d कौ युवां क्व गमिष्यथः Ram_3,3.1d कौ युवां मुनिदूषकौ Ram_3,2.12b कौ युवां वृषभस्कन्धौ Ram_3,65.24c कौशेयस्योपरि स्वयम् Ram_2,33.12d कौशेयं कनकप्रभम् Ram_3,52.2b कौशेयानि च वस्त्राणि Ram_2,29.14c कौशेयानि च वस्त्राणि Ram_2,62.9a कौसल्या च यशस्विनी Ram_2,77.6b कौसल्या च सुमित्रा च Ram_2,59.9c कौसल्या च सुमित्रा च Ram_2,59.10a कौसल्या च सुमित्रा च Ram_2,67.5a कौसल्या च सुमित्रा च Ram_2,68.8a कौसल्या च सुमित्रा च Ram_2,83.13c कौसल्या चैव राजा च Ram_2,45.14a कौसल्या चैव राजा च Ram_2,80.15a कौसल्या तत्र जग्राह Ram_2,86.15c कौसल्यातो ऽतिरिक्तं च Ram_2,8.10e कौसल्या त्व् अनुसृत्यैनं Ram_2,81.6c कौसल्या दीर्घदर्शिनी Ram_2,67.7b कौसल्यानन्दवर्धनम् Ram_2,84.11b कौसल्यानन्दवर्धनः Ram_2,66.33b कौसल्यानन्दवर्धनः Ram_3,35.9b कौसल्या पतितं पतिम् Ram_2,51.24b कौसल्यापि तदा देवी Ram_2,17.6a कौसल्या पुत्रवत्सला Ram_2,21.15d कौसल्या पुत्रवात्सल्याद् Ram_2,17.10c कौसल्या पुत्रशोकार्ता Ram_2,21.24c कौसल्या पुत्रशोकार्ता Ram_2,38.1c कौसल्या पुत्रहीनेव Ram_2,53.13c कौसल्या प्रमदोत्तमा Ram_2,3.30d कौसल्याप्रमुखास् तदा Ram_2,70.20d कौसल्याप्रमुखाः स्त्रियः Ram_2,86.33b कौसल्या bëpapÆrïÃk«Å Ram_2,60.2a कौसल्या bëpapÆrïena Ram_2,96.3a कौसल्या bëpasaæruddhà Ram_2,21.1c कौसल्या बाहुम् अङ्गना Ram_2,37.4b कौसल्या बिभृयाद् आर्या Ram_2,28.7a कौसल्या भृशदुःखिता Ram_2,69.6b कौसल्याम् अभ्यवादयत् Ram_2,35.3b कौसल्याम् आह भूपतिः Ram_2,56.3d कौसल्या यत्र जीवति Ram_2,51.18d कौसल्याया गृहं शीघ्रं Ram_2,37.23a कौसल्यायात्मसम्भवम् Ram_2,68.13d कौसल्याया निवेशनम् Ram_2,37.24b कौसल्याया निवेशनम् Ram_2,69.4d कौसल्याया निवेशने Ram_2,66.13d कौसल्याया भविष्यसि Ram_2,47.17d कौसल्याया महाद्युतिम् Ram_2,68.27b कौसल्यायां महातेजा Ram_2,36.4a कौसल्यायां महाबलः Ram_2,110.5b कौसल्यायाः शुभं वचः Ram_2,56.16b कौसल्यायै न्यवेदयन् Ram_2,3.29d कौसल्या रहिता मया Ram_2,47.24b कौसल्या रुदती स्वार्ता Ram_2,55.1c कौसल्या वर्तयिष्यति Ram_2,68.24d कौसल्या वाक्यम् अब्रवीत् Ram_2,69.30d कौसल्या वाक्यम् अब्रवीत् Ram_2,96.20d कौसल्या व्यसृजद् bëpaæ Ram_2,56.7c कौसल्या शब्दम् आज्ञाय Ram_2,69.1c कौसल्या शुभदर्शना Ram_2,21.11b कौसल्या शोककर्शिता Ram_2,37.10d कौसल्या शोकलालसा Ram_2,51.28b कौसल्यासुतम् अब्रवीत् Ram_2,104.20b कौसल्या सुप्रजास् तात Ram_3,3.17a कौसल्या सुप्रभा देव Ram_2,14.11a कौसल्या सुषुवे रामं Ram_2,86.21c कौसल्या सूतम् अब्रवीत् Ram_2,54.1d कौसल्या हृदयंगमम् Ram_2,34.28b कौसल्यां च य आशीर्भिर् Ram_2,29.13a कौसल्यां च सुमित्रां च Ram_2,28.6c कौसल्यां च सुमित्रां च Ram_2,47.15c कौसल्यां चैव पश्येयं Ram_2,49.13a कौसल्यां जननीं ततः Ram_2,18.25b कौसल्यां धर्मसंयुक्तां Ram_2,68.12a कौसल्यां पतितां भुवि Ram_2,51.29b कौसल्यां परिवार्याथ Ram_2,31.10c कौसल्यां परिसान्त्व्येदं Ram_2,81.11c कौसल्यां पार्थिवात्मजः Ram_2,69.29b कौसल्यां पुत्रशोकार्ताम् Ram_2,57.3e कौसल्यां प्रत्युवाचेदं Ram_2,69.12c कौसल्यां प्रमदोत्तमाम् Ram_2,39.1b कौसल्यां प्रेक्ष्य दुःखितौ Ram_2,69.5b कौसल्यां योजयिष्यति Ram_2,7.21d कौसल्यां राममातरम् Ram_2,18.1b कौसल्यां वा सुमित्रां वा Ram_2,10.37a कौसल्यां व्यावहारिकाः Ram_2,60.11d कौसल्यां शरणं यामः Ram_2,72.14c कौसल्ये त्वरयन्ति माम् Ram_2,58.49d क्रतुभिश् चाप्तदक्षिणैः Ram_2,98.31b क्रतुश् चैव महाबलः Ram_3,13.8b क्रमेण गत्वा प्रविलोकयन् वनम् Ram_3,71. 26b क्रमेण रम्यः शुभशिल्पिनिर्मितः Ram_2,74.21d क्रमेण स तपोधनः Ram_3,8.18b क्रमेणाभ्यागतं मम Ram_2,23.19d क्रियताम् इति मां वद Ram_3,14.7d क्रियताम् उदकं पितुः Ram_2,95.6b क्रियतां तत् सखे शीघ्रं Ram_3,40.11c क्रियतां निर्विशङ्केन Ram_3,32.23c क्रियतां शिल्पिभिः पन्थाः Ram_2,73.13a क्रियते कदनं महत् Ram_3,5.16d क्रियते पितृशासनम् Ram_2,18.30b क्रियते भुवि नान्यथा Ram_2,18.31b क्रियन्ताम् अविचारितम् Ram_2,70.11d क्रियन्ते दाशबन्धुभिः Ram_2,83.18d क्रियमाणं वने घोरं Ram_3,5.17c क्रियाविधिविवर्जितम् Ram_2,101.6d krŬatÃæ राम पम्पायां Ram_3,69.27c krŬÃratividhij¤ÃnÃæ Ram_3,36.20a krŬÃratividhij¤Ãbhir Ram_3,33.16c krŬÃrthaæ नो भविष्यति Ram_3,41.9d krŬitas त्व् एष नः पुत्रान् Ram_2,32.18a krŬita÷ पथि दारकान् Ram_2,32.15b krŬitvoparatair नरैः Ram_2,65.18b krŬoddeÓÃn मनोरमान् Ram_2,88.12d क्रुद्धम् आज्ञाय रामं तु Ram_2,102.1a क्रुद्धम् आज्ञाय शत्रुघ्नं Ram_2,72.12c क्रुद्धस्य च विशेषतः Ram_3,18.10b क्रुद्धस्य हरिपर्यन्ते Ram_3,47.5c क्रुद्धस्याग्निनिभाः सर्वा Ram_3,49.1c क्रुद्धं च रिपुघातिनम् Ram_3,24.1b क्रुद्धं दक्षक्रतौ यथा Ram_3,61.2d क्रुद्धः संरक्तलोचनः Ram_3,28.15b क्रुद्धान् आशीविषान् इव Ram_3,27.4d क्रुद्धान् प्रसादयन् सर्वान् Ram_2,36.3c क्रुद्धायाः परुषं श्रुत्वा Ram_3,57.21c क्रुद्धा राजानम् अब्रुवन् Ram_2,32.16b क्रुद्धा संरक्तलोचना Ram_3,43.19b क्रुद्धा संरक्तलोचना Ram_3,46.19b क्रुद्धाः सर्वे निशाचराः Ram_3,24.6b क्रुद्धेवाश्वपतेः सुते Ram_2,9.16b क्रुद्धैर् अपि सुरासुरैः Ram_2,1.24d क्रुद्धो ऽब्रवीद् गिरिं तत्र Ram_3,60.18c क्रुद्धो रामस्य पश्यतः Ram_3,17.21b क्रुद्धो रामः शरं घोरं Ram_3,63.9a क्रुद्धो रामः समुद्रान्तां Ram_3,63.12c क्रुद्धो रुद्रम् इवान्तकः Ram_3,24.26d क्रूरकर्मा निशाचरः Ram_3,25.6f क्रूरस्वरो ऽथ गोमायुर् Ram_3,55.2c क्रूरा लोकजुगुप्सिताः Ram_3,28.7b क्रूरैर् अनार्यैः सौमित्रे Ram_3,17.19a क्रूरैर् भीषणकैर् अपि Ram_2,108.14b क्रूरो वा यदि वा शठः Ram_3,10.88b क्रोधनं व्यसने हन्ति Ram_3,31.15c क्रोधना प्राज्ञमानिनी Ram_2,64.9b क्रोधनीयानि वर्जयन् Ram_2,36.3b क्रोधम् आत्मनि संश्रितम् Ram_2,10.6b क्रोधम् आहारयत् तीव्रं Ram_3,23.25c क्रोधम् उत्पाद्य नो भर्तुः Ram_3,19.13a क्रोधस्य वशम् आगम्य Ram_3,57.22c क्रोधागारं प्रविश्याद्य Ram_2,9.16a क्रोधागारं विशालाक्षी Ram_2,9.42c क्रोधाच् छूर्पणखां खरः Ram_3,20.1b क्रोधात् प्रस्फुरमाणौष्ठ Ram_3,57.18c क्रोधात् सुपरुषं वचः Ram_3,54.20b क्रोधान् मोहाच् च साहसात् Ram_2,98.52b क्रोधाविष्टां तु वैदेहीं Ram_2,26.22c क्रोधेन ज्वलितानना Ram_2,9.1b क्रोधो ऽयम् अतुलो मम Ram_3,21.2b क्रोशतः परमार्तस्य Ram_3,43.2c क्रोशतो न शृणोति मे Ram_3,60.3d क्रोशन्तं पर्यदेवयन् Ram_2,35.28d क्रोशन्तं हि यथात्यर्थं Ram_3,57.16c क्रोशन्तीनां सहस्रशः Ram_2,70.21d क्रोशन्तीं पृथिवीतले Ram_2,72.15d क्रोशन्तीं मधुरस्वराम् Ram_3,50.40d क्रोशन्तीं राम रामेति Ram_2,35.32c क्रोशन्तीं राम रामेति Ram_3,50.8a क्रोशमात्रं ततो गत्वा Ram_2,49.5a क्रोशमात्रं ततो गत्वा Ram_2,49.14a क्रोशमात्रे ददर्शतुः Ram_3,65.21b क्रोशाद् एव नरर्षभः Ram_2,84.1b क्रौञ्चारण्यं विविशतुर् Ram_3,65.5c क्रौञ्चीनाम् इव नारीणां Ram_2,70.21a क्रौञ्चीनाम् इव निःस्वनः Ram_2,34.35b क्रौञ्चीं भासीं तथा श्येनीं Ram_3,13.17c क्रौञ्चीं विलग्नाम् इव वीक्षमाणाम् Ram_2,72.25d क्लान्तदुर्बलदुःखार्तां Ram_2,37.20c क्लान्तान् आश्वास्य वाजिनः Ram_2,65.5b क्लान्तां वनलताम् इव Ram_2,106.12d क्लिश्यमानो मुहुर् मुहुः Ram_3,49.31b क्लिष्टम् अक्लिष्टकर्मणाम् Ram_2,96.4b क्लिष्टं चन्द्रम् इवाम्बुदैः Ram_2,96.22d क्लेशानां त्वं सुखोचितः Ram_2,45.3b क्व गच्छसि वरारोहे Ram_3,59.10a क्व गतस् तस्य मोक्ष्यसे Ram_3,49.22b क्व गतो लप्स्यसे शर्म Ram_3,51.21c क्व च क्षात्रं तपः क्व च Ram_3,8.23b क्व च शस्त्रं क्व च वनं Ram_3,8.23a क्व चारण्यं क्व च क्षात्रं Ram_2,98.56a क्व चास्य भवनं तात Ram_3,64.7c क्वचिच् च चतुरो मासान् Ram_3,10.24a क्वचित् परिदशान् मासान् Ram_3,10.23c क्वचिद् उद्भ्रमते वेगात् Ram_3,58.33a क्वचिद् विभ्रमते बलात् Ram_3,58.33b क्वचिन् मत्त इवाभाति Ram_3,58.33c क्व चेदानीं स धर्मात्मा Ram_2,66.33a क्व जटाः क्व च पालनम् Ram_2,98.56b क्व तात भरतं हित्वा Ram_2,71.14c क्व नु ते ऽभूत् पिता तात Ram_2,94.2a क्व नु यास्यन्ति निर्वृतिम् Ram_3,62.6d क्व नु लक्ष्मण वैदेही Ram_3,59.3a क्व नु वत्स्यति धर्मात्मा Ram_2,52.4a क्व नु शेते महाभुजः Ram_2,55.7b क्व मैथिलि प्राणसमा ममेति Ram_3,63.26c क्व यास्यसि महाराज Ram_2,70.7a क्व राम इति पृच्छन्तः Ram_2,51.7c क्व वा गच्छाव लक्ष्मण Ram_3,63.3b क्व स पाणिः सुखस्पर्शस् Ram_2,66.25a क्व सम्प्रति महीपतिः Ram_2,84.18d क्व सा दुःखसहाया मे Ram_3,56.3c क्व सा प्राणसहाया मे Ram_3,56.4c क्व सा लक्ष्मण वैदेही Ram_3,56.2c क्व सीता क्व च लक्ष्मणः Ram_2,81.12b क्व सीतेत्य् एवम् अब्रवीत् Ram_3,60.6b क्वासौ रामो मुनिं द्रष्टुम् Ram_3,11.13c क्वासौ लक्ष्मणपूर्वजः Ram_2,53.21b क्षणभूतानि यास्यन्ति Ram_2,46.47c क्षणम् अपि न जहौ स राघवः Ram_2,108.26b क्षणेन तु महाघोरं Ram_3,25.21a क्षणेन राक्षसो जातो Ram_3,40.16c क्षणेनैव महाबलान् Ram_3,20.9b क्षतजार्द्रसवर्णाभा Ram_3,22.9a क्षतजार्द्रं जटायुषम् Ram_3,49.38b क्षतजार्द्रं जटायुषम् Ram_3,63.10b क्षत्रधर्मण्य् अभिरतो Ram_2,110.26c क्षत्रधर्मम् अनुस्मरन् Ram_2,81.15d क्षत्रधर्मं चरिष्यसि Ram_3,8.24d क्षत्रधर्माश्रितां मतिम् Ram_2,18.36b क्षत्रियाणाम् इह धनुर् Ram_3,8.12a क्षत्रियाणां तु वीराणां Ram_3,8.22a क्षत्रियेण वधो राजन् Ram_2,58.20a क्षत्रियैर् धार्यते चापो Ram_3,9.3c क्षत्रियो ऽहं दशरथो Ram_2,58.11a क्षत्रियौ वृत्तसम्पन्नौ Ram_3,3.3a क्षमतां धर्मराजो मे Ram_2,58.33c क्षमं च युक्तं च निशाचराधिप Ram_3,35.23d क्षमं चात्मनि राक्षस Ram_3,38.14d क्षमं त्वं कर्तुम् अर्हसि Ram_3,35.22f क्षमं न हि वनं तव Ram_2,25.14b क्षमं युक्तं च रावणः Ram_3,38.1b क्षमां वा कुरु राक्षस Ram_3,37.19d क्षमिष्येते तु राघवौ Ram_3,49.23d क्षयो हि वनवासस्य Ram_2,34.30c क्षात्रं धर्मम् अहं त्यक्ष्ये Ram_2,101.20a क्षान्तः सान्त्वयिता श्लक्ष्णः Ram_2,2.21a क्षारितश् चोरकर्मणा Ram_2,94.47b क्षितौ विसंज्ञो निपपात दुःखितः Ram_2,11.15d क्षिप्रम् अद्यैव लक्ष्मण Ram_3,2.17d क्षिप्रम् अन्तरम् आस्थितः Ram_3,44.2b क्षिप्रम् आदाय राज्ञश् च Ram_2,62.9c क्षिप्रम् आनन्दजं पयः Ram_2,39.13d क्षिप्रम् आनयताव्यग्राः Ram_2,75.11c क्षिप्रम् आरभसे कर्तुं Ram_2,94.14c क्षिप्रम् आरुह्यताम् इति Ram_2,41.22d क्षिप्रम् आव्रज लक्ष्मण Ram_2,28.14d क्षिप्रम् एव गमिष्यावस् Ram_2,58.32c क्षिप्रम् एव भविष्यति Ram_2,34.30d क्षिप्रम् एव भविष्यति Ram_2,45.12d क्षिप्रम् एव भविष्यति Ram_2,80.13d क्षिप्रम् एव यतावहे Ram_3,59.16b क्षिप्रम् एव विनश्यति Ram_3,64.13d क्षिप्रम् एवाचचक्षिरे Ram_2,14.4d क्षिप्रम् एवाभिषेचनात् Ram_2,99.9d क्षिप्रम् एवाभिषेचय Ram_2,76.6d क्षिप्रम् एवाभिषेचये Ram_2,9.2d क्षिप्रम् एवाभ्युपागमत् Ram_2,46.74d क्षिप्रं कुरु हितं तव Ram_2,7.26b क्षिप्रं तिसृभिर् एताभिः Ram_2,39.12c क्षिप्रं त्वं नश्यसे नीच Ram_3,48.24c क्षिप्रं त्वां प्रापयिष्यामि Ram_2,35.10c क्षिप्रं प्रतिविधीयताम् Ram_2,32.2d क्षिप्रं प्रमुदिता देवी Ram_2,27.32c क्षिप्रं प्राप्य नशिष्यसि Ram_3,36.19d क्षिप्रं माम् अपि कैकेयी Ram_2,69.8a क्षिप्रं राघवकारणात् Ram_2,81.19d क्षिप्रं राज्याच् च्युतो दीनस् Ram_3,31.16c क्षिप्रं रामाय शंसध्वं Ram_3,47.29c क्षिप्रं रामाय शंसध्वं Ram_3,47.30c क्षिप्रं रामाय शंसध्वं Ram_3,47.31c क्षिप्रं रामो जजाप ह Ram_3,64.34d क्षिप्रं वनम् इदं सौम्य Ram_2,92.3a क्षिप्रं विसृज वैदेहीं Ram_3,48.15a क्षिप्रं संयोजयित्वा तु Ram_2,107.15a क्षीणपानोत्तमैर् भिन्नैः Ram_2,106.14a क्षीणपुण्याः सुदुर्गताः Ram_2,42.23b क्षीणास् तारा इवाम्बरात् Ram_3,50.30d क्षुद्रकर्मा हि कैकेयी Ram_2,47.18a क्षुद्र धिक् त्वां तु हीनार्थं Ram_3,3.9a क्षुद्रया तद् अनिष्टं मे Ram_2,98.46c क्षुद्रेणाहितवादिना Ram_3,39.5b क्षुद्रैर् नृशंसैर् लुब्धैश् च Ram_2,101.20c क्षुधार्तस्येह तिष्ठतः Ram_3,65.26b क्षुधार्तं क्षत्रियर्षभौ Ram_3,66.2b क्षुधा श्रमाच् चैव पिपासया च Ram_3,56.19b क्षुधितस्य च सिंहस्य Ram_3,45.34a क्षुधितो मलिनो ऽपि वा Ram_2,85.61b क्षुभ्यन्तम् इव सागरम् Ram_2,16.6b क्षेत्राणि च गृहाणि च Ram_2,30.16b क्षेप्तारं पर्वताग्राणां Ram_3,30.11c क्षेमेण पुनर् आगता Ram_2,46.70b क्षोद्यान् संचुक्षुदुस् तदा Ram_2,74.10b क्षोभणं क्षिप्रकारिणम् Ram_3,30.11b क्षौद्रकल्पफलद्रुमान् Ram_3,70.2b क्षौद्रं दधिघृतं लाजा Ram_2,13.7a खगो रत्नविभूषितः Ram_3,40.6b खड्गधारा हता मे ऽद्य Ram_2,20.29a खड्गनिष्पेषनिष्पिष्टैर् Ram_2,20.28a खड्गपत्त्रवनं चैव Ram_3,51.18c खड्गपाणिर् अथागच्छद् Ram_3,8.14c खड्गम् उद्धृत्य सोच्छिनत् Ram_3,49.36d खड्गाभ्याम् एव राघवौ Ram_3,66.5b खड्गिनौ दृढधन्वानौ Ram_3,65.23a खड्गैश् चक्रैश् च हस्तस्थैर् Ram_3,21.20c खड्गौ च विमलौ ततः Ram_3,7.18d खड्गौ बद्ध्वा च धन्विनौ Ram_2,46.5b खड्गौ हेमपरिष्कृतौ Ram_2,28.13d खनका यन्त्रकास् तथा Ram_2,74.1d खनद्भिः सागरैर् भूतिम् Ram_2,18.28c खनित्रपिटकाधरः Ram_2,28.8b खनित्रपिटके चोभे Ram_2,33.5a खम् उत्पतन्तं तं दृष्ट्वा Ram_3,51.1a खरकार्मुकनिःसृतैः Ram_3,27.23b खरचित्तानुवर्तिनाम् Ram_3,21.22d खरचित्तानुवर्तिनाम् Ram_3,34.5d खरदूषणघातिनम् Ram_3,52.24b खरबाहुप्रमुक्ता सा Ram_3,28.26a खरमुक्तैः सुपर्वभिः Ram_3,27.16b खरम् एवाभ्यधावन्त Ram_3,24.25c खरयुक्तः खरस्वनः Ram_3,47.18b खरयुक्तेन याति हि Ram_2,63.16b खररामविसर्जितैः Ram_3,27.8b खरश् च निहतः संख्ये Ram_3,32.3c खरश् च निहतः संख्ये Ram_3,34.9a खरश् च सहदूषणः Ram_3,31.11d खरश् च सहदूषणः Ram_3,32.10b खरश् चास्यावसज्जत Ram_3,22.16d खरश् चिक्षेप रामाय Ram_3,27.4c खरश् चिक्षेप रामाय Ram_3,28.25c खरश् चिछेद रामस्य Ram_3,27.14c खरस् तु तान् महेष्वासान् Ram_3,21.18a खरस् त्रिशिरसा तेन Ram_3,26.6a खरस् त्वय्य् अपि चायुक्तं Ram_2,108.21a खरस्य च रथस्थस्य Ram_3,22.16a खरस्य निधने देवि Ram_3,43.17c खरस्य मतम् आज्ञाय Ram_3,21.24c खरस्य रामो जग्राह Ram_3,29.24c खरस्य रिपुघातिनः Ram_3,21.25b खरस्य वदनाच् च्युतम् Ram_3,21.6b खरस्य समरे ध्वजम् Ram_3,27.20d खरस्य सशरं धनुः Ram_3,27.28*1d खरस्य सुमहात्मनः Ram_3,19.13b खरस्यापि रथः किंचिज् Ram_3,21.23c खरस्याप्य् अभवत् त्रासो Ram_3,27.1c खरस्याभिमुखं नेदुस् Ram_3,22.9c खरस्योरसि चापतत् Ram_3,29.26d खरं च बुद्ध्वा निहतं च दूषणं Ram_3,32.24c खरं जनस्थानगतं विरूपिता Ram_3,17.25b खरं तु रामाभिमुखं Ram_3,26.1a खरं तु विरथं रामो Ram_3,28.1a खरं भ्रातरम् अब्रवीत् Ram_3,20.6d खरं समभिधावत Ram_3,27.19d खरः खरतरं वचः Ram_3,21.1d खरः पप्रच्छ राक्षसः Ram_3,18.1d खरः शेषो महारथः Ram_3,25.23b खरः सह पुरःसरैः Ram_3,24.1d खरः सेनापतिं तदा Ram_3,21.7d kharä शीघ्रान् सुसंयुक्तान् Ram_2,64.20c खरे खरपराक्रमे Ram_3,23.1b खरेण परिसान्त्विता Ram_3,20.6b खरैः कनकभूषणैः Ram_3,33.6d खरो नामेह राक्षसः Ram_2,108.11b खरो निर्भर्त्सयामास Ram_3,29.13c खरो रामेण संयुगे Ram_3,29.22b खरोष्ट्रगजवाजिनाम् Ram_2,85.72b खर्जूरपुष्पाकृतिभिः Ram_3,15.17a खर्जूरैः पनसाम्रकैः Ram_3,14.16b खं च गां च दिशश् चैव Ram_3,66.7c खं प्रभेव विवस्वतः Ram_2,34.18d खादनं चैव सो ऽन्वशात् Ram_2,44.23b खुरनेमिक्षतश् चायं Ram_3,61.7a खुरनेमिसमाकुलैः Ram_2,95.39d खुरनेमिसमाहता Ram_2,95.40b खुरैर् उदीरितो रेणुर् Ram_2,87.15a खेलं गच्छति भामिनी Ram_2,54.16b खे व्यरोचत वीर्यवान् Ram_3,69.33d ख्यातः पञ्चवटीत्य् एव Ram_3,12.22c ख्यातो लोकप्रवादो ऽयं Ram_3,15.32c गगनासक्तलोचनः Ram_2,11.9d गगने ज्वलनोपमम् Ram_3,3.14b गगने सूर्यमण्डलम् Ram_3,1.2d गङ्गाकूलम् इवोर्मयः Ram_3,54.7d गङ्गाकूले स राघवः Ram_2,83.1b गङ्गानूपे ऽत्र तिष्ठत Ram_2,78.5d गङ्गानूपो दुरत्ययः Ram_2,79.4d गङ्गाम् अद्य तरिष्यति Ram_2,78.8d गङ्गाम् अन्वाश्रिता नदीम् Ram_2,78.6b गङ्गाम् अन्वाश्रितां नदीम् Ram_2,78.1b गङ्गायमुनयोर् वयम् Ram_2,48.6b गङ्गायमुनयोः पुण्यात् Ram_2,13.5a गङ्गायमुनयोः संधौ Ram_2,48.8c गङ्गां तु नौभिर् बह्वीभिर् Ram_2,83.7c गङ्गां शिवजलां नदीम् Ram_2,105.21d गङ्गे त्वदभिरक्षितः Ram_2,46.68d गङ्गेव गगनाच् च्युता Ram_3,50.31d गच्छ गच्छेति माम् आह Ram_3,57.8c गच्छ जानीहि राघवम् Ram_3,43.1d गच्छ तात यथासुखम् Ram_2,35.8d गच्छ तातानुजाने त्वां Ram_2,64.15a गच्छत्य् अकुशलां गतिम् Ram_2,58.38f गच्छ त्वं पुरवरम् अद्य सम्प्रहृष्टः Ram_2,99.17c गच्छ त्वं रामम् आनय Ram_2,12.17d गच्छन् एव महाबाहुर् Ram_2,93.7a गच्छन्तम् अनुगच्छामो Ram_2,30.15c गच्छन्तम् एव तं दृष्ट्वा Ram_2,40.18a गच्छन्तं जनकात्मजाम् Ram_3,49.18b गच्छन्तं नानुगच्छति Ram_2,21.6b गच्छन्ति क्षेमम् अध्वानं Ram_2,61.17c गच्छन्तु चैवानयितुं Ram_2,16.36a गच्छन्तु त्वरितैर् हयैः Ram_2,62.3b गच्छन्तौ सह सीतया Ram_2,50.11b गच्छन्त्व् इति ततः सर्वे Ram_2,62.4a गच्छन्न् एवाथ भरतस् Ram_2,93.4a गच्छ पञ्चवटीम् इति Ram_3,12.17b गच्छ पुत्र त्वम् एकाग्रो Ram_2,21.24e गच्छ युध्येत्य् अनुज्ञातो Ram_3,26.6c गच्छ राम मया सह Ram_2,27.17d गच्छ राम यथासुखम् Ram_2,22.16d गच्छ लोकान् अनुत्तमान् Ram_3,64.30b गच्छ सौम्य शिवं मार्गं Ram_3,38.19a गच्छस्वारिष्टम् अव्यग्रः Ram_2,31.26c गच्छावस् त्वरितं तत्र Ram_3,71. 9c गच्छावेत्य् अब्रवीद् दीनो Ram_3,40.1c गच्छेति बहुशस् तया Ram_3,57.9b गच्छेः सद्यः पराभवम् Ram_3,54.10d गच्छोपवासं काकुत्स्थं Ram_2,5.2a गजकन्यागजाश् चैव Ram_2,86.31a गजयूथैर् अलंकृतम् Ram_3,10.6b गजराजगतिर् वीरो Ram_2,38.6a गजवाजिरथध्वजाम् Ram_2,106.6b गजवाजिरथाकीर्णां Ram_2,86.13c गजवाजिरथाकुला Ram_2,86.35b गजवाजिरथाकुला Ram_2,91.16d गज सा गजनासोरुर् Ram_3,58.21a गजस्य च शिरो महत् Ram_3,2.7d गजं कष्येव käcanÅ Ram_3,50.28d गजं मदबलोद्धतम् Ram_2,20.15b गजं वाभ्यागतं नदीम् Ram_2,57.15b गजं वा वीक्ष्य सिंहं वा Ram_2,54.17a गजान् आरुह्य सादिनः Ram_2,90.15d गजारोहैः प्रचोदिताः Ram_2,83.19b गजाश्वरथसम्बाधां Ram_2,80.20a गजाश्वरथसम्बाधे Ram_3,28.2a गजाश्वरथसंकुलम् Ram_2,107.11b गजांश् च द्रुमवैरिणः Ram_3,10.4d गजाः परमभक्तिभिः Ram_3,14.15d गणशः पर्यदेवयन् Ram_3,50.38b गणिकावरशोभिताम् Ram_2,45.19d गतक्लेशो भविष्यामि Ram_2,2.12c गतचन्द्रेव शर्वरी Ram_2,47.29d गतप्रभा द्यौर् इव भास्करं विना Ram_2,60.18a गतबुद्धिर् विचेतनः Ram_3,59.26b गतश् च हि दिवं राजा Ram_2,107.3a गतसत्त्वो गतेन्द्रियः Ram_3,54.12b गतस्य यमसादनम् Ram_3,10.62d गतं तु गङ्गापरपारम् आशु Ram_2,46.78a गतः पारम् इवाम्भसः Ram_2,92.14d गतः शक्रेण सालोक्यम् Ram_3,62.7c गतः स नृपतिस् तत्र Ram_2,100.11a गतः सुबहुशो मया Ram_2,49.6b गतः स्वर्गं महाबाहुः Ram_2,97.5c गता भगवती निशा Ram_2,46.2b गता भगवती रात्रिर् Ram_2,13.18a गतायुस् त्वं गतश्रीको Ram_3,54.12a गतार्चिषम् इवानलम् Ram_2,47.28b गता विचेतुं पुष्पाणि Ram_3,58.9a गतासुम् अचलोपमम् Ram_3,64.19b गताहम् अद्यैव परेतसंसदं Ram_2,17.32c गतिर् एका पतिर् नार्या Ram_2,55.18a गतिर् एष तवानघ Ram_2,35.6b गतिर् यः सर्वभूतानां Ram_2,72.2a गतिर् वायौ भुवि क्षमा Ram_3,61.5b गतिर् ह्य् एषा सुदारुणा Ram_2,95.22d गतिं खर इवाश्वस्य Ram_2,98.6a गतिं तव महीपते Ram_2,98.6d गतिं तां परमां व्रज Ram_2,58.35d गतिं दृष्ट्वा नदीनां च Ram_2,54.12c गतिं मृगयमाणानां Ram_3,9.12c गते च भरते रामो Ram_2,1.11a गते दशरथे स्वर्गे Ram_2,82.19c गते पुरोहिते रामः Ram_2,6.1a गते ऽरण्यं च कैकेय्या Ram_2,19.11c गते ऽर्धरात्रे bh­Óadu÷khapŬitas Ram_2,58.57c गतेष्व् अथ नृपो भूयः Ram_2,4.1a गतो गतिमतां वरः Ram_2,66.29f गतोदके सेतुबन्धो Ram_2,9.41a गतो दशरथः स्वर्गं Ram_2,73.2a गतो दूरं भविष्यति Ram_2,53.20b गतो मार्गो ऽनुगम्यते Ram_2,18.30d गतौ दूरं नृपात्मजौ Ram_3,48.24b गत्वा किंचित् क्षणं पुनः Ram_2,41.31b गत्वा कोशगृहं ततः Ram_2,34.16b गत्वा गोदावरीं नदीम् Ram_3,60.1d गत्वा तु सुचिरं कालं Ram_2,43.9a गत्वा तेन पथा सुखम् Ram_3,10.44b गत्वा नद्यास् ततस् तीरम् Ram_2,58.14a गत्वा मन्थरया सह Ram_2,9.42b गत्वा मुहूर्तम् अध्वानं Ram_2,48.9c गत्वा मुहूर्तं त्वरया Ram_3,40.22c गत्वा योजनम् अन्तरम् Ram_3,10.40b गत्वा स प्रविवेशाशु Ram_2,29.1c गत्वा सुदीर्घम् अध्वानं Ram_2,98.21c गत्वा सौमित्रिणा सह Ram_2,29.3b गत्वा सौमित्रिसहितो Ram_2,2.24c गदापाणिम् अवस्थितम् Ram_3,28.1b गदापाणिर् अवप्लुत्य Ram_3,27.29c गदा भूमितलं गता Ram_3,29.3b गदामन्त्रौषधिबलैर् Ram_3,28.28c गदासिमुसलैर् वज्रैर् Ram_3,21.21c गन्तव्यं यत्र तेन वै Ram_2,100.11b गन्तुम् अर्हसि माम् इतः Ram_2,18.18d गन्तुम् इच्छाम्य् अहं वनम् Ram_2,18.26d गन्तुं बहुजनाकुलाः Ram_2,30.4b गन्तुं राघव ते क्षमम् Ram_2,111.19d गन्धमादनसंनिभः Ram_2,48.26d गन्धर्वनगरप्रख्या Ram_3,43.15c गन्धर्वपुरसंनिभम् Ram_3,41.6d गन्धर्वभवनानि च Ram_3,63.6d गन्धर्वराजप्रतिमं Ram_2,3.11a गन्धर्वराजप्रतिमं Ram_2,33.10c गन्धर्वराजप्रतिमौ Ram_3,18.12a गन्धर्वाप्सरसश् चैव Ram_3,33.20c गन्धर्वामरसिद्धाश् च Ram_3,4. 10a गन्धर्वाश् च यथागतम् Ram_2,85.76b गन्धर्वाः समहर्षयः Ram_2,104.7b गन्धर्वी वाजिनः सुतान् Ram_3,13.28b गन्धर्वीश् चापि सर्वशः Ram_2,85.14d गन्धर्वीं च यशस्विनीम् Ram_3,13.27d गन्धर्वेषु पतत्रिषु Ram_3,43.10b गन्धान् उच्चावचांश् चान्यांस् Ram_2,70.17a गन्धैश् चापि यशस्विनी Ram_2,22.12b गन्धो ऽयं पवनोत्क्षिप्तः Ram_3,10.47c गभीराक्षं महावक्त्रं Ram_3,2.5a गमनं दण्डकान् प्रति Ram_3,8.10b गमनं दण्डकारण्ये Ram_2,16.22c गमनं प्रति राघव Ram_2,26.13b गमनं वनवासस्य Ram_2,26.12c गमनायान्यदेशस्य Ram_2,108.18c गमनायाभिचक्राम Ram_2,1.3c गमनायेतराय वा Ram_2,4.7d गमिष्यति गमिष्यामि Ram_2,98.68c गमिष्यति महारण्यं Ram_2,31.5a गमिष्यन्तम् इतो वनम् Ram_2,18.38b गमिष्यसि क्षीणबलः सबान्धवो Ram_3,36.28c गमिष्यसि गतिं मुख्यां Ram_2,9.38e गमिष्यामि महात्मनः Ram_2,95.21d गमिष्यामि यमक्षयम् Ram_2,53.22d गमिष्यामि यमक्षयम् Ram_2,54.3d गमिष्यामि सह त्वया Ram_2,26.9b गमिष्यामो महावनम् Ram_2,46.7d गमिष्याम्य् आश्रमं पुनः Ram_3,56.9b गमिष्ये यत्र काकुत्स्थः Ram_3,43.30a गमिष्ये रामम् आदाय Ram_3,36.8c गम्भीरमधुरस् तदा Ram_2,6.8b गम्भीरं सागरोपमम् Ram_3,23.23d गम्भीरेणानुनादिना Ram_2,2.2b गम्भीरे सागराम्भसि Ram_3,36.17d गम्यताम् अनुजानामि Ram_2,111.10a गम्यताम् इति तेनोक्तो Ram_3,10.71a गम्यतां कार्यसिद्ध्यर्थम् Ram_3,69.35a गम्यतां तत्र माचिरम् Ram_2,14.11d गम्यतां तत्र माचिरम् Ram_2,31.8d गम्यतां वत्स माचिरम् Ram_3,23.12d गम्यतां वत्स सौमित्रे Ram_3,7.16a गम्यतां सत्कृतो रामः Ram_3,11.11a गयेन यजमानेन Ram_2,99.11c गयेष्व् एव पितॄन् प्रति Ram_2,99.11d गरीयान् इति मे मतिः Ram_2,47.9d गरुडानिलयोः शैघ्र्यम् Ram_3,12.6c गरुडो ऽरुण एव च Ram_3,13.32d गरुत्मान् अमृतं यथा Ram_3,29.5d गरेण सह तेनैव Ram_2,102.18c गर्भभूतास् तपोधनाः Ram_3,1.20d गर्वयन्ती द्विषज्जनम् Ram_2,9.38f गर्हसे माम् अकिल्बिषम् Ram_2,69.13b गर्हितव्या कथंचन Ram_3,15.35b गवाक्षाः प्रियदर्शनाः Ram_3,53.10b गवाक्षिता इवाभान्ति Ram_3,14.15c गवाम् अनीकं प्रतिगृह्य मोदितः Ram_2,29.27b गवां पत्नीम् इवोत्सुकाम् Ram_2,106.9d गवां शतसहस्राणि Ram_2,46.73a गवां सहस्रम् अप्य् एकं Ram_2,29.24c गहनं घोरदर्शनम् Ram_3,65.3d गहनं तौ महौजसौ Ram_3,65.5d गहनं मातरिश्वना Ram_3,65.13b गहना दुश्चरा च मे Ram_2,20.28b गहनो ऽयं भृशं देशो Ram_2,79.4c gìham आलिङ्ग्य सस्नेहम् Ram_3,7.10c गात्रप्रकम्पाद् व्यथिता बभूव Ram_3,45.44c गात्रेषु वलयः प्राप्ताः Ram_2,98.22a गात्रैर् विमृदितं तृणम् Ram_2,82.12d गाथाभिर् अनुरूपाभिः Ram_2,82.8c गाम् अर्घ्यम् उदकं ततः Ram_2,48.16d गाम्भीर्यात् सागरोपमः Ram_2,31.6b गायकानां च गायताम् Ram_2,6.14b गार्हस्थ्यं श्रेष्ठम् आश्रमम् Ram_2,98.58b गावो वत्सान् न पाययन् Ram_2,36.9d गाश् चापि शतशस् तथा Ram_2,71.2d गिरयः सागरे यथा Ram_3,31.6d गिरयो रामम् आगतम् Ram_2,42.11f गिरिकन्दरवासिनाम् Ram_2,25.6b गिरिदुर्गाणि कन्दरान् Ram_3,68.20b गिरिदुर्गाद् विनिष्क्रम्य Ram_3,29.33c गिरिनिर्झरसम्भूता Ram_2,25.6a गिरिप्रदरम् आसाद्य Ram_3,68.1c गिरिप्रस्रवणानि च Ram_3,7.15b गिरिप्रस्रवणानि च Ram_3,58.34b गिरिराजोपमो गिरिः Ram_2,92.9b गिरिर् दीप्त इवाग्निना Ram_3,50.14d गिरिर् यस्मिन् निवत्स्यसि Ram_2,48.25b गिरिव्रजं पुरवरं Ram_2,62.14c गिरिश् चायं महाप्राज्ञ Ram_3,59.24a गिरिष्व् अपि नदीषु च Ram_2,87.2d गिरिसानुषु रंस्यते Ram_2,28.10b गिरिं वीर श्रयावहे Ram_2,90.16b गिरींश् च पश्यन् सरितः सरांसि च Ram_2,31.37b गिरींश् च सरितः सर्वा Ram_3,40.8c गिरींश् चापि नदीन् नदीम् Ram_3,58.11b गिरेः प्रस्रवणस्येव Ram_3,29.21c गिरेः सानूनि रम्याणि Ram_2,87.9a गिरौ गिरिवनप्रियः Ram_2,88.1b गीतवादित्रनिर्घोषं Ram_2,55.6a गीतवादित्रनिर्घोषैर् Ram_2,82.7a गीतवादित्रनिर्घोषो Ram_3,10.7c गीतवादित्रनिःस्वनः Ram_2,106.20d गीतशब्दो मनोहरः Ram_3,10.18d गुणतस् तुल्यविक्रमः Ram_3,32.12b गुणदोषम् असत्स्त्रियः Ram_2,109.26b गुणदोषौ न पृच्छामि Ram_3,38.14c गुणवत्य् अपि तु स्नेहात् Ram_2,3.25c गुणवत्स्व् इतरेष्व् अपि Ram_2,8.15d गुणवन्तो बहुश्रुताः Ram_2,99.13b guïavä जप्यकोविदः Ram_2,50.19b गुणवान् दयितो राज्ञो Ram_2,21.4c गुणवान् निर्गुणो ऽपि वा Ram_2,56.5b गुणवान् रम्यताम् इह Ram_3,6.16b गुणवान् सत्यवाक् शुचिः Ram_3,45.10d गुणानां फलम् उच्यते Ram_2,34.11b गुणान् इत्य् एव तान् विद्धि Ram_2,26.2c गुणाः पुत्रस्य सन्ति ते Ram_2,2.18d गुणैर् अनुपमैः सुतम् Ram_2,1.29b गुणैर् आराधितः पिता Ram_2,4.40d गुणैर् एतैर् विवर्जितः Ram_3,31.21b गुणैर् ज्येष्ठो ममात्मजः Ram_2,2.9b गुणैर् विरुरुचे रामो Ram_2,1.27c गुणैः सभ्रातृभार्यस्य Ram_3,12.10c गुप्त्यर्थं जागरिष्यामः Ram_2,45.3c गुरवे ब्राह्मणाश् च ये Ram_2,83.14b गुरवो मे महाद्युते Ram_3,70.18b गुरुचित्तप्रसादक Ram_3,47.23b गुरुणा त्व् अभ्यनुज्ञातो Ram_2,5.23a गुरुणा राघवः स्वयम् Ram_2,103.8b गुरुलाघवम् अर्थानाम् Ram_2,57.5a गुरुवाक्ये व्यवस्थितम् Ram_3,43.29d गुरुवृत्तिर् दमश् चैव Ram_2,84.19e गुरुषु द्विजसत्तमाः Ram_2,28.19b गुरुसत्कारकारिणम् Ram_2,93.12b गुरुसत्कारकारिणम् Ram_2,103.30b गुरुं ते द्रष्टुम् अग्रजम् Ram_3,10.70d गुरुं महारण्यगतं यशस्विनं Ram_2,76.27c गुरुः क्रियावान् वृद्धश् च Ram_2,98.49a गुरूणां गुरुकार्याणि Ram_2,1.13c गुरून् इदम् अथाब्रवीत् Ram_2,107.1d गुरून् इदम् उवाच ह Ram_2,107.13d गुरूंश् च मन्त्रिप्रकृतीस् तथानुजौ Ram_2,104.24b गुरूंश् चाप्य् अवजानातु Ram_2,69.22c गुरोः सत्यप्रतिश्रवः Ram_2,101.17d गुरोः समनुपालयन् Ram_2,23.25b गुर्वीं धर्मधुरं वहन् Ram_2,2.7d गुल्मानि मरिचस्य च Ram_3,33.23b गुल्मैर् वृक्षैश् च बहुभिर् Ram_3,65.3a गुहम् आमन्त्र्य सूतं च Ram_2,46.4c गुहम् इक्ष्वाकुनन्दनः Ram_2,46.60b गुहम् एव ब्रुवाणं तं Ram_2,44.16a गुह सत्यं ब्रवीमि ते Ram_2,79.10d गुहस् तत्रैव पुरुषांस् Ram_2,44.23c गुहस्य तत् तु वचनं Ram_2,83.6a गुहस्य भरतं तदा Ram_2,79.14b गुहस्य वचनं श्रुत्वा Ram_2,81.1a गुहं वचनम् अक्लीबं Ram_2,46.55c गुहं वचनम् अब्रवीत् Ram_2,79.8d गुहं वचनम् अब्रवीत् Ram_2,81.11d गुहं वचनम् उत्तमम् Ram_2,79.3b गुहः क्षिप्रम् उपाहरत् Ram_2,46.56b गुहः पश्यतु माम् इति Ram_2,78.13d गुहः समाश्वासयद् अग्रजं प्रति Ram_2,79.21d गुहः संतापसंतप्तो Ram_2,45.1c गुहा गिरीणां च दिशश् च संततं Ram_2,95.47c गुहाम् आश्रय शैलस्य Ram_3,23.11c गुहाश् च विविधा घोरा Ram_3,61.13c गुहाश् च विविधा घोरा Ram_3,63.6a गुहाश् च शिखराणि च Ram_3,59.18d गुहासमीरणो गन्धान् Ram_2,88.14a गुहां दुर्गां समाश्रयत् Ram_3,23.13d गुहेन परितोषितः Ram_2,79.15b गुहेन सार्धं तत्रैव Ram_2,53.3a गुहेन सार्धं त्वरितो जगाम Ram_2,92.15c गुहेन सार्धं भरतः समागतो Ram_2,79.21a गुहो गहनगोचरः Ram_2,79.5d गुहो गहनगोचरः Ram_2,80.1d गुहो ज्ञातीन् अचोदयत् Ram_2,46.64d गुहो नावम् उपाहरत् Ram_2,83.12d गुहो ऽपि सह सूतेन Ram_2,44.26a गुहो भरतम् अब्रवीत् Ram_2,83.4d गुहो राघवम् अब्रवीत् Ram_2,44.12b गुहो वचनम् अब्रवीत् Ram_2,78.14d गुह्यकाश् च परस्परम् Ram_3,23.17d गुह्यं काकुत्स्थ पश्यसि Ram_3,69.21d gƬho ऽग्निर् इव पादपम् Ram_2,79.17d गृध्रराक्षसयोस् तदा Ram_3,49.4b गृध्रराजम् अपूजयन् Ram_3,49.16d गृध्रराजम् अपोथयत् Ram_3,49.34d गृध्रराज महासत्त्व Ram_3,64.30c गृध्रराजं दिधक्षामि Ram_3,64.27c गृध्रराजं परिष्वज्य Ram_3,63.19c गृध्रराजं महाबलः Ram_3,49.5d गृध्रराजं विनिहतं Ram_3,50.2c गृध्रराजः समुत्पत्य Ram_3,49.18c गृध्रराजाय ताव् उभौ Ram_3,64.35d गृध्रराजो जरान्वितः Ram_3,63.24b गृध्रराजो महाबलः Ram_3,48.3d गृध्रराज्यं परित्यज्य Ram_3,64.23a गृध्ररूपम् इदं व्यक्तं Ram_3,63.11a गृध्रं घोरैः शिलीमुखैः Ram_3,49.9d गृध्रं भीमपराक्रमम् Ram_3,13.1d गृध्रः पत्त्ररथेश्वरः Ram_3,49.6b गृहद्वारेषु संघशः Ram_2,6.16b गृहं च यद् इदं मम Ram_2,29.19b गृहं देवगृहोपमम् Ram_3,53.6d गृहं सूर्य इवाम्बुदम् Ram_2,37.21d गृहाद् ययौ सिद्ध इवेन्द्रलोकात् Ram_2,64.24d गृहाय प्रतिनेष्यति Ram_2,91.11b गृहीतचापौ तु नराधिपात्मजौ Ram_3,12.25a गृहीतधनुषं रामं Ram_3,37.15c गृहीतधनुषा त्वया Ram_3,8.20d गृहीतधनुषौ चावां Ram_2,90.16a गृहीतश् चैव पृष्टश् च Ram_2,94.48a गृहीता बलवत् कुब्जा Ram_2,72.11c गृहीते वननारीभ्यां Ram_3,4. 9c गृहीतैर् भीमदर्शनैः Ram_3,21.21d गृहीत्वाकरुणां कुब्जां Ram_2,72.7c गृहीत्वा च करं सव्यं Ram_3,55.15a गृहीत्वा दक्षिणां दिशम् Ram_3,65.4b गृहीत्वा धनुर् आयम्य Ram_3,19.19a गृहीत्वा पादुके शुभे Ram_2,105.14d गृहीत्वा पुरुषर्षभः Ram_2,72.18b गृहे गृहे रुदन्त्यश् च Ram_2,42.5a गृहेषु गृहदेवताः Ram_2,10.23b गृह्णीयाम् इति तत् तेन Ram_2,9.14c गृह्यताम् इति भर्तारं Ram_3,34.18c g­hyäjalau समाकृष्य Ram_2,3.17c गोकुलाकुलतीरायास् Ram_2,41.15a गोत्रवन्तौ मनोरमौ Ram_2,91.12b गोदावरीं जनस्थानम् Ram_3,60.14a गोदावरीं प्रवेक्ष्यामि Ram_3,43.33a गोदावर्याः समीपे च Ram_3,12.18c गोधाङ्गुलित्रैर् आसक्तैश् Ram_2,93.22a गोप्ता हि रामं सौमित्रिर् Ram_2,8.20a गोमतीं गोयुतानूपाम् Ram_2,43.9c गोमतीं चाप्य् अतिक्रम्य Ram_2,43.10a गोमायुर् वाश्यते यथा Ram_3,55.4b गोरथैर् भरतं यान्तम् Ram_2,77.16c गोलाङ्गूलानुचरितो Ram_2,48.26a गोलाङ्गूलांश् च शार्दूली Ram_3,13.25c गोवृषेण परित्यक्तां Ram_2,106.9c गोऽश्वाश् च मृगपक्षिणः Ram_2,85.60b गोष्ठमध्ये स्थिताम् आर्ताम् Ram_2,106.9a गोष्ठीहास्यानि कुर्वद्भिर् Ram_2,63.5c गोसहस्रप्रदातॄणां Ram_2,58.38a गोसहस्रम् उपाकुरु Ram_2,29.16d गौतमेन महात्मना Ram_3,6.14d गौरवं लोकसत्कृते Ram_2,97.18b गौरवाच् च तदानतः Ram_2,17.13d गौरवाद् गिरिसंनिभम् Ram_2,110.42b गौरवेण तथा ह्य् अहम् Ram_2,18.21b गौर् हता जानता धर्मं Ram_2,18.27c ग्रन्था मेधाविभिः कृताः Ram_2,100.15b ग्रस्तस्यांशुमतो यथा Ram_2,37.12d ग्रहणं मृगसत्तमः Ram_3,41.18b ग्रहवद् भृशदारुणः Ram_3,44.5d ग्रहा रात्र्यहनी दिशः Ram_2,10.22b ग्रहाश् च गततेजसः Ram_2,36.11b ग्रहाश् च सहदेवताः Ram_2,22.5d ग्रहाः सर्वे व्यवस्थिताः Ram_2,36.10d ग्रहीतुं विमलां शिखाम् Ram_3,53.24d ग्रहीष्याम्य् अथवा मृगम् Ram_3,41.45d ग्रहेणाभ्युत्थितेनैकां Ram_2,106.3c ग्रहेणोपप्लुतो यथा Ram_2,35.26d ग्रामघोषमहत्तराः Ram_2,77.15b ग्रामसंवासवासिनाम् Ram_2,43.4b ग्रामसंवासवासिनाम् Ram_2,43.7b ग्रामं दशरथात्मजः Ram_2,65.7d ग्रामाणि नगराणि च Ram_2,51.3d ग्रामान् विकृष्टसीमांस् तान् Ram_2,43.3a ग्रामार्थे नगरस्य वा Ram_2,2.24b ग्रामांश् च नगराणि च Ram_2,54.12b ग्राहिता सा ततस् तया Ram_2,9.27b ग्राह्यं रामस्य वाक्यं ते Ram_2,104.5c ग्रीवा ग्रैवेयशोभिता Ram_3,58.28d ग्रीवायां प्रतिमुक्तं च Ram_3,48.16c ग्रीष्मे जलम् इवांशवः Ram_2,98.19d ग्रीष्मे सलिलसंक्षयात् Ram_2,30.13d घटाः käcanarÃjatÃ÷ Ram_2,13.7d घना वातेरिता यथा Ram_3,18.21d घनीभूताः समन्ततः Ram_2,111.7b घर्माभितप्ताः पर्जन्यं Ram_2,3.13a घर्मार्तः सलिलं यथा Ram_2,35.17d घर्मोत्तप्तविहंगमाम् Ram_2,106.4b घृतपिण्डोपमं महत् Ram_3,68.3b घृतपिण्डोपमान् स्थूलांस् Ram_3,69.8c घृताचीम् अथ विश्वाचीं Ram_2,85.15a घोरचर्मायुधध्वजम् Ram_3,21.19b घोरचर्मायुधध्वजान् Ram_3,21.18b घोरम् आसादितं त्वया Ram_3,39.16b घोररूपा महाबलाः Ram_3,54.6b घोरवर्मायुधध्वजम् Ram_3,23.19b घोरशापाभिधायिना Ram_3,67.4b घोरं देशम् इमं प्राप्तौ Ram_3,65.25a घोरं पर्यागते काले Ram_3,28.8c घोरं प्रमदया सह Ram_3,18.18d घोरं राक्षसयोर् इह Ram_3,60.27d घोराणां कामरूपिणाम् Ram_3,44.23d घोराणां क्रूरकर्मणाम् Ram_3,21.9b घोरान् राक्षससेवितान् Ram_3,44.30d घोरा शूर्पणखा वनम् Ram_3,17.22d घोरां वापदम् ऋच्छति Ram_2,4.19d घोरांश् च ससृजुः स्वरान् Ram_3,55.11d घोरैर् बाणैर् अजिह्मगैः Ram_3,63.11f घोरैस् तूणीगतैः शरैः Ram_2,93.20b घोरौ भुजौ विकुर्वाणम् Ram_3,65.19a घोषस् त्रिदिवम् अस्पृशत् Ram_2,83.15d घ्नन्ति लक्ष्मण राजानो Ram_3,41.29c घ्नन्तो ऽपि न निहन्तव्या Ram_3,20.3c घ्राणतर्पणम् अभ्येत्य Ram_2,88.14c घ्राणतृप्तिकराणि च Ram_3,33.21d चकर्षेव गुणैर् बद्ध्वा Ram_2,40.12c चकार च ततः स्वरम् Ram_3,42.14b चकार चैवोत्तमनागमूर्धनि Ram_2,104.23d चकार तद्वचस् तस्या Ram_3,45.14c चकार तां हृदि जननीं प्रदक्षिणम् Ram_2,18.40d चकार बलिम् उत्तमम् Ram_2,50.19d चकार बहुधा गात्रे Ram_3,49.7c चकार बुद्धिं च तदा महाश्रमे Ram_2,84.22c चकार मतिमान् मतिम् Ram_3,33.33d चकार माता रामस्य Ram_2,22.1c चकार रक्षां कौसल्या Ram_2,22.15c चकार रामो धर्मात्मा Ram_2,1.12c चकार रौद्रीं स्वां बुद्धिं Ram_3,8.18c चकार लक्ष्मणश् छित्त्वा Ram_2,49.9c चकार विविधाः कथाः Ram_3,16.3f चकार सज्यं धर्मात्मा Ram_3,19.6c चकार सर्वान् सवयस्यबान्धवान् Ram_2,95.46c चकार सुमहत् पापम् Ram_2,97.6c चकार सुमहद् वपुः Ram_3,47.1d चकार सुमहाबलः Ram_3,14.20d चकारान्ताय स रिपोः Ram_3,27.18c चक्रतुः सुमहाप्लवम् Ram_2,49.9b चक्रयोर् इव चान्तरा Ram_2,35.33d चक्रवाकांश् च भद्रं ते Ram_3,13.20a चक्रवाकोपकूजिताम् Ram_2,44.3b चक्रवाकोपशोभिता Ram_3,14.13b चक्रवाकोपशोभिताः Ram_3,10.38d चक्रहस्तो यथा युद्धे Ram_3,22.28c चक्रुर् एव मिथः कथाः Ram_2,6.16d चक्रुर् दीनाः प्रदक्षिणम् Ram_2,35.1d चक्रुर् बहुविधाकारान् Ram_2,74.11c चक्रुर् भीमा बलाहकाः Ram_3,22.7d चक्रुः कर्माण्य् अनन्तरम् Ram_2,60.12d चक्रे चिन्तां परंतपः Ram_2,1.29d चक्रे ऽभिषेकं काकुत्स्थः Ram_3,15.37c चक्रे शोभां परां पुनः Ram_2,6.10d चक्रे स सुमहाकायो Ram_3,42.15e चक्षुर्भ्याम् अपि पश्यति Ram_2,66.40f चक्षुश् च सव्यं कुरुते विकारम् Ram_3,55.20b चक्षुषा त्वां न पश्यामि Ram_2,58.49a चक्षुषानलकल्पेन Ram_3,10.64c चक्षुषा प्रपिबन्न् इव Ram_2,40.5b चक्षुषी वा नरोत्तमात् Ram_2,15.10b चक्षुस् त्वं हीनचक्षुषाम् Ram_2,58.8b चङ्क्रमन्तौ वरान् deÓä Ram_3,69.5a चचार रम्यं nayanäjanaprabhaæ Ram_2,89.19c चचार रुचिरानना Ram_3,40.29b चचार समरे mÃrgä Ram_3,27.5c चचाल घोरं bhayabhÃrapŬità Ram_2,36.17c चण्डालेनावमर्दितुम् Ram_3,54.18d चतुरङ्गबलं महत् Ram_2,30.6b चतुरङ्गमहाबला Ram_2,73.9b चतुरङ्गं ह्य् अपि बलं Ram_2,45.7c चतुरङ्गं ह्य् अपि बलं Ram_2,80.8c चतुरन्तां महीं भुक्त्वा Ram_2,96.10a चतुरस् तस्य वाजिनः Ram_3,26.14d चतुरस्रम् असंबाधं Ram_2,85.31a चतुर्णाम् आश्रमाणां हि Ram_2,98.58a चतुर्णां हि वयःस्थानां Ram_2,15.11c चतुर्थी नेह विद्यते Ram_2,55.18d चतुर्दश महाबलान् Ram_3,18.17b चतुर्दश वने वासं Ram_2,33.5c चतुर्दश वने वासं Ram_2,99.7c चतुर्दश वने समाः Ram_2,103.26d चतुर्दश शिलाशितान् Ram_3,19.18d चतुर्दश समास् तथा Ram_2,20.17d चतुर्दश समाः सौम्य Ram_2,97.23a चतुर्दश सहस्राणि Ram_3,21.8a चतुर्दश सहस्राणि Ram_3,23.18a चतुर्दश सहस्राणि Ram_3,25.22a चतुर्दश सहस्राणि Ram_3,28.24a चतुर्दश सहस्राणि Ram_3,31.11a चतुर्दश सहस्राणि Ram_3,34.5a चतुर्दश सहस्राणि Ram_3,34.8a चतुर्दशसु वर्षेषु Ram_2,46.22a चतुर्दश हि वर्षाणि Ram_2,17.15a चतुर्दश हि वर्षाणि Ram_2,23.22a चतुर्दश हि वर्षाणि Ram_2,35.11a चतुर्दश हि वर्षाणि Ram_2,46.47a चतुर्दश हि वर्षाणि Ram_2,46.69a चतुर्दश हि वर्षाणि Ram_2,105.10c चतुर्भिर् वेगसम्पन्नैर् Ram_2,23.14a चतुर्भिश् चतुरो हयान् Ram_3,27.27b चतुर्भिस् तुरगान् अस्य Ram_3,26.14a चतुर्भिः सह वानरैः Ram_3,68.12d चतुर्भिः सह वानरैः Ram_3,69.32b चतुर्भिः सह वानरैः Ram_3,71. 7f चतुर्विधबला चमूः Ram_2,32.2b चतुष्पथेषु रथ्यासु Ram_2,6.11c चतुःशालानि शुभ्राणि Ram_2,85.29a चत्वरेषु गृहेषु च Ram_2,6.15d चत्वरेषु सभासु च Ram_2,6.20b चत्वार इव बाहवः Ram_2,1.9d चत्वार एते सेनाग्र्या Ram_3,22.33c चत्वारस् तनयवरा वयं नरेन्द्रं Ram_2,99.19c चत्वारः पुरुषर्षभाः Ram_2,1.9b चन्दनागरुगन्धिषु Ram_2,82.6b चन्दनागुरुनिर्यासान् Ram_2,70.16a चन्दनानां सहस्रशः Ram_3,33.21b चन्दनेन परंतपम् Ram_2,14.7d चन्दनेन महार्हेण Ram_2,93.34a चन्दनैः स्यन्दनैर् नीपैः Ram_3,14.18a चन्दनोदकसंसिक्तो Ram_2,74.13a चन्द्रकान्ताननं रामम् Ram_2,3.12a चन्द्रमण्डलमण्डिता Ram_2,11.8b चन्द्रमण्डलसंकाशम् Ram_2,13.9a चन्द्रमण्डलसंनिभम् Ram_3,4. 8b चन्द्रमा न प्रकाशते Ram_3,15.13d चन्द्रमा ह्लादयिष्यति Ram_2,39.10d चन्द्रम् आह्वयमानेन Ram_2,9.38c चन्द्रवत् प्रियदर्शनम् Ram_3,50.19b चन्द्रसूर्यैश् च käcanai÷ Ram_3,21.15b चन्द्रसूर्यौ महाभागाव् Ram_3,30.16a चन्द्रहंसप्रकाशाभ्यां Ram_2,23.10c चन्द्रं च पतितं भुवि Ram_2,63.11b चन्द्रादित्यौ नभश् चैव Ram_2,10.22a चन्द्रांशुविकचप्रख्यं Ram_2,13.8a चन्द्रांशुसदृशी प्रभा Ram_2,54.13d चन्द्रे लक्ष्मीः प्रभा सूर्ये Ram_3,61.5a चमराः सृमरास् तथा Ram_3,41.10d चमूम् इव महाहवे Ram_2,106.6d चमूं विधानैः परिबर्हशोभिनीम् Ram_2,77.23b चमूः सा तत्र संबभौ Ram_2,85.53d चम्पकैः केतकैर् अपि Ram_3,14.17b चरणान् नूपुरं भ्रष्टं Ram_3,50.27a चरणाभ्यां महातेजा Ram_3,49.11c चरणाभ्यां महाबलः Ram_3,49.7b चरणाव् उपगृह्य च Ram_2,105.18d चरणेनाभिहत्येव Ram_3,46.18c चरणौ cÃbhipŬayan Ram_3,62.2d चरणौ तौ तु रामस्य Ram_2,107.15c चरणौ pŬayi«yati Ram_2,39.15d चरणौ सव्यपत्रपा Ram_2,86.16d चरत्य् एकचरो वशी Ram_2,61.18b चर धर्मम् अनुत्तमम् Ram_2,18.19d चर धर्मं तपोवने Ram_3,8.28b चरन्तं कामरूपिणम् Ram_3,55.1b चरन्ति पृथिवीं दर्पाद् Ram_2,25.10c चरन्तो मृगयां हृष्टा Ram_3,41.5a चरन् भैक्षं गृहे वसेत् Ram_2,38.4b चरामि सायुधो नित्यम् Ram_3,2.13a चरितब्रह्मचर्यस्य Ram_2,76.10a चरितं त्व् अमृताशिभिः Ram_3,33.17d चर्मभ्यां चापि शोभिताम् Ram_2,93.21d चर्या हि मम रोचते Ram_2,26.13d चलनं तात वैदेह्यास् Ram_2,108.9c चलस्यास्थिरचेतसः Ram_2,101.18b चलं हि तव सौभाग्यं Ram_2,7.11c चला हि प्राणिनां मतिः Ram_2,4.20d चापखड्गेन्धनं रणे Ram_3,35.15b चापबाणधरं वीरं Ram_3,35.16c चापानि विस्फारयतां Ram_3,23.20c चापौ चादाय सस्वनौ Ram_3,7.19b चामरव्यजने चाग्र्ये Ram_3,4. 9a चामीकरविभूषितम् Ram_3,19.6b चारणैश् चोपशोभितम् Ram_3,33.15b चारित्रम् एव व्याख्याति Ram_2,101.4c चारुचन्द्रनिभाननाम् Ram_2,89.2b चारुनेत्रे विलासिनि Ram_3,44.20b चारुस्मिते चारुदति Ram_3,44.20a चारेण तस्माद् उच्यन्ते Ram_3,31.9c चालयन्न् इव मेदिनीम् Ram_3,2.9d चालयन्न् इव मेदिनीम् Ram_3,63.12d चिक्षिपुस् तानि शूलानि Ram_3,19.16e चिक्षिपुः परमक्रुद्धा Ram_3,24.23c चिछेद खरसारथेः Ram_3,27.27d चिछेद च शिरोधरान् Ram_3,24.24d चिछेद बहुधा शरैः Ram_3,28.27d चिछेद रघुनन्दनः Ram_3,25.14b चिछेद रामः संक्रुद्धः Ram_3,27.20c चिछेद रामो वेगेन Ram_3,66.6c चितामध्ये तम् ऋत्विजः Ram_2,70.17d चिताम् आदीपयामास Ram_3,68.2c चिताम् आरोपयाम्य् अहम् Ram_3,64.28b चितामूले पितुर् वाक्यम् Ram_2,71.5c चितायां सम्प्रदृश्यते Ram_2,63.16d चितां चक्रुस् तथापरे Ram_2,70.16d चित्तम् उन्मादयन्ति मे Ram_3,44.22d चित्रकूट इति ख्यातो Ram_2,48.26c चित्रकूटम् अदर्शयत् Ram_2,88.2b चित्रकूटम् इमं पश्य Ram_2,50.10c चित्रकूटम् उपादाय Ram_3,6.10a चित्रकूटश् च पर्वतः Ram_2,86.12b चित्रकूटस्य कूटो ऽसौ Ram_2,88.23c चित्रकूटस्य तं ययुः Ram_2,50.4d चित्रकूटस्य सम्प्रति Ram_2,87.9b चित्रकूटं त्वयि प्राप्ते Ram_3,70.10a चित्रकूटं मनोरमम् Ram_2,50.11d चित्रकूटं महागिरिम् Ram_2,105.3d चित्रकूटं व्रजेति ह Ram_2,48.34d चित्रकूटं स राघवः Ram_2,93.13b चित्रकूटः समुत्थितः Ram_2,88.23b चित्रकूटालयानां च Ram_3,5.16c चित्रकूटे मया सह Ram_2,88.18b चित्रकूटे महागिरौ Ram_2,84.21b चित्रकूटो गिरिस् तत्र Ram_2,86.10c चित्रपुष्पितकाननः Ram_3,71. 23d चित्रभानुर् हिमात्यये Ram_2,21.5d चित्रमाल्योपशोभितम् Ram_3,4. 8d चित्रया चन्द्रमा इव Ram_3,16.3d चित्रया शशिनं यथा Ram_2,14.8d चित्रं बहुविधं भाण्डं Ram_2,72.16c चित्रं विस्फारयन् धनुः Ram_3,36.10d चित्राम् इव शनैश्चरः Ram_3,44.9d चित्राः कथयतः कथाः Ram_2,48.31d चित्राः कनकबिन्दुभिः Ram_3,41.25d चित्राः सुमनसस् तदा Ram_2,93.32b चित्रैः käcanabhÆ«itai÷ Ram_2,93.22b चित्रैः क्षतजबिन्दुभिः Ram_3,60.25b चित्रो रजतबिन्दुभिः Ram_3,34.17b चित्रो रजतबिन्दुभिः Ram_3,38.15b चिन्तयन्ती पतिव्रतम् Ram_2,24.9d चिन्तयन्तीं तथा तां तु Ram_2,26.22a चिन्तयन्त्यो ऽद्य नूनं त्वां Ram_2,46.34c चिन्तयन्न् एव राघवः Ram_3,56.18b चिन्तयस्य् अर्थनैपुणम् Ram_2,94.12d चिन्तयानस्य संततम् Ram_2,110.37b चिन्तयामास गोमायोः Ram_3,55.3c चिन्तयामास च तदा Ram_2,16.8a चिन्तयामास दुःखितः Ram_2,56.1d चिन्तयामास राघवः Ram_3,71. 1d चिन्तयित्वा तु धर्मात्मा Ram_3,71. 2a चिन्ताम् अभ्यगमद् दीनो Ram_2,110.33c चिन्तार्णवगतः पारं Ram_2,110.35c चिन्ताव्याकुलितेन्द्रियम् Ram_2,23.6d चिन्तिते ऽभ्यागतान् पश्य Ram_3,70.21c चिरकालभृतं मया Ram_2,57.24b चिरकालं समुत्थितः Ram_3,64.21b चिरकालाभिकाङ्क्षितम् Ram_2,4.38b चिरम् अध्युषितां सतीम् Ram_2,27.8b चिरम् आशाकृतां तृष्णां Ram_2,57.31c चिररात्राय राघवे Ram_2,35.15b चिरविप्रोषितं यथा Ram_2,95.38b चिरसंनियतं bëpaæ Ram_2,27.22c चिरस्य खलु काकुत्स्थ Ram_2,48.19a चिरस्य बत पश्यामि Ram_2,94.3a चिरं जीवतु धर्मात्मा Ram_2,6.24a चिरं तु न समर्थये Ram_3,6.20d चिरं दुःखस्य पापिष्ठम् Ram_2,35.34c चिरं प्रव्राजितो वनम् Ram_2,84.11d चिराय भव भर्ता मे Ram_3,16.21e चिराय भविता गोप्ता Ram_2,6.22c चिरार्जितं तु नेच्छामस् Ram_3,9.13c चिरिबिल्वान् मधूकांश् च Ram_3,10.72c चिरेण तु नृपः संज्ञां Ram_2,10.32a चीरकृष्णाजिनाम्बरम् Ram_3,37.15b चीरकृष्णाजिनाम्बरः Ram_3,32.5b चीरकृष्णाजिनाम्बरैः Ram_3,1.6d चीरकृष्णाजिनाम्बरौ Ram_3,18.11d चीरकृष्णाजिनाम्बरौ Ram_3,18.18b चीरमालापरिष्कृतम् Ram_3,6.4d चीरमालापरिष्कृतः Ram_3,10.78b चीरम् आहर चोत्तरम् Ram_2,95.21b चीरवल्कलवाससम् Ram_2,67.8b चीरवल्कलवाससम् Ram_2,93.25b चीरवासा महावनम् Ram_2,66.35b चीरं बबन्ध सीतायाः Ram_2,33.12c चीराजिनजटाधारी Ram_2,10.28c चीराण्य् एवानयन्तु मे Ram_2,33.4d चुक्रुशुर् भृशसंतप्ता Ram_2,42.25c चुक्रोश पतिम् आयस्ता Ram_2,27.21c चूताश् च फलभूषणाः Ram_2,85.27d चूताश् चान्ये च पादपाः Ram_3,69.3d चूतांश् च मदिरेक्षणा Ram_3,40.28d चूतैर् अशोकैस् तिलकैश् Ram_3,14.17a चेरतुर् यमुनावने Ram_2,49.14d चैत्यवृक्षेषु रावण Ram_3,37.4b चैत्यांश् च सर्वान् सिद्धार्थान् Ram_2,94.52c चैत्येष्व् अट्टालकेषु च Ram_2,6.11d चैत्रः श्रीमान् अयं मासः Ram_2,3.4a चोदयन्तो महाबलाः Ram_2,85.52f चोदयन्त्य् ऋषयो ऽद्य माम् Ram_2,108.18d चोदयामास नाविकान् Ram_2,46.65d चोदयामास सारथिः Ram_2,35.35d चोदितः सज्जमानया Ram_2,52.10b चोद्यताम् इत्य् अचोदयत् Ram_3,24.2d चोद्यमानः समन्मथः Ram_2,18.3d चोरयित्वा पलायसे Ram_3,51.3d 'च्छेद्याभेद्यत्वम् एव च Ram_3,3.6d च्यावयेद् अपि वज्रिणम् Ram_2,58.20d च्युतस्यार्यकवेश्मनः Ram_2,66.5b च्युतस्यार्यकवेश्मनः Ram_2,66.8b च्युतो राघव शाश्वतात् Ram_2,90.18b छक्यं कर्तुं प्रियं मया Ram_2,16.47b छङ्खणस् त्व् इति विश्रुतः Ram_2,102.24b छचीं प्रधृष्याप्रतिरूपरूपाम् Ram_3,46.23b छत्त्रचामरपाणिस् तु Ram_2,14.22a छत्त्रं च व्यजनैः सह Ram_3,49.14f छत्त्रं शतशलाकं च Ram_3,60.30a छत्त्राणि च धनूंषि च Ram_2,85.71b छत्त्राण्य् एतानि पश्य नः Ram_2,40.20b छत्त्रेणाभिविराजते Ram_2,23.9d छद्मना हृतचेतना Ram_3,41.8d छन्दये त्वां शुचिव्रते Ram_2,110.14d छन्दानुवर्तिनं पुत्रं Ram_2,47.10c छरभङ्गो व्यरोचत Ram_3,4. 34d छरान् आदाय वीर्यवान् Ram_3,23.16b छरीरं परिबाधते Ram_2,81.8b छरैर् व्यापारितं धनुः Ram_3,34.7d छाययेवानुवृत्तया Ram_3,7.11d छायाम् आश्रित्य शाद्वले Ram_3,42.9b छायायां जरितं मया Ram_2,2.5d छायावद्भिर् मनोरमैः Ram_2,88.10b छायासलिलदुर्भगाः Ram_3,15.10d छायां ताम् अतिशयिनीं सुखं श्रयिष्ये Ram_2,99.18d छायां ते दिनकरभाः प्रबाधमानं Ram_2,99.18a छायेवानुगता पतिम् Ram_2,35.21b छिखां विप्रलयं गताम् Ram_2,106.5d छित्त्वा खड्गेन रावणः Ram_3,63.18b छित्त्वा रामः प्रतापवान् Ram_3,29.19b छित्त्वा वज्रनिकाशेन Ram_3,27.28*2a छिन्दन्तो विविधान् द्रुमान् Ram_2,74.6d छिन्नबाहुर् महास्वनः Ram_3,66.7b छिन्नभिन्नशरासनाः Ram_3,25.19b छिन्नमूला इव द्रुमाः Ram_3,19.22b छिन्नाभ्रैर् इव संवीतं Ram_3,42.7a छूरः श्रीमान् सुदर्शनः Ram_2,102.25b छृण्वतां तु यथान्तिके Ram_3,50.5d छेत्स्यते समरे बाहू Ram_3,67.15c छ्रुत्वा तदा लाभम् इवेष्टम् आप्य Ram_2,3.32b जगच् च पृथिवी चैव Ram_2,10.22c जगतः क्व नु गच्छति Ram_2,36.5d जगतः शोकनाशनम् Ram_2,77.8d जगतीं नृपतेः सुता Ram_2,110.27d जगत् पश्याद्य लक्ष्मण Ram_3,60.46d जगत्यां जगतीनाथ Ram_3,41.7c जगत्यां जगतीपतिम् Ram_2,95.10b जगत्यां दीर्घम् उच्छ्वसन् Ram_2,10.31b जगत्यां पुरुषव्याघ्र Ram_2,93.14a जगत् सर्वम् अमर्यादं Ram_3,50.9c जगत् सशैलं परिवर्तयाम्य् अहम् Ram_3,60.52d जगद् अस्य जगत्पतेः Ram_2,30.14b जगर्हे च पुरोहितम् Ram_2,76.9d जगादेदं पुनः पुनः Ram_2,32.1d जगाम गतिम् उत्तमाम् Ram_2,12.4d जगाम गुरुवत्सलः Ram_2,93.2d जगाम चाश्रमांस् तेषां Ram_3,10.22c जगाम जनकात्मजा Ram_3,40.32d जगाम तदनन्तरम् Ram_3,21.23d जगाम तां पञ्चवटीं सलक्ष्मणो Ram_3,13.36c जगाम तूर्णम् अव्यग्रः Ram_2,46.60c जगाम धरणीं सूर्यो Ram_3,27.21c जगाम नरकं मुनिः Ram_3,8.19d जगाम परमप्रीतो Ram_3,36.9c जगाम परमं ह्रदम् Ram_3,71. 12d जगाम परमोद्विग्ना Ram_3,30.3c जगाम पुण्यां गतिम् आत्मनः शुभाम् Ram_3,64.36d जगाम पुरुषव्याघ्रः Ram_2,43.1c जगाम भरतो द्रष्टुं Ram_2,66.1c जगाम भ्रातरं द्रष्टुं Ram_2,93.1c जगाम मनसा रामं Ram_2,76.8c जगाम मनसा सीतां Ram_3,42.17c जगाम रघुनन्दनः Ram_3,10.71b जगाम रम्याणि तपोवनानि Ram_3,9.21d जगाम रामस्य समीपम् आत्मवान् Ram_3,43.37d जगाम रामः पितरं दिदृक्षुः Ram_2,30.22c जगाम रुदतीं गृह्य Ram_3,52.5c जगाम लघुविक्रमः Ram_3,60.2d जगाम वदतां वरः Ram_2,92.12d जगाम सह तैर् द्विजैः Ram_3,6.1d जगाम सह मन्त्रिभिः Ram_2,84.1d जगाम सहसाश्रमम् Ram_2,95.38d जगाम सहितो भ्रात्रा Ram_2,17.1c जगाम सीतानिलयं महायशाः Ram_2,22.20c जगाम स्वगृहं गुहः Ram_2,51.1d जगाम स्वं निवेशनम् Ram_2,4.45d जगामाकाशम् आदाय Ram_3,50.12c जगामात्मसमाधिना Ram_3,70.27d जगामादाय वेगेन Ram_3,33.31c जगामानु पुरोहितम् Ram_2,84.3d जगामाभिमुखस् तूर्णं Ram_2,31.12c जगामोदग्रविक्रमः Ram_3,42.2d जगुश् च ते यथाशास्त्रं Ram_2,70.18c जग्मतुर् येन तौ गङ्गां Ram_2,46.5c जग्मतुस् तं गिरिं प्रति Ram_2,49.1d जग्मतुः पितरं द्रष्टुं Ram_2,30.1c जग्मतुः सह सीतया Ram_3,10.2d जग्मतुः सह सीतया Ram_3,12.24d जग्मुर् अन्यद् वनं ततः Ram_2,95.41d जग्मुर् आश्वास्य तां तदा Ram_2,96.13b जग्मुस् तं देशम् उद्दिश्य Ram_2,48.2c जग्मुः प्राणा विहायसम् Ram_3,64.17d जग्राह गिरिशृङ्गाभं Ram_3,25.4c जग्राह caraïä शुभान् Ram_2,96.15b जग्राह चरणौ पुनः Ram_2,35.3d जग्राह दशमार्गणान् Ram_3,49.8b जग्राह परमक्रुद्धश् Ram_3,19.18c जग्राह परमप्रीतस् Ram_3,11.21c जग्राह पितुर् अग्रतः Ram_2,33.8d जग्राह भरतः पुनः Ram_2,97.14d जग्राह रावणः सीतां Ram_3,47.15c जग्राह सहिताव् एव Ram_3,65.22c जग्राह सूर्यं स्वर्भानुर् Ram_3,22.11c जग्राहान्तकसंनिभः Ram_3,50.8d जग्राहायुधम् उत्तमम् Ram_2,28.15d जघनशेषं तेजस्वी Ram_3,25.16c जघनं तव निर्घुष्टं Ram_2,9.32a जघन्याश् च जघन्येषु Ram_2,94.20c जघान रणमूर्धनि Ram_3,25.18d जघान समरे बली Ram_3,49.13d जङ्गमाजङ्गमानि च Ram_2,40.27b जङ्घे भृशम् उपन्यस्ते Ram_2,9.32c जजाप यतमानसः Ram_2,6.6d जज्ञे ऽथ तासां संनादः Ram_2,34.35a जज्ञे भद्रमदा सुताम् Ram_3,13.24b जज्ञे रामस्य पृष्ठतः Ram_2,35.27b जटाचीरधरो राज्ञः Ram_2,16.28c जटाचीरधरो वस Ram_2,16.25d जटाचीराणि धारयन् Ram_2,82.23d जटाजिनधराः काले Ram_2,89.6a जटाधरौ तौ द्रुमचीरवाससौ Ram_2,80.25a जटाभारधरस्यैव Ram_2,57.21a जटाभारश् च कर्तव्यो Ram_2,25.8c जटामण्डलधारिणम् Ram_2,93.24d जटामण्डलधारिणि Ram_2,19.11b जटामण्डलधारिणौ Ram_2,46.57b जटायुर् अथ शुश्रुवे Ram_3,48.1b जटायुर् इति मां विद्धि Ram_3,13.33c जटायुर् इदम् अब्रवीत् Ram_3,49.18d जटायुर् इदम् अब्रवीत् Ram_3,64.8d जटायुर् नाम नाम्नाहं Ram_3,48.3c जटायुषं च पस्पर्श Ram_3,63.25c जटायुषं तु प्रतिपूज्य राघवो Ram_3,13.35a जटायुषं शान्तम् इवाग्निदावम् Ram_3,49.39d जटायुषा बुद्धिमता च लक्ष्मण Ram_3,41.49b जटायुषा संकथितं पुनः पुनः Ram_3,13.35d जटायुस् तम् अतिक्रम्य Ram_3,49.33a जटायुस् तस्य रक्षसः Ram_3,49.28b जटायुं क्रोधमूर्छितः Ram_3,49.32d जटायुः प्रतिजग्राह Ram_3,49.6c जटायो यदि शक्नोषि Ram_3,64.4a जटायो हरणं मम Ram_3,47.36b जटावल्कलधारिणम् Ram_3,33.37b जटाः कृत्वा गमिष्यामि Ram_2,46.55e जटी तापसरूपेण Ram_3,16.11a जनकस्य महायज्ञे Ram_2,28.12c जनकस्य सुता भीरुर् Ram_3,58.14c जनकस्य सुतां प्रति Ram_3,64.14b जनकस्यात्मसम्भवाम् Ram_3,2.16b जनको नाम धर्मवित् Ram_2,110.26b जननी नाभ्यनन्दत Ram_2,42.4d जननीम् अभ्यवादयत् Ram_2,35.2d जननी मे यवीयसी Ram_2,46.51b जननी लक्ष्मणस्य या Ram_2,64.8b जननीं प्रत्युवाचेदं Ram_2,66.20c जनन्या च समेधितः Ram_2,58.31d जनन्याम् अपि गौरवम् Ram_2,97.18d जनन्या मम सौमित्रे Ram_2,47.19c जनन्याश् चरणौ शुभौ Ram_2,66.3d जनन्यां भरताग्रजः Ram_2,96.24b जनन्यै तव पार्थिवः Ram_2,99.4b जनम् उत्कण्ठितं पुरे Ram_2,65.25d जनयिष्यति संक्रोशं Ram_2,52.20c जनयिष्यथ मत्समान् Ram_3,13.13b जनयेत् पुत्रम् ईदृशम् Ram_2,47.21b जनवृन्दोर्मिसंघर्ष- Ram_2,5.16a जनस्थानगतः खरः Ram_3,48.13b जनस्थाननिकेतनान् Ram_2,108.11d जनस्थाननिमित्तं हि Ram_3,55.9c जनस्थानरुहा द्रुमाः Ram_3,44.6b जनस्थानवधं प्रति Ram_3,43.17d जनस्थानसमीपे च Ram_3,22.5a जनस्थानं प्रयास्यसि Ram_3,26.5b जनस्थानं हतस्थानं Ram_3,52.19c जनस्थाने निवेशितम् Ram_3,52.21b जनस्थाने यथा खरः Ram_3,54.5d जनस्थाने वसद्भिस् तु Ram_3,52.25a जनस्थाने हतस्थाने Ram_3,29.9a जनस्य गुणवत्तया Ram_2,23.2d जनस्यानन्दवर्धनम् Ram_2,5.19b जनं तम् उपजीविनम् Ram_2,29.20b जनं पुनर् इवासनम् Ram_2,40.12d जनः स सर्वो मुदितो नृपात्मजे Ram_2,15.14b जनान् अपि नराधिपाः Ram_2,23.33d जनानाम् उपगच्छताम् Ram_2,75.12d जनास् ते चक्रिरे मार्गं Ram_2,74.6c जनेन धर्मज्ञतमेन धर्मवान् Ram_2,96.26c जनेन्द्रो निर्जनं प्राप्य Ram_2,93.14c जनेभ्यः सम्प्रयच्छति Ram_2,7.5b जनो दैन्यम् उपागमत् Ram_2,36.12b जनौघस्य समन्ततः Ram_2,14.23d जनौघेनाभिसंवृतः Ram_2,37.19b जनौघे निरपत्रपा Ram_2,33.6d जनौघैस् तैर् विसर्पद्भिः Ram_2,6.27a जनौघैः प्रतिपूजितः Ram_2,3.31d जनौघो विपुलः प्रयान् Ram_2,74.4b जन्मना भवतो ह्य् अहम् Ram_2,98.59b जम्बु जाम्बूनदप्रभा Ram_3,58.19b जम्बूप्रस्थम् उपागमत् Ram_2,65.7b जम्बूप्रियालपनसाः Ram_3,69.3a जयतां राघवो युद्धे Ram_3,22.28a जयन्ताशोकनन्दन Ram_2,62.5b जयश् च जयतां वर Ram_3,39.10b जयं शत्रोः पराजयम् Ram_3,23.8b जयाय प्रतिगृह्णीष्व Ram_3,11.33c जयार्थम् इह दक्षिणः Ram_3,32.20d जरया पक्षियूथपम् Ram_3,49.17b जरया पुरुषो जीर्णः Ram_2,98.22c जराजर्जरितैः पर्णैः Ram_3,15.24a जरापाण्डुरमूर्धजाम् Ram_2,109.18b जरामृत्युवशं गताः Ram_2,98.18d जलक्रियार्थं तातस्य Ram_2,95.21c जलजानि च पुष्पाणि Ram_2,53.7a जलजेनात्मजो यथा Ram_2,55.16d जलपूरितम् अञ्जलिम् Ram_2,95.27b जलप्रपातास्रमुखाः Ram_3,50.35a जलप्रपातैर् उद्भेदैर् Ram_2,88.13a जलफेननिभेन च Ram_2,23.9b जलभाजनम् उत्तमम् Ram_2,110.48d जलम् एवाददे भोज्यं Ram_2,44.24c जलरामण्यकं तथा Ram_3,14.5b जलान् मत्स्याव् इवोद्धृतौ Ram_2,47.31d जलान्य् अनुपभोग्यानि Ram_3,15.5c जलार्थं वा नदीं गता Ram_3,58.9d जलार्द्रगात्रं तु विलप्य कृच्छ्रान् Ram_2,57.39a जलार्द्रस्येव दुन्दुभेः Ram_3,26.8d जले कुम्भस्य पूर्यतः Ram_2,57.16b जले कुम्भस्य पूर्यतः Ram_2,58.13b जलेनोत्पलगन्धिना Ram_3,7.2d जलोर्मिम् इव निःस्वनाम् Ram_2,106.7d जवनौ तुरगोत्तमौ Ram_2,91.12d जवाच् छूर्पणखा पुनः Ram_3,19.24b जहार पापस् तरुणीं विवेष्टतीं Ram_3,51.25c जहार समरे प्राणांश् Ram_3,24.24c जहाराकाशम् आविश्य Ram_3,50.29c जहारात्मविनाशाय Ram_3,50.41e जहि राक्षसकण्टकम् Ram_3,20.13f जहौ च दुःखं पुरविप्रवासात् Ram_2,50.22d जहौ तां कृत्रिमां तनुम् Ram_3,42.13f जहौ निद्रां च तन्द्रीं च Ram_2,50.3c जह्याद् राज्यं च कोशं च Ram_2,55.10c जागरिष्यामहे वयम् Ram_2,80.4d जागर्तव्यम् अतन्द्रिभ्याम् Ram_2,47.3a जागर्ति नयचक्षुषा Ram_3,31.20b जागर्मि नाहं स्वपिमि Ram_2,83.3a जाग्रतः स्वपतश् च ते Ram_2,28.10d जाग्रतो ह्य् एव तां रात्रिं Ram_2,41.14a जातम् इष्टम् अपत्यं मे Ram_2,4.13a जातरूपमयं शुभम् Ram_2,9.37b जातरूपमयैर् मुख्यैर् Ram_2,29.5a जातस्वेदस् ततो रामो Ram_3,29.20a जातः पुत्रो दशरथात् Ram_2,99.2c जातः स सगरो ऽभवत् Ram_2,102.18d जातानि गिरिसानुषु Ram_2,92.12b जातो जनपदाधिप Ram_2,57.37d जातो दशरथेनोर्व्यां Ram_2,82.3c जातो वा जायमानो वा Ram_3,57.13e जातो वै सुमहान् अयम् Ram_2,20.5d जात्येन च सुवर्णेन Ram_2,9.36a जानकी तु महाराज Ram_2,52.23a जानकीं bëpalocanÃm Ram_3,49.10b जानती वै सुखोचिता Ram_2,39.6b जानन् दशरथं वृत्तं Ram_2,84.7c जानन् धर्मम् अधर्मिष्ठं Ram_2,98.48c जानन्न् अपि च किं कुर्याद् Ram_2,57.33a जानन्न् अपि समर्थं मां Ram_3,57.20a जानामि धर्मं धर्मज्ञ Ram_2,56.11a जानामि परमां भक्तिं Ram_2,46.50a जानामि भरतं क्षान्तं Ram_2,103.30a जानामि शुभदर्शन Ram_3,8.5d जानासि दैवं च तथा प्रभावम् Ram_2,19.22d जानासि हि यथा सौम्य Ram_2,19.15a जानीयुर् bhëitaæ तव Ram_2,10.23d जानीषे त्वं जनस्थानं Ram_3,34.2a जाने चैतन् मनःस्थं ते Ram_2,84.20a जाने त्वां प्रीतिसंयुक्तं Ram_2,85.3c जाबालिर् अपि जानीते Ram_2,102.1c जाबालिर् ब्राह्मणोत्तमः Ram_2,100.1b जाबालिश् च दृढव्रतः Ram_2,105.2b जाबालिश् च महायशाः Ram_2,61.2d जाबालेस् तु वचः श्रुत्वा Ram_2,101.1a जामदग्न्येन रामेण Ram_2,18.29a जाम्बूनदमयत्वचि Ram_3,41.19b जाम्बूनदमयत्सरुम् Ram_3,42.1d जाम्बूनदमयप्रभम् Ram_3,41.28b जायते शस्त्रसेवनात् Ram_3,8.24b जायते स्थावरेष्व् अपि Ram_2,8.19d जाह्नवी च प्रवर्तिता Ram_2,109.10b जाह्नवीं तु समासाद्य Ram_2,74.20a जिघांसुर् अकृतप्रज्ञस् Ram_3,37.10c जिघांसुर् अजितेन्द्रियः Ram_2,57.15d जिघांसुः श्वापदं किंचिन् Ram_2,58.12c जिघांसू राक्षसं क्रुद्धस् Ram_3,27.26c जिज्ञासमाना वैदेही Ram_3,59.15e जितकामैश् च सिद्धैश् च Ram_3,33.15a जितक्रोधा जितेन्द्रियाः Ram_3,1.20b जितम् उग्रेण तपसा Ram_3,4. 24c जितवन्तं कृतार्थं च Ram_3,4. 19a जितः स्वर्गस् तव भ्रात्रा Ram_3,15.31a जिता लोका मया शुभाः Ram_3,4. 26d जितेन्द्रियैर् महोत्साहैर् Ram_2,94.35c जितेषु तपसा मया Ram_3,6.11b जितो वृत्तेन केवलम् Ram_2,30.11d जिहीर्षुर् अम्भो गुर्वर्थं Ram_2,57.29c जिह्मेन सुदुरात्मना Ram_3,56.13b जिह्वया लेक्षि च क्षुरम् Ram_3,45.36b जिह्वां मुखान् निःसरन्तीं Ram_3,41.26c जीमूत इव नादयन् Ram_2,2.2d जीमूतनिचयप्रभः Ram_3,47.9b जीमूता इव घर्मान्ते Ram_2,86.31c जीर्णस्यास्य शरीरस्य Ram_2,2.6c जीर्णं भूत्वावसीदति Ram_2,98.18b जीर्णां त्वचम् इवोरगः Ram_3,4. 31d जीर्णां त्वचं तथास्थीनि Ram_3,4. 33c जीर्यते यद् अनामयम् Ram_3,48.17d जीवत्य् अपि महाराजे Ram_2,61.24a जीवनाशम् इतो गतः Ram_2,60.8b जीवनाशम् इतो गतौ Ram_2,86.24b जीवन्त्या जातु जीवन्त्यः Ram_2,42.20c जीवन्त्या हि स्त्रिया भर्ता Ram_2,21.17c जीवन् न यदि ते ऽभ्येति Ram_3,41.18a जीवन्न् एव मृगस् तव Ram_3,41.15b जीवन्न् एव स पित्रा तु Ram_2,102.20c जीवमानः प्रतिश्रवम् Ram_3,9.17b जीवलोकस्य सम्प्रियम् Ram_2,36.6b जीवलोकं दुरावरैः Ram_3,60.47b जीवलोके द्विजश्रेष्ठास् Ram_3,41.42c जीवलोको यदा सर्वो Ram_2,10.36a जीवंस् तस्य न मोक्ष्यसे Ram_3,54.8d जीवितक्षयम् आत्मनः Ram_2,57.23b जीवितं च विशालाक्षि Ram_3,53.16c जीवितं च सुखं चैव Ram_3,35.20e जीवितं च हि राज्यं च Ram_2,4.44c जीवितं चेष्टम् आत्मनः Ram_3,35.17b जीवितं चेष्टम् आत्मनः Ram_3,36.27b जीवितं तव दुर्लभम् Ram_3,54.9d जीवितं वात्मनो रामं Ram_2,10.37c जीवितं वापि राक्षस Ram_3,54.19d जीवितं वा सुखानि वा Ram_2,45.9d जीवितं वा सुखानि वा Ram_2,80.10d जीवितं सुखम् अर्थांश् च Ram_3,47.24a जीवितान्तकरं घोरं Ram_3,47.27c जीवितान्तम् उपागमत् Ram_2,58.56d जीवितान्ताय केशेषु Ram_3,50.8c जीवितुं कुपिते नृपे Ram_2,16.14d जीवितुं नोत्सहे ह्य् अहम् Ram_2,54.2d जीवितेन सुखेन वा Ram_2,18.22b जीवितेनापि रामस्य Ram_3,48.26c जीविष्यति कथं वशे Ram_2,8.24d जीविष्यति महीपतिः Ram_2,42.22b जीविष्यन्ति नरोत्तमाः Ram_2,37.26b जीवेच् चिरं वज्रधरस्य हस्ताच् Ram_3,46.23a जीवेद् अपि हि मे माता Ram_2,45.15a जीवेद् अपि हि मे माता Ram_2,80.16a जीवेयुः शर्वरीम् इमाम् Ram_2,80.15d जुगुप्सन्न् इव चात्मानं Ram_2,63.17c जुगोप भ्रातरं भ्राता Ram_2,14.22c जुष्टं तत् प्राविशल् लक्ष्म्या Ram_2,29.3c जुष्टानि मृगपक्षिभिः Ram_2,86.35f जुहवांश्चक्रिरे तीर्थं Ram_3,70.18c जुहाव ज्वलिते ऽनले Ram_2,6.2d जृम्भतां चाप्य् अभीक्ष्णशः Ram_3,23.20d जेपुस् तस्य तदर्त्विजः Ram_2,70.18b ज्ञातयश् च वसूनि च Ram_2,98.26b ज्ञातयश् च हि योधाश् च Ram_2,104.12a ज्ञाताः पथि सहस्रशः Ram_3,10.46b ज्ञातिदासी यतो जाता Ram_2,7.1a ज्ञातिपक्षविहीनस्य Ram_3,60.13a ज्ञातिभिश् चाप्य् उपागतः Ram_2,44.10d ज्ञातिभिः परिवारितः Ram_2,78.14b ज्ञातिमध्ये ऽतिसत्कृतः Ram_2,99.1d ज्ञातीन् मे त्वं श्रिया युक्तः Ram_2,4.39c ज्ञातीन् संत्वरितो ऽब्रवीत् Ram_2,78.1d ज्ञात्वा गमनम् आत्मनः Ram_2,27.32b ज्ञात्वा यो वृद्धम् आत्मानं Ram_2,6.21c ज्ञात्वा विरहितां यो मां Ram_3,51.3c ज्ञानपूर्वं कृतः स्थानाच् Ram_2,58.20c ज्ञानवृद्धो वयोबालो Ram_2,40.8a ज्ञानं संबोधयाम्य् अहम् Ram_3,62.18d ज्ञानेन वयसौजसा Ram_2,40.13b ज्यास्वनैः पूरयन् दिशः Ram_3,23.16d ज्यां विधुन्वन् सुबहुशः Ram_3,27.5a ज्यां समारोप्य झटिति Ram_2,110.46c ज्येष्ठपुत्रे स्थिते राजन् Ram_2,95.2c ज्येष्ठस् तस्य सुतो बली Ram_3,11.2b ज्येष्ठस्य राजता नित्यम् Ram_2,73.7a ज्येष्ठं पितृसमं रामं Ram_2,68.13c ज्येष्ठं पुत्रम् उपारुधत् Ram_2,32.12d ज्येष्ठं पुत्रं प्रियं रामं Ram_2,12.16c ज्येष्ठः पितृसमो मम Ram_2,79.9d ज्येष्ठः श्रेष्ठश् च धर्मात्मा Ram_2,76.12a ज्येष्ठानुवर्ती धर्मात्मा Ram_2,4.26c ज्येष्ठायाम् असि मे पत्न्यां Ram_2,3.23a ज्येष्ठायै पुण्यकर्मणा Ram_2,110.32b ज्येष्ठो राज्ये ऽभिषिच्यते Ram_2,102.30d ज्येष्ठो लक्ष्मणम् आगतम् Ram_3,55.14b ज्योत्स्ना तुषारमलिना Ram_3,15.14a ज्योत्स्नाप्रावरणश् चन्द्रो Ram_2,111.9c ज्वरातुरो नाग इव व्यथातुरः Ram_2,45.24d ज्वलत्पावकसंकाशा Ram_3,70.26c ज्वलद्भिर् इव पावकैः Ram_3,11.31b ज्वलन्तम् इव पन्नगम् Ram_3,42.11b ज्वलन्तम् इव पावकम् Ram_3,30.5d ज्वलितं जातवेदसम् Ram_2,63.11d ज्वलिताभिः समन्ततः Ram_3,68.2b ज्वालोद्गारिभिर् आननैः Ram_3,22.10d झषवद् बडिशं गृह्य Ram_3,64.13c झिल्लिकागणनादितम् Ram_3,2.3b त इमे हरयो ध्रुवम् Ram_3,4. 11f तक्कोलानां च जात्यानां Ram_3,33.22c तक्षकस्य प्रियां भार्यां Ram_3,30.13c तच् च ते समुपस्थितम् Ram_3,8.6d तच् च दृष्ट्वा धनुःश्रेष्ठं Ram_2,110.42a तच् च दृष्ट्वा महाराजो Ram_2,37.25a तच् च नः क्षन्तुम् अर्हसि Ram_3,5.9d तच् च पापं भवेत् तस्य Ram_2,69.25c तच् च राजा तथा तस्यै Ram_2,99.6c तच् च वैरम् अहं रिपोः Ram_3,52.23b तच् च सर्वं महाबाहो Ram_3,8.5a तच् चाग्निसदृशं दीप्तं Ram_3,49.12a तच् छरीरं कबन्धस्य Ram_3,68.3a तच् छीघ्रं जवना दूता Ram_2,62.3a तच् छूलं वज्रसंकाशं Ram_3,3.14a तच् छृणुष्व यद् उत्तरम् Ram_3,37.1d तच् छृण्वन्तु त्रयस्त्रिंशद् Ram_2,10.21c तच् छ्रुत्वा निपुणं सर्वं Ram_2,82.1a तच् छ्रुत्वा भरतस् तेषां Ram_2,87.24a तच् छ्रुत्वा भरतस् त्रस्तो Ram_2,66.36a तच् छ्रुत्वा भरतो वाक्यं Ram_2,66.15a तच् छ्रुत्वा भरतो वाक्यं Ram_2,76.8a तच् छ्रुत्वा राक्षसेन्द्रस्य Ram_3,35.1a तच् छ्रुत्वा रोमहर्षणम् Ram_3,33.1b तच् छ्रुत्वा लक्ष्मणो वाक्यं Ram_3,66.3a तच् छ्रुत्वा वचनं तस्य Ram_3,6.18a तच् छ्रुत्वा विषसादैव Ram_2,66.32a तच् छ्रुत्वा सुहृदस् तस्य Ram_2,3.29a तटाकवनशोभितः Ram_3,10.65b तटाकं योजनायतम् Ram_3,10.5d तटाकं सार्वकालिकम् Ram_3,10.11b तटाकानि सरांसि च Ram_3,7.14d तटाके निर्मितं तासाम् Ram_3,10.16c तडागैश् चोपशोभितः Ram_2,94.37d तत उत्थाय ते सर्वे Ram_2,50.4a तत एतद् भवत्व् इति Ram_2,95.26d ततश् चिताया वेगेन Ram_3,68.5a ततश् चीरोत्तरासङ्गः Ram_2,44.24a ततस् तत् प्रहतं बाणैः Ram_3,27.16a ततस् तत्र प्रविष्टस्य Ram_2,37.24a ततस् तत्र मुहूर्तेन Ram_2,85.38a ततस् तथेत्य् एवम् उदारदर्शनः Ram_2,84.22a ततस् तद् इक्ष्वाकुवरौ Ram_3,6.3a ततस् तद् इन्द्रक्षयसंनिभं पुरं Ram_2,6.28a ततस् तद् राक्षसं सैन्यं Ram_3,21.19a ततस् तद् राम पम्पायास् Ram_3,69.21a ततस् तम् अन्तःपुरनादम् उत्थितं Ram_2,51.30a ततस् तयोर् अपाये तु Ram_3,34.19a ततस् तं घटम् आदाय Ram_2,58.2a ततस् तं भीमधन्वानं Ram_3,24.6a ततस् तं मेषरूपिणम् Ram_3,10.55b ततस् तं समनुज्ञाय Ram_2,46.60a ततस् tä शबलान् अश्वांस् Ram_3,21.24a ततस् तां परुषैर् वाक्यैर् Ram_3,47.19a ततस् तां रजनीम् उष्य Ram_2,86.1a ततस् तां शर्वरीं प्रीतः Ram_2,111.16a ततस् तिलोदनं भुक्त्वा Ram_2,63.10a ततस् तु जलशेषेण Ram_2,81.18a ततस् तु तद् भीमबलं महाहवे Ram_3,25.24a ततस् तु तमसा तीरं Ram_2,41.1a ततस् तु तं पत्त्ररथं महीतले Ram_3,49.40a ततस् तु तौ käcanacitrakÃrmukau Ram_3,3.27a ततस् तु द्रुह्यतां पापं Ram_2,69.17c ततस् तु भरतः क्षिप्रं Ram_2,107.13a ततस् तु विगते bëpe Ram_2,46.14a ततस् तु सा चारुदती शुचिस्मिता Ram_3,50.42a ततस् तु सा राक्षससंघसंवृतं Ram_3,17.25a ततस् तु सीताम् अभिवाद्य लक्ष्मणः Ram_3,43.37a ततस् तु सीताम् उपलभ्य रावणः Ram_3,52.29a ततस् तेनैव मार्गेण Ram_2,95.32a ततस् ते यमुनां दिव्यां Ram_2,105.21a ततस् तैश् चोदिता सा नौः Ram_2,46.66a ततस् तौ देशकालज्ञौ Ram_3,66.5a ततस् तौ पादचारेण Ram_2,50.11a ततस् त्रिशिरसा बाणैर् Ram_3,26.11a ततस् त्र्यवनतं चापम् Ram_3,42.2a ततस् त्व् अयोध्या रहिता महात्मना Ram_2,36.17a ततस् त्व् अहं चोत्तमबाणचापधृक् Ram_2,81.23a ततस् त्वं प्राप्स्यसे पुत्र Ram_2,18.24a ततस् त्व् आश्रमम् आसाद्य Ram_2,48.10a ततस् त्वां देवि सुभगे Ram_2,46.70a ततस् त्वां प्रस्थितं दृष्ट्वा Ram_3,8.9a ततस् त्वां प्रातराशार्थं Ram_3,54.22e ततस् त्वां शरणार्थं च Ram_3,5.18a ततस् त्व् इरावतीं नाम Ram_3,13.24a ततस् त्व् ऋषिगणाः क्षिप्रं Ram_2,104.4a ततः कनकपुङ्खैस् तु Ram_3,27.20a ततः कर्तुं तपोविघ्नं Ram_3,10.14a ततः कलापान् संनह्य Ram_2,46.5a ततः käcanabhÆ«aïÃt Ram_3,40.10b ततः कौतूहलाद् रामो Ram_3,10.8a ततः क्रुद्धो दशग्रीवः Ram_3,49.34a ततः क्रोधसमाविष्टः Ram_3,25.3a ततः क्रोधो ममापूर्वो Ram_3,52.22a ततः पञ्चवटीं गत्वा Ram_3,14.1a ततः पप्रच्छ भरतं Ram_2,86.18a ततः परम् उवाचेदं Ram_2,10.25c ततः परं जनस्थानात् Ram_3,65.5a ततः परिषदं सर्वाम् Ram_2,2.1a ततः पर्णकुटीद्वारम् Ram_2,95.33a ततः पर्वतकूटाभस् Ram_3,48.2a ततः पर्वतकूटाभं Ram_3,63.9c ततः पर्वतशृङ्गाणि Ram_3,16.24a ततः पश्चात् सुखं रामे Ram_3,34.20a ततः पश्चाद् इदं वाक्यम् Ram_3,33.38c ततः पश्चान् महातेजा Ram_3,19.18a ततः पश्चान् महातेजा Ram_3,27.26a ततः पापसमाचारा Ram_2,12.12a ततः पावकसंकाशम् Ram_2,14.18c ततः पावकसंकाशं Ram_3,29.24a ततः पावकसंकाशैर् Ram_3,25.16a ततः पुरस्तात् सहसा विनिर्गतो Ram_2,12.24a ततः पुरुषसिंहानां Ram_2,98.1a ततः पुष्करिणीं वीरौ Ram_3,69.5c ततः पुष्पबलिं कृत्वा Ram_3,14.23a ततः पौरजनः सर्वः Ram_2,6.10a ततः प्रकृतिमान् वैद्यः Ram_2,71.21a ततः प्रचक्रमे वक्तुं Ram_2,49.2c ततः प्रचुक्रुशुर् दीनाः Ram_2,59.8a ततः प्रचोदिता भूतैः Ram_3,60.8a ततः प्रदक्षिणं कृत्वा Ram_2,105.19a ततः प्रबुद्धो भरतस् Ram_2,75.4a ततः प्रभातसमये Ram_2,71.4a ततः प्रभातसमये Ram_2,73.1a ततः प्रविष्टे पितुर् अन्तिकं तदा Ram_2,15.14a ततः प्रव्यथिताः सर्वे Ram_3,10.13a ततः प्रव्रजितो वनम् Ram_3,35.10d ततः प्रस्थापितो वनम् Ram_3,46.15d ततः प्रहृष्टा परिपूर्णमानसा Ram_2,27.33a ततः प्रहृष्टो धर्मात्मा Ram_2,110.31a ततः präjalayo ऽब्रुवन् Ram_3,1.16d ततः प्रावृड् अनुप्राप्ता Ram_2,57.10c ततः प्रासादहर्म्याणि Ram_2,30.3a ततः प्रियं वाक्यम् उपेत्य राक्षसा Ram_3,52.28a ततः प्लवेनांशुमतीं Ram_2,49.11a ततः शक्रोपयानं तु Ram_3,4. 23a ततः शत्रुघ्नभरतौ Ram_2,69.5a ततः शासनम् आज्ञाय Ram_2,29.1a ततः शिरसि कृत्वा तु Ram_2,105.1a ततः शिष्याद् उपश्रुत्य Ram_3,11.9a ततः शिष्यैः परिवृतो Ram_3,11.19a ततः शीतजलां नदीम् Ram_2,43.9b ततः शुचिसमाचाराः Ram_2,59.2a ततः शुभतरे तूणी Ram_3,7.18a ततः शुभं तापसभोज्यम् अन्नं Ram_3,6.22a ततः शूर्पणखा दीना Ram_3,31.1a ततः शूर्पणखा दृष्ट्वा Ram_3,30.1a ततः शूर्पणखा वाक्यं Ram_3,18.10c ततः शूर्पणखावाक्यं Ram_3,33.1a ततः शूर्पणखां क्रुद्धां Ram_3,32.1a ततः शूर्पणखीं स्मित्वा Ram_3,17.8c ततः शोकेन संवीतः Ram_2,66.16a ततः श्रुत्वा महाराज Ram_2,10.30a ततः श्वशुरम् आमन्त्र्य Ram_2,110.50a ततः सज्यं धनुः कृत्वा Ram_3,3.10a ततः स तेषां रुदतां महात्मनां Ram_2,95.47a ततः स पुरुषव्याघ्रस् Ram_2,29.17a ततः स पुरुषव्याघ्रस् Ram_2,29.21a ततः सबालवृद्धा सा Ram_2,35.17a ततः सभार्यस् त्रिजटो महामुनिर् Ram_2,29.27a ततः सभार्यं भयमोहमूर्छिता Ram_3,17.26a ततः समभवद् ब्रह्मा Ram_2,102.2e ततः समभिगच्छन्तं Ram_3,4. 17a ततः समासाद्य महाधनं महत् Ram_2,13.27c ततः समीक्ष्य शयने Ram_2,38.1a ततः समुत्थाय कुले कुले ते Ram_2,76.30a ततः समुत्थितः काल्यम् Ram_2,77.1a ततः समुत्सादय हेमपुङ्खैर् Ram_3,61.16c ततः सम्पन्नम् इत्य् उक्त्वा Ram_3,10.60a ततः सम्प्रस्थितः काले Ram_2,50.5a ततः सरय्वां तम् अहं शयानं Ram_2,57.39c ततः सरलतालाश् च Ram_2,85.47a ततः स राजा तं सूतं Ram_2,12.18a ततः स राजा पुनर् एव मूर्छितः Ram_2,11.15a ततः स रौद्राभिरतः Ram_3,8.19a ततः सर्वाः समापेतुर् Ram_2,81.5a ततः स शोकं प्रविवेश पार्थिवः Ram_2,55.21c ततः संदर्शने तस्य Ram_2,84.3a ततः संध्याम् उपास्याशु Ram_2,29.3a ततः संमानयामास Ram_2,14.12c ततः संवत्सराद् ऊर्ध्वं Ram_3,45.5a ततः संवेशयामासुश् Ram_2,70.17c ततः सा गृहम् आगम्य Ram_2,102.17c ततः सायाह्नसमये Ram_2,51.4a ततः सा राक्षसेन्द्रेण Ram_3,47.22a ततः सा संप्रतिश्राव्य Ram_2,99.5a ततः सीतां परिष्वज्य Ram_3,4. 1c ततः सीतां महाभागां Ram_2,109.21a ततः सुखतरं सर्वे Ram_2,15.6c ततः सुभृशसंतप्तस् Ram_2,72.12a ततः सुमन्त्रम् ऐक्ष्वाकः Ram_2,32.1a ततः सुमन्त्रं द्युतिमान् Ram_2,3.6a ततः सुमन्त्रः काकुत्स्थं Ram_2,35.9a ततः सुमन्त्रेण गुहेन चैव Ram_2,93.40a ततः सुवेषं मृगयागतं पतिं Ram_3,44.36a ततः सूर्यनिकाशेन Ram_3,27.13a ततः सेनापतिः क्रुद्धो Ram_3,25.4a ततः सेनापतिः पश्चात् Ram_2,85.37c ततः सौमित्रिर् आश्वास्य Ram_3,62.2a ततः स्थलम् उपारुह्य Ram_3,12.22a ततः स्थूलशिरा नाम Ram_3,67.3a ततः स्वस्तिकविज्ञेयां Ram_2,83.12a ततः स्वेदनुदो ऽनिलः Ram_2,85.21b ततार च नरव्याघ्रो Ram_2,65.11c ततार स्यन्दिकां नदीम् Ram_2,43.10d ततो गत्वाश्रमपदं Ram_3,11.14a ततो गम्भीरनिर्ह्रादं Ram_3,23.19a ततो गम्भीरनिर्ह्रादं Ram_3,27.18a ततो गुणवदन्नाद्यम् Ram_2,44.13a ततो गुहः संत्वरितः Ram_2,83.8a ततो गृहीते दुष्प्रेक्ष्ये Ram_2,30.2a ततो गोदावरीं गत्वा Ram_3,64.35a ततो ऽग्निं स समाधाय Ram_3,4. 32a ततो जग्मुः स्वम् आश्रमम् Ram_3,16.1d ततो जघन्यं सहितैः स मन्त्रिभिः Ram_2,96.26a ततो जहृषिरे सर्वे Ram_2,57.12c ततो ददर्श रुचिरं Ram_2,13.24a ततो दशरथस्त्रीणां Ram_2,51.16a ततो दशरथं पुत्रो Ram_2,70.5c ततो दशाहे ऽतिगते Ram_2,71.1a ततो दुहितरौ राम Ram_3,13.27a ततो दुःखतरं वनम् Ram_2,25.9d ततो दुःखाभिसंतप्तो Ram_3,59.20c ततो देवाः सगन्धर्वाः Ram_3,23.17a ततो ऽद्यैव गमिष्यामि Ram_2,16.51c ततो द्रक्ष्यसि राघवम् Ram_2,86.13f ततो ध्वजम् उपागम्य Ram_3,22.4a ततो ऽनसूया संहृष्टा Ram_2,110.13a ततो नान्दीमुखीं रात्रिं Ram_2,75.1a ततो नालीकनाराचैस् Ram_3,24.21a ततो नालीकनाराचैस् Ram_3,27.10a ततो नालीकनाराचैस् Ram_3,49.5a ततो निक्षिप्तभारो ऽहं Ram_2,107.16a ततो निक्षिप्य मातॄन् स Ram_2,107.1a ततो नित्यानुगस् तेषां Ram_2,95.23a ततो निविष्टां ध्वजिनीं Ram_2,78.1a ततो निषादाधिपतिर् Ram_2,46.64c ततो निषादाधिपतिं Ram_2,44.11a ततो निष्क्रम्य संभ्रान्तः Ram_3,11.13a ततो ऽनुवत्स्यामि चिराय राघवं Ram_2,82.27c ततो ऽन्तःपुरम् आविद्धं Ram_2,51.23a ततो न्यग्रोधम् आसाद्य Ram_2,49.4a ततो ऽपि शिशुनागानाम् Ram_3,69.27a ततो ऽब्रवीत् समीपस्थं Ram_3,10.75a ततो ऽब्रवीद् रामम् इदं सुदुःखिता Ram_2,25.15d ततो ऽब्रवीन् महातेजा Ram_2,28.1a ततो ऽब्रवीन् मुनिश्रेष्ठः Ram_3,12.12a ततो भरतम् आयान्तं Ram_2,75.13a ततो भुक्तवतां तेषां Ram_2,85.58a ततो भुक्तवतां तेषां Ram_3,10.56a ततो भूतोपसृष्टेव Ram_2,54.1a ततो ऽभ्यवर्तन्त घना Ram_2,85.22a ततो भ्रातुर् वचः श्रुत्वा Ram_3,10.57a ततो मन्दाकिनीतीरात् Ram_2,95.29a ततो महद् वर्त्म च दूरसंक्रमं Ram_3,71. 26a ततो मार्गानुसारेण Ram_2,41.31a ततो मां द्रष्टुम् अर्हति Ram_3,4. 18d ततो मां विभ्रमो ऽस्पृशत् Ram_3,67.8d ततो मुहूर्तं संग्रामो Ram_3,49.35a ततो यथागतेनैव Ram_2,41.33a ततो यथावद् रामेण Ram_2,5.11a ततो योधाङ्गनाः सर्वा Ram_2,76.23a ततो रक्षन्ति भूमिपम् Ram_2,60.13d ततो राजर्षयः सर्वे Ram_3,29.29a ततो रामस् तु विजयी Ram_3,29.34a ततो रामस्य सत्कृत्य Ram_3,1.15a ततो रामं यथान्यायम् Ram_3,32.4c ततो रामः सुसंक्रुद्धो Ram_3,24.15a ततो रावणमारीचौ Ram_3,40.7a ततो रुदन्त्यो विवशा Ram_2,70.22a ततो लक्ष्मणम् अब्रवीत् Ram_3,17.6d ततो लक्ष्मणम् अब्रवीत् Ram_3,17.18d ततो लक्ष्मणम् आयान्तं Ram_3,55.12c ततो ऽवतारयामास Ram_2,5.6c ततो ववन्दे चरणौ Ram_2,16.2c ततो वाजिरथान् युक्त्वा Ram_2,86.30a ततो विचित्रकेयूरः Ram_3,42.16a ततो ऽविदूरे रामेण Ram_3,55.13a ततो विषण्णौ श्रान्तौ च Ram_2,71.20a ततो वेदश्रुतिं नाम Ram_2,43.8a ततो वैखानसं मार्गम् Ram_2,46.58a ततो वैवस्वतं दृष्ट्वा Ram_2,58.33a ततो ऽस्मै कर्तुम् उदकं Ram_2,58.39c ततो ऽस्य धनम् आजह्रुः Ram_2,29.20e ततो ऽस्य युगम् एकेन Ram_3,27.27a ततो ऽस्य सशरं चापं Ram_3,27.14a ततो ऽस्य सशरं चापं Ram_3,49.11a ततो हतरथात् तस्माद् Ram_3,26.16a ततो हलहलाशब्दस् Ram_2,14.23a ततो हलहलाशब्दो Ram_2,35.27a ततो हलहलाशब्दो Ram_2,75.12a ततो ऽहं तत्र रामाय Ram_2,110.48a ततो ऽहं पूर्वम् आगतः Ram_2,66.9d ततो ऽहं मेघसंकाशस् Ram_3,36.13a ततो ऽहं शरम् उद्धृत्य Ram_2,57.17a ततो हृष्टो भरद्वाजो Ram_2,105.7a ततो हेमोपमा तत्र Ram_2,9.44a तत् कर्म न च बुद्धवान् Ram_3,52.3d तत् कर्म रामस्य महारथस्य Ram_3,27.30a तत् कार्यम् अनुगम्याथ Ram_3,33.2a तत् कालसदृशं वचः Ram_2,18.1d तत् कौबेरम् इहैव तु Ram_2,85.16d तत् क्षीरं राजपुत्राय Ram_2,46.56a तत् तु नार्हामि संक्लेष्टुं Ram_2,19.12c तत् ते भवतु मङ्गलम् Ram_2,22.13d तत् ते भवतु मङ्गलम् Ram_2,22.14d तत्त्वतः शंसतस् तव Ram_3,66.15d तत्त्वतो हि नरश्रेष्ठ Ram_3,62.15a तत् त्व् अनीकं महावेगं Ram_3,23.23a तत् त्वयापि सदा मान्यं Ram_2,98.39c तत्त्वार्थं वचनं मम Ram_3,16.17d तत्त्वेन परिपृच्छतः Ram_2,16.17b तत् पापं प्रतिपद्यताम् Ram_2,69.24d तत् पापं प्रतिपद्यताम् Ram_2,69.26d तत् पार्थिवनिवेशनम् Ram_2,59.1d तत् पुण्यं शबरी स्थानं Ram_3,70.27c तत् पुत्र शीघ्रं विधिना विधिज्ञैर् Ram_2,66.45a तत् पुरा राम शारीराम् Ram_2,108.19a तत् पूर्वम् ऐक्ष्वाकसुतो महात्मा Ram_2,30.23a तत् प्रबुद्धो ऽधिगच्छति Ram_3,69.25d तत् प्रयातं बलं घोरम् Ram_3,22.1a तत् प्रसीदतु मे मुनिः Ram_2,58.17d तत्र कान्तारपादपान् Ram_3,10.73d तत्र këÃyiïo वृद्धान् Ram_2,14.3a तत्र कुञ्जरयूथानि Ram_2,48.35a तत्र कृष्णाजिनधरं Ram_3,33.37a तत्र गत्वाश्रमपदं Ram_3,12.14a तत्र चापि महीयते Ram_3,5.12d तत्र जग्मुस् तया सार्धं Ram_3,18.21c तत्र तत्र च दृश्यन्ते Ram_3,10.48a तत्र तत्र यशस्विनः Ram_2,48.3d तत्र तत्र हि दृश्यन्ते Ram_2,82.13c तत्र तत्रावतिष्ठन्तौ Ram_3,65.7c तत्र तत्रोटजस्थानम् Ram_3,58.4c तत्र तस्थुः समन्ततः Ram_2,87.26b तत्र तापसम् आसीनं Ram_3,6.5a तत्र ताम् असितापाङ्गीं Ram_3,52.13a तत्र तां प्रवणाम् एव Ram_2,4.30a तत्र तौ वसतो ध्रुवम् Ram_2,86.12d तत्र त्रिपथगां दिव्यां Ram_2,44.2a तत्र त्वं चैव मे नास्ति Ram_2,55.19a तत्र त्वं वसती सीते Ram_3,46.13a तत्र त्वं व्यापृतो भव Ram_2,20.24b तत्र दत्त्वाथ भूमिपम् Ram_2,70.17b तत्र दुःखम् इदं सर्वं Ram_2,107.2c तत्र दृष्टिं समादधात् Ram_2,87.26d तत्र पुष्ये ऽभिषिञ्चस्व Ram_2,4.22a तत्र प्रासादपङ्क्तयः Ram_3,53.10d तत्र मां नेतुम् अर्हसि Ram_2,69.10b तत्र मूलफलाशनाः Ram_2,48.15d तत्र मे याचितो राजा Ram_2,16.22a तत्र मे संविधीयताम् Ram_2,85.11d तत्र यूयं प्लवं कृत्वा Ram_2,49.3c तत्र रम्ये वने वासं Ram_2,65.8a तत्र राजा गुहो नाम Ram_2,44.9a तत्र राजासनं दिव्यं Ram_2,85.35a तत्र राज्ञश् चतुर्भागः Ram_3,5.13c तत्र राम वरान् हतान् Ram_3,69.9d तत्र रामं भयं तीव्रम् Ram_3,42.20a तत्र वाग् उषसि व्यक्ता Ram_2,57.18a तत्र वासम् अकल्पयत् Ram_3,6.21d तत्र वृद्धो महामात्रः Ram_2,32.14a तत्र वैखानसा mëà Ram_3,33.30a तत्र शृण्वन् सुखा वाचः Ram_2,6.6a तत्र श्रियम् इवाचिन्त्यां Ram_2,49.10a तत्र श्रुतो मया शब्दो Ram_2,58.13a तत्र संघातमृत्तिकाम् Ram_3,14.21b तत्र सामानि सामगाः Ram_2,70.18d तत्र सीते मया सार्धं Ram_3,45.26a तत्र सीते मया सार्धं Ram_3,53.30a तत्र स्नात्वा च पीत्वा च Ram_2,65.5c तत्र हंसाः प्लवाः क्रौञ्चाः Ram_3,69.7a तत्रागस्त्याश्रमपदं Ram_3,10.40a तत्रापश्यत् स मेघाभं Ram_3,33.27c तत्रापि निवसन्तौ तौ Ram_2,1.7a तत्रापि न्यवसद् रामः Ram_3,10.27c तत्रापि विक्षतः शस्त्रैः Ram_2,9.13a तत्रारोपयिता नरः Ram_3,69.16b तत्रासीत् पिङ्गलो गार्ग्यस् Ram_2,29.22a तत्राहं दुर्बलाव् अन्धौ Ram_2,58.3a तत्रेन्द्रकीलप्रतिमाः Ram_2,74.17c तत्रेयं रक्ष्यतां gƬham Ram_3,54.27c तत्रैकां रजनीम् उष्य Ram_3,10.39a तत्रैनां तर्जनैर् घोरैः Ram_3,54.28a तत्रैव तं नरव्याघ्रम् Ram_2,73.11a तत्रैव प्रहरन्त्य् एनं Ram_3,69.26c तत्रैव स्वर्गम् आस्थितः Ram_2,58.16b तत्रैवानाययामास Ram_2,14.5c तत्रैवाप्सरसः पञ्च Ram_3,10.17a तत्रैवाहं करिष्यामि Ram_2,98.38c तत्रोष्यतां जनस्थाने Ram_3,52.20a तत् समाकुलसंभ्रान्तं Ram_2,35.16a तत् समुत्त्रस्तसंभ्रान्तं Ram_2,59.12a तत् सर्वं प्रत्यनुज्ञासीद् Ram_2,81.15a तत् सर्वं वक्तुम् अर्हसि Ram_2,97.3d तत् सर्वं वचनं श्रुत्वा Ram_2,46.29c तत् सर्वं हि श्रुतं मया Ram_2,111.2d तत् सहायो भव त्वं मे Ram_3,34.15a तत् संश्रित्य बलं सीते Ram_2,110.14c तत् सारम् अखिलं नॄणां Ram_3,41.31a तत् सुतीक्ष्णस्य वचनं Ram_3,10.51a तत् सैन्यं निशितैर् बाणैर् Ram_3,24.22a तत् स्वकर्म यथातथम् Ram_2,66.39b तत् स्वर्गगमनं तस्य Ram_3,64.34c तत्स्वामी प्रतिपद्यते Ram_3,64.12d तथा कम्बलधावकाः Ram_2,77.14b तथा कार्यं त्वयाबले Ram_2,25.3b तथा कुरु समाहितः Ram_2,41.25d तथा गन्धोपजीविनः Ram_2,77.13d तथा गोदावरी नदी Ram_3,60.7d तथा चक्रे स सारथिः Ram_2,41.26b तथा जातीयम् आदाय Ram_2,13.12c तथा ज्येष्ठा हि मे माता Ram_2,67.7a तथा तत्रासतस् तस्य Ram_2,90.1a तथा तथा प्रकृतयो Ram_2,40.11c तथा तस्मिन् विलपति Ram_2,75.8a तथा तु चक्रे भरतः Ram_2,85.9c तथा तु तं समादिश्य Ram_3,42.1a तथा तु दीनं कथयन् नराधिपः Ram_2,58.57a तथा तु देव्या स कृतप्रदक्षिणो Ram_2,22.20a तथा तु भूषितां सीतां Ram_2,111.13a तथा तु विलपन्तीं तां Ram_2,18.1a तथा तु शपथैः कष्टैः Ram_2,69.30a तथा त्वया कार्यम् इदं वचो मम Ram_2,23.34d तथा दशरथस्य च Ram_3,48.26d तथा निगदितं मात्रा Ram_2,21.7a तथान्ये तापसाः सिद्धा Ram_3,1.22a तथा पञ्चतपोऽन्विताः Ram_3,5.5b तथा पित्रा नियुक्तो ऽसि Ram_2,98.37c तथापि रामो भरतेन ताम्यता Ram_2,98.69a तथापि सूतेन सुयुक्तवादिना Ram_2,54.20a तथा पुंस्कोकिलाः क्रौञ्चा Ram_2,95.43c तथा पृष्टा यथातत्त्वम् Ram_2,66.34a तथाप्य् आदाय वैदेहीं Ram_3,48.20c तथाप्य् उपेक्षणीयं ते Ram_2,20.10c तथाप्य् एष मया भवेत् Ram_2,110.3d तथा प्रोत्साहिता देवी Ram_2,9.42a तथा ब्रुवाणं भरतं प्रतुष्टुवुः Ram_2,98.71c तथा ब्रुवाणाम् अपि धर्मवत्सलो Ram_2,24.19a तथा भवत्या कर्तव्यं Ram_2,16.52c तथा भुवि पपात ह Ram_2,95.9f तथा भृशार्तां बहु चैव bhëiïÅæ Ram_3,51.25a तथा मन्दाकिनी नदी Ram_2,87.8b तथा मम सतां श्रेष्ठ Ram_2,33.4a तथा मातृषु वर्तेथाः Ram_2,46.27c तथामात्यान् अभिप्रेतान् Ram_2,64.19a तथा मांसानि भक्षयन् Ram_3,37.5d तथायं गन्तुम् अर्हति Ram_2,32.12f तथायं पतगेश्वरः Ram_3,64.26d तथा यो वर्तते ऽस्मासु Ram_2,36.4c तथा rëÂram अराजकम् Ram_2,61.20d तथा रुदन्तीं कौसल्यां Ram_2,35.32a तथारूपा मया नारी Ram_3,32.15c तथार्द्रपटवाससः Ram_3,5.4d तथावमुक्तोत्तममाल्यभूषणा Ram_2,9.47b तथा वर्तितुम् इच्छामि Ram_2,27.30c तथा वर्धकयश् चैव Ram_2,74.2c तथावसीदन्ति नरा Ram_2,98.18c तथा विजह्रुः सुसुखं जितेन्द्रियाः Ram_2,50.21d तथा विधातुं जननीं ममार्हसि Ram_2,33.19b तथा विलपतस् तस्य Ram_2,11.7a तथा विसंज्ञाश्रुकलाश् च मातरः Ram_2,98.71b तथा वृत्तिश् च याता त्वं Ram_2,110.10c तथा शयानस्य ततो ऽस्य धीमतो Ram_2,44.27a तथा शिल्पिधनुर्धरैः Ram_2,94.44d तथा स गत्वा विपुलं महद् वनं Ram_3,58.35a तथा सनियमाम् एव Ram_2,4.34a तथा सर्वप्रजाकान्तैः Ram_2,1.27a तथा saæbhëamÃïà सा Ram_2,46.74a तथा संवर्धनेन च Ram_2,103.10d तथा संवसतस् तस्य Ram_3,10.25c तथा सीता तपस्विनी Ram_2,60.8d तथा सीताम् उपासीनाम् Ram_2,110.22a तथा स्त्रियो रामनिमित्तम् आतुरा Ram_2,42.26a तथा स्थण्डिलशायिनः Ram_3,5.4b तथास्मास्व् अपि राघवः Ram_2,6.23d तथा स्वरविहीनो ऽयं Ram_3,64.3c तथाहं क्रोधसंयुक्तो Ram_3,60.51e तथा हि पतितं रामं Ram_2,95.10a तथा हि रामं वनवासनिश्चितं Ram_2,21.25a तथा हि श्रूयते शब्दो Ram_2,48.6c तथा हि सत्यं ब्रुवति प्रजाहिते Ram_2,45.24a तथा हुताशनं हुत्वा Ram_2,70.18a तथा ह्य् अनर्थो राज्यार्थं Ram_2,67.10c तथा ह्य् अलर्कस् तेजस्वी Ram_2,12.5a तथा ह्य् अवोचस् त्वम् अतः प्रियोत्तरं Ram_2,7.31c तथा ह्य् आत्तम् इदं राज्यं Ram_2,55.14a तथा ह्य् एते प्रकाशन्ते Ram_2,82.14c तथेति च प्रतिज्ञाय Ram_2,84.9a तथेति च स राजानम् Ram_2,5.3a तथेति niyatäjali÷ Ram_3,11.12d तथेति भरतो वाक्यं Ram_2,70.12a तथेति लक्ष्मणो वाक्यं Ram_3,19.5c तथेत्य् उक्तं महात्मना Ram_2,9.14d तथेत्य् उक्त्वाग्निशरणं Ram_3,11.5c तथेत्य् उक्त्वा समाहिताः Ram_2,77.22b तथेत्य् उक्त्वा स राघवः Ram_2,109.14b तथेत्य् उवाच तां रामः Ram_3,45.14a तथेत्य् उवाच सुप्रीता Ram_2,21.11c तथेष्टं भूरिदक्षिणैः Ram_2,4.12d तथैनं नाभिपद्यसे Ram_3,57.17d तथैव क्रोशतस् तस्य Ram_2,69.1a तथैव गच्छतस् तस्य Ram_2,43.2a तथैव च नृपात्मज Ram_2,64.4d तथैव जननी मम Ram_2,45.14b तथैव जननी मम Ram_2,80.15b तथैव तत्र पश्यन्तौ Ram_3,40.8a तथैव दिव्यागुरुचन्दनोक्षिताः Ram_2,85.77b तथैव दिव्या विविधाः स्रगुत्तमाः Ram_2,85.77c तथैव देवी कौसल्या Ram_2,46.28c तथैव प्रपितामहैः Ram_2,15.5b तथैव मत्ता मदिरोत्कटा नरास् Ram_2,85.77a तथैव मां शाधि तवास्मि किंकरः Ram_2,20.35d तथैव रमते सीता Ram_2,54.9c तथैव रामो ऽश्रुमुखः k­täjali÷ Ram_2,52.26a तथैव शकटापणाः Ram_2,83.14d तथैव स मुनिस् तदा Ram_2,85.1b तथैव सीता रुदती तपस्विनी Ram_2,52.26c तथैव सुरभेः सुतान् Ram_2,85.52b तथैवाप्सरसो देवीर् Ram_2,85.14c तथैवायुधजातानि Ram_2,35.13a तथैवार्यं विचिन्तयन् Ram_2,83.3b तथैवास्य पुनर् हतम् Ram_3,62.8d तथैवोन्मज्जकाः परे Ram_3,5.3b तथैवोष्णं विनिःश्वस्य Ram_2,11.9a तथोक्ता सा समाश्वस्ता Ram_2,10.13a तथोक्तो धर्मशीलेन Ram_2,91.9a तथोक्त्वा राक्षसीस् तास् तु Ram_3,52.17a तथोर्ध्ववासिनो दान्तास् Ram_3,5.4c तद् अग्र्यवेषप्रमदाजनाकुलं Ram_2,5.24a तद् अज्ञानान् महत् पापं Ram_2,58.1a तद् अद्भुतं स्थैर्यम् अवेक्ष्य राघवे Ram_2,98.70a तद् अद्य नैवानघ राज्यम् अव्ययं Ram_2,31.36a तद् अद्रिकूटाचलमेघसंनिभं Ram_2,13.28a तदधीनं च जीवितम् Ram_2,54.11b तदधीनं हि मे सौम्य Ram_3,71. 8c तद् अन्तरं दाशरथेस् तवैव च Ram_3,45.40d तद् अन्तरं दाशरथेस् तवैव च Ram_3,45.41d तद् अन्तरं दाशरथेस् तवैव च Ram_3,45.42d तदन्तं तव जीवितम् Ram_3,35.20d तद् अन्नम् अमृतोपमम् Ram_2,85.58b तद् अन्नम् उपभोक्तव्यं Ram_3,48.17c तदन्नास् तस्य देवताः Ram_2,95.31d तद् अपत्यं भवान् अस्तु Ram_2,98.54a तद् अपत्यं मतं लोके Ram_2,98.53c तद् अपूर्वं नरपतेर् Ram_2,16.4a तद् अप्य् एतद् उपस्थितम् Ram_2,47.19d तद् अप्रियम् अनार्याया Ram_2,16.45a तद् अप्रियम् अमित्रघ्नो Ram_2,16.27a तद् अम्बा वक्तुम् अर्हति Ram_2,66.10d तदर्थम् अभिनन्द्यते Ram_2,101.19d तद् अर्द्यमानान् रक्षोभिर् Ram_3,9.15a तद् अलं ते वनं गत्वा Ram_2,25.14a तद् अलं त्यज्यताम् एष Ram_2,10.40a तद् अवश्यं त्वया कार्यः Ram_3,68.10a तद् अवश्यं मया कार्यम् Ram_3,9.19a तदवस्थं तु भरतं Ram_2,81.4a तद् असत्यं भविष्यति Ram_2,11.6b तद् अस्त्व् इति ममाब्रवीत् Ram_3,67.11d तद् अहर् वनमालिनी Ram_2,5.17b तदा कार्ये प्रमाद्यन्ति Ram_3,54.16c तद् आगच्छ गमिष्यावः Ram_3,71. 6c तदा घोरा मृगाः खगाः Ram_3,22.9d तदा जहौ प्राणम् उदारदर्शनः Ram_2,58.57d तदा तस्मिन् स काकुत्स्थः Ram_3,10.21c तदा तस्मिन् स्वयंवरे Ram_2,110.52b तदा तं सौम्यदर्शनम् Ram_3,44.32d तदा तु बद्ध्वा भ्रुकुटीं Ram_2,20.2a तदा त्वं प्राप्स्यसे रूपं Ram_3,67.6c तदा दत्तौ महीपते Ram_2,10.26b तदा ददृशतुर् मृगम् Ram_3,41.3d तदा दशरथं नृपम् Ram_2,3.8b तदा दृष्ट्वा समावृतम् Ram_3,24.14d तदाधिशिश्ये पतितेव किंनरी Ram_2,9.46d तदा नगर्यां नरदेवसंक्षये Ram_2,60.19c तद् आनम्य स वीर्यवान् Ram_2,110.46b तदानुपूर्व्या युक्तं च Ram_2,97.10a तदा पृष्टा जिहीर्षुणा Ram_3,45.1b तदा प्रकृतिम् आपन्नो Ram_3,3.20a तदा प्रभृति निर्वैराः Ram_3,10.81c तदा प्रभृति रक्षांसि Ram_2,108.13c तदा रामः सलक्ष्मणः Ram_3,11.22d तदा रुधिरमत्तो ऽहं Ram_3,37.6c तदार्तश् च विषण्णश् च Ram_2,37.3c तदार्य कलुषा बुद्धिर् Ram_3,8.24a तदा विमानाग्रगताः समेताः Ram_3,27.30d तदा व्यतीयाय चिरेण शर्वरी Ram_2,44.27d तद् आशिषः प्रत्यवदन् महात्मनः Ram_2,29.27d तद् आश्रमपदं कृतम् Ram_3,14.23d तदाश्रमात् पञ्चवटीं Ram_3,12.24c तद् आश्वासय हीमं त्वं Ram_2,16.35a तद् आसनवरं प्राप्य Ram_2,3.19a तदा संपेतुर् आशुगाः Ram_2,83.16d तदासाद्य दशग्रीवः Ram_3,44.2a तदासीनस्य रामस्य Ram_3,16.4a तदा सुमन्त्रं मन्त्रज्ञा Ram_2,12.20c तदा स्वर्गं गमिष्यसि Ram_3,67.15d तदाहं दण्डकारण्ये Ram_3,37.7a तदा ह्य् अयोध्यानिलयः Ram_2,5.18a तद् इच्छाम्य् अभ्यनुज्ञाता Ram_3,70.23c तद् इदं काकतालीयं Ram_3,39.16a तद् इदं न विभात्य् अद्य Ram_2,66.17c तद् इदं नः कृतं कार्यं Ram_3,29.32a तद् इदं मे ऽनुसंप्राप्तं Ram_2,57.8e तद् इदं वचनं राज्ञः Ram_2,18.7a तद् इदं शाश्वतं पित्र्यं Ram_2,97.13a तद् इदं ह्य् अन्यथा भूतं Ram_2,66.22a तद् इन्द्रवचनं स्मरन् Ram_3,66.13d तद् एतत् तु मया कार्यं Ram_2,18.31a तद् एतन् मिथुनं वृद्धं Ram_2,57.24a तद् एनां विसृजानार्यां Ram_2,18.36a तद् एव मन्ये परमात्मनो हितं Ram_2,97.24c तद् एव लभते भद्रे Ram_2,57.4c तद् एव हृदि तस्याश् च Ram_2,23.3c तद् एवोपययौ गृहम् Ram_2,51.14d तदैव मरणं वरम् Ram_2,27.19d तदोपययतुर् हयैः Ram_2,44.6d तद्गतं हृदयं ह्य् अस्यास् Ram_2,54.11a तद् गृहाण स्वकं राज्यम् Ram_2,102.29c तद् ददामि तवैवाहं Ram_2,98.4c तद् दिव्यं राजशार्दूलः Ram_2,28.16a तद् दुःखम् अपि धारयन् Ram_2,53.2d तद् दुःखं यत् तु कौसल्या Ram_2,45.15c तद् दृष्ट्वा राघवः श्रीमांस् Ram_3,1.9a तद् द्रुमाणां शिलानां च Ram_3,25.1a तद् धनं लक्ष्मणः स्वयम् Ram_2,29.17b तद् धनं सहलक्ष्मणः Ram_2,29.21b तद् धनुस् तौ च तूणीरौ Ram_3,11.33a तद् धनुः प्राप्य मे पित्रा Ram_2,110.40a तद् धनुः समुपानयत् Ram_2,110.45f तद् बभूव शितैर् बाणैः Ram_3,27.8a तद् बभूवाद्भुतं युद्धं Ram_3,24.28a तद् बभूवाद्भुतं युद्धं Ram_3,49.4a तद् बलं हतभूयिष्ठं Ram_3,27.3a तद् ब्रह्मभवनप्रख्यं Ram_3,1.8a तद् ब्रूहि वचनं देवि Ram_2,16.19a तद् भुङ्क्ष्व मुदितामात्यः Ram_2,76.6c तद् यथा स महाराजो Ram_2,46.19a तद् यावद् एव मे चेतो Ram_2,4.20a तद्रागा न्यस्तभूषणा Ram_2,54.16d तद् वनं तौ विचिक्यतुः Ram_3,65.7b तद् वाक्यं करुणं राज्ञः Ram_2,56.7a तद् वाक्यं धर्मसंयुक्तं Ram_2,76.16a तद् वाक्यं पुरुषर्षभः Ram_2,21.7b तद्विधैर् एव बहुभिः Ram_3,4. 6c तद् विमानं मनोजवम् Ram_3,53.29d तद्वृत्ताः सन्ति हि प्रजाः Ram_2,101.9d तनये कुरुतः सदा Ram_2,103.9b तनयौ चापराः क्रियाः Ram_2,71.25d तनुजङ्घः सुसंहतः Ram_3,40.15b तनुत्यागो मृधेषु च Ram_2,35.7d तनूजशोकप्रभवो हुताशनः Ram_2,38.20b तन् न वः प्रतिपूजये Ram_2,63.16f तन् न शक्ता नमयितुं Ram_2,110.39c तन् नः को ऽद्य करिष्यति Ram_2,71.15d तन्निमित्ताभिर् आसीनौ Ram_2,58.4a तन् मया वार्यमाणस् त्वं Ram_3,36.19a तन् माभिवद धर्मज्ञ Ram_3,6.6c तन् मे त्वं कर्तुम् अर्हसि Ram_2,4.15d तन् मे त्वं वक्तुम् अर्हसि Ram_2,110.24d तन् मे ऽमृतरसोपमम् Ram_2,27.14d तन् मे शृणु नरव्याघ्र Ram_3,66.15c तन् मे शृण्वन्तु देवताः Ram_2,10.24d तन् मे समनुजानीत Ram_2,34.34c तपतीव दिवाकरे Ram_2,27.4d तपनीयविभूषणाः Ram_3,60.33b तपनीयविभूषितम् Ram_3,60.28b तपश् च तप्तं यद् अपत्यकारणात् Ram_2,17.31c तपश् चरति धर्मात्मा Ram_3,15.25c तपसश् च प्रभावेन Ram_3,12.15c तपसा च जरां गतः Ram_2,108.8b तपसा चापि मे प्राप्ता Ram_3,3.6a तपसा चाब्रवीन् मुनिः Ram_2,85.19d तपसा जितलोकानां Ram_3,33.20a तपसा दिवम् ÃrƬhÃ÷ Ram_2,48.28c तपसा दुष्प्रधर्षणम् Ram_3,11.6b तपसा भावितात्मनः Ram_3,4. 4b तपसा भावितात्मनाम् Ram_3,7.12d तपस् तप्त्वा महावने Ram_3,30.17b तपस् तप्यस्व संत्यज Ram_2,100.15d तपस्विनां रणे शत्रून् Ram_3,5.20e तपस्विन्या जहर्ष च Ram_2,111.13d तपस्विवेषेण समीक्ष्य राघवम् Ram_2,96.27b तपस्विशरणे वने Ram_3,7.3d तपस्विषु विचिन्तयन् Ram_2,109.1b तपस्विषु विशेषतः Ram_2,108.9d तपस्वी नियताहारः Ram_3,15.26c तपस्वी सत्यवाक् शुचिः Ram_3,8.13b तपस्वी समुदाचरन् Ram_3,11.26b तपः कृतम् इवाव्ययम् Ram_2,109.25d तपः खण्डयितुं वयम् Ram_3,9.13d तपांस्य् उग्राणि चास्थाय Ram_2,101.29c तपोदमशमान्वितैः Ram_2,89.13b तपोधनैश् चापि सभाज्यवृत्तः Ram_3,5.21c तपो नान्यद् विधीयते Ram_2,110.9d तपोबलसमन्विताम् Ram_2,110.15f तपोवनम् अनिन्दिता Ram_2,48.13d तपोवनमृगा ह्य् एते Ram_2,111.8c तपो वा यदि वारण्यं Ram_2,27.9c तपोविघ्नकराणि ते Ram_2,46.40b तपोवृद्धम् abhëata Ram_3,6.5d तपो हि महद् अस्ति मे Ram_2,110.14b taptakäcanakuï¬alam Ram_3,30.9b taptakäcanakuï¬ala÷ Ram_3,36.2b taptakäcanakuï¬ala÷ Ram_3,36.13b taptakäcanakuï¬ala÷ Ram_3,47.7b taptakäcanakuï¬ala÷ Ram_3,49.2b taptakäcanatoraïam Ram_3,53.9b taptakäcanapu«pÃæ च Ram_3,51.19a taptakäcanabhÆ«aïam Ram_3,21.14b taptakäcanabhÆ«aïa÷ Ram_3,33.8d taptakäcanabhÆ«itÃn Ram_3,21.24b तप्तबिन्दुनिकाशैश् च Ram_3,60.25a तप्तानि च तपांसि च Ram_2,101.14b तप्ताभरणसर्वाङ्गी Ram_3,50.13a तप्तेनेव कुशाग्निना Ram_3,28.20d तप्त्वा च जगद् अंशुभिः Ram_2,57.11b तप्यते मे तपः सुतः Ram_2,69.10d तप्यमानं तथा रामं Ram_3,61.1a तप्यमानं समाज्ञाय Ram_2,63.3a तम् अग्निम् इव संशान्तम् Ram_2,60.1a तम् अङ्के भ्रातरं कृत्वा Ram_2,104.15a तम् अद्य न शृणोम्य् अहम् Ram_2,65.17d तम् अनादृत्य राक्षसम् Ram_3,45.28d तम् अन्वेषितुम् अर्हसि Ram_3,61.12b तम् अपश्यन् प्रियं पुत्रं Ram_2,66.43a तम् अपश्यन् महाद्युतिम् Ram_3,43.7d तम् अपीच्छति वैदेही Ram_2,29.8c तम् अप्रतिमतेजोभ्यां Ram_2,104.1a तम् अब्रवीत् प्रियसखो Ram_2,63.6a तम् अब्रवीद् दीप्तविशाललोचनं Ram_3,30.22a तम् अभिप्रायम् आत्मनः Ram_2,10.20b तम् अयोध्यामहोत्सवम् Ram_2,5.19d तम् अर्थम् अर्थशास्त्रज्ञः Ram_3,41.32c तम् अल्पजीवितं भूमौ Ram_3,50.1a तम् असंप्राप्य दुःखार्तः Ram_2,31.14c तमसान्धेन संवृतम् Ram_3,50.9d तमसाम् अतरन् नदीम् Ram_2,41.27d तमसाया विदूरतः Ram_2,41.15b तम् अहं द्रष्टुम् इच्छामि Ram_2,69.2c तम् अहं नाद्य पश्यामि Ram_2,66.12c तम् अहं सज्जमानया Ram_2,58.9b तमः सर्वस्य लोकस्य Ram_2,77.9c तमः सूर्य इवोदितः Ram_2,18.15b तमः सूर्यम् इवासुरम् Ram_2,57.2d तम् आगतम् अभिप्रेक्ष्य Ram_2,5.22a तम् आगतम् ऋषिं रामस् Ram_2,5.5a तम् आगतं पात्रकुसुम्भधारिणम् Ram_3,44.33b तम् आगतं वेदविदं Ram_2,29.4a तम् आदाय नृपात्मजम् Ram_3,36.9b तम् आपतन्तं बाणौघैश् Ram_3,29.19a तम् आपतन्तं संरब्धं Ram_3,29.23a तम् आपन्नः कथं शोचेद् Ram_2,98.29c तम् आयान्तं तु सम्प्रेक्ष्य Ram_2,78.10a तम् आर्जवसमायुक्तम् Ram_2,16.20a तम् आर्तं देवसंकाशं Ram_2,66.18a तम् आर्तः सम्परिष्वज्य Ram_2,44.12a तम् आसाद्य तपस्विनौ Ram_2,58.25b तम् इक्ष्वाकुम् अयोध्यायां Ram_2,102.6c तम् इच्छामि त्वया कृतम् Ram_2,10.14d तम् इमं पालयिष्यामि Ram_2,107.14e तम् उग्रतपसं दीप्तं Ram_3,6.12a तम् उग्रं पापकर्माणं Ram_3,44.6a तम् उत्थाप्य नराधिपम् Ram_2,37.10b तम् उद्वीक्ष्याथ दीनात्मा Ram_3,64.8a तम् उवाच किमर्थं त्वम् Ram_3,57.2a तम् उवाच ततस् तत्र Ram_3,43.5a तम् उवाच ततः सूतो Ram_2,4.7a तम् उवाच ततो रामः Ram_2,29.24a तम् उवाच ततो रामो Ram_3,3.2a तम् उवाच दुराधर्षं Ram_2,17.10a तम् उवाच महातेजा Ram_2,103.16a तम् उवाच महीपतिम् Ram_2,38.1d तम् उवाच विराधस् तु Ram_3,3.4a तम् उवाच शुभं वाक्यं Ram_2,64.14c तम् uvÃcäjaliæ कृत्वा Ram_2,86.4a तम् उवाचात्मवान् रामः Ram_2,28.17a तम् ऊचुर् भरतं वचः Ram_2,64.2d तम् ऊचुर् भृशदुःखिताः Ram_2,35.18d तम् ऊहुः परिचारकाः Ram_2,70.14d तम् ऋत्विजो नैगमयूथवल्लभास् Ram_2,98.71a तम् ऋषिं चाभ्यवादयन् Ram_3,10.67d तम् ऋषिं तु महात्मानम् Ram_2,105.18a तम् ऋषिं सत्यवादिनम् Ram_3,12.23d तम् ऋषिं समुपागम्य Ram_2,102.16c तम् ऋषिः पुरुषव्याघ्रं Ram_2,86.2a तम् एकं सीतया सार्धम् Ram_2,30.6c तम् एव तु रिपुं पापं Ram_3,62.20c तम् एवम् abhibhëantam Ram_2,79.8a तम् एवम् अभिसंरब्धं Ram_3,29.13a तम् एवम् उक्त्वा वरदं Ram_3,6.21a तम् एवम् उक्त्वा सौमित्रिम् Ram_3,4. 16a तम् एवम् उक्त्वा सौहार्दाद् Ram_2,18.37a तम् एव मृगम् उद्दिश्य Ram_3,42.11a तम् एव वरम् अङ्गना Ram_2,11.2d तम् एवं दुःखितं प्रेक्ष्य Ram_2,98.14a तम् एवंवृत्तसम्पन्नम् Ram_2,1.28a तम् एवं शोकसंतप्तं Ram_2,70.1a तम् एवाभ्यद्रवद् द्रुतम् Ram_3,29.22d तम् एवैनम् अहं मन्ये Ram_3,41.4c तमोवृता द्यौर् इव मग्नतारका Ram_2,9.47d तयाद्य मम सज्जे ऽस्मिन्न् Ram_2,23.21a तया परुषम् उक्तस् तु Ram_3,44.1a तया परुषितः पूर्वं Ram_3,21.7a तया प्रीततराभवत् Ram_2,110.16b तया महत्या यायिन्या Ram_2,87.1a तया संभाविता चास्मि Ram_2,110.32c तयाहूतौ नरव्याघ्रौ Ram_3,41.3a तयैव प्रहितः क्षिप्रं Ram_3,55.6c तयोर् अन्वेषतोर् एवं Ram_3,65.12a तयोर् भीतो न संशयः Ram_3,48.24d तयोर् भ्रात्रोः प्रपन्नयोः Ram_3,65.20d तयोर् मध्ये सुमध्यमा Ram_3,18.13d तयोर् लोकेषु विश्रुतम् Ram_2,8.20d तयोर् विलपितं श्रुत्वा Ram_2,71.19a तयोश् च हतयोर् अहम् Ram_3,18.15b तयोस् तस्मिन् महावने Ram_3,49.3b तयोः पर्णकुटी तात Ram_2,86.12c तयोः पार्थिवपुत्रयोः Ram_3,51.10b तयोः शङ्का न विद्यते Ram_2,20.8b तरक्ष्वृक्षगणैर् वृतः Ram_2,88.7b तरतांशुमतीं नदीम् Ram_2,49.3d तरन्तः स्म प्रकाशन्ते Ram_2,83.19c तरसा तस्य रक्षसः Ram_3,3.15d तराम जाह्नवीं सौम्य Ram_2,46.3c तरुणं दारुणा वृद्धा Ram_3,16.9c तरुणः प्रियदर्शनः Ram_2,81.2d तरुणः प्रियदर्शनः Ram_3,17.4b तरुणादित्यवर्णेन Ram_3,41.21c तरुणादित्यसंकाशं Ram_3,60.29a तरुणादित्यसंनिभम् Ram_3,4. 7d तरुणी रूपसम्पन्ना Ram_3,18.13a तरुणैश् चारुवेषैश् च Ram_2,106.23a तरुणौ रूपसम्पन्नौ Ram_3,18.11a तरुप्रवालरक्ता सा Ram_3,50.28a तरुभिश् च सुपुष्पितैः Ram_3,33.13d तरेयम् इषुभिः क्रुद्धो Ram_2,47.25c तर्पयामासुर् ईश्वरम् Ram_3,1.22d तर्पयित्वाथ सलिलैस् Ram_3,15.38a तर्पितः सर्वकामैश् च Ram_2,86.5c तर्पितः सर्वकामैस् त्वं Ram_2,31.27e तर्पिताः सर्वकामैस् ते Ram_2,85.54a तर्प्यमाणौ च कामतः Ram_2,1.7b तलेनाभिजघानार्तो Ram_3,49.32c तव गात्राणि शोभयेत् Ram_2,110.18b तव गुप्तस्य राघव Ram_2,18.9b तव च प्रियकामार्थं Ram_2,16.34c तव चाद्यैव राघव Ram_2,16.22d तव चैव गुणैर् बद्धस् Ram_3,62.4a तव चैव परंतप Ram_2,103.4b तव चैवाग्रतः प्राणांस् Ram_3,20.14c तव जातस्य राघव Ram_2,17.26b तव तात वियोगेन Ram_2,46.31c तव त्व् अहं क्षमं मन्ये Ram_2,16.40a तव दुःखेन कैकेयि Ram_2,7.18a तव देवासुरे युद्धे Ram_2,9.9a तव दैवतम् अस्त्व् एष Ram_2,34.21c तव दोषात् तु राक्षसान् Ram_3,36.23d तव पित्रा समाज्ञप्तं Ram_3,45.12a तव पुत्रं सह त्वया Ram_2,12.11d तव पुत्रो भविष्यति Ram_2,8.16b तव प्रत्ययघातिनी Ram_3,29.3d तव प्रसादान् मुक्तो ऽहम् Ram_3,3.21c तव प्रियचिकीर्षया Ram_2,46.73d तव प्रियार्थं राजा हि Ram_2,9.18c तव बुद्धिर् महीपते Ram_2,20.9d तव भक्त्या समायुक्तो Ram_3,69.10c तव भार्यापहारिणम् Ram_3,61.14d तव माता यशस्विनी Ram_2,99.5b तव राक्षस मच्छरैः Ram_3,29.9b तव राजन् परिग्रहः Ram_3,36.26b तव राजा भविष्यति Ram_2,9.24d तव राजोत्तमात्मजम् Ram_2,2.33d तव राज्यं नरव्याघ्र Ram_2,99.6a तव राज्यं प्रशासतः Ram_2,84.10b तव लक्षणपूजितः Ram_2,23.15b तव लक्ष्मण जानामि Ram_2,18.32c तव वक्त्रं हि लक्ष्यते Ram_3,23.8d तव वत्स निवर्तने Ram_2,40.26d तव वश्येन्द्रियत्वं च Ram_3,8.5c तव वाक्यं महीपतिः Ram_2,9.19b तव शुश्रूषणं मूर्ध्ना Ram_2,46.43a तव शौण्डीर्यमानिनः Ram_3,51.7d तव सभ्रातृभार्यस्य Ram_2,46.9c तव सर्वम् अनामयम् Ram_2,83.5d तव सर्वम् अभिप्रायम् Ram_2,27.26a तव स्नेहपुरस्कृतान् Ram_2,26.2d तव स्नेहेन मैथिली Ram_3,57.8b तवानुयाने काकुत्स्थ Ram_2,98.12a तवानुरूपा भार्या सा Ram_3,32.17c तवान्यत्राभिषेचनात् Ram_2,4.15b तवापमानप्रभवः Ram_3,21.2a तवापि कुब्जाः कुब्जायाः Ram_2,9.39a तवापि जनितं भयम् Ram_3,56.13d तवामात्या बहुश्रुताः Ram_2,94.49d तवार्थे पुरुषव्याघ्र Ram_3,70.13c तवार्ये सद्गुणैर् युक्तः Ram_2,39.2a तवासुहृत् प्राणयशः सुहृज्जनैः Ram_2,20.35b तवास्मद्विषये गता Ram_2,86.3b तवाहं सदृशः पतिः Ram_3,47.11d तवेदं स्थगु यद् दीर्घं Ram_2,9.34a तवेयम् अखिला मही Ram_2,44.14b तवैव तेजसा वीर Ram_2,28.6a तवैव पादाव् उपगृह्य संमता Ram_2,24.17d तवैव वचनं वयम् Ram_2,61.24b तवैव वंशे सगरो Ram_2,32.12c तस्कराचरितो मार्गो Ram_3,49.24c तस्करो वापि कश्चन Ram_2,102.9d तस्थाव् आमीलितेक्षणा Ram_2,4.32b तस्थुः संपरिवार्यैनं Ram_3,21.17c तस्थौ गृध्रः सुदारुणः Ram_3,22.4d तस्थौ दीनमनास् तदा Ram_2,86.17d तस्थौ भूमौ खरस् तदा Ram_3,27.29d तस्थौ रामस्य पार्श्वतः Ram_2,91.14d तस्थौ रामः k­täjali÷ Ram_3,11.22b तस्थौ वृक्षम् उपाश्रितः Ram_2,44.25d तस्थौ ह्य् अकुशला तत्र Ram_2,33.11c तस्माज् जातो ऽहम् अरुणात् Ram_3,13.33a तस्माज् ज्येष्ठे हि कैकेयि Ram_2,8.15a तस्मात् कुरु यद् उच्यते Ram_2,100.10d तस्मात् तस्योपघातेन Ram_2,30.13a तस्मात् तुष्टास्मि यद् राजा Ram_2,7.30c तस्मात् त्राहि नरश्रेष्ठ Ram_2,99.14c तस्मात् त्वयाद्य व्रतिना Ram_2,4.23a तस्मात् त्वं पुष्ययोगेन Ram_2,3.24c तस्मात् त्वं सततं दुःखं Ram_2,68.25c तस्मात् पश्यतु काकुत्स्थ Ram_2,78.12a तस्मात् पुत्र इति प्रोक्तः Ram_2,99.12c तस्मात् पुत्र त्वम् आत्मानं Ram_2,3.28e तस्मात् पृथोर् महाराजस् Ram_2,102.10c तस्मात् प्रियतरो मातुः Ram_2,68.14c तस्मात् स गुरुर् उच्यते Ram_2,103.3d तस्मात् सज्जीभवार्य त्वं Ram_3,65.10a तस्मात् सत्यपरो भवेत् Ram_2,101.14d तस्मात् सत्यात्मकं राज्यं Ram_2,101.10c तस्मात् सर्वास्व् अवस्थासु Ram_3,38.13a तस्मात् सर्वास्व् अवस्थासु Ram_3,39.10c तस्मात् स समितिंजयः Ram_2,91.14b तस्मात् संहृत्य लक्ष्मण Ram_2,19.9b तस्माद् अन्यत्र गच्छाम Ram_2,109.4a तस्माद् अपरितापः संस् Ram_2,19.21c तस्माद् असि जरां गतः Ram_3,41.42d तस्माद् असिभ्याम् अस्याशु Ram_3,66.4c तस्माद् आश्रममण्डलात् Ram_3,40.7d तस्माद् इदम् उपस्थितम् Ram_2,34.4d तस्माद् एतद् ब्रवीमि ते Ram_2,46.16d तस्माद् गुरुतराव् उभौ Ram_3,8.3d तस्माद् गृहीत्वा वैदेहीं Ram_3,23.11a तस्माद् गोदावरीतीरात् Ram_3,16.1c तस्माद् दुःखतरं वनम् Ram_2,25.7d तस्माद् देशात् प्रतस्थिरे Ram_2,48.1d तस्माद् देशाद् अपाक्रमन् Ram_2,12.19d तस्माद् राजगृहाद् एव Ram_2,8.22a तस्माद् रामनिवेशनात् Ram_2,5.14b तस्माद् वध्यस् त्व् अयं मृगः Ram_3,41.38d तस्मान् न ते गुणाः कथ्या Ram_2,23.23e तस्मान् न लक्ष्मणे रामः Ram_2,8.21a तस्मान् मरीचिः संजज्ञे Ram_2,102.4c तस्मान् माता पिता चेति Ram_2,100.4a तस्मान् माम् आगतं भद्रे Ram_2,58.47a तस्मिन् काले द्विजोत्तम Ram_3,64.6d तस्मिन् काले बभूव भूः Ram_2,87.5d तस्मिन् काले हि कौसल्या Ram_2,4.32a तस्मिन् काले ह्य् उपस्थिते Ram_2,45.18b तस्मिन् काले ह्य् उपस्थिते Ram_2,80.18b तस्मिन् क्षणे बभूवुश् च Ram_3,22.13c तस्मिन् क्षणे विनिर्गत्य Ram_2,4.29c तस्मिन् घोरमृगायुते Ram_3,2.4b तस्मिन् देशे बहुफले Ram_3,14.28c तस्मिन्न् अतिसुखे काले Ram_2,57.14a तस्मिन् नन्दनसंकाशे Ram_3,69.23a तस्मिन्न् इह मया भवेत् Ram_3,43.8b तस्मिन्न् उपरते शब्दे Ram_2,85.25a तस्मिन्न् एव ततः काले Ram_3,40.27c तस्मिन् प्रविष्टे तु गुहां Ram_3,23.14a तस्मिन् बिल्वाः कपित्थाश् च Ram_2,85.27a तस्मिन् महति संग्रामे Ram_2,9.12a तस्मिन् वनं प्रव्रजिते Ram_2,71.6c तस्मिन् समाविशद् रामः Ram_2,81.20a तस्मिन् सरसि शुश्रुवे Ram_3,10.7b तस्मिन् सहस्राक्षसमप्रभावे Ram_3,45.43a तस्मिन् संभ्रियमाणे तु Ram_3,45.6a तस्मिंस् तदाश्रमपदे Ram_3,8.15a तस्मिंस् तु पुरुषव्याघ्रे Ram_2,36.1a तस्मै चाभ्युद्यतं श्रीमान् Ram_2,3.18a तस्मै लक्ष्मणपूर्वजः Ram_2,48.12b तस्मै हस्त्युत्तमांश् चित्रान् Ram_2,64.17a तस्य क्रुद्धस्य रूपं तु Ram_3,23.27a तस्य चिन्तयमानस्य Ram_2,56.2a तस्य जज्ञे विनिश्चयः Ram_2,59.7d तस्य ज्याविप्रमुक्तास् ते Ram_3,54.7a तस्य ज्येष्ठो ऽसि दायादो Ram_2,102.29a तस्य तद्वचनं श्रुत्वा Ram_2,48.16a तस्य तद्वचनं श्रुत्वा Ram_2,50.14a तस्य तद्वचनं श्रुत्वा Ram_2,79.5a तस्य तद्वचनं श्रुत्वा Ram_3,11.5a तस्य तद्वचनं श्रुत्वा Ram_3,19.11a तस्य तद्वचनं श्रुत्वा Ram_3,65.27a तस्य तापस् तपेच् च माम् Ram_2,19.8d तस्य तां सहसा शाखां Ram_3,33.29a तस्य तीक्ष्णनखाभ्यां तु Ram_3,49.7a तस्य त्व् आनम्यमानस्य Ram_2,57.38c तस्य दक्षिणम् अन्वगात् Ram_2,37.4a तस्य दुष्प्रतिवीक्ष्यं तद् Ram_2,20.3a तस्य देवप्रभावस्य Ram_3,4. 4a तस्य देवसमानस्य Ram_2,96.9a तस्य धर्मार्थविदुषो Ram_2,2.14a तस्य नन्दन्ति मित्राणि Ram_2,3.28c तस्य निमित्तं वैदेह्या Ram_3,60.27a तस्य निष्क्रममाणस्य Ram_2,14.23c तस्य पादौ ग्रहीष्यामि Ram_2,66.27c तस्य पादौ च संगृह्य Ram_3,4. 22a तस्य पादौ परंतपः Ram_3,11.21d तस्य प्रयागे रामस्य Ram_2,48.31a तस्य बाणान्तराद् रक्तं Ram_3,29.21a तस्य बाहुप्रमुक्तेन Ram_3,67.10a तस्य बुद्धिर् इयं जाता Ram_2,110.37a तस्य भार्यां जनस्थानात् Ram_3,34.13a तस्य भूमौ शयानस्य Ram_2,44.25a तस्य भ्राता तु वैमात्रो Ram_3,45.16a तस्य मन्दाकिनी नदी Ram_2,86.11b तस्य माम् अद्य सम्प्रेक्ष्य Ram_2,16.9c तस्य मां शीघ्रम् आख्याहि Ram_2,66.26c तस्य मे दासभूतस्य Ram_2,97.8a तस्य मे दुहिता भार्या Ram_2,110.41c तस्य मे ऽयं वने वासो Ram_3,5.20c तस्य यानं च दासीश् च Ram_2,29.14a तस्य रामकथां श्रुत्वा Ram_3,34.21a तस्य रोमाणि केशांश् च Ram_3,4. 33a तस्य रौद्रस्य सौमित्रिर् Ram_3,3.15a तस्य लाङ्गलहस्तस्य Ram_2,110.27a तस्य वा वचनक्रिया Ram_2,16.48d तस्य व्यायच्छमानस्य Ram_3,49.36a तस्य शब्दो ऽभवद् भीमः Ram_2,110.47c तस्य शस्त्रस्य संवासाज् Ram_3,8.19c तस्य शैलस्य मूर्धनि Ram_3,69.25b तस्य शैलस्य सानूनि Ram_3,59.18c तस्य संत्वरमाणस्य Ram_3,55.2a तस्य साध्व् इत्य् अमन्यन्त Ram_2,98.13a तस्य सैन्यस्य सर्वस्य Ram_3,25.23a तस्य सैन्यस्य सायकैः Ram_3,25.16d तस्य सौमित्रिणा सह Ram_3,10.66b तस्या गुहायाः प्राग्द्वारे Ram_3,69.31a तस्या धर्मार्थसंहितम् Ram_2,34.22b तस्याधोवामलोचनम् Ram_3,58.1b तस्यापि हि भवेद् अस्मिन् Ram_2,19.8a तस्याभिपतमानस्य Ram_3,25.7a तस्याभिमतम् उत्तमम् Ram_3,33.5d तस्या भूषणघोषेण Ram_3,50.23a तस्या मयि सुते ऽपि वा Ram_2,19.15d तस्यामात्याः शुचिव्रतम् Ram_2,71.10b तस्यायम् आश्रमो भ्रातुस् Ram_3,10.65a तस्यार्थकामाः संनद्धा Ram_2,78.5c तस्यार्थम् उत्तरं कालं Ram_2,82.24a तस्यालीकं महात्मनः Ram_3,51.20b तस्याश् चानृजुवृत्तायास् Ram_3,18.15a तस्यासौ दृश्यते धूमः Ram_2,93.11c तस्यास् तत् क्षिप्रम् आगम्य Ram_2,33.12a तस्यास् तद् वचनं शुभम् Ram_3,50.20b तस्यास् तद् विमलं वक्त्रम् Ram_3,50.17a तस्यास् तयोश् च रुधिरं Ram_3,18.16c तस्यास् तान्य् अग्निवर्णानि Ram_3,50.30a तस्यास् त्व् ऐरावतः पुत्रो Ram_3,13.24c तस्याहम् अग्रजः पुत्रो Ram_3,16.13c तस्या ह्य् अन्वेषणे श्रीमन् Ram_3,59.16a तस्या ह्य् आकृष्यमाणाया Ram_2,72.16a तस्यां चीरं वसानायां Ram_2,33.13a तस्यां रात्र्यां व्यतीतायाम् Ram_2,111.17a तस्यां रात्र्यां व्यतीतायां Ram_3,10.69a तस्यां वसति सुग्रीवश् Ram_3,69.32a तस्याः कुरु यथामति Ram_2,72.8d तस्याः कौशेयम् उद्धूतम् Ram_3,50.16a तस्याः परमकल्याण्यास् Ram_3,50.15a तस्याः पीतेन रावणः Ram_3,50.14b तस्याः पुत्रं कृतात्मानं Ram_2,67.8a तस्याः शङ्कामयं दुःखं Ram_2,19.5a तस्याः सर्वसखीजनः Ram_2,72.13b तस्याः सर्वः सखीजनः Ram_2,72.12b तस्याः स्तनान्तराद् भ्रष्टो Ram_3,50.31a तस्याः स्फटिकसंकाशं Ram_2,27.23a तस्येदम् आश्रमपदं Ram_3,10.80a तस्येह फलम् आप्नुहि Ram_3,53.27d तस्यैव च कथाश् चित्राः Ram_2,77.7c तस्यैव तपसो विघ्नं Ram_3,8.14a तस्यैव त्वम् अनर्थाय Ram_2,10.34c तस्यैवं ब्रुवतो धृष्टं Ram_3,2.14a तस्यैवं ब्रुवतो ऽमात्यास् Ram_2,77.22a तस्यैवं सुमहात्मनः Ram_2,80.23b तस्यैषा धर्मराजस्य Ram_2,75.6a तस्यैषा लोकनाथस्य Ram_3,48.5a तस्योदारस्य तद्वचः Ram_2,58.47b तं कथं त्यक्तुम् अर्हसि Ram_2,98.58d तं क्षिप्रम् अभिगच्छ त्वं Ram_3,3.23a तं क्षिप्रम् अभिधाव त्वं Ram_3,43.3c तं गार्ग्यम् अभिसान्त्वयन् Ram_2,29.26b तं गृध्रराजं परिरभ्य रामः Ram_3,63.26b तं गृध्रं प्रेक्ष्य ताम्राक्षं Ram_3,64.19a तं गृहीत्वा नखैस् तीक्ष्णैर् Ram_3,49.29a तं घोषं संनिवर्त्य च Ram_2,75.4b तं चतुर्भिः खरः क्रुद्धो Ram_3,27.22a तं च दृष्ट्वा वरांल् लोकान् Ram_3,70.12c तं चन्द्रम् इव पुष्येण Ram_2,2.10a तं च श्रुत्वा स निःस्वनम् Ram_2,90.4b तं चापि भगवान् अत्रिः Ram_2,109.5c तं चापि समनुज्ञाप्य Ram_2,35.2a तं चाहम् अनुवर्ते ऽद्य Ram_2,27.28c तं जनं चेदम् अब्रवीत् Ram_2,93.13d तं जाग्रतम् अदम्भेन Ram_2,45.1a तं जाग्रतं गुणैर् युक्तं Ram_2,80.2a तं ज्ञातिजनम् अब्रवीत् Ram_2,83.8d तं तत्याजाहितं पुत्रं Ram_2,32.19c तं तथा परितापार्तं Ram_3,63.4a तं तथा bhëamÃïaæ तु Ram_3,10.61a तं तथा शोकसंतप्तं Ram_3,62.1a तं तदा दण्डकारण्ये Ram_3,36.10a तं तपन्तम् इवादित्यम् Ram_2,14.9a तं तम् अर्थम् अभिप्रेत्य Ram_2,43.15c तं तु कृष्णाजिनधरं Ram_2,93.25a तं तु खस्थं महाभागं Ram_3,69.34a तं तु गत्वा परं पारं Ram_3,33.36a तं तु निष्पतितं दृष्ट्वा Ram_3,24.4a तं तु नैवंविधः कश्चित् Ram_2,98.35a तं तु पक्वं समाज्ञाय Ram_2,50.17a तं तु पर्वतम् आसाद्य Ram_2,50.12a तं तु रामः समाश्वास्य Ram_2,97.1a तं ते गजसहस्रेण Ram_2,29.9c तं त्यजामि स्वजं चैव Ram_2,12.11c तं त्व् इदानीम् अहं हत्वा Ram_3,52.24a तं ददर्शाग्रतो रामो Ram_3,11.19c तं दिव्यवस्त्राभरणं Ram_3,30.21c तं दीनदीनया वाचा Ram_3,63.13a तं दीनमानसं दीनम् Ram_3,55.11a तं दृष्ट्वा गिरिशृङ्गाभं Ram_3,47.17a तं दृष्ट्वा गिरिशृङ्गाभं Ram_3,63.10c तं दृष्ट्वा तेजसाविष्टं Ram_3,23.26c तं दृष्ट्वा तौ महाभागौ Ram_3,13.2a तं दृष्ट्वा नागराः सर्वे Ram_2,32.16a तं दृष्ट्वा पतितं भूमौ Ram_3,42.17a तं दृष्ट्वा पतितं भूमौ Ram_3,49.38a तं दृष्ट्वा प्रणतं पार्श्वे Ram_2,3.17a तं दृष्ट्वा भरतः श्रीमान् Ram_2,92.14a तं दृष्ट्वा भरतः श्रीमान् Ram_2,93.28a तं दृष्ट्वा राक्षसं भूयो Ram_3,22.30c तं दृष्ट्वा वेश्मसंविधिम् Ram_2,85.34d तं दृष्ट्वा शत्रुहन्तारं Ram_3,29.35a तं दृष्ट्वा सगुणं चापम् Ram_3,24.2a तं देवदेवोपमम् आत्मजं ते Ram_2,2.34a तं देवा इव वासवम् Ram_2,3.9d तं देशम् अहम् आगम्य Ram_2,57.27a तं देशं राक्षसी काचिद् Ram_3,16.4c तं न देवा न गन्धर्वा Ram_3,18.8a तं निवर्तयितुं यामि Ram_2,79.10a तं नीलजीमूतनिकाशकल्पं Ram_3,49.39a तं पथ्यहितवक्तारं Ram_3,38.2a तं परिष्वज्य बाहुभ्यां Ram_2,31.17a तं परिष्वज्य भूमिपः Ram_2,4.11b तं पश्य गुह संविष्टं Ram_2,80.11c तं पश्य जगतीपते Ram_2,31.5b तं पश्यमानो नृपतिस् Ram_2,3.21a तं पश्य सुखसंविष्टं Ram_2,45.10c तं प्रतिश्रवम् आमुच्य Ram_2,82.24c तं प्रत्युवाच कैकेयी Ram_2,66.14a तं प्रदक्षिणम् आगम्य Ram_2,86.17a तं प्रवक्ष्यामि भारतीम् Ram_2,58.33b तं प्रसादय गत्वा त्वं Ram_2,57.35c तं प्रस्विन्नम् अमर्षणम् Ram_2,23.7b तं प्रहारम् अनुस्मरन् Ram_3,37.10d तं प्रहृष्टं निधायाङ्के Ram_3,49.18a तं बाणम् अहम् उद्धरम् Ram_2,57.38d तं bëpaparipÆrïÃk«a÷ Ram_2,16.56a तं भूमौ पितुर् आर्तेन Ram_2,96.7a तं भ्रातरं किंचिद् उवाच सीता Ram_3,43.36d तं मत्तम् इव मातंगं Ram_2,97.15a तं ममाख्याहि पृच्छतः Ram_2,66.13b तं महर्षिगणैर् जुष्टं Ram_3,33.35a तं महर्षिम् उपेयुषः Ram_2,48.31b तं महोरगसंकाशं Ram_3,25.6c तं मातरो bëpag­hÅtakaïÂhyo Ram_2,104.25a तं मुक्तकण्ठम् उत्क्षिप्य Ram_3,3.26a तं मुनिं सह भार्यया Ram_2,58.24d तं मूर्ध्नि समुपाघ्राय Ram_2,66.4a तं मेरुशिखराकारं Ram_3,21.14a तं मे शंसितुम् अर्हसि Ram_3,18.9b तं रथस्थं धनुष्पाणिं Ram_3,27.11a तं रथं राजपुत्राय Ram_2,34.13a तं रथं सूर्यसंकाशं Ram_2,35.12a तं राजपथम् उत्तमम् Ram_2,15.3b तं रामम् एवानुविचिन्तयन्तं Ram_2,37.28a तं रामः पुरुषव्याघ्रो Ram_2,90.11a तं रामः प्रत्युवाचेदं Ram_3,3.8a तं रामो ऽभ्यपतत् क्षिप्रं Ram_2,31.15a तं वञ्चयानो राजेन्द्रम् Ram_3,42.3a तं वन्दमानं रुदती Ram_2,35.4a तं ववन्दे महायशाः Ram_2,109.5b तं वहत्य् अनिलः शीघ्रं Ram_2,87.15c तं वासं भवतः सुखम् Ram_2,48.29b तं विप्रम् अग्न्यगारस्थं Ram_2,29.2a तं विराधे विमोक्ष्यामि Ram_3,2.23c तं वै रुचिरदन्तौष्ठं Ram_3,40.30a तं वैश्रवणसंकाशम् Ram_2,14.6a तं शब्दम् अवसुप्तस्य Ram_3,48.1a तं शब्दं काङ्क्षमाणस् तु Ram_3,65.14a तं शरैर् निशितैर् हत्वा Ram_3,32.22a तं शिखी प्रतिकूजति Ram_2,50.9b तं शिष्यः प्रश्रितं वाक्यम् Ram_3,11.15a तं शोकम् उपधारयन् Ram_2,16.7b तं श्रुत्वा समनुप्राप्तं Ram_2,4.9a तं स पश्यति रूपेण Ram_3,42.4c तं समं सर्वतः स्निग्धं Ram_3,33.26c तं समीक्ष्य त्व् अवहितं Ram_2,21.1a तं समीक्ष्य महाराजो Ram_2,1.34a तं समुत्क्षिप्य बाहुभ्यां Ram_3,29.18a तं सर्वे ऽभिमुखाः स्वनम् Ram_2,95.36b तं सान्त्वयामास ततो Ram_3,59.28a तं सिंहम् इव विक्रान्तं Ram_3,27.12a तं सूतम् इदम् अब्रवीत् Ram_2,53.14d तं स्यन्दनम् अधिष्ठाय Ram_2,41.27a तं हन्तुं कृतनिश्चयः Ram_3,42.10b तं हि चिन्तयमानायाः Ram_2,56.15a तं हि नित्यं महाराजो Ram_2,67.12a तात कच्चिच् च कौसल्या Ram_2,94.6a तात प्रत्युपवेक्ष्यसि Ram_2,103.16d तात यस्मिन् निसृष्टो ऽहं Ram_2,71.6a तात राजा दशरथः Ram_2,76.4a तातस्य यद् अतिक्रान्तं Ram_2,98.52c तातस्य विदितात्मनः Ram_2,52.12b तातस्याक्लिष्टकर्मणः Ram_2,66.25b तातं न परिगर्हेयं Ram_2,98.49c तातः संनम्य सत्वरम् Ram_2,66.24d ताते च वयसातीते Ram_2,47.12c ताते लोकान्तरं गते Ram_2,95.16d तातो माम् इव लक्ष्मण Ram_2,47.10d तादृशस्य महात्मनः Ram_2,42.14d तादृशी क्रूरदर्शिनी Ram_3,15.33d तादृशो दूत आगतः Ram_2,14.15b तादृशो दृश्यतां देशः Ram_3,14.4c तान् अद्य निहतः संख्ये Ram_3,28.12c तान् अनुज्ञाप्य सर्वशः Ram_2,5.12b तान् अनुज्ञाप्य सर्वशः Ram_2,5.12d तान् अप्य् अत्र नियोजय Ram_2,32.4d तान् अमात्यांश् च सर्वशः Ram_2,93.7d तान् अलक्षयद् उत्सुकान् Ram_2,108.2d तान् अहं समतिक्रान्ता Ram_3,16.21a तान् अहं सुमहाभाग Ram_3,6.19a तान् आरुह्याथवा भूमौ Ram_3,69.4a तानि तानि तदा तदा Ram_2,71.12d तानि दृष्ट्वा निमित्तानि Ram_3,55.12a तानि द्रक्ष्यसि राघव Ram_2,48.35d तानि पुत्रपशून् घ्नन्ति Ram_2,94.50c तानि बाणैर् महाबाहुः Ram_3,24.24a तानि माल्यानि जातानि Ram_3,69.18a तानि मुक्तानि शस्त्राणि Ram_3,24.11a तानि मे मङ्गलान्य् अद्य Ram_2,4.37c तानि युक्तो मया सार्धं Ram_3,63.7a तानि रक्षांसि चाब्रवीत् Ram_3,19.6d तानि शूलानि काकुत्स्थः Ram_3,19.17a तानि सत्त्वानि राघव Ram_2,46.40d तानि सेव मया सह Ram_3,53.28d तानीमानीह लक्ष्मण Ram_3,60.17b तान् उत्पातान् महाघोरान् Ram_3,23.2a तान् उवाच ततो राजा Ram_2,32.17a तान् ऋषीन् अभ्यपूजयत् Ram_2,104.8d तान् एवउत्पातिकान् रामः Ram_3,23.1c तान् खरो द्रवतो दृष्ट्वा Ram_3,26.20a तान् दृष्ट्वा राघवः श्रीमान् Ram_3,19.3a तान् द्विजान् भक्षयिष्यथः Ram_3,69.8d तान् द्विजान् भोजयामास Ram_3,10.55c तान् नरान् bëpapÆrïÃk«Ãn Ram_2,95.45a तान् नित्यम् अनुशोचतः Ram_2,109.2d तान् पार्थिवान् वारणयूथपाभान् Ram_2,93.41a तान् भूमौ पतितान् दृष्ट्वा Ram_3,19.23a तान् भूमौ पतितान् दृष्ट्वा Ram_3,20.9a तान् मे निगदतः सर्वान् Ram_3,13.6c तान्य् अद्यानुरुदन्तीव Ram_2,65.19a तान्य् अनिष्टान्य् अयोध्यायां Ram_2,65.26c तान्य् अव्यग्रं महाबाहो Ram_2,70.11c तान्य् उपक्रमितव्यानि Ram_2,35.11c तान् विना क्षणम् अप्य् अत्र Ram_2,54.2c तान् समीक्ष्य महोत्पातान् Ram_3,22.18a तान् सर्वान् पुनर् आदाय Ram_3,24.26a तापसं धर्मम् आश्रितम् Ram_3,37.7d तापसं नियताहारं Ram_3,37.8c तापसं वनगोचरम् Ram_2,44.20d तापसः सह भार्यया Ram_2,58.43b तापसाच् छादने चैव Ram_2,33.8c तापसाच्छादम् आत्मजम् Ram_2,34.6d तापसा धर्मचारिणः Ram_2,111.18b तापसानां तपस्विनाम् Ram_3,5.19b तापसानां तपस्विनाम् Ram_3,9.12b तापसानां निवासो ऽयं Ram_2,87.18c तापसान् देवतातिथीन् Ram_2,94.52b तापसान् धर्मचारिणः Ram_3,28.6b तापसान् धर्मचारिणः Ram_3,37.5b तापसान् पालयिष्यसि Ram_3,12.20d तापसान् प्रति वर्तते Ram_2,108.10b तापसान् वनगोचरान् Ram_2,111.17d तापसालयसंस्थिताम् Ram_2,93.4b तापसाश् चार्षिचरितधृतगुणाः Ram_2,108.26d तापसाश्रममण्डलम् Ram_3,1.1d तापसाश्रममण्डलम् Ram_3,1.9b तापसांस् तान् प्रधर्षयन् Ram_3,37.4d तापसाः सततं वने Ram_2,93.11b तापसीं ताम् अनिन्दिताम् Ram_2,109.20b तापसीं धर्मचारिणीम् Ram_2,109.8b तापसीं धर्मचारिणीम् Ram_2,109.9b तापसेन गतायुषा Ram_3,53.21b तापसेन तपस्विना Ram_3,46.16d तापसो ऽयम् इति ज्ञात्वा Ram_3,37.9c तापसो ऽहं समाहितः Ram_3,37.14d तापसौ धर्मचारिणौ Ram_3,19.8b ताभ्यश् चैवाहृतं तोयं Ram_2,13.6c ताभ्याम् अर्घ्यं च पाद्यं च Ram_2,84.6a ताभ्याम् उभाभ्यां सम्भूय Ram_3,18.14a ताभ्यां सुसत्कृत्य ददौ महात्मा Ram_3,6.22c ताम् अकामां स कामार्तः Ram_3,47.21a ताम् अत्रिपत्नीं धर्मज्ञाम् Ram_2,109.17c ताम् अदुःखोचितां दृष्ट्वा Ram_2,17.17a ताम् अद्य सीतां पश्यन्ति Ram_2,30.8c ताम् अनर्थार्थम् आगताम् Ram_3,20.1d ताम् अपश्यत् ततो बालां Ram_3,44.5a ताम् अम्बां तात कौसल्यां Ram_2,71.7c ताम् अवेक्ष्य पुरीं सर्वां Ram_2,37.21a ताम् अश्वगजसम्पूर्णां Ram_2,90.9a ताम् आपतन्तीं ज्वलितां Ram_3,28.27a ताम् आरुरोह भरतः Ram_2,83.13a ताम् आर्तरूपां विमना रुदन्तीं Ram_3,43.36a ताम् आर्यगणसम्पूर्णां Ram_2,76.1a ताम् आशां मत्कृते हीनाव् Ram_2,58.4c ताम् आससादातिबलो Ram_3,44.4a ताम् इमां सर्वभूतानां Ram_2,109.13a ताम् उत्तमां त्रिलोकानां Ram_3,44.14a ताम् उवाच ततो रामः Ram_3,70.7a ताम् उवाच महातेजाः Ram_2,10.16c ताम् ऊर्मिकलिलावर्ताम् Ram_2,44.4a ताम् एव नृपनारीणाम् Ram_2,110.5c ताम् एवम् उक्त्वा जननीं Ram_2,18.32a ताम् एवेक्ष्वाकुनाथस्य Ram_3,15.35c ताम्रम् अभ्रम् इवातपे Ram_3,50.16d ताम्रमृष्टानुलेपनाः Ram_2,77.17b ताम्राणि सुरभीणि च Ram_3,50.15b ताम्रापि सुषुवे कन्याः Ram_3,13.18a ताम्रां क्रोधवशां चैव Ram_3,13.12a ताम्रेक्षणस्याश्रुकलस्य राज्ञः Ram_2,11.14b तारयिष्यति वाहिनीम् Ram_2,83.2d तारयिष्याम वाहिनीम् Ram_2,83.9d तारा अपि शरैस् तीक्ष्णैः Ram_3,22.20a ताराधिपनिभं मुखम् Ram_2,58.52d ताराभिश् च समावृतम् Ram_3,21.15d ताराम् इव दिवश् च्युताम् Ram_2,106.11d तारामृगमहीमृगौ Ram_3,41.35d ताराः खद्योतसप्रभाः Ram_3,22.12d तारेव गगनच्युता Ram_2,59.11d तार्क्ष्यस्येव पतत्रिणः Ram_2,98.6b तालमात्रम् अथोत्पत्य Ram_3,42.13a तावती मे वसुंधरा Ram_2,10.12d तावद् इच्छामहे गन्तुम् Ram_3,7.9a तावद् एव मया सार्धम् Ram_2,18.8c तावद् एव वयं लघु Ram_2,41.19b तावद् एवाभिषिञ्चस्व Ram_2,4.20c तावद् एवाभिषेकस् ते Ram_2,4.25c तावद् धर्मभृतां श्रेष्ठ Ram_2,97.18c तावद्भिर् एव चिछेद Ram_3,19.17c तावद् व्यवर्धतेवास्य Ram_2,37.2c तावन् माम् अवटे क्षिप्त्वा Ram_3,67.28c ताव् अर्धदिवसे श्रान्तौ Ram_2,68.16a ताव् उभौ तद् वनं महत् Ram_3,70.16d ताव् उभौ प्रमुखे स्थितम् Ram_3,65.15b ताव् उभौ ब्राह्मणोत्तमौ Ram_2,29.12b ताव् उभौ राक्षसौ हतौ Ram_3,37.13d ताव् उभौ रामलक्ष्मणौ Ram_2,31.17b ताव् उभौ रामलक्ष्मणौ Ram_3,69.33b ताव् उभौ स समालिङ्ग्य Ram_2,93.39c ताव् उवाच महाबाहुः Ram_3,65.24a ताव् ऊचुस् ते वनचरास् Ram_2,111.18a ता वेपथुपरीताश् च Ram_2,59.6a ताश् च कामदुघा गावो Ram_2,85.64c ताश् च तं पतितं भूमौ Ram_2,81.6a ताश् च सर्वा वराङ्गनाः Ram_2,85.76d ताश् चापि राज्ञा संपृष्टा Ram_2,32.17c ताश् चापि स तथैवार्ता Ram_2,34.33a ताश् चैवाप्सरसः पञ्च Ram_3,10.16a तासाम् अष्टौ सुमध्यमाः Ram_3,13.11b तासाम् आक्रन्दशब्देन Ram_2,59.9a तासाम् उभयतः कूलं Ram_2,85.39a तासां त्वम् ईश्वरी सीते Ram_3,53.17c तासां प्रियचिकीर्षया Ram_2,32.19d तासां रामः समुत्थाय Ram_2,96.15a तासां लोका महोदयाः Ram_2,109.23d तासां saækrŬamÃnÃnÃm Ram_3,10.18a तास् तथा विलपन्त्यस् तु Ram_2,42.25a तास् तु कन्यास् ततः प्रीतः Ram_3,13.12c तां कथां श्रोतुम् इच्छामि Ram_2,110.24a तां क्लिष्टमाल्याभरणां Ram_3,50.6a तां गतिं गच्छ पुत्रक Ram_2,58.38d तां गतिं ते पिता गतः Ram_2,66.14f तां गदां परमाङ्गदः Ram_3,28.25b तां गिरं करुणां श्रुत्वा Ram_2,57.26a तां च गङ्गां शिवोदकाम् Ram_2,77.19b तां च हित्वाथ मैथिलीम् Ram_3,55.6b तां जहार सुसंहृष्टो Ram_3,52.6a तां ततः सम्परिष्वज्य Ram_2,60.11a तां ततो धर्मचारिणीम् Ram_2,110.25b तां तत्र पतितां भूमौ Ram_2,10.2a तां तथा गर्हयित्वा तु Ram_2,68.1a तां तथा पतितां दृष्ट्वा Ram_3,18.1a तां तथा रुदतीं रामो Ram_2,21.17a तां तु दृष्ट्वाद्य वैदेहीं Ram_3,32.19a तां तु लक्ष्मण रामेति Ram_3,50.40c तां तु विस्तीर्णजघनां Ram_3,32.18a तां तु शूर्पणखां रामः Ram_3,17.1a तां तु शोकवशां दीनाम् Ram_3,53.6a तां तु सीता महाभागाम् Ram_2,109.19a तां त्यक्त्वाहम् इहागतः Ram_3,57.6b तां दिशं दक्षिणां गत्वा Ram_3,65.2a तां दृष्ट्वा परमप्रीतां Ram_2,8.6a तां दृष्ट्वा राघवः सीतां Ram_3,2.15a तां दृष्ट्वा शोकसंतप्तां Ram_2,68.18a तां धर्षणाम् अदूरस्थां Ram_2,110.35a तां नदीम् इदम् अब्रवीत् Ram_2,46.67d तां नयेन च सम्पन्नो Ram_2,37.5a तां नित्यम् अबहिष्कृताम् Ram_3,70.14d तां नेतुं विजनं वनम् Ram_2,26.20d तां नोत्कण्ठितुम् अर्हसि Ram_2,47.2d तां परिष्वज्य दुःखार्तां Ram_2,96.20a तां परिष्वज्य बाहुभ्यां Ram_2,27.24a तां पुरीं पुरुषव्याघ्रः Ram_2,65.14a तां पुष्पवृष्टिं पतितां Ram_3,60.16a तां präjalir अभिक्रम्य Ram_2,34.29a तां प्रेक्ष्य भरतः क्रुद्धं Ram_2,72.20a तां भार्याम् इदम् अब्रवीत् Ram_2,33.14b तां भुजाभ्यां परिष्वज्य Ram_2,34.19a तां मन्ये विदितां तुभ्यम् Ram_3,58.21c तां महोल्काम् इवाकाशे Ram_3,50.29a तां मुमोच च मन्थराम् Ram_2,72.23d तां मृत्युपाशप्रतिमाम् Ram_3,17.18a तां रम्यजलसम्पूर्णां Ram_2,105.22a तां लक्ष्मणस् तीर्थवतीं Ram_3,60.3a तां लताम् इव वेष्टन्तीम् Ram_3,50.7a तां विना यत् त्वम् आगतः Ram_3,57.19d तां विप्रलपतां पापं Ram_2,69.19c तां वृक्षपर्णच्छदनां मनोज्ञां Ram_2,50.20a तां वेपमानाम् उपलक्ष्य सीतां Ram_3,45.45a तां शय्यां तमसातीरे Ram_2,41.12a तां शाखां शतयोजनाम् Ram_3,33.31b तां शीघ्रम् अभिगच्छ त्वम् Ram_2,109.16c तां शून्यशृङ्गाटकवेश्मरथ्यां Ram_2,65.26e तांश् च पृच्छसि संशयान् Ram_2,98.42b तांश् च विद्रवतो दृष्ट्वा Ram_2,90.4a तांश् च विप्रद्रुतान् सर्वान् Ram_2,90.3c तांश् चातिवल्गुवचसो Ram_2,89.11a तांश् चास्य javasampannä Ram_3,49.13c तां श्रुत्वा करुणां वाचं Ram_2,95.8a तां समीक्ष्य तदा द्वाःस्थो Ram_2,72.7a तांस् tä शोचामि नेतरान् Ram_2,100.12b तांस् तान् देशान् नरास् तदा Ram_2,74.10d तांस् तान् ब्रूयास् तथातथा Ram_2,46.54d तांस् तु सर्वान् प्रतिव्यूह्य Ram_2,102.15a तांस् त्व् अभिद्रवतो दृष्ट्वा Ram_3,21.23a तां हेमवर्णां हेमाभां Ram_3,60.19a ताः पाणिभिः सुखस्पर्शैर् Ram_2,96.16a ताः प्रजाः स्वाः प्रजा इव Ram_2,40.5d ताः प्रहृष्टाः प्रकृतयो Ram_2,76.22a ताः स्त्रियस् तु समागम्य Ram_2,59.5c ताः स्म गत्वा परं तीरम् Ram_2,83.18a तिग्मतेजौ महाभुजौ Ram_3,65.23b तितीर्षुः शीघ्रगां गङ्गाम् Ram_2,46.61c तिथिष्व् इव महादेवो Ram_3,24.10c तिमिध्वजसुतं रणे Ram_2,39.11d तिमिनक्रनिकेतं तु Ram_3,52.8a तिमिराभ्याहतां कालीम् Ram_2,106.2c तिमिशान् वञ्जुलान् धवान् Ram_3,10.72b तिर्यग् ऊर्ध्वं शरीरे च Ram_2,20.4c तिर्यग् भ्रातरम् अब्रवीत् Ram_2,20.5b तिर्यग्योनिगतेष्व् अपि Ram_3,64.24d तिर्यग्वाहाः समाहिताः Ram_2,13.6b तिलकस् तिलकप्रियाम् Ram_3,58.16d तिलका नक्तमालकाः Ram_2,85.47b तिलकान् नक्तमालकान् Ram_3,69.15b तिलकाशोकपुंनाग- Ram_3,71. 15a तिलकैर् बीजपूरैश् च Ram_3,71. 21a तिष्ठतश् चापरान् बहून् Ram_2,17.2d तिष्ठतश् चोपजीविनः Ram_2,29.18b तिष्ठतः किं नु मां दृष्ट्वा Ram_3,66.2a तिष्ठ तिष्ठ दशग्रीव Ram_3,48.27a तिष्ठ तिष्ठ वरारोहे Ram_3,58.24a तिष्ठतैवात्र संतुष्टा Ram_3,19.10a तिष्ठतो भ्रातृसौहृदे Ram_2,107.6b तिष्ठतो राजपुत्रस्य Ram_2,45.23c तिष्ठतो राजपुत्रस्य Ram_2,80.23c तिष्ठन्तु सर्वदाशाश् च Ram_2,78.6a तिष्ठन्त्य् आवृत्य पन्थानम् Ram_2,25.11c तिष्ठन्त्व् इत्य् अभ्यचोदयत् Ram_2,78.7d तिष्ठ मा मा गमः पुत्र Ram_2,58.31a तिष्ठ यद्य् अस्ति सौहृदम् Ram_3,58.25d तिष्ठामि च चरामि च Ram_3,46.9d तिष्ठेति राजा चुक्रोश Ram_2,35.33a तिष्ठेत् तु मम जीवितम् Ram_2,10.39d तिष्ठेल् लोको विना सूर्यं Ram_2,10.39a तिस्रः कक्ष्या रथेनैव Ram_2,5.4c तीक्ष्णतुण्डः खगोत्तमः Ram_3,48.2b तीक्ष्णदंष्ट्रम् अकल्पयत् Ram_3,67.13d तीक्ष्णदंष्ट्रं महाभुजम् Ram_3,47.17b तीक्ष्णदंष्ट्रां महाविषाम् Ram_3,52.6d तीक्ष्णम् अल्पप्रदातारं Ram_3,31.14a तीक्ष्णशृङ्गाव् इवर्षभौ Ram_3,65.26d तीक्ष्णशृङ्गो महाबलः Ram_3,37.3b तीक्ष्णशृङ्गो मृगाकृतिः Ram_3,37.10b तीक्ष्णं सर्वजनो हन्ति Ram_3,28.4c तीक्ष्णाग्रैश् च विकर्णिभिः Ram_3,24.21b तीक्ष्णाग्रैश् च विकर्णिभिः Ram_3,27.10b तीक्ष्णाग्रैश् च विकर्णिभिः Ram_3,49.5b तीक्ष्णाग्रैः प्रतिजग्राह Ram_3,25.13c तीक्ष्णा भेदकराः स्त्रियः Ram_3,43.27d तीक्ष्णा संभिन्नमर्यादा Ram_2,43.5c तीक्ष्णे कर्मणि वर्तते Ram_2,43.5d तीरजैर् बहुभिर् वृक्षैः Ram_2,49.11c तीरजैर् बहुभिर् वृता Ram_2,85.28d तीरम् अम्बुरयो यथा Ram_2,57.36d तीरम् आश्रित्य पश्चिमम् Ram_3,69.21b तीरम् आसाद्य पश्चिमम् Ram_3,70.4b तीरस्थद्रुमशोभिताम् Ram_3,71. 16d तीरं तु समनुप्राप्य Ram_2,46.75a तीर्णप्रतिज्ञश् च वनात् Ram_2,18.38e तीर्त्वा चोत्तानिकां नदीम् Ram_2,65.10b तीर्त्वा प्रत्यङ्मुखा ययुः Ram_2,62.10b तीर्थं चाप्य् अवगाहताम् Ram_2,83.15b तीर्थं शिवम् अकर्दमम् Ram_2,95.26b तीर्थानि रमणीयानि Ram_2,89.5c तीर्थेषु सरितां नराः Ram_2,85.68d तीव्रम् उत्पादितं दुःखं Ram_2,72.10a तीव्रं bëpapariplutà Ram_3,43.32d तीव्रांशुः शिशिरांशुश् च Ram_3,46.8c तुण्डं पृष्ठे समर्पयन् Ram_3,49.30b तुण्डेनास्य खराधिपः Ram_3,49.33b तुतोष प्रियम् आत्मजम् Ram_2,3.21b तुमुलं रोमहर्षणम् Ram_3,24.28b तुमुलः श्रूयते स्वनः Ram_2,90.5d तुमुलः समजायत Ram_2,14.23b तुमुलो गर्दभारुणः Ram_3,22.1d तुम्बुरुर् नाम गन्धर्वः Ram_3,3.18c तुरगान् समचोदयत् Ram_3,24.3b तुरंगौघैर् अवतता Ram_2,87.5a तुषारपतनाच् चैव Ram_3,15.23a तुषारारुणमण्डलः Ram_3,15.13b तुष्टा च रमयस्व माम् Ram_3,53.26d तुष्टानुरक्तप्रकृतिर् Ram_2,3.28a तुष्टा भवितुम् अर्हति Ram_2,47.6d तुष्टाव प्रणतश् चैव Ram_2,6.7a तुष्टुवुर् वाग्विशेषज्ञाः Ram_2,75.1c तुष्टेन तेन दत्तौ ते Ram_2,9.13c तुष्येस् त्वं येन केनचित् Ram_2,85.3d तूणी चाक्षयसायकौ Ram_2,28.13b तूणी चाक्षयसायकौ Ram_2,110.38d तूणी चाक्षयसायकौ Ram_3,11.30d तूण्याश् चोद्धृत्य सायकान् Ram_3,23.25b तूर्णम् उत्थाय गच्छ त्वं Ram_2,76.20a तूर्णं पथि न्यवर्तत Ram_3,55.1d तूर्णं समुत्थाय सुमन्त्र गच्छ Ram_2,76.28a तूर्यगीताभिजुष्टानि Ram_3,33.19c तूर्यघोषानुनादितः Ram_2,6.8d तूर्यनादविनादिता Ram_3,46.12b तूर्यनादविनादिताम् Ram_2,45.20b तूर्यनादविनादिताम् Ram_2,80.20b तूलाजिनसमस्पर्शा Ram_2,27.11c तूष्णीं ते समुपासीना Ram_2,98.3a तृणम् अन्तरतः कृत्वा Ram_3,54.1e तृणानाम् अपि भक्षणम् Ram_2,18.22d तृणेषु सह सीतया Ram_2,45.10d तृणेषु सह सीतया Ram_2,80.11d तृणैस् तुल्यो भविष्यति Ram_3,31.16d तृणैः कूप इवावृतः Ram_3,44.10b तृतीयं यद् इदं रौद्रं Ram_3,8.6a तृतीया ज्ञातयो राजंश् Ram_2,55.18c तृतीयायां ददर्श सः Ram_2,17.4b तृतीये ऽहनि सारथिः Ram_2,51.4b ते गत्वा दूरम् अध्वानं Ram_3,10.5a ते चापि पौरा नृपतेर् वचस् तच् Ram_2,3.32a ते चार्ता दण्डकारण्ये Ram_3,9.4a तेजसा क्षमया दीप्त्या Ram_3,41.12c तेजसादित्यसंकाशं Ram_2,104.20c तेजसाप्रतिमेन च Ram_2,85.19b तेजसा यदि धक्ष्यते Ram_3,62.6b तेजसा स्वेन गर्विताः Ram_3,28.17d तेजस्विनो दानगुणप्रधानाः Ram_2,101.31b तेजस्वी चरितव्रतः Ram_2,97.16b तेजो नास्ति परं रामे Ram_2,27.4c तेजोऽभिभवनाच् च्युताः Ram_2,62.13b तेजो वास्ति निशाचर Ram_3,20.13d ते तत्र पीत्वा पानीयं Ram_3,69.29a ते तथोक्ताः समुत्थाय Ram_2,83.10a ते तम् ऊचुर् महात्मानं Ram_2,2.18a ते तम् ऊचुर् महात्मानं Ram_2,103.20a ते तं सोमम् इवोद्यन्तं Ram_3,1.11a ते तीर्णा इति विज्ञाय Ram_2,51.9a ते तीर्णाः प्लवम् उत्सृज्य Ram_2,49.12a ते तु तस्मिन् महावृक्ष Ram_2,48.1a ते तु तां रजनीम् उष्य Ram_2,13.1a ते तु दिग्भ्यः पुरीं प्राप्ता Ram_2,6.26a ते तु रामेण सामर्षाः Ram_3,20.8a ते त्वां रक्षन्तु सर्वतः Ram_2,22.5b ते त्व् इदानीं जनस्थाने Ram_3,34.6a ते द्विजास् त्रिविधं वृद्धा Ram_2,40.13a तेन käcanaromnà तु Ram_3,41.21a तेन कालेन पुत्रस् ते Ram_2,9.25c तेन किं भ्रष्टराज्येन Ram_3,46.16a तेन तस्मिन् न सामर्थ्यं Ram_2,98.27c तेन तस्य महात्मनः Ram_2,109.3b तेन तिष्ठसि विश्रब्धस् Ram_3,43.7c तेन ते तम् अनुव्रताः Ram_2,15.11d तेन ते निहतः सुतः Ram_2,58.15d तेन त्वाम् अभिशप्स्यामि Ram_2,58.45c तेन त्व् एतत् प्रहृष्टं मे Ram_3,71. 5c तेन दुःखतरं वनम् Ram_2,25.13d तेन दुःखेन रुदती Ram_2,52.24c तेन दृष्टः प्रविष्टो ऽहं Ram_3,36.14a तेन पित्राहम् अप्य् अत्र Ram_2,99.7a तेन पूरयता वेगान् Ram_2,110.47a तेन भाण्डेन संकीर्णं Ram_2,72.17a तेन मर्मणि निर्विद्धः Ram_3,42.15a तेन मुक्तस् ततो बाणः Ram_3,36.16a तेन मुक्तास् त्रयो बाणाः Ram_3,37.11a तेन लक्ष्मण नाद्याहम् Ram_2,47.26c तेन वाक्येन संहृष्टा Ram_2,10.20a तेन वित्रासिता नागाः Ram_2,95.41a तेन विभ्राजिता तत्र Ram_2,3.20a ते न वृद्ध्या प्रकाशन्ते Ram_3,31.6c तेन शब्देन वित्रस्ताः Ram_3,23.22a तेन शब्देन वित्रस्तैर् Ram_2,95.44a तेन शापं न मुञ्चामो Ram_3,9.14c तेन सख्यं च कर्तव्यं Ram_3,67.30a तेन सत्येन गच्छाशु Ram_2,58.34c तेन संजातरोषेण Ram_3,34.7a तेन सीदति मे मनः Ram_2,65.21d तेन हीनां नरेन्द्रेण Ram_2,106.24c तेनापापो विहिंसितः Ram_2,66.37d तेनापापो विहिंसितः Ram_2,66.40d तेनास्येहातुला कीर्तिर् Ram_2,2.23a तेनाहम् उक्तः प्रेक्ष्यैवं Ram_3,67.4a तेनाहं tìita÷ क्षिप्तः Ram_3,36.16c ते निरस्तषडिन्द्रियाः Ram_3,29.15d तेनेदं bhëitaæ वचः Ram_3,67.5d तेनेमां नेह मातरम् Ram_2,98.47b तेनैकेन पदातिना Ram_3,32.9d तेनैतानि prabhëase Ram_3,43.20d तेनैव च मुहूर्तेन Ram_2,85.40a तेनैवम् अतिसंधिता Ram_2,7.20d तेनैव महद् अन्तरम् Ram_2,43.1b तेनैवम् उक्तो धर्मात्मा Ram_3,10.10a तेनैव स्त्रीस्वभावेन Ram_2,66.39c ते ऽन्योन्यं पुण्यकर्मणः Ram_3,22.27b ते पितॄन् दैवतानि च Ram_3,15.38b ते ऽपि भावाय कल्पन्ते Ram_2,61.22c ते प्रसन्नोदकां दिव्यां Ram_2,62.11a ते बलाहकसंकाशा Ram_3,24.8a ते बाणा वज्रसंकाशाः Ram_3,37.12a ते भक्ष्यमाणा मुनयो Ram_3,9.7a ते भित्त्वा रक्षसां वेगाद् Ram_3,19.21a ते भिन्नहृदया भूमौ Ram_3,19.22a ते भूमिम् आगान् विविधान् Ram_2,48.3a तेभ्यः प्रियहितं वचः Ram_2,3.1d ते रत्नहीनास् तरुणाः Ram_2,38.8a ते राजवचनात् तत्र Ram_2,13.13a ते रामं पर्णशालायाम् Ram_3,19.2a ते रामे शरवर्षाणि Ram_3,24.9a ते रुक्मपुङ्खा विशिखाः Ram_3,25.17a ते लक्ष्मण इव क्षिप्रं Ram_2,30.15a ते वयं प्रच्युता राज्यात् Ram_3,45.18a ते वयं भवता रक्ष्या Ram_3,1.19a ते वयं वनम् अत्युग्रं Ram_3,11.4a ते विषं पिबतालोड्य Ram_2,42.23a ते वृक्षान् उदकं भूमिम् Ram_2,85.8a ते शरा रुधिराप्लुताः Ram_3,24.18b ते शराः शत्रुसैन्येषु Ram_3,24.17a ते शरीरं विराधस्य Ram_3,3.12a ते श्रान्तवाहना दूता Ram_2,62.14a तेषाम् अञ्जलिपद्मानि Ram_2,3.1a तेषाम् अद्यापि तत्रैव Ram_3,69.19a तेषाम् अपि च मे भूयः Ram_2,28.19c तेषाम् अपि महातेजा Ram_2,1.10a तेषाम् अश्रुप्रमार्जनम् Ram_3,28.24d तेषाम् आज्ञाय वचनं Ram_2,103.22a तेषाम् आयाचितं देव Ram_2,2.32c तेषाम् आसीच् च पश्चिमः Ram_3,13.9d तेषाम् इच्छाम्य् अहं गन्तुं Ram_3,70.24a तेषाम् इयं वसुमती Ram_3,13.16a तेषाम् एव mahä शब्दः Ram_2,95.35e तेषाम् एवं मुखाच् च्युतम् Ram_3,9.8b तेषाम् एवोपशृण्वताम् Ram_2,3.3d तेषाम् औत्सुक्यम् आलक्ष्य Ram_2,108.4a तेषां गुप्तिपरीहारैः Ram_2,94.41a तेषां तद्वचनं श्रुत्वा Ram_2,62.1a तेषां तद्वचनं श्रुत्वा Ram_2,62.4c तेषां तपःप्रभावेन Ram_3,70.20a तेषां तु रुदतां शब्दात् Ram_2,95.34a तेषां दयार्थं गरुडस् Ram_3,33.31a तेषां पुण्याहघोषो ऽथ Ram_2,6.8a तेषां प्रभुर् अहं सीते Ram_3,53.15a तेषां बहुविधं दत्त्वा Ram_2,32.4c तेषां भाराभितप्तानां Ram_3,69.17a तेषां मध्ये विशालाक्षी Ram_3,52.2a तेषां मध्ये स राजर्षिर् Ram_2,3.10a तेषां लोकाः सनातनाः Ram_3,3.24d तेषां वचः सर्वगुणोपपन्नं Ram_2,35.38a तेषां वै समवेतानाम् Ram_2,99.13c तेषां शशंस गङ्गायाम् Ram_2,51.8a तेषां शार्दूलदर्पाणां Ram_3,21.10a तेषां समाप्तिर् आयत्ता Ram_2,40.26c तेषां सुतुमुलः शब्दः Ram_3,23.21c तेषु चापरिहार्येषु Ram_2,71.22c तेषु तेष्व् आश्रमस्थानेष्व् Ram_2,108.16a तेषु देवर्षिजुष्टेषु Ram_3,6.11a ते समालोक्य धूमाग्रम् Ram_2,87.22a ते समीक्ष्य समायान्तं Ram_2,14.4a ते सुतीर्थां ततः कृच्छ्राद् Ram_2,95.25a ते स्ववारं समास्थाय Ram_2,74.5a ते हयैर् गोरथैः शीघ्रैः Ram_2,76.24a ते हस्तिनपुरे गङ्गां Ram_2,62.10a ते हि दुःखम् इह प्राप्य Ram_2,100.12c ते ह्रियन्ते यथाविधि Ram_2,70.13d तैर् एवं कामरूपिभिः Ram_3,10.58b तैर् दुरात्मभिर् आविष्टान् Ram_2,108.18a तैर् धनूंषि ध्वजाग्राणि Ram_3,24.20a तैर् भिन्नवर्माभरणाश् Ram_3,25.19a तैर् मुक्तकेशैः समरे Ram_3,25.20a तैर् वाक्यैः परुषैर् दुःखैः Ram_2,72.19a तैर् विचित्रैर् विभूषणैः Ram_2,34.17d तैलद्रोण्याम् अथामात्याः Ram_2,60.12a तैलद्रोण्यां तु सचिवैः Ram_2,60.14a तैलम् एवावगाहत Ram_2,63.10d तैलेनाभ्यक्तसर्वाङ्गस् Ram_2,63.10c तैश् च कार्यैर् विनश्यति Ram_3,31.4d तैश् चाहम् उक्ता धर्मज्ञैर् Ram_3,70.11a तैस् तैस् तरुभिर् आवृताः Ram_3,14.17d तैः सीता निहता घोरैर् Ram_3,56.16c तोत्रार्दित इव द्विपः Ram_2,35.31d तोत्रैर् इव महाद्विपम् Ram_3,27.10d तोमराङ्कुशचोदितः Ram_2,68.28b तोयधारापरिस्रवः Ram_3,29.21d तोयराशिर् इवाचलः Ram_2,57.13d तोयशोषितधारिणः Ram_3,22.7b तोयं तोयधरा घनाः Ram_2,87.10d तोरणं दक्षिणार्धेन Ram_2,65.7a तोरणानि शुभानि च Ram_2,85.29d तोषयैनं महार्हैश् च Ram_2,29.15c तौ कबन्धेन तं मार्गं Ram_3,70.1a तौ këÂhasaæghÃÂam अथो Ram_2,49.9a तौ च तात महेष्वासौ Ram_2,64.16c तौ चोभौ गजकच्छपौ Ram_3,33.31d तौ तत्र हत्वा चतुरो महामृगान् Ram_2,46.79a तौ तदा चीरवसनौ Ram_2,46.57a तौ तम् आश्रमम् आसाद्य Ram_3,70.5a तौ तावद् अहम् अद्यैव Ram_2,10.26c तौ तु तत्र स्थितौ दृष्ट्वा Ram_3,66.1a तौ तु तेनाभ्यनुज्ञातौ Ram_3,12.24a तौ तु दृष्ट्वा तदा सिद्धा Ram_3,70.6a तौ नूनं दुर्बलाव् अन्धौ Ram_2,57.31a तौ पश्यमानौ vividhä Ram_3,10.2a तौ पुत्रम् आत्मनः स्पृष्ट्वा Ram_2,58.25a तौ पुष्करिण्याः पम्पायास् Ram_3,70.4a तौ प्रमथ्य स्वतेजसा Ram_3,18.20d तौ भ्रातरौ महात्मानौ Ram_2,104.2c तौ राजपुत्रौ सहसाभ्युपेता Ram_3,22.34c तौ रामम् अनुगच्छेतां Ram_2,32.6c तौ वनानि गिरींश् चैव Ram_3,59.17e तौ वरौ याच भर्तारं Ram_2,9.15a तौ वासं रघुनन्दनौ Ram_3,70.3b तौ शैलेष्व् आचितानेकान् Ram_3,70.2a तौ संस्पृशन्तौ चरणाव् Ram_3,7.10a तौ स्मारय महाभागे Ram_2,9.21c तौ हत्वा तां च दुर्वृत्ताम् Ram_3,18.19a त्यक्तधर्मस् त्व् अधर्मात्मा Ram_3,34.11c त्यक्तधर्मां त्यजाम्य् अहम् Ram_2,37.7d त्यक्तनिद्रे बभूवतुः Ram_2,59.9d त्यक्तभोगस्य मे राजन् Ram_2,33.2a त्यक्तमात्र इह त्वया Ram_2,46.39d त्यक्तव्यम् इह जीवितम् Ram_2,26.3d त्यक्तशोकैर् इदं वाच्यः Ram_2,62.6c त्यक्तसङ्गस्य सर्वतः Ram_2,33.2d त्यक्तानां वनवासाय Ram_2,38.7c त्यक्ताव् ऐश्वर्यकारणात् Ram_2,42.19b त्यक्तां यज्ञायुधैः सर्वैर् Ram_2,106.8a त्यक्तुम् एतत् कलेवरम् Ram_3,70.23d त्यक्तुं न्याय्यम् अरिंदम Ram_2,98.39b त्यक्त्वा ज्ञातिजनं सीते Ram_2,109.22a त्यक्त्वा तपसि निश्चयम् Ram_3,8.18d त्यक्त्वा त्वं क्व गतो नृप Ram_2,71.7d त्यक्त्वा देहान् नवैर् देहैः Ram_3,10.90c त्यक्त्वा मां शोकलालसाम् Ram_2,18.23b त्यक्त्वा यद् यासि मैथिलीम् Ram_3,57.21b त्यक्त्वा राजानम् एकाग्रा Ram_2,60.3c त्यक्त्वा राज्यश्रियं गच्छेत् Ram_2,18.2c त्यक्त्वा राज्यं च मानं च Ram_3,15.26a त्यक्त्वा राज्यं महाबलः Ram_2,39.3b त्यक्त्वा शरीरं गृध्रस्य Ram_3,64.17c त्यक्त्वा सौवर्णमानसम् Ram_2,66.2d त्यक्ष्याम इमम् आश्रमम् Ram_2,108.19d त्यक्ष्यामि निरपत्रपा Ram_3,20.14d त्यक्ष्यामीष्टम् अहं सुतम् Ram_2,10.36d त्यजतश् च वसुंधराम् Ram_2,16.59b त्यजतः कुञ्जरोत्तमम् Ram_2,33.3d त्यजन्त्य् अहितकारिणः Ram_2,23.33b त्यज शोकं च मोहं च Ram_2,54.5a त्यजेत् पुत्रम् अकारणात् Ram_2,18.6d त्यजेथा व्यसनानि च Ram_2,3.26d त्यजेयम् अपि वा श्रियम् Ram_2,10.37b त्यज्यतां मानुषो भावो Ram_3,47.12e त्यागम् एव करिष्यसि Ram_2,46.39b त्रयस्त्रिंशद् अरिंदम Ram_3,13.14d त्रयः शतशतार्धा हि Ram_2,34.32c त्रयः संनतपर्वणः Ram_3,37.12d त्रयः सेनाग्रयायिनः Ram_3,25.11b त्रयाणाम् अपि लोकानाम् Ram_3,28.3c त्रयाणाम् अपि लोकानां Ram_2,76.15c त्रयाणाम् अपि लोकानां Ram_3,28.22c त्रयाणाम् अपि लोकानां Ram_3,53.25a त्रयोदश शिलाशितान् Ram_3,27.26d त्रयोदशेनेन्द्रसमो Ram_3,27.28*2c त्रस्तम् अस्वस्थचेतसम् Ram_2,57.28b त्रस्तमीनजले चराः Ram_3,50.33b त्रस्तया प्रेषितस् त्वं च Ram_3,56.14c त्रस्ता भरतसैनिकाः Ram_2,95.35b त्रातुम् अन्यो नगो नगम् Ram_2,57.33d त्रातु सर्वम् इदं भवान् Ram_2,98.55d त्रायस्व पुत्रम् आत्मानं Ram_2,7.26c त्रासनं सर्वभूतानां Ram_3,2.6c त्रासम् उत्सृज्य दूरतः Ram_3,52.20d त्रासयन्तम् इमाः प्रजाः Ram_2,102.19d त्रासयन् मृगपक्षिणः Ram_2,48.9b त्रासयन् वनगोचरान् Ram_3,37.6b त्रासयामि ततस् ततः Ram_3,67.2d त्रासयिष्यति मां भूयो Ram_2,38.3c त्रासं संजनयन्ति मे Ram_3,37.18d त्राहि माम् अद्य काकुत्स्थ Ram_3,50.5a त्राहीति वचनं सीते Ram_3,57.11c त्रिक्रोशं गम्य राघवौ Ram_3,65.5b त्रिजटो नाम वै द्विजः Ram_2,29.22b त्रिजटो वाक्यम् अब्रवीत् Ram_2,29.23b त्रिदशारिर् मुनीन्द्रघ्नो Ram_3,33.9c त्रिदिवं देवसेवितम् Ram_3,4. 26b त्रिभिर् एतैर् बुभूषसे Ram_2,94.51d त्रिभिर् लोकैः समुद्युक्तैः Ram_3,43.13c त्रिभिश् चन्द्रार्धवक्त्रैश् च Ram_3,27.25c त्रिभिस् त्रिभिर् अविज्ञातैर् Ram_2,94.30c त्रिभिस् त्रिवेणुं बलवान् Ram_3,27.28*1a त्रियामा यान्ति साम्प्रतम् Ram_3,15.12d त्रिवर्ष इव मां ललन् Ram_2,38.15d त्रिविधं कर्म पातकम् Ram_2,101.21d त्रिशङ्कुर् उदपद्यत Ram_2,102.10d त्रिशङ्कुर् लोहिताङ्गश् च Ram_2,36.10a त्रिशङ्कोर् अभवत् सूनुर् Ram_2,102.11a त्रिशिराश् च महातेजा Ram_3,34.3a त्रिशिराश् च रथेनैव Ram_3,26.7a त्रिशिरोवक्षसि क्रुद्धो Ram_3,26.13c त्रिशृङ्ग इव पर्वतः Ram_3,26.7d त्रिषु लोकेषु राघव Ram_3,67.31b त्रिषु लोकेषु विख्यातं Ram_3,47.11a त्रिषु लोकेषु विश्रुतम् Ram_3,67.1d त्रिषु लोकेषु विश्रुतः Ram_3,54.3b त्रीणि चैकं च दुःखिता Ram_2,27.20d त्रीणि द्वंद्वानि भूतेषु Ram_2,71.22a त्रीण्य् एव व्यसनान्य् अत्र Ram_3,8.3a त्रीन् मासान् अष्टमासांश् च Ram_3,10.25a त्रीन् सिंहांश् चतुरो व्याघ्रान् Ram_3,2.7a त्रींल् लोकांस् तु जयन्न् इव Ram_2,46.11d त्रैलोक्यम् अपि तत्त्वतः Ram_3,8.28d त्रैलोक्यम् अपि नाथेन Ram_2,2.11c त्रैलोक्ये विप्रणाशिते Ram_3,60.49d त्वचा प्रधानया ह्य् एष Ram_3,41.47a त्वत्कृते च महाराजो Ram_2,9.17c त्वत्कृते तुल्यम् आगतौ Ram_2,68.3d त्वत्कृतेन भविष्यति Ram_3,54.12d त्वत्कृते न मया प्राप्तं Ram_2,46.41a त्वत्कृते मे पिता वृत्तो Ram_2,68.6a त्वत्कृते शङ्कितैर् अग्नौ Ram_3,29.12c त्वत्कृते सा कृता वत्स Ram_2,40.22c त्वत्कृते हि मया सर्वम् Ram_2,66.44c त्वत्तः प्रियतरो मम Ram_2,10.17b त्वत्तः सम्मानम् अर्हति Ram_2,23.28d त्वत्प्रसादात् समृध्यताम् Ram_2,2.32d त्वत्प्रियार्थं विनिर्दिष्टाः Ram_3,20.2c त्वत्सकाशम् अनुप्राप्ताः Ram_2,97.9c त्वत्सकाशम् इहागतः Ram_3,57.6d त्वत्समीपं निशाचर Ram_3,34.16b त्वदधीनं हि जीवितम् Ram_2,81.8d त्वदन्यस्याभिषेचनम् Ram_2,20.9b त्वदर्थम् अभिकामये Ram_2,4.44d त्वदर्थम् अव्यग्रम् इहोपभुज्यताम् Ram_3,44.34d त्वदर्थम् उपकल्पिता Ram_2,45.2b त्वदर्थम् उपकल्पिता Ram_2,80.3b त्वद्गतस्य गतायुषः Ram_2,11.12b त्वद्गतौ सुकृता मतिः Ram_2,40.24b त्वद्धितार्थम् इहागता Ram_2,7.17d त्वद्बन्धुजनवाहिनः Ram_2,46.38b त्वद्भक्त्या भरतः पुरे Ram_3,15.25d त्वद्युक्तम् असितेक्षणे Ram_3,44.25d त्वद्वाक्यैर् न तु मां शक्यं Ram_3,38.4a त्वद्विधः कामवृत्तो हि Ram_3,35.7a त्वद्विधा न हि शोचन्ति Ram_2,66.19c त्वद्विधानां तु नारीणां Ram_3,17.2c त्वद्विधा बुद्धिसम्पन्ना Ram_3,63.7c त्वद्विधास् तु गुणैर् युक्ता Ram_2,109.28a त्वद्विधा हि न शोचन्ति Ram_3,62.14a त्वद्विधेषु नृशंसेषु Ram_3,43.21c त्वद्विधो यद्विधश् चापि Ram_2,98.35c त्वद्विधो वक्तुम् अर्हति Ram_2,20.6d त्वद्विनाशात् करोम्य् अद्य Ram_3,28.24c त्वद्वियोगान् न मे कार्यं Ram_2,18.22a त्वद्वियोगान् महीपतिः Ram_3,62.4b त्वद्वियोगेन मे राम Ram_2,26.3c त्वद्वियोगेन शोचतीम् Ram_3,68.21d त्वद्वृत्तं चिन्तयन्त्या वै Ram_3,8.9c त्वद्वृद्धौ मम वृद्धिश् च Ram_2,7.18c त्वन्नाथा हि वयं वने Ram_3,9.15d त्वन् नाथो ऽनाथवद् राम Ram_3,5.14c त्वन्नामानं कुरु क्षिप्रं Ram_3,58.17c त्वन्निमित्तम् इदं तावत् Ram_2,108.10a त्वम् अकार्षीर् अपुत्रकम् Ram_2,58.44d त्वम् अद्य कृत्यं प्रतिपत्तुम् अर्हसि Ram_3,32.24d त्वम् अद्य भव नो राजा Ram_2,73.3a त्वम् अद्यानुपमं भुवि Ram_2,4.13b त्वम् अनेन यशस्विना Ram_2,110.23b त्वम् अन्वेषितुम् अर्हसि Ram_2,92.3d त्वम् अन्वेषितुम् अर्हसि Ram_3,63.4d त्वम् अन्वेषितुम् अर्हसि Ram_3,63.7b त्वम् अप्य् अनुविधाय माम् Ram_2,19.21d त्वम् अर्थं वेत्तुम् अर्हसि Ram_2,98.10b त्वम् अर्हो मनुजर्षभ Ram_2,85.4d त्वम् अहं चैव लक्ष्मण Ram_3,14.4b त्वम् आगतो येन विहाय मैथिलीम् Ram_3,57.25d त्वम् आत्मवशवर्तिनीम् Ram_2,27.6d त्वम् आनयाशु प्रवरं द्विजानाम् Ram_2,28.20b त्वम् आयताभ्यां सक्थिभ्यां Ram_2,9.33a त्वम् आयाहि हयोत्तमैः Ram_2,34.10b त्वम् इक्ष्वाकुकुलस्यास्य Ram_3,5.7a त्वम् इमं वृणुया वरम् Ram_2,9.22d त्वम् एनाम् अभितो व्रज Ram_2,95.22b त्वम् एव तु ममार्थेषु Ram_2,9.29a त्वम् एव बहुशो ऽन्वशाः Ram_3,62.17b त्वम् एव राजानम् इहाभिषिञ्च Ram_2,61.25d त्वम् एव हास्यसे प्राणान् Ram_3,19.13c त्वम् एवं वक्तुम् अर्हसि Ram_3,38.8b त्वम् एवात्रानुशाधि माम् Ram_2,98.64d त्वया कार्यं नरव्याघ्र Ram_2,41.7a त्वया कृतम् इदं प्रभो Ram_3,14.26b त्वया च सह गन्तव्यं Ram_2,26.3a त्वया च सीते सह लक्ष्मणेन च Ram_2,88.27b त्वया चैव मया चैव Ram_2,18.12a त्वया तात तपस्विना Ram_2,58.7d त्वया तु खलु वस्तव्यं Ram_3,45.13a त्वया तु यद् अविज्ञानान् Ram_2,58.45a त्वया त्व् इदानीं धर्मज्ञ Ram_2,66.44a त्वया दशरथात्मज Ram_3,29.32b त्वया दारप्रधर्षणम् Ram_3,68.9d त्वया नाथेन धीमता Ram_2,24.13d त्वया नीतो महान् अयम् Ram_2,67.10d त्वया पुत्रेण धर्मात्मा Ram_3,14.27c त्वया पुत्रे विवासिते Ram_2,55.17d त्वया पूज्येन पूजिताः Ram_3,7.5b त्वया भ्रातरि राघवे Ram_2,71.6b त्वया मम नरव्याघ्र Ram_2,24.16c त्वया मम विदर्शितम् Ram_2,26.5d त्वया यतः प्रजाश् चेमाः Ram_2,3.24a त्वया यद् उक्तं नृपते यथास्तु तत् Ram_2,31.34d त्वयारण्यं प्रवेष्टव्यं Ram_2,16.24c त्वया राघव गच्छेयं Ram_2,27.7c त्वया राघव सम्प्राप्तं Ram_2,90.17c त्वया राज्यम् अयोध्यायां Ram_2,97.20a त्वया लक्ष्मणशत्रुघ्नौ Ram_2,23.30c त्वया वा तव वामात्यैर् Ram_2,94.16c त्वयाविगण्य वातापे Ram_3,41.42a त्वया वियुक्तां मरणाय निश्चिताम् Ram_2,24.18b त्वया विरहितश् चाहं Ram_3,59.10c त्वया विरहिता देवी Ram_3,63.15a त्वया विहीनाम् इह मां Ram_2,21.5a त्वया वीरेण संगता Ram_2,24.14d त्वया सत्कृत्य मानिताः Ram_2,94.25d त्वया सह चरिष्यामि Ram_3,17.16c त्वया सह परंतप Ram_2,28.18d त्वया सह मम श्रेयस् Ram_2,18.22c त्वया सह सराक्षसा Ram_3,35.6d त्वया सार्धम् अनिन्दिते Ram_2,88.15b त्वया सौभाग्यवत्तया Ram_2,8.26b त्वया स्यां धर्षिता बलात् Ram_3,54.5b त्वयाहं परितोषिता Ram_2,111.10d त्वयाहं प्रतिपादितः Ram_2,68.6d त्वया हि वस्तव्यम् इहैव भामिनि Ram_2,23.34b त्वया हीना न राजते Ram_2,70.9b त्वया हीनौ यमक्षयम् Ram_2,58.32d त्वया ह्य् अहं सहायेन Ram_3,34.14a त्वयि गच्छति तद् वनम् Ram_2,28.2b त्वयि चानुत्तमं यशः Ram_3,61.5d त्वयि चारण्यम् आश्रिते Ram_2,95.5b त्वयि धर्मव्यपेक्षे तु Ram_2,40.24c त्वयि धर्मश् च पुष्कलः Ram_3,5.8d त्वयि धर्मं समास्थाय Ram_2,67.7c त्वयि प्रमत्ते रक्षोभिर् Ram_3,56.11c त्वयि प्रयाते स्वस् तात Ram_2,70.8c त्वयि याते सलक्ष्मणे Ram_3,13.34d त्वयि राक्षसपांसने Ram_3,29.8b त्वयि वक्ष्यामि न त्व् अहम् Ram_3,28.23b त्वयि वर्षशतं स्थिते Ram_3,14.7b त्वयि वृत्तिम् अनुत्तमाम् Ram_2,67.6b त्वयि सर्वं प्रतिष्ठितम् Ram_3,53.16b त्वयि संनिहिते ऽप्य् एवम् Ram_2,17.24a त्वयि सान्त्वम् अनर्थकम् Ram_2,7.21b त्वयैव कथितं पुरा Ram_2,9.14f त्वयैव नूनं दुष्टात्मन् Ram_3,51.4a त्वयैवोक्तम् इदं वचः Ram_3,9.3b त्वय्य् एतत् पुरुषव्याघ्र Ram_2,84.19c त्वरन्न् इव ससंभ्रमः Ram_2,5.5b त्वरमाणश् च धर्मात्मा Ram_2,63.14a त्वरमाणश् च निर्याहि Ram_2,62.7c त्वरमाणश् च निर्याहि Ram_2,64.3c त्वरमाणाक्षरं वचः Ram_2,56.8d त्वरमाणो जगामाथ Ram_3,58.3a त्वरमाणो जनस्थानं Ram_3,42.21c त्वरमाणौ पालयेथां Ram_3,3.7c त्वरयन्ति स्म हर्षिताः Ram_2,76.23d त्वरयामास राघवम् Ram_2,16.38d त्वरयामास सर्वशः Ram_2,70.12d त्वरया सहलक्ष्मणः Ram_3,56.18d त्वरामहे वयं द्रष्टुं Ram_3,7.6a त्वरितं चोदितस् तया Ram_2,12.22b त्वरितं दीयताम् इति Ram_2,44.23d त्वरितः प्रविवेश ह Ram_2,51.6f त्वरितः सहबान्धवः Ram_3,20.17b त्वरिता राजशासनात् Ram_2,83.10b त्वरिताः शीघ्रम् अभ्येत्य Ram_2,3.29c त्वर्यमाणो ऽहम् आगतः Ram_2,66.10b त्वं कत्थसे महाराज Ram_2,11.3a त्वं क्षिप्रं विनशिष्यसि Ram_3,20.18b त्वं गतिस् त्व् अगतीनां च Ram_2,58.8a त्वं गतिं प्राप्स्यसे वीर Ram_2,46.11c त्वं च तस्य न कश्चन Ram_2,100.10b त्वं च तस्यास् तथा पतिः Ram_3,32.17d त्वं च धर्मं प्रचोदितः Ram_2,12.3d त्वं चानुकूला वैदेहि Ram_2,89.16c त्वं चैवैनं प्रसादय Ram_2,16.11d त्वं तु को वा किमर्थं वा Ram_3,66.12a त्वं तु धर्मम् अविज्ञाय Ram_3,38.13c त्वं तु मां नावबुध्यसे Ram_2,8.17b त्वं तु मिथ्या विहन्यसे Ram_2,100.11d त्वं तु रावण दुर्बुद्धिर् Ram_3,31.21a त्वं तु लुब्धः प्रमत्तश् च Ram_3,31.13a त्वं न मां हातुम् अर्हसि Ram_2,46.48d त्वं नो राजा जनेश्वरः Ram_3,1.19d त्वं पद्मम् इव वातेन Ram_2,9.30c त्वं पुनर् जम्बुकः सिंहीं Ram_3,45.32a त्वं पूर्वम् अवधारय Ram_2,18.14d त्वं पौरजनवद् व्यालान् Ram_2,89.15a त्वं प्रापयाशु मां रामं Ram_2,53.18c त्वं मयात्मविनाशाय Ram_2,10.35a त्वं माम् एवं गतं मत्वा Ram_2,84.18a त्वं मां केनेह हेतुना Ram_2,26.17d त्वं मां यदि न मुञ्चसि Ram_3,51.12f त्वं मे प्राणैर् गरीयसी Ram_3,53.16d त्वं यदा प्रभृति ह्य् अस्मिन्न् Ram_2,108.13a त्वं राजा भव भरत स्वयं नराणां Ram_2,99.17a त्वं राम सहलक्ष्मणः Ram_3,68.9b त्वं वर्षाणि चतुर्दश Ram_2,9.15d त्वं विगर्हितुम् अर्हसि Ram_2,97.17d त्वं विधेयो भविष्यसि Ram_3,32.19d त्वं वै बहुविधं प्रभो Ram_2,26.12b त्वं हि कर्तुं वने शक्तो Ram_2,24.11a त्वं हि त्रिपथगा देवि Ram_2,46.71a त्वं हि दुर्गतया मया Ram_2,17.27d त्वं हि नित्यं परेष्व् अपि Ram_2,56.4d त्वं हि बाणधनुष्पाणिर् Ram_3,8.11a त्वाम् अदृष्ट्वा प्रियातिथिम् Ram_3,4. 25d त्वाम् अहं पुत्रगर्धिनीम् Ram_2,67.14d त्वाम् अहं सत्यम् इच्छामि Ram_2,31.32c त्वाम् आसाद्य महात्मानं Ram_3,5.9a त्वाम् इच्छन्ति नराधिपम् Ram_2,4.16b त्वाम् इदानीं दिदृक्षते Ram_2,31.4d त्वाम् इयं श्रीर् उपस्थिता Ram_2,4.43d त्वाम् एतद् वाक्यम् अब्रवीत् Ram_2,102.1f त्वाम् एव प्रतिकाङ्क्षन्ते Ram_2,104.12c त्वाम् एवैष भजिष्यति Ram_3,17.11d त्वां च तात न मृष्यते Ram_2,108.12d त्वां च मां च नरव्याघ्र Ram_3,65.29c त्वां च मां च पुरा तूर्णम् Ram_3,66.4a त्वां च मां चैव धर्मात्मा Ram_2,72.22c त्वां च सीतां च पालयन् Ram_2,46.77b त्वां चेद् व्यसनम् आगतम् Ram_2,46.10d त्वां जाने सत्यवादिनम् Ram_2,56.11b त्वां तु käcanavarïÃbhÃæ Ram_3,45.23a त्वां तु धर्मे स्थिता नित्यं Ram_3,69.20a त्वां तु निःसंशयं सीता Ram_3,34.18a त्वां तु मायामृगं दृष्ट्वा Ram_3,38.16a त्वां तु वेदितुम् इच्छामि Ram_3,16.16a त्वां तु वेदितुम् इच्छावः Ram_3,3.3c त्वां दहेद् विजने वने Ram_3,67.6b त्वां दृष्ट्वा पुत्र जीवामि Ram_2,81.9a त्वां नाहम् अनुजानामि Ram_2,18.21c त्वां निषादाधिपो गुहः Ram_2,78.12b त्वां नेतुम् आगतो वीर Ram_2,1.2c त्वां प्राप्य कुलदूषिणीम् Ram_2,68.8d त्वां मां च पुरुषर्षभ Ram_3,59.15f त्वां वधिष्यति संयुगे Ram_3,3.19d त्वां वहेयं पुरीं पुनः Ram_2,46.46d त्वां वा सीते सलक्ष्मणाम् Ram_3,9.18b त्वां विरूपां चकार ह Ram_3,18.3d दक्षस्येव क्रतुं हन्तुम् Ram_3,23.27c दक्षः सेनापतिः कृतः Ram_2,94.24d दक्षिणं vÃmabhëiïÅ Ram_3,16.9d दक्षिणः प्रतिभानवान् Ram_2,94.29b दक्षिणाग्रेषु दर्भेषु Ram_2,96.6a दक्षिणा दक्षिणं तीरं Ram_2,46.74c दक्षिणा दिक् कृता येन Ram_3,10.79c दक्षिणा दिक् प्रदक्षिणा Ram_3,10.82b दक्षिणां दण्डकान् प्रति Ram_2,9.10b दक्षिणां दिशम् आवृत्य Ram_2,86.35c दक्षिणां दिशम् आस्थाय Ram_3,10.39c दक्षिणेन mahä श्रीमान् Ram_3,10.36c दक्षिणेनैव मार्गेण Ram_2,86.13a दक्षिणो दक्षिणं बाहुम् Ram_3,66.6a दक्षो विवस्वान् अपरो Ram_3,13.9a दग्धस् त्वयाहम् अवटे Ram_3,67.29a दग्धः स्वं रूपम् आस्थितः Ram_3,67.25d दग्धा शोकाग्निना पुरी Ram_2,51.6d दग्धास्थिस्थानमण्डलम् Ram_2,71.8b दग्धे लोके निरन्तरम् Ram_2,109.9d दण्डका इति विश्रुतम् Ram_3,8.8b दण्डकानां महद् वनम् Ram_2,16.51d दण्डकान् नय माम् अपि Ram_2,54.3b दण्डकान् परिधावतः Ram_3,56.3b दण्डकान् विचरिष्यसि Ram_3,16.24d दण्डकान् विचरिष्यसि Ram_3,17.7d दण्डकान् सह वैदेह्या Ram_2,66.35c दण्डकारण्यनिलयं Ram_3,20.13e दण्डकारण्यम् आत्मवान् Ram_3,1.1b दण्डकारण्यम् आश्रितः Ram_2,10.28b दण्डकारण्यम् आश्रितः Ram_2,16.25b दण्डकारण्यम् आश्रितः Ram_2,97.23b दण्डकारण्यम् एषो ऽहम् Ram_2,16.37a दण्डकारण्यवासिनः Ram_3,9.7b दण्डकारण्यवासिनः Ram_3,50.11d दण्डकारण्यवासिनाम् Ram_3,7.6d दण्डकारण्यवासिनाम् Ram_3,7.12b दण्डकारण्यवासिनाम् Ram_3,8.7b दण्डकारण्यवासिभिः Ram_3,9.15b दण्डकेषु महर्षयः Ram_3,29.32d दण्डार्हां पापकारिणीम् Ram_2,98.47d दत्तम् इष्टम् अधीतं च Ram_2,4.13c दत्तम् इष्टं हुतं चैव Ram_2,101.14a दत्तं धनुर्वरं प्रीत्या Ram_2,110.38c दत्तं राज्यम् इदं मम Ram_2,98.4b दत्तं संन्यासवत् स्वयम् Ram_2,107.14b दत्ता चास्मीष्टवद् देव्यै Ram_2,110.32a दत्ता पित्रा मम स्वयम् Ram_2,110.51d दत्ताम् इक्ष्वाकवे पुरा Ram_2,43.11b दत्तेनेष्टेन ते शपे Ram_2,18.13d दत्तो गर्भजिघांसया Ram_2,102.18b दत्तो मम महेन्द्रेण Ram_3,11.30c दत्त्वा तु सह वैदेह्या Ram_2,30.1a दत्त्वा त्व् आभरणं तस्यै Ram_2,7.28a दत्त्वा पश्चात् फलानि च Ram_2,84.6b दत्त्वा रामाय भगवान् Ram_3,11.34c दत्त्वा वरं चापि तपोधनानां Ram_3,5.21a दत्त्वा हस्तावसेचनम् Ram_3,10.60b दत्त्वेमे वरपादुके Ram_2,107.17b ददर्श खरसैन्यं तद् Ram_3,23.24c ददर्श गिरिशृङ्गस्थान् Ram_3,52.1c ददर्श गिरिशृङ्गाभं Ram_3,2.4c ददर्श गृध्रं पतितं Ram_3,50.1c ददर्श च वने तस्मिन् Ram_2,93.6a ददर्श त्रिदशोपमम् Ram_3,16.5d ददर्श त्रिदिवोपमम् Ram_3,33.27b ददर्श धनदानुजः Ram_3,33.20d ददर्श धनदानुजः Ram_3,33.35d ददर्श धरणीतले Ram_2,10.3d ददर्श ध्वजम् उच्छ्रितम् Ram_2,92.13d ददर्श नियताहारं Ram_3,33.37c ददर्श पतितं भूमौ Ram_3,63.10a ददर्श पम्पां शुभदर्शकाननाम् Ram_3,71. 26c ददर्श परमाङ्गना Ram_3,40.29f ददर्श पर्णशालां च Ram_3,58.5a ददर्श पितरं दूरात् Ram_2,4.10c ददर्श पौरान् विविधान् महाधनान् Ram_2,12.24c ददर्श बुद्धिसम्पन्नः Ram_2,76.1c ददर्श भरतस् तत्र Ram_2,93.23c ददर्श भरतस् तदा Ram_2,93.5b ददर्श भरतस् तदा Ram_2,105.5b ददर्श भरतो गुरुम् Ram_2,93.24b ददर्श भारतं सैन्यं Ram_2,85.25c ददर्श भूमौ निष्क्रान्तं Ram_3,60.22c ददर्श महतीं चमूम् Ram_2,90.8b ददर्श महतीं पुण्यां Ram_2,93.17c ददर्श महद् अद्भुतम् Ram_3,4. 4d ददर्श मातरं तत्र Ram_2,17.8c ददर्श याचतीं श्रियम् Ram_2,4.30d ददर्श राघवो गङ्गां Ram_2,44.2c ददर्श रामम् आसीनम् Ram_2,93.25c ददर्श रामः शतशस् Ram_3,10.73c ददर्श रामो दुर्धर्षस् Ram_3,1.1c ददर्श रामो रुचिरं महापथम् Ram_2,14.27d ददर्श लङ्काधिपतिः पृथिव्यां Ram_3,49.39c ददर्श वदतां वरः Ram_2,111.13b ददर्श विगतप्रभम् Ram_3,55.12d ददर्श विपुलं शैलं Ram_3,6.2c ददर्श विबुधेश्वरम् Ram_3,4. 5d ददर्श विष्ठितान् द्वारि Ram_2,14.3c ददर्श सहमरीचो Ram_3,40.9c ददर्श सुमहाकायं Ram_3,65.14c ददर्श सूतः पर्यङ्के Ram_2,14.6c ददर्शादूरतस् तस्य Ram_3,4. 7c ददर्शानुगतौ पथि Ram_2,35.29d ददर्शायान्तम् आत्मजम् Ram_2,3.10d ददर्शावेक्ष्य मातरः Ram_2,34.32d ददर्शाश्रममण्डलम् Ram_3,10.20b ददर्शाश्रमम् आगम्य Ram_3,24.1c ददर्शाश्रमम् एकान्ते Ram_3,6.4c ददर्शाश्रमम् एकान्ते Ram_3,33.36c dadarÓëÂau महावीर्यान् Ram_3,52.17e ददामि द्विजपुंगव Ram_2,29.9d ददाव् अश्वपतिः शीघ्रं Ram_2,64.19c ददासि न विलम्बसे Ram_2,94.26d ददाह रामो धर्मात्मा Ram_3,64.31c ददाहाग्निर् महात्मनः Ram_3,4. 33b ददृशुर् भाजनस्थानि Ram_2,85.68c ददृशुर् वानरर्षभाः Ram_3,52.4d ददृशुर् वाहिनीं तेषां Ram_3,22.29c ददृशुर् विस्मिताकारा Ram_3,1.12c ददृशुर् विस्मितास् तत्र Ram_2,85.63c ददृशुश् चाश्रमे रामं Ram_2,96.13c ददृशुस् तत्र तत् तीर्थं Ram_2,96.2c ददृशुस् तत्र सर्वशः Ram_2,85.73d ददृशुस् तां पुनः सर्वे Ram_2,105.21c ददृशुः सर्वभूतानि Ram_3,27.11c ददृशुः सहिता रम्यं Ram_3,10.5c ददृशुः सीतया सार्धं Ram_3,19.2c ददृशे तमसा तत्र Ram_2,40.30c ददौ चास्त्राणि दिव्यानि Ram_2,39.11a ददौ राजा परंतपः Ram_2,66.9b ददौ शक्रस्य संग्रामं Ram_2,9.11c ददौ सीता तयोर् भ्रात्रोः Ram_3,7.18c दद्मि शोकम् अनन्तकम् Ram_2,47.21d दद्यात् प्रवसतः श्राद्धं Ram_2,100.14c दद्याद् दशरथो राजा Ram_2,9.20c दद्यान् न प्रतिगृह्णीयात् Ram_3,45.15a दधति स्म विधानतः Ram_2,23.12d दधिपूर्णाः सुसंस्कृताः Ram_2,85.66d दध्नः श्वेतस्य चापरे Ram_2,85.67b दध्मुः शङ्खांश् च शतशो Ram_2,75.2c दनुना तेन राघवः Ram_3,67.18b दनुम् अपि च कालकाम् Ram_3,13.11d दनुस् त्व् अजनयत् पुत्रम् Ram_3,13.16c दनोस् त्वं विद्धि लक्ष्मण Ram_3,67.7b दनोः सकाशात् तत्त्वेन Ram_3,70.15a दन्तकाराः सुधाकारास् Ram_2,77.13c दन्तधावनसंचयान् Ram_2,85.69b दन्तोलूखलिनश् चैव Ram_3,5.3a दमसत्यव्रतपरः Ram_2,39.7c दम्यो धुरम् इवासाद्य Ram_2,67.13c दयावान् सर्वभूतेषु Ram_2,39.5c दयिता त्वं सदा भर्तुर् Ram_2,9.17a दयिता शयिता भूमौ Ram_2,82.11c दरिद्रः को भवत्व् ìhyo Ram_2,10.10c दर्पणान् परिमृष्टांश् च Ram_2,85.70a दर्पम् अस्या विनेष्यध्वं Ram_3,54.24c दर्पान् निराकृता पूर्वं Ram_2,8.26a दर्भप्रस्तरशायिना Ram_2,4.23d दर्भा वैडूर्यवर्चसः Ram_3,10.48d दर्भाः सुमनसः पयः Ram_2,13.7b दर्शनं चित्रकूटस्य Ram_2,89.12a दर्शनं प्रतिकाङ्क्षन्ते Ram_2,13.19c दर्शनादर्शनेनैव Ram_3,42.8a दर्शनाद् एव रामस्य Ram_3,39.18a दर्शनीयपरिच्छदम् Ram_3,30.8b दर्शनीयपरिच्छदः Ram_3,33.9b दर्शने मा कृथा बुद्धिं Ram_3,53.23a दर्शयन्ति हि दुष्टास् ते Ram_2,108.19c दर्शयन्ति हि बीभत्सैः Ram_2,108.14a दर्शयन् पाणिलाघवम् Ram_3,27.14d दर्शयामास काकुत्स्थं Ram_3,11.14c दर्शयामास रामाय Ram_3,14.23c दर्शयित्वा तु वैदेहीं Ram_3,53.13a दर्शयिष्यन्त्य् अनुक्रोशाद् Ram_2,42.11e दर्शितं राक्षसाधम Ram_3,29.2b दशकोट्यस् तु सम्पूर्णास् Ram_2,64.4c दश क्रोधवशा राम Ram_3,13.21a दशक्रोश इतस् तात Ram_2,48.25a दशग्रीववधैषिणः Ram_2,104.4b दशग्रीवस् तदन्तरे Ram_3,44.8b दशग्रीव स्थितो धर्मे Ram_3,48.3a दशग्रीवस्य रक्षसः Ram_3,16.5b दशग्रीवस्य वीर्यवान् Ram_3,49.28d दशग्रीवः प्रतापवान् Ram_3,46.2d दशग्रीवः प्रतापवान् Ram_3,47.1b दशग्रीवः स्वभवने Ram_3,53.11c दशग्रीवो मनस्विनीम् Ram_3,50.41f दशरथवेश्म बभूव यत् पुरा Ram_2,34.36b दशरथसुतशोभिता सभा Ram_2,75.14c दशराक्षसकोट्यश् च Ram_3,53.14a दशरात्रं कृत्वा रात्रिः Ram_2,109.12c दशवर्षसहस्राणि Ram_2,109.11a दशवर्षसहस्राणि Ram_3,10.12c दशवर्षसहस्राणि Ram_3,30.17a दश वर्षाण्य् अनावृष्ट्या Ram_2,109.9c दश विद्रवतो दिशः Ram_3,36.24b दशशीर्ष ivÃdriràRam_3,33.9d दश सप्त च वर्षाणि Ram_2,17.26a दशाभागगतो हीनस् Ram_3,68.9a दशाभागेन सेव्यते Ram_3,68.8d दशास्यः कार्मुकी बाणी Ram_3,47.7c दशास्यो विंशतिभुजो Ram_3,33.9a दश्यमानम् अदृश्यं च Ram_3,42.6c दहत्य् अग्निर् इवाश्रयम् Ram_2,96.23b दह राम यथाविधि Ram_3,67.28d दहेद् दहनभूतेन Ram_3,48.15c दह्यमानस् तु शोकाभ्यां Ram_2,56.3c दह्यमानः शराग्निना Ram_3,29.27b दह्यमानानलेनेव Ram_2,7.17c दंशाश् च मशकैः सह Ram_2,25.12b दंष्ट्राम् आदातुम् इच्छसि Ram_3,45.34d दंष्ट्रायुधान् mahÃkÃyä Ram_2,64.21c दाक्षिणात्या यथा नराः Ram_2,87.13d दाक्षिणात्याश् च केवलाः Ram_2,76.7b दाक्षिणात्याश् च भूमिपाः Ram_2,3.8d दातुम् इच्छति ते सखे Ram_2,29.7d दातुम् एवोपचक्रमे Ram_2,27.32d दातुं च तावद् इच्छामि Ram_2,77.21a दात्रैश् छिन्दन् क्वचित् क्वचित् Ram_2,74.7d दानयज्ञविवाहेषु Ram_2,51.11a दानवेन्द्रं हतं दृष्ट्वा Ram_2,39.11c दानवेषु च घोरेषु Ram_3,43.11a दानसंवनना ह्य् एते Ram_2,100.15a दानं दीक्षा च यज्ञेषु Ram_2,35.7c दानेन मनसा वाचा Ram_2,94.51c दान्तका राजताश् चैव Ram_3,53.10a दान्तं करुणवेदिनम् Ram_3,60.38b दामभिर् वरमाल्यानां Ram_2,13.26c दारयन्न् इव मेदिनीम् Ram_3,54.26d दारान् दशरथस्य च Ram_2,96.1b दारा रक्ष्या विमर्शनात् Ram_3,48.7d दाराश् चारित्ररक्षिताः Ram_2,40.23d दारुणं माम् इदं वचः Ram_3,57.14d दारुणं रोमहर्षणम् Ram_3,55.3b दारुणं सत्यविक्रम Ram_3,65.28b दारुणाः सोमम् अभ्येत्य Ram_2,36.10c दारूणि परिभिन्नानि Ram_2,48.7a दारैः परिवृतः सर्वैर् Ram_2,31.7c दाशास् त्व् अनुगमिष्यन्ति Ram_2,79.6a दाशाः संतारयन्तु नः Ram_2,83.7d दाशैः संतारिता स्वयम् Ram_2,83.21b दासीदासं च यानं च Ram_2,71.3a दासीव त्वं k­täjali÷ Ram_2,8.4d दास्यसि स्वयम् आहृत्य Ram_2,27.14c दिक्षु सर्वासु शुश्रुवे Ram_2,85.22d दिग् इयं दक्षिणा त्रासाद् Ram_3,10.80c दिग् इयं पुण्यकर्मणा Ram_3,10.81b दिग्धैर् इव गजाङ्गना Ram_2,27.22b दिग्भ्यो ऽपि श्रुतवृत्तान्ताः Ram_2,6.25c दितिश् च दनुर् एव च Ram_3,13.13d दितिस् त्व् अजनयत् पुत्रान् Ram_3,13.15c दिदृक्षमाणो न लभे सलक्ष्मणम् Ram_2,53.25b दिदृक्षमाणौ वैदेहीं Ram_3,65.7a दिदृक्षुभिर् जानपदैर् उपागतैः Ram_2,6.28b दिदेश राजा रुचिरं Ram_2,3.18c दिधक्षन्न् इव चक्षुषा Ram_3,60.22b दिधक्षन्न् इव तां सेनां Ram_2,90.12c दिधक्षन्न् इव तेजसा Ram_2,57.28d दिनानि च मुहूर्ताश् च Ram_2,22.3c दिलीपनहुषोपमः Ram_2,76.12b दिलीपस्य भगीरथः Ram_2,102.21d दिलीपो जनमेजयः Ram_2,58.36b दिलीपो ऽंशुमतः पुत्रो Ram_2,102.21c दिवम् आपूरयन्न् इव Ram_2,75.3b दिवम् आपूरयन्न् इव Ram_3,65.13d दिवम् आर्य गतो राजा Ram_2,95.5c दिवसं प्रतिकीर्णानाम् Ram_2,111.4a दिवसा भान्ति साम्प्रतम् Ram_3,15.11d दिवसाः सुभगादित्याश् Ram_3,15.10c दिवसे ऽथ चतुर्दशे Ram_2,73.1b दिवसे ऽथ त्रयोदशे Ram_2,71.4b दिवं तु तस्यां यातायां Ram_3,71. 1a दिवं दशरथो गतः Ram_2,97.21d दिवं प्रच्छाद्य तिष्ठति Ram_2,87.15b दिवं याता महर्षयः Ram_2,101.29d दिवाकर इवावृतः Ram_3,24.13d दिवाकरश् चैव निशाकरश् च Ram_2,93.40c दिवा चन्द्र इवोदितः Ram_3,50.20d दिवि स्थितौ चन्द्रदिवाकराव् इव Ram_3,3.27d दिव्यगन्धसमुक्षितम् Ram_2,85.30d दिव्यगन्धानि मैथिलि Ram_3,53.28b दिव्यचन्दनदिग्धाङ्गान् Ram_3,36.23a दिव्यज्ञानोपपन्नास् ते Ram_3,1.10a दिव्यदुन्दुभिनिर्ह्रादं Ram_3,53.9a दिव्यनारीफलं शश्वत् Ram_2,85.16c दिव्यभोजनवस्त्रवत् Ram_2,85.31d दिव्यम् अस्ति न मे ज्ञानं Ram_3,67.25a दिव्यमाल्ययुतानि च Ram_3,33.19b दिव्यमाल्योपशोभितम् Ram_3,30.21d दिव्यमाल्योपशोभितम् Ram_3,60.30b दिव्यरूपाभिर् आवृतम् Ram_3,33.16b दिव्यं च मानुषं चैवम् Ram_3,62.19a दिव्यं सत्योपयाचनम् Ram_2,62.12b दिव्यान् उद्वीक्ष्य भक्ष्यांस् तान् Ram_2,85.58c दिव्यान् हेमपरिष्कृतान् Ram_2,86.30b दिव्याभरणभूषितान् Ram_3,36.23b दिव्याभरणभूषिताः Ram_2,85.40b दिव्याभरणमाल्याभिर् Ram_3,33.16a दिव्यालंकारशोभिनी Ram_2,111.11d दिव्यांश् च वरवर्णिनि Ram_3,46.14b दिव्याः कुसुमवृष्टयः Ram_2,85.22b दिव्ये श्रोत्रसुखे नृणाम् Ram_2,85.25b दिव्यैर् गुणैः शक्रसमो Ram_2,2.19a दिव्यैः सर्वरसैर् युक्तं Ram_2,85.31c दिशन्ति सीतां यदि नाद्य मैथिलीम् Ram_3,60.52b दिशम् अन्तकसेविताम् Ram_3,15.8b दिशम् आस्थाय कैकेयि Ram_2,9.10a दिशं याम्याम् अभिमुखो Ram_2,95.27c दिशः प्रतिदिशस् तथा Ram_3,21.25d दिशागजं तु श्वेताक्षं Ram_3,13.26c दिशि वै भैरवस्वनम् Ram_3,22.6b दिशो दश विराजयन् Ram_3,68.6d दिशो वा विदिशो वापि Ram_3,22.8c दिशो विचेतुं तां सीतां Ram_3,68.21c दिष्ट्या चेमौ निकृत्तौ मे Ram_3,66.14c दिष्ट्या त्वम् अनुगच्छसि Ram_2,109.22d दिष्ट्या त्वां गुह पश्यामि Ram_2,44.18a दिष्ट्या त्व् इदानीम् अर्थे ऽस्मिन् Ram_3,10.35a दिष्ट्या धर्मम् अवेक्षसे Ram_2,109.21d दिष्ट्या न चलितो धर्माद् Ram_2,69.32a दिष्ट्या पश्यामि चाप्य् अहम् Ram_3,66.14b दिष्ट्या पुत्रगुणैर् युक्तो Ram_2,2.29e दिष्ट्या रामश् चिरस्याद्य Ram_3,11.10a दिष्ट्यासौ तव राघवः Ram_2,2.29d दीक्षितस्येव साधवः Ram_3,61.11d दीननागतुरंगमा Ram_2,53.12b दीनविक्लवदर्शनम् Ram_2,59.13b दीनसत्त्वः सुदुर्मनाः Ram_2,57.27b दीनं ध्यानपरं कृशम् Ram_2,65.25b दीनं भग्नमनोरथम् Ram_3,59.9b दीनः पप्रच्छ तौ वीरौ Ram_3,66.8c दीनः शोकसमाविष्टो Ram_3,59.25c दीनः संतापमोहितः Ram_3,60.5b दीनः सौमित्रिम् अब्रवीत् Ram_3,64.19d दीना प्रतिहतस्वना Ram_2,105.24d दीनाभिर् दीनचेतनः Ram_2,35.24b दीनां दिव्येन चक्षुषा Ram_3,50.10b दीनाः पश्यन्ति राघवम् Ram_2,30.4d दीनो वचनम् अब्रवीत् Ram_2,31.28d दीपयन्न् इव तद् वनम् Ram_3,40.31d दीपवृक्षांस् तथा चक्रुर् Ram_2,6.18c दीप्तजिह्वो महाकायस् Ram_3,37.3a दीप्तपावकसंकाशो Ram_3,60.32a दीप्तम् अग्निम् अरण्यं वा Ram_2,18.14a दीप्तम् आशीविषोपमम् Ram_2,57.17b दीप्तस्येव हुताशस्य Ram_3,35.19c दीप्तं मेरुगुहोपमम् Ram_2,13.26b दीप्तः सूर्य इवांशुभिः Ram_2,1.27d दीप्ताग्निसमतेजसः Ram_3,24.18d दीप्तान् क्षिपति नाराचान् Ram_3,32.6c दीप्ताम् अग्निशिखोपमाम् Ram_3,41.26b दीप्तेन स्वेन तेजसा Ram_3,36.12b दीप्यमानस्य वाप्य् अग्नेर् Ram_3,53.24c दीप्यमाना इवाद्रयः Ram_2,20.29b दीप्यमानां स्वतेजसा Ram_3,50.29b दीप्यमाने विभावसौ Ram_3,68.13d दीयमानां न तु तदा Ram_2,110.49a दीर्घकालोषितस् तस्मिन् Ram_2,88.1a दीर्घबाहुर् अरिंदमः Ram_3,15.30b दीर्घबाहुर् विशालाक्षश् Ram_3,32.5a दीर्घबाहुर् विशालाक्षो Ram_3,54.3c दीर्घबाहुं महासत्त्वं Ram_2,3.11c दीर्घबाहुं वनेचराः Ram_2,37.17b दीर्घम् आयुर् मया प्राप्तं Ram_3,67.9a दीर्घम् आयुः स मे प्रादात् Ram_3,67.8c दीर्घम् उष्णं विनिःश्वस्य Ram_2,8.11c दीर्घम् उष्णं विनिःश्वस्य Ram_2,9.1c दीर्घिकाः पुष्करिण्यश् च Ram_3,53.12a दुद्रुवुर् यत्र निःशब्दं Ram_3,23.22c दुन्दुभिस्वनकल्पेन Ram_2,2.2a दुन्दुभींश् चापि निघ्नताम् Ram_3,23.21b दुरारक्षतमं मतम् Ram_2,46.59d दुरावारं त्वदन्येन Ram_2,98.5c दुरावारान् दुर्विषहान् Ram_3,24.16a दुर्गतस्य च राघव Ram_2,94.49b दुर्गां पादपसंकुलाम् Ram_3,23.11d दुर्गे जनपदे तथा Ram_2,46.59b दुर्जयः करवीराक्षः Ram_3,22.31c दुर्जातेन महात्मनः Ram_2,95.13b दुर्दर्शसलिलाशयम् Ram_3,2.2d दुर्दर्शं नो भविष्यति Ram_2,35.19d दुर्धर्षा क्रूरकर्मभिः Ram_3,10.82d दुर्निवारेण रावण Ram_3,51.21b दुर्बलस्य तपस्विनः Ram_2,36.2b दुर्बलान् अनवज्ञाय Ram_2,94.31c दुर्बुद्धिर् अजितेन्द्रियः Ram_3,39.15d दुर्बुद्धिर् अजितेन्द्रियः Ram_3,46.21d दुर्मनाः परिषस्वजे Ram_2,81.6d दुर्लभं जीवितं पुनः Ram_3,65.26f दुर्लभं हि सदा सुखम् Ram_2,16.12f दुर्लभां प्रमदाम् इव Ram_3,29.7d दुर्वहाम् अजितेन्द्रियैः Ram_2,2.7b दुर्वृत्तं लोकदूषणम् Ram_2,101.7d दुर्वृत्ते पतिघातिनि Ram_2,68.7d दुर्हृदस् ते दिशो दश Ram_2,98.65d दुर्हृदः साधु निर्दहन् Ram_2,98.64b दुश्चरं चैव राघव Ram_3,9.14b दुश्चरं दण्डकावनम् Ram_3,19.7d दुष्करं कृतवत्य् एषा Ram_3,12.4c दुष्करं यदि जीवेतां Ram_2,67.5c दुष्कृतं यत् पुरा कर्म Ram_3,53.27a दुष्टचेता निशाचरः Ram_3,44.12d दुष्टाहिर् इव वेश्मनि Ram_2,38.3d दुष्प्रतीकम् अरण्ये ऽस्मिन् Ram_2,94.3c दुष्प्रापम् अकृतात्मभिः Ram_3,4. 24d दुष्प्रेक्ष्यः सो ऽभवत् क्रुद्धो Ram_3,23.26a दुस्तरो जीवता देवि Ram_2,53.24e दुहिता जनकस्याहं Ram_3,45.3a दुःखजं विसृजन्त्य् अस्रं Ram_2,39.13a दुःखदं दर्शनं पितुः Ram_2,35.31b दुःखम् एव सदा वनम् Ram_2,25.5d दुःखमोहपरिप्लुतः Ram_2,93.28b दुःखशोकसमन्विता Ram_2,7.17b दुःखसंवर्धितेन च Ram_2,47.20b दुःखस्यानुचिता दुःखं Ram_2,60.8e दुःखं चास्याः प्रवेशनम् Ram_3,69.30d दुःखं संवर्धितो मोघं Ram_2,17.27c दुःखं स्वपिति लक्ष्मण Ram_2,47.6b दुःखानां त्वं सुखोचितः Ram_2,80.4b दुःखानि बहुधा किल Ram_2,26.10b दुःखाभितप्तो भरतो Ram_2,93.37a दुःखाभिहतचेतनः Ram_3,59.23b दुःखार्तस्य महात्मनः Ram_2,45.23b दुःखार्तस्य महात्मनः Ram_2,69.33b दुःखार्तास् तत् तद् अब्रुवन् Ram_2,42.15d दुःखार्तो निपपात ह Ram_2,69.29d दुःखार्तो रुरुदे चिरम् Ram_2,46.13d दुःखितश् च महीपतिः Ram_2,34.3b दुःखितं रामम् अब्रवीत् Ram_3,57.5d दुःखितानां सपत्नीनां Ram_2,28.4c दुःखिता परमोद्विग्ना Ram_3,51.1c दुःखितापि सुदुःखितम् Ram_2,56.6d दुःखिता या तु कौसल्या Ram_2,80.16c दुःखिताः खरघातेन Ram_3,56.16a दुःखितो दुःखभागिना Ram_3,55.13d दुःखितो दुःखितं वचः Ram_2,95.20d दुःखितो दुःखितं वचः Ram_3,60.16d दुःखितो मन्त्रिभिः सह Ram_2,107.19d दुःखितो हि भवांल् लोकांस् Ram_3,62.6a दुःखितौ bhÃrapŬitau Ram_2,68.23b दुःखितौ सुखसंवृद्धौ Ram_2,55.3c दुःखे किं पुनर् आत्मनः Ram_2,72.2b दुःखेन नामन्त्रयितुं हि शेकुः Ram_2,104.25b दुःखेन पुरवासिनः Ram_2,41.21d दुःखेन महताविष्टास् Ram_2,68.8c दुःखेन व्यत्यवर्तत Ram_2,98.1d दुःखेन सम्पूर्णतरो बभूव Ram_2,65.27b दुःखे मे दुःखम् अकरोर् Ram_2,67.3a दुःखैश् च न विमानिता Ram_3,12.3b दुःशीलः कामवृत्तो वा Ram_2,109.24a दुःशीलः पापमन्त्रितः Ram_3,35.7b दुःशीलः शीलवान् इव Ram_2,101.5d दुःसाक्षीव परे लोके Ram_3,11.26c दूतं दुष्करकारिणः Ram_2,51.25b दूतान् अनुशशास च Ram_2,75.10d दूतान् उवाच भरतः Ram_2,64.5c दूता वैवस्वतस्यैते Ram_2,58.49c दूतास् ते क्लान्तवाहनाः Ram_2,64.1b दूताः शीघ्रजवैर् हयैः Ram_2,16.36b दूताः शीघ्रजवैर् हयैः Ram_2,16.39b दूताः संत्वरयन्ति माम् Ram_2,64.11d दूताः संत्वरिता ययुः Ram_2,62.9f दूतैः संचोदितो वाक्यं Ram_2,64.12c दूरम् अभ्युदितः सूर्यः Ram_3,15.18c दूरसूर्यश् च साम्प्रतम् Ram_3,15.9b दूरं नीत्वा तु मारीचो Ram_3,55.8a दूराद् उदकवाहिनीम् Ram_3,71. 13b दूराद् ऊचुर् इदं वचः Ram_2,40.13d दूराद् एवावतस्थतुः Ram_2,48.10d दूराद् भरतम् आगतम् Ram_2,94.3b दूरे ऽपि निवसन्तं त्वां Ram_2,46.34a दूरे बलम् इहागतः Ram_2,85.5b दूषणश् च निपातितः Ram_3,34.9b दूषणश् च महाबाहुः Ram_3,34.2c दूषणस् त्रिशिरा अपि Ram_3,27.2d दूषणस् त्रिशिरास् तथा Ram_3,32.3d दूषणस्य स राघवः Ram_3,25.7b दूषणं च खरं चैव Ram_3,30.2a दूषणं च महाबलम् Ram_3,21.17d दूषणं निहतं रणे Ram_3,25.10b दूषणं पृष्ठतो ऽन्वयुः Ram_3,22.33d दूषणः शत्रुदूषणः Ram_3,25.4b दूषणाश्रयनिर्भयाः Ram_3,24.27b दूषणो ऽभ्यपतद् रामं Ram_3,25.6e दृढयोगसमाहिताः Ram_3,5.5d दृढं खल्व् अवलिप्तो ऽसि Ram_3,29.14a दृढं madhurabhëiïi Ram_2,111.3b दृढानि च वराणि च Ram_2,50.13b दृढीकरणम् अस्त्व् इति Ram_2,84.20b दृश्यते कदलीवृतम् Ram_3,40.11b दृश्यते कर्मणः फलम् Ram_3,47.26b दृश्यते कालचोदितः Ram_3,54.16b दृश्यते नोपभुज्यते Ram_3,10.80d दृश्यते परिचारिणी Ram_3,69.19b दृश्यते पवनोद्धतः Ram_2,111.6d दृश्यते पुण्यकर्मणः Ram_3,10.45d दृश्यते भास्करान्तिके Ram_3,22.11b दृश्यते ऽभ्युदितो ऽम्बरे Ram_2,111.9d दृश्यते राक्षसाधम Ram_3,51.5b दृश्यते विकृतं येन Ram_2,108.5c दृश्यते सत्यसंश्रव Ram_3,62.9d दृश्यते सर्वतः शिवः Ram_2,88.23d दृश्यन्ते कमलस्रजः Ram_2,88.25b दृश्यन्ते गिरयः सौम्य Ram_3,14.14c दृश्यन्ते ऽद्य बहूनि च Ram_3,55.9f दृश्यन्ते प्रियदर्शनाः Ram_3,4. 14d दृश्यन्ते वनराजीषु Ram_2,87.2c दृश्यन्ते विविधा द्रुमाः Ram_2,48.7d दृश्येते रामलक्ष्मणौ Ram_2,87.20d दृष्ट एव हि नः शोकम् Ram_2,77.9a दृष्टपूर्वा महीतले Ram_3,32.15d दृष्टपूर्वा महीतले Ram_3,44.22b दृष्टपूर्वो मृगः पुरा Ram_3,41.12b दृष्टलोकपरावरः Ram_2,6.22d दृष्टलोकपरावरा Ram_2,56.6b दृष्टलोकपरावराः Ram_2,109.28b दृष्टश्चाहं पुनस् तेन Ram_3,40.2a दृष्टश् चेत् त्वं रणे तेन Ram_3,35.20c दृष्टं राज्याभिषेचनम् Ram_2,20.14d दृष्टा तत्र मया नारी Ram_3,18.13c दृष्टापदाना विक्रान्तास् Ram_2,94.25c दृष्टासि कमलेक्षणे Ram_3,58.23b दृष्टिचित्तापहारिणम् Ram_2,3.12d दृष्टिर् भ्रमति राघव Ram_3,64.11b दृष्टिं तत्राविचालयन् Ram_2,16.57d दृष्टो ऽयम् आश्रमः सौम्य Ram_3,71. 3a दृष्ट्वा कौशेयवासिनीम् Ram_3,45.23b दृष्ट्वा च मृगम् अद्भुतम् Ram_3,41.22b दृष्ट्वा च विललापार्तो Ram_2,93.29a दृष्ट्वा तनयम् अग्रजम् Ram_2,10.38b दृष्ट्वा तं पतितं भूमौ Ram_3,25.10a दृष्ट्वा तं स्वप्नम् अप्रियम् Ram_2,63.2b दृष्ट्वा तां धर्मचारिणीम् Ram_2,109.21b दृष्ट्वातिथ्यं कृतं तादृग् Ram_2,85.74c दृष्ट्वा तु मृगरूपिणम् Ram_3,34.18b दृष्ट्वा दशरथो राजा Ram_2,1.29c दृष्ट्वा दीनं च पार्थिवम् Ram_2,12.19b दृष्ट्वा दीनो दिवाकरः Ram_3,50.36b दृष्ट्वा दुःखं तथा गताम् Ram_3,50.40b दृष्ट्वा दूरगतं रामं Ram_2,46.13c दृष्ट्वा दूरात् k­täjalim Ram_2,31.13b दृष्ट्वा दूराद् अवस्थितम् Ram_2,44.11b दृष्ट्वा देवोपमं राम Ram_3,69.20c दृष्ट्वा धृष्टम् अचोदयत् Ram_2,35.14b दृष्ट्वा निपतितं भूमौ Ram_3,49.16a दृष्ट्वा नोद्विजते रामः Ram_3,27.12c दृष्ट्वा परमदुर्मनाः Ram_2,51.5b दृष्ट्वा पुत्रौ महीतले Ram_2,68.16b दृष्ट्वा पुनर् महानादं Ram_3,30.2c दृष्ट्वा पुरीम् इन्द्रपुरीप्रकाशां Ram_2,65.27a दृष्ट्वा भरतम् आगतम् Ram_2,47.7d दृष्ट्वा भस्मारुणं तच् च Ram_2,71.8a दृष्ट्वा रात्रिम् उपस्थिताम् Ram_2,41.11b दृष्ट्वा रामस्य विक्रमम् Ram_3,27.1d दृष्ट्वा रामं स लक्ष्मणः Ram_3,61.3b दृष्ट्वा रामो महातेजास् Ram_3,42.10a दृष्ट्वा रामो महीतले Ram_3,60.16b दृष्ट्वा रावणम् आगतम् Ram_3,44.31d दृष्ट्वा रूपं भयावहम् Ram_2,16.4b दृष्ट्वा लक्ष्मण दूरे त्वां Ram_3,57.4c दृष्ट्वा वनचरान् सर्वान् Ram_3,8.11c दृष्ट्वा विगतकल्मषाः Ram_3,7.4b दृष्ट्वा वै धर्मचारिणः Ram_3,1.11b दृष्ट्वा शतक्रतुं तत्र Ram_3,4. 11a दृष्ट्वा शून्यम् इमं रथम् Ram_2,46.33b दृष्ट्वा शून्योटजस्थानं Ram_3,58.7c दृष्ट्वा शोकपरिप्लुतम् Ram_2,71.11b दृष्ट्वा शोकं विहास्यसि Ram_3,69.14d दृष्ट्वाश्रमपदं शून्यं Ram_3,59.1a दृष्ट्वा ससुहृदं सुतम् Ram_2,39.14b दृष्ट्वा संचोदयामास Ram_2,35.30c दृष्ट्वा सीतां परामृष्टां Ram_3,50.10a दृष्ट्वा सीतां परामृष्टां Ram_3,50.11c दृष्ट्वा स्पृष्ट्वा च पार्थिवम् Ram_2,59.10b दृष्ट्वा स्वप्नगतं रामम् Ram_3,37.17c दृष्ट्वैवापततस् तांस् तु Ram_3,25.13a दृष्ट्वैवाभ्यागतं त्वां मे Ram_3,57.3a देयं मच्छन्दतो यथा Ram_3,52.15d देवकल्पम् ऋजुं दान्तं Ram_2,18.6a देवकार्यनिमित्तं च Ram_2,109.12a देवकार्यं स्म सा कृत्वा Ram_2,23.4a देवगन्धर्वदानवाः Ram_3,61.11b देवगन्धर्वदानवैः Ram_3,31.7b देवगन्धर्वभूतानाम् Ram_3,18.3a देवगन्धर्वभूतानाम् Ram_3,30.6a देवगन्धर्वलोकांश् च Ram_3,61.14a देवता देवसंकाश Ram_2,50.18c देवतानाम् इवाज्ञया Ram_3,27.21d देवतानां पितॄणां च Ram_2,69.27a देवता प्रतिभासि मे Ram_3,44.26d देवताम् इव पश्यसि Ram_2,86.20d देवतायतनेषु च Ram_2,6.11b देवतार्थे च पित्रर्थे Ram_2,94.46a देवताश् च समाहिताः Ram_3,15.38d देवतेव चरिष्यसि Ram_2,9.38b देवत्वे संमतो मम Ram_2,95.4b देवदानवगन्धर्व- Ram_3,30.18a देवदानवयक्षाणां Ram_3,60.50a देवदानवसंघैश् च Ram_3,33.17c देवदारूणि चाहृत्य Ram_2,70.16c देवदुन्दुभिघोषश् च Ram_2,85.22c देवप्रहरणैस् तथा Ram_3,30.10d देव यस्या भयाद् रामं Ram_2,51.27a देवराजम् अपि क्रुद्धो Ram_3,22.24a देवराजस्य साह्यकृत् Ram_2,9.9d देवराजः शतक्रतुः Ram_3,6.10d देवरात्रिदिवं गतः Ram_2,101.29b देवर्षिपितृविप्राणाम् Ram_2,4.14c देवलोकम् इतो वीर Ram_3,6.9c देवलोकात् परिच्युतम् Ram_2,11.1d देवलोके महीयन्ते Ram_2,110.12c देववत् परिपालय Ram_2,52.14d देवसंघैर् अनिर्जितः Ram_2,9.11d देवसैन्याभिमर्दनम् Ram_3,25.5b देवस्थानैः प्रपाभिश् च Ram_2,94.37c देवानाम् इव नन्दने Ram_2,85.75b देवानाम् इव वासवः Ram_3,35.13d देवानां च व्यतिक्रम्य Ram_3,4. 35c देवानां मघवान् इव Ram_3,5.7d देवान् समानर्चुर् अतीव हृष्टाः Ram_2,3.32d देवारण्योपमे वने Ram_3,69.23b देवाश् च पुरुषर्षभ Ram_3,62.11b देवासुरमनुष्याणां Ram_2,2.23c देवासुरविमर्देषु Ram_3,30.7a देवासुरे च संग्रामे Ram_2,99.4a देवाः साग्निपुरोगमाः Ram_3,10.13b देवाः सेन्द्रपुरोगमाः Ram_2,10.21d देवि केनाभियुक्तासि Ram_2,10.6c देवि दुःखं स्वयं कृतम् Ram_2,57.8f देवि देवमनुष्येषु Ram_3,43.10a देवि देवश् च देवी च Ram_2,14.13a देवि देवस्य पादौ च Ram_2,52.14c देवि नूनं न जानीषे Ram_2,17.14a देवि ब्रूहि तवाग्रतः Ram_2,16.30b देवी नन्दति कैकयी Ram_2,94.6d देवी पश्यतु मे वीर्यं Ram_2,18.15c देवी पुत्रं व्यजायत Ram_2,102.17d देवी लोकनमस्कृता Ram_3,62.9b देवीं तव सुतो मया Ram_2,46.36b देवेन्द्रम् इव कश्यपः Ram_2,3.22d देवैर् अपि दुरन्वया Ram_3,62.18b देवोद्यानानि वीर्यवान् Ram_3,30.15d देवौ वा मानुषौ वा तौ Ram_3,18.12c देव्य् anƬhà त्वम् अभवो Ram_2,57.10a देव्या कौसल्यया नृपः Ram_2,56.17b देशधर्मस् तु पूज्यताम् Ram_3,8.23d देशम् आश्रमकर्मणि Ram_3,14.9b देशस्य च कुलस्य च Ram_2,23.31d देशं सर्वगुणान्वितम् Ram_3,14.8d देशात् तस्माच्चित् कुलपतिम् अभिवाद्य र्षिम् Ram_2,108.25b देशा धातुविभूषिताः Ram_2,88.6d देशान्तरं नाययित्वा Ram_2,8.18c देशांश् चापि मनोरमान् Ram_2,48.3b देशे देशे च धातुभिः Ram_3,14.15b देशे भवति संमतः Ram_3,14.3d देशो निवृत्तसंग्रामः Ram_3,61.7c देशो बहुमृगः श्रीमान् Ram_3,12.13c देहन्यासकृतां या च Ram_2,58.38c देहम् अन्यस्य गच्छति Ram_2,100.14b देहं त्यक्त्वा महीतले Ram_3,6.9d देहाच् च्यवति जीवितम् Ram_2,34.5b देहि चाशंसमानेभ्यः Ram_2,27.31c दैत्यांस् तात यशस्विनः Ram_3,13.15d दैन्यपादपसंघेन Ram_2,79.19c दैन्यम् एतद् उपागतम् Ram_2,63.7d दैन्यं हि नगरी गच्छेद् Ram_2,46.33a दैवतं चेति संसदि Ram_2,98.49d दैवतं प्रभुर् एव च Ram_2,21.17d दैवतं भवती मम Ram_3,43.26b दैवतं स पतिर् मम Ram_3,54.3d दैवतानि च यान्त्य् अस्मिन् Ram_3,47.32a दैवतानि पृथक्पृथक् Ram_2,85.20d दैवमानुषयोर् अद्य Ram_2,20.13c दैवं द्रक्ष्यन्ति वै जनाः Ram_2,20.14b दैवं पुरुषकारेण Ram_2,20.12a दैवाभिपन्ना हि वदन्त्य् अनिष्टं Ram_2,19.22c दैवी चापि तयोर् मतम् Ram_2,20.10b दैवीम् ऋद्धिम् अनुप्राप्तो Ram_2,98.34c दैवेन गतचेतसौ Ram_3,66.2d दैवेनोपहता इति Ram_2,41.32d दोषं गुणं वा संपृष्टस् Ram_3,38.8a दोषं वा यो न जानाति Ram_2,57.5c दोषाणां च गुणानां च Ram_3,33.2c दोषाणां च गुणानां च Ram_3,35.22a दोषैर् एतैर् विवर्जिता Ram_3,12.7b द्याम् इवाम्बुधरैर् वृताम् Ram_2,106.13d द्युतिमान् भरतस् तदा Ram_2,93.7b द्युतिमान् समरध्वजः Ram_3,60.32b द्युमत्सेनसुतं वीर Ram_2,27.6a द्योतमानम् इवाग्रतः Ram_3,42.4d द्योतयन्ति दिशः सर्वाः Ram_3,70.20c द्योतयन् वनम् अव्यग्रं Ram_3,41.13c द्यौर् इवाभ्रसमागमे Ram_2,95.40d द्रक्ष्यन्ति त्व् अद्य दैवस्य Ram_2,20.13a द्रक्ष्यन्ति नूनं पुरुषा Ram_2,37.17a द्रक्ष्यन्ति पुनर् आगतम् Ram_2,37.26d द्रक्ष्यन्ति पुनर् आगतम् Ram_2,66.31d द्रक्ष्यन्ति सुखिनो रामं Ram_2,58.54c द्रक्ष्यन्त्य् अद्य विमुक्तानाम् Ram_3,60.48c द्रक्ष्यसि क्षिप्रम् आगतान् Ram_2,46.22d द्रक्ष्यसि त्वम् असंशयम् Ram_3,36.25d द्रक्ष्यसि त्वं नरोत्तम Ram_3,69.13f द्रक्ष्यसि त्वं निशाचरान् Ram_3,36.24d द्रक्ष्यसि त्वं पुरीं लङ्कां Ram_3,36.21c द्रक्ष्यसे दृष्टिरम्याणि Ram_3,7.15a द्रक्ष्यसे शाल्मलीं तीक्ष्णाम् Ram_3,51.19c द्रक्ष्यस्य् अभिहतान् भूमौ Ram_3,36.23c द्रक्ष्यामि च महीपतिम् Ram_2,14.16b द्रक्ष्यामि शुभम् आननम् Ram_2,92.5b द्रक्ष्यामि सहपादुकौ Ram_2,107.15d द्रक्ष्यामीति ब्रुवन् गृहात् Ram_2,35.24d द्रवन्ति स्म न तिष्ठन्ति Ram_3,26.19c द्रव्यवान् वाप्य् अकिञ्चनः Ram_2,10.10d द्रव्याणां चोत्तमो निधिः Ram_3,48.9b द्रष्टव्यो मत्प्रवासने Ram_2,19.13b द्रष्टव्यौ च विशेषतः Ram_2,23.30b द्रष्टास्मि त्वदृते ऽनघ Ram_2,27.7b द्रष्टाहम् अचिराद् इमम् Ram_3,4. 19b द्रष्टुकामस्य मैथिलीम् Ram_3,55.2b द्रष्टुकामाः समागमम् Ram_2,95.39b द्रष्टुकामो जनः सर्वो Ram_2,95.38c द्रष्टुम् अर्हसि विप्रियम् Ram_2,27.16b द्रष्टुम् इच्छन्न् इहागतः Ram_2,66.12d द्रष्टुम् इच्छामहे सर्वे Ram_3,11.4c द्रष्टुम् इच्छामि धार्मिकम् Ram_2,12.16d द्रष्टुम् इच्छामि राघवम् Ram_2,31.7d द्रष्टुम् इच्छेयम् अद्याहं Ram_2,47.32c द्रष्टुं भरद्वाजम् ऋषिप्रवर्यम् Ram_2,83.22c द्रष्टुं भवन्तम् आयातौ Ram_3,11.8a द्रष्टुं मां शीघ्रम् आगतः Ram_3,56.14d द्रष्टुं मां समुपागतः Ram_3,11.10b द्रष्टुं रामाभिषेचनम् Ram_2,6.26b द्रष्टुं सर्वत्र निर्भीता Ram_2,24.13c द्रुतदावाग्निविप्रुष्टां Ram_2,106.12c द्रुमः पुष्पम् इवार्तवम् Ram_3,28.8d द्रुमाश् चासन् मधुश्च्युतः Ram_2,85.64d द्रुमाः कण्टकिनश् चैव Ram_2,25.13a द्रुमैर् बहुभिर् आवृतम् Ram_3,70.5b द्वयोर् विवदमानयोः Ram_3,60.27b द्वंद्वम् आसादितः क्रोधाद् Ram_3,46.4c द्वादशेन तु बाणेन Ram_3,27.28*1c द्वादशे ऽहनि सम्प्राप्ते Ram_2,71.1c द्वादशैते महावीर्याः Ram_3,22.32c द्वाभ्याम् अक्षं महाबलः Ram_3,27.28*1b द्वाभ्यां बाह्वोर् अथार्पयत् Ram_3,27.25b द्वाभ्यां शराभ्यां चिछेद Ram_3,3.14c द्वाभ्यां शराभ्यां चिछेद Ram_3,25.7c द्वाररक्षणतत्पराः Ram_2,17.4d द्वारि तिष्ठति ते सुतः Ram_2,31.3b द्वारेण वैजयन्तेन Ram_2,65.22a द्वाव् अन्धौ निहतौ वृद्धौ Ram_2,57.30c द्वाव् अयाचत भर्तारं Ram_3,45.7e द्वाविंशतिर् अथापराः Ram_3,53.14b द्वाःस्थं प्रत्यर्च्य तं जनम् Ram_2,65.23b द्वाःस्थैर् आवेदितं तस्य Ram_2,4.5a द्वाःस्थैर् उत्थाय विजयं Ram_2,65.22c द्विगुणीकृतविक्रमः Ram_3,33.33b dvijaskandhÃdhirƬhÃs त्वाम् Ram_2,40.19c द्विजातिचरितो धर्मः Ram_2,55.17a द्विजातिदेवातिथिपूजनं च Ram_2,101.30c द्विजातिमन्त्रसंपूता Ram_3,54.18c द्विजातिवेषेण समीक्ष्य मैथिली Ram_3,44.33a द्विजातिवेषेण हि तं Ram_3,44.31c द्विजातीनां निवर्तने Ram_2,40.30b द्विजातीनां फलानि च Ram_2,38.14b द्विजातींस् तु पदातींस् तान् Ram_2,40.17a द्विजानां य इहागताः Ram_2,40.26b द्विजेन्द्रैर् उपकल्पितम् Ram_2,13.3d द्विजेभ्यो बालवृद्धेभ्यः Ram_2,29.21c द्विजैर् धर्मार्थदर्शिभिः Ram_2,1.18d द्विजैः कृतस्वस्त्ययनः परंतपः Ram_2,111.20b द्विजैः समुपसेविताम् Ram_3,54.30d द्वितीयं मे ऽन्तरात्मानं Ram_2,4.43c द्वितीया गतिर् आत्मजः Ram_2,55.18b द्वितीयाप्रियशंसनात् Ram_2,66.32b द्वितीयायां ददर्श सः Ram_2,17.3b द्विपो ऽयम् इति मत्वा हि Ram_2,58.13c द्वीपिव्याघ्रमृगास् तथा Ram_3,44.28b द्वे चास्य भार्ये गर्भिण्यौ Ram_2,102.15e द्वे शते भद्रकांस् तथा Ram_2,29.16b द्वेषाद् अन्याय्यम् आचरेत् Ram_2,47.18b द्वौ पुत्रौ विनतायास् तु Ram_3,13.32c द्वौ वरौ वरवर्णिनी Ram_2,99.5d द्वौ वरौ शुभदर्शने Ram_2,9.13d द्वौ वृकौ पृषतान् दश Ram_3,2.7b धनकोशश् च मामकः Ram_2,32.6b धनधान्यवतीं स्फीतां Ram_2,76.4c धनधान्यसमाकुला Ram_2,31.30b धनधान्यसमाचितम् Ram_2,69.11b धनधान्यायुधोदकैः Ram_2,94.44b धनधान्योपपन्नानि Ram_3,33.25c धनम् अन्नं च पुष्कलम् Ram_2,71.2b धनम् आनीयताम् इति Ram_2,29.20d धनलोभान् नरर्षभ Ram_2,94.48d धनवन्तः सुरक्षिताः Ram_2,61.16b धनहीनो यथा द्विजः Ram_2,103.14b धनं निचयवर्धनम् Ram_3,41.31b धनं लब्ध्वेव निर्धनः Ram_3,52.24d धनानि रत्नानि च दातुम् अङ्गना Ram_2,27.33c धनानि व्यवसायेन Ram_3,41.30a धनुर् आदाय सशरं Ram_2,28.8a धनुर्दर्शनकाङ्क्षिणौ Ram_2,110.45d धनुर्वेदविदां श्रेष्ठो Ram_2,1.23c धनुर्व्यादितदीप्तास्यं Ram_3,35.16a धनुश् च karapŬitam Ram_3,19.15d धनुषा कार्यम् एतावद् Ram_3,8.22c धनुषा ज्यागुणवता Ram_3,3.11a धनुषा प्रतिजग्राह Ram_3,26.9c धनुषी चायतेक्षणा Ram_3,7.18b धनुषी रौद्रदर्शने Ram_2,28.12d धनुष्पाणिर् महावने Ram_3,42.5b धनुष्मान् इषुमान् रथी Ram_2,57.14b धनेन दर्पेण बलेन चान्वितो Ram_3,31.23c धनैर् वा परिवर्जितः Ram_2,109.24b धन्यस् त्वं न त्वया तुल्यं Ram_2,79.12a धन्या द्रक्ष्यन्ति तन्मुखम् Ram_2,58.53d धन्या द्रक्ष्यन्ति रामस्य Ram_2,58.52c धन्या रामादयः सर्वे Ram_2,66.23c धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि Ram_3,12.10a धन्विनः सुसमाहिताः Ram_2,79.6b धन्विनो विविधायुधाः Ram_2,77.4b धन्विनौ तौ सुखं गत्वा Ram_2,48.8a धरण्याम् अल्पजीवितः Ram_3,42.13d धरण्याम् अल्पजीवितः Ram_3,49.37d धरण्यां गतसत्त्वेव Ram_2,54.1c धरण्यां निपपाताशु Ram_2,51.28c धरण्यां पतितं सौम्य Ram_3,60.28c धरण्यां पावकोपमाः Ram_3,3.12d धरण्यां पुत्रदर्शने Ram_2,37.2d धरण्यां मेघसंकाशो Ram_3,3.16c धरण्यां रजनीचराः Ram_3,25.19d धरण्यां संव्यचेष्टेतां Ram_2,71.20c धराधरम् इवाकम्प्यं Ram_3,28.21c धरितुं शक्ष्यसि चिरं Ram_3,51.20c धर्मचारी दृढव्रतः Ram_3,45.17b धर्मचारी महारथः Ram_3,11.27b धर्मज्ञ यदि धर्मिष्ठो Ram_2,18.19a धर्मज्ञ सह बान्धवैः Ram_2,98.61d धर्मज्ञ सह बान्धवैः Ram_2,98.62b धर्मज्ञं धर्मवत्सलम् Ram_3,5.9b धर्मज्ञः सत्यवादी च Ram_3,15.29c धर्मज्ञः सत्यसंधश् च Ram_2,2.20c धर्मज्ञः सीतया सह Ram_2,35.2b धर्मज्ञः सुसमाहितः Ram_2,10.24b धर्मज्ञा धर्मदर्शिनी Ram_2,64.7b धर्मज्ञां च यशस्विनीम् Ram_2,72.14b धर्मज्ञे जनकात्मजे Ram_3,9.2d धर्मज्ञे धर्मचारिणि Ram_2,23.19b धर्मज्ञेन च लक्ष्मण Ram_3,14.27b धर्मज्ञेन महात्मना Ram_2,71.16d धर्मज्ञेन महात्मना Ram_3,11.12b धर्मज्ञो गुरुभिर् दान्तः Ram_2,8.7a धर्मज्ञो धर्मकाङ्क्षया Ram_2,76.8d धर्मज्ञो धर्मवत्सलः Ram_2,25.1b धर्मज्ञो मुनिपुंगवः Ram_3,11.25b धर्मज्ञौ धर्मविक्रमौ Ram_2,104.3b धर्मदोषप्रसङ्गेन Ram_2,20.6a धर्मनित्यं जितेन्द्रियम् Ram_3,41.43d धर्मनित्यैस् तपोदान्तैर् Ram_3,7.7c धर्मनित्यो महाद्युतिः Ram_2,94.5b धर्मपत्नी यशस्विनः Ram_3,47.28d धर्मपत्नी यशस्विनी Ram_3,32.14b धर्मपत्नी यशस्विनी Ram_3,48.5b धर्मपालो जनस्यास्य Ram_3,1.17a धर्मपाशेन संक्षिप्तः Ram_2,35.29e धर्मप्रेक्षस्य तादृशः Ram_2,79.16d धर्मबन्धेन बद्धो ऽस्मि Ram_2,12.16a धर्मबन्धेन बद्धो ऽस्मि Ram_2,98.47a धर्मभ्रंशं च मैथिलि Ram_2,109.27b धर्मम् अर्थं च कामं च Ram_3,39.8a धर्मम् आराधयिष्णवः Ram_3,10.89d धर्मम् आर्यस्य जानतः Ram_2,66.27b धर्मम् आश्रय मा तैक्ष्ण्यं Ram_2,18.36c धर्मम् आश्रित्य तिष्ठता Ram_2,18.34d धर्ममूला महात्मनः Ram_2,75.6b धर्मम् एवाग्रतः कृत्वा Ram_2,23.28c धर्मम् एवाचरिष्यामस् Ram_2,48.15c धर्मम् एवानुपश्यता Ram_2,45.8d धर्मम् एवानुपश्यता Ram_2,80.9d धर्मम् एवानुपालयन् Ram_2,52.11b धर्मम् एवास्थितो ऽभवत् Ram_2,40.11b धर्मयुक्तम् इदं तदा Ram_2,48.18d धर्मयुक्तम् इदं वाक्यं Ram_2,34.33c धर्मराजवशं गतम् Ram_2,58.23d धर्मराजस्य धीमतः Ram_2,68.9b धर्मलोपकृतेन ते Ram_3,53.31d धर्मवादी शठो भर्ता Ram_2,7.20a धर्मशास्त्रेषु मुख्येषु Ram_2,94.33a धर्मसंश्रितम् एतच् च Ram_2,18.33c धर्मसारम् इदं जगत् Ram_3,8.26d धर्मसेतुर् इवाचलः Ram_3,54.2b धर्मस् तु गजनासोरु Ram_2,27.28a धर्महेतोः परित्यजन् Ram_3,47.24b धर्मं चरितुम् इच्छसि Ram_2,18.19b धर्मं चरितुम् इच्छसि Ram_2,98.57b धर्मं च वक्तुं तव कः समर्थः Ram_3,8.29b धर्मं चोपहितं कुले Ram_2,17.11d धर्मं धर्मविदो जनाः Ram_2,12.3b धर्मं धर्मेण वा पुनः Ram_2,94.53b धर्मं पुरस्कृत्य विधूय दर्पम् Ram_2,91.17b धर्मं पौलस्त्यनन्दन Ram_3,48.8d धर्मं वक्तुम् इहार्हसि Ram_2,76.11d धर्मं विमृशमानानां Ram_2,56.5c धर्मः शुभं वा पापं वा Ram_3,48.9c धर्मः सत्यं परो लोके Ram_2,101.12c धर्मात् प्रभवते सुखम् Ram_3,8.26b धर्मात्मन् किं न बुध्यसे Ram_2,20.8d धर्मात्मंस् तस्य गुप्त्यर्थं Ram_2,80.4c धर्मात्मा तस्य तथ्येन Ram_2,103.27a धर्मात्मा धर्मवत्सलः Ram_2,105.17d धर्मात्मानं तवात्मजम् Ram_2,39.6d धर्मात्मा भ्रातृवत्सलः Ram_2,6.23b धर्मात्मा स शुभैः कृत्स्नैः Ram_2,98.31a धर्माद् अर्थः प्रभवति Ram_3,8.26a धर्माद् विचलितुं नाहम् Ram_2,34.24c धर्मापेतम् इदं वचः Ram_2,100.1d dharmÃbhijanavä शुचिः Ram_2,66.15b धर्मार्थकामतत्त्वज्ञः Ram_2,1.19a धर्मार्थकामसहितैर् Ram_2,41.5c धर्मार्थं धर्मकाङ्क्षी च Ram_3,16.15c धर्मावाप्तिं च विपुलाम् Ram_2,45.5c धर्मावाप्तिं च विपुलाम् Ram_2,80.6c धर्मिष्ठं तु वचः श्रुत्वा Ram_3,70.25a धर्मिष्ठे वर्त्मनि स्थितः Ram_2,23.1d धर्मे च निरता सदा Ram_2,25.2b धर्मेण चतुरो वर्णान् Ram_2,98.57c धर्मेण तनया तव Ram_2,110.30d धर्मेण प्रतिनिर्जितः Ram_2,23.21d धर्मेण लभते सर्वं Ram_3,8.26c धर्मेण विनयेन च Ram_2,37.5b धर्मे धृतात्मा सह लक्ष्मणेन Ram_3,5.21b धर्मे प्रयतमानस्य Ram_2,76.10c धर्मे रताः सत्पुरुषैः समेतास् Ram_2,101.31a धर्मे सत्यं प्रतिष्ठितम् Ram_2,18.33b धर्मो हि परमो लोके Ram_2,18.33a धर्म्यं सत्यव्रतं रामं Ram_2,36.6c धर्षणं चाश्रमस्यास्य Ram_3,49.23c धर्षयन्ति स्म दुर्धर्षा Ram_3,9.11c धर्षितं च जनस्थानं Ram_3,31.12c धवाश्वकर्णखदिरैः Ram_3,14.18c धातवो विविधाश् चापि Ram_3,41.30c धातारम् अदितिर् यथा Ram_2,86.21d धातुमद्भिर् विभूषितम् Ram_2,88.4d धातुर् विधातुः स्थानं च Ram_3,11.18c धात्री परमया मुदा Ram_2,7.6b धात्रीं पप्रच्छ मन्थरा Ram_2,7.4b धात्र्यास् तु वचनं श्रुत्वा Ram_2,7.8a धान्यकोशश् च यः कश्चिद् Ram_2,32.6a धारयन्त्य् अमितौजसः Ram_3,38.12b धारयन् पर्वतोपमः Ram_3,36.1d धारयन् ब्राह्मणं रूपम् Ram_3,10.54a धारयन् मनसा दुःखम् Ram_2,16.60a धारयन् सत्त्वम् आत्मवान् Ram_2,19.2d धारयिष्यति जीवितम् Ram_2,21.23d धारा वैश्रवणानुजम् Ram_3,50.26b धार्मिकस्य महात्मनः Ram_2,86.8b धार्मिकं रामम् अन्तरा Ram_2,51.11d धार्मिकेण महात्मना Ram_2,51.8d धार्मिको धार्मिकं वचः Ram_2,98.40d धावन्ति नूनं काकुत्स्थ Ram_3,50.4c धावन्त्य् अपि मया दृष्टा Ram_3,58.25c धिक् कष्टम् इति निःश्वस्य Ram_2,16.43a धिक् ते चारित्रम् ईदृशम् Ram_3,51.8d धिक् ते शौर्यं च सत्त्वं च Ram_3,51.8a धिक् त्वाम् अद्य प्रणश्य त्वं Ram_3,43.29a धिक् त्वाम् इति परे लोके Ram_3,59.8c धिक् त्वां दशरथं त्व् इति Ram_2,33.13d धिग् जीवितं नृशंसस्य Ram_2,93.35c धिन् मे जन्म सजीवितम् Ram_2,93.14d धीरो धीरतरं वचः Ram_3,12.12d धुन्धुमारान् महातेजा Ram_2,102.11c धुन्धुमारो महायशाः Ram_2,102.11b धूतपापो गतः स्वर्गं Ram_2,98.31c धूतपापो भवामि च Ram_2,107.17d धूपकाः शौण्डिकास् तथा Ram_2,77.14d धूपगन्धाधिवासितः Ram_2,6.17b धूपितागरुगन्धश् च Ram_2,106.21c धूमं च ददृशुस् ततः Ram_2,87.21d धूमाग्रं सम्प्रदृश्यते Ram_3,10.49d धूयमाने च मूर्धनि Ram_3,4. 9d धृतनानाप्रहरणं Ram_3,23.23c धृतबाणशरासनः Ram_3,8.8d dh­tarëÂrÅ तु हंसांश् च Ram_3,13.19c dh­tarëÂrÅæ तथा शुकीम् Ram_3,13.17d धृतं रामेण कस्यचित् Ram_2,66.40b धृतिमान् matimä शुचिः Ram_2,94.24b धृष्टश् च जितकाशी च Ram_2,108.12a धैर्यस्योपरि वर्धते Ram_3,52.22b धैर्याद् वचनम् अब्रवीत् Ram_2,93.29d धौतनिर्मलभाजनम् Ram_2,85.32b ध्यात्वा भयात् तु वैदेहीं Ram_3,60.9c ध्यात्वा मुहूर्तं धर्मात्मा Ram_3,12.12c ध्याननिर्दरशैलेन Ram_2,79.19a ध्यानं जगाम तत्रैव Ram_2,81.1c ध्यायन्त्य् अस्राविलेक्षणाः Ram_3,59.5d ध्यायन् नारायणं देवं Ram_2,6.3c ध्यायमाना जनार्दनम् Ram_2,4.33d ध्रुवम् अद्य पुरी राम Ram_2,47.29a ध्रुवम् अद्य महाराजो Ram_2,47.6a ध्रुवम् अद्यैव मां राजा Ram_2,14.15c ध्रुवसंधिः प्रसेनजित् Ram_2,102.13b ध्रुवं तु भरतं रामः Ram_2,8.18a ध्रुवं परिभवश् च मे Ram_2,11.6d ध्रुवं प्रनष्टो भरतो भविष्यति Ram_2,8.27b ध्रुवं मरणम् एव मे Ram_2,17.24d ध्रुवं वर्षशतात् परम् Ram_2,8.9b ध्रुवं ह्य् अकाले मरणं न विद्यते Ram_2,17.30d ध्रुवां वेदश्रुतिम् इव Ram_3,48.21d ध्रुवो ह्य् एषां विनाभवः Ram_2,98.26d ध्वजनिस्त्रिंशसम्पन्नं Ram_3,21.16a ध्वजं चास्य समुच्छ्रितम् Ram_3,26.15d ध्वजाः समुच्छ्रिताश् चित्राः Ram_2,6.13c ध्वजिन्या वनवासिनः Ram_2,87.1b ध्वजैश् च समलंकृताम् Ram_2,7.3b ध्वस्तद्रुमलतागुल्मं Ram_3,60.43c ध्वस्तभ्रान्तमृगद्विजम् Ram_3,60.46b ध्वस्तवृक्षलतागुल्मं Ram_3,2.2c ध्वस्ताङ्गं समुपस्थितम् Ram_2,52.3b न कच्चिद् भगवन् किंचित् Ram_2,108.5a न कथंचन सा कार्या Ram_3,8.20c न कनीयान् भवेन् नृपः Ram_2,95.2d न करिष्यति शोभनम् Ram_2,28.4d न कर्तव्यं वृथा वीर Ram_2,18.34c न कर्तव्यानि पार्थिवाः Ram_2,94.15d न कल्याणि विधीयते Ram_2,9.41b न कश्चित् किंचिद् अब्रवीत् Ram_2,98.3b न कश्चित् साधु मन्येत Ram_2,57.22c न कश्चिद् अकरोन् मनः Ram_2,36.12d न कश्चिद् अपि दैवतः Ram_3,43.15b न कश्चिद् अभिनन्दति Ram_2,53.8b न कश्चिन् नाम हीयते Ram_2,18.31d न कादली न प्रियकी Ram_3,41.34a न कार्मुकं विकर्षन्तं Ram_3,32.7c न कार्यः पश्य वैदेहीं Ram_3,17.19c न किंचित् प्रतिभाति मा Ram_2,96.11b न किंचिद् उपकुर्वता Ram_2,47.23b न किंचिन् मम कर्तव्यं Ram_2,4.15a न कीर्तिर् न यशो भुवि Ram_3,48.18b न क्रुद्धां प्रत्युदीक्षितुम् Ram_2,9.18b न क्रुध्यत्य् अभिशस्तो ऽपि Ram_2,36.3a न क्रोधवशम् आपन्नः Ram_3,61.4c न क्वचित् प्राप्तपूर्वो मे Ram_3,22.23a नक्षत्रपथवर्चसा Ram_3,41.21d नक्षत्रमालाविमला Ram_3,50.26c नक्षत्रसमलंकृता Ram_2,111.9b नक्षत्रं दारुणैर् ग्रहैः Ram_2,4.18b नक्षत्राणि गतार्चींषि Ram_2,36.11a नक्षत्राणि च सर्वाणि Ram_2,22.5c नक्षत्रेषु प्रशस्तेषु Ram_2,74.16a नखपक्षमुखायुधः Ram_3,49.30d न खल्व् एतन् मयैकेन Ram_2,18.30a न गजं कुञ्जरग्रहः Ram_2,85.53b न गजैर् न च वाजिभिः Ram_2,65.20b न गन्तव्यम् इतो वनम् Ram_2,18.21d न गन्धर्वेषु नर्षिषु Ram_3,53.20b न गमिष्याम दण्डकान् Ram_2,85.55b नगरस्थो वनस्थो वा Ram_2,109.23a नगरस्थो वनस्थो वा Ram_3,1.19c नगराण्य् अवलोकयन् Ram_3,33.26b नगरान्तम् अनुप्राप्तं Ram_2,37.13c नगरान् निर्ययुस् तत्र Ram_2,70.19c नगरी प्रतिभाति माम् Ram_2,70.9d नगरी सम्प्रतीक्षते Ram_2,100.8d नगरीं त्वां गतं दृष्ट्वा Ram_2,46.51a नगरे नागरस्त्रियः Ram_2,42.25b नगरोपवनं गत्वा Ram_2,54.9a नगरोपवनानि च Ram_3,44.24b न गात्रम् अंशुभिः सूर्यः Ram_2,39.8c नगाः पर्वतसानुषु Ram_2,87.10b न च käcanacitraæ ते Ram_2,23.16a न च कालवशानुगः Ram_2,1.25d न च कृत्स्नास् त्रयो लोका Ram_2,20.16c न च क्षत्रियपांसनः Ram_3,35.8d न च तत्र गतः किंचिद् Ram_2,27.16a न च तप्येद् यथा चासौ Ram_2,40.10a न च ताम्यति दुःखेन Ram_2,46.19c न च तीक्ष्णो हि भूतानां Ram_3,35.9c न च ते सो ऽवमन्तव्यः Ram_3,68.14a न च त्वया व्यथा कार्या Ram_3,64.14a न च त्वं माम् अवाप्स्यसि Ram_3,57.15d न च त्वां देवगर्हिते Ram_2,33.17d न च धर्मगुणैर् हीनः Ram_3,35.9a न च पश्यामि कारणम् Ram_2,63.17d न च पित्रा परित्यक्तो Ram_3,35.8a न च प्रार्थयते कश्चिन् Ram_2,82.20a न च मां त्वत्समीपस्थाम् Ram_2,26.4a न च मे भविता तत्र Ram_2,27.10a न च मोहान् न्यवर्तत Ram_3,22.17d न च याच्ञां चकार सा Ram_3,45.9d न च रक्षति पुत्रवत् Ram_3,5.10d न च सर्पन्ति सत्त्वानि Ram_2,53.5a न च साभ्यवदत् सीतां Ram_3,60.8c न च सीता त्वया हीना Ram_2,47.31a न च स्म सीतां नृवरो निनीषति Ram_2,24.19b न च स्मो वनगोचराः Ram_3,4. 2b न चाज्ञानात् तमोऽन्वितः Ram_2,101.17b न चाधर्म्यं वचः श्रुत्वा Ram_2,18.18a न चापि जननीं बाल्यात् Ram_2,97.17c न चापि प्रतिकूलेन Ram_3,39.11c न चापि रावणः कांचिन् Ram_3,53.34a न चाप्य् अराजके सेना Ram_2,61.19c न चायम् इक्ष्वाकुजनः Ram_2,66.11c न चावकाशो ऽस्ति यमक्षये मम Ram_2,17.29b न चावमन्ता भूतानां Ram_2,1.25c न चाशोभन्त पण्यानि Ram_2,42.3c न चास्ति त्रिषु लोकेषु Ram_3,57.13c न चास्य महतीं लक्ष्मीं Ram_2,16.58a न चास्य सदृशो राजन् Ram_3,41.12a न चास्यारण्यवासस्य Ram_3,45.26c न चास्रकण्ठाकुलमार्गचत्वरा Ram_2,60.18d न चाहम् अपि राघव Ram_2,47.31b न चाहं कामये ऽत्यर्थं Ram_2,20.26c न चाहृष्यन् न चामोदन् Ram_2,42.3a न चित्रं स्त्रीषु मैथिलि Ram_3,43.26d न चिन्तयाम्य् अहं वीर्याद् Ram_3,22.19c न चिन्तयितुम् अर्हसि Ram_3,43.18d न चिरं पापकर्माणः Ram_3,28.7a न चिरं वर्तयिष्यति Ram_2,45.12b न चिरं वर्तयिष्यति Ram_2,80.13b नचिराच् चीरवासास् त्वां Ram_3,48.23c नचिरात् त्वां वधिष्यति Ram_3,39.17b नचिरात् प्राप्यते लोके Ram_3,28.9a न चेत् साम्ना प्रदास्यन्ति Ram_3,61.15a न चैतद् इष्टं माता मे Ram_2,84.16a न चैत्ररथसंश्रये Ram_3,41.24b न चैनम् अभिसम्प्रेक्ष्य Ram_2,34.2c न चैव चक्रे गमनाय सत्त्ववान् Ram_2,98.69c न चैव देवी विरराम कूजितात् Ram_2,54.20c न चैव रामो ऽत्र जगाम विक्रियां Ram_2,16.61c न चैव संप्रसुप्तो ऽहम् Ram_2,13.21a न जगाम तथोक्तस् तु Ram_3,43.4c न जहाति रता धर्मे Ram_2,35.21c न जातु सुखम् एधते Ram_3,38.20d न जीवन् प्रतियास्यसि Ram_3,51.9d न जीवितं त्वाम् अनृतेन योजयन् Ram_2,31.36c न जीवितं न्यस्य यमक्षयं व्रजेत् Ram_2,33.19d नटनर्तकसंघानां Ram_2,6.14a न ततर्प समायान्तं Ram_2,3.13c न तत् पथ्य् अशनं भवेत् Ram_2,100.14d न तत् पश्याम्य् अहं रक्षो Ram_3,57.10a न तत्राक्रमितुं नागाः Ram_3,69.22a न तत्रारोचयद् वासं Ram_2,109.1c न तत् समाचरेद् धीरो Ram_3,48.7a न तदा स्म प्रकाशते Ram_3,27.9b न तद् वचनम् आददे Ram_2,84.16d न तन् मनसि कर्तव्यं Ram_2,58.7c न तन् मनसि कर्तव्यं Ram_2,104.19c न तन् मिथ्या भविष्यति Ram_2,103.11d न तन् मे सदृशं देवि Ram_2,58.48c न तर्कयितुम् उत्सहे Ram_3,18.12d न तल् लोपयितुं शक्यं Ram_2,103.28c न तस्य सीता वचनं चकार तत् Ram_2,25.15c न तस्या जीवितं प्रियम् Ram_3,52.16d न तस्याविदितं लोके Ram_3,68.19a न तं पश्यामि शोभने Ram_3,53.25b न तं पश्याम्य् अहं लोके Ram_2,18.5a न तानि कश्चिन् माल्यानि Ram_3,69.16a नताया विनता सुता Ram_3,13.20d न तां कुशलिनीं सीतां Ram_3,60.44a न तां शशंसू रामाय Ram_3,60.7c न तीक्ष्णेन निशाचर Ram_3,39.11b न तु कश्चन दृश्यते Ram_3,10.7d न तु खल्व् आत्मना योज्या Ram_2,41.21c न तु जानामि कस्यायं Ram_3,61.6a न तु जानामि तं देशं Ram_3,10.30a न तु त्यक्ष्यन्ति निश्चयम् Ram_2,41.18d न तु प्रतिज्ञां संश्रुत्य Ram_3,9.18c न तु माम् इह तिष्ठन्तं Ram_3,28.21a न तु मूर्धावसिक्तानां Ram_2,103.17c न तु राक्षसचेष्टितः Ram_3,16.20b न तु रामस्य भार्यां माम् Ram_3,46.22c न तु रामं विना देहे Ram_2,10.39c न तु रामः कथंचन Ram_2,9.3d न तु रामः कथंचन Ram_2,9.7d न तु विश्राणितं मया Ram_2,29.24d न तु संकालनं राज्ञो Ram_2,60.13a न तु स्थानात् परिभ्रष्टैः Ram_3,31.17c न ते कश्चिद् दशरतस् Ram_2,100.10a न ते कंचिद् अभिप्रायं Ram_2,10.11c न ते क्षौद्रं च दधि च Ram_2,23.12a न ते दुःखं करिष्यामि Ram_2,24.12c न ते द्रुह्यन्तु पुत्रक Ram_2,22.7d न ते पापम् इदं कर्म Ram_3,54.13a न ते मनुष्या देवास् ते Ram_2,58.51a न ते मयातो गुरुता भविष्यति Ram_2,24.18d न ते ऽम्बा मध्यमा तात Ram_3,15.35a न ते रामकथा कार्या Ram_3,37.19e न ते विध्वंसयाम्य् अहम् Ram_3,60.19d न ते शतशलाकेन Ram_2,23.9a न ते ऽस्ति करुणा मयि Ram_3,58.24b न ते ऽहम् अभिजानामि Ram_2,10.6a न ते ऽहम् abhibhëyo ऽस्मि Ram_2,68.7c न ते ऽहं राघवं प्रति Ram_2,67.10b न त्वम् अश्वपतेः कन्या Ram_2,68.9a न त्व् अहं मनसाप्य् अन्यं Ram_2,27.7a न त्व् अहं राघवाद् अन्यं Ram_3,43.34c न त्वं तयोः शरस्पर्शं Ram_3,51.11a न त्वं प्रस्थातुम् अर्हसि Ram_2,27.9b न त्वं रामस्य संयुगे Ram_3,20.15b न त्वं वस्तुम् इहार्हसि Ram_3,44.23b न त्वं व्यथितुम् अर्हसि Ram_3,62.12d न त्वं शाधि हि रावणम् Ram_3,47.25d न त्वं समर्थस् तां हर्तुं Ram_3,35.18c न त्वाम् अनुदहेत् क्रुद्धो Ram_2,57.34c न त्वाम् अभिभविष्यति Ram_2,46.26d न त्वाम् अस्मिन् वने हातुम् Ram_3,43.12c न त्वाम् एवं गुणैर् युक्तं Ram_2,98.45a न त्वां क्रोधयितुं शक्तो Ram_2,9.18a न त्वां त्यक्तुम् इहोत्सहे Ram_3,43.16d न त्वां पश्यामि कौसल्ये Ram_2,37.27a न त्वां प्रकृतयः सर्वा Ram_2,23.13a न त्वां प्रव्यथयेद् दुःखं Ram_2,98.41c न त्वां स कुपितः शपेत् Ram_2,57.35d न त्वां हन्याच् छरैस् तीक्ष्णैर् Ram_3,51.23c न त्व् एनं विषमाचारः Ram_3,69.26a न त्व् एव पितृवत्सलम् Ram_2,10.37d न त्व् एवम् अवगच्छन्ति Ram_2,109.26a न त्व् एवानागते काले Ram_2,34.5a नदतां भीमघोषाणां Ram_2,60.9a न ददर्श सुदुःखार्तो Ram_3,59.11c नदद्भिः क्रौञ्चसारसैः Ram_3,15.16d नदन्तं भैरवस्वनम् Ram_3,3.26d नदीकुटिलगामिनः Ram_2,25.11b नदीकूलम् इवाम्भसा Ram_3,44.20d नदीतीरेषु वल्गुषु Ram_2,85.50b नदीनिलयनाः सर्पा Ram_2,25.11a नदीपङ्कम् इव द्विपाः Ram_3,31.5d नदीपुलिनचारिणः Ram_3,10.3b नदीम् इक्ष्वाकुनन्दनः Ram_2,65.1f न दीर्घयसि राघव Ram_2,94.14d नदीश् च विविधा रम्या Ram_3,10.2c नदीश् च विविधाः पश्यन् Ram_2,32.5c नदीस् तीर्त्वा बहूदकाः Ram_3,6.2b नदीं गोदावरीं तदा Ram_3,14.22b नदीं गोदावरीं रम्यां Ram_3,60.2c नदीं च तां माल्यवतीं सुतीर्थाम् Ram_2,50.22b नदीं तीर्त्वोर्मिमालिनीम् Ram_2,105.21b नदीं नरवरात्मजौ Ram_3,64.35b नदीं मन्दाकिनीम् इतः Ram_2,93.8d नदीं मन्दाकिनीं प्रिये Ram_2,89.6d नदीं मन्दाकिनीं रम्यां Ram_2,95.25c नदीं मन्दाकिनीं शिवाम् Ram_2,95.24d नदीं वैतरणीं घोरां Ram_3,51.18a न दुर्भिक्षं सतां वरे Ram_2,102.9b न दुःखतरम् अस्ति मे Ram_3,2.19b न दृप्तो न च मत्सरी Ram_2,1.25b न दृष्टपूर्वं कल्याणं Ram_2,17.22a न देवा न च किंनराः Ram_3,44.27b न देवि तव दुःखेन Ram_2,27.25a न देवेषु न यक्षेषु Ram_3,53.20a न देशकालप्रविभागतत्त्ववित् Ram_3,31.22b न दैवस्य प्रमुञ्चन्ति Ram_3,62.11c न दैवं पर्युपासते Ram_2,20.11d न दैवेन विपन्नार्थः Ram_2,20.12c न दोषं त्वयि पश्यामि Ram_2,97.17a न दोषेणावगन्तव्या Ram_2,86.28a नद्यश् च स्तिमितोदकाः Ram_3,46.9b नद्यः पायसकर्दमाः Ram_2,85.38b नद्याः स्रोत इवोष्णगे Ram_2,7.11d नद्योघान् इव सागरः Ram_3,24.11d न द्रक्ष्यामः पुनर् जातु Ram_2,51.11c न द्वयोर् वदतां वर Ram_3,61.8b न द्विजातिर् अहं राजन् Ram_2,57.37a न धनुर् भूषणाय मे Ram_2,20.25b न धर्मस् त्रायते सीतां Ram_3,60.35c न न कुर्युर् वचो मम Ram_3,20.3d ननन्द सुस्वागतम् इत्य् उवाच ह Ram_3,4. 36d ननन्द हृष्टो मृगपक्षिजुष्टां Ram_2,50.22c ननाद जलदोपमा Ram_3,30.2d ननाद विविधान् नादान् Ram_3,17.23c न निगृह्णन्ति सर्वशः Ram_3,39.6d न निग्राह्यो निगृह्यसे Ram_3,39.7d न निवार्यो ऽस्म्य् असंशयम् Ram_3,60.51f ननु त्यक्ष्यति जीवितम् Ram_2,60.10d ननु त्व् आर्यो ऽपि धर्मात्मा Ram_2,67.6a ननु दैवस्य कर्म तत् Ram_2,19.20d ननु नामाविनीतानां Ram_3,47.25a ननु पर्याप्तम् एतत् ते Ram_2,33.15a ननु भोज्येषु पानेषु Ram_2,71.15a ननु वीर्यम् अकारणम् Ram_2,47.25d ननु सद्यो ऽविनीतस्य Ram_3,47.26a न नूनं चात्मनः श्रेयः Ram_3,51.15a न नूनं तपसो वास्ति Ram_2,57.32a न नूनं दैवतं किंचित् Ram_2,82.10a न नूनं बुध्यसे रामं Ram_3,35.3a न नूनं मयि कैकेयि Ram_2,16.50a न नूनं मां महाराजः Ram_2,66.24a न नूनं राम जानासि Ram_3,50.4a न नूनं वर्तयिष्यति Ram_2,21.8d ननृतुश् चाप्सरोगणाः Ram_2,85.23b नन्दनाद् अप्सरोगणाः Ram_2,85.42d नन्दन्तु सुसमाहिताः Ram_2,98.12d नन्दन्त्य् अस्तम् इते रवौ Ram_2,98.23b नन्दन्त्य् उदित आदित्ये Ram_2,98.23a नन्दिग्रामं गमिष्यामि Ram_2,107.2a नन्दिग्रामं प्रविश्य सः Ram_2,107.13b नन्दिग्रामं ययौ तूर्णं Ram_2,107.12c नन्दिग्रामे ऽकरोद् राज्यं Ram_2,107.19c नन्दिग्रामे ऽवसत् तदा Ram_2,107.22b नन्दिग्रामे ऽवसद् वीरः Ram_2,107.20c नन्दिग्रामो यतो ऽभवत् Ram_2,107.10d नन्दिष्यति पुरी हृष्टा Ram_2,38.11c न न्यवर्तत मानुषम् Ram_2,35.36d न न्व् अहं ते प्रियः पुत्र Ram_2,58.26a नन्व् इदं भवता कृतम् Ram_2,85.2b न परेणाहृतं भक्ष्यं Ram_2,55.12a न पश्यति रजो ऽप्य् अस्य Ram_2,37.3a न पश्यन्ति स्म दुःखिताः Ram_2,41.30d न पश्यामश् च राजानम् Ram_2,13.14a न पापे कुरुते मनः Ram_2,48.27d न पास्ये ऽहं कदाचन Ram_3,45.8b न पिता नात्मजो नात्मा Ram_2,24.4a न पित्र्यम् अनुवर्तन्ते Ram_3,15.32a न पिशाचा न राक्षसाः Ram_3,18.8b न पिशाचा न राक्षसाः Ram_3,60.40b न पिशाचा न राक्षसाः Ram_3,60.49b न पुनर् निश्चयः कार्यस् Ram_2,40.24a न पृष्ठतः कर्तुम् अलं महोदयम् Ram_2,18.39b न प्रकाशन्ति वै दिशः Ram_2,111.7d न प्रज्ञायेत किंचन Ram_2,61.23b न प्रतिज्ञाम् अहं पितुः Ram_2,104.18d न प्रभातं त्वयेच्छामि Ram_2,11.10a न प्रवाति च मारुतः Ram_3,44.6d न प्रवाति समन्ततः Ram_2,106.21d न प्रवेणी न चाविकी Ram_3,41.34b न प्रवेष्टुं त्वम् अर्हसि Ram_3,35.15d न प्रहर्षश् च लक्ष्यते Ram_2,23.17d न प्रावर्तन्त वर्त्मनि Ram_2,53.1b न प्राहृष्यत राघवः Ram_2,63.5d न बभ्राज यथापुरम् Ram_2,60.17d न बभ्राज रजोध्वस्ता Ram_2,59.11c न बिभेषि दशानन Ram_3,51.17b न बिभेषि वरानने Ram_3,44.29d न बुद्धिपूर्वं नाबुद्धं Ram_2,19.6a न ब्राह्मणधनं किंचिद् Ram_2,66.40a न भक्षयति संस्पृशन् Ram_3,40.27b न भवत्या व्यथा कार्या Ram_3,57.12e न भवान् कर्तुम् अर्हति Ram_2,98.56d न भविष्यति राघव Ram_3,8.4b न भविष्यामि दुर्भरा Ram_2,27.16d न भवेद् व्यसनं महत् Ram_3,35.5d नभश् चकाराविवरं Ram_3,27.7c नभसि प्रचकाशिरे Ram_2,36.11d नभः क्षपायाम् अमलं विराजते Ram_2,74.21b न भान्ति कमलाकराः Ram_3,15.24d न भार्या न च बान्धवी Ram_2,37.6d न भिद्यते यद् भुवि नावदीर्यते Ram_2,17.30b न भ्राजति वरानने Ram_3,53.31b न मनो लोभयेन् मृगः Ram_3,41.27d न मनो विस्मयं व्रजेत् Ram_3,41.28d न मन्मथशराविष्टं Ram_3,46.17c न मन्ये ब्रह्मचर्ये ऽस्ति Ram_2,46.10a न मया चापि संस्कृतः Ram_2,95.13d न मया शासनं तस्य Ram_2,98.39a नमस्करोम्य् अहं तेभ्यो Ram_3,47.32c नमस्कार्यां यशस्विनीम् Ram_2,109.13b नमस्यामि k­täjali÷ Ram_2,76.14d न माता न सखीजनः Ram_2,24.4b न मातुर् न पितुस् तत्र Ram_2,27.15a न मातृषु ममान्तरम् Ram_2,19.15b न मादृशीं राक्षस धर्षयित्वा Ram_3,46.23c न माम् असज्जनेनार्या Ram_2,34.24a न मां जानीत दुःखेन Ram_2,53.24c न मां त्वं बहु मन्यसे Ram_3,17.15d न मां प्रत्यभिनन्दति Ram_2,16.8d न मां शङ्कितुम् अर्हसि Ram_2,10.19b न मां शङ्कितुम् अर्हसि Ram_2,79.9b न मां शोकः प्रधक्ष्यति Ram_2,88.15d न मां हन्तुं त्वम् अर्हसि Ram_3,63.18f नमुचिर् वासवं यथा Ram_3,27.3d न मुञ्चन्तं महाबलम् Ram_3,32.7b न मृष्यसे वाक्यम् इदं निशाचर Ram_3,39.20b न मे कार्यं त्वयानृतम् Ram_2,31.25d न मे जीवन् गमिष्यसि Ram_3,3.9d न मे तथा पार्थिव धीयते मनो Ram_2,31.35a न मे तद् अपि रोचते Ram_2,20.10d न मे परं किंचिद् इतस् त्वया पुनः Ram_2,7.31a न मे मिथ्या भविष्यति Ram_3,56.6d न मे शान्तिर् भविष्यति Ram_2,92.4d न मे शान्तिर् भविष्यति Ram_2,92.5d न मे शान्तिर् भविष्यति Ram_2,92.6d न मे शान्तिर् भविष्यति Ram_2,92.7d न मे सौम्य तथागतम् Ram_3,64.25b न मे ऽस्ति संशयो वीर Ram_3,55.17a न यक्षी न च किंनरी Ram_3,32.15b न यक्षी न च किंनरी Ram_3,44.21d नयनाभ्यां प्रसुप्तो ऽपि Ram_3,31.20a नयनेनाशुदर्शिना Ram_3,65.17d नयनैर् भृकुटीभिश् च Ram_2,108.3a नय नौ नृप तं देशम् Ram_2,58.22a नय माम् अपि काकुत्स्थ Ram_2,21.16c नय मां यत्र काकुत्स्थः Ram_2,54.2a नय मां वीर विश्रब्धः Ram_2,24.6c नयश् च जयतां वर Ram_3,31.8b नयस्व मां साधु कुरुष्व याचनां Ram_2,24.18c न याचे पितरं राज्यं Ram_2,103.25a न यात्य् अयोध्याम् इति दुःखितो ऽभवत् Ram_2,98.70c नयामि यमसादनम् Ram_3,21.4d नयिष्यसि शुभाम् इमाम् Ram_3,48.25b न युद्धं तेन ते क्षमम् Ram_3,37.19b नयेन न प्राप्स्यसि चेन् नरेन्द्र Ram_3,61.16b नरकं कालकं चैव Ram_3,13.17a नरमांसाशिनां लोके Ram_3,68.18c नरमांसोपजीविभिः Ram_3,9.6d नरमुख्या यथापुरम् Ram_2,65.20d न रराज विना रामं Ram_3,50.17c नरसंघैः समन्ततः Ram_2,92.3b नरसिंहो महाद्युतिः Ram_2,14.12b नरः कश्चित् क्वचिद् वसेत् Ram_2,100.5b नरः कश्चिद् अदृश्यत Ram_2,85.61d नरः शक्नोत्य् अपाक्रष्टुम् Ram_2,15.10c नरः शृङ्गाण्य् अवेक्षते Ram_2,48.27b नराकुलं राजकुलं विलोकयन् Ram_2,13.27b न राजानम् उदाहरत् Ram_2,84.7d न राज्यं संस्मरिष्यति Ram_2,32.5d न राज्याद् भ्रंशनं भद्रे Ram_2,88.3a नराणां प्रतिदृश्यते Ram_3,50.3d नराणां प्रेक्ष्य राजानं Ram_2,35.27c नराद् अनृतवादिनः Ram_2,101.12b नराधिपकुले जाता Ram_2,7.19a नरा निर्यान्त्य् अरण्यानि Ram_2,61.15c नरान् रोद्धुम् इहार्हति Ram_2,103.17b न रामं गणये वीर्यान् Ram_3,21.3a न रामः कर्कशस् तात Ram_3,35.12a न रामः परदारांश् च Ram_2,66.40e न रामः स्वप्तुम् अर्हति Ram_2,82.3d नरा रामम् अपश्यन्तो Ram_2,53.8c नरा लौहीः सहस्रशः Ram_2,85.63d नराश् च केचित् तु तम् अभ्यवादयन् Ram_2,95.46b नराश् च नार्यश् च समेत्य संघशो Ram_2,60.19a नरास् तत्र सहस्रशः Ram_2,85.57b नरांश् च निहतान् मया Ram_2,90.24d नराः कालवशं गताः Ram_3,54.16d न रूपं तस्य रक्षसः Ram_3,67.20b नरेन्द्र कलुषोदकाः Ram_2,53.6b नरेन्द्रपत्नी विमना बभूव सा Ram_2,9.47c नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् Ram_3,44.35b नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः Ram_2,45.24b नरेन्द्रम् अभिवाद्य च Ram_2,51.21b नरेन्द्रम् आमन्त्र्य गृहाणि गत्वा Ram_2,3.32c नरेन्द्रमार्गः स तथा व्यराजत Ram_2,74.21c नरेन्द्रम् इदम् अब्रवीत् Ram_3,36.3d नरेन्द्रः प्रत्युवाच तम् Ram_2,31.6d नरेन्द्रेण विनाकृताम् Ram_2,95.15b नरेन्द्रेणैवम् उक्तस् तु Ram_2,34.16a नरेन्द्रैः परिपालितम् Ram_2,2.3b नरैर् अनुपसेवितान् Ram_2,50.7b नरैर् उन्नतगामिभिः Ram_2,106.23b न रोचते ममाप्य् एतद् Ram_2,18.2a नरो यानेन यः स्वप्ने Ram_2,63.16a नर्दन्तम् इव बर्हिणः Ram_2,2.13d नर्दमानस्य धीमतः Ram_3,22.16b नर्दमाना महानादं Ram_3,24.4c न लक्ष्मणास्मिन् मम राज्यविघ्ने Ram_2,19.22a न लभन्ते सुखं भीता Ram_3,9.5c नलमीनांश् च राघव Ram_3,69.9b नलिनीम् इव सर्वतः Ram_2,89.4d नलिनीं नन्दनं वनम् Ram_3,30.15b नलिनीं वा सुपुष्पिताम् Ram_3,59.14d नलिनीः पार्वतीश् च ह Ram_3,61.13d नलिन्यः पुष्पपङ्कजाः Ram_3,22.13b नलिन्यो ध्वस्तकमलास् Ram_3,50.33a न लुब्धो न च दुःशीलो Ram_3,35.8c न लुब्धो बुध्यते दोषान् Ram_2,60.6a न लोभाद् बध्यते शुचिः Ram_2,94.47d नवग्रहम् इव द्विपम् Ram_2,52.2b न वनं गन्तुकामस्य Ram_2,16.59a न वनं गन्तुम् इच्छामि Ram_2,55.19c नवनागसहस्राणि Ram_2,77.3a न वने नन्दनोद्देशे Ram_3,41.24a नव पञ्च च वर्षाणि Ram_2,10.28a न वर्तयितुम् उत्सहे Ram_2,98.60d नव वर्षाणि पञ्च च Ram_2,9.23b नव वर्षाणि पञ्च च Ram_2,16.24d नववर्षाणि पञ्च च Ram_2,34.31b नव वर्षाणि पञ्च च Ram_3,45.13b नवं नवम् इहागतम् Ram_2,98.24b नवाग्रयणपूजाभिर् Ram_3,15.6a न वाति पवनः शीतो Ram_2,36.14a न वां जीवितम् आददे Ram_3,3.7d नवां मुक्तावलीम् इव Ram_2,106.10d न विचक्रे ऽस्य मानसम् Ram_2,30.21d न विजानाति मैथिली Ram_2,82.15d न विनश्यन्ति राघव Ram_3,69.18d न विनश्येत् पुरी लङ्का Ram_3,35.6c न विना याति तं खड्गं Ram_3,8.17c न विनाशम् अवाप्नुयात् Ram_2,61.7d न विन्दते तत्र तु शर्म मैथिली Ram_3,54.32a न विभान्ति महापथाः Ram_2,106.23d न विमुह्यति राघव Ram_2,4.20b न विषीदितुम् अर्हति Ram_2,98.43d न विहातुं मया शक्या Ram_2,27.27c नवीकृतं तु तत् सर्वं Ram_2,110.9a नवोद्देशेषु केषुचित् Ram_3,42.6d न व्यपत्रपसे नीच Ram_3,51.3a न व्यभासत शर्वरी Ram_2,11.8d न व्यावर्तयितुं शक्या Ram_3,38.7c न शक्तस् त्वं बलाद्धर्तुं Ram_3,48.21a न शक्यते धारयितुं Ram_3,21.2c न शक्या यज्ञमध्यस्था Ram_3,54.18a न शक्यो वायुर् आकाशे Ram_3,53.24a न शक्ष्यामि विना रामं Ram_2,53.19c न शराः स्तम्भहेतवः Ram_2,20.25d न शशाक घृणाचक्षुः Ram_2,40.17c न शशाक महीपतिः Ram_2,12.20b न शशाकोत्तरैर् वाक्यैर् Ram_2,108.23c न शशी सौम्यदर्शनः Ram_2,36.14b न शुश्राव तपस्विनी Ram_2,23.3b न शेकुर् bëpam आगतम् Ram_2,35.23f न शोच्यास् ते न चात्मा ते Ram_2,54.18a न शोभार्थाव् इमौ बाहू Ram_2,20.25a नष्टसोमम् इवाध्वरम् Ram_2,55.14d नष्टं दृष्ट्वा नाभ्यनन्दन् Ram_2,42.4a नष्टा च मम चेतना Ram_2,12.16b नष्टा भवति चेतना Ram_2,10.38d नष्टायाम् अपि वैदेह्यां Ram_3,62.13a न सकामां करिष्यामि Ram_2,73.12a न स तस्य स्वरो व्यक्तं Ram_3,43.15a न सत्यं प्रतिभाति मा Ram_2,82.9b न सर्वकामान् न सुखं न मैथिलीम् Ram_2,31.36b न सर्वलोकेश्वरभावम् अव्ययम् Ram_2,97.24d न स विद्येत शोभने Ram_3,43.11b न स शक्यः प्रमार्जितुम् Ram_3,48.11b न स शोच्यः कदाचन Ram_2,39.4d न सहन्ते परस्तवम् Ram_2,23.23d न संवृत्तः पिता मम Ram_3,14.27d न सा शक्ष्यति जीवितुम् Ram_2,26.5b न सीता गन्तुम् अर्हति Ram_2,33.14d न सुखं न च मैथिलीम् Ram_2,31.32b न सुखाल् लभ्यते सुखम् Ram_3,8.27d न सुप्रतिकरं तत् तु Ram_2,103.9c न सुमित्रां परंतप Ram_2,47.32b न सुहृद्भिर् न चामात्यैर् Ram_2,53.16a न सुहृद्भिर् विनाभवः Ram_2,88.3b न सूर्यस् तपते लोकं Ram_2,36.14c न सेयं सदृशी तव Ram_3,16.22b न सो ऽस्ति यः स्यान् न गतक्रमः सुखी Ram_2,89.18d न स्फोटति सहस्रधा Ram_2,96.12d न स्म दुःखम् अतो भूयः Ram_2,17.20c न स्म मे कथयेः स्वयम् Ram_2,58.19b न स्मरत्य् अपकाराणां Ram_2,1.16c न स्मरिष्यसि नारीणां Ram_3,46.13c न स्मरिष्यसि रामस्य Ram_3,46.14c न स्याद् दैवबलं तथा Ram_2,20.19b न स्वयं कामकारेण Ram_3,57.6a न स्वस्थम् इव मे मनः Ram_2,63.17b न हस्ती चाग्रतः श्रीमांस् Ram_2,23.15a न हि क्षुभ्यति दुर्धर्षः Ram_2,31.31c न हि गच्छति वैदेह्याश् Ram_2,54.13c न हि चक्षुःपथं प्राप्य Ram_3,51.10a न हि जातु दुराधर्षौ Ram_3,49.23a न हि जीवामि भूतले Ram_3,43.24d न हि तत् पुरुषव्याघ्रो Ram_2,35.31a न हि तत् प्रत्यगृह्णात् स Ram_2,81.15c न हि तस्मान् मनः कश्चिच् Ram_2,15.10a न हि तस्यास्त्य् अविज्ञातं Ram_3,67.31a न हि तं पुरुषव्याघ्रं Ram_2,37.18c न हि तं वेद्मि वै राम Ram_3,60.4c न हि तातं न शत्रुघ्नं Ram_2,47.32a न हि तावद् गुणैर् जुष्टं Ram_2,38.18a न हि ते निष्ठुरं वाच्यो Ram_2,91.5a न हि ते परितुष्यामि Ram_3,57.21a न हि त्वम् ईदृशं कृत्वा Ram_3,51.20a न हि त्व् अस्मिन् कुले जातो Ram_2,58.38e न हि त्वं जीवतस् तस्य Ram_2,94.2c न हि त्वां द्रष्टुम् इच्छामि Ram_2,37.6c न हि दुष्टात्मनाम् आर्यम् Ram_3,48.11c न हि नो जीवितेनार्थः Ram_2,42.18c न हि पश्यामि धर्मज्ञं Ram_2,58.50c न हि पश्यामि वैदेहीं Ram_3,59.24c न हि पश्याम्य् अहं लोके Ram_3,18.4a न हि प्रव्रजिते रामे Ram_2,42.22a न हि माम् abhibhëate Ram_2,16.12b न हि मे जीवमानस्य Ram_3,48.25a न हि मे जीवितं स्थाने Ram_3,43.2a न हि मे जीविते किंचित् Ram_2,38.19a न हि मे रोचते वीर Ram_3,8.10a न हि मे ऽविदितं किंचिद् Ram_2,45.7a न हि मे ऽविदितं किंचिद् Ram_2,80.8a न हि मे शुध्यते मनः Ram_2,84.10d न हि मे ऽस्ति भयं किंचित् Ram_2,27.25c न हि रथ्याः स्म शक्यन्ते Ram_2,30.4a न हि राजा प्रियं पुत्रं Ram_2,30.10c न हि राज्ञः सुताः सर्वे Ram_2,8.14a न हि रामात् प्रियतरो Ram_2,45.4a न हि रामात् प्रियतरो Ram_2,80.5a न हि लप्स्याम्य् अहं निद्राम् Ram_3,52.23c न हि वर्ते प्रतिग्रहे Ram_2,44.19d न हि वाक्यम् इदं त्वया Ram_3,23.12b न हि वृत्तं हि पश्यामि Ram_3,61.8c न हि शक्या प्रवेष्टुं सा Ram_2,46.44a न हि शक्ष्यामि जीवितुम् Ram_2,18.23d न हि शक्ष्याम्य् उपक्रोशं Ram_3,54.19e न हिंस्युर् इति तेनाहम् Ram_2,85.8c नहुषस्य च नाभागः Ram_2,102.27c नहुषः सत्यविक्रमः Ram_2,102.27b नहुषो धुन्धुमारश् च Ram_2,58.36c न हृष्टो लक्ष्यते कश्चित् Ram_2,36.13c न हेतुम् उपलक्षये Ram_2,52.19f न ह्य् अतिक्रमितुं शक्तस् Ram_2,9.19a न ह्य् अतो धर्मचरणं Ram_2,16.48a न ह्य् अत्र यानैर् दृश्यन्ते Ram_2,65.20a न ह्य् अधर्मो विधीयते Ram_2,90.19d न ह्य् अनिष्टो ऽनुशिष्यते Ram_3,9.20d न ह्य् अन्यः पुत्र विद्यते Ram_2,17.21d न ह्य् अस्ति सदृशस् तव Ram_3,34.15d न ह्य् अस्माभिः प्रतिग्राह्यं Ram_2,81.16a न ह्य् अहं तम् अपश्यन्ती Ram_3,51.14a नाकरोः शासनं मम Ram_3,57.22d नाकाशम् उत्पतिष्यन्ति Ram_3,60.45a नागरा विविधा जनाः Ram_2,98.13b नागः क्रुद्ध इवासकृत् Ram_2,86.26d नागः शत्रुंजयो नाम Ram_2,29.9a नागः शत्रुंजयो नाम Ram_2,91.13c नागान् वै प्रियदर्शनान् Ram_2,64.20b नागान् हयांश् चैव कुलप्रसूतान् Ram_2,76.30d नागाश् च पतगैः सह Ram_3,10.89b नागैः सुपर्णैर् गन्धर्वैः Ram_3,33.14c नाग्निहोत्राण्य् अहूयन्त Ram_2,36.9a नाचक्रो वर्तते रथः Ram_2,34.25b नाजहात् पितुर् आदेशं Ram_2,76.5c नाटकान्य् अपरे प्राहुर् Ram_2,63.4c नातन्त्री वाद्यते वीणा Ram_2,34.25a नातिक्रमामहे सर्वे Ram_2,61.24c नातिक्रमितुम् उत्सहे Ram_2,97.13d नातिक्रान्तम् इदं लोके Ram_2,46.9a नातिदूरे च राघव Ram_3,12.18b नातिदूरे न चासन्ने Ram_3,14.13c नातिदूरे प्रकाशते Ram_3,71. 7b नातिदूरे हि मन्ये ऽहं Ram_2,93.8c नातिभारो ऽस्ति दैवस्य Ram_3,65.29e नातिवर्तेः सतां गतिम् Ram_2,103.4d नातिवर्तेः सतां गतिम् Ram_2,103.5d नातिवर्तेः सतां गतिम् Ram_2,103.6d नातो विशिष्टं पश्यामि Ram_2,109.25a नात्मनः कामकारो ऽस्ति Ram_2,98.15a नात्मानम् अवबुध्यसे Ram_2,8.12b नात्यर्थम् अभिकाङ्क्षामि Ram_2,43.14a नात्यर्थं हास्यशीलासि Ram_3,58.24c नात्याकीर्णमहापथाम् Ram_2,37.20d नात्यासादयितुं तात Ram_3,35.17c नात्र कश्चिद् यथा भावं Ram_2,98.27a नात्र जीवेन् मृषावादी Ram_3,10.88a नात्र भीता वयं सर्वे Ram_2,45.8c नाथ एकस् त्वम् अद्य नः Ram_2,81.9d नाथवत्याम् अनाथवत् Ram_2,33.13b नाथस् त्वं वासवोपमः Ram_3,2.21b नाथं पतगलोकस्य Ram_3,64.28a नाददानं शरान् घोरान् Ram_3,32.7a नादयञ् जलदो यथा Ram_3,66.7d नादितं तद् वनं महत् Ram_3,71. 11f नाद्य भान्त्य् अल्पगन्धीनि Ram_2,53.7c नाद्य भोक्ष्ये न च स्वप्स्ये Ram_3,45.8a नाद्य रामाभिषेचनम् Ram_2,20.16b नाधिगच्छाम्य् अनिन्दिते Ram_3,45.23d नाध्यगच्छत् स चिन्तयन् Ram_2,110.36b नानाकुसुमभूषितः Ram_2,74.13b नानाजनसमाकुलम् Ram_2,15.1d नानाजनसमीरिताः Ram_2,30.21b नानाद्रुमलताकीर्णां Ram_3,71. 17e नानाद्रुमलतायुतम् Ram_3,63.5b नानाद्विजगणायुतम् Ram_2,88.4b नानाद्विजगणायुताः Ram_3,50.32b नानाद्विजगणायुते Ram_2,88.16b नानाद्विजगणैर् युतः Ram_3,12.19b नानाधातुविचित्रितम् Ram_3,40.18b नानानगरवास्तव्यान् Ram_2,1.35a नानानगसमावृतः Ram_3,69.31d नानापक्षिगणायुतम् Ram_2,50.12b नानापक्षिगणैर् जुष्टं Ram_3,53.7c नानापण्यसमृद्धेषु Ram_2,6.12a नानापुष्पफलैर् वृक्षैर् Ram_3,33.11c नानापुष्पफलैर् वृताम् Ram_3,54.30b नानापुष्पभवान् वहन् Ram_2,88.14b नानापुष्पसमावृताः Ram_3,53.12b नानाप्रहरणाः क्षिप्रम् Ram_3,52.19a नानामृगगणद्वीपि- Ram_2,88.7a नानामृगगणाकीर्णं Ram_3,2.2a नानामृगगणाकुलाः Ram_3,63.6b नानामेघघनप्रख्यं Ram_3,65.6a नानारत्नपरिष्कृते Ram_2,70.5b नानारत्नमयं दिव्यं Ram_3,41.28c नानारत्नमयं मृगम् Ram_3,40.32b नानारत्नविभूषितम् Ram_2,29.8b नानारत्नविभूषिताम् Ram_3,36.21b नानारत्नसमन्वितम् Ram_3,53.7d नानारत्नसमाकीर्णां Ram_2,16.26c नाना रूपैर् विरूपैश् च Ram_2,108.14c नानावर्णविचित्राङ्गो Ram_3,41.13a नानावर्णैः शुभैः पुष्पैर् Ram_3,65.6c नानाविधैस् तीररुहैर् Ram_2,89.4a नानाविहगसंकीर्णे Ram_3,69.23c नानाविहगसेवितः Ram_3,71. 3d नानाविहगसेविताम् Ram_2,62.11b नानावृक्षसमावृतम् Ram_3,10.20d नानावृष्टिर् बभूवास्मिन् Ram_2,102.9a नानाव्यालमृगायुताम् Ram_3,14.1b नानाशकुनिनादितः Ram_3,10.78d नानाशकुनिनादिते Ram_3,10.37d नानुतिष्ठति कार्याणि Ram_3,31.16a नानुतिष्ठति पार्थिवः Ram_3,31.4b नानुपृच्छसि सारथिम् Ram_2,51.27b नानुमन्येत कः पुमान् Ram_2,107.6d नानुमेने महाबाहुस् Ram_2,26.20c नानुरूपम् इवात्मनः Ram_2,108.6d नानुशासामि मातरम् Ram_2,103.25b नानुशोचामि पितरं Ram_2,41.6c नानृतं कथयाम्य् अहम् Ram_3,22.23d नानृतं पुरुषर्षभ Ram_2,31.32d नान्तरेण क्रियां तेषां Ram_3,62.16c नान्यत् किंचिद् भविष्यति Ram_2,15.8b नान्यत्र पतनाद् भयम् Ram_2,98.17b नान्यत्र मरणाद् भयम् Ram_2,98.17d नान्यद् दैवात् समर्थये Ram_2,19.16d नान्यो ह्य् अन्यम् अकल्पयत् Ram_2,85.60d नापचन् गृहमेधिनः Ram_2,42.3d नापतिः सुखम् एधते Ram_2,34.25c नापराध्यति धर्मात्मा Ram_3,48.12c नापवाह्यः पुराद् वनम् Ram_2,40.14f नापि त्वं तेन भर्तव्या Ram_2,23.24a नापि दोषं तथाविधम् Ram_2,18.4b नाभागस्य सुताव् उभौ Ram_2,102.28b नाभिजानामि मैथिलीम् Ram_3,67.25b नाभिधावन्ति पार्थिवम् Ram_3,31.14d नाभिनन्दति तद् राजा Ram_3,38.11c नाभिनन्दति दुर्धर्षो Ram_2,16.29c नाभिनन्दति पापकृत् Ram_3,39.3b nÃbhibhëi«yate ध्रुवम् Ram_2,72.22d नाभिमन्तुम् अलं रामो Ram_2,55.14c नाभिरोचयसे नेतुं Ram_2,26.17c नामनुष्ये भवत्य् अग्निर् Ram_2,87.22c नाममात्रं तु जानामि Ram_3,67.20a नामर्यादः कथंचन Ram_3,35.8b नाम स्वं श्रावयन् रामो Ram_2,3.16c नामित्राणां न मित्राणाम् Ram_2,53.11a नाम्ना चेयं भगवतो Ram_3,10.82a नाम्ना सुभद्रं न्यग्रोधं Ram_3,33.35c नायोध्यायै न राज्याय Ram_2,89.17c नायोध्यां गन्तुम् उत्सहे Ram_2,95.15d नारदस् तुम्बुरुर् गोपः Ram_2,85.43a नाराचान् भास्करोपमान् Ram_3,27.26b नाराचान् रक्तभोजनान् Ram_3,27.4b नाराचान् सूर्यसंनिभान् Ram_3,19.18b नाराजके जनपदे Ram_2,61.8a नाराजके जनपदे Ram_2,61.9a नाराजके जनपदे Ram_2,61.11a नाराजके जनपदे Ram_2,61.12a नाराजके जनपदे Ram_2,61.13a नाराजके जनपदे Ram_2,61.14a नाराजके जनपदे Ram_2,61.15a नाराजके जनपदे Ram_2,61.16a नाराजके जनपदे Ram_2,61.17a नाराजके जनपदे Ram_2,61.18a नाराजके जनपदे Ram_2,61.19a नाराजके जनपदे Ram_2,61.21a नाराजके पितुः पुत्रो Ram_2,61.9c नारायणम् उपागमत् Ram_2,6.1d नारीणाम् अभिपूर्णास् तु Ram_2,83.17a नारीभिः सह कामिनः Ram_2,61.15d नारोहे ऽहं महायशः Ram_3,6.9b नार्जवं नानृशंसता Ram_3,50.37b नार्तशब्दो भवेद् इति Ram_3,9.3d नार्या राजा वशं गतः Ram_2,72.4d नार्यो रुचिरलोचनाः Ram_2,85.51b नार्हसे विप्रियं वक्तुं Ram_2,56.6c नालशेषा हिमध्वस्ता Ram_3,15.24c नालं ते विप्रियं कर्तुं Ram_3,61.11c नालिकेरोपशोभितम् Ram_3,33.13b नालीकम् अधिगच्छति Ram_2,46.19b नावम् इक्ष्वाकुनन्दनः Ram_2,46.61b नावश् चारुरुहुस् त्व् अन्ये Ram_2,83.20a नावं हित्वा नरर्षभः Ram_2,46.75b नावः समनुकर्षध्वं Ram_2,83.9c नावां शतानां पञ्चानां Ram_2,78.7a नाविजित्य निवर्तते Ram_2,2.24d नाविद्वान् नाजितेन्द्रियः Ram_3,35.12b नाविनीतेन राक्षस Ram_3,39.11d नाशकत् पाशम् उन्मोक्तुं Ram_2,12.8c नाशयन्तो ऽल्पचेतसः Ram_2,108.16d नाशंसे यदि जीवन्ति Ram_2,45.14c नाशंसे यदि ते सर्वे Ram_2,80.15c नाशुक्लवासास् तत्रासीत् Ram_2,85.61a नाश्रौषम् इति राजानम् Ram_2,35.34a नाश्वबन्धो ऽश्वम् आजानान् Ram_2,85.53a नाससाद वने प्रियाम् Ram_3,58.10b नाससादाप्लवो यथा Ram_2,110.35d नासिराबन्धनार्थाय Ram_2,20.25c नासूयेन् मातृघातकम् Ram_2,72.21d नास्ति काचिद्धि कस्यचित् Ram_2,100.4d नास्तिकाश् छिन्नसंशयाः Ram_2,61.22b नास्तिक्यम् अनृतं क्रोधं Ram_2,94.56a नास्ति तत्र पराभवः Ram_2,42.13b नास्ति तेषु सहायता Ram_2,94.18d नास्ति धर्मः कुतः सत्यं Ram_3,50.37a नास्ति पुत्रसमः प्रियः Ram_2,68.23d नास्ति भार्याप्य् अराजके Ram_2,61.10b नास्ति शक्तिः पितुर् वाक्यं Ram_2,18.26a नास्ति शोकसमो रिपुः Ram_2,56.12d नास्त्य् अभाग्यतरो लोके Ram_3,63.23a नास्मि विप्रकृता देव Ram_2,10.14a नास्मि सम्प्रति वक्तव्या Ram_2,24.8c नास्य मिथ्या भविष्यति Ram_2,82.24d नास्या दैन्यं कृतं किंचित् Ram_2,54.8a नास्यान्तम् अवगच्छामि Ram_2,78.2c नास्यापराधं पश्यामि Ram_2,18.4a नाहम् अन्येन राघव Ram_3,67.16b नाहम् अर्थपरो देवि Ram_2,16.46a नाहम् इच्छामि निर्घृणाम् Ram_2,11.10d नाहम् एतेन तुष्टश् च Ram_2,84.16c नाहं कथ्यः कदाचन Ram_2,23.23b नाहं जीवितुम् उत्सहे Ram_2,27.29d नाहं जीवितुम् उत्सहे Ram_2,60.4d नाहं तद् अभिरोचये Ram_2,76.14b नाहं तम् अपि रोचये Ram_2,24.16d नाहं तेषां न ते मम Ram_2,37.7b नाहं पश्यामि राघव Ram_2,90.19b नाहं पुत्रो महात्मनः Ram_2,58.11b नाहं राजेति चाप्य् उक्त्वा Ram_2,75.4c नाहं शक्या त्वया स्प्रष्टुम् Ram_3,45.32c नाहं समवबुध्येयं Ram_2,9.29c नाहारयति संत्रासं Ram_2,54.17c नाहितं किंचिद् आचरेत् Ram_2,91.3d निकूलवृक्षम् आसाद्य Ram_2,62.12a निकृत्तकर्णनासा तु Ram_3,17.22a निकृत्तपक्षं रुधिरावसिक्तं Ram_3,63.26a निकेतान् निर्ययौ श्रीमान् Ram_2,14.21c निक्षिप्तभाण्डाम् उत्सृष्टां Ram_2,106.17c निक्षिप्य कुशली व्रज Ram_3,3.23d निखिलेन विचिन्वन्तौ Ram_3,59.18a निखिलेन विचिन्वन्तौ Ram_3,59.19a निखिलेनानुपूर्व्या च Ram_2,2.26c निगृह्य तरसा मृत्युं Ram_3,10.52a निगृह्य तरसा मृत्युं Ram_3,10.79a निगृह्य रामः कुपितस् Ram_3,17.18c निगृह्य विनिवर्तय Ram_2,9.26d निग्राह्यः सर्वथा सद्भिर् Ram_3,39.7c निघ्नन् मृगान् कुञ्जरांश् च Ram_2,32.5a निजगाद k­täjali÷ Ram_2,34.33d निजघान चतुर्दश Ram_3,26.13d निजघान रणे क्रुद्धः Ram_3,27.15c निजघ्नुस् तानि रक्षांसि Ram_3,25.17c निजघ्नू रोषतत्पराः Ram_3,24.7d नित्यपुष्पितकाननः Ram_3,12.22d नित्यम् अप्सरसां गणैः Ram_3,1.3d नित्यम् एव भविष्यति Ram_2,110.18d नित्यम् एव महाबल Ram_2,26.7d नित्ययुक्तः सदा रक्षन् Ram_3,5.11c नित्ययुक्ता हितैषिणी Ram_2,9.29b नित्यविक्षोभितजलां Ram_2,89.13c नित्यशः पिशिताशनैः Ram_3,10.58d नित्यं च प्रियवादेन Ram_2,103.10c नित्यं चादुःखदर्शिनी Ram_3,56.12b नित्यं ते बन्धुलुब्धस्य Ram_2,107.6a नित्यं न प्रतिहन्यन्ते Ram_3,60.51c नित्यं प्रच्छन्नचारिषु Ram_3,43.21d नित्यं प्राणो बहिश्चरः Ram_3,32.13d नित्यं प्रियहिते रतम् Ram_2,66.22d नित्यं ब्राह्मणकण्टक Ram_3,29.12b नित्यं यत् तस्य राघव Ram_2,108.22b नित्यं वालिभयात् त्रस्तश् Ram_3,71. 7e नित्यं व्रतपरायणा Ram_2,17.7b नित्यं शस्त्रं परिवहन् Ram_3,8.18a नित्यं शुचिमतिः सौम्य Ram_3,8.28a नित्यं सत्यपराक्रमः Ram_2,19.7b नित्यं सत्यपरायणः Ram_2,68.10b नित्याशिवकरा युद्धे Ram_3,22.10a निदधे रावणः सीतां Ram_3,52.13c निदर्शयन् रामम् अवेक्ष्य खस्थः Ram_3,69.36c निदर्शयित्वा रामाय Ram_3,69.1a निदेशं पालयत्व् एनं Ram_2,46.68c निद्राया वशम् एयिवान् Ram_2,56.17d निद्रार्थं श्रूयते ध्वनिः Ram_2,111.4d निधानं तपसाम् इमम् Ram_3,11.20d निधाय सर्वाभरणानि भामिनी Ram_2,9.46b निनादस् तत्र शुश्रुवे Ram_2,70.21b निपतेत् तु तपस्विनि Ram_2,57.18f निपपात भृशं पृष्ठे Ram_3,49.28c निपपात हतः खरः Ram_3,29.28d निपपात हतो गृध्रो Ram_3,49.37c निपपाताशु राक्षसः Ram_3,3.16b निपातितं रावणवेगमर्दितम् Ram_3,49.40b निपातितान् प्रेक्ष्य रणे तु राक्षसान् Ram_3,19.25a निपाने महिषं रात्रौ Ram_2,57.15a निपाने वागतं गजम् Ram_2,58.12d nipŬya मातुश् चरणौ पुनः पुनः Ram_2,22.20b निपीततोयां गजसिंहवानरैः Ram_2,89.18b निपेततुः शरीरे ऽस्य Ram_2,58.25c निपेतुर् आर्यानननेत्रसम्भवाः Ram_2,73.16d निपेतुर् घोरदर्शनाः Ram_3,22.15b निपेतुस् तुरगास् तस्य Ram_3,22.2a निपेतुः शोणितादिग्धा Ram_3,3.12c निपेतुः शोणितादिग्धा Ram_3,25.19c निपेतुः शोणितार्द्राङ्गा Ram_3,19.22c निबोध मम राघव Ram_3,3.4d निबोध माम् एष हि सौम्य सत्पथः Ram_2,20.36d निमन्त्र्यमाणः pratipÆrïabhëiïÅæ Ram_3,44.35a निमित्तं लक्षणज्ञानं Ram_3,50.3a निमित्तानि च घोराणि Ram_3,55.9e निमित्तानि हि घोराणि Ram_3,43.31a निमित्तान्य् अमनोज्ञानि Ram_2,65.21c निमित्तान्य् उपलक्षये Ram_3,65.9d निमीलित इवर्षभः Ram_3,25.2b निमेषान्तरमात्रेण Ram_2,110.46a निमेषान्तरमात्रेण Ram_3,51.22a निम्नभागांस् तथा केचित् Ram_2,74.9c निम्ने वृष्टिम् इवोदकम् Ram_2,105.16d नियतं बन्धुसंश्रयम् Ram_2,68.13b नियता ब्रह्मचारिणी Ram_2,24.10b नियमज्ञो विनीतवत् Ram_2,14.9d नियमाद् ऊर्ध्वबाहवः Ram_2,89.7b नियमैर् विविधैर् आप्तं Ram_2,110.14a नियमैर् विविधैर् वने Ram_3,9.6b नियमैश् चाप्य् अलंकृता Ram_2,109.10d नियम्य पृष्ठे तु talÃÇgulitravä Ram_2,81.22a नियम्यैव समाचर Ram_2,3.28f नियुक्तः पुण्यकर्मणा Ram_2,98.38b नियुक्तः पुरुषर्षभ Ram_2,99.7b नियुक्तः प्रददौ वरम् Ram_2,99.6d नियुक्तः स्त्रीनियुक्तेन Ram_2,84.12a नियुक्तां शिबिकां शुभाम् Ram_2,86.34b नियुक्तो गुरुणा पित्रा Ram_2,16.18e नियुज्य धुरि माहिते Ram_2,32.11f नियुज्यमानो विश्रब्धं Ram_2,16.31c नियोगम् अतिवर्तितुम् Ram_2,18.35b नियोगात् तु नरेन्द्रस्य Ram_3,16.15a नियोजयसि कर्मसु Ram_2,94.21d निरपेक्षान् गृहेष्व् अपि Ram_2,41.17b निरयस्थं विमानस्था Ram_3,28.13c निरयं लोकविश्रुतम् Ram_2,18.24b निरये जननी मम Ram_2,97.7d निरयो यस् त्वया विना Ram_2,27.17b निरर्थकं विकत्थन्ते Ram_3,28.18c निरर्थं प्रवदन्ति ते Ram_2,94.33d निरस्तः पापकर्मकृत् Ram_2,102.20d निरस्तो भ्रान्तचेतनः Ram_3,36.17b निराकारा निरानन्दा Ram_2,105.24c निरानन्दा महाराज Ram_2,53.13a निरानन्दां ददर्श ह Ram_2,51.4d निराबाधो हरिष्यामि Ram_3,34.19c निराशस् तु तया नद्या Ram_3,60.10a निरास्वाद्यतमं शून्यं Ram_2,32.10e निराहाराः कृताः प्रजाः Ram_2,46.34d निरीक्षते राजरथं तथैव माम् Ram_2,52.26d निरीक्षमाणापि च धूमम् अग्रतः Ram_2,87.27b निरीक्षमाणा हरितं ददर्श तन् Ram_3,44.36c निरीक्ष्य स मुहूर्तं तु Ram_2,93.24a निरीक्ष्यानुगतां सेनां Ram_2,77.19a निरैक्षद् रावणं क्षिप्रं Ram_3,48.1c निर्गत्य ददृशे मार्गं Ram_2,5.14c निर्गुणस्यापि पुत्रस्य Ram_2,30.11a निर्घातसमनिःस्वनः Ram_3,29.26b निर्घोषोपरतं तात Ram_2,45.13c निर्घोषोपरतं नूनम् Ram_2,80.14c निर्जगाम जनस्थानान् Ram_3,21.19c निर्जगाम नृपावासान् Ram_2,13.22c निर्जगाम प्रियं पुत्रं Ram_2,35.24c निर्जगाम महातेजा Ram_2,12.23c निर्जनं लक्ष्मणान्वितः Ram_2,99.8b निर्जनेषु वनेष्व् अपि Ram_2,54.9d निर्दग्धो निधनं गतः Ram_3,10.64d निर्दराः कन्दराणि च Ram_3,63.5d निर्दहेद् अपि पावकम् Ram_3,63.21d निर्धनः सधनो ऽपि वा Ram_2,34.21d निर्धनो बहुपुत्रो ऽस्मि Ram_2,29.23c निर्धूतान् वायुना पश्य Ram_2,89.10a निर्बिभेद सहस्रेण Ram_3,29.20c निर्भया दण्डकाः कृताः Ram_3,34.9d निर्भया विचरिष्यन्ति Ram_3,29.9c निर्भया शोककर्षिता Ram_3,54.1d निर्भयो वीर्यम् आश्रित्य Ram_3,54.14c निर्भयो ऽस्तु पिता मम Ram_2,19.7d निर्मथिष्यामि पावकम् Ram_3,64.27b निर्मनुष्याम् इमां सर्वाम् Ram_2,18.10a निर्मर्यादस् तु पुरुषः Ram_2,101.3a निर्मर्यादान् इमांल् लोकान् Ram_3,60.50e निर्मितं तपसा राम Ram_3,10.11c निर्मितं विश्वकर्मणा Ram_3,11.29d निर्मितां स ददर्श ह Ram_2,65.13d निर्मुक्तेव हि पन्नगी Ram_2,38.2d निर्यातयितुम् इच्छामि Ram_3,52.23a निर्यातानि जनस्थानात् Ram_3,21.22c निर्यातेत्य् अब्रवीद् दृष्ट्वा Ram_3,21.18c निर्यान्तो वाभियान्तो वा Ram_2,65.20c निर्यासरसमूलानां Ram_3,33.21a निर्वर्तय रथं पुनः Ram_2,41.25b निर्वापार्थं पशूनां ते Ram_2,85.73c निर्वीर्य इति मन्यन्ते Ram_3,60.38c निर्वृता भव नास्त्य् एतत् Ram_3,57.10c निर्वैरं क्रियते मोहात् Ram_3,8.6c निलीनानि मृगद्विजैः Ram_2,41.3d निलीनाप्य् अथ वा भीरुर् Ram_3,58.8c निवत्स्यामि सुखं वने Ram_2,82.24b निवर्तध्वं न गन्तव्यं Ram_2,40.14c निवर्तध्वं निशाचराः Ram_3,19.10d निवर्तनार्थे धर्मात्मा Ram_2,25.1c निवर्तयतु राघवम् Ram_2,53.19b निवर्तय मतिं नीचां Ram_3,48.6e निवर्तय रथं शीघ्रं Ram_2,54.3a निवर्तयितुकामस् तु Ram_2,102.1e निवर्तयितुम् आत्मवान् Ram_2,26.22b निवर्तयिष्यामि वनाद् Ram_2,67.14e निवर्तस्वेत्य् उवाचैनम् Ram_2,46.7a निवर्तिते ऽपि च बलात् Ram_2,40.2a निवर्त्यमानो रामेण Ram_2,46.29a निवर्त्य रुषितः स्वयम् Ram_3,26.20b निवसत्य् आत्मवान् वीरश् Ram_3,68.12c निवसन्ती सह त्वया Ram_2,24.12d निवसन्त्यो यथासुखम् Ram_3,10.17b निवापं भ्रातृभिः सह Ram_2,95.29d निवारयति बाहुभ्यां Ram_3,30.16c निवार्यमाणस् तु मया हितैषिणा Ram_3,39.20a निवार्यमाणः सुहृदा मया भृशं Ram_3,36.28a निवार्यमाणा सुतशोककर्शिता Ram_2,54.20b निवासम् आजग्मुर् अदीनदर्शनाः Ram_2,49.15d निवासं वा प्रभावं वा Ram_3,67.20c निविष्टतरुणातपा Ram_3,15.20d निविष्टमात्रे सैन्ये तु Ram_2,92.2a निविष्टा गिरिमूर्धनि Ram_3,45.25d निविष्टायां तु सेनायाम् Ram_2,93.1a निवृत्तमात्रे दिवसे Ram_2,48.4c निवृत्तवनवासं तम् Ram_2,58.54a निवृत्तवनवासो ऽपि Ram_2,95.15c निवृत्ताकाशशयनाः Ram_3,15.12a निवृत्तास् तु पुनः सर्वे Ram_3,24.27a निवृत्ताः काण्डचित्राणि Ram_2,83.18c निवृत्ताः संविगाहन्ते Ram_3,69.29c निवृत्तेन च शक्यो ऽयं Ram_3,8.2c निवृत्ते वनवासे ऽस्मिन्न् Ram_2,45.22c निवृत्तेषु पुनः पुनः Ram_2,46.22b निवृत्ते समये ह्य् अस्मिन् Ram_2,80.22c निवृत्तो ऽहम् अनुज्ञातो Ram_2,105.14a निवृत्यैव निवृत्यैव Ram_2,37.12a निवेदयस्वागमनं नृपाय मे Ram_2,30.24d निवेदयामस् ते सर्वे Ram_2,78.15c निवेदयित्वा धर्मज्ञास् Ram_3,1.16c निवेदयेह मां प्राप्तम् Ram_3,10.92c निवेद्य गुरवे राज्यं Ram_2,107.16c निवेशयत मे सैन्यम् Ram_2,77.20a निवेशयित्वा च यथोपजोषम् Ram_2,83.22b निवेशं स्थापयामासुर् Ram_2,74.16c निवेश्य गङ्गाम् अनु तां महानदीं Ram_2,77.23a निवेश्य शयने चाग्र्ये Ram_2,70.5a निवेश्य सेनां तु विभुः Ram_2,92.1a निशम्य चैवं वनवासम् आदरात् Ram_2,47.33b निशम्य तल् लक्ष्मणमातृवाक्यं Ram_2,39.16a निशम्य नूनं संत्रस्ता Ram_2,60.9c निशम्य राजा कृपणः सभार्यो Ram_2,35.38c निशम्य राजापि मुमोह दुःखितः Ram_2,55.21b निशम्य रामेण शरैर् अजिह्मगैर् Ram_3,32.24a निशश्वास महासर्पो Ram_2,20.2c निशागमनशङ्कया Ram_2,6.18b निशाचराणि भूतानि Ram_2,10.23a निशा नक्षत्रहीनेव Ram_2,60.16a निशानिवासाय नराधिपात्मजः Ram_2,84.22d निशाम् अतिष्ठत् परितो ऽस्य केवलम् Ram_2,81.22d निशाम्य तं रथगतं Ram_3,21.17a निशासु मृगपक्षिणाम् Ram_2,60.9b निशि तूष्णीम् उपाविशत् Ram_2,47.27d निशि भान्त्य् अचलेन्द्रस्य Ram_2,88.21a निशेयं नियतात्मना Ram_2,4.23b निश्चक्राम निवेशनात् Ram_2,5.5d निश्चयज्ञः स निश्चयम् Ram_2,4.1d निश्चयः पापनिश्चये Ram_2,10.40b निश्चितं सर्वतः शुचि Ram_2,34.14d निश्चितानाम् अनारम्भं Ram_2,94.57c निश्चितापि हि मे बुद्धिर् Ram_3,15.36a निश्चित्य सचिवैः सार्धं Ram_2,1.34c निश्चेष्टाहारसंचारा Ram_2,40.29a निषण्णं कृष्णवाससम् Ram_2,63.13b निषण्णं पितरं शुभे Ram_2,16.1b निषादजात्यो बलवान् Ram_2,44.9c निषादराजो दृष्ट्वैव Ram_2,78.1c निषादविषयं हत्वा Ram_3,33.32c निषादाधिपतिर् गुहः Ram_2,78.9d निषादाधिपतिर् गुहः Ram_2,81.13b निषादाधिपतिं गुहम् Ram_2,79.1b निषादाधिपतिं गुहम् Ram_2,83.2b निषादाधिपतिं पुनः Ram_2,79.3d निषादैः समुपाहृतम् Ram_2,78.16b निषेदुर् नियता नृपाः Ram_2,1.36d निषेदुस् तदनुज्ञाता Ram_3,4. 22c निष्कम्पपत्त्रास् तरवो Ram_3,46.9a निष्कुटश् चैव देशो ऽयं Ram_2,78.15a निष्कूजनानाशकुनि Ram_3,2.3a निष्कूजन्तः शुभा गिरः Ram_2,89.11d निष्कूजम् अभवद् वनम् Ram_2,53.5d निष्कूजम् इव भूत्वेदं Ram_2,87.14a निष्क्रम्य स विशां पतिः Ram_3,71. 10b निष्क्रम्यान्तःपुरात् तस्मात् Ram_2,16.55c निष्क्रम्यान्तःपुरात् तस्मात् Ram_3,52.17c निष्क्रान्तस्य जनस्थानात् Ram_3,67.19c निष्क्रान्ताव् आश्रमाद् गन्तुम् Ram_3,7.19c निष्क्रामति k­täjalau Ram_2,36.1b निष्क्रामन्तम् उदीक्ष्य यम् Ram_2,39.13b निष्टनन् विषसाद ह Ram_2,71.8d निष्टप्तं छिन्नशोणितम् Ram_2,50.17b निष्ठानवरसंचयैः Ram_2,85.62b निष्ठां नयत तावत् तु Ram_3,4. 18c निष्पपात महाद्युतिः Ram_2,16.54d निष्पिबन्न् इव सारसः Ram_3,18.5d निष्प्रधानाम् अनेकाग्रां Ram_2,95.15a निष्प्रभं वदनं तेषां Ram_3,23.9c निष्प्रभा त्वयि निष्क्रान्ते Ram_2,47.29c निष्प्रभो ऽभूद् दिवाकरः Ram_3,22.12b निस्तृणद्रुमपल्लवः Ram_3,60.20d निस्त्वक्पक्षान् अयस्तप्तान् Ram_3,69.10a निस्यन्दैश् च क्वचित् क्वचित् Ram_2,88.13b निहतस्य मया रणे Ram_3,18.7d निहतस्य मया संख्ये Ram_3,18.6a निहतस्यास्य सत्त्वस्य Ram_3,41.19a निहतं दूषणं दृष्ट्वा Ram_3,27.1a निहतः पापकर्मणा Ram_2,58.34b निहता दैत्यदानवाः Ram_3,48.23b निहतानि शरैस् तीक्ष्णैर् Ram_3,34.8c निहतानि शरैस् तीक्ष्णैस् Ram_3,32.9c निहता येन राक्षसाः Ram_3,32.3b निहताः परमेष्वासास् Ram_3,41.38c निहतो मे सुतः शुचिः Ram_2,58.45b निहत्य दण्डकारण्ये Ram_3,37.5a निहत्य पृषतं चान्यं Ram_3,42.21a निहत्य रक्षः परिगृह्य मैथिलीम् Ram_3,3.27b निहत्य रक्षांसि पुनः प्रदास्यति Ram_3,68.22d निहत्य रामो मारीचं Ram_3,55.1c निहन्तुं राघवं घोरा Ram_3,20.7c निहन्तुं समरे खरम् Ram_3,29.19d निहितः खड्ग उत्तमः Ram_3,8.15b निःशङ्कं कथयस्व मे Ram_3,58.19d निःशेषं नः करिष्यति Ram_2,72.13d निःश्वसञ् शोककर्शितः Ram_2,58.18b निःश्वसन्तं कथंचन Ram_3,63.20b निःश्वसन्तं ददर्श ह Ram_2,31.1d निःश्वसन्तं पुनः पुनः Ram_2,97.15b निःश्वसन्तं महाराजं Ram_2,16.5c निःश्वसन्तं मुहुर् मुहुः Ram_3,61.2b निःश्वसन्ति मुहुर् मुहुः Ram_2,53.8d निःश्वसन्ती तपस्विनी Ram_2,52.23b निःश्वसन्ती सुदुःखार्ता Ram_2,72.24c निःश्वसन्न् इव कुञ्जरः Ram_2,17.1b निःश्वसन्न् इव पन्नगः Ram_2,68.28d निःश्वसन् वाक्यम् अब्रवीत् Ram_2,52.18b निःश्वस्याशीतम् आयतम् Ram_3,59.26d निःश्वासान्ध इवादर्शश् Ram_3,15.13c निःसत्त्वस्याल्पवीर्यस्य Ram_3,20.17c निःसपत्ना यथासुखम् Ram_3,17.16d निःसपत्नां च मां कृत्वा Ram_2,12.14c निःसम्पातं करिष्यामि Ram_3,60.41c निःसंशयं मया मन्ये Ram_2,38.16a नीचस्य क्षुद्रशीलस्य Ram_3,29.5a नीतो मदनवश्यत्वं Ram_3,10.15c नीतो ऽसौ मातुलकुलं Ram_2,46.36c नीत्वा तौ भृशदुःखितौ Ram_2,58.24b नीलजीमूतवर्णानां Ram_3,21.9a नीलजीमूतसंकाशस् Ram_3,36.2a नीलपीतसितारुणैः Ram_2,88.20d नीलमेघनिभं रौद्रं Ram_3,65.16c नीलमेघनिभं वनम् Ram_2,87.8d नीलवैडूर्यवर्णांश् च Ram_2,85.73a नीलवैडूर्यसंनिभैः Ram_2,85.26d नीलं द्रक्ष्यथ काननम् Ram_2,49.5b नीलं मणिम् इवाश्रिता Ram_3,50.21d नीला इवातपापाये Ram_2,87.10c नीलाङ्गं राक्षसेश्वरम् Ram_3,50.28b नीलां कुवलयोद्धातैर् Ram_3,71. 18c नीवारान् पनसांस् तालांस् Ram_3,10.72a नीवारैस् तिमिशैश् चैव Ram_3,14.16c नीहारतमसावृताः Ram_3,15.21b नीहारपरुषो लोकः Ram_3,15.5a नूनम् एष भविष्यति Ram_3,10.51d नूनं जात्यन्तरे कस्मिन् Ram_2,47.19a नूनं तच् छुभदन्तौष्ठं Ram_3,58.28a नूनं तस्य महात्मनः Ram_3,10.45b नूनं द्रक्ष्यति मे पिता Ram_3,59.6d नूनं प्राप्ताः स्म सम्भेदं Ram_2,48.6a नूनं मां त्रिदशेश्वराः Ram_3,60.38d नूनं विक्षिप्यमाणौ तौ Ram_3,58.29c नूनं शक्ष्यामि जीवितुम् Ram_2,50.7d नूपुरोद्घुष्टहेलेव Ram_2,54.16a नृत्यन्तीम् इव मातरम् Ram_2,35.32f नृपतीनां विनाशने Ram_2,65.24b नृपतेर् अग्रतो ययुः Ram_2,70.15d नृपतेर् मातुलस्य ते Ram_2,64.4b नृपतौ पतिते क्षितौ Ram_2,51.23d नृपस् त्वां nÃbhibhëate Ram_2,16.41b नृपस्यारक्षतः प्रजाः Ram_2,69.18b नृपस्याश्वपतेः सुता Ram_2,28.4b नृपं विना राज्यम् अरण्यभूतम् Ram_2,61.25b नृपः किम् इव न ब्रूयाच् Ram_2,18.3c नृपाङ्गना मन्त्रिपुरोहिताश् च Ram_2,70.23b नृपात्मजाम् आगतगात्रवेपथुम् Ram_3,51.25d नृपायावेदयिष्यसि Ram_2,9.45b नृपेण च हितेन च Ram_2,16.18f नृपेण नृपवत्सलः Ram_2,110.6b नृपो मातामहस् तदा Ram_2,64.14b नृमांसभोजना रौद्रा Ram_2,22.8a नृवाजिगजमर्मसु Ram_2,20.31d नृशंस कुलपांसन Ram_3,43.20b नृशंसशील क्षुद्रात्मन् Ram_3,29.12a नृशंसः कामवृत्तो वा Ram_3,10.88c नृशंसः केवलं स्त्रियाः Ram_2,21.9b नृशंसः पापकर्मकृत् Ram_3,28.3b नृशंसः पुरुषादकः Ram_2,108.12b नृशंसां कैकेयीं द्रष्टुं Ram_2,11.10e नृशंसां पापनिश्चयाम् Ram_2,86.25d नृशंसे दुष्टचारिणि Ram_2,60.3d नृशंसे दुष्टचारिणि Ram_2,68.2b नृशंसे दुष्टचारित्रे Ram_2,10.33a नृशंसे राज्यकामुके Ram_2,68.7b नृसिंहं सिंहसंकाशम् Ram_3,45.30c नेक्षितुं nÃbhibhëitum Ram_2,16.3d नेच्छत्य् एवानृतं कर्तुं Ram_2,30.7c नेच्छेयं जनकात्मजाम् Ram_3,56.5d नेतुम् अर्हसि काकुत्स्थ Ram_2,26.18c नेतो गन्तव्यम् अग्रतः Ram_2,87.25b नेत्रप्रस्रवणैर् मुखैः Ram_2,60.15b नेत्राभ्याम् अश्रुपूर्णाभ्यां Ram_2,34.9c नेत्राभ्याम् आस्रम् उत्सृजन् Ram_2,95.12b नेत्राभ्यां परिसुस्राव Ram_2,27.23c नेत्रैर् अनिमिषैर् इव Ram_3,1.13b नेत्रैर् अनिमिषैर् इव Ram_3,52.4b नेदं शरीरं रक्ष्यं मे Ram_3,54.19c नेदानीं श्रूयते पुर्याम् Ram_2,106.22e नेदुर् बलस्याभिमुखं Ram_3,22.10c नेमं तथानुशोचामि Ram_2,57.23a नेमाः शून्या मया वाचः Ram_3,53.33c नेयं धर्षयितुं शक्या Ram_3,53.19c नेष्यत्य् आशु विवर्णताम् Ram_2,30.9d नेह गच्छन्ति गन्धर्वा Ram_3,44.27a नेह तिष्ठति कैकेयी Ram_2,51.27c नेह पश्यामि राघवम् Ram_2,53.23d नेह पश्यामि सौमित्रे Ram_3,59.20a नैकस्य तु कृते लोकान् Ram_3,61.9a नैगमाश् चागता नृप Ram_2,13.19b नैतच् चित्रं नरव्याघ्र Ram_2,105.16a नैतच् चित्रं सपत्नेषु Ram_3,43.21a नैतत् किंचिन् नरश्रेष्ठ Ram_2,16.41c नैतद् आश्चर्यम् आर्याया Ram_2,110.2a नैतद् औपयिकं मन्ये Ram_2,96.9c नैतद् औपयिकं राम Ram_2,47.30a नैतानि यातयामानि Ram_2,55.13c नैनम् अभ्यवपद्यसे Ram_3,57.16d नैनं कश्चिद् अवारयत् Ram_2,29.22d नैनं दुःखेन संतप्तः Ram_2,34.2a नैनं दूरम् अनुव्रजेत् Ram_2,35.37b नैनं शक्ष्यन्त्य् अनर्चितुम् Ram_2,42.10d नैनां पश्यामि तीर्थेषु Ram_3,60.3c नैपुण्याद् अधिगच्छति Ram_3,68.18d नैव चाहं क्वचिद् भद्रे Ram_3,47.12c नैव ताम् अभिजग्मतुः Ram_3,59.19b नैव ते संन्यवर्तन्त Ram_2,40.2c नैव त्वम् असि नैवाहं Ram_3,39.19c नैव त्वं वक्तुम् अर्हसि Ram_3,35.12d नैव देवा न दैतेया Ram_3,60.49a नैव देवा न पितरः Ram_2,101.18c नैव देवी न गन्धर्वी Ram_3,32.15a नैव देवी न गन्धर्वी Ram_3,44.21c नैवम् अर्हथ मां वक्तुम् Ram_3,5.19e नैव मां किंचिद् अब्रवीत् Ram_2,52.24d नैवम् इच्छसि धर्मात्मन् Ram_2,20.22c नैव यक्षा न गन्धर्वा Ram_3,60.40a नैव लङ्का न राक्षसाः Ram_3,39.19d नैव लोभान् न मोहाद् वा Ram_2,101.17a नैव सा नूनम् अथ वा Ram_3,58.26a नैवं त्वं वक्तुम् अर्हसि Ram_3,43.12b नैवं भवन्तो मां वक्तुम् Ram_2,73.7c नैवं भवितुम् अर्हति Ram_2,71.22d नैवं माम् अनुशाधि हि Ram_2,84.15d नैवंरूपा मया नारी Ram_3,44.22a नैवंविधम् असत्कारं Ram_2,55.15a नैवायोध्यां गमिष्यामो Ram_2,85.55a नैवाहम् अनुशोचामि Ram_2,46.21a नैवाहं राज्यम् इच्छामि Ram_2,31.32a नैवेक्ष्वाकुवरस् तावत् Ram_2,37.1c नैष वीरनिषेवितः Ram_3,49.24d नैषा हि सा स्त्री भवति Ram_2,56.10a नोत्तरं प्रतिपद्यते Ram_2,1.15d नोत्तरा दिक् प्रकाशते Ram_3,15.8d नोत्पन्ना जनकात्मजा Ram_3,35.5b नोत्सुकस्य विलम्बनम् Ram_2,16.40b नोद्विजन्ते नरान् दृष्ट्वा Ram_3,69.8a नोन्मत्तया श्रुतौ मन्ये Ram_3,47.2c नोपसर्पितुम् अर्हथ Ram_3,19.10b नोपावर्तितुम् उत्सहे Ram_3,22.21d नौर् इवाकर्णिका जले Ram_2,75.6d न्यग्रोधक्षीरम् आनय Ram_2,46.55f न्यग्रोधम् अभिगच्छता Ram_3,12.21d न्यग्रोधम् ऋषिभिर् वृतम् Ram_3,33.27d न्यपतत् पतितैः पूर्वं Ram_3,26.18c न्यपतत् स शरातुरः Ram_3,42.13b न्यपातयत तेजस्वी Ram_3,26.14c न्यमज्जन्ताशनिस्वनाः Ram_3,19.21d न्यमन्त्रयद् ब्राह्मणवद् यथागतम् Ram_3,44.33d न्यवर्तत जनो राज्ञो Ram_2,35.36a न्यवर्तत ततो रोषात् Ram_2,72.23c न्यवर्तत तदा देवी Ram_2,37.10c न्यवर्तन्त मनस्विनः Ram_2,41.32b न्यवसत् तां निशाम् एकां Ram_3,10.68c न्यवसत् स सुखं वशी Ram_3,14.28d न्यवेदयत चात्मानं Ram_2,48.12a न्यवेदयत् ततः सर्वं Ram_2,111.14a न्यवेदयन्त त्वरिता Ram_2,17.5c न्यवेशयंस् तांश् छन्देन Ram_2,77.22c न्यषीदत् सचिवासने Ram_2,85.36d न्यस्तदण्डा वयं राजञ् Ram_3,1.20a न्यस्तदेहश् च वः पिता Ram_2,72.8b न्यस्तदेहो महाबलः Ram_3,3.25d न्यस्तम् आयतलोचना Ram_2,96.6d न्यस्तशस्त्रपरिच्छदः Ram_2,84.2b न्यस्तं रामेण वीक्ष्य सा Ram_2,96.7b न्यस्ता मयि महात्मना Ram_3,43.16b न्यस्य रामः सुदुःखार्तो Ram_2,95.30c न्यायतः शास्ति मेदिनीम् Ram_2,110.26d न्यायवादी यथा वाक्यम् Ram_3,43.28c न्यायवृत्तं सुदुर्वृत्ता Ram_3,16.10a न्यायवृत्ता यथान्यायं Ram_3,1.22c न्यायेन रघुनन्दन Ram_3,67.29b न्याय्यवृत्तेन राघव Ram_3,67.30b न्यासभूतासि वैदेहि Ram_3,43.16a न्यासरक्षणतत्परः Ram_3,8.16b न्यासरक्षणतत्परः Ram_3,8.17d पक्वतालफलस्तनी Ram_3,58.18b पक्षाभ्यां च महातेजा Ram_3,49.12c पक्षिणां प्रवरस्य च Ram_3,49.35d पक्षिणो ऽपि प्रयाचन्ते Ram_2,40.29c पक्षिणो वनचारिणः Ram_3,23.6b पक्षिसंघानुनादितम् Ram_2,50.10b पक्षी परमदारुणः Ram_3,65.11b पक्षौ छित्त्वा निशाचरः Ram_3,64.10b पक्षौ पादौ च पार्श्वौ च Ram_3,49.36c पङ्कजानि च राघव Ram_3,69.15d पङ्कजाभ्याम् इवोदकम् Ram_2,27.23d पङ्कजैश् च समावृताम् Ram_3,71. 14d पङ्कम् आसाद्य विपुलं Ram_3,59.12c पञ्चत्वम् उपपेदिवान् Ram_2,66.43d पञ्च दास्यः सहस्राणि Ram_3,45.27a पञ्च नावां शतान्य् एव Ram_2,83.10c पञ्चरात्रो ऽद्य गण्यते Ram_2,56.14b पञ्चरूपाणि राजानो Ram_3,38.12a पञ्चवट्य् अभिविश्रुतः Ram_3,12.13d पञ्चवर्षोपमो मम Ram_2,56.14d पञ्चवानरपुंगवान् Ram_3,52.1d पञ्चविंशतिवार्षिकम् Ram_3,4. 13d पञ्चष चापरान् क्वचित् Ram_3,10.24b पञ्चैता लोकविश्रुताः Ram_3,13.18b पटुशीताः समारुताः Ram_3,15.11b पण्डितो ह्य् अर्थकृच्छ्रेषु Ram_2,94.17c पतगेन्द्रम् अमर्षणः Ram_3,49.2d पततु ततश् च महीं विघूर्णितः Ram_3,2.24d पततु शरो ऽस्य महान् महोरसि Ram_3,2.24b पतनान्ताः समुच्छ्रयाः Ram_2,98.16b पतन्तम् अद्रिशिखरात् Ram_2,63.8c पतन्तीह महास्वनाः Ram_2,4.17d पतन्त्य् अस्राणि राघव Ram_2,94.50b पतमानेन चासकृत् Ram_2,57.13b पतंग इव पावकम् Ram_3,27.13d पतंगा वृश्चिकाः कीटा Ram_2,25.12a पताकाध्वजशोभितम् Ram_2,13.23b पताकाभिर् अलंकृतः Ram_2,74.12d पताकाभिर् वरार्हाभिर् Ram_2,7.3a पताकाशोभिताः सर्वे Ram_2,74.18c पताकाश् चाभवंस् तदा Ram_2,6.13d पताकिन्यस् तु ता नावः Ram_2,83.16a पतितस्याशनेर् इव Ram_2,110.47d पतिता शोकसागरे Ram_2,47.24d पतितां कदलीम् इव Ram_2,17.17b पतितां ज्याम् इवायुधात् Ram_2,106.16d पतितां नष्टचेतनाम् Ram_2,69.5d पतितेनाम्भसा छन्नः Ram_2,57.13a पतितैः शोणितोक्षितैः Ram_3,25.20b पतितो हि विपर्ययः Ram_2,19.18d पतित्वम् अमराणां वा Ram_3,56.5a पतिपार्श्वात् त्वया वनात् Ram_3,54.13d पतिर् एको गतिः सदा Ram_2,24.4d पतिशुश्रूषणान् नार्यास् Ram_2,110.9c पतिशुश्रूषया दिवम् Ram_2,110.10d पतिष्यति महाघोरे Ram_2,97.7c पतिष्यन्ति द्विपा भूमौ Ram_2,20.29c पतिसंमानिता सीता Ram_2,14.17a पतिसंयोगसुलभं Ram_2,110.33a पतिस् ते रक्षितस् त्वया Ram_2,9.13b पतिहीना तु या नारी Ram_2,26.5a पतिं चावेक्ष्य ताः सर्वाः Ram_2,51.29c पतिं यानुगता वनम् Ram_2,82.18b पतिं वीर्यवतां वरम् Ram_2,110.52d पतिं स्मरन्ती दयितं च देवरं Ram_3,54.32c पतेयम् अपि पावके Ram_2,16.18b पत्तनानि वनानि च Ram_3,40.8b पत्त्रं मूलं फलं यत् त्वम् Ram_2,27.14a पत्त्राहाराश् च तापसाः Ram_3,5.2d पत्नीं च समनुप्राप्तां Ram_2,109.7a पत्नीं ते त्रिदशेश्वराः Ram_3,61.15b पत्नीं ते ऽधिगमिष्यति Ram_3,68.20d पत्या या संप्रसाद्यते Ram_2,56.10d पथि दुर्गविचारकाः Ram_2,73.13d पथि पृच्छति वैदेही Ram_2,54.12a पथि मार्गवशानुगाः Ram_3,10.43d पथ्यं वा समवेक्षसे Ram_3,51.15b पदवीम् आगतान् इह Ram_3,19.4d पदशब्दं तु मे श्रुत्वा Ram_2,58.5a पदातिनौ च यानार्हाव् Ram_2,35.30a पदातिरथकुञ्जराः Ram_2,52.5b पदातिं वर्जितच्छत्त्रं Ram_2,30.5a पदानि पथि दृश्यन्ते Ram_2,37.14c पदापि पुरुषं स्पृशे Ram_3,43.34d पदा स्पृष्ट्वेव पन्नगम् Ram_2,16.4d पद्भिर् एव नरा ययुः Ram_2,95.37d पद्भ्याम् अभिगमाच् चैव Ram_2,44.17a पद्भ्याम् एव जगामाथ Ram_2,40.16a पद्भ्याम् एव महातेजाः Ram_2,92.11c पद्भ्याम् एव हि धर्मज्ञो Ram_2,84.2a पद्भ्यां पादवतां वरः Ram_2,92.1b पद्भ्यां शूद्रा इति श्रुतिः Ram_3,13.30d पद्मकोशसमप्रभौ Ram_2,54.15d पद्मगन्धि शिवं वारि Ram_3,69.11c पद्मगर्भाभम् अव्रणम् Ram_3,50.18d पद्मनिःश्वासम् उत्तमम् Ram_2,55.8b पद्मपत्त्रनिभेक्षणम् Ram_3,16.6b पद्मपत्त्राणि वैदेह्या Ram_3,50.15c पद्मपत्त्रेक्षणं सुभ्रु Ram_2,58.52a पद्मपत्त्रेक्षणः श्यामः Ram_3,15.29a पद्मपुष्करसम्बाधं Ram_3,10.6a पद्मम् आतपसंतप्तं Ram_2,96.22a पद्मवर्णं सुकेशान्तं Ram_2,55.8a padmasaæpŬitodakÃm Ram_3,71. 15d पद्मसौगन्धिकायुताम् Ram_3,71. 19b पद्महीनाम् इव श्रियम् Ram_3,44.14b पद्मान्य् आनयितुं गता Ram_3,60.1f पद्मा श्रीर् उपतिष्ठताम् Ram_2,73.15b पद्मिनी पद्मशोभिता Ram_3,14.11d पद्मिनीभिः समन्ततः Ram_3,33.12b पद्मिनीव च बिभ्रती Ram_3,44.15d पद्मिनीः साधुपुष्पिताः Ram_2,24.14b पद्मिन्यश् च सरांसि च Ram_2,42.8b पद्मिन्यः फुल्लपङ्कजाः Ram_3,59.23d पद्मिन्या च सपद्मया Ram_3,1.6b पद्मिन्यो विविधास् तत्र Ram_3,10.38a पद्मैः सुरभिगन्धिभिः Ram_3,14.11b पद्मैः सौगन्धिकैस् ताम्रां Ram_3,71. 18a पद्मोत्पलयुता भान्ति Ram_2,13.7e पनसा बीजपूरकाः Ram_2,85.27b पनसैर् लकुचैर् अपि Ram_3,14.18b पन्थानम् अकुतोभयम् Ram_2,31.26d पन्थानम् अकुतोभयम् Ram_2,41.19d पन्थानम् अनुगच्छता Ram_2,2.4b पन्थानम् अनुदर्शयन् Ram_2,28.8d पन्थानम् आहुस् त्रिदिवस्य सन्तः Ram_2,101.30d पन्थानम् ऋषिणोद्दिष्टं Ram_2,50.4c पन्थानं naravarabhaktimä जनश् च Ram_2,73.17c पन्थानं प्रतिपेदतुः Ram_3,65.2d पन्थाः स्वर्गपथोपमः Ram_2,74.13d पन्नगेन्द्रवधूम् इव Ram_3,47.21b पपात कवचं भूमौ Ram_3,27.16c पपात तूर्णं शयने स मूर्छितः Ram_2,53.25d पपात देव्याश् चरणौ प्रसारिताव् Ram_2,10.41c पपात धरणीतले Ram_2,37.3d पपात धरणीतले Ram_2,71.9b पपात धरणीतले Ram_3,28.28b पपात धरणीतले Ram_3,50.24d पपात धरणीतले Ram_3,64.18d पपात पुनर् एवार्ता Ram_3,19.24e पपात भरतो रुदन् Ram_2,93.36d पपात भुवि दूषणः Ram_3,25.9b पपात भुवि मूर्छितः Ram_2,31.14d पपात भुवि रावणः Ram_3,49.15d पपात भुवि संक्रुद्धो Ram_2,68.28c पपात भूमौ गगनाद् यथाशनिः Ram_3,17.25d पपात मधुरस्वनम् Ram_3,50.27d पपात रणमूर्धनि Ram_3,25.8b पपात सहसा तोत्रैर् Ram_2,81.3c पपात सहसा भूमौ Ram_2,66.15c पप्रच्छ कुशलं कुले Ram_2,84.6d पप्रच्छतुर् अनामयम् Ram_2,84.8b पप्रच्छ स च तस्मै तत् Ram_2,5.22c पम्पानदीनिवासानाम् Ram_3,5.16a पम्पापर्यन्तशोभिते Ram_3,68.12b पम्पाम् अटति शङ्कितः Ram_3,68.16b पम्पाया दर्शितं वने Ram_3,70.1b पम्पायाम् इषुभिर् मत्स्यांस् Ram_3,69.9c पम्पायास् तीरसम्भवम् Ram_3,70.13d पम्पायाः पश्चिमं तीरं Ram_3,70.3c पम्पायाः पुष्पसंचये Ram_3,69.11b पम्पासलिलगोचराः Ram_3,69.7d पम्पां तां प्रियदर्शनाम् Ram_3,71. 6d पम्पां नाम गमिष्यथः Ram_3,69.5d परगोपुरदारणम् Ram_3,25.6b परदारान् परामृशेत् Ram_3,48.6b परदाराभिगमनं Ram_3,8.3e परदाराभिमर्शनम् Ram_3,30.12b परदाराभिमर्शनम् Ram_3,48.6f परपापैर् विनश्यन्ति Ram_3,36.22c परप्राणाभिहिंसनम् Ram_3,8.6b परमं खलु ते वीर्यं Ram_3,51.5a परमं गच्छति क्षयम् Ram_2,101.11d परमं दैवतं पतिः Ram_2,109.24d परमाकुलचेतसं Ram_2,31.2b परमार्थैर् अलं च नः Ram_2,15.7b paralŬhaæ न मंस्यते Ram_2,55.12d परलोकभयाद् भीतो Ram_2,19.7c परलोकस्य चानघ Ram_2,47.26b परलोकं जितेन्द्रियः Ram_2,54.6d परलोके महाराजो Ram_3,59.6c परवान् अस्मि काकुत्स्थ Ram_3,14.7a परश्वधहतस्याद्य Ram_3,21.5a परस्परसमागताः Ram_3,10.13d परस्पर्शात् तु वैदेह्या Ram_3,2.19a परस्य चाद्यैव विवासकारणम् Ram_2,8.27d पराक्रमज्ञो रामस्य Ram_3,37.13a पराक्रमाज् जिगमिषुर् एव दण्डकान् Ram_2,18.40b पराजित्य च वासुकिम् Ram_3,30.13b पराजित्य जहार यः Ram_3,30.13d पराधीनश् च रावण Ram_3,31.13b परा भवति मे प्रीतिर् Ram_2,10.38a परार्ध्यम् इव चन्दनम् Ram_2,27.12d परार्ध्यास्तरणावृतम् Ram_2,75.10b परार्ध्ये käcanatvaci Ram_3,41.33b परावमन्ता विषयेषु संगतो Ram_3,31.22a परिक्लिष्टम् इवोत्पलम् Ram_2,96.22b परिक्षिपसि दण्डेन Ram_2,29.24e परिक्षिप्ता समुद्रेण Ram_3,53.19a परिखापरिवारिताः Ram_2,74.17b परिगृह्य मनस्विनीम् Ram_2,46.62d परिगृह्य रथात् स्वयम् Ram_2,5.6d परिगृह्याभिशस्य च Ram_2,10.25b परिघश् छिन्नहस्तस्य Ram_3,25.8c परिघं रोमहर्षणम् Ram_3,25.4d परिघैः शूलपट्टिशैः Ram_3,19.15b परिचर्यां करिष्यन्ति Ram_2,46.45c परिचिक्षेप राघवम् Ram_2,27.2d परिजग्राह पाणिना Ram_3,47.16d परिजग्राह पाणिभ्याम् Ram_2,95.33c परिणाम्य निशां तत्र Ram_3,7.1c परितप्येत केन सः Ram_2,98.43b परितप्स्यत्य् अहं यथा Ram_2,60.7d परितापं गमिष्यसि Ram_3,46.18b परितापार्तबान्धवम् Ram_2,59.12d परितापो न विद्यते Ram_2,19.21b परितुष्टा हि सा देवी Ram_2,46.52a परितुष्टो ऽस्मि लक्ष्मण Ram_3,12.1b परितुष्टो ऽस्म्य् अहं सीते Ram_3,9.20c परित्यक्ता च धर्मेण Ram_2,68.2c परित्यक्तानि कामिभिः Ram_2,65.19b परित्यक्तानि दैवतैः Ram_2,30.18b परित्यक्ष्यामि जीवितम् Ram_2,12.7d परित्यज्य पिता हि नः Ram_2,98.34b परित्रस्ता पुनस् तत्र Ram_3,19.23c परित्रस्तो बभूव च Ram_3,34.21d परित्राता जनस्यास्य Ram_2,36.5c परित्रासोर्मिमालिनि Ram_3,20.11b परित्राहीति यद् वाक्यं Ram_3,57.7c परिदद्या हि धर्मज्ञे Ram_2,47.18c परिदेवयमानस्य Ram_2,45.23a परिदेवयमानस्य Ram_2,80.23a परिद्यूनम् अचेतनम् Ram_3,62.1d परिधाय शुभे वस्त्रे Ram_2,9.38a परिधावन् वनाद् वनम् Ram_3,58.32d परिध्वस्ताजिराणि च Ram_2,30.17b परिपप्रच्छ भरतं Ram_2,81.7c परिपप्रच्छ रावणः Ram_3,32.1d परिपप्रच्छ सौमित्रिं Ram_3,57.1c परिपालय नो राम Ram_3,5.18c परिपालयमानस्य Ram_2,69.17a paripŬayituæ भूयो Ram_2,10.13c परिपूर्णः शशी काले Ram_2,35.26c परिभूताश् च तेजसा Ram_3,41.42b परिभूय तपस्विनः Ram_3,41.39b परिभूय महात्मना Ram_3,32.11b परिभूय महाबलम् Ram_3,37.9b परिभ्रमति चित्राणि Ram_3,40.25a परिभ्रमति राजश्रीर् Ram_2,75.6c परिभ्रमितचेतसः Ram_2,11.7b परिमृज्य तथा न्यायं Ram_2,85.51c परिमृश्य च पाणिभ्याम् Ram_2,10.5a परिमृष्टो दशान्तेन Ram_3,68.8c परिमोक्तुं रथेन सः Ram_2,40.17d परिमोहितचेतना Ram_3,57.14b परिवादं जनन्यास् तम् Ram_3,15.34c परिवाहान् बहूदकान् Ram_2,74.11b परिविश्वासयंस् तदा Ram_2,27.24d परिव्राजकरूपधृक् Ram_3,44.2d परिव्राजकरूपेण Ram_3,44.3e परिव्राजकरूपेण Ram_3,45.1c परिश्रान्तश्रमापहः Ram_3,10.77d परिश्रान्तस्य मे तात Ram_3,64.10a परिश्रान्तस्य मे पक्षौ Ram_3,63.18a परिश्रान्तं तु तं दृष्ट्वा Ram_3,49.17a परिश्रान्तं पथ्य् अभवत् Ram_2,66.9c परिश्रान्तो ऽस्मि लोकस्य Ram_2,2.7c परिष्वङ्गो मया कृतः Ram_3,14.26d परिष्वजन्तो ये रामं Ram_2,37.26c परिष्वजानाश् चान्योन्यं Ram_2,77.10c परिष्वज्य च राघवः Ram_2,94.1b परिष्वज्य यशस्विनम् Ram_2,66.4b परिष्वज्य यशस्विनी Ram_2,22.16b परिष्वज्य रुरोदोच्चैर् Ram_2,81.4c परिष्वज्य सुसंश्लिष्टम् Ram_3,40.4c परिष्वज्येदम् अब्रवीत् Ram_2,97.15d परिसृत्य च धर्मज्ञो Ram_3,10.26a परिहाससमन्वितम् Ram_2,29.24b परिहासः कथंचन Ram_3,17.19b परिहासाविचक्षणा Ram_3,17.13d परिहासो ह्य् अयं मम Ram_2,29.26d परीत्य सर्वं त्व् अथ मैथिलीं प्रति Ram_3,58.35b परुषं रोमहर्षणम् Ram_3,54.21b परुषं वदसीदृशम् Ram_3,38.14b परुषं वाक्यम् अब्रवीत् Ram_3,28.1d परुषं वाक्यम् अब्रवीत् Ram_3,31.1d परुषः कालकार्मुकः Ram_3,22.31d परुषा गर्दभारुणाः Ram_3,23.4d paru«ÃmadhurÃbhëaæ Ram_3,19.12c परेण तपसा युक्तः Ram_2,18.20c परेतकल्पा हि गतायुषो नरा Ram_3,39.20c परेतकाले पुरुषो Ram_3,49.26a परेताचरितां भीमां Ram_2,57.11c परेभ्यो दातुम् इच्छसि Ram_2,27.8d परेषाम् अपराधेन Ram_3,39.13c परेषां धर्मनाशनम् Ram_3,8.4d परोक्षम् अपि यो नरः Ram_2,18.5b परोक्षया वर्तमानो Ram_2,3.27a परोक्षं पृष्ठतः कुरु Ram_2,100.16d पर्जन्य इव वृष्टिभिः Ram_3,27.7d पर्जन्य इव वृष्टिमान् Ram_2,1.31d पर्जन्यम् इव कर्षकाः Ram_2,104.12d पर्जन्यः पृथिवीम् इव Ram_2,28.3b पर्णशालाम् अरिंदमः Ram_2,50.14d पर्णशालाम् उपागमत् Ram_3,16.2d पर्णशालां मनोरमाम् Ram_2,93.17d पर्णशालां सुविपुलां Ram_3,14.21a पर्णैर् बहुभिर् आवृताम् Ram_2,93.18b पर्यगच्छद् वनस्पतिम् Ram_2,49.13d पर्यङ्कम् अग्र्यास्तरणं Ram_2,29.8a पर्यङ्के सीतया सार्धं Ram_2,31.17c पर्यङ्के हेमभूषिते Ram_2,16.43d पर्यङ्को हेमभूषितः Ram_2,66.11b पर्यटन् पृथिवीम् इमाम् Ram_3,36.1b पर्यदेवयतासकृत् Ram_2,58.39b पर्यपृच्छत धर्मात्मा Ram_3,56.1c पर्यपृच्छत् समाहितः Ram_2,94.1d पर्यपृच्छत् स राघवः Ram_3,4. 23b पर्यपृच्छद् अनामयम् Ram_2,109.20d पर्यश्रुनयनो दुःखाद् Ram_2,84.14c पर्यष्वजत धर्मज्ञः Ram_2,95.45c पर्यष्वजत बाहुभ्यां Ram_2,111.1c पर्यष्वजेतां दुःखार्तां Ram_2,69.5c पर्याकाशम् अनाकाशं Ram_3,27.8c पर्याप्तं तस्य रक्षसः Ram_3,36.7d पर्याप्तो ऽहं गदापाणिर् Ram_3,28.22a पर्यायेण तपस्विनाम् Ram_3,10.22d पर्युत्सुकजनाकुलम् Ram_2,59.12b पर्युपस्थानकोविदाः Ram_2,59.2b पर्वकालेषु चानघ Ram_3,9.11b पर्वकाले समाहितः Ram_3,36.4b पर्वणीवाहिताग्निना Ram_2,38.5d पर्वतश् चित्रकूटो ऽसौ Ram_2,88.26c पर्वतस्यावतिष्ठते Ram_3,69.32d पर्वतस्याविदूरतः Ram_3,12.22b पर्वतस्यास्य भामिनि Ram_2,88.22d पर्वतं धातुभिश् चितम् Ram_3,28.21d पर्वतः सूर्यवर्चसः Ram_2,85.43b पर्वतांश् च वनानि च Ram_3,61.13b पर्वतांश् चाभ्रसंनिभान् Ram_3,10.43b पर्वतो धातुमण्डितः Ram_3,71. 23b पर्वसूदीर्णवेगस्य Ram_2,6.27c पलाशबदरीमिश्रं Ram_2,49.5c पलाशांश् च निषिञ्चति Ram_2,57.6b पलाशांश् च न्यषेचयम् Ram_2,57.7b पल्वलानि वनानि च Ram_2,24.13b पशोर् यूपगतस्येव Ram_3,54.9c पश्चाच् छोचामि दुर्मतिः Ram_2,57.7d पश्चाद् अपि हि दुःखेन Ram_2,27.19a पश्चिमं साधुसंदेशम् Ram_2,66.28c पश्चिमां जग्मतुर् दिशम् Ram_3,65.1d पश्यतस् तव मानुषीम् Ram_3,17.16b पश्यति क्रूरदर्शिनी Ram_2,69.7d पश्यतैतद् यथाविधि Ram_2,96.8d पश्यत्य् अत्यन्तधार्मिकम् Ram_2,37.2b पश्य त्वं कुशलेन माम् Ram_2,31.19d पश्य त्वं जलमध्यगान् Ram_2,89.10d पश्य त्वं पितरं मम Ram_2,34.30b पश्य द्रोणप्रमाणानि Ram_2,50.8a पश्यन् कामाभिसंतप्तो Ram_3,71. 12c पश्यन्ती विविधान् भावान् Ram_2,88.18c पश्यन्तु परमर्षयः Ram_3,28.13b पश्यन्त्व् अग्र्याश् च सर्वशः Ram_2,98.11b पश्यन् धातुसहस्राणि Ram_2,105.4a पश्यन्न् अतिययौ शीघ्रं Ram_2,43.3c पश्यन्न् अतिययौ शीघ्रं Ram_2,51.3c पश्यन् मायामयो मृगः Ram_3,40.31b पश्यन् वनानि चित्राणि Ram_3,10.43a पश्यन् सह मया कान्त Ram_3,16.24c पश्य भल्लातकान् फुल्लान् Ram_2,50.7a पश्य मन्दाकिनीं नदीम् Ram_2,89.3d पश्य मन्दाकिनीं नदीम् Ram_2,89.9d पश्यमानस्य सर्वतः Ram_3,22.17b पश्यमानो नराधिपः Ram_2,3.13d पश्य मां कामदं पतिम् Ram_3,47.4d पश्य मेघघनप्रख्यं Ram_3,70.17a पश्य रामं महाबाहुं Ram_3,26.2c पश्य लक्ष्मण गृध्रो ऽयम् Ram_3,64.22a पश्य लक्ष्मण वैदेहीं Ram_3,41.46c पश्य लक्ष्मण वैदेह्याः Ram_3,41.23a पश्य लक्ष्मण वैदेह्याः Ram_3,60.24a पश्य लक्ष्मण साम्प्रतम् Ram_2,41.17d पश्य विद्याधरस्त्रीणां Ram_2,88.12c पश्य शत्रुघ्न कानने Ram_2,87.16d पश्य शत्रुघ्न कैकेय्या Ram_2,75.5a पश्य शत्रुघ्न पर्वतम् Ram_2,87.11b पश्य शून्यान्य् अरण्यानि Ram_2,41.3a पश्यसि त्वं गदाधरम् Ram_3,28.21b पश्यसि त्वं प्रियां क्वचित् Ram_3,58.31d पश्य सौम्य नरेन्द्रस्य Ram_3,2.16a पश्यंश् च विविधान् द्रुमान् Ram_2,48.4b पश्याद्यापि रघूत्तम Ram_3,70.20b पश्याम इति राघवम् Ram_2,51.10d पश्यामि जगतीतले Ram_2,79.12b पश्यामि त्वाम् इहागतम् Ram_2,48.19b पश्यामि त्वां सुखं वत्स Ram_2,22.17c पश्यामि पुरतः स्थितम् Ram_2,34.6b पश्यामि प्रियदर्शन Ram_2,23.16b पश्यामि विविधानि च Ram_2,65.21b पश्यामि वृक्षान् सौवर्णान् Ram_3,64.11c पश्यामि शरवृष्टिभिः Ram_3,32.8b पश्यामीव हि कण्ठे त्वां Ram_3,51.16c पश्यामो यौवराज्यस्थं Ram_2,2.33c पश्याश्रमपदं रम्यं Ram_3,7.12a पश्यास्य जृम्भमाणस्य Ram_3,41.26a पश्येमम् अचलं भद्रे Ram_2,88.4a पश्येमान् कामहर्षणान् Ram_2,88.11b पश्येयम् अहम् अप्रजा Ram_2,17.20d पश्येयम् इह राघवम् Ram_2,38.9d पश्येयं पुनर् आगतः Ram_3,43.31d पश्येयं सह सीतया Ram_2,53.21d päcÃladeÓam आसाद्य Ram_2,62.10c पाणिना हर्तुम् इच्छसि Ram_3,45.35b पाणिप्रदानकाले च Ram_2,110.8a पाणिभ्यां रुदती दुःखाद् Ram_3,43.35c पाण्डुकम्बलसंवृताम् Ram_2,83.12b पाण्डुमृत्तिकलेपनाः Ram_2,85.39b पाण्डुरश् च वृषः सज्जः Ram_2,13.10a पाण्डुर् अस्यातपत्रस्य Ram_2,2.5c पाण्डुरं रत्नभूषितम् Ram_2,13.8b पाण्डुराणि विशालानि Ram_3,33.19a पाण्डुरा दशनास् तव Ram_3,44.17b पाण्डुराभ्रघनप्रख्यं Ram_3,4. 8a पाण्डुराभ्रघनप्रभम् Ram_2,5.4b पाण्डुराभ्रप्रकाशेषु Ram_2,82.6c पाण्डुराश्वश् च सुस्थितः Ram_2,13.10b पाण्डुरेण विराजिता Ram_3,46.11b पाण्डुरैर् उपशोभितम् Ram_2,15.2b पातकैर् अपि ते कृतैः Ram_2,33.15d पातयित्वा च तान् बलात् Ram_3,69.4b पातयित्वा तु कैकेय्या Ram_2,38.5a पातयित्वा शिरोधराम् Ram_2,20.4d पातयेन् नाशयेत वा Ram_3,54.11b पातयेयं नभस्तलात् Ram_3,22.20b पातयेयं रथोत्तमात् Ram_3,48.27f पातितो धरणीतले Ram_3,63.16d पातितो ऽहं तदा तेन Ram_3,36.17c पातु कामेषु वत्सेषु Ram_2,38.16c पात्रीणां च सहस्राणि Ram_2,85.66a पादच्छाया विशिष्यते Ram_2,24.7d पादच्छाया सुखा भर्तुस् Ram_2,42.14c पादपप्रच्युतानि च Ram_2,85.18b पादपान् अत्यवर्तत Ram_3,40.28b पादपान् käcanÃn नूनं Ram_3,45.33a पादपान् विविधान् अपि Ram_2,54.12d पादपाः पर्वताग्रेषु Ram_2,42.12c पादपैः पत्त्रपुष्पाणि Ram_2,89.8c पादयोर् भरतस् तदा Ram_2,104.14b पादाव् अप्राप्य रामस्य Ram_2,93.36c पादाव् आसाद्य जग्राह Ram_2,96.24c पादुकाभ्यां न्यवेदयत् Ram_2,107.22d पादुके त्व् अभिषिच्याथ Ram_2,107.22a पादुके भरतस् तदा Ram_2,105.1b पादुके हेमभूषिते Ram_2,104.21b पादुके हेमभूषिते Ram_2,105.12b पादुके हेमभूषिते Ram_2,107.14d पादुके हेमविकृते Ram_2,105.13c पादुके ह्य् अवरुह्य च Ram_2,104.22b पादुकोपानहां चैव Ram_2,85.70c पादेष्व् अद्य प्रसादयन् Ram_2,93.16b पादैर् एव पदातयः Ram_2,86.32d पादौ चाप्य् आयताव् उभौ Ram_2,9.32d पादौ जग्राह रामस्य Ram_3,70.6c पादौ तस्याभिवन्दितुम् Ram_2,84.17d पादौ परिचरन् वने Ram_2,54.6b पादौ परिचरिष्यन्ति Ram_2,9.39c पादौ प्रक्षाल्य लक्ष्मणः Ram_2,44.25b पाद्यम् अर्घ्यं तथातिथ्यं Ram_2,85.2c पाद्येनाभिनिमन्त्र्य च Ram_3,44.32b पानभूमिम् असंस्कृताम् Ram_2,106.14d पानीयं क्षिप्रम् आनय Ram_2,58.5d पान्तु त्वां पुत्र सर्वतः Ram_2,22.4b पाप एव निवेशितः Ram_3,57.15b पापकर्माधिरोहति Ram_3,69.26b पापम् आचरतां घोरं Ram_3,28.10a पापयोस् तु कथं नाम Ram_2,20.8a पापशीलस्य मूर्खस्य Ram_3,38.4c पापसंशमनं रामश् Ram_2,50.19c पापस्वभावश् चपलः Ram_3,48.10a पापं कर्तुम् इहेच्छसि Ram_2,84.13b पापं किंचित् करिष्यति Ram_2,8.21b पापं कृत्वेव किम् इदं Ram_2,12.2a पापं मयि न विद्यते Ram_2,24.6d पापं लक्ष्मण यद् भवेत् Ram_3,43.21b पापाचारसमन्वितः Ram_2,101.3b पापानां कर्मणां फलम् Ram_3,28.9b पापानुबन्धो वै यस्य Ram_3,49.27a पापा पापानुबन्धिनी Ram_2,43.5b पापाभिजनभावया Ram_2,53.15b पापाया दुःखभागिनः Ram_2,46.12d पापेनानृतसान्त्वेन Ram_2,7.25a पापेनोपाधिना वने Ram_3,41.5b पापे पापं मयापि वा Ram_2,10.33d पापे रामविवासनम् Ram_2,33.15b पापो वा यदि वाशुभः Ram_2,109.23b पाययन्ति वराङ्गनाः Ram_2,85.51d पायसं कृसरं छागं Ram_2,69.22a पायसं च बुभुक्षिताः Ram_2,85.49b पार्थिवव्यञ्जनान्वितम् Ram_3,16.6d पार्थिवव्यञ्जनान्वितौ Ram_2,92.6b पार्थिवव्यञ्जनान्वितौ Ram_3,18.12b पार्थिवस्य महात्मनः Ram_2,96.9b पार्थिवेभ्यः पुनः पुनः Ram_2,22.10b पार्वतीयैस् तुरंगमैः Ram_2,65.10d पार्श्वतः पृष्ठतश् चापि Ram_2,35.18a पार्श्वस्थेन महाबल Ram_3,34.14b पार्श्वाभ्याम् उपशोभितम् Ram_3,41.1d पार्श्वे न्यविशद् आवृत्य Ram_2,91.16c पालयन् क्लेशम् आप्नुहि Ram_2,98.57d पालयिष्यामि तत्त्वतः Ram_2,105.10b पावकस्याश्रमस्थस्य Ram_3,10.49c पावकं विससर्जतुः Ram_3,68.1d पाशहस्त इवान्तकः Ram_3,28.22d पाशहस्तम् इवान्तकम् Ram_3,27.11d पाशहस्तम् इवान्तकम् Ram_3,37.15d पाशाः कालकृता इव Ram_3,24.17d पाशैर् इव महागजः Ram_2,66.30d पाशैर् बद्धं महाजवः Ram_3,53.24b पास्यामि रुधिरं मृधे Ram_3,2.13f पाहि चास्मान् नरर्षभ Ram_2,73.5d पांशुगुण्ठितसर्वाङ्गीं Ram_2,17.18c पांशुगुण्ठितसर्वाङ्गीं Ram_2,110.28c पांसुभिः श्वभ्रम् आयतम् Ram_2,74.9b पांसुरूषितसर्वाङ्गः Ram_3,29.7a पिङ्गाक्षास् तां विशालाक्षीं Ram_3,52.4a पिण्याकं दर्भसंस्तरे Ram_2,95.30b पितरश् चापि तर्पिताः Ram_3,71. 4d पितरं कर्तुम् इच्छसि Ram_2,16.23b पितरं च परंतप Ram_2,64.15d पितरं तं महीपतिम् Ram_2,103.32d पितरं त्रायते सुतः Ram_2,99.12b पितरं त्राहि धर्मज्ञ Ram_2,99.10c पितरं देवसंकाशं Ram_2,1.11c पितरं धर्मगौरवात् Ram_2,30.7d पितरं नरकात् प्रभो Ram_2,99.14d पितरं पितुर् आलये Ram_2,66.1b पितरं मातरं च मे Ram_2,41.5b पितरं मोचयानृतात् Ram_3,45.13d पितरं यद्य् अवेक्षसे Ram_2,104.5d पितरं यो न पश्यामि Ram_2,66.22c पितरं यौवराज्यस्थो Ram_2,52.16c पितरं रक्ष किल्बिषात् Ram_2,98.66d पितरं वाक्यकोविदः Ram_2,31.24d पितरं सत्यवादिनम् Ram_2,99.9b पितरं सत्यवादिनाम् Ram_2,39.3d पितरि स्वर्गम् आपन्ने Ram_2,71.17a पितरौ वाक्यम् अब्रवीत् Ram_2,58.40d पिता च त्रिदिवं गतः Ram_2,68.10d पिता च मम राघवः Ram_2,52.21d पिता च राजा काकुत्स्थः Ram_2,35.26a पिता चास्येदम् अब्रवीत् Ram_2,58.25d पिता तस्य तुतोष ह Ram_2,1.5d पिता तावन् न ते राम Ram_2,16.42c पिता ते तत् तथाकरोत् Ram_2,66.42b पिता त्वां द्रष्टुम् इच्छति Ram_2,14.11b पिता दशरथस् तव Ram_2,105.17b पिता दशरथः प्रीत्या Ram_2,5.9c पिता दशरथो मम Ram_2,64.6b पिता दशरथो मम Ram_2,103.11b पिता नस् त्रिदिवं गतः Ram_2,98.32d पिता नः पृथिवीपतिः Ram_2,98.31d पिता पुत्रान् इवान्वगात् Ram_2,49.2b पिता पुत्रान् इवौरसान् Ram_2,2.26d पिता मम नरेश्वरः Ram_2,23.27d पितामहम् अतोषयम् Ram_3,67.8b पितामहवचः सत्यं Ram_3,67.11c पितामहश् चापि समीक्ष्य तं द्विजं Ram_3,4. 36c पितामहं सानुचरं ददर्श ह Ram_3,4. 36b पिता महात्मा विबुधाधिपोपमः Ram_2,97.24b पितामहैर् आचरितं Ram_2,15.5a पिता माता गृहं वसु Ram_2,100.6b पिता माता च राघव Ram_2,103.2d पिता मे जगतीपतिः Ram_2,21.10b पिता मे नावबुद्धवान् Ram_2,67.4d पिता मे मिथिलाधिपः Ram_2,27.3b पिता मे मिथिलाधिपः Ram_2,110.31b पिता मे विनशिष्यति Ram_2,45.17d पिता मे विनशिष्यति Ram_2,80.17d पिता मे सत्यविक्रमः Ram_2,66.28b पिता यन् मां न जानाति Ram_2,57.32c पिता यान्य् आह सान्त्वयन् Ram_2,95.17b पिता हि भवति ज्येष्ठो Ram_2,66.27a पिता ह्य् एनं जनयति Ram_2,103.3a पितुर् आज्ञाम् अनुस्मरन् Ram_2,43.1d पितुर् आज्ञां पुरस्कृत्य Ram_2,1.12a पितुर् आर्तस्य bhëitam Ram_2,31.28b पितुर् आर्यस्य शासनम् Ram_2,98.38d पितुर् इङ्गुदीपिण्याकं Ram_2,96.6c पितुर् एषां पुरोहितः Ram_2,71.21b पितुर् ग्रहीष्ये चरणौ Ram_2,66.13a पितुर् दत्तं समीक्ष्य मे Ram_2,96.12b पितुर् दशरथस्य च Ram_3,35.11b पितुर् दशरथस्य मे Ram_2,44.22b पितुर् निदेशं विधिवच् चिकीर्षुः Ram_2,30.22d पितुर् निदेशेन तु धर्मवत्सलो Ram_2,30.24a पितुर् निर्देशपालने Ram_2,21.1b पितुर् मरणदुःखितः Ram_2,66.16b पितुर् मरणसंहिताम् Ram_2,95.8b पितुर् महात्मा प्रतिहारणार्थम् Ram_2,30.23d पितुर् महात्मा प्रविवेश वेश्म Ram_2,65.27f पितुर् मातुश् च यन्त्रितः Ram_3,16.15b पितुर् मातुश् च वश्यता Ram_2,27.29b पितुर् मे शयनं पुरा Ram_2,66.17b पितुर् वचनकारिणा Ram_2,18.29d पितुर् वचनम् उत्तमम् Ram_2,18.33d पितुर् वचसि तिष्ठति Ram_2,103.21b पितुर् विनाशात् सौमित्रे Ram_3,2.19c पितुर् हि महिषीं देवीं Ram_2,86.20c पितुर् हि वचनं कुर्वन् Ram_2,18.31c पितुर् हि वचनाद् वीर Ram_2,18.35c पितुर् हि शुश्राव सखित्वम् Ãtmavä Ram_3,13.35c पितुर् हि समतिक्रान्तं Ram_2,98.53a पितुश् चकार तेजस्वी Ram_2,95.29c पितुश् च सकलाम् इमाम् Ram_2,68.26b पितुश् चानृणता धर्मे Ram_2,88.17c पितुस् तस्याश् च या तव Ram_2,20.18b पितुस् त्वम् एव मे गत्वा Ram_2,57.34a पितुः प्रतिज्ञां ताम् एव Ram_2,105.10a पितुः शरीरनिर्वाणं Ram_2,71.8c पितुः समीपं गच्छन्तं Ram_2,3.14c पितृत्वं नोपलक्षये Ram_2,52.21b पितृपैतामहं महत् Ram_2,73.5b पितृपैतामहं महत् Ram_3,64.23b पितृपैतामहं राज्यम् Ram_2,8.9c पितृपैतामहं राज्यं Ram_3,48.19c pit­paitÃmahä शुचीन् Ram_2,94.21b पितृपैतामहे स्थितः Ram_2,92.7b पितृपैतामहो ध्रुवः Ram_2,98.29b पितृलोकगतस्याद्य Ram_2,95.28c पितृलोकेषु राघव Ram_2,95.7b पितृवत् परिपालितम् Ram_2,51.12d पितृवत् पालयिष्यति Ram_2,8.8b पितृवन् मातृवच् च सः Ram_2,95.45d पितृव्रतत्वं सत्यं च Ram_3,5.8c पितृशोकबलार्दितः Ram_2,66.15d पितृस्नेहं निदर्शयन् Ram_3,63.25d पितॄन् देवांश् च तर्पयन् Ram_2,101.26d पितॄन् यत् पाति वा सुतः Ram_2,99.12d पितेव परितुष्यति Ram_2,2.28d पितेवाभिपरिष्वजन् Ram_2,39.10b पित्रा च विविधाश्रयम् Ram_2,24.8b पित्रा ते मम राघव Ram_2,16.21b पित्रा दत्तं यथाभागम् Ram_2,97.22c पित्रा दशरथेन मे Ram_2,23.20b पित्रा नियुक्ता भगवन् Ram_2,48.15a पित्रा निरस्तः क्रुद्धेन Ram_3,34.10a पित्रा प्रव्राज्यमानं मां Ram_2,48.14a पित्रा भ्रात्रा च ते दत्तं Ram_2,76.6a पित्रा मात्रा च यत् साधुर् Ram_2,34.11c पित्रा मे भरतश् चापि Ram_2,23.22c पित्रा मे सुकृतं कृतम् Ram_2,103.29d पित्रा यो ऽसौ महायशाः Ram_2,84.12b पित्रा राज्याद् विवासितम् Ram_2,78.4b पित्रा सत्याभिसंधिना Ram_2,110.48b पित्रा हीनो ऽसि लक्ष्मण Ram_2,95.19b पित्र्यं राज्यम् अकण्टकम् Ram_2,98.61b पित्र्यं राज्यम् अवाप्स्यति Ram_2,8.23d पित्र्यं राज्यं समुत्सृज्य Ram_2,100.7a पिपासित इवोदकम् Ram_3,49.20d पिप्पलीनां च पक्वानां Ram_3,10.47a पिप्पलीवनशोभिते Ram_3,10.37b पिबन्न् अञ्जलिना तैलं Ram_2,63.9c पिबंश् चारण्यकं मधु Ram_2,32.5b पिबामि वा विषं तीक्ष्णं Ram_3,43.34a पिबेयम् अहम् आहवे Ram_3,18.16d पिशाचपतगोरगाः Ram_3,46.3b पिशाचपतगोरगैः Ram_3,30.18b पिशाचवदनान् खरान् Ram_3,49.13b पिशाचवदनाः खराः Ram_3,60.31b पिशाचवदनैर् युक्तं Ram_3,33.6c पिशाचवदनैः खरैः Ram_3,40.6d पिशाचीर् घोरदर्शनाः Ram_3,52.14b पीठे कार्ष्णायसे चैनं Ram_2,63.13a pŬayan वाक्यम् अब्रवीत् Ram_2,44.17d pŬayà pŬitaæ सर्वं Ram_2,30.14a pŬito ऽत्र प्रतिज्ञया Ram_2,32.1b पीतकौशेयकेनासि Ram_3,58.25a पीतकौशेयवासनी Ram_3,50.13b पीतकौशेयवासिनि Ram_3,44.15b पीतकौशेयवासिनीम् Ram_3,44.12b पीतकौशेयवासिनीम् Ram_3,58.13b पीतमण्डां सुराम् इव Ram_2,32.10d pÅtamäji«ÂhavarïÃÓ च Ram_2,88.5c पीतामृतस्यापि तवास्ति मोक्षः Ram_3,46.23d पीत्वा तु रुधिरं तयोः Ram_3,22.22b पीत्वापः परिमृज्य च Ram_2,85.10b पीत्वा वारि महायशाः Ram_2,81.17b पीनोत्तुङ्गपयोधराम् Ram_3,32.18b पीनोन्नतमुखौ कान्तौ Ram_3,44.19a पुच्छेनोर्ध्वं विराजितः Ram_3,40.15d पुण्डरीकनिभेक्षणम् Ram_2,93.26b पुण्डरीकविशालाक्षस् Ram_2,81.2c पुण्डरीकविशालाक्षौ Ram_3,18.11c पुण्डरीकाथ वामना Ram_2,85.44b पुण्यश् च रमणीयश् च Ram_2,48.20c पुण्यं वासाय स्वनिलयम् उपसंपेदे Ram_2,108.25d पुण्यः पुष्पितकाननः Ram_2,3.4b पुण्याम् ऋषिनिषेविताम् Ram_2,44.2d पुण्यां रामनिवेशने Ram_2,93.23d पुण्यां शशिनिभाननः Ram_2,111.16b पुण्ये तपसि तिष्ठतः Ram_3,8.15d पुण्येन स्वेन कर्मणा Ram_2,110.12d पुण्ये रम्ये वनान्तरे Ram_3,33.36d पुण्यैश् च नियताहारैः Ram_3,1.7c पुण्यैः स्वादुफलैर् वृतम् Ram_3,1.5b पुण्योद्याना यशस्विनी Ram_2,65.15b पुण्यो रम्यस् तथैव च Ram_3,12.19d पुत्र त्वां संश्रयिष्यति Ram_2,4.41d पुत्रदारैः समावृताः Ram_2,42.2b पुत्र भ्रातरि गच्छति Ram_2,35.5d पुत्र मा गच्छ सर्वथा Ram_2,31.27b पुत्रराज्यम् अवाप्नुयात् Ram_2,46.53d पुत्रराज्याय वर्तते Ram_2,20.18d पुत्र वक्ष्यामि ते हितम् Ram_2,3.25d पुत्रवत् परिपालने Ram_2,20.21d पुत्रवत् प्रत्यपद्यत Ram_2,109.5d पुत्र वा ह्य् एकपुत्रायाः Ram_2,81.10c पुत्रव्यसनजं दुःखं Ram_2,58.46a पुत्रव्यसनजं भयम् Ram_2,58.10d पुत्र व्याधिर् न ते कच्चिच् Ram_2,81.8a पुत्रशोकपरिद्यूनम् Ram_2,51.20c पुत्रशोकपरिद्यूनः Ram_2,66.43c पुत्रशोकभयार्दितम् Ram_2,58.28d पुत्रशोकाकुलाम् इव Ram_2,46.31d putraÓokÃbhipŬita÷ Ram_2,97.5d putraÓokÃbhipŬite Ram_2,67.5b पुत्रशोकाभिसंतप्तः Ram_2,36.8c पुत्रशोकार्तया तत् तु Ram_2,56.11c पुत्रशोकार्दितं पापा Ram_2,12.1a पुत्रशोकेन पार्थिवः Ram_2,21.19b पुत्रशोकेन पार्थिवे Ram_2,61.4d पुत्रस् तस्य महात्मनः Ram_3,71. 24b पुत्रस् ते वरदः क्षिप्रम् Ram_2,39.15a पुत्रस्नेहेन लालितः Ram_2,1.6d पुत्रं कृत्वा प्रजाहिते Ram_2,2.8b पुत्रं पश्चिमदर्शनम् Ram_2,58.22d पुत्रं पुत्रवतां वरः Ram_2,3.22b पुत्रं प्रथमजं लब्ध्वा Ram_2,42.4c पुत्रं मे वनवासिनम् Ram_2,69.7b पुत्रं रामम् इहार्हसि Ram_2,12.13d पुत्रं शरणम् आगता Ram_2,72.19d पुत्रं संचिन्त्य तापसम् Ram_2,37.11d पुत्रः किल जयस्याहं Ram_3,3.5a पुत्रः को हृदये कुर्याद् Ram_2,18.7c पुत्रः परमधार्मिकः Ram_2,102.27d पुत्रः प्रव्राजितो मम Ram_2,34.21b पुत्रः प्रव्राजितो वनम् Ram_2,71.7b पुत्रः प्राप्स्यति केवलम् Ram_2,9.5d पुत्रः सदृशलक्षणः Ram_2,45.11d पुत्रः सदृशलक्षणः Ram_2,80.12d पुत्रः स पुरुषोत्तमः Ram_2,39.2b पुत्रार्थे दीर्घदर्शिनी Ram_3,2.18b पुत्रांस् त्रैलोक्यभर्तॄन् वै Ram_3,13.13a पुत्रेण किम् अपुत्राया Ram_2,47.23c पुत्रेष्व् अग्निषु दारेषु Ram_2,2.26a पुत्रैर् अपि शपामहे Ram_2,42.20d पुत्रैर् दारैश् च भृत्यैश् च Ram_2,69.23a पुत्रैर् वा किं सुखैर् वापि Ram_2,42.6c पुत्रो दशरथस्य च Ram_2,42.13d पुत्रो दशरथस्यायं Ram_2,46.68a पुत्रो यः साधु मन्यते Ram_2,98.53b पुत्रो राजाधिराजस्य Ram_2,63.2c पुत्रो वसति पुत्रक Ram_2,1.2b पुत्रो विश्रवसः साक्षाद् Ram_3,64.16a पुत्रौ तौ सह सीतया Ram_2,55.3b पुत्रौ दशरथस्यावां Ram_2,48.12c पुत्रौ दशरथस्यावां Ram_3,19.7a पुत्रौ दशरथस्येमौ Ram_3,11.7a पुत्रौ विगतचेतसौ Ram_2,68.15d पुनर् अप्य् अहम् एष्यामि Ram_2,64.13c पुनर् आकारयामास Ram_2,11.2c पुनरागमनाय च Ram_2,31.26b पुनर् एव ततो ऽब्रवीत् Ram_3,11.28d पुनर् एव निवर्तते Ram_3,40.24b पुनर् एव निवर्तने Ram_2,19.13d पुनर् एव निषीदति Ram_3,40.23b पुनर् एव प्रशंसितः Ram_3,21.7b पुनर् एवं ब्रुवाणं तु Ram_2,99.1a पुनर् एवाजगाम ह Ram_3,10.26d पुनर् एवापरं वचः Ram_2,103.1d पुनर् एवाब्रवीद् इदम् Ram_2,7.28d पुनर् एवाब्रवीद् वचः Ram_2,68.1d पुनर् एवाब्रवीद् वचः Ram_3,4. 29d पुनर् एवाब्रवीद् वाक्यं Ram_2,79.11c पुनर् एवाभ्यवर्तत Ram_3,50.25d पुनर् एवाश्रमं मम Ram_3,7.16d पुनर् एष्याम्य् अहं पुरीम् Ram_2,18.38f पुनर् गत्वा त्व् अयोध्यायां Ram_3,8.24c पुनर् गत्वा निवृत्तश् च Ram_3,40.22a पुनर् द्रष्टुं नरेश्वरम् Ram_2,4.8d पुनर् निवृत्ता विस्तीर्णा Ram_2,105.20c पुनर् निवेश्यैव चमूं महात्मा Ram_2,92.15d पुनर् नोवाच किंचन Ram_2,93.37d पुनर् नोवाच किंचन Ram_3,54.20d पुनर् बाल्यम् उपेयुषः Ram_2,18.7b पुनस् तेषां च रक्षसाम् Ram_3,24.28d पुनः परिष्वज्य शशिप्रभानना Ram_3,49.40c पुनः पुनर् अधःशिराः Ram_2,63.10b पुनः पुनर् उवाच तम् Ram_2,46.14d पुनः पुनश् चापि nipŬya सस्वजे Ram_2,22.19d पुनः प्रतिनिवर्तते Ram_3,40.22d पुनः प्रत्यागमिष्यति Ram_2,46.69d पुनः प्रहसिता सीता Ram_3,56.10c पुनः प्रियायाः परमं परिश्रमम् Ram_3,58.35d पुनः शब्दापयेद् इति Ram_2,53.3d पुनः संदर्शने ऽभवत् Ram_3,42.3d पुनः सान्त्वैश् च मैथिलीम् Ram_3,54.28b पुमान् यो राघवं रणे Ram_3,57.13d पुरतस् ते प्रतस्थिरे Ram_2,74.3d पुरप्रधानैश् च सहैव सैनिकैः Ram_2,96.26b पुरम् आसीन् महास्वनम् Ram_2,35.16d पुरवर्याम् इतः क्षिप्रम् Ram_2,103.18c पुरस्कृत्य गमिष्यामि Ram_2,73.10c पुरस्कृत्य रथे सीतां Ram_2,38.12c पुरस्तात् तापसाश्रमे Ram_2,108.2b पुरस्तात् पुष्पितद्रुमः Ram_3,69.24b पुरस्तात् सम्प्रतस्थिरे Ram_2,74.5d पुरस्ताद् इह वातापिः Ram_3,41.39a पुरं च rëÂraæ च मही च केवला Ram_2,31.33a पुरं तदासीत् पुनर् एव संकुलम् Ram_2,51.30d पुरंदरसमो वीर्ये Ram_2,2.9c पुरंदरेणेव मही सपर्वता Ram_2,36.17b पुरं प्रविश्याश्रुपरीतनेत्रा Ram_2,70.23c पुरं यत्र तिमिध्वजः Ram_2,9.10d पुरं राजगृहं गत्वा Ram_2,62.6a पुरं संपद्यतां वनम् Ram_2,30.19d पुरःसरैः स्वस्तिकसूतमागधैः Ram_2,14.26b पुरा किल महाबाहो Ram_3,8.13a पुराणाश्रमम् एवाहं Ram_2,108.20c पुराणे सत्यसंश्रयः Ram_3,48.3b पुराणैर् मुनिभिर् वृतम् Ram_3,1.7b पुरा तात प्रवर्तते Ram_2,108.21b पुरा दत्तौ महावरौ Ram_2,23.20d पुराद् अस्माद् अभित्वरन् Ram_2,16.42b पुरा देवासुरे युद्धे Ram_2,16.21a पुरा पितृगृहे सत्यं Ram_2,26.6c पुरा प्रेक्ष्य सुवृत्तं मां Ram_2,95.17a पुरा भवति नो दूराद् Ram_2,42.14a पुरा भूत्वा मृदुर् दान्तः Ram_3,61.4a पुरा भ्रातः पिता नः स Ram_2,99.3a पुरा राम महाबाहो Ram_3,67.1a पुरालयैर् जानपदैश् च मानवैः Ram_2,1.37b पुरा विष्णुर् दिवौकसाम् Ram_3,11.32d पुरा वीर कदर्यया Ram_2,38.16b पुरा वै कारणान्तरे Ram_3,67.31d पुरा शक्रस्य नः श्रुताः Ram_3,4. 11d पुरासीत् सवनार्णवा Ram_3,13.16b पुरा स्वयम्भुवे धीरः Ram_3,30.17c पुरी नाराजतायोध्या Ram_2,60.16c पुरी paramapŬità Ram_2,35.17b पुरी बभासे रहिता महात्मना Ram_2,60.18c पुरीं जानपदा जनाः Ram_2,6.26d पुरीं भोगवतीं गत्वा Ram_3,30.13a पुरीं वीरः प्रवेक्ष्यति Ram_2,38.12b पुरीं व्यथितसज्जनाम् Ram_2,41.33d पुरुषस्येह जातस्य Ram_2,103.2a पुरुषं पुरुषर्षभ Ram_2,103.3b पुरुषं प्रार्थयन्ति हि Ram_2,101.22b पुरुषः सो ऽवसीदति Ram_2,20.12d पुरुषाणां मयि स्थिते Ram_2,20.30d पुरुषाणां महायशाः Ram_2,40.3b पुरुषादं महास्वनम् Ram_3,2.4d पुरुषान्तरकोविदः Ram_2,1.20b पुरुषा यन्त्रकोविदाः Ram_2,74.2b पुरुषाः कर्म कुत्सितम् Ram_3,51.7b पुरुषाः शस्त्रपाणयः Ram_2,87.21b पुरुषेण विपश्चिता Ram_3,23.10d पुरुषेण विवर्धितः Ram_2,98.8b पुरुषेणेह केनचित् Ram_2,46.9b पुरुषे पुष्करेक्षणे Ram_2,4.41b पुरुषैर् अकृतात्मभिः Ram_2,26.10d पुरुषो ऽयम् अनीश्वरः Ram_2,98.15b पुरूरवसम् उर्वशी Ram_3,46.18d पुरे राजगृहे रम्ये Ram_2,61.6c पुरे राजगृहे सुखी Ram_2,62.2b पुरेव मे चारुदतीम् अनिन्दितां Ram_3,60.52a पुरोधाय पुरोहितम् Ram_2,84.2d पुरोहितश् च तत् पूर्वं Ram_2,83.14a पुरोहितस् त्वा कुशलं Ram_2,64.3a पुरोहितस् त्वां कुशलं Ram_2,62.7a पुरोहितस्याग्निसमस्य तस्य वै Ram_2,96.25a पुरोहितं च कुशलं Ram_2,64.16a पुरोहितं समाहूय Ram_2,5.1c पुलस्त्यश् चाङ्गिराश् चैव Ram_3,13.8c पुष्कराणि च भामिनि Ram_2,89.14d पुष्पकं नाम सुश्रोणि Ram_3,53.29a पुष्पगुल्मलतोपेतैस् Ram_3,14.17c पुष्पध्वजवतीः पूर्णाः Ram_2,85.63a पुष्पनद्धां वसन्तान्ते Ram_2,106.12a पुष्पभारेण च द्रुमाः Ram_3,10.46d पुष्पमार्गम् अपश्यताम् Ram_3,60.15d पुष्पवद्भिः फलोपेतैश् Ram_2,88.10a पुष्पवृष्टिः समन्ततः Ram_3,50.24b पुष्पवृष्टिः समन्ततः Ram_3,50.25b पुष्पसंचयचित्रेषु Ram_2,82.6a पुष्पसंस्तरसंकटे Ram_2,50.9d पुष्पं दृष्ट्वा फले गृध्नुः Ram_2,57.6c पुष्पाणि च तमालस्य Ram_3,33.23a पुष्पाणि च फलानि च Ram_2,27.15d पुष्पाणि च फलानि च Ram_2,42.11d पुष्पाण्य् अवचितानि च Ram_2,93.5d पुष्पार्ककेतकाभाश् च Ram_2,88.6a पुष्पितद्रुमसंछन्ना Ram_2,86.11c पुष्पिताग्राणि मध्येन Ram_2,92.12c पुष्पिताग्रो यथा द्रुमः Ram_2,95.9d पुष्पितानि वनानि च Ram_2,43.3b पुष्पितानि वनानि च Ram_3,7.13b पुष्पितान् पुष्पिताग्राभिर् Ram_3,10.73a पुष्पिताम्रवणोपेतां Ram_3,71. 19c पुष्पितैस् तरुभिर् वृतः Ram_3,14.10b पुष्पितैस् तरुभिर् वृता Ram_3,14.12d पुष्पितैः करवीरैश् च Ram_3,71. 21c पुष्पैर् इव शरैर् यस्य Ram_3,26.12c पुष्पैर् वन्यैश् च राघवम् Ram_3,1.21b पुष्पैर् वन्यैः परिक्षिप्तं Ram_3,1.6a पुष्पैश् चान्यैश् च राघवम् Ram_3,11.28b पुष्पोपहारं कुर्वन्ति Ram_3,10.50c पुष्पोपहारं कुर्वन्ति Ram_3,70.19c पुष्यनीता हिमारुणाः Ram_3,15.12b पुष्यात् पूर्वं पुनर् वसुम् Ram_2,4.21b पुष्ये चाभ्यागते ऽहनि Ram_2,13.3b पुंनागैश् च सुपुष्पितैः Ram_3,71. 21d पुंनागैश् चोपशोभिताः Ram_3,14.16d पुंनाम्ना नरकाद् यस्मात् Ram_2,99.12a पूजनीयश् च मान्यश् च Ram_3,1.17c पूजनीयश् च मान्यश् च Ram_3,11.27c पूजनीयश् च मान्यश् च Ram_3,64.26c पूजयामासतुस् तदा Ram_2,1.11d पूजयामास मैथिली Ram_3,44.31f पूजयामास राघवः Ram_3,13.4b पूजयित्वा यथाकामं Ram_3,11.28c पूजितं चोपनृत्तं च Ram_3,1.3c पूजितं पुरुषव्याघ्र Ram_2,97.13c पूजिताश् चापि ते वयम् Ram_2,83.7b पूज्यमानं महात्मभिः Ram_3,4. 6d पूज्यमानो महर्षिभिः Ram_3,10.22b पूज्यमानो महर्षिभिः Ram_3,29.34b पूज्यास् ते मत्कृते देवि Ram_2,21.22a पूरयामास तद् वनम् Ram_3,23.21d पूरयामास तं दृष्ट्वा Ram_3,27.6c पूरयामास वीर्यवान् Ram_2,110.46d पूरयामास सायकैः Ram_3,25.15b पूर्णचन्द्र इव प्रियः Ram_2,40.3d पूर्णचन्द्रनिभाननाम् Ram_2,95.18d पूर्णचन्द्रनिभाननाम् Ram_3,32.19b पूर्णचन्द्रनिभाननाम् Ram_3,44.11b पूर्णचन्द्रप्रतीकाशं Ram_3,49.14e पूर्णचन्द्राननं वीरं Ram_3,45.31a पूर्णचन्द्रां निशाम् इव Ram_2,76.1d पूर्णचन्द्रेव शर्वरी Ram_2,76.2d पूर्णचन्द्रोपमप्रभम् Ram_2,54.14b पूर्णमुक्तैर् अजिह्मगैः Ram_3,49.9b पूर्णं परमवारिणा Ram_2,58.2b पूर्णाः परमवारिणा Ram_2,13.7f पूर्वकाले महाबाहो Ram_3,13.6a पूर्वकाले विनिर्मितः Ram_3,69.24f पूर्वजेनावरः पुत्रो Ram_2,102.30c पूर्वजो ऽप्य् उक्तमात्रस् तु Ram_3,63.1a पूर्वम् अन्यो निशाचरः Ram_3,40.5d पूर्वम् आमन्त्र्य पार्थिवान् Ram_2,110.40d पूर्वम् एव कृतोदकौ Ram_2,95.6d पूर्वम् एव तु निग्राह्यः Ram_2,72.4a पूर्वराजर्षिवृत्त्या हि Ram_2,20.21a पूर्ववृत्तम् इदं मयि Ram_2,108.5b पूर्ववैरम् अनुस्मरन् Ram_3,37.9d पूर्वापकारिणां त्यागे Ram_2,90.19c पूर्वां दिशम् अवैक्षत Ram_2,90.7d पूर्वां संध्याम् उपासीनो Ram_2,6.6c पूर्वैर् अयम् अभिप्रेतो Ram_2,18.30c पृच्छन्तं सुमहातेजा Ram_3,3.2c पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः Ram_2,85.77d पृथग् इन्द्रध्वजाव् इव Ram_2,71.24d पृथग्जानपदान् अपि Ram_2,1.35b पृथग् वाचम् उदीरयन् Ram_2,61.3b पृथिवी नावदीर्यते Ram_2,71.16b पृथिवीम् अनुशासति Ram_2,2.17b पृथिवी यत्र निर्मिता Ram_2,102.2d पृथिवी सस्यमालिनी Ram_3,15.5b पृथिवीं चापि लक्ष्मण Ram_2,47.25b पृथिवीं दातुम् इच्छसि Ram_2,73.15d पृथिव्या नृपते पतिः Ram_2,31.25b पृथिव्याम् अन्तरिक्षे च Ram_2,85.12c पृथिव्याम् असि कुब्जानाम् Ram_2,9.28c पृथिव्या यानुगच्छति Ram_2,92.8d पृथिव्याश् च महारथः Ram_3,5.7b पृथिव्याश् चापि लक्ष्मण Ram_3,56.5b पृथिव्या सह वैदेह्या Ram_2,39.12a पृथिव्यां तद् व्यशीर्यत Ram_2,72.16d पृथिव्यां दातुम् आत्मनः Ram_3,54.19f पृथिव्यां पार्थिवर्षभः Ram_2,9.23d पृथिव्यां सर्वराक्षसाः Ram_3,3.5d पृथिव्याः पतिर् उत्तमः Ram_2,103.31d पृथिव्याः सगरान्ताया Ram_2,93.26c पृथुकीर्तिं महाबाहुम् Ram_3,45.31c पृथुवृक्षा महायशाः Ram_2,46.1b पृथू राजा बभूव ह Ram_2,102.10b पृषती वागुराम् इव Ram_2,33.9d पृष्टस् तैः सहितो ययौ Ram_2,65.22d पृष्टा रामेण शोचिता Ram_3,60.8d पृष्ठतस् तव गच्छन्त्या Ram_2,27.10c पृष्ठतस् तु धनुष्पाणिर् Ram_3,10.1c पृष्ठतो नावलोकयन् Ram_3,23.22d पृष्ठतो ऽनुगतं वीरं Ram_3,10.75c पृष्ठतो ऽनुजगाम ह Ram_2,16.56b पृष्ठतो ऽनुप्रयातानि Ram_2,40.20c पृष्ठतो ऽनुव्रजन् भ्राता Ram_3,15.3c पृष्ठतो भवताम् इति Ram_2,98.28d पृष्ठतो ऽहं गमिष्यामि Ram_2,46.77a पेततुर् धरणीतले Ram_2,59.10d पेशीकृत्वा महायशाः Ram_3,64.33b पोप्लूयमानान् अपरान् Ram_2,89.10c पौरकार्याणि सर्वशः Ram_2,1.12b पौरजानपदं जनम् Ram_2,103.19b पौरजानपदं जनम् Ram_2,103.27d पौरजानपदा जनाः Ram_2,103.20b पौरजानपदान् सर्वांस् Ram_2,98.55c पौरजानपदास् तथा Ram_2,23.13d पौरजानपदांश् चापि Ram_2,104.11c पौरजानपदैः सह Ram_2,2.18b पौरजानपदैः सह Ram_2,94.55d पौरजानपदो जनः Ram_2,2.31b पौरजानपदो जनः Ram_2,48.22b पौराणां शुश्रुवुस् तदा Ram_2,6.25b पौरान् स्वजनवन् नित्यं Ram_2,2.25c पौरास् ते राघवं विना Ram_2,41.29b पौरा ह्य् आत्मकृताद् दुःखाद् Ram_2,41.21a पौरुषं पुरुषस्य च Ram_2,20.13b पौरुषं बलम् आश्रित्य Ram_3,52.20c पौरुषेण निवर्तये Ram_2,20.15d पौरेषु सह मन्त्रिभिः Ram_2,4.1b पौरै रामाभिषेचने Ram_2,6.17d पौर्णमास्यां न राजते Ram_3,15.14b पौलस्त्यकुलनन्दनम् Ram_3,30.21f पौलस्त्यानां महात्मनाम् Ram_3,21.12b पौलस्त्यान् रजनीचरान् Ram_3,22.28b 'प्य् अतिरक्तो विशाम्पते Ram_2,2.19d 'प्य् अश्रूण्य् अमुञ्चन् प्रविहाय हर्षम् Ram_2,93.41d प्रकाशकरणार्थं च Ram_2,6.18a प्रकाशन्ते मनोरमाः Ram_3,69.2d प्रकाशन्ते ममान्यदा Ram_2,65.18d प्रकाशं नाभ्युदैक्षत Ram_2,35.29f प्रकाशेते यशस्विनौ Ram_2,71.24b प्रकिरन्तो जना मार्गं Ram_2,70.15c प्रकीर्णकमलोत्पलाम् Ram_2,7.2b प्रकीर्णा घोरकर्मणः Ram_3,60.33d प्रकीर्णाजिनवाससम् Ram_2,58.23b प्रकुप्यन्ति विपर्यये Ram_2,23.32d प्रकृतिं हातुम् अर्हसि Ram_3,61.4d प्रकृतीनां नराधिप Ram_2,32.19b प्रकृतीर् अनुरञ्जय Ram_2,99.15b प्रकृतीश् चानुरञ्जय Ram_2,3.27d प्रकृतीस् ता निशाम्य च Ram_2,41.16b प्रकृत्या शीतलस्पर्शो Ram_3,15.15a प्रकृत्या himakoÓìhyo Ram_3,15.9a प्रक्षाल्य च तयोः पादाव् Ram_2,81.20c प्रख्यातवीर्यौ च रणे Ram_3,16.20c प्रगृहीतशरासने Ram_2,20.30b prag­hÅtäjali÷ किंचित् Ram_2,12.19c प्रगृहीतानि सर्वशः Ram_2,3.1b प्रगृहीतेन वै शत्रुं Ram_2,20.27c प्रगृह्य च महीपालो Ram_2,95.27a प्रगृह्य परमाहवे Ram_3,27.24b प्रगृह्य परिघं रणे Ram_3,25.6d प्रगृह्य पादौ सुसमृद्धतेजसः Ram_2,96.25c प्रगृह्य बलवद् भूयः Ram_2,97.4c प्रगृह्य बाहू गर्जन्ती Ram_3,17.24c प्रगृह्य बाहू रामो वै Ram_2,95.9c प्रगृह्य बाहू व्यलपन्न् अनाथवत् Ram_2,59.14d प्रगृह्य रुचिरौ भुजौ Ram_3,59.2d प्रगृह्य शिरसा पात्रीं Ram_2,6.2a प्रगृह्याशोभत तदा Ram_3,3.13c प्रचक्रमुस् तद् भवनं Ram_2,31.9c प्रचक्रमे धर्मभृतां मनस्विनी Ram_2,27.33d प्रचचाल मही चापि Ram_3,22.15c प्रचरन्ति पृथक् कीर्णा Ram_3,69.28c प्रचरन्ति समन्ततः Ram_2,111.8b प्रचाल्य चरणोत्कर्षैर् Ram_3,54.26c प्रचुक्रोश जनः सर्वो Ram_2,33.13c प्रचेताः पुलहस् तथा Ram_3,13.8d प्रचोदितस् तयैवोग्रैस् Ram_3,57.6c प्रचोदितः स समयो Ram_2,23.21c प्रचोद्यमानेन मया Ram_3,57.9a प्रच्छन्नशशिनक्षत्रां Ram_2,106.13c प्रच्छन्नां नीलजीमूतैर् Ram_2,106.18c प्रच्छन्नो राक्षसाधिपः Ram_3,33.4b प्रच्छादनार्थं भावस्य Ram_3,40.27a प्रच्छाद्य महतीं भूमिं Ram_2,85.7c प्रच्छाद्यमानं रामेण Ram_2,8.25c प्रजगुर् देवगन्धर्वा Ram_2,85.23c प्रजग्मतुः पञ्चवटीं समाहितौ Ram_3,12.25d प्रजा धर्मेण रक्षतः Ram_3,5.13d प्रजानाम् अहितान् दृष्ट्वा Ram_3,23.2c प्रजानाम् अहिते रतम् Ram_3,30.20d प्रजानां परिपालनात् Ram_2,98.32b प्रजानां पार्थिवात्मजः Ram_2,1.26b प्रजा निक्षिप्य पुत्रेषु Ram_2,20.21c प्रजा नित्यम् अतन्द्रेण Ram_2,2.4c प्रजापतिर् इव प्रजाः Ram_2,31.21d प्रजापतेस् तु दक्षस्य Ram_3,13.10a प्रजापालनकर्मणि Ram_2,4.35b प्रजापाल्यम् अनन्तरम् Ram_2,20.20b प्रजा रक्षति राघव Ram_3,1.18b प्रजालंकारभूतं च Ram_2,5.19a प्रजास् तीक्ष्णेन रावण Ram_3,39.14b प्रजाः काल इवान्तकः Ram_3,2.9b प्रजाः paramapŬitÃ÷ Ram_2,30.13b प्रज्ञां ददाति चाचार्यस् Ram_2,103.3c प्रज्वलद्भिर् इवोत्तमैः Ram_2,106.10b प्रणतः पितुर् अन्तिके Ram_2,3.16b प्रणमन्तं समुत्थाप्य Ram_2,4.11a प्रणम्य रामस् तान् वृद्धांस् Ram_2,17.4a प्रणम्य रामं च ययाचिरे सह Ram_2,98.71d प्रणम्य शिरसा तस्यै Ram_2,111.12c प्रणम्य सत्कृत्य च साधु वक्ष्यति Ram_2,96.28b प्रणयाच् चाभिमानाच् च Ram_2,27.2c प्रणयाद् एव संक्रुद्धा Ram_2,24.1c प्रणालीव नवोदकम् Ram_2,56.7d प्रणिपत्य k­täjali÷ Ram_2,4.10d प्रतपन्तम् इवादित्यं Ram_2,98.11c प्रतप्त इव दुःखेन Ram_2,10.2c प्रतप्तपिठरैश् चापि Ram_2,85.65c प्रतरेयं महोदधिम् Ram_3,63.22b प्रतस्थुर् अभितः खरम् Ram_3,22.32d प्रतस्थे ऽगस्त्यम् उद्दिश्य Ram_3,10.42c प्रतस्थे नचिराद् इव Ram_3,44.1d प्रतस्थे भरतो यत्र Ram_2,69.3c प्रतस्थे भरतो यत्र Ram_2,69.4c प्रतिकर्तुं नृशंसानां Ram_3,56.15c प्रतिकूलं निशाचरः Ram_3,39.1b प्रतिकूलितुम् इच्छामि Ram_3,23.12a प्रतिक्षणं सर्वत एव शङ्कितः Ram_3,41.49d प्रतिगृह्णीष्व मामकान् Ram_3,4. 26f प्रतिगृह्णीष्व वैदेहीम् Ram_2,109.8c प्रतिगृह्य च काकुत्स्थम् Ram_3,11.23a प्रतिगृह्य च तत् सर्वं Ram_2,64.5a प्रतिगृह्य च तत् सीता Ram_2,110.21a प्रतिगृह्य च तद् वरं Ram_3,25.2a प्रतिगृह्य च ताम् अर्चाम् Ram_2,48.18a प्रतिगृह्य च दुर्मनाः Ram_2,33.10b प्रतिगृह्य तु कैकेयी Ram_3,45.7a प्रतिगृह्य दिवाकरम् Ram_3,22.3d प्रतिगृह्य प्रहर्षितः Ram_2,76.26b प्रतिगृह्य स तद्वाक्यं Ram_2,4.4a प्रतिगृह्याब्रवीद् राजा Ram_2,3.1c प्रतिघ्नन्त्य् अपरान् क्षिप्रम् Ram_2,108.15c प्रतिजग्मुश् च ता नद्यो Ram_2,85.76a प्रतिजग्राह धर्मवित् Ram_2,48.30d प्रतिजग्राह धर्मात्मा Ram_3,25.1c प्रतिजग्राह राघवः Ram_2,110.49b प्रतिजग्राह राघवः Ram_3,63.1d प्रतिजग्राह विशिखैर् Ram_3,24.11c प्रतिजानामि ते सत्यम् Ram_3,26.3a प्रतिजाने च ते वीर Ram_2,20.23a प्रतिज्ञा गुरुसंनिधौ Ram_2,101.25b प्रतिज्ञातस् त्वया वीर Ram_3,8.7a प्रतिज्ञापारगस् तदा Ram_2,107.21d प्रतिज्ञाम् अनुपालयन् Ram_2,16.28d प्रतिज्ञाम् अनुपालयन् Ram_2,16.34d प्रतिज्ञाय तु किं पुनः Ram_3,9.19d प्रतिज्ञां प्रतिजानीष्व Ram_2,10.15a प्रतिनेतुम् अयोध्यां च Ram_2,84.17c प्रतिपच्चन्द्रदर्शनम् Ram_2,104.20d प्रतिपन्नो ऽसि कर्म तत् Ram_3,49.26d प्रतिपानह्रदान् पूर्णान् Ram_2,85.72a प्रतिपूज्य वचो मन्दं Ram_2,110.1c प्रतिपेदे स्वकं रूपं Ram_3,47.8c प्रतिप्रयाते भरते Ram_2,108.1a प्रतिप्रविश्य नगरं Ram_2,83.8c प्रतिबुध्य ततो राजा Ram_2,13.20c प्रतिबुध्यस्व राघव Ram_2,13.19d प्रतिमामानुषी किल Ram_2,110.30b प्रतियातांश् च सर्वदा Ram_2,94.31b प्रतियास्यामि तां पुरीम् Ram_2,46.31b प्रतिलभ्य सुदुःखितः Ram_2,10.32b प्रतिलोमानुलोमाश् च Ram_3,41.25a प्रतिवार्य शुचिस्मिता Ram_3,41.8b प्रतिवेदितम् आज्ञाय Ram_2,14.5a प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् Ram_3,56.19d प्रतिश्रुत्काभवद् गिरौ Ram_2,95.34b प्रतिष्ठापयितुं त्वयि Ram_2,29.8d प्रतिष्ठास्यति शाश्वतम् Ram_2,54.18d प्रतिष्ठेतापरे ऽहनि Ram_2,100.5d प्रतिसंहारय क्षिप्रम् Ram_2,19.21e प्रतिस्रोतस् तृणाग्राणां Ram_2,59.6c प्रतीक्षते तस्य पुनः स्म निर्गमं Ram_2,15.14c प्रतीक्षते त्वां स्वजनः Ram_2,73.4c प्रतीक्षमाणम् अव्यग्रम् Ram_2,31.22a प्रतीक्षमाणस् त्वाम् एव Ram_3,6.9a प्रतीक्षमाणा सहलक्ष्मणं तदा Ram_3,44.36b प्रतीक्षमाणो ऽभिजनं तदार्तम् Ram_2,30.22a प्रतीचीं दिशम् आश्रित्य Ram_3,69.2c प्रतीचीं नृवरात्मजौ Ram_3,70.1d प्रतीच्छन्तीति नः श्रुतम् Ram_2,101.18d प्रतीतरूपो भरतो ऽब्रवीद् वचः Ram_2,84.22b प्रतीता राजनन्दन Ram_2,99.14b प्रतीतां तां हतद्विषम् Ram_2,8.4b प्रतोदेन हयोत्तमः Ram_2,12.15b प्रतोलीवरशोभिताः Ram_2,74.17d प्रत्यक्षं देवि दैवतम् Ram_2,56.5d प्रत्यक्षं मम मैथिलि Ram_2,111.11b प्रत्यक्षं यत् तद् आतिष्ठ Ram_2,100.16c प्रत्यक्षं यद्य् अहं तस्य Ram_3,54.5a प्रत्यक्षा सा श्रुतिः कृता Ram_2,98.51d प्रत्यक्षे सति दैवते Ram_2,16.15d प्रत्यक्स्रोतस एव च Ram_2,85.12b प्रत्यक्स्रोतस्तरंगिणीम् Ram_2,65.1d प्रत्यगात्मम् इमं धर्मं Ram_2,101.19a प्रत्यगृह्णन् दृढव्रताः Ram_3,1.11d प्रत्यदृश्यत हेमाङ्गो Ram_3,47.18c प्रत्यनन्दन् नृपा नृपम् Ram_2,2.13b प्रत्यनन्दन् प्रकृतयो Ram_2,75.13c प्रत्यभात् कर्म दुष्कृतम् Ram_2,56.2b pratyabhëata दुर्मनाः Ram_2,34.2d प्रत्यवेक्षस्व माम् इति Ram_2,29.23f प्रत्यवैक्षत राघवम् Ram_2,34.2b प्रत्याख्यातुं त्वम् अर्हसि Ram_3,46.17d प्रत्याख्याय हि मां भीरु- Ram_3,46.18a प्रत्यागम्य च रामस्य Ram_2,41.26c प्रत्यानयितुम् इच्छसि Ram_2,79.13d प्रत्याश्वसिहि शेष्वास्यां Ram_2,80.3c प्रत्याश्वसिहि साध्व् अस्यां Ram_2,45.2c प्रत्याश्वस्तो यदा राजा Ram_2,52.1a प्रत्याश्वस्य मुहूर्तं तु Ram_2,81.3a प्रत्याहरतु तद् भवान् Ram_2,98.52d प्रत्युक्ता मैथिली वाक्यम् Ram_3,57.9c प्रत्युत्तीर्य नदीतटात् Ram_2,95.32b प्रत्युत्तीर्य स राघवः Ram_2,95.29b प्रत्युत्थानं च सर्वशः Ram_2,94.58b प्रत्युवाच जनः सर्वः Ram_2,73.14c प्रत्युवाच ततः क्रुद्धो Ram_2,11.4c प्रत्युवाच ततः ÓrÅmä Ram_2,99.1c प्रत्युवाच ततः सीतां Ram_3,54.21c प्रत्युवाच ततो धीरा Ram_2,68.20c प्रत्युवाच ततो रामं Ram_3,28.15c प्रत्युवाच ततो वाक्यं Ram_3,43.32c प्रत्युवाच तदा रामं Ram_2,28.5c प्रत्युवाच धृतव्रतः Ram_2,73.6d प्रत्युवाच भरद्वाजं Ram_2,105.8c प्रत्युवाच महातेजा Ram_2,86.9c प्रत्युवाच महाप्राज्ञो Ram_2,79.1c प्रत्युवाच महाप्राज्ञो Ram_3,35.1c प्रत्युवाच महाबुद्धिर् Ram_2,86.27c प्रत्युवाच महाभागं Ram_3,36.5c प्रत्युवाच शुभं वाक्यं Ram_2,48.21c प्रत्युवाच समासीनं Ram_2,103.8c pratyuvÃcäjaliæ कृत्वा Ram_2,31.24c प्रत्युवाचात्मवान् रामो Ram_3,6.12c प्रत्युवाचाथ मैथिलीम् Ram_3,9.1d प्रत्युवाचानवद्याङ्गी Ram_3,45.28c प्रत्युवाचोत्तरं तीव्रं Ram_3,45.21c प्रत्यूहाश् च निबर्हिताः Ram_2,109.11d प्रथमं चोपविश्याथ Ram_3,11.25a प्रथितं ते महद् यशः Ram_2,55.2b प्रथिता त्रिषु लोकेषु Ram_3,10.82c प्रदक्षिणं च कुर्वाणाश् Ram_2,105.3c प्रदक्षिणं चैव चकार राघवं Ram_2,22.19c प्रदक्षिणं चैव चकार राघवं Ram_2,104.23c प्रदक्षिणं मुनिं कृत्वा Ram_3,7.17c प्रदक्षिणेनातिबलेन पक्षिणा Ram_3,41.49a प्रदग्धभवनां लङ्कां Ram_3,36.25c प्रदर्शयित्वा भयमोहमूर्छिता Ram_3,30.22b प्रदहन्न् इव चक्षुषा Ram_2,10.32d प्रदाय पक्षिणो राजञ् Ram_2,12.4c प्रदाय पृथिवीं तव Ram_2,76.4d प्रदास्यन्ति ममेश्वराः Ram_3,60.44b प्रदिशन्त्यः पुरीं हृष्टाः Ram_2,38.14c प्रदिशश् च महारथः Ram_3,27.6b प्रदिश्य चास्मै रुचिरम् Ram_2,4.11c प्रदिष्टम् इह कानने Ram_3,4. 28d प्रदिष्टम् इह कानने Ram_3,6.13d प्रदिष्टो रक्षसां भागः Ram_2,38.5c प्रदीप्त इव तेजसा Ram_3,25.3b प्रदीप्तम् इव शोकेन Ram_2,51.19c प्रदीप्ताम् अशनिं यथा Ram_3,28.25d प्रदीप्ता महती गदा Ram_3,28.26b प्रदीप्ता हेमभूषणाः Ram_3,19.20b प्रदुद्राव यतो मृगः Ram_3,42.4b प्रदेयं दातुम् इच्छसि Ram_2,8.17d प्रदेयो यन्निमित्तं ते Ram_3,14.26c प्रदेशे रघुनन्दन Ram_3,70.22d प्रधक्ष्यति यथा कक्षं Ram_2,21.5c प्रधर्षणाम् अवाप्नोति Ram_2,110.34c प्रधर्षयितुम् आरेभे Ram_3,10.63c प्रधर्षयितुम् इच्छसि Ram_3,45.37f प्रधर्षयितुम् ओजसा Ram_2,26.4d प्रधर्षितायां वैदेह्यां Ram_3,50.9a प्रधानश् चासि नाथश् च Ram_3,5.7c प्रधानान् पृथिवीपतिः Ram_2,1.35d प्रधानाप्सरसः पञ्च- Ram_3,10.14c प्रधावितम् अहं दैवं Ram_2,20.15c प्रधाविता शूर्पणखा पुनस् ततः Ram_3,19.25b प्रनष्टबुद्धेः पतितस्य भूमौ Ram_2,69.34b प्रनष्टम् अशुभं यत् तत् Ram_3,71. 5a प्रनृत्त इव पर्वतः Ram_2,89.8b प्रपत्स्यते rëÂram इदं चिराय Ram_2,14.25f प्रपद्य धर्मं सुचिराय राघवः Ram_2,47.33d प्रपन्ना रजनी पुण्या Ram_2,48.31c प्रपन्नां शोकसागरम् Ram_2,33.18b प्रपन्नो राजमार्गं च Ram_2,13.23a प्रपां निपतिताम् इव Ram_2,106.15d प्रपुष्पितमहीरुहः Ram_2,74.12b प्रफुल्लनलिनं सरः Ram_2,5.13d प्रबोधयामास शनैर् Ram_2,50.1c प्रभग्नधन्वा विरथो Ram_3,27.29a प्रभञ्जन्न् इव तद् वनम् Ram_3,65.12d प्रभया च महातेजा Ram_3,68.6c प्रभया हेमवर्चसम् Ram_2,14.19b प्रभवाभवकोविदम् Ram_2,98.45b प्रभविष्यति दुःखाय Ram_2,20.19c प्रभाकरालैः सुस्निग्धैः Ram_2,106.10a प्रभातायां तु शर्वर्यां Ram_2,41.29a प्रभातायां तु शर्वर्यां Ram_2,46.1a प्रभातायां रजन्यां तु Ram_2,48.32a प्रभातां रजनीं दृष्ट्वा Ram_2,6.10c प्रभाते त्व् अकरोत् पूजां Ram_2,17.6c प्रभाते प्रत्यबुध्यत Ram_3,7.1d प्रभाते राम गम्यताम् Ram_3,10.39b प्रभाते विमले सूर्ये Ram_2,80.24a प्रभाम् इव विवस्वतः Ram_3,35.14d प्रभावद्भिर् अलंकृतम् Ram_3,50.18f प्रभावश् चातुलो मम Ram_2,3.2b प्रभावं तं महात्मनाम् Ram_3,71. 2b प्रभावं ते महात्मनः Ram_3,70.15b प्रभावं सरसः कृत्स्नम् Ram_3,10.10c प्रभावः प्रभविष्यति Ram_2,20.32b प्रभावाद् यस्य राक्षसैः Ram_3,10.80b prabhëitaæ संश्रवणे निशम्य च Ram_2,73.16b प्रभिन्नगिरिसंकाशास् Ram_3,22.7a प्रभुत्वं च तव प्रभो Ram_2,20.32d प्रभूतनटनर्तकाः Ram_2,61.13b प्रभूतयवसान् कृत्वा Ram_2,41.10c प्रभूतरत्नं बहुपण्यसंचयं Ram_2,14.27c प्रभूतरत्नं मकरो यथार्णवम् Ram_2,13.28d प्रभूतरत्नाम् अनुशाधि मेदिनीं Ram_2,102.31c prabhÆtarëÂrÃæ पितृवन् महायशाः Ram_2,102.31d प्रमत्तगजनादश् च Ram_2,106.22c प्रमत्तं गर्वितं शठम् Ram_3,31.14b प्रमत्तः कामभोगेषु Ram_3,31.2a प्रमत्तो ऽधर्मकर्षितः Ram_3,8.19b प्रमदानां भविष्यति Ram_2,17.23f प्रमदानां सहस्राणि Ram_3,36.26a प्रमदाभ्युचितां वृत्तिं Ram_2,108.7c प्रमदाम् अधिकृत्य ताम् Ram_3,18.14b प्रमदायाः कृते त्यजेत् Ram_2,47.10b प्रमदाविग्रहं कृत्वा Ram_2,85.48c प्रमदास् ताम्रलोचनाः Ram_2,31.10b प्रमदाः कृष्णपिङ्गलाः Ram_2,63.13d प्रमदाः क्षम्यताम् इति Ram_2,72.20d प्रमदाः सप्त cëÂa च Ram_2,85.50d प्रमदेवोपशोभिताम् Ram_3,71. 22f प्रममाथ प्रमाथिनम् Ram_3,25.14d प्रममार्जू रजः पृष्ठाद् Ram_2,96.16c प्रमाथी च परश्वधम् Ram_3,25.12d प्रमाथी च महाबलः Ram_3,25.11f प्रमाथी त्रिशिरास् तथा Ram_3,22.33b प्रमादं दीर्घसूत्रताम् Ram_2,94.56b प्रमादाच् चरितं कच्चित् Ram_2,108.6a प्रमृज्य पुरुषर्षभ Ram_2,98.66b प्रमोहानन्तसत्त्वेन Ram_2,79.20a प्रयतो नात्र संशयः Ram_2,28.6d प्रयत्नैश् चोपसेविताः Ram_2,23.32b प्रययाव् अभिषेकार्थं Ram_3,15.2c प्रययुर् मुदितास् तदा Ram_2,86.33d प्रययुः प्राङ्मुखाः सर्वे Ram_2,107.10c प्रययुः सुमहार्हाणि Ram_2,86.32c प्रययौ gìhadurmanÃ÷ Ram_2,51.2d प्रययौ तस्य पार्श्वेन Ram_2,105.4c प्रययौ तूर्णम् आस्थाय Ram_2,14.20c प्रययौ भरतः शीघ्रं Ram_2,77.1c प्रययौ भरते याते Ram_2,107.11c प्रययौ राजभवनं Ram_2,4.8c प्रयागम् अभितः पश्य Ram_2,48.5a प्रयागवनम् उत्तमम् Ram_2,83.21d प्रयागे तान्य् अदृश्यन्त Ram_2,85.45c प्रयाणम् इति च श्रुत्वा Ram_2,86.14a प्रयाणे लक्ष्यते वीर Ram_2,23.15c प्रयाताश् चार्यसंघाता Ram_2,77.7a प्रयाति सरयूं नदीम् Ram_3,15.27d प्रयाते तु महारण्यं Ram_2,35.15a प्रयाते तु सहस्राक्षे Ram_3,4. 21a प्रयातो दक्षिणामुखः Ram_2,63.14d प्रयातो दक्षिणामुखः Ram_3,64.10d प्रयान्तं राघवं वने Ram_2,10.29d प्रयान्तं वाहिनीपतिः Ram_3,26.1b प्रयुक्तो भरतेन वा Ram_3,43.22d प्रयुयोजाशिषः शिवाः Ram_2,29.10d प्ररुरोद महास्वनम् Ram_2,16.53d प्रलोभनार्थं वैदेह्या Ram_3,40.18a प्रलोभयित्वा वैदेहीं Ram_3,38.15c प्रलोभ्य मां दूरम् अनुप्रयातम् Ram_3,55.19b प्रवक्तुम् उपचक्रमे Ram_2,110.1d प्रवक्ष्यन्ति हयोत्तमाः Ram_2,46.38d प्रवत्स्यति सुखं वने Ram_2,32.7d प्रवदन् राक्षसाधिपः Ram_3,50.7d प्रवराण्य् अम्बराणि च Ram_2,88.12b प्रववुश् चोत्तमा वाता Ram_2,85.23a प्रवस्ते धर्मम् आचरन् Ram_2,93.31d प्रवाति पश्चिमो वायुः Ram_3,15.15c प्रवाति मारुतः शीघ्रं Ram_3,22.12a प्रवाते कदली यथा Ram_2,109.18d प्रवाते कदली यथा Ram_3,2.14f प्रवारयसि नः सर्वांस् Ram_2,71.15c प्रवालनिचयं तथा Ram_3,33.24b प्रवालेन च शोभिताः Ram_2,85.41b प्रवासयति धार्मिकम् Ram_2,43.6b प्रवासयति निर्घृणा Ram_2,42.21b प्रवासाच् च सुखं पुत्र Ram_2,66.6c प्रवासार्थैश् च दुर्वचैः Ram_2,19.16b प्रविध्वस्तप्रभः श्रीमान् Ram_3,50.36c प्रविविक्तम् अहं मन्ये Ram_2,48.29a प्रविविक्तां ततः कक्ष्याम् Ram_2,14.1c प्रविविक्तां नदीं रात्राव् Ram_2,57.19a प्रविवेश गृहं रम्यं Ram_3,53.2c प्रविवेश ततो रामः Ram_3,11.16a प्रविवेश निवेदितुम् Ram_3,11.5d प्रविवेश पुरीं लङ्कां Ram_3,52.11c प्रविवेश पुरोत्तमम् Ram_2,37.19d प्रविवेश महद् वनम् Ram_2,92.11d प्रविवेश महाबाहुर् Ram_2,85.33a प्रविवेश महायशाः Ram_2,75.8d प्रविवेश महायशाः Ram_2,106.1d प्रविवेश महावनम् Ram_3,17.24d प्रविवेश श्रिया ज्वलन् Ram_2,15.12d प्रविवेश ससैनिकः Ram_2,105.22d प्रविवेश हुताशनम् Ram_3,4. 32d प्रविवेशात्मवान् वेश्म Ram_2,16.60c प्रविवेशाथ रामस् तु Ram_2,23.5a प्रविवेशाश्रमपदं Ram_3,10.67c प्रविवेशाश्रमं वीरो Ram_3,29.34c प्रविश क्षिप्रम् आश्रमम् Ram_2,58.6d प्रविशन्तम् अयोध्यां मां Ram_2,53.8a प्रविशन्ताव् अरिंदमौ Ram_2,38.13d प्रविशन्ति स्म तां पुरीम् Ram_2,63.1b प्रविशन्न् एव च श्रीमान् Ram_2,4.10a प्रविश्य च गृहं स्त्रियः Ram_2,17.5b प्रविश्य च तदा रामो Ram_2,17.8a प्रविश्य चात्मनो वेश्म Ram_2,4.29a प्रविश्य तु महारण्यं Ram_3,1.1a प्रविश्य नृपतिं सूतो Ram_2,31.1c प्रविश्य पातालतले ऽपि वाश्रिताम् Ram_3,68.22b प्रविश्य प्रथमां कक्ष्यां Ram_2,17.3a प्रविश्य वेश्मातिभृशं मुदान्वितं Ram_2,16.61a प्रविश्य सह वैदेह्या Ram_3,10.21a प्रविश्यासह्यपरिखं Ram_2,64.1c प्रविष्टश् च सुदुश्चरम् Ram_3,32.2d प्रविष्टस् तु वनं घोरं Ram_3,6.4a प्रविष्टस्याभ्रमण्डलम् Ram_2,106.18b प्रविष्टं तत्र मां देवि Ram_2,18.14c प्रविष्टाव् आश्रमपदं Ram_3,11.7c प्रविष्टाः पितृशासनात् Ram_3,11.4b प्रविष्टो दण्डकावनम् Ram_3,35.11d प्रविष्टो दण्डकावनम् Ram_3,37.2d प्रविष्टो राक्षसीं तनुम् Ram_3,3.18b प्रविष्टौ दण्डकारण्यं Ram_3,2.11a प्रविष्टौ दण्डकारण्यं Ram_3,18.18c प्रविष्टौ सीतया सार्धं Ram_3,19.7c प्रवृत्तं त्वद्विनाशनम् Ram_2,7.16b प्रवृत्तः सह भार्यया Ram_2,58.39d प्रवृत्तान्य् अविशेषतः Ram_2,71.22b प्रवृत्तिर् उपनेतव्या Ram_3,52.25c प्रवृत्तिर् एषा मर्त्यानां Ram_2,100.11c प्रवृद्धनिद्रश् च सदा Ram_3,16.19c प्रवृद्धनिद्रे शयिते Ram_3,29.8a प्रवृद्धमन्युस् तु खरः खरस्वनो Ram_3,21.26a प्रवृद्धशिखरं गिरिम् Ram_2,50.10d प्रवृद्धं कोपम् आत्मनः Ram_3,63.2b प्रवृद्धः पुरुषादकः Ram_2,102.23b प्रवेक्ष्यामस् तपोवनम् Ram_2,48.15b प्रवेक्ष्यामि तपोवनम् Ram_2,71.18d प्रवेक्ष्यामि हुताशनम् Ram_2,71.17d प्रवेक्ष्यामि हुताशनम् Ram_3,43.34b प्रवेक्ष्ये दण्डकारण्यम् Ram_2,99.16a प्रवेशयामास गृहं Ram_2,4.9c प्रवेश्य चैनं त्वरितं Ram_2,4.6a प्रवेश्यतां समीपं मे Ram_3,11.11c प्रव्रजन्तं मया सह Ram_3,45.17d प्रव्रजिष्यामि माचिरम् Ram_2,19.12d प्रव्राजनं च रामस्य Ram_2,9.15c प्रव्राजयति मां वनम् Ram_2,23.18d प्रव्राज्य चीरवसनं Ram_2,67.9c प्रशशंस पुनर् मौर्ख्याद् Ram_3,21.6c प्रशशंसुर् जनाधिपम् Ram_2,6.20d प्रशस्य बलवीर्यतः Ram_3,52.18d प्रशंसामि च शोभने Ram_2,46.72b प्रशाधि त्वं वसुंधराम् Ram_2,4.43b प्रशान्तमारुतोद्धूतां Ram_2,106.7c प्रशान्तमृगयूथश् च Ram_3,10.78c प्रशान्तमृगयूथानि Ram_3,7.13c प्रशान्तहरिणाकीर्णम् Ram_3,11.16c प्रशान्ता रजनीचराः Ram_3,10.81d प्रशान्ता वसुधाधिपाः Ram_3,61.9d प्रशासति नरेश्वराः Ram_2,46.18b प्रशास्ता च निषेदतुः Ram_2,85.37d प्रशास्तु वसुधाम् इमाम् Ram_2,16.26b प्रशुश्रुकस्य पुत्रो ऽभूद् Ram_2,102.26c प्रश्रितः praÓritäjali÷ Ram_3,59.28d प्रष्टुं समुपचक्रमे Ram_2,66.4d प्रष्टुं समुपचक्रमे Ram_2,66.36d प्रष्टुं समुपचक्रमे Ram_2,97.1d प्रष्टुं समुपचक्रमे Ram_3,10.8d प्रसक्तं च पथि श्रमम् Ram_2,50.3d प्रसक्ताश्रुमुखी मन्दम् Ram_2,26.1c प्रसङ्गाद् यस्य मुह्यसि Ram_2,20.9f प्रसज्य रामेण च वैरम् उत्तमं Ram_3,52.29c प्रसन्नसलिलानि च Ram_3,7.14b प्रसन्नसलिलाः शिवाः Ram_3,10.38b प्रसन्नसलिले रम्ये Ram_3,10.7a प्रसन्नस् ते पिता राम Ram_2,5.8a प्रसन्नानि ह्रदानि च Ram_3,33.25b प्रसव्यं चापि तं चक्रुर् Ram_2,70.20a प्रसहेम वयं युधि Ram_2,80.8d प्रसह्य सिंहो रुदतीं मृगीम् इव Ram_2,17.29d प्रसह्य सीतां यदि धर्षयिष्यसि Ram_3,36.28b प्रसादनार्थं रघुनन्दनस्य Ram_2,91.17c प्रसादयन् नरवृषभः स मातरं Ram_2,18.40a प्रसादयामास पुनः Ram_2,11.11c प्रसादयिष्यन् भरतो ऽब्रवीत् तदा Ram_2,76.27d प्रसादये त्वां कौसल्ये Ram_2,56.4a प्रसादये त्वां शिरसा Ram_2,18.26c प्रसादं कर्तुम् अर्हसि Ram_2,84.18b प्रसादं कर्तुम् अर्हसि Ram_2,97.8b प्रसादं कर्तुम् अर्हसि Ram_2,97.9d प्रसादं कर्तुम् अर्हसि Ram_2,97.12d प्रसादं कर्तुम् अर्हसि Ram_3,53.18d प्रसादं कुरु मे क्षिप्रं Ram_3,53.33a प्रसादः क्रियतां देवि Ram_2,11.12c प्रसादात् तत्र भवतः Ram_3,10.31a प्रसादाद् भरतं वचः Ram_2,84.19b प्रसादितश् च वै पूर्वं Ram_2,26.12a प्रसाद्यमानश् च मया Ram_3,3.19a प्रसाद्यमानः शिरसा मया स्वयं Ram_2,82.27a प्रसाद्यमानः शिरसा महीपतिः Ram_2,98.69b प्रसाद्य रामं जगतो हिताय Ram_2,76.28d प्रसार्य चरणौ तदा Ram_3,64.18b प्रसार्य विपुलौ भुजौ Ram_3,65.22b prasÃryäjalim अब्रवीत् Ram_2,17.13b प्रसीदतु भवान् मम Ram_2,98.46d प्रसीदन्तु भवन्तो मे Ram_3,9.9a प्रसीद शिरसा याचे Ram_2,56.9a प्रसीदेच्छामि ते ऽरण्ये Ram_2,46.42a प्रसुप्तम् इव कुञ्जरम् Ram_2,95.10d प्रसुप्तम् इव भूमिपम् Ram_2,70.4d प्रसुप्ता इव लक्ष्यन्ते Ram_3,15.21c प्रस्थातुम् उपचक्रमे Ram_3,7.17d प्रस्थानस्य परंतप Ram_2,50.2d प्रस्थानं श्रद्दधाना हि Ram_2,16.38c प्रस्थापयितुम् अर्हति Ram_2,69.8b प्रस्थाप्य चीरवसनं Ram_2,69.7a प्रस्थाप्य वनवासाय Ram_2,67.8c प्रस्थाय यमुनावनात् Ram_2,49.12b प्रस्थास्ये यत्र राघवः Ram_2,69.9d प्रस्थितस् त्वं सह भ्रात्रा Ram_3,8.8c प्रस्थितं दण्डकारण्यं Ram_2,31.19c प्रस्थितं दण्डकारण्यं Ram_3,56.2a प्रस्थितं रघुनन्दनम् Ram_3,8.1b प्रस्थितांश् चैव तान् प्रेक्ष्य Ram_2,49.2a प्रस्थितो रथम् आस्थाय Ram_2,53.2c प्रस्थितो विजनं वनम् Ram_2,23.22f प्रस्थितौ त्वं व्रजस्वेति Ram_3,69.34c प्रस्थितौ राघवौ तदा Ram_3,65.1b प्रस्रवाणि मनोज्ञानि Ram_3,33.25a प्रस्रुतश् च गजः श्रीमान् Ram_2,13.10c प्रस्रुतः सर्वगात्रेभ्यः Ram_2,79.18a प्रस्विन्नगात्रः प्रविषण्णरूपः Ram_2,35.38b प्रस्विन्नमुखपङ्कजः Ram_2,93.36b प्रहर त्वं यथाकामं Ram_3,28.14a प्रहरो रिपुहस्ततः Ram_2,56.13b प्रहर्षजास् तं प्रति bëpabindavo Ram_2,73.16c प्रहर्षम् अतुलं लेभे Ram_3,22.25c प्रहर्षम् अतुलं लेभे Ram_3,33.32e प्रहसन् क्रोधमूर्छितः Ram_3,28.15d प्रहसन्ति स्म राजानं Ram_2,63.13c प्रहसन् स खरस् तदा Ram_3,22.18d प्रहस्य तस्या हरणे धृतं मनः Ram_3,44.35c प्रहस्य मदिरेक्षणाम् Ram_3,16.25b प्रहृष्टकोयष्टिककोकिलस्वनैर् Ram_2,48.36a प्रहृष्टजनसम्पूर्णं Ram_2,23.5c प्रहृष्टनरनारीकः Ram_2,94.38a प्रहृष्टमानसा देवी Ram_2,101.25c प्रहृष्टम् इव सर्वतः Ram_3,65.6b प्रहृष्टमुदिता सेना Ram_2,77.18a प्रहृष्टमुदिते जने Ram_2,107.18b प्रहृष्टरूपस्य पुरे जनस्य Ram_2,14.24d प्रहृष्टरोमा व्यथितो बभूव Ram_3,56.20d प्रहृष्टरोमा स बभूव सारथिः Ram_2,13.27d प्रहृष्टवदनः सर्वा Ram_2,107.8a प्रहृष्टवदनो ऽब्रवीत् Ram_3,70.25d प्रहृष्टस् त्व् अभवत् तेन Ram_3,40.4a प्रहृष्टस् त्व् अभवद् रामो Ram_2,111.15a प्रहृष्टः प्रतिभाति मे Ram_2,66.11d प्रहृष्टः सो ऽदिशत् सर्वं Ram_2,76.21c प्रहृष्टा चानवद्याङ्गी Ram_3,41.2a प्रहृष्टा भक्षयिष्यन्ति Ram_3,18.7c प्रहृष्टा व्यथिताश् चासन् Ram_3,50.11a प्रहृष्टास् तत्र संपेतुः Ram_2,85.47c प्रहृष्टास् त्वां नरर्षभ Ram_2,23.11b प्रहृष्टो वा हते रामे Ram_3,26.5a प्रह्वः कलशहस्तस् तं Ram_3,15.3a प्राकम्पत भुजः सव्यः Ram_3,22.16c प्राकम्पत स राक्षसः Ram_3,49.31d प्राकारेण परिक्षिप्ता Ram_3,46.11a प्राकृतश् चाल्पसत्त्वश् च Ram_3,62.5c प्राकृतस्य नरस्येव Ram_2,100.2c प्राकृतान् राक्षसान् हत्वा Ram_3,28.16a प्राकृतास् त्व् अकृतात्मानो Ram_3,28.18a प्राकृतैस् ते जनैः समाः Ram_3,31.8d प्राकृतैः सचिवैर् वृतम् Ram_3,31.10b प्राक्रोशत् स पुनः पुनः Ram_3,59.29d प्राक्स्रोतसश् च या नद्यः Ram_2,85.12a प्रागुदक्स्रवणां वेदिं Ram_2,93.23a प्राग् एव चागता तत्र Ram_2,4.31a प्राग्द्वारे ऽभूत् तदा कुब्जा Ram_2,72.5c प्राग्वाहाश् चोर्ध्ववाहाश् च Ram_2,13.6a प्राङ्मुखस्य k­täjale÷ Ram_2,85.20b प्राङ्मुखास् ते ययुस् तदा Ram_2,105.3b प्राच्योदीच्याः प्रतीच्याश् च Ram_2,3.8c प्राज्ञः शोचितुम् अर्हति Ram_2,98.35b प्राज्यकामा जनपदाः Ram_3,15.7a प्राज्यदोषं वनं प्राप्ता Ram_3,12.3c प्राज्यधूमाकुलवनश् Ram_3,10.78a प्राज्यमूलफलैश् चैव Ram_3,12.19a präjalir वाक्यम् अब्रवीत् Ram_2,35.9b präjalir वाक्यम् अब्रवीत् Ram_2,97.4d präjalir विजितेन्द्रियः Ram_3,43.25d präjalis तं तपोधनम् Ram_2,85.6b präjalis तु सुखं पृष्ट्वा Ram_2,14.10a präjaliæ धर्मकोविदम् Ram_3,11.25d präjaliæ प्रह्वम् आसीनम् Ram_2,4.42c präjali÷ पृष्ठतो ऽन्वगात् Ram_2,3.14d präjali÷ प्रत्यवेदयत् Ram_2,41.23d präjali÷ शिरसानतः Ram_2,18.37d präjali÷ सीतया सह Ram_2,29.4b प्राणदद् यामदुन्दुभिः Ram_2,75.2b प्राणान् अपहरिष्यामि Ram_3,29.5c प्राणान् अपि परित्यजेत् Ram_2,9.18d प्राणान् अपि परित्यज्य Ram_2,16.47c प्राणान् इष्टान् धनानि च Ram_2,16.33b प्राणान् उपरुणत्सि मे Ram_2,69.31d प्राणान् धारयितुं चिरम् Ram_3,51.14d प्राणान् हन्तुं निशाचर Ram_3,28.10d प्राणायामेन पुरुषं Ram_2,4.33c प्राणांस् त्यक्ष्यसि वीर्यं च Ram_3,19.15c प्राणांस् त्यक्ष्यामि लक्ष्मण Ram_3,56.9d प्राणांस् त्यक्ष्ये न संशयः Ram_3,43.24b प्राणांस् त्यजति दुस्त्यजान् Ram_3,64.2d प्राणाः संत्वरयन्ति माम् Ram_2,53.18d प्राणिनां प्राणसंक्षयः Ram_2,98.24d प्राणिनां श्रवणानि च Ram_2,85.24b प्राणिनो हिंसिता वापि Ram_2,34.4c प्राणिभ्यां हर्तुम् इच्छसि Ram_3,45.37d प्राणी समभिवर्तते Ram_2,98.27b प्राणेभ्यो ऽपि गरीयसीम् Ram_2,10.3b प्राणेभ्यो ऽपि गरीयसीम् Ram_3,47.34b प्राणेभ्यो ऽपि गरीयसीम् Ram_3,59.24d प्राणेभ्यो ऽपि प्रियतरा Ram_3,35.19a प्राणैर् इष्टान् सुतान् इव Ram_3,5.11b प्राणैः प्रियतरा मम Ram_3,56.6b प्राणैः प्रियतरा सीता Ram_3,38.6c प्राणैः प्रियतरौ मम Ram_2,23.30d प्राणो लक्ष्मण विद्यते Ram_3,64.3b प्रातर् एवापरे ऽहनि Ram_2,59.1b प्रातस् त्वाम् अभिषेक्ता हि Ram_2,5.9a प्रातिष्ठत स वैदेह्या Ram_2,109.4c प्रातिष्ठत सह भ्रात्रा Ram_2,46.75c प्रादर्शयत मैथिलीम् Ram_3,53.11d प्रादाद् आस्यं च मे कुक्षौ Ram_3,67.13c प्रादुरासीद् वनौकसः Ram_2,57.18b प्रादुरास्तां नभःस्पृशौ Ram_2,90.1d प्रादुर्भावम् इहात्मनः Ram_2,16.15b प्राद्रवन् मृत्युसंकाशं Ram_3,47.17c प्रापतुर् निलयं मुनेः Ram_2,48.8d प्रापद्यत महामार्गम् Ram_2,41.28c प्रापयेन् महतीं श्रियम् Ram_2,94.19d प्रापयैनं महाभागम् Ram_2,34.10c प्राप्तकालं करिष्यसि Ram_3,61.15d प्राप्तकालं तु ते मन्ये Ram_2,9.26a प्राप्तकालं नरपतेः Ram_2,70.2c प्राप्तकालं यद् एषो ऽस्मान् Ram_2,91.3a प्राप्तकालं हितं तदा Ram_3,66.3b प्राप्तकालो मतो मम Ram_2,4.25d प्राप्तम् अप्राप्य तां प्रियाम् Ram_3,65.28d प्राप्तम् एवं रणाजिरे Ram_3,67.7d प्राप्तराज्ये नरव्याघ्रे Ram_2,46.72c प्राप्तव्यं लोकसत्कृतम् Ram_2,97.20b प्राप्तव्यः स मया किल Ram_2,26.8b प्राप्तं जानाति कीर्तिमान् Ram_2,66.24b प्राप्तं रामं सलक्ष्मणम् Ram_3,11.9b प्राप्तं शङ्कान्वितो ऽभवत् Ram_2,4.5d प्राप्तं सूत यदृच्छया Ram_2,53.17d प्राप्तं ह्य् अविनयाद् यथा Ram_3,66.15b प्राप्ता जानपदा जनाः Ram_2,6.25d प्राप्तास् तां गच्छ पुत्रक Ram_2,58.36d प्राप्तां सुमहतीं प्रीतिं Ram_2,8.4a प्राप्तो ऽयं राक्षसाधम Ram_3,54.17b प्राप्तो रामः सुखोचितः Ram_2,93.35b प्राप्तो व्यामिश्रकेष्व् अपि Ram_2,1.21d प्राप्तो ऽहं सशरासनः Ram_3,19.9d प्राप्तौ स्थः सह सीतया Ram_3,12.1d प्राप्नुवन्ति निशाचर Ram_3,39.8d प्राप्नुवन्तीतरे जनाः Ram_3,39.9d प्राप्नुवन्त्य् अयशश् चैव Ram_2,109.27a प्राप्नुह्य् आयुश् च कीर्तिं च Ram_2,17.11c प्राप्नोति पुरुषर्षभ Ram_2,24.3b प्राप्नोति शाश्वतीं राम Ram_3,5.12a प्राप्य गोदावरीं नदीम् Ram_3,15.37b प्राप्य चापरपर्पटान् Ram_2,65.2b प्राप्यते निपुणैर् धर्मो Ram_3,8.27c प्राप्य त्वां जननीं मम Ram_2,67.5d प्राप्यन्ते नियतं वीर Ram_2,26.10c प्राप्य राज्यम् अकण्टकम् Ram_2,8.18b प्राप्य वर्षसहस्राणि Ram_2,2.6a प्राप्य संज्ञां चिरात् तात Ram_3,36.17e प्राप्य सालवनं तदा Ram_2,65.12b प्राप्य सीताम् अयुद्धेन Ram_3,38.19c प्राप्येवान्वयवर्जितः Ram_3,7.8d प्राप्स्यन्ति परमां गतिम् Ram_2,46.45d प्राप्स्यसि त्वं महाप्राज्ञ Ram_3,59.21c प्राप्स्यसे परमं कामं Ram_2,21.23a प्राप्स्यामि यान् अद्य गुणान् Ram_2,31.29a प्रायच्छत् सर्वम् आहृत्य Ram_2,34.16c प्रायच्छत् सुमहातेजा Ram_2,104.22c प्रायशश् चाप्य् अनिष्टानि Ram_3,65.9c प्रायाद् आदाय चोदकम् Ram_2,65.5d प्रायेण रसवज् जलम् Ram_3,15.23d प्रायेण हि निमित्तानाम् Ram_2,4.19a प्रार्थितेन महर्षिणा Ram_3,10.59b प्राविशच् छ्रान्तवाहनः Ram_2,65.22b प्रावृषि द्याम् इवाम्बुदः Ram_2,87.4d प्रावृषि pravigìhÃyÃæ Ram_2,106.18a प्रावृषीव महानद्याः Ram_2,17.28c प्रावेशयद् यथान्यायं Ram_3,11.15c प्राव्यथन् वनदेवताः Ram_3,23.26d प्राशनीयान् उपस्करान् Ram_2,59.4b प्राशोभयत वैदेही Ram_3,50.28c प्राश्य मूलफलानि च Ram_3,10.68d प्राश्याशास्यात्मनः प्रियम् Ram_2,6.3b प्रासकार्मुकबिभ्रद्भिर् Ram_2,14.2a प्रासादम् अधिरुह्य सः Ram_2,5.21b प्रासादमालासंयुक्ताः Ram_2,74.18a प्रासादस्थो रथगतं Ram_2,3.10c प्रासादं चन्द्रसंकाशम् Ram_2,7.1c प्रासादं नरपुंगवः Ram_2,3.15b प्रासादाग्रविमानेषु Ram_2,82.5a प्रासादाग्रैर् विमानैर् वा Ram_2,24.7a प्रासादाग्र्याणि रम्याणि Ram_3,44.24a प्रासादाद् अन्ववैक्षत Ram_2,7.2d प्रासादाद् अवरोहत Ram_2,7.8d प्रासादेभ्यस् ततस् ततः Ram_2,51.16b प्रासादैर् विविधाकारैर् Ram_2,94.36a प्रासैः खड्गैः परश्वधैः Ram_3,24.7b प्रास्फुरच् चास्खलद् रामो Ram_3,58.1c प्राह सर्वे च मन्त्रिणः Ram_2,62.7b प्राह सर्वे च मन्त्रिणः Ram_2,64.3b प्राहुर् अर्थ्याश् च लक्ष्मण Ram_3,41.32d प्रांशवो बहुकन्दराः Ram_3,14.14b प्रियकाननसंचारा Ram_3,59.14a प्रियकामा सुदक्षिणा Ram_2,14.14b प्रियका यत्र पादपाः Ram_2,65.8d प्रियत्वान् न तु बान्धवः Ram_2,68.14d प्रियम् अप्रियदर्शना Ram_3,16.10b प्रियया स्त्रीवशं गतः Ram_2,10.16b प्रियरूपं विरूपा सा Ram_3,16.9a प्रियवद् घोरम् अप्रियम् Ram_2,66.14b प्रियवादी च भूतानां Ram_2,2.22a प्रियवादी च राघवः Ram_2,55.2d प्रियस्य पुत्रस्य विवासनातुरः Ram_2,58.57b प्रियस्य रामस्य समागमं तदा Ram_2,87.27d प्रियं तस्य महात्मनः Ram_3,48.26b प्रियं पार्थिवनन्दनः Ram_2,66.7b प्रियं पुत्रम् अनुस्मरन् Ram_2,37.13b प्रियं प्रियार्हे सुवचं वचो वरम् Ram_2,7.31b प्रियं रामः प्रियंवदः Ram_2,29.11b प्रियं रामाभिषेचनम् Ram_2,4.31d प्रियं वरवृतं च यत् Ram_3,2.17b प्रिया चन्द्रनिभानना Ram_3,58.22b प्रियाणि च हितानि च Ram_2,1.12d प्रियाणि च हितानि च Ram_2,40.7d प्रियातिथिम् इव प्राप्तं Ram_2,42.10c priyÃbhibhëŠmadhuro Ram_3,15.30a प्रियाम् अतुष्टां pratikÆlabhëiïÅm Ram_2,11.15b प्रियार्हं हर्षयन् रामम् Ram_2,5.7c प्रियार्हा प्रियवादिनी Ram_2,24.1b प्रियार्हां प्रियम् आख्यातुं Ram_2,10.1c प्रियार्हां प्रियवादिनीम् Ram_3,47.15b प्रियालैः पनसैर् धवैः Ram_2,88.8b प्रियासहायः सरितं प्रति ब्रुवन् Ram_2,89.19b प्रियासंदर्शनेन माम् Ram_3,58.17d प्रियां ताम् अर्जुनप्रियाम् Ram_3,58.14b प्रियां यदि विजानीषे Ram_3,58.19c प्रियेण किल दत्तं हि Ram_2,95.7a प्रियेतरैर् वाक्यगणैस् तुदंस् ताम् Ram_2,67.15b प्रियेति पुत्रेति च राघवेति च Ram_2,54.20d प्रियो यस् ते प्रियंवद Ram_3,15.4b प्रीतः पुरुषपुंगवम् Ram_2,2.10d प्रीता चास्म्य् उचितं किं ते Ram_2,110.15c प्रीतिदानम् अनुत्तमम् Ram_2,110.20d प्रीतिदानं तपस्विन्या Ram_2,111.14c प्रीतिदानं यशस्विनी Ram_2,110.21b प्रीतिर् मम यशश् चैव Ram_2,107.18c प्रीतिर् वा न प्रहर्षयेत् Ram_2,98.41d प्रीतिसंजननैः पितुः Ram_2,1.27b प्रीतिं जनयथो मम Ram_2,89.16d प्रीतिं जनय मे वत्स Ram_2,111.11c प्रीतो दशरथात्मजम् Ram_3,10.33d प्रीतो दशरथात्मजः Ram_2,87.3b प्रीतो यदशना वयम् Ram_2,95.31b प्रीतो ऽस्मि ते महत् कर्म Ram_3,14.26a प्रीत्यर्थम् अनुशासतः Ram_2,94.50d प्रीत्याभिहितम् इच्छामि Ram_2,46.42c प्रीत्या लक्ष्मणम् आगतम् Ram_2,28.17b प्रीत्या समुपकल्पितम् Ram_2,44.19b प्रीयमाणास् तु संगताः Ram_2,13.2d प्रेक्षमाणः शिलावहाम् Ram_2,65.3b प्रेक्षमाणो दिशः सर्वाः Ram_2,90.7c प्रेक्ष्य präjalim आगतम् Ram_2,86.2b प्रेक्ष्य राजगृहं ययौ Ram_2,65.26d प्रेक्ष्य रामं यशस्विनम् Ram_2,93.38b प्रेक्ष्य रामं शचीपतिः Ram_3,4. 17b प्रेतकार्याणि यान्य् अस्य Ram_2,70.11a प्रेतकार्याणि सर्वाणि Ram_2,70.3c प्रेतकार्येषु सर्वेषु Ram_2,45.18c प्रेतकार्येषु सर्वेषु Ram_2,80.18c प्रेतकृत्येषु सत्कृतः Ram_2,95.14d प्रेतस्यास्त्य् अनुशोचतः Ram_2,98.27d प्रेत्य चेह च लप्स्यसे Ram_2,68.25d प्रेत्यभावे ऽपि कल्याणः Ram_2,26.15a प्रेत्यभावे ऽपि तस्य सा Ram_2,26.16d प्रेत्य मे प्रपितामहाः Ram_2,88.19d प्रेषयामि पुरीम् इतः Ram_2,46.50d प्रेषयिष्यति राघव Ram_3,68.21b प्रेषितः सह सीतया Ram_2,66.42d प्रेषिताश् च त्वया शूरा Ram_3,20.7a प्रेष्यशिष्यगणेषु च Ram_2,2.26b प्रेष्याश् चेट्यश् च वध्वश् च Ram_2,85.59a प्रैष्यं पापीयसां यातु Ram_2,69.15a प्रोच्यते ब्राह्मणैः प्राज्ञैः Ram_2,23.8c प्रोज्जहार वसुंधराम् Ram_2,102.3b प्रोवाच कुशलो वक्तुं Ram_3,67.24c प्रोवाच पितरं तत्र Ram_2,110.45a प्रोवाच रघुनन्दनः Ram_2,23.18b प्रोषिते मयि यत् पापं Ram_2,98.46a प्रोषिते मय्य् अनागते Ram_2,70.6b प्लक्षन्यग्रोधतिन्दुकाः Ram_3,69.3b प्लवगा वृश्चिका दंशा Ram_2,22.6a प्लवमानश् च मे दृष्टः Ram_2,63.9a प्लवंगमानां प्रवरस् तव प्रियां Ram_3,68.22c plavais terus तथापरे Ram_2,83.20b फलकाले धिग् अस्तु माम् Ram_2,47.20d फलकाले विवासिताः Ram_2,38.8b फलतीदं सहस्रधा Ram_2,55.9d फलनिर्यूहसंसिद्धैः Ram_2,85.62c फलपत्त्रैर् अवनतान् Ram_2,50.7c फलम् इष्टं प्रवर्तते Ram_3,62.16d फलमूलाशनं च माम् Ram_2,44.20b फलमूलाशना नित्यं Ram_2,24.12a फलमूलाशनैर् दान्तैश् Ram_3,1.6c फलमूलाशनो नित्यं Ram_2,82.23c फलमूलाशनौ दान्तौ Ram_3,19.8a फलमूलैश् च शोभितम् Ram_3,1.4d फलमूलैः कृताशनाः Ram_2,38.8d फलयोगः श्रुतस्य वा Ram_2,57.32b फलं पापस्य कर्मणः Ram_3,28.8b फलं प्राप्स्यसि राक्षस Ram_3,28.6d फलानां च सुगन्धिनाम् Ram_3,33.22d फलानि च यथा पुरम् Ram_2,53.7d फलानि न विदर्शयेत् Ram_2,98.9b फलानि मूलानि च भक्षयन् वने Ram_2,31.37a फलानि विविधानि च Ram_2,81.14b फलानि विविधानि च Ram_2,88.25d फलान्य् अपि च वा पुनः Ram_3,58.9b फलान्य् अमृतकल्पानि Ram_3,69.4c फलान्य् आहरतां वने Ram_2,111.19b फलेन् मूर्धा स्म ते राजन् Ram_2,58.19c फुल्लपङ्कजषण्डानि Ram_3,7.14a फुल्लस्य कमलस्य च Ram_2,58.53b फुल्लैस् तरुभिर् आवृताः Ram_3,14.14d फेनबुद्बुदभूषितम् Ram_3,29.6b फेनेन नमुचिर् यथा Ram_3,29.28b बकुलोद्दालकाशिनीम् Ram_3,71. 15b बदर्यामलकैर् नीपैर् Ram_2,88.9c बद्धगोधाङ्गुलित्राणे Ram_2,20.30a बद्धस् त्वं कालपाशेन Ram_3,49.22a बद्धस् त्वं कालपाशेन Ram_3,51.21a baddhäjalipuÂà हृष्टा Ram_2,109.20c बद्धासिर् धनुर् आदाय Ram_3,42.4a बद्धे महति कुञ्जरे Ram_2,35.25d बन्दिनश् च तथापरे Ram_2,13.11d बन्दिनः पर्युपातिष्ठंस् Ram_2,59.1c बन्दिभिर् वन्दितः काले Ram_2,82.8a बन्धयिष्यति वा दाशान् Ram_2,78.3c बन्ध वा घातयस्व वा Ram_3,54.19b बबन्धासिं महातेजा Ram_3,42.1c बबन्धुर् बन्धनीयांश् च Ram_2,74.10a बभञ्ज च महारथम् Ram_3,49.14d बभञ्ज पतगेश्वरः Ram_3,49.11d बभञ्जाथ महाबलः Ram_3,33.29d babhëe च ततो भृशम् Ram_3,47.2b babhëe परुषं वचः Ram_2,72.18d बभुः शक्रपुरोपमाः Ram_2,74.19d बभूव केयूरधरः स राक्षसः Ram_3,57.24d बभूव कौतूहलम् उत्तमं तदा Ram_2,96.28d बभूव क्षणदाचरः Ram_3,47.7d बभूव गतचेतनः Ram_2,95.8d बभूव गुणवत्तरः Ram_2,1.10d बभूव गुणसम्पन्नः Ram_2,40.3c बभूव च स्वस्त्ययनाभिकाङ्क्षिणी Ram_2,21.25d बभूव जलदं नीलं Ram_3,50.18a बभूव तिमिरं घोरम् Ram_3,22.8a बभूवतुर् इति श्रुतिः Ram_2,102.15f बभूव नगरे मूर्छा Ram_2,35.15c बभूव नरदेवस्य Ram_2,59.13c बभूव निरयप्रख्यं Ram_3,25.21c बभूव परिवेषणम् Ram_3,22.3b बभूव प्रत्यनन्तरः Ram_2,41.10d बभूव भूमौ पतितो नृपात्मजः Ram_2,68.29c बभूव मध्ये ताराणां Ram_3,24.5c बभूव मोहान् मुदितः स राक्षसः Ram_3,52.29d बभूव युद्धं सौमित्रे Ram_3,60.27c बभूव राघवस्यापि Ram_3,41.21e बभूव राजमार्गस्य Ram_2,5.16c बभूव रामस् तिमिरे Ram_3,23.15c बभूव रामः संध्याभ्रैर् Ram_3,24.13c बभूव रामेण यदा महात्मना Ram_2,25.15b बभूव रुषितो भृशम् Ram_3,27.23d बभूव लुलितं मनः Ram_2,37.24d बभूव लुलितं मनः Ram_2,69.33d बभूव वरुणालयः Ram_3,52.9d बभूव वातोद्धतयोर् Ram_3,49.3c बभूव विमलो नीलः Ram_3,50.23c बभूव विलपन् रामः Ram_3,58.11c बभूव सचराचरम् Ram_3,50.9b बभूव संरब्धतरः Ram_2,16.7c बभूव स्वर्गसम्प्राप्तो Ram_3,3.25c बभूव हि समा भूमिः Ram_2,85.26a बभूव हृष्टा नचिरेण जानती Ram_2,87.27c बभूव हृष्टा वैदेही Ram_3,29.35c बभूवातीव बलिनोः Ram_3,26.10c बभूवातुलवीर्ययोः Ram_3,49.35b बभूवान्तर्हितस् त्रासात् Ram_3,42.3c बभूवाभिरतो मुनिः Ram_2,102.15d बभूवावस्थितस् तत्र Ram_3,23.16c बभूवावस्थितो रामश् Ram_3,36.10c बभूवुर् अभिसंबाधाः Ram_2,5.15c बभूवुर् अमनस्विनाम् Ram_2,42.1d बभूवुर् आर्ता न च शर्म लेभिरे Ram_2,60.19d बभूवुर् इति नः श्रुतम् Ram_3,13.10b बभूवुर् वनदेवताः Ram_3,50.39d बभूवुर् वनपार्श्वेषु Ram_2,85.64a बभूवुर् हतचेतसः Ram_2,41.29d बभूवुश् च मुदा युक्तास् Ram_2,85.34c बभूवुस् तत्र सारिकाः Ram_3,22.14d बभूवुस् तुल्यवर्चसः Ram_3,19.20d बभूवुस् ते भृशं तृप्ताः Ram_2,85.59c बभूवुः पायसस्यान्ते Ram_2,85.67c बभूवुः सुभृतास् तत्र Ram_2,85.60c बभूवेन्द्रोपमं दृष्ट्वा Ram_3,16.7c बभूवोद्विग्नमानसः Ram_3,58.3d बभौ क्रुद्धस्य सिंहस्य Ram_2,20.3c बभौ चादित्यरागेण Ram_3,50.16c बभौ नष्टप्रभः सूर्यो Ram_2,79.14c बर्हिणः प्रियदर्शनान् Ram_2,87.17b बर्हिणानां च निर्घोषः Ram_2,46.3a बर्हिणोद्घुष्टनादिताम् Ram_3,71. 19d बलम् आत्मनि पश्यन्ती Ram_2,10.19a बलम् आरोग्यम् आयुश् च Ram_2,2.30a बलम् आश्वासयत् तदा Ram_2,65.4d बलम् उच्छ्रयते भृशम् Ram_3,8.12d बलमूर्छा जनस्य च Ram_2,35.15d बलयुक्ता नदीरक्षा Ram_2,78.6c बलवन्तश् च कच्चित् ते Ram_2,94.25a बलवन्तं महाबलः Ram_2,67.12b बलवान् इव शार्दूलो Ram_2,55.15c बलवान् दुर्बलान् इव Ram_3,22.19d बलवान् वीर्यसम्पन्नो Ram_2,72.3a बलविक्रमसम्पन्ना Ram_3,18.2a बलस्थाश् चापि सर्वशः Ram_2,85.59b बलस्य महतः पदम् Ram_3,61.8d बलस्य मुख्यांश् च सुहृज्जनं च Ram_2,76.29d बलस्य योगाय बलप्रधानान् Ram_2,76.28b बलं च तद् अनाहूतं Ram_2,107.11a बलं चैव समानय Ram_2,76.20d बलं नागसहस्रस्य Ram_3,36.1c बलं सर्वम् अचोदयन् Ram_2,76.24d बलं सर्वम् अवस्थाप्य Ram_2,84.1c बलं हि सुमहद् यन् मे Ram_3,52.21a बलाद् अपि करिष्यसि Ram_3,38.20b बलाध्यक्षा बलस्य च Ram_2,76.22b बलान् मां हर्तुम् इच्छसि Ram_3,51.13b बलिनाम् उग्रतेजसाम् Ram_3,21.9d बलिनो बलवत्तराः Ram_2,74.8b बलिर् इन्द्रकृतं यथा Ram_2,12.8d बलिषड्भागम् उद्धृत्य Ram_2,69.18a बलिहोमार्चितं पुण्यं Ram_3,1.5c बलिं बद्ध्वा महीम् इमाम् Ram_3,59.22b बली दत्तवरो दर्पाद् Ram_3,36.13c बलेन गुप्तो भरतो महात्मा Ram_2,64.24a बले महति तिष्ठता Ram_3,28.2b बलैर् बलवताम् अपि Ram_3,43.13b बलो वेन्द्राशनिहतो Ram_3,29.28c बहवः परमर्षयः Ram_3,4. 10b बहवः पुण्यदर्शनाः Ram_3,41.10b बहवः पृषता वने Ram_2,87.19b बहवः साधवो लोके Ram_3,39.13a बहवो नृप कल्याणा Ram_2,2.18c बहुकन्दरनिर्झरः Ram_3,59.24b बहुकन्दरशोभितम् Ram_3,59.13d बहु चोपहृतं मया Ram_2,81.14d बहुदोषतरं वनम् Ram_2,25.14d बहुदोषं हि कान्तारं Ram_2,25.4c बहुधा घोरदर्शना Ram_3,17.24b बहुधा निपतिष्यन्ति Ram_3,60.50c बहुपक्षिसमाकुलः Ram_2,88.7d बहुपादपसंकुलः Ram_3,10.41b बहुपादपसंवृते Ram_3,10.40d बहुपांसुचयाश् चापि Ram_2,74.17a बहुपुण्यसमाचिताः Ram_2,61.17d बहुपुत्रश् च वीर्यवान् Ram_3,13.7d बहुपुष्पप्रवालवान् Ram_2,44.5b बहुपुष्पफलद्रुमम् Ram_3,6.4b बहुपुष्पफले रम्ये Ram_2,88.16a बहुपुष्पफले रम्ये Ram_3,10.37c बहुप्रकारं धर्मज्ञः Ram_3,59.28c बहुप्रकारं यदि न प्रपत्स्यते Ram_2,82.27b बहुभिश् च परिश्रमैः Ram_2,17.27b बहुभिश् चैकम् अत्यस्यन्न् Ram_2,20.31a बहुभिः कामरूपिभिः Ram_3,9.10d बहुभिः सूतमागधैः Ram_2,82.8b बहुमञ्जरिधारिणः Ram_2,42.11b बहु मंस्यति मां लोके Ram_2,101.7c बहुमूलफलं चित्रम् Ram_2,108.20a बहुमूलफलोदकः Ram_2,88.26d बहुमूलफलोदकः Ram_3,12.13b बहुमूलफलो रम्यो Ram_3,69.31c बहुरूपाश् च भामिनि Ram_2,25.10b बहुला बहुलैर् वर्णैर् Ram_2,88.20c बहुवर्णां कुथाम् इव Ram_3,71. 18d बहुविघ्नं तपोनित्यं Ram_3,9.14a बहु विललाप समीक्ष्य राघवम् Ram_2,17.33b बहुशः स तु निःश्वस्य Ram_3,59.27a बहुशो bëpagadgada÷ Ram_3,59.27d बहुशो रणमूर्धनि Ram_3,52.27b बहुश्रुतानां वृद्धानां Ram_2,2.22c बहु सुस्राव फेनिलम् Ram_3,29.21b बहुस्वादुफलेषु च Ram_2,74.14d बहूनां बहुधा वने Ram_3,5.15d बहूनां रणमूर्धनि Ram_3,19.14b बहूनां वितता यज्ञा Ram_2,40.26a बहूनां स्त्रीसहस्राणां Ram_3,53.17a बहूनि पश्यन् मनसो ऽप्रियाणि Ram_2,65.27c बहूनि रक्षसां वासे Ram_3,64.20a बहून् पश्यसि मन्दभाक् Ram_3,45.33b बहून् बहुविधो जनः Ram_2,86.30d बहून् मेध्यान् मृगान् हत्वा Ram_2,49.14c बहून्य् आयूंषि जीवितः Ram_2,2.6b बहून् सहस्ताभरणान् Ram_3,24.20c बह्व् अशोभत सेनायाः Ram_2,74.13c बह्वाश्चर्यः कृतात्मनाम् Ram_3,71. 3b बह्वीनाम् उत्तमस्त्रीणाम् Ram_3,45.24a bìham इत्य् एव राघवम् Ram_2,44.6b bìham इत्य् एव वक्ष्यति Ram_2,91.8d बाणजालैर् निरन्तरम् Ram_3,60.45d बाणस्य तु महाबाहुर् Ram_2,102.8c बाणः पुत्रः प्रतापवान् Ram_2,102.8b बाणानां समरे खरम् Ram_3,29.20d बाणाभिहतमर्मणः Ram_2,57.38b बाणेनाभिहतो मया Ram_2,58.13d बाणौघैः शकुलीकृताः Ram_3,60.50d बाधते प्रचुरश्रमः Ram_3,12.2b बाधन्ते नित्यम् अबले Ram_2,25.12c बाधमाना महारण्ये Ram_3,34.4c बान्धवं विमृशन्त्य् अहम् Ram_2,109.25b बान्धवेषु च सर्वेषु Ram_2,98.67c बाल एव हि मातुल्यं Ram_2,8.19a बालचन्द्र इवोदितः Ram_3,36.12d बालचन्द्रनिभानना Ram_2,54.10b बालवत्सेव गौर् बलात् Ram_2,38.17d बालः श्यामः शुभेक्षणः Ram_3,36.11b बाला अपि krŬamÃnà Ram_2,6.16a बालान् उद्भ्रान्तचेतनः Ram_2,32.18b बालांश् च रजनीचरान् Ram_3,53.14d बालाः पण्डितमानिनः Ram_2,94.32d बालिशी क्रियते पुनः Ram_3,15.36d बालेनाक्लिष्टकर्मणा Ram_3,36.18d बाले नित्यं सुखोचिते Ram_2,7.25b बाले परिधृतस् त्वया Ram_2,7.23d बालेव रमते सीता Ram_2,54.10a बाले सहृदया ह्य् असि Ram_2,11.13d बालो ऽप्य् एष महातेजाः Ram_3,36.8a बालो ऽयम् इति राघवम् Ram_3,36.15b bëpakaïÂhà विमनसस् Ram_2,70.14c bëpagadgadayà गिरा Ram_2,86.26b bëpacchannÃnyaraïyÃni Ram_3,15.16a bëpaparyÃkulajanà Ram_2,60.17a bëpaparyÃkulamukho Ram_2,36.13a bëpaparyÃkulek«aïa÷ Ram_2,16.3b bëpaparyÃkulek«aïà Ram_2,21.24b bëpaparyÃkulek«aïà Ram_2,68.16d bëpapÆrïamukhà जनाः Ram_2,51.9b bëpapÆrïamukhÃ÷ सर्वे Ram_2,35.18c bëpapÆrïÃnanà तदा Ram_2,21.15b bëpaviplutabhëiïÅ Ram_2,51.28d bëpavegopahatayà Ram_2,54.4a bëpaÓokapariplutÃm Ram_3,43.9b bëpaÓokapariplute Ram_3,2.20b bëpaÓokÃbhipŬitÃm Ram_3,44.11d bëpasaæchannasalilà Ram_3,15.22a bëpasaædigdhayà गिरा Ram_2,93.29b bëpa÷ संह्रियताम् एष Ram_3,21.4a bëpÃpihitakaïÂhaÓ च Ram_2,93.38a bëpÃrdravadanà दीना Ram_3,29.10c bëpeïa पिहितं दीनं Ram_2,40.12a bëpeïa पिहिताननाः Ram_2,42.2d bëpeïa पिहितेन्द्रियः Ram_2,34.8b bëpopahatayà राजा Ram_2,53.14c बास्तिकं बहुशुक्लं च Ram_2,71.2c बाहुपाशपरिक्षिप्तौ Ram_3,66.1c बाहुभ्यां लक्ष्मणं तदा Ram_3,14.25b बाहुवीर्याभिरक्षिताम् Ram_2,82.20d बाहुश् च हृदयं च मे Ram_3,57.4b बाहुं सव्यं बभञ्ज ह Ram_3,3.15b बाहू छिन्दावहै गुरू Ram_3,66.4d बाहू तस्यांसदेशयोः Ram_3,66.5d बाहून् उद्यम्य कृपणा Ram_2,60.15a बाहू पल्लवकोमलौ Ram_3,58.29d बाहू योजनम् आयतौ Ram_3,67.13b बाहू रामस्य संश्रिता Ram_2,54.17d बिडालोलूकचरिताम् Ram_2,106.2a बिन्दवः पतिता गात्रे Ram_2,68.17c बिभिदुर् भेदनीयांश् च Ram_2,74.10c बिभृयात् पितराव् अयम् Ram_2,58.33d बिभेद निशितैस् तीक्ष्णैर् Ram_3,49.9c बिभेद रामस् तं बाणैर् Ram_3,26.16c बिभेद समरे खरम् Ram_3,27.28*2d बिलस्थ इव रोषितः Ram_2,20.2d बिलानि दंष्ट्रिणः सर्वे Ram_2,30.20a बिल्वतिन्दुकवेणुभिः Ram_2,88.8d बिल्व बिल्वोपमस्तनी Ram_3,58.13d बिल्वान् अपि च तिन्दुकान् Ram_3,10.72d बिल्वा मार्दङ्गिका आसञ् Ram_2,85.46a बीजम् उप्तम् इवोषरे Ram_3,38.3d बीजमुष्टिः प्रकीर्यते Ram_2,61.9b बीभत्सं विषमं दीर्घं Ram_3,2.5c बुद्धिमद्भिश् च मन्त्रिभिः Ram_2,104.17b बुद्धिमान् वीक्षिकीं प्राप्य Ram_2,94.33c बुद्धिमांश् चासि राघव Ram_2,98.44d बुद्धिर् अन्या न ते कार्या Ram_2,79.10c बुद्धिर् एवं निरर्थका Ram_2,100.2b बुद्धिर् वैरं विना हन्तुं Ram_3,8.21a बुद्धिश् च ते महाप्राज्ञ Ram_3,62.18a बुद्धिः प्रणीता येनेयं Ram_2,19.12a बुद्ध्या बृहस्पतेस् तुल्यो Ram_2,1.26e बुद्ध्या युक्ता महाप्राज्ञा Ram_3,62.15c बुद्ध्या समनुचिन्तय Ram_3,62.15b बुद्ध्याहम् अनुपश्यामि Ram_3,20.15a बुद्ध्वा पुत्रम् अथाब्रवीत् Ram_2,37.13d बुधः खे रोहिणीम् इव Ram_3,47.15d बुध्यते तात मन्त्रितम् Ram_2,94.16d बुध्यस्व नृपशार्दूल Ram_2,13.18c बुभुक्षा चात्र नित्यशः Ram_2,25.9b बृहस्पतिबुधाव् अपि Ram_2,36.10b बृहस्पतिसमो मतौ Ram_2,1.32b बृहस्पतेर् इन्द्र इवामराधिपः Ram_2,96.25b बोद्धव्यं नावबुध्यसे Ram_3,31.2d ब्रवीम्य् एतद् अहं सत्यं Ram_2,45.4c ब्रवीहि को ऽद्यैव मया वियुज्यतां Ram_2,20.35a ब्रह्मघोषनिनादितम् Ram_3,1.5d ब्रह्मघोषनिनादितम् Ram_3,1.8b ब्रह्मघोषम् उदीरयन् Ram_3,44.13b ब्रह्मघ्नं दुष्टचारिणम् Ram_3,30.20b ब्रह्मघ्नाः शूलपाणयः Ram_3,19.11d ब्रह्मणस् तु प्रसादजाः Ram_2,85.39d ब्रह्मणः स्थानम् आसाद्य Ram_3,5.12c ब्रह्मणा प्रहिताः स्त्रियः Ram_2,85.40d ब्रह्मणो हि प्रसादजा Ram_3,3.6b ब्रह्मण्यम् अनुगच्छति Ram_2,40.19b ब्रह्मदण्डम् इवापरम् Ram_3,29.24d ब्रह्मदत्तः शरोत्तमः Ram_3,11.30b ब्रह्मलोकविहारिणीम् Ram_2,98.34d ब्रह्मलोकं न गच्छामि Ram_3,4. 25c ब्रह्मलोकं निनीषति Ram_3,4. 24b ब्रह्मलोकं व्यरोहत Ram_3,4. 35d ब्रह्मलोकं समीक्षसे Ram_2,46.71b ब्रह्मविद्भिर् महाभागैर् Ram_3,1.8c ब्रह्महत्याम् इवाधर्मात् Ram_2,18.24c ब्रह्माणम् इव वासवः Ram_3,6.12d ब्रह्माणम् इव शाश्वतम् Ram_2,93.27b ब्रह्माणं याश् च भामिनीः Ram_2,85.15d ब्रह्मेव त्रिदशेश्वरम् Ram_2,29.11d ब्राह्मणघ्नौ महासुरौ Ram_3,10.53d ब्राह्मणश् चातिथिश् चैष Ram_3,45.2a ब्राह्मणं पर्यवारयन् Ram_2,86.14d ब्राह्मणानाम् उपासिता Ram_2,2.22d ब्राह्मणानां मया श्रुतम् Ram_2,26.6b ब्राह्मणानां यशस्विनाम् Ram_2,26.15d ब्राह्मणानां विनिष्पतत् Ram_3,10.57d ब्राह्मणानां सहस्राणि Ram_3,10.58a ब्राह्मणान् इदम् अब्रवीत् Ram_2,3.3b ब्राह्मणा नैगमास् तथा Ram_2,1.14b ब्राह्मणान् क्षत्रियान् योधान् Ram_2,75.11a ब्राह्मणान् क्षत्रियान् vaiÓyä Ram_3,13.29c ब्राह्मणान् वेदसम्पन्नान् Ram_2,17.3c ब्राह्मणा बलमुख्याश् च Ram_2,13.19a ब्राह्मणाभ्यागतेषु च Ram_2,94.46b ब्राह्मणा वृत्तसंमताः Ram_2,77.16b ब्राह्मणा वेदपारगाः Ram_2,13.1b ब्राह्मणा वेदपारगाः Ram_2,23.12b ब्राह्मणाश् चैव सुव्रताः Ram_2,21.22b ब्राह्मणांश् च नमस्यसि Ram_2,94.52d ब्राह्मणांस् तात सेवसे Ram_2,94.32b ब्राह्मणांस् तान् इदं वचः Ram_2,62.1d ब्राह्मणाः संशितव्रताः Ram_2,61.12d ब्राह्मणी करकाद् इव Ram_3,28.5d ब्राह्मणेभ्यश् च रत्नानि Ram_2,27.31a ब्राह्मणेभ्यस् तपस्विभ्यस् Ram_2,28.18c ब्राह्मणेभ्यः प्रदास्यामि Ram_2,46.73c ब्राह्मणेभ्यो ददौ पुत्रो Ram_2,71.3c ब्राह्मणेभ्यो ददौ रत्नं Ram_2,71.2a ब्राह्मणेभ्यो धनं दत्त्वा Ram_2,31.3c ब्राह्मणेभ्यो धनं बहु Ram_2,30.1b ब्राह्मणेभ्यो विशेषतः Ram_3,9.18d ब्राह्मणे वेदपारगे Ram_2,12.5b ब्राह्मणैर् उपशोभितम् Ram_3,1.8d ब्राह्मणैर् वेदपारगैः Ram_2,65.16b ब्राह्मणैः क्षत्रियैर् वैश्यैः Ram_2,94.35a ब्राह्मणो ह्य् एकपार्श्वेन Ram_2,103.17a ब्राह्मण्यं कृत्स्नम् एतत् त्वां Ram_2,40.19a ब्राह्म्या लक्ष्म्या समावृतम् Ram_3,1.2b ब्राह्म्याश् च नाकपृष्ठ्याश् च Ram_3,4. 26e ब्रुवतीं परुषं वचः Ram_3,32.1b ब्रुवन्तं भरतं तदा Ram_2,86.27b ब्रुवन्तीं मन्थरां ततः Ram_2,8.6b ब्रुवन्त्याम् एवम् आर्तायां Ram_2,96.24a ब्रुवन्न् एव महायशाः Ram_2,52.17b ब्रुवन् सुयुक्तं दृढसत्यविक्रमः Ram_2,76.27b ब्रुवाणस्य k­täjale÷ Ram_3,64.17b ब्रुवाणं राघवं रणे Ram_3,29.13b ब्रुवाणाः परमर्षयः Ram_3,22.29b ब्रुवाणौ को भवान् इति Ram_3,13.2d ब्रूयात् कश्चित् पथि स्थितः Ram_2,98.28b ब्रूयात् सा प्राकृतेव स्त्री Ram_2,19.17c ब्रूयाश् च हि महाराजं Ram_2,46.25a ब्रूयास् त्वम् अभिवाद्यैव Ram_2,46.20c ब्रूयां वचनम् ईदृशम् Ram_2,46.37b ब्रूयां सत्यम् इदं वचः Ram_2,46.37d ब्रूयां स्नेहाद् अविक्लवः Ram_2,46.30b ब्रूहि ब्रूहीति रामस्य Ram_3,64.17a ब्रूहि मे परिपृच्छतः Ram_3,64.7d ब्रूहि यत् साधु मन्यसे Ram_2,10.18d ब्रूहि यन् मनसेच्छसि Ram_2,10.12b ब्रूहि लक्ष्मण वैदेही Ram_3,56.11a ब्रूहि सर्वहितैषिणि Ram_2,68.19d भक्तवेतनयोर् भृताः Ram_2,94.27b भक्तं भृत्यं स्थितं स्थित्यां Ram_2,46.48c भक्तः पर्युपतिष्ठति Ram_2,29.13b भक्ताश् चैवानुरक्ताश् च Ram_3,20.3a भक्तां पतिव्रतां दीनां Ram_2,26.18a भक्तिमन्ति हि भूतानि Ram_2,40.27a भक्तिमान् इति तत् तावद् Ram_2,46.30c भक्तिं भक्तेषु दर्शय Ram_2,40.27d भक्षयन्तं महाघोरान् Ram_3,65.18c भक्षयन्ति परस्परम् Ram_2,61.21d भक्षयन्तौ गमिष्यथः Ram_3,69.4d भक्षयामि समन्ततः Ram_3,67.14d भक्षयित्वा तद् आमिषम् Ram_3,33.32b भक्षयित्वा विशालाक्षीम् Ram_3,63.11c भक्षयिष्यामि मानुषीम् Ram_3,16.23d भक्षयेयं विषं तीक्ष्णं Ram_2,16.18c भक्षान् विषकृतान् इव Ram_2,82.22d भक्षार्थं गरुडः शाखाम् Ram_3,33.28e भक्षितः स महासुरः Ram_3,10.59d भक्षिता केन वा प्रिया Ram_3,59.3d भक्षिता धर्मचारिणः Ram_3,28.12b भक्षिता नात्र संशयः Ram_3,63.10f भक्षिता बहुबान्धवा Ram_3,58.31b भक्षितायां हि वैदेह्यां Ram_3,60.36a भक्षिता वा तपस्विनी Ram_3,56.11d भक्षिता वा तपस्विनी Ram_3,60.35b भक्षिता वा भविष्यति Ram_3,58.8b भक्षिता वा भविष्यति Ram_3,60.26d भक्षितौ वेपमानाग्रौ Ram_3,58.30a भक्ष्यन्तां यावद् इच्छथ Ram_2,85.49d भक्ष्यन्ते राक्षसैर् भीमैर् Ram_3,9.6c भक्ष्यमाणाश् च राक्षसैः Ram_3,9.14d भक्ष्यस् तस्य बभूव ह Ram_3,41.40d भक्ष्यं भोज्यं च चोष्यं च Ram_2,85.17c भक्ष्यं भोज्यं च पेयं च Ram_2,44.15a भक्ष्यामस् त्वां वयं वीर Ram_3,67.22c भक्ष्यैर् उच्चावचैर् अपि Ram_2,15.3d भगवञ् शब्दम् आलक्ष्य Ram_2,58.15a भगवन्तं निवेद्यताम् Ram_3,11.4d भगवन्तं महामुनिम् Ram_2,86.17b भगवन्ताव् उभौ शोचन्न् Ram_2,58.16c भगवन्न् अनुयान्ति माम् Ram_2,85.7d भगवन्न् इत आसन्नः Ram_2,48.22a भगवन् भगवद्भयात् Ram_2,85.6d भगवन् रामलक्ष्मणौ Ram_2,48.12d भगवंश् चापहस्तो ऽहं Ram_2,58.12a भगवान् अपि मन्यते Ram_2,84.15b भगिनी मम पास्यति Ram_3,18.19d भगिनी मे विरूपिता Ram_3,34.12d भगिनी रामम् आसाद्य Ram_3,16.5c भगिनीं क्रोधसंतप्तः Ram_3,18.1c भगिन्या मम राक्षसाः Ram_3,18.20b भगिन्याम् इव वर्तते Ram_2,67.7d भगीरथात् ककुत्स्थस् तु Ram_2,102.22a भग्नजङ्घो विचेष्टसे Ram_3,66.12d भग्नदण्डम् इदं कस्य Ram_3,60.30c भग्नशृङ्गाव् इवर्षभौ Ram_2,71.20d भग्नसक्थिशिरोमुखः Ram_3,67.12b भग्नः सांग्रामिको रथः Ram_3,61.6b भग्नः सांग्रामिको रथः Ram_3,63.17d भङ्क्त्वादन् विचचार ह Ram_3,40.19d भजन्त्य् एते यथाकामम् Ram_2,90.15a भजस्व माभितप्तस्य Ram_3,53.18c भजस्व सीते माम् एव Ram_3,53.22a भजिष्ये गुरुवृत्तिताम् Ram_2,107.16d भज्यन्ते सह तेन वै Ram_3,39.12b भण्डीरैर् निचुलैस् तथा Ram_3,71. 22b भद्रपीठं स्वलंकृतम् Ram_2,13.4b भद्रम् अस्तु हि वः सदा Ram_2,83.9b भद्रं ते ऽस्तु सदा विभो Ram_2,21.24f भद्रासनं पुरस्कृत्य Ram_2,23.16c भद्रे राज्ञो विशेषतः Ram_2,11.12d भद्रे हृदयम् अप्य् एतद् Ram_2,10.18a भद्रो भद्रेण यानेन Ram_2,65.6c भयम् अगमत् पुनर् एव राममाता Ram_2,53.26d भयशोकसमाविष्टा Ram_3,51.24c भयसंदर्शनं वचः Ram_3,54.21d भयं कच्चिन् न चास्मासु Ram_2,68.19a भयं त्वाम् अभिवर्तते Ram_2,7.10b भयं महत् तद्धृदयान् न याति मे Ram_2,63.18c भयं यो नावबुध्यसे Ram_3,31.13d भयं लोकस्य जनयन् Ram_3,36.2c भयात् सम्पद्यते रविः Ram_3,46.8d भयाद् अन्यभयावहाः Ram_3,29.10d भयाद् गोदावरी नदी Ram_3,44.7d भयाद् रात्रिंचरप्रभोः Ram_3,40.1d भयानि च महान्त्य् अत्र Ram_2,25.9c भयार्ता वनदेवताः Ram_3,47.17d भये महति वर्तिनी Ram_3,51.1d भयेषु न बिभेति च Ram_3,31.16b भयेष्व् अपि च निर्भयः Ram_3,29.14b भरतश् च महाबाहुर् Ram_2,32.8a भरतश् च हतामित्रस् Ram_2,9.24c भरतश् चापि तान् दूतान् Ram_2,64.11a भरतश् चापि धर्मात्मा Ram_2,21.18a भरतश् चापि रामस्य Ram_2,8.9a भरतश् चापि वक्तव्यो Ram_2,46.27a भरतश् चेत् प्रतीतः स्याद् Ram_2,37.9a भरतस् तं जनं सर्वं Ram_2,73.6c भरतस् तु ययौ श्रीमान् Ram_2,105.19c भरतस् तु रथस्थः सञ् Ram_2,106.19a भरतस् तु सुहृन्मध्ये Ram_2,98.3c भरतस्नेहसंतप्ता Ram_3,15.36c भरतस्य कथां कुरु Ram_3,15.35d भरतस्य कदाचन Ram_2,23.31b भरतस्य करिष्यामि Ram_2,101.24c भरतस्य च गच्छत Ram_2,62.9d भरतस्य तु तस्याज्ञां Ram_2,76.26a भरतस्य प्रियं तथा Ram_2,88.17d भरतस्य महर्षिणा Ram_2,85.74d भरतस्य महात्मनः Ram_2,69.1b भरतस्य महात्मनः Ram_2,74.15b भरतस्य महात्मनः Ram_2,74.16d भरतस्य महात्मनः Ram_2,79.16b भरतस्य महात्मनः Ram_2,87.4b भरतस्य महात्मनः Ram_2,105.15b भरतस्य महात्मनः Ram_2,107.4b भरतस्य यथा श्रुतम् Ram_3,62.4d भरतस्य वचः कुर्वन् Ram_2,103.7a भरतस्य वचः श्रुत्वा Ram_2,72.23a भरतस्य वचः श्रुत्वा Ram_2,87.21a भरतस्य वचः श्रुत्वा Ram_2,98.13c भरतस्य वधे दोषं Ram_2,90.19a भरतस्य समीपे ते Ram_2,23.23a भरतस्याग्रतो जगुः Ram_2,85.43d भरतस्याग्रतो मम Ram_2,23.23f भरतस्याथ पक्ष्यो वा Ram_2,18.11a भरतस्यानुयातारः Ram_2,85.57c भरतस्यानुयायिनी Ram_2,77.18d भरतस्यानुयायिनी Ram_2,105.20d भरतस्यानृशंसत्वं Ram_2,41.6a भरतस्याप्रिये कृते Ram_2,91.5d भरतस्याभिषेचनम् Ram_2,9.15b भरतस्याभिषेचनम् Ram_2,16.22b भरतस्याभिषेचनम् Ram_2,16.32d भरतस्याभिषेचनम् Ram_3,45.7d भरतस्यार्यपुत्रस्य Ram_3,41.17a भरतस्येव तस्य च Ram_2,93.3d भरतस्योपयायिनः Ram_2,90.1b भरतं केकयीपुत्रम् Ram_2,1.1c भरतं केकयीसुतम् Ram_2,70.1b भरतं कैकयीपुत्रम् Ram_2,85.1c भरतं क्षिप्रम् आनय Ram_2,46.25b भरतं च परिष्वज्य Ram_2,46.26a भरतं तव बन्धुषु Ram_2,7.22b भरतं त्रातुम् अर्हसि Ram_2,8.25d भरतं दीनमानसम् Ram_2,70.10b भरतं दीर्घदर्शिनम् Ram_2,69.2d भरतं प्रति हर्षितः Ram_2,79.11d भरतं प्रत्युवाचेदं Ram_2,69.6a भरतं प्रत्युवाचेदं Ram_2,84.9c भरतं प्रहसन्न् इव Ram_2,85.3b भरतं मातुलकुलाद् Ram_2,16.36c भरतं मातुलकुलाद् Ram_2,16.39c भरतं मृदु चाब्रवीत् Ram_2,76.3d भरतं यान्तम् अन्वयुः Ram_2,64.23d भरतं यो ऽत्र शङ्कसे Ram_2,91.4d भरतं राजशार्दूलम् Ram_2,104.4c भरतं लक्ष्मणाग्रजः Ram_2,99.1b भरतं वाक्यम् अब्रवीत् Ram_2,105.7b भरतं वाक्यम् अब्रुवन् Ram_2,73.1d भरतं शोकसंतप्तम् Ram_2,72.1c भरतं शोकसंतप्तं Ram_2,69.30c भरतं शोकसंतप्तं Ram_2,75.3c भरतं सखिभिर् वृतम् Ram_2,63.6b भरतं सूतमागधाः Ram_2,75.1b भरतः काल्यम् उत्थाय Ram_2,83.1c भरतः कुशलं वाच्यो Ram_2,52.15a भरतः केकयीसुतः Ram_2,1.3b भरतः केकयीसुतः Ram_2,47.11b भरतः कैकयीसुतः Ram_2,85.33d भरतः कैकयीसुतः Ram_2,93.28d भरतः कैकेयीपुत्रो Ram_2,78.4c भरतः कोसलपुरे Ram_2,16.26a भरतः क्रियतां राजा Ram_2,9.23c भरतः क्षिप्रम् आगच्छत् Ram_2,65.12c भरतः खलु धर्मात्मा Ram_2,41.5a भरतः पार्थिवात्मजः Ram_2,64.12b भरतः पालयेद् राज्यं Ram_2,16.52a भरतः पुरुषर्षभः Ram_2,92.11b भरतः पूजयिष्यति Ram_2,28.6b भरतः प्रग्रहां सभाम् Ram_2,76.1b भरतः प्रत्यनन्तरम् Ram_2,103.12b भरतः प्रत्युवाच ह Ram_2,63.7b भरतः प्रत्युवाच ह Ram_2,84.14b भरतः प्रत्युवाच ह Ram_2,95.1b भरतः प्रत्युवाचेदं Ram_2,85.6a भरतः präjalis तदा Ram_2,69.12b भरतः प्राप्नुयाद् राज्यं Ram_2,9.3c भरतः प्राप्नुयाद् राज्यं Ram_2,9.7c भरतः प्राप्स्यति क्षितिम् Ram_2,9.45d भरतः प्रेक्ष्य जग्राह Ram_2,66.3c भरतः शासनं सर्वं Ram_2,107.22c भरतः शोकमूर्छितः Ram_2,71.4d भरतः शोकसंतप्तो Ram_2,107.1c भरतः श्लक्ष्णया वाचा Ram_2,79.8c भरतः सचिवान् सर्वान् Ram_2,77.19c भरतः सपरिच्छदः Ram_2,86.1b भरतः सपरिच्छदः Ram_2,86.34d भरतः स महायशाः Ram_2,107.19b भरतः सह मन्त्रिभिः Ram_2,82.1b भरतः संगतो ध्रुवम् Ram_2,95.35d भरतात् तु महाबाहोर् Ram_2,102.14a भरताय धनं ददौ Ram_2,64.17d भरताय प्रदातव्यम् Ram_3,45.12c भरताय प्रदीयताम् Ram_2,31.30d भरताय महात्मने Ram_2,104.22d भरताय महाराजो Ram_2,17.16a भरतायाचचक्षे ऽथ Ram_2,78.10c भरतायानुयायिनः Ram_2,64.19d भरतायाप्रचोदितः Ram_2,16.33d भरतायाप्रमेयाय Ram_2,80.1c भरतायारिशासन Ram_2,18.12d भरतारक्षितं स्फीतं Ram_2,46.53c भरतार्धतृतीयेषु Ram_2,86.10a भरतेन कदा न किम् Ram_2,91.4b भरतेन प्रसादितः Ram_2,100.17d भरतेन महात्मना Ram_2,64.10b भरतेन महात्मना Ram_2,76.21b भरतेन महात्मना Ram_3,15.31b भरतेनाथ संदिष्टा Ram_2,91.15a भरतेनान्यथाकृतः Ram_3,15.32d भरतेनापि तां रात्रिं Ram_2,63.1c भरतेनाभिवादितः Ram_2,84.5b भरतेनैवम् उक्तस् तु Ram_2,64.14a भरतेनोपभोक्ष्यते Ram_2,55.10d भरते ब्रुवति स्वप्नं Ram_2,64.1a भरते मम मातरम् Ram_2,47.18d भरते यो बभूव ह Ram_3,2.23b भरते संनिसृष्टाः स्मः Ram_2,42.24c भरते सा निवेश्यताम् Ram_2,40.6d भरते स्वयम् आगते Ram_2,91.2d भरतो गुरुसंनिधौ Ram_2,76.25b भरतो दुःखम् आचष्टे Ram_2,95.19c भरतो दुःखसंतप्त Ram_2,67.1c भरतो दुःखसंतप्तः Ram_2,105.23c भरतो द्रष्टुम् इच्छति Ram_2,91.3b भरतो धर्मवत्सलः Ram_2,105.8d भरतो धारणां गतः Ram_2,70.3b भरतो नाप्रियं वचः Ram_2,91.5b भरतो नाभिपत्स्यते Ram_2,32.10f भरतो नायितस् त्वया Ram_2,8.19b भरतो ऽपीदम् अब्रवीत् Ram_2,83.6d भरतो भजताम् अद्य Ram_2,10.29a भरतो ऽभिप्रणम्य च Ram_2,86.4b भरतो भृशम् अप्रियम् Ram_2,81.1b भरतो भ्रातरं वाक्यं Ram_2,92.2c भरतो भ्रातृवत्सलः Ram_2,76.19b भरतो भ्रातृवत्सलः Ram_2,107.12b भरतो भ्रातृवत्सलः Ram_2,107.21b भरतो मन्त्रिभिः सार्धम् Ram_2,85.35c भरतो मे ऽभिषिच्यताम् Ram_2,10.27d भरतो यत्र धूमाग्रं Ram_2,87.26c भरतो रिपुसूदनः Ram_2,102.13d भरतो वध्य एव मे Ram_2,90.18d भरतो वसति भ्रात्रा Ram_2,62.2c भरतो वाक्यम् अब्रवीत् Ram_2,103.24b भरद्वाजम् अनुज्ञाप्य Ram_2,85.76c भरद्वाजम् उपागमत् Ram_2,48.9d भरद्वाजम् उपागमत् Ram_2,48.32b भरद्वाजस्य तेजसा Ram_2,85.46d भरद्वाजस्य बुद्धिमान् Ram_2,105.6b भरद्वाजस्य राघवः Ram_2,84.3b भरद्वाजस्य शासनात् Ram_2,85.38d भरद्वाजस्य शासनात् Ram_2,85.44d भरद्वाजस्य शासनात् Ram_2,85.45d भरद्वाजं पुनः पुनः Ram_2,105.19b भरद्वाजः कृतालयः Ram_2,105.5d भरद्वाजः प्रियातिथिम् Ram_2,48.30b भरद्वाजः शुभतरं Ram_2,105.15c भरद्वाजाश्रमं गुह Ram_2,79.4b भरद्वाजाश्रमं दृष्ट्वा Ram_2,84.1a भरद्वाजाश्रमे चैते Ram_2,48.7c भरद्वाजाश्रमे रम्ये Ram_2,85.75c भरद्वाजाश्रमे ऽवसन् Ram_2,85.48d भरद्वाजेन धार्मिकः Ram_2,86.19b भरद्वाजेन धीमता Ram_2,105.8b भरद्वाजेन राघवः Ram_2,48.21b भरद्वाजो दृढव्रतः Ram_2,86.18b भरद्वाजो ऽब्रवीद् इदम् Ram_2,48.34b भरद्वाजो ऽब्रवीद् वाक्यं Ram_2,48.18c भरद्वाजो 'bhyabhëata Ram_2,86.2d भरद्वाजो महर्षिस् तं Ram_2,86.27a भरद्वाजो महातपाः Ram_2,84.4b भरद्वाजो महातपाः Ram_2,84.9b भरद्वाजो महातपाः Ram_2,86.9d भरद्वाजो महामुनिः Ram_2,48.24b भरद्वाजो यम् अब्रवीत् Ram_2,87.7d भरद्वाजो यम् अब्रवीत् Ram_2,93.8b भर्ता च स्वर्गतो मम Ram_2,60.4b भर्ता चैव सखा चैव Ram_2,78.5a भर्ता तु खलु नारीणां Ram_2,56.5a भर्ता दशरथो यस्याः Ram_3,15.33a भर्ता भृत्यम् अनर्थकम् Ram_2,69.16b भर्ता भृत्यान् न शाधि हि Ram_2,98.10d भर्तारम् अनुगच्छन्ती Ram_2,26.14c भर्तारम् अनुशोचतीम् Ram_3,44.9b भर्तारम् अपि चाक्रन्दल् Ram_3,41.2c भर्तारम् असितेक्षणा Ram_2,14.17b भर्तारम् इदम् अब्रवीत् Ram_2,24.1d भर्तारम् इदम् अब्रवीत् Ram_2,27.1d भर्तारम् इदम् अब्रवीत् Ram_2,33.10d भर्तारम् इदम् अब्रवीत् Ram_2,55.1d भर्तारम् इदम् अब्रवीत् Ram_3,8.1d भर्तारम् उपचक्रमे Ram_2,10.13d भर्तारं का न पूजयेत् Ram_2,34.26d भर्तारं गृहम् आगतम् Ram_2,42.5b भर्तारं च वरं मन्ये Ram_3,44.25c भर्तारं तं परित्यज्य Ram_2,60.5a भर्तारं धर्मचारिणम् Ram_2,93.26d भर्तारं नानुमन्यन्ते Ram_2,34.20c भर्तारं नानुवर्तेत Ram_2,21.20c भर्तारं परिषस्वजे Ram_3,29.35d भर्तारं पुरुषोत्तमम् Ram_3,16.21d भर्तारं प्रत्यबोधयन् Ram_2,59.5d भर्तारं भ्रातरं मम Ram_3,17.5b भर्तारं विबुधोपमम् Ram_3,51.14b भर्तारं सागरान्तायाः Ram_2,92.8c भर्तारो भ्रातरस् तथा Ram_2,36.15b भर्ताहं सदृशस् तव Ram_3,53.22b भर्ता हि मम दैवतम् Ram_2,26.14d भर्तुर् आज्ञाय शासनम् Ram_2,31.9d भर्तुर् नृशंसा न चकार वाक्यम् Ram_2,11.14d भर्तुर् भाग्यं तु भार्यैका Ram_2,24.3a भर्तुर् मम महात्मनः Ram_3,51.21d भर्तुश् च वंशस्य परिग्रहार्थम् Ram_2,62.15b भर्तुः किल परित्यागो Ram_2,21.9a भर्तुः कुप्यन्ति दुष्यन्ति Ram_2,94.27c भर्तुः प्रियहिते रता Ram_2,21.21b भर्तुः प्रियार्थं कुलरक्षणार्थं Ram_2,62.15a भर्तुः शंसत मां हृताम् Ram_3,47.32d भर्तृनाथाश् चरन्ति याः Ram_2,109.26d भर्तृपुत्रगते पथि Ram_2,46.48b भर्तृव्यसनकर्शिताः Ram_2,81.5d भर्तृस्नेहप्रचोदिता Ram_3,12.3d भर्तॄन् सर्वान् गृहे गृहे Ram_2,76.23b भवता च विना भूतो Ram_2,98.60c भवताम् अर्थसिद्ध्यर्थम् Ram_3,5.20a भवता सर्वथा वयम् Ram_2,44.16d भवता सार्धम् अप्य् अहम् Ram_2,98.68d भवतीम् अनुवर्तेत Ram_2,21.18c भवतोः परिचारणात् Ram_2,58.41b भवत्या च परित्यक्तो Ram_2,21.8c भवत्या मम चैवाद्य Ram_2,21.17e भवत्य् आयुःपरिक्षयः Ram_3,23.9d भवत्या वचनाद् अहम् Ram_2,16.49b भवत्व् अविधवा भूमिः Ram_2,97.11a भवद्भी रामम् आश्रिता Ram_3,52.25b भवद्विषयवासिनः Ram_3,1.19b भवनं स्वं गमिष्यामि Ram_3,3.21e भवनं स्वं प्रवेशिता Ram_2,10.35b भव नित्यं जितेन्द्रियः Ram_2,3.26b भवन्तं द्रष्टुम् आगतः Ram_3,6.6b भवन्तः शंसिषुर् गत्वा Ram_2,62.8c भवन्ताव् अपि च क्षिप्रं Ram_2,58.41c भवन्ति गुरवस् त्रयः Ram_2,103.2b भवन्ति पुरुषा हि ये Ram_3,29.15b भवन्ति पूज्या मुनयः प्रधानाः Ram_2,101.31d भवन्ति बहुविघ्नानि Ram_2,4.24c भवन्ति यत्र यत्राहं Ram_3,46.9c भवन्तो द्रष्टुम् इच्छन्ति Ram_2,2.17c भव मे पत्यनन्तरः Ram_2,46.42d भव राजा निगृह्य माम् Ram_2,31.23d भव सौम्येत्य् उवाच ह Ram_2,41.9d भव स्वदारनिरतः Ram_3,36.26c भवान् अपि च गच्छतु Ram_3,7.16b भवान् अपि तथेत्य् एव Ram_2,99.9a भवान् अपि सदारश् च Ram_3,12.20a भवान् नस् त्रातुम् अर्हति Ram_3,9.10f भवान् नः परमा गतिः Ram_3,9.12d भवान् प्राप्तः प्रियातिथिः Ram_3,11.27d भवान् मे प्रियकामार्थं Ram_2,101.2a भवान् वर्षसहस्राय Ram_2,31.25a भवान् सर्वत्र कुशलः Ram_3,6.14a भवान् स्वर्गं गमिष्यति Ram_3,3.20b भवान् हि परमा गतिः Ram_3,34.1d भवाप्रमत्तः प्रतिगृह्य मैथिलीं Ram_3,41.49c भवांश् चैव पितुः प्रियः Ram_2,95.7d भवांस् तत्राभिषज्येत Ram_3,6.20a भवांस् तु सह वैदेह्या Ram_2,28.10a भवितव्यतया नूनम् Ram_2,53.17a भवितव्यं त्वयानघे Ram_2,23.26d भविता यदि राघव Ram_2,24.16b भविता राघवो राजा Ram_2,8.13a भविता श्वो ऽभिषेको मे Ram_2,4.35c भवितुं प्रत्यनन्तरः Ram_2,46.42b भविष्यति च कल्याणे Ram_2,8.10c भविष्यति न संशयः Ram_2,110.41d भविष्यति न संशयः Ram_3,23.7b भविष्यति न संशयः Ram_3,56.16d भविष्यति निरर्थकः Ram_3,51.13d भविष्यति भयापहः Ram_2,40.8d भविष्यति मनःसुखम् Ram_2,19.11d भविष्यति महाफलः Ram_3,5.20d भविष्यति महीपतिः Ram_2,73.8b भविष्यन्ति निशाचर Ram_3,29.11b भविष्यन्ति मम क्रोधात् Ram_3,60.49c भविष्यन्ति वने यानि Ram_2,46.40a भविष्यन्त्य् अशरण्यानां Ram_3,29.8c भविष्यामि न संशयः Ram_2,24.12b भविष्यामि न संशयः Ram_2,90.25d भविष्यामि यदीच्छसि Ram_3,13.34b भविष्यामि विकल्मषा Ram_2,26.14b भविष्यामि सुपूजितः Ram_2,44.21d भविष्याम्य् अहम् अर्चितः Ram_2,44.22d भवेत् तस्य महीपतेः Ram_3,5.10b भवेथा गुह राज्यं हि Ram_2,46.59c भवेद् अत्र न संशयः Ram_2,7.18d भवेद् एतस्य सदृशी Ram_3,41.34c भवेद्धतो ऽयं वातापिर् Ram_3,41.44a भवेद् युक्त उपासितुम् Ram_2,93.30b भवेद् राज्याच् चतुर्गुणम् Ram_2,107.18d भवेद् राज्यापहारकः Ram_2,76.11b भवेद् वदसि लक्ष्मण Ram_3,41.36b भवेन् निःश्रेयसं हितम् Ram_3,8.9d भवेयं कुलपांसनः Ram_2,76.13d भवेस् त्वं निरतो मुनिः Ram_3,8.25d भस्म वृक्षांश् च गुल्मांश् च Ram_3,28.26c भस्मीभूतो भविष्यसि Ram_3,60.20b भागं पित्रा महात्मना Ram_2,97.23d भागीरथ्यास् त्व् अनिन्दिता Ram_2,46.67b भाण्डानि चाददानानां Ram_2,83.15c भाति ह्य् एष वनस्पतिः Ram_3,58.15d भानुमत्पुरुषव्याघ्र Ram_3,41.6c भारः सत्पुरुषाचीर्णस् Ram_2,101.19c भारेण पतगोत्तमः Ram_3,33.29b भार्गवश् च्यवनो नाम Ram_2,102.16a भार्यया सह सीतया Ram_3,11.2d भार्या चोदधिराजस्य Ram_2,46.71c भार्या नित्यम् अनुव्रता Ram_3,35.19b भार्या भव यवीयसी Ram_3,17.10d भार्या भवसि मे यदि Ram_3,45.27d भार्या भवितुम् इच्छसि Ram_3,17.9b भार्याम् अभ्येत्य राघवः Ram_2,95.18b भार्याम् अमरसंकाशः Ram_2,88.2c भार्या ममेयं वैदेही Ram_2,48.13a भार्यायै सौम्य हारय Ram_2,29.7b भार्या रूपेण पश्य माम् Ram_3,16.22d भार्यार्थे तव जायते Ram_3,32.20b भार्यार्थे तु तवानेतुम् Ram_3,32.18c भार्यार्थे लक्ष्मणस्यापि Ram_2,110.51c भार्या वा वर्तते वशे Ram_2,61.9d भार्याहरणकर्शिते Ram_3,34.20b भार्याहं वरवर्णिनी Ram_3,17.7b भार्यां रामस्य रावण Ram_3,49.19b भार्यां वृद्धां परित्यज्य Ram_3,17.11c भार्यां हरति रावणः Ram_3,50.37d भार्येयं दयिता मम Ram_3,17.2b भावज्ञेन कृतज्ञेन Ram_3,14.27a भावम् आज्ञाय सर्वशः Ram_2,2.14b भावयन्न् आत्मनात्मानं Ram_2,61.18c भावो मयि तवात्यर्थं Ram_3,57.15a bhëitaæ मधुरं त्वया Ram_2,111.2b भासी भासान् व्यजायत Ram_3,13.18d भास्करद्युतिसंवृतम् Ram_3,60.42d भास्करस्य प्रभाम् इव Ram_2,106.18d भास्करस्य प्रभाम् इव Ram_3,47.10b भास्करस्याचलोत्तमः Ram_3,10.83b भास्करस्यौरसः पुत्रो Ram_3,68.16c भास्करोदयकालो ऽयं Ram_2,46.2a भास्वता व्याघ्रचर्मणा Ram_2,13.4d भास्वरो विरजाम्बरः Ram_3,68.5b भिक्षिण्याः साधुवृत्ताया Ram_2,26.11c भिक्षुकेभ्यश् च भोजनम् Ram_2,27.31b भिक्षुरूपं स रावणः Ram_3,47.6b भिक्षुरूपेण रावणः Ram_3,44.8d भित्त्वा चन्द्र इवोदितः Ram_3,50.18b भित्त्वा तु तां गदां बाणइ Ram_3,29.1a भित्त्वा बर्हिणवाससः Ram_3,3.12b भित्त्वा भित्त्वा विभक्ता वा Ram_3,60.26c भित्त्वा भित्त्वा शरीराणि Ram_3,10.57c भित्त्वा रत्नगृहं वरम् Ram_3,33.34b भित्त्वा राक्षसदेहांस् तांस् Ram_3,24.18a भित्त्वेव वसुधां भाति Ram_2,88.23a भिद्यमानम् इवाशक्तस् Ram_2,57.33c भिद्यमाना निशाचराः Ram_3,24.21d भिन्दञ् शत्रुशरीराणि Ram_2,90.23c भिन्नगात्रो न विव्यथे Ram_3,24.12b भिन्नचारित्रदर्शनः Ram_2,101.3d भिन्नः सेतुर् जलागमे Ram_2,98.5b भीतः पश्यामि रावण Ram_3,37.16b भीतो भीत इवाब्रुवम् Ram_2,58.9d भीमम् आर्तस्वरं चक्रुर् Ram_3,24.21c भीमरूपा महाकायाः Ram_3,60.31c भीमस्तनितगम्भीरस् Ram_2,90.5c भीमं पश्यसि रावण Ram_3,51.18d भीमाक्षं राक्षसाधिपम् Ram_3,51.2b भीरुणा लोकगर्हितम् Ram_3,49.24b भीरुणा हर्तुम् इच्छता Ram_3,51.4b भुक्तभोगस्य भोजनम् Ram_2,96.9d भुक्तशेषम् इवोदकम् Ram_2,24.6b भुक्तं राज्यं विशां पते Ram_2,55.11b भुक्तानां क्षणदाचर Ram_3,28.9d भुक्ता भोगा मयेप्सिताः Ram_2,4.12b भुक्त्वाशनं विशालाक्षी Ram_2,55.5a भुङ्क्ते लोकनमस्कृतः Ram_3,1.18d भुङ्क्ष्व राज्यम् अकण्टकम् Ram_2,60.3b भुङ्क्ष्व राज्यम् अकण्टकम् Ram_2,98.4d भुजम् उद्यम्य वीर्यवान् Ram_2,37.25b भुजंगैश् च निषेविताम् Ram_2,44.3d भुजं परिघसंकाशम् Ram_2,55.7c भुजाभ्यां साधुवृत्ताभ्यां Ram_2,44.17c भुञ्जाना मानुषान् भोगान् Ram_3,45.4c भुञ्जाना मानुषान् भोगान् Ram_3,46.14a भुवं च खं चानुविनादयन् स्वनः Ram_2,95.47b भुवि रौद्रेण पातितम् Ram_3,64.1b भूतपूर्वं खरालयम् Ram_3,52.19d भूतपूर्वं विशेषो वा Ram_2,19.15c भूतभर्ता तथर्षयः Ram_2,22.11b भूतानाम् अहिते रतः Ram_3,34.11d भूतानि राक्षसेन्द्रेण Ram_3,60.7a भूतानुकम्पां प्रियवादितां च Ram_2,101.30b भूतिर् वा त्वं वरारोहे Ram_3,44.16c भूतेष्व् अपि न हन्यते Ram_2,19.18b भूतेष्व् इव महेश्वरः Ram_2,98.67d भूतैर् आकाशगैर् अपि Ram_2,30.8b भूतैर् आराधिताः शुभैः Ram_3,10.91d भूतोपहतचित्तेव Ram_2,10.7e भूतोपहतचित्तेव Ram_2,52.23c भूत्वा च प्रियदर्शनः Ram_3,40.19b भूत्वा नियतमानसः Ram_2,6.4b भूमाव् एवं शयीत सः Ram_2,82.10d भूमाव् एवास्तरत् स्वयम् Ram_2,103.15d भूमिदस्याहिताग्नेश् च Ram_2,58.37c भूमिपालम् अनुस्मरन् Ram_2,71.11d भूमिपालात्मजो भूमौ Ram_2,52.4e भूमिभागानि सर्वशः Ram_3,53.11b भूमिं भवति तिष्ठति Ram_2,98.59d भूमिः कीर्तिर् यशो लक्ष्मीः Ram_2,101.22a भूमौ दशाहं व्यनयन्त दुःखम् Ram_2,70.23d भूमौ निपतितास्मि ते Ram_2,56.9b भूमौ बाणैर् विनिष्कृत्तां Ram_2,106.16c भूमौ मलिनवासिनी Ram_2,9.16d भूमौ विपरिवृत्य च Ram_2,66.20b भूमौ शेषे किमर्थं त्वं Ram_2,10.7c भूमौ सौम्य निपातितम् Ram_3,60.30d भूयश् चित्रांश् च निर्झरान् Ram_2,42.12b भूयसीं राघवे श्रियम् Ram_2,7.6d भूयस् तद् ब्रूह्य् अशेषतः Ram_2,4.6d भूयस् तं शोभयामासुर् Ram_2,74.15c भूयस् ताम् अब्रवीद् वाक्यं Ram_2,21.12c भूयः पप्रच्छ मातरम् Ram_2,66.32d भूयः शोकैर् अरन्ध्रयत् Ram_2,75.3d भूयः समुपजायते Ram_2,69.31b भूयः संमन्तुम् अर्हसि Ram_2,33.18d भूयिष्ठम् ऋद्धैर् आकीर्णा Ram_2,65.16c भूयो दुःखसमाविष्टो Ram_3,57.5c भूयो विनयम् आस्थाय Ram_2,3.26a भूर्जपत्रोत्तरछदान् Ram_2,88.24b भूषणध्वनिमूर्छितः Ram_2,31.16d भूषणानां हि सौमित्रे Ram_3,60.24c भूषणानि च मुख्यानि Ram_3,53.28c भूषणानि महीतले Ram_3,50.30b भूषणानि वराणि च Ram_2,34.15b भूषणानि वराणि च Ram_2,62.9b भूषणानि स्रजस् तथा Ram_2,110.20b भूषयामास गात्राणि Ram_2,34.17c भूषाभिर् भूषणोपमम् Ram_2,74.15d भृतका निवसेम हि Ram_2,42.20b भृत्यत्यागे च यत् पापं Ram_2,69.24c भृत्यवत्सल तिष्ठन्तं Ram_2,46.48a भृत्यसंदूषणे रतम् Ram_2,94.23b भृत्यानां भरणात् सम्यक् Ram_2,98.32a भृत्याः कर्मसु योजिताः Ram_2,94.20d भृशम् अश्रूण्य् अवर्तयत् Ram_2,52.17d भृशम् असुखम् अमर्षिता तदा Ram_2,17.33a भृशम् आर्ततरा भूयः Ram_2,71.19c भृशम् आलिङ्ग्य सस्वरम् Ram_2,27.21d भृशम् आव्रजमानस्य Ram_3,58.1a भृशम् उत्सहसे तात Ram_2,104.16c भृशं चापि हितं तव Ram_2,8.22d भृशं चुक्रोश मत्तेव Ram_3,47.22c भृशं ते खादतो मत्स्यान् Ram_3,69.11a भृशं दुःखहतः पिता Ram_2,16.53b भृशं पापस्य कारिणीम् Ram_2,72.7b भृशं भवति दुःखितः Ram_2,2.28b भृशं मनसि वैदेहि Ram_2,96.23c भृशं रुदन्त्यः करुणं सुदुःखिताः Ram_2,59.14c भृशं सम्प्रार्थयामास Ram_2,104.14c भेकसारङ्गबर्हिणः Ram_2,57.12d भेजे वैश्रवणानुजः Ram_3,47.6d भेत्तुं रामस्य संयुगे Ram_3,38.4b भेदयन्ती च राघवम् Ram_2,7.15d भोगांश् च विविधान् बहून् Ram_3,15.26b भोगांश् चावाप्य पुष्कलान् Ram_2,98.33b भोजयन्ति स्म वाहनान् Ram_2,85.52d भोजयिष्यत्य् अकर्मण्यम् Ram_2,58.29c भो भो जात्यास् तुरंगमाः Ram_2,40.14b भ्रमत्य् अपरिसंस्थितः Ram_3,58.34d भ्रमरैर् उपगीतश् च Ram_3,58.16a भ्रश्यतु क्षिप्रम् अद्यैव Ram_2,69.28c भ्रष्टस् तस्य महाकायः Ram_3,25.8a भ्रष्टः पश्यति तस्यान्तं Ram_3,28.5c भ्राजमानाः सहस्रशः Ram_2,88.21d भ्राजमानैश् च तोमरैः Ram_3,21.20d भ्रातरस् ते महेष्वासं Ram_2,95.11a भ्रातरस् ते सुहृद्वृताः Ram_2,98.2b भ्रातरं गुरुवत्सलम् Ram_2,97.1b भ्रातरं चापि लक्ष्मणम् Ram_3,22.21b भ्रातरं तम् अगस्त्यस्य Ram_3,10.69c भ्रातरं त्रातुम् अर्हसि Ram_3,43.3b भ्रातरं दीप्ततेजसम् Ram_3,4. 1f भ्रातरं दीप्ततेजसम् Ram_3,59.21b भ्रातरं दीप्ततेजसम् Ram_3,65.8d भ्रातरं देवसंकाशं Ram_2,35.22c भ्रातरं देवि तत्त्वतः Ram_2,18.13b भ्रातरं नाभिपद्यसे Ram_3,43.6b भ्रातरं निष्क्रमस्वेति Ram_3,10.60c भ्रातरं भरतं रामः Ram_2,97.15c भ्रातरं मां च लक्ष्मणम् Ram_3,66.10d भ्रातरं रक्षसां वरम् Ram_3,21.6d भ्रातरं रघुनन्दनः Ram_3,42.1b भ्रातरं राघवं वनात् Ram_2,73.9d भ्रातरं लक्ष्मणं वचः Ram_3,41.22d भ्रातरं लक्ष्मणाग्रजः Ram_2,18.37b भ्रातरं विप्रघातिनम् Ram_3,10.61b भ्रातरं वीक्ष्य लक्ष्मणः Ram_2,41.13b भ्रातरं व्यपदिश्य त्वम् Ram_3,46.20c भ्रातरं शरणैषिणम् Ram_3,43.3d भ्रातरं संस्कृतं भ्राता Ram_3,10.55a भ्रातरं स्वजनप्रियम् Ram_2,67.14f भ्रातरौ खरदूषणौ Ram_3,16.20d भ्रातरौ च विवासितौ Ram_2,67.1b भ्रातरौ रामलक्ष्मणौ Ram_2,46.57d भ्रातरौ रामलक्ष्मणौ Ram_2,49.14b भ्रातरौ रामलक्ष्मणौ Ram_2,64.16d भ्रातरौ रामलक्ष्मणौ Ram_2,110.45b भ्रातरौ रामलक्ष्मणौ Ram_3,19.7b भ्रातरौ रामलक्ष्मणौ Ram_3,66.1b भ्रातरौ विवशं प्राप्तौ Ram_3,65.23c भ्रातरौ सह सीतया Ram_3,19.1d भ्रातरौ सहिताव् आस्तां Ram_3,10.53c भ्रातरौ स्मरतां वीरौ Ram_2,1.7c भ्राता चास्य महातेजा Ram_3,32.12a भ्राता चास्य महावीर्यो Ram_3,20.18e भ्राता ज्येष्ठो वरिष्ठश् च Ram_2,55.11c भ्राता ते भरतः स्थितः Ram_2,4.26b भ्राता त्व् अवरजो हितः Ram_3,11.3b भ्राता पुत्रस् तथा स्नुषा Ram_2,24.2b भ्राता भर्ता च बन्धुश् च Ram_2,52.21c भ्राता मे क्वावसद् रात्रिं Ram_2,81.12a भ्राता यत्र खरो मम Ram_3,34.2b भ्रातायं लक्ष्मणो नाम Ram_3,16.14a भ्राता वा भ्रातरं हन्यात् Ram_2,91.6c भ्राता वैश्रवणस्य च Ram_3,64.16b भ्राता वैश्रवणस्याहं Ram_3,46.2a भ्रातुर् अर्थाय लक्ष्मणम् Ram_2,45.1b भ्रातुर् आज्ञाय शासनम् Ram_3,43.4d भ्रातुर् आलम्ब्य मे स्वरम् Ram_3,57.12b भ्रातुर् निधनसंश्रितम् Ram_3,10.63b भ्रातुर् वचनकारी च Ram_2,107.21c भ्रातुर् वाक्येन विस्मितः Ram_2,103.27b भ्रातुर् वैश्रवणस्य मे Ram_3,53.29b भ्रातुश् चारित्रशङ्कया Ram_2,66.36b भ्रातुस् ते मेषरूपस्य Ram_3,10.62c भ्रातुस् ते वदतः पुत्र Ram_2,18.17a भ्रातुस् त्वम् असि शत्रुवत् Ram_3,43.5d भ्रातुः पद्मपलाशाक्षं Ram_2,92.5c भ्रातुः पर्णकुटीं श्रीमान् Ram_2,93.4c भ्रातुः शिष्यस्य दासस्य Ram_2,97.12c भ्रातुः शुभतरं प्रियम् Ram_2,29.1b भ्रातृगुप्त्यर्थम् अत्यन्तम् Ram_2,80.2c भ्रातृदर्शनलालसम् Ram_2,86.9b भ्रातृपुत्रसमौ चापि Ram_2,23.30a भ्रातृभिश् च सुरान् युद्धे Ram_3,34.14c भ्रातृभ्यां कवचानि च Ram_2,35.13b भ्रातृभ्यां च परित्यक्ते Ram_2,68.11c भ्रातृभ्यां रहितां वने Ram_3,44.4b भ्रातृभ्यां रोमहर्षणम् Ram_2,104.1b भ्रातॄणां त्वरितास् ते तु Ram_2,95.39a भ्रातॄणां मे तथा पितुः Ram_2,72.10b भ्रातॄणां सह वैदेह्या Ram_2,95.34c भ्रातॄन् भृत्यांश् च दीर्घायुः Ram_2,8.8a भ्रात्रा कमलवर्णिनि Ram_3,17.9d भ्रात्रा चैव वने वसन् Ram_2,46.11b भ्रात्रा तस्य हिते रतः Ram_2,91.9b भ्रात्रा निरस्तः क्रुद्धेन Ram_3,68.11c भ्रात्रा पितृसमेन च Ram_2,67.2d भ्रात्रा सह पतिर् मम Ram_3,51.12d भ्रात्रा सह भविष्यामि Ram_2,103.31c भ्रात्रा सह मया चैव Ram_2,46.69c भ्रात्रा सह वनं गतः Ram_3,8.11b भ्रात्रा सह सभार्यो यश् Ram_2,84.11c भ्रान्तचित्ता यथातुरा Ram_3,47.22d भ्रान्ताकुलितचेतनः Ram_2,66.16d भ्रुकुटीसहितं तदा Ram_2,20.3b भ्रुवोर् मध्ये नरर्षभः Ram_2,20.2b भ्रूणहत्याम् असि प्राप्ता Ram_2,68.4a भ्रूणहेव विवासितः Ram_2,66.38d मकरैर् इव सागरम् Ram_2,87.11d मङ्गलस्याप्रयोगं च Ram_2,94.58a मङ्गलानि प्रयुञ्जानाः Ram_3,1.11c मङ्गलानि मनस्विनी Ram_2,22.1d मङ्गलान्य् अभिदध्युषी Ram_2,14.17d मङ्गलालम्भनीयानि Ram_2,59.4a मङ्गलैर् अभिषिञ्चस्व Ram_2,20.24a मङ्गलैः सूतमागधाः Ram_2,23.11d मच्छब्दाद् इव bhëitam Ram_3,40.5b मज्जत्य् एको हि निरय Ram_2,101.15c मज्जन्ती दुःखसागरे Ram_2,8.12d मज्जन्तीं नावम् अर्णवे Ram_3,53.4d 'मज्जयच् छोकसागरः Ram_2,71.13d मज्जेयम् अपि चार्णवे Ram_2,16.18d maïikäcanabhÆ«itam Ram_2,3.18b मणिकाराश् च ये केचित् Ram_2,77.12a मणिप्रवरशृङ्गाग्रः Ram_3,40.13a मणिप्रवरशृङ्गिणा Ram_3,41.21b मणिप्रवेकाभरणौ Ram_3,44.19c मणिमुक्तासुवर्णानि Ram_2,9.20a मणिरत्नसमाकुलाम् Ram_2,75.9b मणिरत्नसुवर्णिनः Ram_3,41.30d मणिविद्रुमतोरणम् Ram_2,13.25d मणिहेमविचित्राङ्गं Ram_3,49.14c मण्डलानि विनिष्पतन् Ram_3,40.25b मण्डलीकृतकार्मुकः Ram_3,24.15b मतयः क्षत्रविद्याश् च Ram_2,9.34c मतंगवनम् इत्य् एव Ram_3,70.17c मतंगशिष्यास् तत्रासन्न् Ram_3,69.16c मतंगसरसं नाम Ram_3,71. 13c मतंगारण्यवासिनाम् Ram_3,69.27d मतिं पितुस् तद्वचने प्रतिष्ठितः Ram_2,98.69d मत्कृते च परंतप Ram_3,64.25d मत्कृते न च ते शोको Ram_2,27.16c मत्कृते निधनं गतम् Ram_3,64.27d मत्कृते भरत प्रभुम् Ram_2,99.10b मत्कृते व्यसनं प्राप्तो Ram_2,93.15a मत्तप्रमत्तमुदिता Ram_2,85.53c मत्तभ्रमरशालिनीम् Ram_2,106.12b मत्तमातंगगामिनम् Ram_2,3.11d मत्तश् च गुणवत्तरः Ram_2,1.32d मत्तसंकुपितद्विपम् Ram_2,35.16b मत्तहंसस्वरं स्वयम् Ram_2,104.15d मत्तः प्रियतरो लोके Ram_2,1.31c मत्ता नर्दन्तु कुञ्जराः Ram_2,98.12b मत्ताश् च वरवारणाः Ram_2,85.7b मत्तैरावतयायिनम् Ram_3,22.24b मत्तैः शकुनिसंघैश् च Ram_3,10.74c मत्तोद्घुष्टद्विजगणः Ram_2,74.12c मत्तो न दोषम् आशङ्केर् Ram_2,84.15c मत्तो रुधिरगन्धेन Ram_3,29.22c मत्तो लक्ष्मण शारिका Ram_2,47.22b मत्तो ऽस्मिन् सचराचरे Ram_3,63.23b matpŬÃæ भर्तृसंनिधौ Ram_2,19.17d मत्प्रतीक्षौ पिपासितौ Ram_2,57.31b मत्प्रधर्षणरुष्टो हि Ram_3,51.12c मत्प्रसादात् सभार्यस् त्वं Ram_3,6.11c मत्प्रियार्थं विशेषेण Ram_2,40.6c मत्प्रियार्थं सलक्ष्मणम् Ram_3,20.7d मत्सकाशम् इहागतः Ram_3,59.7d मत्सकाशम् इहैष्यति Ram_3,55.6d मत्स्यकच्छपसम्बाधां Ram_3,71. 16c मत्स्यमांसमधूनि च Ram_2,78.9b मत्स्या इव नरा नित्यं Ram_2,61.21c मत्स्या नागह्रदे यथा Ram_3,36.22d मत्स्यैः पुष्पैर् द्रुमैः शैलैश् Ram_3,21.15a मदकामविवर्धिनी Ram_2,57.10d मदर्थम् अनुगच्छसि Ram_3,57.17b मदर्थं मदिरेक्षणा Ram_2,14.14d मदर्थं मृगपक्षिणः Ram_3,50.4d मदान्वितानां घोराणां Ram_3,44.29a मदोन्मत्तान् विषाणिनः Ram_3,10.4b मद्दत्तम् उपतिष्ठतु Ram_2,95.28d मद्द्वितीयो धनुष्पाणिः Ram_3,61.12c मद्बलेन विरुद्धाय Ram_2,20.19a मद्बाहुपरिपालिताम् Ram_3,53.25d मद्बुद्धिर् अनुगम्यताम् Ram_2,18.36d मद्भयार्तः परित्यज्य Ram_3,46.5a मद्वित्रस्तो महामुनिः Ram_3,36.3b मद्विधस्य विधीयते Ram_2,57.20d मद्विधं यो ऽतिमन्येत Ram_3,41.43c मद्विधोद्यतशस्त्रेण Ram_3,40.2c मद्वियोगेन वैदेही Ram_3,56.12c मधुमूलफलाशनः Ram_2,89.17b मधुमूलफलैर् जीवन् Ram_2,17.15c मधुमूलफलोपेतं Ram_2,48.34c मधूकनिभपार्श्वश् च Ram_3,40.14c मधूकानां महद् वनम् Ram_3,12.21b मधूकैस् तिलकैस् तथा Ram_2,88.9b मधूनि मधुकारीभिः Ram_2,50.8c मध्यमेषु च मध्यमाः Ram_2,94.20b मध्यं तु समनुप्राप्य Ram_2,46.67a मध्याह्ने स्पर्शतः सुखः Ram_3,15.19b मध्याह्ने स्पर्शतः सुखाः Ram_3,15.10b मध्येन कुरुजाङ्गलम् Ram_2,62.10d मध्येनागरुधूपितम् Ram_2,15.2d मध्ये भग्नं द्विधा धनुः Ram_2,110.47b मध्ये मम महापुरी Ram_3,45.25b मध्ये रतो गतः खरः Ram_3,24.5b मनश् च मे दीनम् इहाप्रहृष्टं Ram_3,55.20a मनश् च सुसमाहितम् Ram_2,19.12b मनसः कर्म चेष्टाभिर् Ram_2,58.10a मनसा काङ्क्षितं ह्य् अस्य Ram_3,11.10c मनसा चिन्तितं सर्वं Ram_3,41.31c मनसा दुःखहर्षयोः Ram_2,20.1d मनसा ध्यायतस् तस्य Ram_2,85.20a मनसापि वसुंधराम् Ram_2,82.20b मनसापि विगर्हितः Ram_2,21.9d मनसापि विचिन्तयन् Ram_2,78.2d मनसाप्य् अश्रुवेगैश् च Ram_2,35.36c मनसा सम्प्रधार्य च Ram_2,101.21b मनसि प्रतिसंजातं Ram_2,19.5c मनस् त्वरयतीव माम् Ram_2,4.22b मनस्वीव महागजः Ram_3,25.9d मनःकर्णसुखा वाचः Ram_2,6.14c मनुजो मनुजव्याघ्राद् Ram_2,10.17c मनुजौघं विसृज्य तम् Ram_2,5.23b मनुर् manu«yä जनयत् Ram_3,13.29a मनुर् वैवस्वतः स्मृतः Ram_2,102.5b मनुष्या जीवितक्षयम् Ram_2,98.23d मनुष्याणां विभूषितम् Ram_2,94.43d मनुष्यैर् आवृता भूमिर् Ram_2,95.44c मनुं चाप्य् अनलाम् अपि Ram_3,13.12b मनोज्ञरूपा लक्ष्यन्ते Ram_2,87.19c मनोज्ञः प्रतिभाति मा Ram_2,87.18b मनो न प्रतिहन्यते Ram_2,46.18d मनो मे बाधते दृष्ट्वा Ram_2,88.3c मनोरथो महान् एष Ram_3,10.32a मनोरथो ऽयम् इष्टो ऽस्या Ram_3,18.20a मनो लक्ष्मण सम्प्रति Ram_3,71. 5d मनोवाक्कायसंयतान् Ram_2,88.18d मनो विस्मयम् आगतम् Ram_3,41.21f मनो हरसि मे रामे Ram_3,44.20c मनोहरस्निग्धवर्णो Ram_3,40.16a मनोहरं दर्शनीयं Ram_3,40.17c मन्त्रयित्वा ततश् चक्रे Ram_2,4.1c मन्त्रयित्वा तु धर्मिष्ठैः Ram_3,35.21c मन्त्रयित्वा न नैगमैः Ram_2,53.16b मन्त्रयित्वा मनस्विनौ Ram_2,49.8b मन्त्रयेते ध्रुवं किंचिद् Ram_2,14.13c मन्त्रवत् कारयामास Ram_2,5.10c मन्त्रवत् कृतमङ्गला Ram_2,17.7d मन्त्रवन् मन्त्रकोविदाः Ram_2,98.62d मन्त्रवन् मन्त्रपूजितम् Ram_3,70.18d मन्त्रस्यापरिरक्षणम् Ram_2,94.57d मन्त्रिणस् तान् अवस्थाप्य Ram_2,84.3c मन्त्रिणः श्रेणयस् तथा Ram_2,103.24d मन्त्रिणः सपुरोहिताः Ram_2,85.34b मन्त्रिणां वचनं श्रुत्वा Ram_2,107.7a मन्त्रिणो मन्त्रपूजिताः Ram_2,105.2d मन्त्रैर् अभिजजाप च Ram_2,22.15d मन्त्रैर् अभिषुतं पुण्यम् Ram_3,30.19a मन्त्रो विजयमूलं हि Ram_2,94.11a मन्थरा तु वचः श्रुत्वा Ram_2,7.14a मन्थरा त्व् अभ्यसूय्यैनाम् Ram_2,8.1a मन्थरा निपपात ह Ram_2,72.24b मन्थरा पापदर्शिनी Ram_2,7.9b मन्थरा पापदर्शिनी Ram_2,9.4b मन्थरा पापदर्शिनी Ram_2,9.8b मन्थराप्रभवस् तीव्रः Ram_2,71.13a मन्थरा भृशदुःखिता Ram_2,8.11b मन्थराम् इदम् अब्रवीत् Ram_2,9.1d मन्थराम् इदम् अब्रवीत् Ram_2,9.27d मन्थराम् इदम् अब्रवीत् Ram_2,9.44d मन्थराया वचः श्रुत्वा Ram_2,7.27a मन्थरायास् ततस् ततः Ram_2,72.16b मन्थरायास् तु कैकयी Ram_2,9.6b मन्थरे क्षौमवासिनि Ram_2,9.33b मन्दप्राणस्य भूतले Ram_3,21.5b मन्दम् अश्रूणि मुञ्चति Ram_2,16.35d मन्दरश्मिर् अभूत् सुर्यो Ram_2,56.16c मन्दरं पर्वतश्रेष्ठं Ram_3,45.35a मन्दवीर्यः सुतो ज्येष्ठस् Ram_3,46.15c मन्दसारथयो यथा Ram_3,39.12d मन्दस्वभावे बुध्यस्व Ram_2,9.19c मन्दं दहति पावकः Ram_3,68.3d मन्दं मन्दाकिनीं प्रति Ram_2,96.2b मन्दं शुश्राव जल्पितम् Ram_2,51.16d मन्दाकिनीम् अनुप्राप्तस् Ram_2,93.13c मन्दाकिनीं नदीं रम्यां Ram_2,105.3a मन्दाकिन्याश् च शोभने Ram_2,89.12b मन्दाकिन्यां हुतं जप्यं Ram_2,98.2c मन्निदेशे व्यवस्थितः Ram_2,89.16b मन्निमित्तम् इदं दुःखं Ram_2,93.35a मन्मथस्य शराणां च Ram_3,32.19c मन्यते तद् वचः सत्यं Ram_3,17.13c मन्यमानः प्रियं महत् Ram_2,13.22d मन्यसे यदि काकुत्स्थ Ram_3,59.16e मन्यस्व वनिते नित्यं Ram_2,89.15c मन्युर् एषो ऽपनीयताम् Ram_2,16.41d मन्युर् न खलु कर्तव्यः Ram_2,29.26c मन्युर् न च त्वया कार्यो Ram_2,16.30a मन्ये खलु मया पूर्वं Ram_2,34.4a मन्ये च तव दर्शनात् Ram_2,89.12d मन्ये दशरथान्ताय Ram_2,47.14a मन्ये दीर्घा भविष्यन्ति Ram_3,60.13c मन्ये प्राप्ताः स्म तं देशं Ram_2,93.8a मन्ये प्रीतिविशिष्टा सा Ram_2,47.22a मन्ये भर्तुः सुखा शय्या Ram_2,82.15a मन्ये राजनिवेशनम् Ram_2,45.13d मन्ये लक्ष्मण वैदेही Ram_3,60.26a मन्ये संनिहितो मुनिः Ram_2,48.5d मन्ये साभरणा सुप्ता Ram_2,82.13a मम कायात् प्रसूतौ हि Ram_2,68.23a मम कार्यपुरःसरम् Ram_3,53.15d मम चापगुणान् मुक्तैर् Ram_3,60.45c मम चित्तप्रमाथिनी Ram_2,10.7f मम चित्तानुवर्तिनाम् Ram_3,21.8b मम चिन्ताकुलं मनः Ram_3,8.9b मम चेमं वरं कस्माद् Ram_2,11.3c मम चैवानुजा साध्वी Ram_2,110.51a मम जातस्य रावण Ram_3,48.19b मम तावन् नियोगस्थास् Ram_2,46.38a मम त्व् अश्वा निवृत्तस्य Ram_2,53.1a मम त्वं वचनं कुर्वन् Ram_2,103.4c मम दुःखम् इदं पुत्र Ram_2,69.31a मम दुःखं महद् भवेत् Ram_2,7.18b मम द्रक्ष्यन्ति विक्रमम् Ram_3,60.44d मम धर्मानुकाङ्क्षिणः Ram_2,57.26b मम नैवास्ति जीवितम् Ram_2,27.19b मम पारे समुद्रस्य Ram_3,46.10a मम पित्रा अहं दत्ता Ram_2,110.50c मम पित्रा सुपूजितः Ram_2,110.44d मम पुण्येन कर्मणा Ram_3,6.10f मम पुत्रस्य कारणात् Ram_2,96.5d मम प्रव्राजनं तथा Ram_2,99.6b मम प्रव्राजनं भर्तुर् Ram_3,45.7c मम प्रव्राजनाद् अद्य Ram_2,19.10a मम प्रव्राजनाय च Ram_2,47.14b मम प्रियचिकीर्षया Ram_2,40.10d मम प्रियार्थं राज्ञश् च Ram_2,46.54a मम प्रीतिर् यथारूपा Ram_2,85.4c मम बाणाग्निनिर्दग्धो Ram_3,60.20a मम भक्षाव् उपस्थितौ Ram_3,65.25b मम भर्ता दृढव्रतः Ram_3,45.14d मम भर्ता महातेजा Ram_3,45.10a मम भर्ता महाद्युतिः Ram_3,54.14b मम भाग्यविपर्ययात् Ram_3,63.24d मम भार्या भव प्रिये Ram_3,53.17d मम भार्या भविष्यति Ram_3,2.13d मम भार्या यशस्विनी Ram_3,67.19b मम भार्यां शुभाचारां Ram_3,2.16c मम भुजबलवेगवेगितः Ram_3,2.24a मम माता यशस्विनी Ram_2,33.17b मम माता विशेषतः Ram_2,46.28d मम मातुर् इहाग्रतः Ram_2,26.11d मम मातुश् च याचनाम् Ram_2,104.10d मम मात्रा परंतप Ram_2,97.6b मम मूलम् उपैष्यतः Ram_2,58.41d मम युद्धाभिनन्दिनः Ram_3,23.5b मम यो ऽसौ परिग्रहः Ram_3,53.17b मम राज्याय ते ददौ Ram_2,105.13d मम राज्येन शोचतः Ram_2,67.2b मम रामात्मजः प्रियः Ram_2,3.23d मम रोषप्रयुक्तानां Ram_3,60.48a मम लोकविगर्हितम् Ram_2,93.35d मम वाक्यम् इदं शृणु Ram_2,16.23d मम वीर्यपराक्रमौ Ram_3,47.2d मम शोकक्षयः शिवः Ram_2,38.9b मम शोकाय राघव Ram_2,17.20b मम सम्भारसम्भ्रमः Ram_2,19.3b मम सर्वस् तवानघ Ram_3,12.15b मम संजातरोषस्य Ram_3,46.7a मम संश्रुत्य संश्रवम् Ram_2,12.2b मम सीतेति विश्रुता Ram_3,16.14d मम स्नेहाच् च सौहार्दाद् Ram_3,9.20a मम हेतोर् अयं प्राणान् Ram_3,64.23c मम हेतोर् इदं वचः Ram_2,46.20d मम हेतोः प्रतिच्छन्नः Ram_3,43.22c ममागमनकाङ्क्षिणी Ram_2,21.22d ममाग्रमहिषी भव Ram_3,45.24d ममानयत गच्छतः Ram_2,33.5b ममापवाहितो भर्ता Ram_3,51.4c ममापि त्वरते मनः Ram_3,71. 9d ममापि प्रतिगृह्णीष्व Ram_3,26.12e ममाप्य् आपादितं भयम् Ram_2,68.5d ममायं नूनम् अर्थेषु Ram_3,64.2a ममार राक्षसः सो ऽयं Ram_3,42.18c ममार्या याचते वरम् Ram_3,45.6d ममार्ये वृत्तवर्जितः Ram_2,110.3b ममास्ति भुवि कश्चन Ram_2,45.4b ममास्ति भुवि कश्चन Ram_2,80.5b ममास्त्रबाणसम्पूर्णम् Ram_3,60.41a ममास्यम् अनुसंप्राप्तौ Ram_3,65.26e ममेदं जीवितान्तकम् Ram_3,60.34b ममेदं यन् न दीर्यते Ram_2,17.28b ममेदं शृणु राघव Ram_3,45.12b ममेयम् इति मन्यते Ram_3,54.1b ममेयं तनयेत्य् उक्त्वा Ram_2,110.29c ममेश्वरतरा सती Ram_2,16.50d ममैतद् राक्षसेश्वर Ram_3,32.23b ममैतां मातरं विद्धि Ram_2,86.25c ममैव नूनं मरणं न विद्यते Ram_2,17.29a ममैव हि निमित्तानि Ram_3,65.10c ममैष हि मनोरथः Ram_2,46.46b मया कार्यम् अरिंदम Ram_2,47.23d मया किम् अपि bhëitam Ram_2,56.11d मया क्रुद्धेन रक्षसः Ram_3,2.22b मया गजजिघांसुना Ram_2,58.15b मया गुरुजनाज्ञया Ram_2,26.3b मया च दृढविक्रमः Ram_2,105.9b मया चैतद् वचः श्रुत्वा Ram_3,9.16a मया चैव भवत्या च Ram_2,21.13a मया चैव विनाकृतः Ram_2,47.8b मया जीर्णस्य रक्षसः Ram_3,10.62b मया तद्वचनं कृतम् Ram_2,103.32b मया तु पुत्र श्रुत्वैव Ram_2,66.41a मया तु वचनं श्रुत्वा Ram_3,9.8a मया तु विविधं वन्यं Ram_3,70.13a मया त्वम् अभियोजितः Ram_3,59.7b मया त्वं समनुज्ञातो Ram_3,64.30a मया त्व् इदानीं शूरास् ते Ram_3,20.2a मया दत्तम् इदं सीते Ram_2,110.18a मया दत्तानि कानने Ram_3,60.17d मया दुःखपरिक्षयम् Ram_2,17.26d मयाद्य सह सौमित्रे Ram_2,28.2a मया न मन्त्रकुशलैर् Ram_2,53.15c मया निसृष्टा भरताय दीयताम् Ram_2,31.33b मया निसृष्टां भरतो महीम् इमां Ram_2,31.34a मयापकृष्टं कृपणं Ram_3,18.8c मया पश्येत् सुदुःखार्ता Ram_2,90.20c मया पापम् इदं कृतम् Ram_2,57.8d मया पार्श्वे सधनुषा Ram_2,18.9a मयापि सुकृतं कृतम् Ram_2,53.18b मया पुरुषसत्तम Ram_2,4.13d मयाप्य् आगमनं प्रति Ram_3,11.10d मयाप्य् आचरितं पूर्वैः Ram_2,2.4a मया प्राप्तं फलद्वयम् Ram_2,88.17b मया प्रेष्येण काकुत्स्थ Ram_3,2.21c मयायम् अर्थः सम्मोहात् Ram_2,53.16c मयायं रचितो ऽञ्जलिः Ram_2,11.10b मयायं शोकसागरः Ram_2,53.24f मया यूयं नियोजिताः Ram_3,52.27d मयायोध्या त्वया विना Ram_2,46.44b मयार्चिता देवगणाः शिवादयो Ram_2,22.18a मया लक्ष्मण तत्त्वतः Ram_2,91.8b मया वल्कलवाससा Ram_2,97.20d मया वा भरतेन वा Ram_2,103.28d मया विरहिता प्रिया Ram_3,58.27d मया विरहिता बाला Ram_3,58.30c मया विसृष्टा वसुधा Ram_2,31.30c मया विहीनां वरद Ram_2,33.18a मया वीर सुखानि च Ram_2,4.14b मया व्यसनवागुरा Ram_3,63.23d मया सम्पूजितास् त्व् इह Ram_2,22.8d मया सह गमिष्यति Ram_3,36.6d मया सह तपोवने Ram_3,12.16d मया सह रथो युक्तः Ram_3,40.6c मया सह सुखं सर्वान् Ram_3,17.7c मया सह सुमध्यमा Ram_3,41.33d मया हि चिरपुष्टेन Ram_2,47.20a मयि कल्याणचेतसि Ram_2,10.7d मयि चारण्यम् आश्रिते Ram_2,21.8b मयि चारण्यम् आश्रिते Ram_2,47.12d मयि चीराजिनधरे Ram_2,19.11a मयि जातो दशरथात् Ram_2,21.2c मयि जातो ऽसि पुत्रक Ram_2,4.40b मयि ते भर्तृवत्सल Ram_2,46.50b मयि ते यद्य् अनुक्रोशो Ram_3,20.13a मयि पञ्चत्वम् आपन्ने Ram_2,57.24c मयि पित्रा विनाकृते Ram_2,68.11b मयि प्रत्यागते सति Ram_2,21.23b मयि भावः प्रणीयताम् Ram_3,47.12f मयि वा निहते रामं Ram_3,26.5c मयि स्नेहम् अनुत्तमम् Ram_2,18.32d मयूखैर् उपसर्पद्भिर् Ram_3,15.18a मयूरनादिता रम्याः Ram_3,14.14a मयूरहंसाभिरुतां Ram_2,43.10c मयूराभिरुतानि च Ram_3,7.15d मयेदं समुदाहृतम् Ram_2,11.13b मयैतद् अभिधीयते Ram_2,25.5b मयो मायाम् इवासुरीम् Ram_3,52.13d मय्य् अयोध्यानिवासिनाम् Ram_2,40.6b मरणान्तं च जीवितम् Ram_2,98.16d मरणे नास्ति मे व्यथा Ram_2,58.44b मरीचेः कश्यपः सुतः Ram_2,102.4d मरुतश् च महर्षयः Ram_2,22.2b मरुताम् इव वासवः Ram_2,3.10b मरुतां वा शुचिस्मिते Ram_3,44.26b मरुद्भिर् इव वासवम् Ram_3,30.4d मरुद्भिर् इव वासवः Ram_2,98.63d मरोः पुत्रः प्रशुश्रुकः Ram_2,102.26b मर्तुकाम इवौषधम् Ram_3,38.1d मर्मण्य् अभिहते मयि Ram_2,57.30b मर्मत्राणानि चित्राणि Ram_2,85.71c मर्म मे निशितः शरः Ram_2,57.36b मर्मव्रणं संततम् उच्छ्वसन्तम् Ram_2,57.39b मर्यादां सत्यम् अन्वितः Ram_2,12.6b मलपङ्कजटाधरम् Ram_3,6.5b मलयं दर्दुरं चैव Ram_2,85.21a मलिनं चाश्रुपूर्णाक्षं Ram_2,65.25a मलिनं मुक्तमूर्धजम् Ram_2,63.8b मलेन तस्याङ्गम् इदं Ram_2,93.34c मशकाश् चैव कानने Ram_2,22.6b मसारगल्वर्कमुखः Ram_3,41.27a महतः संचयान् कृतान् Ram_2,93.6b महता कैकयीसुतः Ram_2,79.20d महता चापि कर्मणा Ram_3,62.3b महता तपसा राम Ram_3,62.3a महता तपसा लब्धो Ram_2,80.12a महता समभिप्लुतः Ram_2,41.31d महतीयम् अतः सेना Ram_2,78.2a महती शोभते गुहा Ram_3,69.30b महते दैवतायाज्यं Ram_2,6.2c महतेवाम्बुवेगेन Ram_2,98.5a महत्य् एषा हि ते सिद्धिर् Ram_2,35.23a महत्सु कामेषु न चात्मनः प्रिये Ram_2,31.35b महद् अन्यैः सुदुष्करम् Ram_3,4. 19d महद् धनुः सज्यम् उपोह्य लक्ष्मणो Ram_2,81.22c महद् भयम् उपस्थितम् Ram_2,17.14b महद् वनं तत् प्रविगाहमाना Ram_2,86.36c महद् वनं नैव तु रामलक्ष्मणौ Ram_3,44.36d महद् व्यसनम् आत्मनः Ram_3,50.4b महर्षयो भूतमहासुरोरगाः Ram_2,22.18b महर्षयो वसिष्ठस् तु Ram_3,62.8a महर्षिकल्पेन च संस्कृतस् तदा Ram_3,64.36c महर्षिम् अभिवाद्याथ Ram_2,49.1c महर्षिम् इव राघवम् Ram_2,93.12d महर्षियाते पथि सुव्यवस्थिताः Ram_2,54.19b महर्षिर् लोकविश्रुतः Ram_3,6.15b महर्षिसेवितः पुण्यः Ram_2,48.25c महर्षिं सत्यवादिनम् Ram_3,6.12b महर्षिः कोपितो मया Ram_3,67.3b महर्षिः स न्यवर्तत Ram_2,49.6f महर्षिः सूर्यसंनिभः Ram_3,3.22d महर्षीणां सुखावहम् Ram_3,29.35b महर्षेर् भावितात्मनः Ram_3,10.76d महर्षेर् लक्ष्मणाग्रजः Ram_3,6.18b महर्षे सत्यविक्रम Ram_3,6.6d महर्षेस् तस्य धीमतः Ram_3,10.30d महाकपाटपिहितं Ram_2,13.25a महाकपालस्य शिरश् Ram_3,25.14a महाकपालः स्थूलाक्षः Ram_3,22.33a महाकपालः स्थूलाक्षः Ram_3,25.11e महाकपालो विपुलं Ram_3,25.12a महाकायं च कच्छपम् Ram_3,33.28d महाकायो विहाय तत् Ram_3,47.8b महाखड्गधनुर्धरौ Ram_3,65.24d महागज इवारण्ये Ram_2,10.4c महागिरिम् इवाकम्प्यं Ram_3,45.29a महागिरिम् इवोच्छ्रितम् Ram_3,65.16b महाघण्टाधरा वराः Ram_2,83.11b महाघोराणि राघवः Ram_3,55.12b महाजनसमाकुलाः Ram_2,51.15d महाजनौघैः परिपूर्णचत्वरम् Ram_2,14.27b mahä शीतोदको ह्रदः Ram_3,69.31b महातेजा महीपतिः Ram_2,28.3d महात्मना शूर्पणखा विरूपिता Ram_3,30.22d महात्मा क्व नु गच्छति Ram_2,36.4d महात्मानो नरर्षभ Ram_3,63.7d महात्मा वरुणः स्वयम् Ram_2,28.12b महात्मा सत्यसंगरः Ram_2,98.44b महादंष्ट्रोपपन्नं तं Ram_3,65.18a महाद्विपाश् च सिंहाश् च Ram_2,22.7a महाधुर्यसमुद्यतम् Ram_2,67.13b महानद्योः समागमे Ram_2,48.20b महानादं महाजवम् Ram_3,21.19d महानादा महाबलाः Ram_3,24.8b महानुभावः सजनः समाहितः Ram_2,79.21b महानुभावो भरतश् च धार्मिकः Ram_2,96.29b महान्तं दारुणं भीमं Ram_3,65.21c महान्तं हरितच्छदम् Ram_2,49.4b महान्ति च लघूनि च Ram_2,86.32b महान् समुदपद्यत Ram_2,75.12b महान् सूर्य इवोदितः Ram_3,60.39f महापक्ष्मेण पिङ्गेन Ram_3,65.17a महापर्वतयोर् इव Ram_3,49.4d महाबलपराक्रम Ram_3,67.1b महाबलो मेघ इवाश्मवर्षवान् Ram_3,21.26d महाबलौ कुञ्जरयूथपोपमौ Ram_2,80.25b महाबाहुर् धनुर्धरः Ram_2,38.6b महाबाहुं महाबलम् Ram_2,38.19d महाबाहुं महोरस्कं Ram_3,45.30a महाभागकुलीनेन Ram_2,82.3a महाभागं k­täjali÷ Ram_2,48.11b महाभागं द्विजोत्तमम् Ram_3,63.9d महाभागेन धीमता Ram_2,82.3b महाभागैर् महर्षिभिः Ram_3,70.11b महाभ्राद् इव चन्द्रमाः Ram_2,14.21d महामात्रवचः श्रुत्वा Ram_2,33.1a महामीनसमाकुलाम् Ram_2,74.20d महामेघ इवोत्थितः Ram_2,86.35d महामेघ इवोत्सृजन् Ram_3,26.8b महामेघम् इवोन्नतम् Ram_3,6.2d महायज्ञे तदा तस्य Ram_2,110.38a महायशा दाशरथिः प्रतापवान् Ram_3,65.31b महारजतकोशो ऽयम् Ram_3,11.31c महारजतवासोभ्याम् Ram_2,93.21a महाराजस् तथा कार्यो Ram_2,40.10c महाराजस्य धीमतः Ram_2,46.68b महार्थम् अष्टाव् अभिवाद्य रावणम् Ram_3,52.28b महार्हम् अनुलेपनम् Ram_2,110.17d महार्हशयनोचितः Ram_2,47.5b महार्हान् पार्थिवात्मज Ram_2,100.9b महावनानि चरतो Ram_2,22.5e महावने रामपराक्रमज्ञः Ram_3,34.22b महावातसमुद्धूतं Ram_2,27.12a महाविमानोत्तमवेश्मसंघवत् Ram_2,13.28b महावीर्यं गुणोन्नतम् Ram_3,35.3b महावृत्त महायशः Ram_2,104.5b महावेदिः कुशैर् इव Ram_3,25.20d महास्यं पर्वतोपमम् Ram_3,30.9d महास्यानां महौजसाम् Ram_3,21.10b महाह्रदम् इवाक्षोभ्यं Ram_2,37.22a महांश् च रथनिःस्वनः Ram_2,106.22d महांस् त्रासो ऽभवन् मम Ram_3,20.9d महिषांश् च वराहांश् च Ram_3,10.4c महिषाः शृङ्गिणो रौद्रा Ram_2,22.7c महिषाः सर्क्षवानराः Ram_2,95.42b महिषी त्वं महीपतेः Ram_2,7.19b महिष्या सह कैकेय्या Ram_2,14.11c महीधरसमो धृत्यां Ram_2,1.32c महीपतनपांसुलैः Ram_2,40.25d महीपतीन् द्वारगतान् विलोकयन् Ram_2,12.24b महीपालः पतिं मम Ram_2,110.36d महीपालो महायशाः Ram_2,66.43b मही पास्यति शोणितम् Ram_3,2.22d मही पास्यति शोणितम् Ram_3,29.6d महीम् अहम् इमां कृत्स्नाम् Ram_2,1.33a महीम् इमां रश्मिभिर् उत्तमप्रभो Ram_2,38.20c महीयमानः प्रवरैश् च वादकैर् Ram_2,14.26c महीं दिव्येन वारिणा Ram_2,61.8d महीं पुण्यक्षयाद् गताम् Ram_2,106.11b महीं संछादयामास Ram_2,87.4c महेन्द्रकल्पं परिपालयंस् तदा Ram_2,81.23d महेन्द्रध्वजसंकाशः Ram_2,55.7a महेन्द्रभवनाद् गुप्तम् Ram_3,33.34c महेन्द्रभवनोपमम् Ram_2,15.12b महेन्द्रवज्रप्रतिमैः शरौघैः Ram_3,61.16d महेन्द्रवरुणोपमम् Ram_3,35.3d महेन्द्रवरुणोपमः Ram_3,48.4b महेन्द्रवरुणोपमौ Ram_2,1.8d महेन्द्रवेश्मप्रतिमं निवेशनम् Ram_2,5.24b महेन्द्रसदृशं पतिम् Ram_3,45.29b महेन्द्रसदृशो विभुः Ram_2,96.10b महेन्द्रं पाकशासनम् Ram_3,18.4d महेन्द्रः पाकशासनः Ram_3,29.30b महेष्वासे महाप्राज्ञे Ram_2,91.2c महोत्पातान् इमान् सर्वान् Ram_3,22.19a महोदधिम् इवाक्षोभ्यम् Ram_3,45.29c महोल्का रोहिणीम् इव Ram_3,17.17d मा कृथा रामविप्रियम् Ram_3,36.27d माङ्गल्यैः पक्षिसंघैश् च Ram_3,21.15c मा च त्वां हिंसिषुः पुत्र Ram_2,22.8c मा च भर्तुः सलोकताम् Ram_2,68.4d मा चास्मै पितरं मृतम् Ram_2,62.8b मा चास्मै प्रोषितं रामं Ram_2,62.8a मा चैनम् abhibhëathÃ÷ Ram_2,9.16f माण्डकर्णिर् महामुनिः Ram_3,10.12b मातरश् च सनागराः Ram_2,109.2b मातरं कुशलं ब्रूयाः Ram_2,64.15c मातरं क्षौमवासिनीम् Ram_2,4.30b मातरं गतचेतसम् Ram_2,17.17d मातरं च सुमन्त्र मे Ram_2,46.23b मातरं चापि लक्ष्मण Ram_2,41.6d मातरं चाभिनन्दय Ram_2,99.10d मातरं चैव वैदेह्या Ram_3,60.11c मातरं ते तपस्विनीम् Ram_2,58.30b मातरं ते समुद्वहन् Ram_2,99.3b मातरं पश्य धार्मिक Ram_2,58.26b मातरं पितरं चोभाव् Ram_2,57.23c मातरं पितरं तथा Ram_3,38.5b मातरं भरतस् तदा Ram_2,68.1b मातरं भृशदुःखिताम् Ram_2,21.7d मातरं भृशदुःखिताम् Ram_2,21.12d मातरं मातुर् आलये Ram_2,66.1d मातरं मां च संपश्यन् Ram_2,31.27c मातरं राघवः किंचित् Ram_2,17.13a मातरं वाक्यम् अब्रवीत् Ram_2,34.29d मातराव् अभिवाद्य च Ram_2,4.45b मातरो भरतस्य ताः Ram_2,81.5b मातलिर् वासवं यथा Ram_2,35.9d मातंगम् इव तोमरैः Ram_3,27.22d मातंगयूथानुसृतं Ram_2,50.10a मातंगीम् अथ शार्दूलीं Ram_3,13.22a मातंग्यास् त्व् अथ मातंगा Ram_3,13.26a माता च मम कौसल्या Ram_2,23.28a माता च मम कौसल्या Ram_2,52.14a माता जनयिता च मे Ram_2,57.30d माता दुहितरं यथा Ram_2,96.20b माता नः सा यथा न स्यात् Ram_2,19.4c मातापितृभ्याम् उक्तो ऽहं Ram_2,97.19c मातापित्रोस् तथैव च Ram_2,69.27b माता मम शतह्रदा Ram_3,3.5b मातामहनिवेशने Ram_2,61.6d मातामहम् उवाच ह Ram_2,64.12d मातामहे समाश्रौषीद् Ram_2,99.3c माता मे किम् उवाच ह Ram_2,64.9d माता यवीयस्य् अतिशङ्कनीया Ram_2,19.22b माता रामस्य धीमतः Ram_2,64.7d माता सौमित्रिम् अब्रवीत् Ram_2,35.4b मातास्य युगपद् वाक्यं Ram_2,66.34c मातुर् अन्तःपुरं ययौ Ram_2,4.29d मातुर् अन्तःपुरं वशी Ram_2,17.1d मातुर् अन्तःपुरं शुभम् Ram_2,17.8b मातुर् अप्रियशंसिवान् Ram_2,16.60d मातुर् नार्हस्य् अवर्तितुम् Ram_2,103.6b मातुर् वा ब्राह्मणस्य वा Ram_2,18.34b मातुलं च युधाजितम् Ram_2,64.22b मातुलेनाश्वपतिना Ram_2,1.6c मातुलो यं ददौ मम Ram_2,29.9b मातुलो ऽस्मै धनं ददौ Ram_2,64.20d मातुश् च सहितुं शक्तस् Ram_2,35.31c मातृकं द्विपदा इति Ram_3,15.32b मातृनन्दनम् आगतम् Ram_2,17.9b मातृभ्यो मातृकार्याणि Ram_2,1.13a मातृमध्ये ऽतिसत्कृताम् Ram_2,34.29b मातृरूपे ममामित्रे Ram_2,68.7a मातृवद् वर्तते वीरो Ram_2,110.6c मातृवर्ती पितृप्रियः Ram_2,110.4d मातॄणां तव राघव Ram_2,86.18d मातॄणां मनुजव्याघ्रः Ram_2,96.15c मातॄणां वा पितुर् वाहं Ram_2,19.6c मातॄणां वा ममाशुभम् Ram_2,16.13d मातॄणां शातिताः स्तनाः Ram_2,38.16d मातॄन् दशरथात्मजः Ram_2,34.33b मातॄन् मे शीघ्रम् आनय Ram_2,93.2b मातॄन् समभिवाद्य सः Ram_2,107.8b मातॄन् सम्प्रेक्ष्य दुःखितः Ram_2,96.17b मातॄंश् चापि नरश्रेष्ठः Ram_2,1.4c मात्रा तुभ्यम् इदं कृतम् Ram_2,104.19b मात्रा ते यदि वा मया Ram_2,58.7b मात्रा पित्रा च यत् कृतम् Ram_2,103.9d मात्रा पित्रा च संगतः Ram_2,43.13d मात्रा मत्कारणात् कृतम् Ram_2,98.46b मात्रे राजीवलोचनः Ram_2,66.7d मात्रेव हितकाम्यया Ram_2,7.23b मा त्वा घोरेण चक्षुषा Ram_3,48.15b मानम् उत्सृज्य धर्मवित् Ram_2,110.6d मानम् ऋद्धिं च मानिनि Ram_2,109.22b मानयित्वा च तापसम् Ram_3,4. 20b मानयिष्यन् स मानार्हं Ram_2,5.5c मानवेन्द्रस्य भार्याणाम् Ram_2,34.35c मानसं परितप्यते Ram_2,19.4b मानसेनाग्रतः स्थितम् Ram_2,46.34b मानं न लभते सत्सु Ram_2,101.3c मानं वृद्धिं च राज्यं च Ram_3,36.27a मानार्हो मानवर्जितम् Ram_3,38.11d मानुषस्य गतायुषः Ram_3,46.14d मानुषस्य विशेषतः Ram_3,38.4d मानुषं क्षीणजीवितम् Ram_3,21.3b मानुषीणां मनस्विनि Ram_3,46.13d मानुषेण पदातिना Ram_3,25.22d मानुषेण पदातिना Ram_3,34.8d मानुषेणाल्पतेजसा Ram_3,53.21d मानुषेषु वरारोहे Ram_3,17.12c मानुषेषु सुदुर्लभाम् Ram_2,111.15d मानुषौ यन् न शक्नोषि Ram_3,20.16c मानुषौ शस्त्रसम्पन्नौ Ram_3,18.18a मान्धाता समपद्यत Ram_2,102.12b मान्धातुस् तु महातेजाः Ram_2,102.12c मान्याः पूज्याश् च पार्थिवाः Ram_3,38.13b मा भवान् दुष्कृतं पितुः Ram_2,98.54b मा भूत् तस्य कदाचन Ram_2,69.14b मा भूत् ते मनसो व्यथा Ram_2,57.37b मा भूत् स कालो यत् कष्टं Ram_2,79.9a मा भूर् bëpaparipluta÷ Ram_2,31.31b मा भूवन् गहने तव Ram_2,22.6d मा भूवं वीरलोकभाक् Ram_2,20.23b मा भैर् इति विधूताग्रा Ram_3,50.32c मामकैः पर्वतोपमैः Ram_2,87.9d माम् अनन्यपरायणाम् Ram_2,27.5d माम् अनाथम् अचेतनम् Ram_2,58.55b माम् अनुव्रजता कृतम् Ram_2,41.7b माम् अवाप्य नराधिपः Ram_2,110.31d मा मा तद् दत्तम् आगमत् Ram_2,37.9d माम् आश्रय वरारोहे Ram_3,47.11c माम् इहेच्छसि दुर्लभाम् Ram_3,45.32b माम् इहोत्सृज्य करुणं Ram_3,59.9c माम् उत्सृज्य सुमध्यमे Ram_3,59.10b माम् उवाच महातेजाः Ram_2,58.18c माम् उवाच महातेजाः Ram_2,58.43c माम् ऊचुर् द्विजसत्तमाः Ram_3,9.7d मा मृतं रुदती भव Ram_2,68.2d माम् एव रथम् आरोप्य Ram_2,53.20c माम् एव हि पुरा वीर Ram_3,62.17a माम् एष वरदो राम Ram_3,4. 24a मा यथा मनसः सुखम् Ram_2,25.2d मायाम् आस्थाय विपुलां Ram_3,64.9c मायाश् चात्र वसन्ति ते Ram_2,9.34d माया सा तस्य रक्षसः Ram_3,43.15d मायूरकाः क्राकचिका Ram_2,77.13a मायैषा राक्षसस्येति Ram_3,41.36c मायैषा हि न संशयः Ram_3,41.7d मारीच इव कश्यपः Ram_2,2.29f मारीच तव सुव्रत Ram_3,38.18d मारीच मयि कथ्यते Ram_3,38.3b मारीच श्रूयतां तात Ram_3,34.1a मारीचस्य महात्मनः Ram_3,34.21b मारीचस्यैव हृदयं Ram_3,42.12c मारीच हितम् उच्यते Ram_3,38.11b मारीचं नाम राक्षसम् Ram_3,33.37d मारीचं राक्षसं मृगम् Ram_3,41.4d मारीचं राक्षसाधिपः Ram_3,38.2b मारीचान् मे भयं घोरं Ram_3,36.4c मारीचेन तु तद् वाक्यं Ram_3,38.1a मारीचेन तु विज्ञाय Ram_3,55.5a मारीचेनाकृतात्मना Ram_3,41.37b मारीचो जीवितं त्यजन् Ram_3,42.15f मारीचो राक्षसस् तदा Ram_3,40.12b मारीचो राक्षसाधिपम् Ram_3,39.1d मारीचो राक्षसेश्वरम् Ram_3,35.1d मारीचो रावणं ततः Ram_3,40.1b मारुतः खम् इवात्ययात् Ram_2,65.6d मारुतोद्धूतशिखरैः Ram_2,89.8a मारुतो वाति शङ्कितः Ram_3,46.8b मार्कण्डेयो ऽथ मौद्गल्यो Ram_2,61.2a मार्गनाशाद् विषादेन Ram_2,41.31c मार्गमायूरकौक्कुटैः Ram_2,85.65d मार्गं निरोद्धुं सततं Ram_3,10.83a मार्गिणो वृक्षतक्षकाः Ram_2,74.2d मार्गीं तनुं त्यज्य च विक्लवस्वरो Ram_3,57.24c मार्गेण क्लान्तचेतसः Ram_2,41.33b मार्गे मम सह त्वया Ram_2,27.11d मार्दवार्जवयोर् वापि Ram_2,46.10c मालतीकुन्दगुल्मैश् च Ram_3,71. 22a माला ग्रहाणाम् इव चन्द्रसूर्यौ Ram_3,22.34d मालादामभिर् आसक्ते Ram_2,30.2c मालां कुब्जे हिरण्मयीम् Ram_2,9.35b मालां दिव्यां महाबलः Ram_3,68.4d मालिनः शिशिरात्यये Ram_2,50.6d माल्यगन्धश् च मूर्छितः Ram_2,106.21b माल्यवन्तं शिखरिणं Ram_3,47.30a माल्यानि विविधानि च Ram_3,60.24d माल्यानि स्थलजानि च Ram_2,53.7b मा विशं द्विषतां वशम् Ram_2,27.18d मा विषादं महाबाहो Ram_3,59.13a मासान् द्वादश भामिनि Ram_3,54.22b मासाः संवत्सराः क्षपाः Ram_2,22.3b मा स्म कार्षीत् सतां धर्मं Ram_2,69.20c मा स्म कार्षीत् स शुश्रूषां Ram_2,69.27c मा स्म तेषु मनः कृथाः Ram_2,9.20d मा स्म मत्कारणाद् देवी Ram_2,47.16a मा स्म शोके मनः कृथाः Ram_3,59.16f मा स्म सीमन्तिनी काचिज् Ram_2,47.21a मा स्मैनं प्रत्युदीक्षेथा Ram_2,9.16e मां च विस्मयदर्शने Ram_2,7.26d मां च स्पृश तथोदकम् Ram_2,103.23d मां चानुयाता विजनं Ram_2,48.13c मां चापि प्रेक्षको जनः Ram_2,48.22d मां चैव पुरुषर्षभ Ram_2,47.30d मां तु दृष्ट्वा धनुः सज्यम् Ram_3,36.14c मां द्रक्ष्यसि सुहृद्वृतम् Ram_2,34.31d मां न शोचेत् तथा कुरु Ram_2,46.15d मां नियोजय विक्रान्त Ram_3,26.2a मां निहत्य तु रामो ऽसौ Ram_3,39.17a मां पुनर् दण्डकारण्यं Ram_2,17.16c मां प्रधृष्य स ते कालः Ram_3,54.17a मां प्रयान्तम् उदीक्ष्य सा Ram_2,52.25d मां प्राप्य हि गुणो दोषः Ram_3,60.39a मां भजस्व चिराय त्वम् Ram_3,47.12a मां भजस्व सुदुःखितम् Ram_3,59.4d मां राघव न पश्यसि Ram_3,47.24d मां विद्धि जनकात्मजाम् Ram_2,35.8b मांसभक्षो महामृगः Ram_3,37.3d मांसम् आदाय राघवः Ram_3,42.21b मां समां सुखदुःखयोः Ram_2,26.18b मांसम् उत्कृत्य संगताः Ram_3,18.7b मांसमूलफलाशनाः Ram_2,78.6d मांसशोणितकर्दमम् Ram_3,25.21d मांसशोणितभोजनाः Ram_3,54.24d मांसहेतोर् अपि मृगान् Ram_3,41.29a मांसादा मृगपक्षिणः Ram_3,22.5d मांसानि च सुमेध्यानि Ram_2,85.49c मांसानि विविधानि च Ram_2,85.18d मां सीते स्वयम् आगम्य Ram_3,9.4c मितं ददाति हि पिता Ram_2,34.26a मितं माता मितं सुतः Ram_2,34.26b मित्रद्रोहे च यत् पापं Ram_2,69.26c मित्रं चैवोपदेक्ष्यामि Ram_3,67.17c मित्राणि सुहृदश् च नः Ram_2,104.12b मित्रामात्यगणान् सर्वान् Ram_2,62.1c मित्रेभ्यः सम्प्रयच्छसि Ram_2,94.59d मित्रेषु च धनेषु च Ram_2,44.18d मित्रेष्व् अपि च मन्त्रिषु Ram_2,84.7b मिथिलाधिपतिर् वीरो Ram_2,110.26a मिथो राजन् समर्थितः Ram_2,20.17b मिथ्या तद् अपि ते वचः Ram_3,29.4d मिथ्या प्रव्राजितो रामः Ram_2,42.24a मिथ्यारोपितविक्रमः Ram_3,20.16b मिथ्यावाक्यं न ते भूतं Ram_3,8.4a मिथ्यावाक्यं परमकं Ram_3,8.3c मिथ्यावादीति धार्मिकम् Ram_2,46.52d मिथ्यावृत्तस्य रक्षसः Ram_3,29.5b मिश्रकेशीम् अलम्बुसाम् Ram_2,85.15b मीनवञ्जुलसेविताम् Ram_3,59.15b मुक्तस् तद्विप्रवासने Ram_2,46.35b मुक्तानां च समूहानि Ram_3,33.23c मुक्तामणिचितं चेदं Ram_3,60.28a मुक्तामणिविचित्राङ्गं Ram_3,40.29e मुक्तामणिविभूषितम् Ram_3,49.11b मुक्तामणिसुवर्णानि Ram_3,52.15a मुक्ता रामेण लीलया Ram_3,24.17b मुक्ताहारं वराङ्गना Ram_2,9.43b मुखतो ब्राह्मणा जाता Ram_3,13.30a मुखम् आसीन् मनोहरम् Ram_3,64.6b मुखम् एकं भविष्यति Ram_2,47.12b मुखस्य सदृशं मुखम् Ram_2,20.3d मुखं चाप्य् अगमच्छोषं Ram_2,32.9c मुखं ते प्रेक्ष्य मां शोको Ram_2,96.23a मुखं दृष्ट्वैव मैथिलि Ram_3,46.7b मुखं द्रक्ष्यन्ति रामस्य Ram_2,58.51c मुखं द्रक्ष्यामि रामस्य Ram_2,35.19c मुखं निष्प्रभतां गतम् Ram_3,58.28b मुखे च तिलकं चित्रं Ram_2,9.37a मुखेन परिशुष्यता Ram_2,16.1d मुखेन परिशुष्यता Ram_2,52.25b मुखेन परिशुष्यता Ram_2,96.3b मुखेन परिशुष्यता Ram_3,2.15d मुखेन परिशुष्यता Ram_3,61.3d मुखेन परिशुष्यता Ram_3,65.27d मुखेनाप्रतिमानना Ram_2,9.38d मुख्यः पुष्यरथो युक्तः Ram_2,23.14c मुख्या युद्धविशारदाः Ram_2,94.25b मुख्या ये निगमस्य च Ram_2,13.2b मुञ्चन्ति कुसुमान्य् एते Ram_2,87.10a मुञ्च मुञ्चेति बहुशः Ram_3,50.7c मुदा परिष्वज्य च संनतो ऽभवत् Ram_3,13.35b मुदाभिषेक्तुं वरद त्वम् अर्हसि Ram_2,2.34d मुदाश्रु मोक्ष्यसे क्षिप्रं Ram_2,39.14c मुदितान् कोसलान् एको Ram_2,47.11c मुदितामलवर्णिनी Ram_3,17.10b मुद्गरैर् आयसैः शूलैः Ram_3,24.7a मुद्गरैः पट्टिशैः शूलैः Ram_3,21.20a मुनयस् त्वरयन्ति नः Ram_3,7.5d मुनयः फलशोधनाः Ram_2,111.5b मुनयः सलिलाहारा Ram_3,5.3c मुनयः संशितव्रताः Ram_2,89.7d मुनयः संशितव्रताः Ram_3,9.4b मुनयो वनवासिनः Ram_2,33.10f मुनिना तेन राघवः Ram_3,10.68b मुनिना दीप्ततेजसा Ram_3,10.64b मुनिना भावितात्मना Ram_3,14.12b मुनिना माण्डकर्णिना Ram_3,10.11d मुनिपुत्रः स्वकर्मभिः Ram_2,58.40b मुनिपुत्रो जितेन्द्रियः Ram_2,58.42d मुनिभिश् च समन्ततः Ram_2,48.17b मुनिभिः पात्यते हविः Ram_3,29.12d मुनिभिः प्रतिपूजितः Ram_3,10.27b मुनिम् अव्यक्तया वाचा Ram_2,58.9a मुनिर् अप्य् अभिनिष्पतत् Ram_3,11.19b मुनिर् एष तथाविधः Ram_3,10.88d मुनिर् दृष्टपरावरः Ram_3,10.15b मुनिर् मूलफलाशनः Ram_3,5.13b मुनिर् यन् नो ऽनुकम्पते Ram_2,49.7d मुनिर् वाक्यम् abhëata Ram_2,58.5b मुनिर् वाक्यम् उदाहरत् Ram_2,105.15d मुनिवस्त्राण्य् अवस्त ह Ram_2,33.7d मुनिवेषधरं च तम् Ram_2,34.1b मुनिवेषधरः प्रभुः Ram_2,107.20b मुनिवेषस्य धीमतः Ram_2,22.5f मुनिसंघाः समागताः Ram_3,5.1b मुनिं क्रोधान् निशाचरः Ram_3,10.63d मुनिं ज्वलिततेजसम् Ram_2,48.32d मुनिं धर्मभृतं नाम Ram_3,10.8c मुनिं यौवनम् आस्थितम् Ram_3,10.17d मुनीनाम् अन्यथा कर्तुं Ram_3,9.17c मुनीनाम् आश्रमेषु वै Ram_3,10.25d मुनीनाम् आश्रमो येषाम् Ram_3,70.24c मुनीनां तपसा तदा Ram_3,69.18b मुनीनां दीप्ततेजसम् Ram_3,11.19d मुनीनां भावितात्मनाम् Ram_3,5.15b मुनीन् ये धर्मचारिणः Ram_3,34.4d मुनेर् अस्य समीरितम् Ram_2,109.15b मुनेर् दर्शनकाङ्क्षिणौ Ram_2,48.10b मुनेः पत्नीत्वम् आगताः Ram_3,10.16b मुमूर्षूणां हि सर्वेषां Ram_3,51.16a मुमोच च खरं प्रति Ram_3,29.25d मुमोच ज्वलितं दीप्तम् Ram_3,42.11c मुमोच तुमुलं शब्दं Ram_2,95.40c मुमोच पतगेश्वरः Ram_3,64.16d मुमोच पतगेश्वरः Ram_3,64.23d मुमोच परमेष्वासः Ram_3,27.24c मुमोच bëpaæ व्यथितस् तपस्वी Ram_2,46.78d मुमोच bëpaæ vyasanÃbhipŬito Ram_2,45.24c मुमोच यदि रामाय Ram_3,52.2e मुमोच राघवो बाणान् Ram_3,19.19c मुमोच लीलया रामः Ram_3,24.16c मुमोच सहसा bëpaæ Ram_2,52.25c मुमोचाग्निम् इवारणिः Ram_2,27.22d मुमोद सहबान्धवः Ram_2,92.14b मुरजपणवमेघघोषवद् Ram_2,34.36a मुष्टिदेशे महात्मनः Ram_3,27.14b मुष्टिभ्यां चरणाभ्यां च Ram_3,49.34c मुष्टिविक्षेपतत्परः Ram_2,110.28b मुष्णन्तम् इव चक्षूंषि Ram_2,14.19a मुहुर् दूरात् प्रकाशते Ram_3,42.7d मुहुर् मुहुर् निःश्वसतश् च दीर्घं Ram_2,69.34c मुहूर्तम् अपि जीवावो Ram_2,47.31c मुहूर्तम् अपि जीवितुम् Ram_2,53.19d मुहूर्तम् अपि जीवितुम् Ram_3,51.10d मुहूर्तम् अपि जीवितुम् Ram_3,56.4b मुहूर्तम् अपि तिष्ठस्व Ram_3,51.9c मुहूर्तम् अपि दृश्यते Ram_2,110.11d मुहूर्तम् अपि नेच्छेयं Ram_2,16.14c मुहूर्तम् अपि नोत्सहे Ram_2,19.5b मुहूर्तम् अपि नोत्सहे Ram_2,27.20b मुहूर्तं तिष्ठ रावण Ram_3,48.22b मुहूर्तं तिष्ठ रावण Ram_3,49.25b मुहूर्तं तिष्ठ लक्ष्मण Ram_3,4. 15b मुहूर्तं त्वरितं गत्वा Ram_2,41.25a मुहूर्तं पश्य तात माम् Ram_3,4. 31b मुहूर्तं पश्य रावण Ram_3,48.27b मुहूर्तं प्राश्निको भव Ram_3,26.4d मुहूर्तं भव सौमित्रे Ram_3,19.4a मुहूर्तं विह्वलन्न् इव Ram_2,11.4d मुहूर्तं विह्वलो ऽभवत् Ram_3,59.25d मुहूर्तात् स महीपतिः Ram_2,34.9b मुहूर्ताद् इव लक्ष्मणः Ram_3,62.2b मुहूर्ताद् एव ददृशे Ram_3,42.7c मुहूर्तेषु च तद्विदः Ram_2,74.16b मुह्यते खलु मे भावः Ram_2,82.9c मुह्यन्तीति पुराश्रुतिः Ram_2,98.51b mƬhe पण्डितमानिनि Ram_3,47.13d मूर्खो लुब्धो ऽजितेन्द्रियः Ram_3,34.11b मूर्छिते पृथिवीपतौ Ram_2,51.23b मूर्छितो न निशम्यते Ram_2,106.20b मूर्छितो न्यपतत् तस्मिन् Ram_2,16.43c मूर्छितो न्यपतद् भूमौ Ram_2,51.22c मूर्धजेषु करेण सः Ram_3,47.16b मूर्ध्ना स्त्रीं प्रणमेत ह Ram_3,53.34b मूर्ध्नि मूर्धावसिक्तस्य Ram_2,23.12c मूर्ध्न्य् उपाघ्राय मैथिलीम् Ram_2,34.19d मूर्ध्न्य् उपाघ्राय लक्ष्मणम् Ram_2,35.4d मूलस्येवोपघातेन Ram_2,30.14c मूलं पुष्पं फलं वन्यम् Ram_3,1.16a मूलं स्वर्गस्य चोच्यते Ram_2,101.12d मूलानि च फलानि च Ram_2,28.9b मूलानि च फलानि च Ram_3,8.17b मूलैर् उद्धृतवेगिनः Ram_2,40.28b मूलैः पुष्पैः फलैः पुण्यैः Ram_2,101.26c मृग एष भविष्यति Ram_3,41.16d मृग जानासि मैथिलीम् Ram_3,58.20b मृगत्वचि गतस्पृहाम् Ram_3,41.46d मृगपक्षिगणान् अपि Ram_3,47.33d मृगपक्षिगणैर् युतम् Ram_3,65.6d मृगपक्षिभिर् आसीनो Ram_2,48.17a मृगपक्षिसमाकुलम् Ram_3,70.17b मृगम् आनयितुं द्रुतम् Ram_3,41.46b मृगयाम् अटते वने Ram_2,90.6b मृगयायां जनाधिपाः Ram_3,41.38b मृगयायां महावने Ram_3,41.29d मृगयां पर्यटिष्यामि Ram_2,43.13c मृगयां सरयूवने Ram_2,43.14b m­gayÆthanipŬità Ram_3,14.13d मृगयूथनिपीतानि Ram_2,89.5a मृगयूथपरिभ्रष्टां Ram_3,53.5a मृगयूथानि गच्छति Ram_3,40.23d मृगयूथानि चाभितः Ram_2,48.35b मृगयूथैर् अनुगतः Ram_3,40.24a मृगरूपम् इदं कृतम् Ram_3,41.6b मृगरूपम् इदं दिव्यं Ram_3,41.17c मृगरूपं तु तत् त्यक्त्वा Ram_3,42.15c मृगरूपेण मायया Ram_3,51.4d मृगरूपेण येनाहम् Ram_3,57.23c मृगरूपेण रक्षसा Ram_3,55.10d मृगविप्रेक्षणी कान्ता Ram_3,58.20c मृगशत्रोस् तरस्विनः Ram_3,45.34b मृगसंघान् समागतान् Ram_3,6.19b मृगसंघा महायशः Ram_3,6.17b मृगः परमशोभनः Ram_3,40.16d मृगाजिने सो ऽयम् इह Ram_2,93.31c मृगाणां महिषाणां च Ram_2,93.6c मृगान् मृगवधे रतः Ram_3,40.26d मृगा मृगीभिः सहिता Ram_2,87.19a मृगायुतं वानरवारणैर् युतम् Ram_2,24.17b मृगा ये ऽन्ये वनेचराः Ram_3,40.25d मृगाश् चरन्ति सहिताश् Ram_3,41.10c मृगीभिः सहिता भवेत् Ram_3,58.20d मृगीं च मृगमन्दां च Ram_3,13.21c मृगीं श्वभिर् इवावृताम् Ram_3,53.5b मृगैश् च मत्तैर् बहुभिश् च कुञ्जरैः Ram_2,48.36c मृगैः परिवृतो वन्यैर् Ram_3,42.9c मृगैः सिंहगुहाम् इव Ram_2,93.22d मृगो ऽद्भुतो विचित्रो ऽसौ Ram_3,41.14c मृगो ऽद्य न भविष्यति Ram_3,41.23d मृगो ऽद्य न भविष्यति Ram_3,41.47b मृगो भूत्वाश्रमद्वारि Ram_3,40.12c मृगो हरति मे मनः Ram_3,41.9b मृगो ह्य् एवंविधो रत्न- Ram_3,41.7a मृग्या नरवरोत्तम Ram_3,13.23b मृतपुत्रा तपस्विनी Ram_3,56.8b मृतं शोकेन महता Ram_3,59.6a मृते दशरथे व्यक्तं Ram_2,42.22c मृते मयि गते त्वयि Ram_3,56.7b मृते मयि गते रामे Ram_2,11.5a मृतो हि किम् अशिष्यति Ram_2,100.13d मृत्युकाले यथा मर्त्यो Ram_3,51.15c मृत्युकाले हि सम्प्राप्ते Ram_3,28.19c मृत्युतो मानुषाद् ऋते Ram_3,30.18d मृत्युदण्डनिभान् ghorä Ram_3,49.8c मृत्युद्वारम् उपायतः Ram_3,39.3d मृत्युपाशावपाशिता Ram_3,22.25d मृत्युपाशावपाशिताः Ram_3,25.11d मृत्युपाशोपमां गदाम् Ram_3,28.27b मृत्युम् अन्वेषसे ध्रुवम् Ram_3,3.9b मृत्युर् ध्रुवो ह्य् अद्य मया विरुध्य Ram_3,38.21b मृत्युर् मम न विद्यते Ram_2,34.5d मृत्युलोभात् प्रसादितः Ram_3,26.6b मृत्युवश्यो न बुध्यसे Ram_3,29.14d मृत्युं मरणधर्मेण Ram_3,22.20c मृत्युं हन्यां रणे स्थितः Ram_3,47.3d मृत्योर् इव भयागमे Ram_2,42.25d मृत्योर् इव सदा प्रजाः Ram_3,46.3d मृदङ्गघोषप्रतिमो विशुश्रुवे Ram_2,95.47d मृदङ्गवरशब्दैश् च Ram_2,82.7c मृदिताश् चापविद्धाश् च Ram_2,88.25a मृदुत्वाद् भास्करस्य च Ram_3,15.23b मृदुपूर्वं च bhëate Ram_2,1.15b मृदुपूर्वं महातेजाः Ram_3,28.1c मृदुपूर्वं शुभं हितम् Ram_3,38.10b मृदुर् दान्तश् च शान्तश् च Ram_2,95.23c मृदुर् वीर्यगुणान्वितः Ram_2,40.8b मृदुर् हि परिभूयते Ram_2,18.11d मृदुश् च स्थिरचित्तश् च Ram_2,2.21c मृदुसंस्पर्शमारुतम् Ram_3,33.26d मृदुसूर्याः सनीहाराः Ram_3,15.11a मृदुं लोकहिते युक्तं Ram_3,60.38a मृदून् यवससंचयान् Ram_2,85.73b मृद्नन्ती कुशकण्टकान् Ram_2,24.5d मृद्वङ्गुलितलैः शुभैः Ram_2,96.16b मृषावादिनम् एव च Ram_3,59.8b मृष्टमांसचयैर् वृताः Ram_2,85.65b मृष्टहाटकवर्णिनी Ram_3,41.2b मृष्टान्य् अन्नानि भुञ्जते Ram_2,21.3b मेखलादामभिश् चित्रै Ram_2,72.6c मेघप्रकाशैः फलकैर् Ram_2,87.13c मेघप्रतिमनादेन Ram_3,33.7a मेघमाली महामाली Ram_3,22.32a मेघयोर् गगने यथा Ram_3,49.3d मेघराजिर् इवाम्बरे Ram_2,87.12d मेघलेखेव वार्षिकी Ram_2,39.14d मेघवर्णास् तरस्विनः Ram_3,69.28d मेघश्यामं महाबाहुं Ram_2,77.8a मेघस्तनितनिःस्वनम् Ram_3,65.16d मेघा इव सविद्युतः Ram_2,20.29d मेघाद् इव शतह्रदाम् Ram_3,41.26d मेदसा पच्यमानस्य Ram_3,68.3c मेदिनी कस्य पास्यति Ram_3,18.6d मेदिनी परिमुच्यताम् Ram_2,90.21d मेदिनीम् अम्बरे स्थितः Ram_3,47.3b मेनाते राक्षसं पक्षिं Ram_3,13.2c मेरुम् अर्कप्रभा यथा Ram_2,35.21d मेरुम् अर्कप्रभा यथा Ram_3,17.5d मेरुर् मेरुवनं यथा Ram_2,67.12d मेरुं नगम् इवोत्तमम् Ram_3,50.26d मेषा गोमायुना यथा Ram_3,39.14d मैत्रेणेक्षस्व चक्षुषा Ram_2,86.7d मैत्रे मुहूर्ते प्रययौ Ram_2,83.21c मैथिलस्य महात्मनः Ram_3,45.3b मैथिली जनकात्मजा Ram_2,27.1b मैथिली जनकात्मजा Ram_3,12.2d मैथिली जनकात्मजा Ram_3,51.1b मैथिली जनकात्मजा Ram_3,54.31b मैथिली तत्र रंस्यते Ram_3,12.17d मैथिली तत्र रंस्यते Ram_3,12.18d मैथिली नीयताम् इति Ram_3,54.27b मैथिली प्रतिजग्राह Ram_2,110.20c मैथिली प्रसहिष्यते Ram_2,55.4d मैथिली मम विश्रब्धः Ram_3,58.22c मैथिली राक्षसाधिपम् Ram_3,50.21b मैथिली समुपागता Ram_2,26.21b मैथिलीं कोसलेश्वरः Ram_2,89.1b मैथिलीं गृह्य रावणः Ram_3,49.17d मैथिलीं जनकात्मजाम् Ram_3,53.34d मैथिलीं जनकात्मजाम् Ram_3,59.21d मैथिलीं त्यज्य लक्ष्मण Ram_3,57.3b मैथिलीं परिगृह्य ताम् Ram_3,54.29d मैथिलीं पर्यवारयन् Ram_3,54.25d मैथिलीं राक्षसेश्वरः Ram_3,52.5d मैथिलीं रावणो ऽब्रवीत् Ram_3,47.10d मैथिलीं हर्षयन्त्य् उत Ram_2,110.13d मैथिल्या निःसृतो भवान् Ram_3,57.20d मैथिल्यास् तच् छ्रुतिं गतम् Ram_3,57.7d मैथिल्याः सत्क्रियां दृष्ट्वा Ram_2,111.15c मोक्षयित्वा महामुनीन् Ram_3,33.32f मोक्ष्यामि शत्रुसैन्येषु Ram_2,90.22c मोक्ष्ये जीवितम् आत्मनः Ram_3,59.10d मोचयित्वा हयोत्तमान् Ram_2,44.8b मोत्सुको भूर् ब्रवीम्य् एतद् Ram_2,80.5c मोहनार्थं तु पौराणां Ram_2,41.24a मोहम् आपेदिवान् भूयः Ram_2,10.31e मोहाच् च शोकसंरोधाद् Ram_2,69.33c मोहात् प्रत्यागतः पुनः Ram_2,52.1b मोहेन महताविष्टं Ram_3,62.1c म्रियमाणम् अनाथवत् Ram_2,53.24d म्रियमाणस् तु मारीचो Ram_3,42.13e म्रियमाणस्य सामिषम् Ram_3,64.15d म्रिये यद् अरिणा हतः Ram_3,39.17d म्लानपुष्पमृगद्विजम् Ram_3,58.6b म्लेच्छाश् चार्याश् च ये चान्ये Ram_2,3.9a य इच्छेद् भूतिम् आत्मनः Ram_3,38.9d य एते राक्षसाः प्रोक्ता Ram_3,54.6a यक्षत्वम् अमरत्वं च Ram_3,10.91a यक्षराक्षससेविताम् Ram_3,71. 17d यक्ष्ये प्रमुदिता गङ्गे Ram_2,46.70c यच् च मांसं च शोणितम् Ram_3,4. 33d यच् चागमनकारणम् Ram_2,13.16d यच् छरेणैकपुत्रं मां Ram_2,58.44c यजन् पुण्येषु देशेषु Ram_2,32.7a यजस्व कुशलो ह्य् असि Ram_2,50.18d यजस्व देहि दीक्षस्व Ram_2,100.15c यज् जवेनैव धावसि Ram_3,51.9b यज् ज्येष्ठवशगो भवेत् Ram_2,35.6d यज्ञम् उद्दिश्य दीक्षितम् Ram_3,36.10b यज्ञविघ्नकरं सदा Ram_3,30.12d यज्ञशत्रुर् विहंगमः Ram_3,22.31b यज्ञशीला द्विजातयः Ram_2,61.12b यज्ञं द्रष्टुं समागतः Ram_2,110.43d यज्वभिर् गुणसम्पन्नैर् Ram_2,65.16a यतमानो विहंगमः Ram_3,64.2b यतस्व द्विषतां वधे Ram_3,62.19d यतो जनस्थानम् अलक्ष्यदर्शनाः Ram_3,52.28d यतोमूलं नरः पश्येत् Ram_2,16.15a यतोमूलं हि पश्यामि Ram_2,86.25e यतो मे पितुर् आश्रमः Ram_2,57.35b यत् करोति परं धर्मं Ram_3,5.13a यत् कर्म प्रतिपद्यते Ram_3,49.26b यत् कार्यं वचनान् मम Ram_3,34.16d यत् किलैतद् अयुक्तार्थं Ram_3,38.3a यत् कृते व्यसनं प्राप्तं Ram_3,68.9c यत् कृते व्यसनं महत् Ram_2,11.10f यत्कृते व्यसनं महत् Ram_2,90.17b यत् कृत्यं रघुनन्दन Ram_3,41.45b यत् कृत्वा न भवेद् धर्मो Ram_3,48.18a यत् तत् प्रेतस्य मर्त्यस्य Ram_3,64.34a यत् तद् आशङ्कितं पापं Ram_2,59.7c यत्ता भवन्तस् तिष्ठन्तु Ram_2,87.25a यत्तैर् युक्तां पदातिभिः Ram_2,90.8d यत् त्वम् एवम् abhëathÃ÷ Ram_2,99.2b यत् त्वया कथितं तदा Ram_3,51.8b यत् त्वया धार्मिको रामो Ram_2,68.10a यत् त्वया हीदृशं पापं Ram_2,68.5a यत् त्वयोक्तं विनष्टानाम् Ram_3,29.4a यत् त्व् इदं भवता किंचित् Ram_2,44.19a यत्नान् मृगयमाणस् तु Ram_3,58.10a यत्नेनापि च गौरवात् Ram_2,110.39b यत् पथ्यं तन् न रोचते Ram_3,51.16b यत् परित्यक्तुकामस् त्वं Ram_2,27.5c यत् परो ऽस्य विगर्हयेत् Ram_3,48.7b यत् पापं गुरुतल्पगे Ram_2,69.26b यत् पापं परिकल्प्यते Ram_2,69.25b यत् पित्रा जीवता मम Ram_2,103.28b यत् पुरा त्व् अग्निसंनिधौ Ram_2,110.8b यत् प्रधानस् त्वम् आगतः Ram_3,43.8d यत्प्रधानासि तत् पापं Ram_2,68.11a यत्प्रसादेनाभिषिक्तं Ram_2,6.24c यत्र गच्छत्य् उपादातुं Ram_3,8.17a यत्र तच् छ्रुतम् अप्रियम् Ram_2,81.1d यत्र तिष्ठाम्य् अहं तत्र Ram_3,46.8a यत्र ते मे सुसत्कृताः Ram_3,70.19b यत्र ते सुकृतात्मानो Ram_3,70.27a यत्र तौ रामलक्ष्मणौ Ram_2,78.12d यत्र दाशरथी रामो Ram_2,82.10c यत्र पुत्र गमिष्यसि Ram_2,21.6d यत्र भागीरथी गङ्गा Ram_2,48.2a यत्र मां राम वक्ष्यसि Ram_2,35.10d यत्र राजा दशरथस् Ram_2,51.14c यत्र रामस्य वैदेहीं Ram_3,50.37c यत्र रामः पितुर् दद्याद् Ram_2,96.11c यत्र रामो भयं नात्र Ram_2,42.13a यत्र रामो महाबाहुर् Ram_3,24.3c यत्र सर्वं प्रतिष्ठितम् Ram_3,62.10b यत्र सा जनकात्मजा Ram_3,59.16d यत्र सा तनुमध्यमा Ram_3,60.4d यत्र सायंगृहो मुनिः Ram_2,61.18d यत्र सौमित्रिणा सह Ram_3,12.8b यत्रागस्त्यो महामुनिः Ram_3,10.35d यत्राश्रमपदं कृत्वा Ram_3,12.11c यत्रासौ पुरुषव्याघ्रस् Ram_2,69.10c यत्रास्य लुलितं मनः Ram_2,16.16d यत्राहम् अपि तेनैव Ram_2,98.38a यत्रैते पुष्पिता द्रुमाः Ram_3,69.2b यत् सत्यं व्यथितं मनः Ram_3,57.3d यत् सृष्टासि मया सार्धं Ram_2,27.27a यत् स्वप्ने लभते वित्तं Ram_3,69.25c यथाकालं यथाविधि Ram_2,59.3d यथा कालो यथा विधिः Ram_3,60.51b यथा këÂhaæ च këÂhaæ च Ram_2,98.25a यथा कूलं नदीरयः Ram_2,58.55d यथाक्रमेण शपसि Ram_2,10.21a यथा क्षान्ता मृगद्विजाः Ram_3,10.76b यथाक्षेमेण गच्छन् स Ram_2,48.4a यथाख्यातपथं गतः Ram_2,58.2d यथाख्यातम् अगस्त्येन Ram_3,14.12a यथागतं प्रदुद्राव Ram_3,17.22c यथागतिर् अनाथायाः Ram_2,71.7a यथागारं दृढस्थूणं Ram_2,98.18a यथा ग्रामान्तरं गच्छन् Ram_2,100.5a यथा च तव कैकेयी Ram_2,46.28a यथा च भ्रातृषु स्निग्धस् Ram_2,6.23c यथा च मन्ये दुर्जीवम् Ram_2,51.18a यथा चास्मिन् भयस्थाने Ram_3,51.17a यथा चैव श्रुतं मया Ram_2,87.7b यथा जरा यथा मृत्युर् Ram_3,60.51a यथा तवेयं वसुधा वशे भवेत् Ram_2,20.35c यथा तु रोपितो वृक्षः Ram_2,98.8a यथा तेन प्रतिश्रुतम् Ram_2,16.24b यथा ते भरतो राज्यं Ram_2,9.5c यथा तौ पुरुषव्याघ्रौ Ram_2,87.20c यथात्मनस् तथान्येषां Ram_3,48.7c यथा त्वया कृतं कर्म Ram_3,49.24a यथा त्वं विनशिष्यसि Ram_3,49.21d यथा दशरथं तथा Ram_2,75.13d यथा दशरथो राजा Ram_2,46.15c यथा दुष्कृतकर्मणा Ram_2,46.44d यथा देवी ह्य् अरुन्धती Ram_3,12.7d यथा दैवम् अशौण्डीरं Ram_2,20.7a यथा द्रुमवरो ह्य् अयम् Ram_3,58.16b यथा न विद्युः पौरा मां Ram_2,41.25c यथानाथासती तथा Ram_3,18.14d यथा नादः करेणूनां Ram_2,35.25c यथा नार्याः पतिर् गुरुः Ram_2,110.2d यथा निदाघे भगवान् दिवाकरः Ram_2,38.20d यथा निदेशे तव शिष्टसंमते Ram_2,31.35c यथानिलयम् आयद्भिर् Ram_2,41.3c यथानुभूतं कार्त्स्न्येन Ram_2,110.24c यथा नैनां पुमान् स्त्री वा Ram_3,52.14c यथान्यः प्राकृतस् तथा Ram_3,62.13d यथान्या कुलपांसनी Ram_2,27.7d यथान्यायं विचक्षणः Ram_2,1.20d यथा पश्याम निर्यान्तं Ram_2,15.7c यथा पितरि शुश्रूषा Ram_2,16.48c यथा पुण्यकृतस् तथा Ram_2,109.28d यथापुरम् अयोध्यायां Ram_2,106.20c यथापुरम् अरिंदमः Ram_2,16.29d यथापूर्वं खरस् तथा Ram_3,48.22d यथा पूर्वैः पितामहैः Ram_2,15.6b यथा प्रदीप्तं दुर्धर्षं Ram_3,1.2c यथाप्रदेशं सुकृतां निवाताम् Ram_2,50.20b यथाप्राणं निशाचर Ram_3,48.27d यथाप्राणेन मैथिलि Ram_2,25.8b यथा प्रादुर्भवन्ति मे Ram_3,55.18b यथा प्रावृषि तोयदः Ram_3,17.23d यथा फलानां पक्वानां Ram_2,98.17a यथाभिलषितं प्रियम् Ram_2,107.7b यथाभिषेको रामस्य Ram_2,15.8c यथा भ्राता खरस् तथा Ram_3,49.25d यथा मत्तद्विजगणं Ram_2,5.13c यथा मम महायशाः Ram_3,64.26b यथा मयि तु निष्क्रान्ते Ram_2,21.19a यथा महेन्द्रः प्रयतः प्रजापतिम् Ram_2,96.27d यथा मातरि वर्तते Ram_2,36.4b यथा मातरि वर्तते Ram_2,67.6d यथा मृतस् तथा जीवन् Ram_2,98.42c यथा मे शासनं पितुः Ram_2,4.35d यथाम्बरे शुक्रबृहस्पतिभ्याम् Ram_2,93.40d यथा यथा दाशरथिर् Ram_2,40.11a यथायं मृगसत्तमः Ram_3,41.12d यथायं समुपक्रान्तो Ram_2,72.13c यथायोध्या तथेदं ते Ram_2,44.12c यथा राजनि वर्तसे Ram_2,46.27b यथा राम विकत्थसे Ram_3,28.18d यथा रामं वधिष्यामि Ram_3,26.3c यथा रामे तथा तस्मिन् Ram_2,96.18a यथार्थनामा सुव्यक्तं Ram_3,15.9c यथार्यो लक्ष्मणस् तथा Ram_2,76.17d यथार्हम् आसाद्य तदा नृपात्मजः Ram_2,95.46d यथार्हं चापि सम्पूज्य Ram_2,15.4c यथार्हं चाभिवादनम् Ram_2,52.13d यथार्हं तस्य योषितः Ram_2,70.19b यथावत् कर्तुम् अर्हसि Ram_3,14.10d यथावत् तात पूज्यते Ram_2,94.5d यथावद् अनुतिष्ठतः Ram_3,48.19d यथावद् उपभोक्ष्यसे Ram_3,32.22d यथावद् उपलभ्य च Ram_3,33.2b यथा वनस्थे मयि शोककर्शिता Ram_2,33.19c यथा वाप्य् अतृणं वनम् Ram_2,61.20b यथा वालुकसेतवः Ram_3,65.30d यथा विनाशो गृध्रस्य Ram_3,64.25c यथा विष्णुर् महाबाहुर् Ram_3,59.22a यथा व्यलीकं कुरुषे न कस्यचित् Ram_2,23.34c यथाशक्ति प्रदानेन Ram_2,103.10a यथाशक्त्य् अभिरक्षता Ram_2,2.4d यथा शक्रस् त्रिविष्टपे Ram_2,100.9d यथा शुक्रस्य लक्ष्मण Ram_3,41.31d यथा श्रीर् विष्णुम् अव्ययम् Ram_2,110.19d यथासति तथा सति Ram_2,98.42d यथा सदस्यैः सहितास् त्रयो ऽग्नयः Ram_2,96.29d यथा संदिष्टम् इष्टवत् Ram_2,76.21d यथा सीमाम् अवाप्स्यसि Ram_3,68.7d यथा सुखं भुङ्क्ष्व चिराय राज्यम् Ram_2,32.22d यथा सुते भ्रातरि वा विवासिते Ram_2,42.26b यथा सूर्यं सुवर्चला Ram_2,27.28d यथा सूर्यांशुसंतप्तो Ram_2,79.18c यथा सोमस्य शक्रस्य Ram_3,67.1e यथा सौम्य मया श्रुतम् Ram_3,10.51b यथास्थानं प्रधाविताः Ram_2,95.36d यथा स्म रमते पुरा Ram_2,54.9b यथा स्म लालिताः पित्रा Ram_2,15.6a यथा स्याद् दुष्टवारणम् Ram_3,49.29d यथा स्याद् भक्षितं विषम् Ram_2,57.9b यथा स्वयंवरं वृत्तं Ram_2,111.2c यथा स्वर्गम् अवाप्नुयाम् Ram_2,1.33d यथा हि कुर्यात् सर्पो वा Ram_2,7.24a यथा हि सार्थं गच्छन्तं Ram_2,98.28a यथा हीमे वनस्यास्य Ram_3,10.46a यथा ह्य् अनुदका नद्यो Ram_2,61.20a यथेन्द्रस्यामरावती Ram_3,46.10d यथेमे पुरुषव्याघ्रा Ram_3,4. 14c यथेष्टं गच्छ राक्षस Ram_3,38.18b यथेष्टं गन्तुम् अर्हसि Ram_3,38.15d यथैते नियमं पौराः Ram_2,41.18a यथैव गुरुतल्पगम् Ram_2,57.22d यथैव त्वं सदा मम Ram_2,9.39d यथैव भवने पितुः Ram_2,24.9b यथैव राजा पूज्यस् ते Ram_2,18.21a यथैषा रमते राम Ram_3,12.4a यथोक्तम् अनुपालयन् Ram_3,12.14d यथोक्तवचनं प्रीतौ Ram_2,3.5c यथोक्तवादी दूतस् ते Ram_2,94.29c यथोक्तं प्रत्यवेदयत् Ram_2,51.21d यथोक्तं ब्राह्मणेन्द्राणाम् Ram_2,29.17c यथोग्रं पौरुषं मम Ram_2,20.19d यथोच्यमानं यदि नाभिपत्स्यसे Ram_3,37.20b यथोदयं चन्द्रमसः सरित्पतिः Ram_2,15.14d यथोद्दिष्टेन मार्गेण Ram_3,10.71c यथोद्देशं विनीतवत् Ram_2,92.2b यथोपदिष्टेन पथा महर्षिणा Ram_3,12.25c यथोपेक्षितुम् अर्हति Ram_3,58.26d यद् अग्निदायके पापं Ram_2,69.26a यद् अचिन्त्यं तु तद् दैवं Ram_2,19.18a यद् अत्र पथ्यं कुरु तत् तथा त्वम् Ram_3,38.21d यद् अत्रभवतः किंचिच् Ram_2,16.47a यद् अत्रानन्तरं तत्त्वम् Ram_3,11.8c यद् अत्रानन्तरं तत् त्वं Ram_2,18.17c यद् अध्यास्ते महातेजा Ram_2,92.10c यद् अनेन कृतं पूर्वम् Ram_2,56.2c यद् अनेन रथेनैव Ram_2,46.46c यद् अन्तको ऽद्यैव न मां जिहीर्षति Ram_2,17.29c यद् अन्तरं käcanasÅsalohayor Ram_3,45.41a यद् अन्तरं चन्दनवारिपङ्कयोः Ram_3,45.41b यद् अन्तरं मद्गुमयूरयोर् अपि Ram_3,45.42b यद् अन्तरं वायसवैनतेययोर् Ram_3,45.42a यद् अन्तरं सारसगृध्रयोर् वने Ram_3,45.42c यद् अन्तरं सिंहशृगालयोर् वने Ram_3,45.40a यद् अन्तरं स्यन्दनिकासमुद्रयोः Ram_3,45.40b यद् अन्तरं हस्तिबिडालयोर् वने Ram_3,45.41c यदन्नः पुरुषो भवति Ram_2,95.31c यद् अब्रवीन् मां नरलोकसत्कृतः Ram_2,97.24a यद् अभिप्रार्थितं मया Ram_2,10.15d यद् अभिप्रेतम् अस्मासु Ram_3,2.17a यद् अम्बा मे यवीयसी Ram_2,46.53b यद् अरण्यं त्वम् आगतः Ram_2,94.2b यदर्थं वयम् आगताः Ram_3,40.11d यद् अवोचन् मदन्तरे Ram_2,84.16b यद् असौ मातुलकुले Ram_2,62.2a यद् अस्य भयम् आवहेत् Ram_3,57.10b यद् अहं जीवितक्षये Ram_2,58.50b यद् अहं तं मुनिवरं Ram_3,10.32c यद् अहं tìitas त्वया Ram_2,57.29d यद् अहं नोपचारेण Ram_2,46.30a यद् अहं पुत्रशोकेन Ram_2,58.47c यद् अहं प्रष्टुम् इच्छामि Ram_2,66.10c यद् आगमनकृत्यं ते Ram_2,4.6c यद् आचरति कल्याणि Ram_2,57.4a यदा छित्त्वा भुजौ रामस् Ram_3,67.6a यदा तु ते वरं दद्यात् Ram_2,9.22a यदा तुष्टस् तु भरतो Ram_2,78.8a यदा दाशरथी रामस् Ram_3,3.19c यदाप्रभृति चाक्रान्ता Ram_3,10.81a यदा मे त्वं स्मरिष्यसि Ram_2,64.13d यदा रामस्य भूमिपः Ram_2,37.3b यदा रामः सलक्ष्मणः Ram_3,67.15b यदा रामो महाबलः Ram_3,48.12b यद् आर्यं त्वयि तिष्ठेत् तु Ram_2,105.16c यदा वक्तुं स्वयं दैन्यान् Ram_2,12.20a यदा विनाशो भूतानां Ram_3,54.16a यदा व्रजति संग्रामं Ram_2,2.24a यदा सा तव विश्वासाद् Ram_3,57.2c यदा हि रामः पृथिवीम् अवाप्स्यति Ram_2,8.27a यदि ग्रहणम् अभ्येति Ram_3,41.15a यदि चेद् भरतो धर्मात् Ram_2,8.23c यदि जानाति राघवः Ram_2,72.22b यदि जानासि तत्त्वतः Ram_3,67.23d यदि जीवति वा न वा Ram_3,56.11b यदि जीवति वा न वा Ram_3,58.14d यदि जीवति वैदेही Ram_3,56.9a यदि जीवामि साध्व् एनं Ram_2,53.21c यदि तस्याम् अभिप्रायो Ram_3,32.20a यदि ताल त्वया दृष्टा Ram_3,58.18a यदि ते गमने बुद्धिः Ram_2,21.16e यदि ते धर्मनिरते Ram_2,55.17c यदि ते वनवासिनः Ram_2,46.45b यदि ते श्रोत्रम् आगतः Ram_3,11.3d यदि त्वम् अस्मान् ऋषभो Ram_2,98.10c यदि त्व् अवश्यं वस्तव्यं Ram_2,103.26a यदि त्वं कर्तुम् इच्छसि Ram_2,10.15b यदि त्वं न करिष्यसि Ram_2,12.7b यदि त्वं प्रस्थितो दुर्गं Ram_2,24.5a यदि त्वं यास्यसि वनं Ram_2,18.23a यदि त्व् आर्यं न शक्ष्यामि Ram_2,76.17a यद् इदं परितप्यसे Ram_2,47.30b यद् इदं मम दुःखाय Ram_2,10.7a यद् इदं मामकं धनम् Ram_2,28.18b यद् इदं राज्यतन्त्रं मे Ram_3,53.16a यदि दुःखम् इदं प्राप्तं Ram_3,62.5a यदि दृष्टा त्वया भवेत् Ram_3,58.21b यदि दृष्टा त्वया सीता Ram_3,58.19a यदि धर्मभृतां श्रेष्ठो Ram_2,21.23c यदि नाख्याति मे सीताम् Ram_3,60.21c यदि पञ्चदशे वर्षे Ram_2,55.10a यदि पश्येत् स रामस् त्वां Ram_3,54.10a यदि पुत्र न जायेथा Ram_2,17.20a यदि प्रव्राजितो रामो Ram_2,52.19a यदि प्राणैर् इहार्थो वो Ram_3,19.10c यदि बुद्धिः कृता द्रष्टुम् Ram_3,10.41c यदि बुद्धिः प्रवर्तते Ram_2,108.21d यदि भर्तारम् इच्छसि Ram_3,47.11b यदि भावो न दैवो ऽयं Ram_2,19.14c यदि भुक्तम् इहान्येन Ram_2,100.14a यदि माम् आश्रमगतं Ram_3,56.10a यदि मां चारुहासिनि Ram_3,54.22d यदि मां दुःखिताम् एवं Ram_2,26.19a यदि मां द्रष्टुम् इच्छसि Ram_3,37.19f यदि मां धार्मिको रामो Ram_2,72.21c यदि मां संस्पृशेद् रामः Ram_2,58.48a यदि मे याचमानस्य Ram_2,46.39a यदि रक्षःसु तेषु च Ram_3,20.13b यदि राज्यस्य हेतोस् त्वम् Ram_2,91.7a यदि राज्यं हि संन्यस्य Ram_3,8.25c यदि रामं ममामित्रम् Ram_3,20.14a यदि रामः प्रवेक्ष्यते Ram_2,18.14b यदि रामेण विग्रहम् Ram_3,36.19b यदि वायं तथा यन् मां Ram_3,41.36a यदि शूर्पणखाहेतोर् Ram_3,48.13a यदि सत्यप्रतिज्ञं त्वं Ram_2,16.23a यदि सत्यं ब्रवीम्य् एतत् Ram_2,11.6a यदि सीता हि दृश्यते Ram_3,60.14d यदि स्थास्यति विप्रिये Ram_2,18.10d यदि ह्य् अकाले मरणं स्वयेच्छया Ram_2,17.32a यदीच्छसि चिरं भोक्तुं Ram_3,36.27c यदीदृशैर् अहं विप्रैर् Ram_3,9.9c यदीमं लोकसंकरम् Ram_2,101.6b यदीह शरदो ऽनेकास् Ram_2,88.15a यद् उक्तं भरत त्वया Ram_2,107.5b यद् एको जायते जन्तुर् Ram_2,100.3c यदेच्छेयं तदा वरौ Ram_2,9.14b यद् एतन् मम साम्प्रतम् Ram_2,58.46b यद् एनम् अनुगच्छसि Ram_2,35.23d यद् एषां सर्वकृत्येषु Ram_2,46.18c यद् देवगर्भप्रतिमे Ram_2,35.20c यद् दैवाद् आहतं ते ऽद्य Ram_2,20.14c यद्धि मात्रा कृतं पापं Ram_2,76.14a यद् भवान् अवधार्य माम् Ram_2,101.23b यद् यद् आज्ञापयेत् किंचित् Ram_2,46.17a यद् यद् इच्छेत् तद् एवास्या Ram_3,52.15c यद् यद् यापि ममैवाज्ञा Ram_2,53.19a यद्यपि त्रिषु लोकेषु Ram_2,55.2a यद्य् अपि प्रतिपत्तिस् ते Ram_2,20.10a यद्य् अप्य् एष भवेद् भर्ता Ram_2,110.3a यद्य् अवधो ऽसि रावण Ram_3,54.8b यद्य् उपास्ते महीपतिः Ram_2,94.18b यद्य् एतद् अशुभं कर्म Ram_2,58.19a यद् राजानम् अवोचस् त्वं Ram_2,16.50c यद् रोचते तत् कुरु माचिरेण Ram_3,8.29d यद् वाक्यं व्याजहार ह Ram_3,55.8d यद्विधं प्रतिपेदे च Ram_2,81.13c यद्वृत्ताः सन्ति राजानस् Ram_2,101.9c यद् व्यलीकं कृतं पुत्र Ram_2,58.7a यन्त्रध्वज इव च्युतः Ram_2,71.9d यन्त्रितो रक्ष मैथिलीम् Ram_3,41.44d यन्त्रैश् च परिपूर्णानि Ram_2,94.44c यन्निमित्तम् इदं तात Ram_2,58.6a यन्निमित्तम् इमं देशं Ram_2,97.3a यन्निमित्तं तु रामस्य Ram_3,22.22c यन्निमित्तं भवान् राज्याच् Ram_2,90.18a यन् नो रामो महीपतिः Ram_2,6.22b यन् मङ्गलं सहस्राक्षे Ram_2,22.13a यन् मङ्गलं सुपर्णस्य Ram_2,22.14a यन् मया राघवे कृतम् Ram_2,58.48d यन् मातापितरौ वृत्तं Ram_2,103.9a यन् माम् अवकरिष्यति Ram_2,27.12b यन् माम् एवं विशङ्कसे Ram_3,43.29b यन् मां त्वम् anubhëase Ram_2,110.2b यन् मे ज्येष्ठं प्रियं पुत्रं Ram_2,3.2c यन् मे धनं च रत्नं च Ram_2,66.9a यन् मे स दद्यात् पित्रर्थं Ram_2,37.9c यमक्षयं रामशरात्तजीवितः Ram_3,36.28d यमशक्रसमो वीर्ये Ram_2,1.32a यमस्य वरुणस्य च Ram_3,38.12d यमस्य सदनं प्रति Ram_2,58.31b यम् इच्छेत् पुनर् आयान्तं Ram_2,35.37a यमुनाम् अभिवर्तते Ram_2,48.2b यमुनां प्राप्य संतीर्णो Ram_2,65.4c यम् एवाधातुम् इच्छन्ति Ram_2,93.11a ययतुः परमप्रीतौ Ram_2,107.9c यया तप्तं महत् तपः Ram_2,109.11b ययातिम् इव पुण्यान्ते Ram_2,11.1c ययातिम् ऋषयो यथा Ram_2,71.10d ययातिर् नहुषात्मजः Ram_3,62.7b ययातिं नहुषो यथा Ram_2,5.9d यया पुत्रश् च भर्ता च Ram_2,42.19a यया मूलफले सृष्टे Ram_2,109.10a यया संत्वरमाणया Ram_2,109.12b यया सेयं नृशंसस्य Ram_2,72.10c ययाहं सर्वभूतानां Ram_3,2.18c ययुर् नागरिकास् तदा Ram_2,77.10d ययुर् बहुविधैर् यानैः Ram_2,95.39c ययुर् मध्येन वाह्लीकान् Ram_2,62.13c ययुर् यानेन भास्वता Ram_2,77.6d ययुः संवत्सरा दश Ram_3,10.25f ययोर् मृत्युर् विवासश् च Ram_2,68.3c ययौ दिवम् अरिंदमः Ram_3,4. 20d ययौ नदनदीपतिम् Ram_3,33.7d ययौ रामनिवेशनम् Ram_2,5.3d ययौ रामनिवेशनात् Ram_2,5.11d ययौ रामो महापथम् Ram_2,15.9d ययौ वाक्यम् उदीरयन् Ram_2,43.15d ययौ स्वं द्युतिमद् वेश्म Ram_2,3.31c यवगोधूमवन्ति च Ram_3,15.16b यवीयान् माम् अनुव्रतः Ram_3,16.14b यशश् च जयतां वर Ram_3,39.8b यशसा विक्रमेण च Ram_3,5.8b यशस् तेजश् च वर्धते Ram_2,2.23b यशस्विनं संपरिवार्य पत्नयः Ram_2,59.14b यशस्विनी भर्तुर् अवेक्ष्य bhëitam Ram_2,27.33b यशस्विनी हृष्टजना Ram_2,38.10c यशस्विनो दाशरथेर् महात्मनः Ram_2,44.27b यशस्विन्यो महायशः Ram_3,13.10d यशस्वी ध्रुवसंधेस् तु Ram_2,102.13c यशोबलप्रीतिसुखोपबृंहिणीस् Ram_2,29.27c यशो ह्य् अहं केवलराज्यकारणान् Ram_2,18.39a यश् च ते सुकृतो धर्मस् Ram_3,53.27c यश् च दिव्यो नभश्चरः Ram_3,41.35b यश् चन्द्रं नभसो भूमौ Ram_3,54.11a यस् तवार्ये गतः पुत्रस् Ram_2,39.3a यस् तं ज्ञास्यति राक्षसम् Ram_3,67.29d यस् तां ज्ञास्यति तं वक्ष्ये Ram_3,67.25c यस् तु तद् वीर्यम् आसाद्य Ram_2,102.24c यस् ते प्राणान् हरिष्यति Ram_3,54.4d यस् ते मन्त्रकृतः पाणिर् Ram_2,12.11a यस् त्यक्त्वा सुहृदो राज्यं Ram_3,38.5a यस् त्रायेत् त्रिदशान् अपि Ram_3,57.11d यस् त्वम् अस्याम् अवस्थायां Ram_3,43.6a यस् त्वम् इच्छसि रावण Ram_3,45.33d यस् त्वया सह स स्वर्गो Ram_2,27.17a यस् त्वं कृच्छ्रगतं रामं Ram_2,79.13c यस् त्वं ज्येष्ठे नृपसुते Ram_2,73.15c यस् त्वं त्यक्तुम् इहेच्छसि Ram_2,79.12d यस् त्वं परिचरिष्यसि Ram_2,35.22d यस् त्वाम् अनुविधीयते Ram_3,15.31d यस् त्वाम् अभिगमिष्यति Ram_3,53.32b यस् त्वाम् इच्छति नश्यन्तं Ram_3,39.5c यस्मात् त्वम् आगतो देशम् Ram_2,97.2c यस्मात् पश्यन्ति दूरस्थान् Ram_3,31.9a यस्मिन् रामश् च सीता च Ram_2,81.21c यस्मिन् वसति काकुत्स्थः Ram_2,92.9c यस्मिन् वसति धर्मात्मा Ram_3,71. 7c यस्मै ब्रह्मा महौजसे Ram_2,39.11b यस्य किंचित् तथा भूतं Ram_2,19.20c यस्य तत् पुष्पकं नाम Ram_3,46.6a यस्य ते ऽविदितश् चारै Ram_3,31.21c यस्य त्वम् ईदृशः पुत्रो Ram_2,105.17c यस्य त्वं लोकनाथस्य Ram_3,48.14c यस्य दासो ऽस्मि धीमतः Ram_2,66.26b यस्य देवाः सगन्धर्वाः Ram_3,46.3a यस्य धर्मार्थसहितं Ram_2,95.4c यस्य न ग्रहणं किंचित् Ram_2,19.19c यस्य नास्ति व्यतिक्रमः Ram_2,98.29d यस्य पुत्रः स राघवः Ram_3,54.2d यस्य भृत्याश् च दासाश् च Ram_2,21.3a यस्य भ्रात्रा कृतेयं दिक् Ram_3,10.52c यस्य मे मुनिपुंगवः Ram_3,12.10b यस्य यज्ञैर् यथादिष्टैर् Ram_2,93.33a यस्य सा जनकात्मजा Ram_3,35.18b यस्य सीता भवेद् भार्या Ram_3,32.16a यस्य हस्तिनम् आदाय Ram_3,33.28c यस्य हेतोः प्रभावितः Ram_2,98.9d यस्याङ्गम् उपसेवितम् Ram_2,93.34b यस्या मदभिषेकार्थं Ram_2,19.4a यस्यार्यो ऽनुमते गतः Ram_2,69.14d यस्यार्यो ऽनुमते गतः Ram_2,69.15d यस्यार्यो ऽनुमते गतः Ram_2,69.16d यस्यार्यो ऽनुमते गतः Ram_2,69.17d यस्यार्यो ऽनुमते गतः Ram_2,69.18d यस्यार्यो ऽनुमते गतः Ram_2,69.19d यस्यार्यो ऽनुमते गतः Ram_2,69.20d यस्यार्यो ऽनुमते गतः Ram_2,69.21d यस्यार्यो ऽनुमते गतः Ram_2,69.22d यस्यार्यो ऽनुमते गतः Ram_2,69.23d यस्यार्यो ऽनुमते गतः Ram_2,69.25d यस्यार्यो ऽनुमते गतः Ram_2,69.27d यस्यार्यो ऽनुमते गतः Ram_2,69.28d यस्यास् तच् छ्रूयते वाक्यं Ram_2,47.22c यस्याः कृते नरव्याघ्रौ Ram_2,86.24a यस्याः कृते वने रामो Ram_2,72.8a यस्याः पुत्रसहस्राणि Ram_2,68.24a यस्याः पुत्रो ऽभिषेक्ष्यते Ram_2,8.3b यस्याः सहस्रं ग्रामाणां Ram_2,28.7c यस्येयं प्रथमं दत्ता Ram_2,102.6a यस्यैते प्रतिराजान Ram_2,102.14c यस्यैष बुद्धिलाभः स्यात् Ram_2,98.43a यं च हृष्टा परिष्वजेत् Ram_3,32.16b यं यान्तम् अनुयाति स्म Ram_2,30.6a यं यान्तम् अनुयान्ति स्म Ram_2,52.5a यं रामो ऽभिगमिष्यति Ram_2,42.10b यः कामम् अनुवर्तते Ram_2,47.13b यः कुर्यान् मम विप्रियम् Ram_3,18.4b यः परान् उपजीवति Ram_2,98.7d यः परैर् उपजीव्यते Ram_2,98.7b यः पालयति मेदिनीम् Ram_2,3.28b यः पितुर् नः पुरोहितः Ram_3,62.8b यः प्रग्रहानुग्रहयोर् Ram_2,1.20c यः शैलशिखरोपमः Ram_3,30.16d यः शोकहतहर्षायाः Ram_2,56.14c यः समर्थः प्रबाधितुम् Ram_2,20.12b यः समुद्रम् अखानयत् Ram_2,102.19b यः संसदि प्रकृतिभिर् Ram_2,93.30a यः स्त्रिया वचनाद् राज्यं Ram_3,47.14a यः स्याच् छत्रुर् मतो मम Ram_2,20.26d या गतिर् यज्ञशीलानाम् Ram_3,64.29a या गतिः सर्वभूतानां Ram_2,66.14e या गतिः सर्वसाधूनां Ram_2,58.37a याचते गमनं प्रति Ram_2,26.20b या च भूमिप्रदायिनाम् Ram_3,64.29d याचमानस्य राघव Ram_2,103.7b याचमानं k­täjalim Ram_2,28.1d याचमानं पुनः पुनः Ram_2,46.49b याचमानेषु तेषु त्वं Ram_2,40.27c याचमाने स्वके नेत्रे Ram_2,12.5c या च वक्ष्यति वैदेहीं Ram_3,52.16a याचितस् ते पिता राज्यं Ram_2,66.41c याचितास्मि हता देव Ram_2,56.9c याचितो नो निवर्तस्व Ram_2,40.25a या चेयं जगतो माता Ram_3,62.9a याजकाः पतितं यथा Ram_2,94.22b याता जनपदाद् बहिः Ram_2,47.2b यातुधानैः स राघवः Ram_3,24.11b याते च मयि कल्याणि Ram_2,23.26a यात्रागमनम् आज्ञाय Ram_2,76.23c यात्राम् आज्ञापय क्षिप्रं Ram_2,76.20c यात्रार्थं विजिगीषवः Ram_3,15.7d यात्वा चावस तां पुरीम् Ram_2,98.37b यात्वा लक्ष्मणपूर्वजः Ram_2,44.1b यादृशस् त्वम् अरिंदम Ram_2,98.41b यादृशं लक्ष्यते रूपं Ram_2,87.7a यादृशा इह कूजन्ति Ram_3,23.6a यादृशी परिषत् तत्र Ram_2,14.15a या न तुष्यति राज्येन Ram_3,2.18a यानप्रवरघोषश् च Ram_2,106.22a यानयुग्यं महाधनम् Ram_2,83.17d या न शक्या पुरा द्रष्टुं Ram_2,30.8a यानशालां जगाम ह Ram_3,33.3d यानशालां ततो गत्वा Ram_3,33.4a यान् अहं पर्यचारिषम् Ram_3,70.10d यानं विहाय पद्भ्यां तु Ram_2,46.7c या नारी परमोत्तमा Ram_2,21.20b यानि कानिचिद् अप्य् अत्र Ram_3,47.33a यानि चान्यानि भूतानि Ram_2,10.23c यानि चैत्ररथे वने Ram_2,85.45b यानि देव्यासि चोदितः Ram_2,35.11d यानि प्रादुर्भवन्ति मे Ram_3,43.31b यानि माल्यानि देवेषु Ram_2,85.45a यानि मिथ्याभिशस्तानां Ram_2,94.50a यानि यान्य् अत्र योग्यानि Ram_2,4.37a यानेभ्यः सरयूतीरम् Ram_2,70.22c यानैश् च शकटैश् चैव Ram_2,105.20a या नो वर्षशतोपमा Ram_2,61.4b यान्तं वीरपुरःसरम् Ram_2,23.16d यान्ति कैवर्तकास् तथा Ram_2,77.15d यान्ति शूरा गतिं यां च Ram_2,58.35a यान्य् अन्यदा नास्य पुरे बभूवुः Ram_2,65.27d या पुत्रम् ईदृशं राज्ञः Ram_2,43.6a या पुत्रं पार्थिवेन्द्रस्य Ram_2,42.21a या प्रतिज्ञा पितुर् मम Ram_2,105.10d या प्रीतिर् बहुमानश् च Ram_2,40.6a याभिर् गृहीतः पुरुषः Ram_2,85.42a याभिः सर्वं विमृश्यते Ram_3,68.8b या माता मम मध्यमा Ram_3,2.18f या माम् अनुजगाम ह Ram_3,56.2b याम् इच्छन्ताव् इहागतौ Ram_3,66.11d याम् इमां भगवन् दीनां Ram_2,86.20a या मे राज्यविहीनस्य Ram_3,60.12a याम् एव रात्रिं ते दूताः Ram_2,63.1a याम् ओषधिम् इवायुष्मन्न् Ram_3,63.14a यायजूकः सतां मतः Ram_2,95.5d या या गुरुभृताम् अपि Ram_2,58.38b यावज् जनाम्य् अहं व्यक्तं Ram_3,4. 15c यावज् जहामि गात्राणि Ram_3,4. 31c यावज् जीवति काकुत्स्थः Ram_2,21.10a यावता चित्रकूटस्य Ram_2,48.27a यावत् तावद् अवाप्स्यसि Ram_2,29.24f यावत् तु निर्यतस् तस्य Ram_2,37.1a यावत् तुष्यति स द्विजः Ram_2,29.14d यावत् त्वं न वनं यातः Ram_2,16.42a यावत् पितरि धर्मज्ञ Ram_2,97.18a यावत् पृषतम् एकेन Ram_3,41.48a यावत् सानूनि सर्वाणि Ram_3,60.19c यावत् सूर्यः प्रतपति Ram_3,68.19c यावत् स्कन्धात् समुन्नतम् Ram_2,9.31b यावदागमनं मम Ram_2,29.19d यावद् आवर्तते चक्रं Ram_2,10.12c यावद् एव तु संसुप्तास् Ram_2,41.19a यावद् एव न जानाति Ram_2,18.8a यावद् एव पुराद् इतः Ram_2,4.25b यावद् गच्छामि सौमित्रे Ram_3,41.46a यावद् राजा प्रियं पुत्रं Ram_2,37.2a यावन् न चन्द्रसंकाशं Ram_2,92.5a यावन् न चरणौ भ्रातुः Ram_2,92.6a यावन् न प्रतियास्यति Ram_2,103.14d यावन् न राज्ये राज्यार्हः Ram_2,92.7a यावन् न रामं द्रक्ष्यामि Ram_2,92.4a यावन् नाधिगमिष्यामस् Ram_3,61.14c यावन् मातरम् आपृच्छे Ram_2,16.51a यावन् मां nÃbhibhëate Ram_3,4. 18b यावन् मे न प्रसीदति Ram_2,103.13d याश् चान्या मम मातरः Ram_2,68.8b याश् चान्या राजयोषितः Ram_2,83.13d याश् चान्या राजयोषितः Ram_2,96.3d याश् चान्याः कानने लताः Ram_2,85.48b याश् चान्याः सरितः पुण्या Ram_2,13.5c यासां त्वं पतिर् ईदृशः Ram_3,29.11d यासां स्त्रीणां प्रियो भर्ता Ram_2,109.23c या सुमन्त्रेण रहिता Ram_2,47.2c या स्त्री यस्य महामते Ram_2,26.16b या स्याद् अपि शतात्मजा Ram_2,34.25d यास्यामि प्रिय नान्यथा Ram_2,26.8d यास्यामि भव सुप्रीता Ram_2,16.30c याहं नीता विना भावं Ram_3,54.13c याहि चत्वारि वै ततः Ram_3,10.36b या हि नः सततं बुद्धिर् Ram_2,40.22a याहि याहीति राघवः Ram_2,35.33b यां गतिं सगरः शैब्यो Ram_2,58.36a यां त्वं हर्तुम् इहेच्छसि Ram_3,48.5d यां विना नोत्सहे वीर Ram_3,56.4a यां वृत्तिं वर्तते रामः Ram_2,110.5a यां हित्वा त्वम् इहागतः Ram_3,56.2d याः शेषा मम मातरः Ram_2,23.29b युक्तदण्डा हि मृदवः Ram_3,61.9c युक्तधर्मम् अनुष्ठिताः Ram_3,39.13b युक्तपाशां तरस्विनाम् Ram_2,106.16b युक्तम् उक्तं च कैकेय्या Ram_2,103.29c युक्तवाताः सुसंहताः Ram_2,83.11d युक्तं चात्मनि मानद Ram_2,97.10b युक्तं धर्मभृतां वरम् Ram_2,2.10b युक्तं परमवाजिभिः Ram_2,14.19d युक्तं परमवाजिभिः Ram_2,34.13d युक्तं परमवाजिभिः Ram_2,76.26d युक्तं राघववंशजे Ram_2,84.19d युक्तं समुदितैर् गुणैः Ram_2,1.34b युक्तः पुष्यो न राघव Ram_2,23.8b युक्तान्य् आचरितुं त्वया Ram_3,44.24d युक्तास् ते ऽधिकृता नराः Ram_2,74.14b युक्तो धर्मस्य संचयः Ram_2,93.33b युक्तो वारणवाजिनाम् Ram_2,1.23b युगचक्रान्तरं यथा Ram_2,12.9d युगान्ताग्निर् इव ज्वलन् Ram_3,23.26b युग्मान् यत्र सहस्रशः Ram_2,85.70d युज्यताम् इत्य् अचोदयत् Ram_2,86.29d युज्यतां महती सेना Ram_2,73.9a युञ्जानः स्वान् इव प्राणान् Ram_3,5.11a युतानि जलजैः खगैः Ram_3,10.3d युद्धदर्शनकाङ्क्षिणः Ram_3,22.26b युद्धविघ्नस् ततो भवेत् Ram_3,28.23d युद्धातिथ्यं प्रदास्यामि Ram_3,48.27c युद्धाभिमुखम् उद्यतम् Ram_3,23.24d युद्धे दशरथात्मज Ram_3,28.16b युद्धे नास्ति जिता त्वया Ram_3,51.5d युद्धे राजा प्रवासितः Ram_2,102.15b युद्धे शस्त्रसमाकुले Ram_2,69.20b युधाजित् प्राप्य भरतं Ram_2,1.5a युधाजिन् मातुलश् च मे Ram_2,66.8d युधाजिन् मातुलस् तव Ram_2,1.2d युधाजिन् मातुलस् तव Ram_2,66.6b युध्यस्व यदि शूरो ऽसि Ram_3,48.22a युध्यस्व यदि शूरो ऽसि Ram_3,49.25a युवनाश्वसुतः श्रीमान् Ram_2,102.12a युवनाश्वो व्यजायत Ram_2,102.11d युवभिर् मृष्टकुण्डलैः Ram_2,14.2b युवयोः पापयोश् चाहं Ram_3,2.13e युवराजम् अमन्यत Ram_2,1.34d युवराजं ममात्मजम् Ram_2,2.17d युवराजः समीक्षितः Ram_2,40.9b युवराजो भवाम्य् अहम् Ram_2,57.10b युवानः खड्गपाणयः Ram_3,4. 12d युवाभ्यां बाहुबन्धनौ Ram_3,66.14d युवाभ्यां संस्कृतो ऽग्निना Ram_3,67.17d युवां जटाचीरधरौ Ram_3,2.10c युष्माकम् एतत् प्रत्यक्षं Ram_3,22.23c युष्माकं राघवो ऽरण्ये Ram_2,42.16a युष्माकं हि बलज्ञो ऽहं Ram_3,52.27a युष्मान् पापात्मकान् हन्तुं Ram_3,19.9a युष्माभिः परिवारिता Ram_3,54.27d यूथपान् अन्ववैक्षत Ram_2,90.3d यूथबद्धांश् च पृषतान् Ram_3,10.4a ये केचिद् इह मामकाः Ram_2,31.7b ये च कण्टकिनो द्रुमाः Ram_2,27.11b ये च तत्रापरे सर्वे Ram_2,77.11a ये च ते परिपन्थिनः Ram_2,22.10d ये च त्वाम् उपजीवन्ति Ram_2,37.7a ये च मे पदवीं प्राप्ता Ram_3,20.12c ये च राज्ञो ददौ दिव्ये Ram_2,28.12a ये च शस्त्रोपजीविनः Ram_2,77.12d ये च शेषाः सुरास् ते त्वां Ram_2,22.11c ये चान्ये द्विजसत्तमाः Ram_2,64.16b ये चान्ये सत्त्वजातयः Ram_2,22.8b ये चाप्य् अपरिकीर्तिताः Ram_2,94.16b ये चारुशुभकुण्डलम् Ram_2,58.51b ये चैनम् उपजीवन्ति Ram_2,32.4a ये तत्र चित्रकूटस्य Ram_2,108.2a ये तयाप्य् उपवञ्चिताः Ram_2,46.12b ये तिष्ठन्त्य् अभितो रथम् Ram_3,4. 12b ये तीक्ष्णमन्त्राः सचिवा Ram_3,39.12a ये तु रामस्य सुहृदः Ram_2,36.16a ये ते निर्विषयीकृताः Ram_2,96.4d ये त्व् अग्रतो नरेन्द्रस्य Ram_2,70.13a ये त्वया कीर्तिता दोषा Ram_2,26.2a ये त्वया दण्डकारण्ये Ram_3,28.12a ये त्वया हिंसिताः पुरा Ram_3,28.13d ये त्वाम् उत्पथम् ÃrƬhaæ Ram_3,39.6c येन कालेन रामश् च Ram_2,9.25a येन गच्छति राघवः Ram_2,30.15d येन गच्छति राघवः Ram_2,30.19b येन चास्मि विरूपिता Ram_3,20.18f येन त्वया दशरथो Ram_2,4.40c येन त्वं दुर्विनीतेन Ram_3,18.9c येन त्वं व्यवसायेन Ram_3,51.13a येन दृष्टौ ममात्मजौ Ram_2,52.8b येन निर्वास्यते rëÂrÃd Ram_2,18.4c ये न पश्यन्ति राघवम् Ram_2,42.6d येन बाला तपस्विनी Ram_2,82.15b येन मां रजसा ध्वस्तम् Ram_2,66.25c येन याति मुहूर्तेन Ram_3,64.12a येन यामि विहायसम् Ram_3,46.6d ये न रक्षन्ति विषयम् Ram_3,31.6a येन राजन् हृता सीता Ram_3,61.12a येन राजा त्वयानघ Ram_2,95.14b येन वा यत्र वा हृता Ram_3,67.23b येन वित्रासिता लोकाः Ram_3,45.22a येन वैरं विनारण्ये Ram_3,34.12a येन वैश्रवणो भ्राता Ram_3,46.4a येन संवत्सरः शुभः Ram_3,15.4d येन स्यान् नाथवत्तरम् Ram_2,2.11d येनेयम् आगता द्वैधं Ram_2,20.9c येनेयं महती प्राप्ता Ram_3,63.23c येनैवम् उपरुध्यते Ram_2,32.20d ये प्रजापतयो ऽभवन् Ram_3,13.6b ये प्रपेतुर् महीं तूर्णं Ram_3,69.17c ये भवन्ति नरर्षभाः Ram_3,28.17b येयम् इक्ष्वाकुराज्यश्रीः Ram_2,4.41c ये लोकाः शस्त्रयोधिनाम् Ram_2,58.34d येषाम् अयं नो भविता प्रशास्ता Ram_2,14.25d येषाम् उषितवान् पूर्वं Ram_3,10.23a येषां कुशलम् इच्छसि Ram_2,64.10f येषां चारश् च कोशश् च Ram_3,31.8a येषां त्वं कर्कशो राजा Ram_3,39.15c येषां त्वं कर्कशो राजा Ram_3,46.21c येषां भवति लक्ष्मणः Ram_3,23.9b येषु स्नास्यति काकुत्स्थो Ram_2,42.8c ये हयाः पुरुहूतस्य Ram_3,4. 11c ये हि संभिन्नमर्यादा Ram_2,61.22a यैर् विवासस् तवारण्ये Ram_2,20.17a यैषा तिष्ठति दुर्मनाः Ram_2,86.22b यैः पिता संस्कृतः स्वयम् Ram_2,66.23d यैः सह krŬase सीते Ram_3,59.5a योगक्षेमकरे तव Ram_2,105.12d योगक्षेमवहे चेमे Ram_2,107.14c योगक्षेमं करिष्यति Ram_2,42.16d योगक्षेमं तु ते राजन् Ram_2,70.8a योगक्षेमं प्रवर्तते Ram_2,61.19b योगक्षेमं विधास्यतः Ram_2,104.21d योगक्षेमं विधास्यति Ram_2,42.16b योगक्षेमो हि सीताया Ram_2,47.3c यो गतिः शरणं चासीत् Ram_2,36.2c योगैर् बुद्धिबलेन वा Ram_2,67.14b योजनं पर्वतस्य सा Ram_2,91.16b योजनान्य् आश्रमात् तात Ram_3,10.36a योजनेष्व् अजने वने Ram_2,86.10b योजयित्वाथ रामाय Ram_2,41.23c योजयित्वा परःशतम् Ram_2,64.23b योजयित्वाययौ तत्र Ram_2,34.12c योजयित्वा हयोत्तमान् Ram_2,51.2b योद्धुम् उत्सहते पुमान् Ram_2,19.19b यो ऽधिगन्तुं त्वम् इच्छसि Ram_3,45.39d योधेषु मित्रवर्गेषु Ram_2,94.46c यो न देवासुरैः सर्वैः Ram_2,45.10a यो न देवासुरैः सर्वैः Ram_2,80.11a यो नरं नावसादयेत् Ram_3,48.17b यो न हन्ति स वध्यते Ram_2,94.23d यो निवेशस् त्व् अभिप्रेतो Ram_2,74.15a यो ऽनुगच्छति काकुत्स्थं Ram_2,42.7c यो नो गुरुतरो गुरुः Ram_2,73.2b यो भार्यां हर्तुम् इच्छसि Ram_3,45.38d यो भोक्ष्यत्य् अधिराजवत् Ram_2,47.11d यो मन्त्रतपसा लब्धो Ram_2,45.11a यो महात्मा पुरोचितः Ram_2,93.31b यो मृतो मम शोकेन Ram_2,95.13c यो मे त्वम् ईदृशीं सेनाम् Ram_2,79.2c यो मे भ्राता पिता बन्धुर् Ram_2,66.26a यो मे वीर्यसमो भवेत् Ram_3,53.20d यो रामस्य प्रियां भार्यां Ram_3,45.37e यो रामं प्रतियुध्येत Ram_3,43.11c यो वास्य हितम् इच्छति Ram_2,18.11b यो ऽस्य कश्चित् समो मृगः Ram_3,41.24d यो ऽस्य दोषम् उदाहरेत् Ram_2,18.5d यो ऽहम् इक्ष्वाकुनन्दनम् Ram_2,53.23b यो हरेद् बलिषड्भागं Ram_3,5.10c यो ऽहं पावकसंकाशं Ram_2,34.6a यो हि दत्त्वा द्विपश्रेष्ठं Ram_2,33.3a यो हि माम् उद्यतस् त्रातुं Ram_3,51.4e यो हि मां सेवते कश्चिद् Ram_2,17.25a यौ चेमौ जगतां नेत्रे Ram_3,62.10a यौ तौ देवासुरे युद्धे Ram_2,9.21a यौ दृष्ट्वा परितप्ये ऽहं Ram_2,68.23c यौवनस्थस्य गौरस्य Ram_2,85.66e यौवनं ह्य् अध्रुवं भीरु Ram_3,53.22c यौवराज्य इति प्रभुः Ram_2,4.2d यौवराज्यम् अकण्टकम् Ram_2,10.29b यौवराज्यम् अतो ऽर्हति Ram_2,8.7d यौवराज्यम् अवाप्नुहि Ram_2,3.24d यौवराज्यम् अवाप्स्यसि Ram_2,5.8b यौवराज्यस्थम् इच्छथ Ram_2,3.2d यौवराज्यं प्रयच्छति Ram_2,17.16b यौवराज्याभिषेकश् च Ram_2,13.14c यौवराज्याभिषेचनम् Ram_2,4.33b यौवराज्याभिषेचनम् Ram_2,6.19d यौवराज्याभिषेचनम् Ram_2,23.3d यौवराज्याय रामस्य Ram_2,3.4c यौवराज्येन भरतं Ram_2,9.2c यौवराज्येन महता Ram_2,8.3c यौवराज्येन योक्तास्मि Ram_2,2.10c यौवराज्येन राघवम् Ram_2,7.7b यौवराज्ये नराधिपः Ram_2,5.9b यौवराज्ये नियोजितः Ram_2,23.22d यौवराज्ये परंतप Ram_2,4.22d यौवराज्ये ऽभिषिच्य च Ram_2,46.26b यौवराज्ये ऽभिषेक्ष्यति Ram_2,7.16d यौवराज्ये ऽभिषेक्ष्यति Ram_2,14.15d यौवराज्ये ऽभिषेक्ष्यति Ram_2,17.12d रकारादीनि नामानि Ram_3,37.18a रक्तचन्दनरूषिताः Ram_2,85.54b रक्तचन्दनसेविनीम् Ram_2,30.9b रक्तपद्मोत्पलमुख Ram_3,40.13c रक्तमाल्यानुलेपनः Ram_2,63.14b रक्ताक्षः प्रियदर्शनः Ram_2,82.17b रक्ताक्षौ dÅnabhëiïau Ram_2,71.25b रक्तान्ते कृष्णतारके Ram_3,44.17d रक्तान् रञ्जयितुं तथा Ram_2,104.11d रक्ताम्बरधरस् तस्थौ Ram_3,47.9c रक्ते नेत्रे बभूवतुः Ram_3,47.5d रक्षणार्थे सहायता Ram_2,41.7d रक्षणीया विशेषेण Ram_3,48.6c रक्ष नस् त्वं सह भ्रात्रा Ram_3,9.15c रक्षन्तु त्वां विशालाक्षि Ram_3,43.30c रक्षन्तु वनवासिनम् Ram_2,22.11d रक्षन्त्व् अद्य समन्ततः Ram_2,4.24b रक्षन् प्रत्ययम् आत्मनः Ram_3,8.16d रक्षसा कामरूपिणा Ram_3,47.23d रक्षसा निहतं पूर्वं Ram_3,63.18e रक्षसापहृता भार्या Ram_3,66.11c रक्षसाम् अभवाय च Ram_3,60.39d रक्षसाम् आचचक्षे तौ Ram_3,19.1c रक्षसा रौद्रकर्मणा Ram_3,49.37b रक्षसां गतसत्त्वानाम् Ram_3,3.24a रक्षसां चैव संतापम् Ram_3,36.20c रक्षसां तु शतं रामः Ram_3,25.18a रक्षसां दत्तम् अन्तरम् Ram_3,56.15d रक्षसां पापकर्मणाम् Ram_3,29.31d रक्षसां भक्षणाय वै Ram_3,58.30d रक्षसां भीमकर्मणाम् Ram_3,23.18b रक्षसां भीमकर्मणाम् Ram_3,25.22b रक्षसां भीमकर्मणाम् Ram_3,30.1d रक्षसां भीमकर्मणाम् Ram_3,31.11b रक्षसां भीमकर्मणाम् Ram_3,34.5b रक्षसां भीमकर्मणाम् Ram_3,34.8b रक्षसां भीमवीर्याणां Ram_3,32.9a रक्षसां भीमवेगानां Ram_3,21.8c रक्षसां राक्षसेश्वर Ram_3,32.21b रक्षसां वशम् आपन्नं Ram_3,43.4a रक्षसां विनिवारणे Ram_3,57.20b रक्षसां सुमहान् वधः Ram_3,31.21d रक्षसां सौम्य कारय Ram_3,21.10d रक्षस् त्वम् अद्य निर्दग्धो Ram_3,54.10c रक्षःप्राणापहारिणः Ram_3,24.19d रक्षिणश् चानुसंयान्तु Ram_2,73.13c रक्षितव्यास् त्वया शश्वद् Ram_3,1.20c रक्षितव्यो नराधिपः Ram_3,39.10d रक्षितां स्वेन तेजसा Ram_3,35.14b रक्षितुं पृथिवीम् अपि Ram_2,104.16d रक्षितुं सुमहद् राज्यम् Ram_2,104.11a रक्षितेन वरौ दत्तौ Ram_2,16.21c रक्षिष्यामि धनुष्पाणिः Ram_2,45.6c रक्षिष्यामि धनुष्पाणिः Ram_2,80.7c रक्षोभिर् भीमकर्मभिः Ram_3,5.17d रक्षोभ्यस् तेन संविग्नाः Ram_2,108.10c रक्षो भ्रमति काननम् Ram_3,63.11b रक्ष्यमाणा न वर्धन्ते Ram_3,39.14c रक्ष्यमाणास् त्वयानघ Ram_2,45.8b रक्ष्या हि राज्ञा धर्मेण Ram_2,94.41c रघुर् येन तु राघवः Ram_2,102.22d रघोस् तु पुत्रस् तेजस्वी Ram_2,102.23a रचितो ऽयं mayäjali÷ Ram_2,56.4b रजकास् तुन्नवायाश् च Ram_2,77.15a रजनीचरसत्त्वानि Ram_2,111.8a रजनी चाभ्यवर्तत Ram_2,11.7d रजनी चाभ्यवर्तत Ram_2,56.16d रजनी चाभ्यवर्तत Ram_2,79.14d रजनीयं मया सह Ram_2,4.36b रजन्यां सुप्रभातायां Ram_2,98.2a रजसा ध्वस्तकेशो वा Ram_2,85.61c रजसाभ्यवकीर्णानि Ram_2,30.18a रजो रमण तन् मन्ये Ram_2,27.12c रजोऽरुणद्वारकपाटयन्त्राम् Ram_2,65.26f रजोरूपम् अदृश्यत Ram_2,37.1b रज्जुबद्धेव वानरी Ram_2,72.6d रज्जुस्नेहेन किं तस्य Ram_2,33.3c रणे त्रिशिरसा सह Ram_3,27.1b रणे प्रहरणस्यार्थे Ram_3,29.17a रणे रामेण युध्यस्व Ram_3,37.19c रणे विक्रम्य निर्जितः Ram_3,46.4d रणे शक्रम् अधर्षयम् Ram_3,67.9d रणे सम्प्राप्स्यसे तिष्ठ Ram_3,3.9c रतवान् अस्मि भामिनि Ram_2,88.16d रतिबुद्धो मुहूर्तेन Ram_2,57.1a रतिर् वा स्वैरचारिणी Ram_3,44.16d रतिर् ह्य् एषातुला लोके Ram_2,43.14c रतिं प्रपत्स्ये कुलधर्मवर्धिनीं Ram_2,88.27c रतिं संजनयन्ति मे Ram_2,89.5d रतिं स्वकेषु दारेषु Ram_3,45.23c रत्नबिन्दुसमाचितः Ram_3,41.13b रत्नानि च रथाश् चैव Ram_3,37.18c रत्नानि विविधानि च Ram_2,3.30b रत्नानि विविधानि च Ram_2,9.20b रत्नान्य् अभिहरन्तु ते Ram_2,76.7d रत्नैर् नानाविधैर् वृतः Ram_3,40.16b रत्नैर् वस्त्रैर् धनैस् तथा Ram_2,29.15d रत्नैः सस्यम् इवाम्बुभिः Ram_2,29.12d रथघोणम् इवायतम् Ram_2,9.34b रथचर्याकृतं सुखम् Ram_2,46.41b रथध्वजविभूषिताम् Ram_2,90.9b रथम् अश्वैर् अलंकृतम् Ram_2,34.12d रथम् आरुह्य गच्छामः Ram_2,41.19c रथम् आरुह्य भरतः Ram_2,64.22c रथम् आरुह्य राघवः Ram_2,3.31b रथम् आरोपयत् तदा Ram_3,47.19d रथम् आरोह भद्रं ते Ram_2,35.10a रथम् आस्थाय पृष्ठतः Ram_2,14.22d रथम् आस्थाय सारथे Ram_2,41.24d रथम् इन्द्र इवाशुगम् Ram_2,14.20b रथयुक्ता महाजवाः Ram_3,22.2b रथस्थं मां निशाम्यैव Ram_2,46.35c रथस्थः स तु धर्मात्मा Ram_2,107.12a रथस्थः सर्वराक्षसान् Ram_3,21.18d रथस्य मार्गनाशेन Ram_2,41.32a रथं गृहीत्वा प्रययौ Ram_2,76.26c रथं तम् अनुधावतीम् Ram_2,35.32b रथं दृष्ट्वा तदा जनः Ram_2,46.32b रथं मे त्वरयस्वेति Ram_2,76.25c रथं संयोजयामास Ram_3,33.5c रथं सौम्य धनूंषि च Ram_3,21.11b रथः संयुज्यताम् इति Ram_3,33.4d रथाक्षमात्रा विशिखास् Ram_3,60.33a रथाङ्गसाह्वा नत्यूहा Ram_2,95.43a रथाङ्गाह्वयना द्विजाः Ram_2,89.11b रथाद् अवततार ह Ram_2,40.15d रथाद् अवातरत् तस्मात् Ram_2,44.7c रथान् मण्डलचक्रांश् च Ram_2,64.23a रथान् सूर्यरथोपमान् Ram_2,77.2d रथाभ्याशं मनीषिणः Ram_2,5.6b रथाश्वगजसम्बाधां Ram_2,45.20a रथाश्वगजसम्बाधां Ram_2,90.8c रथेन खरयुक्तेन Ram_2,63.14c रथेन तु खरो वेगात् Ram_3,22.30a रथेन प्रतिबाधिष्ये Ram_2,46.40c रथेन महता खरः Ram_3,27.13b रथेन रथिनां वरम् Ram_2,3.7d रथेन रामं महता खरस् ततः Ram_3,25.24c रथेन हरियुक्तेन Ram_3,4. 20c रथेनापततस् तव Ram_2,66.5d रथे सारथिम् अब्रवीत् Ram_2,65.14d रथैर् अन्ये स्वलंकृतैः Ram_2,95.37b रथैर् अश्वैर् गजैश् चापि Ram_2,75.12c रथोपस्थे न्यपातयत् Ram_3,26.15b रथोपस्थे प्रतिन्यस्य Ram_2,35.13c रथो मे युज्यताम् इति Ram_2,107.7d रमणीयम् इमं गिरिम् Ram_2,88.3d रमणीयान्य् अरण्यानि Ram_3,7.15c रमणीये वनोद्देशे Ram_2,50.9c रमणीये वनोद्देशे Ram_3,4. 30c रमणीये वनोद्देशे Ram_3,10.40c रमणीयेषु देशेषु Ram_2,74.14c रमतश् चानुकूल्येन Ram_3,10.25e रमते तेन दुर्मतिः Ram_2,32.15d रमते यत्र वैदेही Ram_2,48.23c रमते यत्र वैदेही Ram_3,14.4a रमते यैश् च वीर्यतः Ram_2,32.4b रमन्ते तापसांस् तत्र Ram_2,108.16c रममाणान् मनस्विनः Ram_2,88.11d रमयन्ति तपोयोगान् Ram_3,10.17c रमयिष्यन्ति राघवम् Ram_2,42.12d रमस्व त्वं पितुर् वाक्यं Ram_3,12.14c रमस्वेह मया सह Ram_3,53.22d रमे ऽहं कथया ते तु Ram_2,111.3a रम्भासक्तम् उवाच ह Ram_3,3.20d रम्यचत्वरसंस्थानां Ram_2,45.19a रम्यचत्वरसंस्थानां Ram_2,80.19a रम्यनिर्दरकाननः Ram_2,86.10d रम्यपुष्पितकानना Ram_2,86.11d रम्यम् आश्रित्य राघवः Ram_2,41.1b रम्यम् आसेदतुः शैलं Ram_2,50.11c रम्यसानुं महीधरम् Ram_2,95.32d रम्यं राजगृहं पुरम् Ram_2,64.1d रम्यं रामनिवेशनम् Ram_2,29.3d रम्याणि विविधानि च Ram_2,105.4b रम्याश् चावसथा दिव्या Ram_2,85.39c रम्यां गोदावरीं नदीम् Ram_3,15.2d रम्यां मन्दाकिनीं नदीम् Ram_2,89.1d रम्ये हरितशाद्वले Ram_3,64.33d रम्योपवनसम्बाधां Ram_3,71. 15c रम्यो मार्दवयुक्तश् च Ram_2,49.6c रराज राजपुत्री तु Ram_3,50.13c रराज समरे रामो Ram_3,27.17c रराज सेना भरतस्य तत्र Ram_2,86.36d रविर् अस्तं गतः श्रीमान् Ram_2,111.3c रविर् आविशते दिशम् Ram_2,57.11d रविसंक्रान्तसौभाग्यस् Ram_3,15.13a रशनादामशोभितम् Ram_2,9.32b रशनां चाधुना सीता Ram_2,29.7c रश्मिभिः संस्पृशञ् शीतैश् Ram_2,39.10c रश्मिसंतापितस्य ते Ram_2,40.21b रहिताभ्यां मया वने Ram_3,55.9b रहितां पर्णशालां च Ram_3,59.1c रहितां सीतया तदा Ram_3,58.5b रहितां सूर्यचन्द्राभ्यां Ram_3,44.4c रहिते च परस्य च Ram_3,51.6d रहिते राक्षसाधिपम् Ram_3,46.19d रहिते राक्षसाधिपः Ram_3,44.13d रहिते राक्षसेश्वर Ram_3,37.17b रंस्यते तत्र वैदेही Ram_3,10.40e रंस्यसे राम निर्वृतः Ram_3,69.23d रंस्ये परमनन्दिनी Ram_2,24.15b राक्षसस् त्रिशिरा नाम Ram_3,26.1c राक्षसस् त्रिशिराश् चैव Ram_3,25.23c राक्षसस्य पदं महत् Ram_3,60.22d राक्षसस्य महाचमूः Ram_3,22.25b राक्षसस्येदृशं बलम् Ram_3,26.12b राक्षसं घोरदर्शनम् Ram_3,42.17b राक्षसं ज्वलिताननम् Ram_3,3.2b राक्षसं तं महावीर्यं Ram_3,67.26c राक्षसं निजघान ह Ram_3,3.10d राक्षसं पर्यवस्थितम् Ram_3,27.11b राक्षसं प्रेक्ष्य राघवः Ram_3,26.9b राक्षसं मृगरूपं तं Ram_3,42.20c राक्षसं मृगरूपेण Ram_3,55.1a राक्षसं रूपम् आत्मनः Ram_3,42.15d राक्षसं विकृताकारं Ram_3,3.8c राक्षसं विपुलोरसम् Ram_3,65.14d राक्षसं समभिद्रवत् Ram_3,49.10d राक्षसः पिशिताशनः Ram_3,34.3b राक्षसः सो ऽपि तान् वन्यान् Ram_3,40.26c राक्षसाधिपतिः श्रीमान् Ram_3,33.7c राक्षसान् अन्तकोपमान् Ram_3,18.17d राक्षसानाम् अयं वासः Ram_3,44.27c राक्षसानाम् अयं वासो Ram_3,44.23c राक्षसानां करोमीति Ram_3,29.4c राक्षसानां गतायुषाम् Ram_3,22.29d राक्षसानां च मुख्यस्य Ram_3,49.35c राक्षसानां सुघोराणां Ram_3,21.22a राक्षसानां हतानि ते Ram_3,28.24b राक्षसा निहता येन Ram_3,51.22c राक्षसान् दण्डकाश्रितान् Ram_3,8.21b राक्षसान् पिशिताशनान् Ram_3,52.17f राक्षसान् भीमविक्रमान् Ram_3,21.23b राक्षसा भीमविक्रमाः Ram_3,21.17b राक्षसाभ्याम् अहं द्वाभ्याम् Ram_3,37.2a राक्षसा रुधिराशनाः Ram_3,20.2b राक्षसा विधिना वाचो Ram_3,43.18a राक्षसाश् च विनिःसृताः Ram_3,22.30d राक्षसास् ते चतुर्दश Ram_3,18.21b राक्षसास् ते चतुर्दश Ram_3,19.11b राक्षसास् ते चतुर्दश Ram_3,19.16b राक्षसास् ते चतुर्दश Ram_3,20.7b राक्षसाः खरसंश्रयाः Ram_3,26.19b राक्षसाः पिशिताशनाः Ram_3,9.11d राक्षसाः पिशिताशनाः Ram_3,20.12d राक्षसाः पिशिताशनाः Ram_3,56.16b राक्षसाः समरे रामं Ram_3,24.7c राक्षसी काममोहिता Ram_3,16.7d राक्षसी काममोहिता Ram_3,17.6b राक्षसी कामरूपिणी Ram_3,16.18b राक्षसी क्रोधमूर्छिता Ram_3,19.23b राक्षसी क्रोधमूर्छिता Ram_3,32.4b राक्षसी तत्र जातासि Ram_2,68.9c राक्षसी भ्रातरं क्रूरं Ram_3,30.21a राक्षसी मदनार्दिता Ram_3,16.17b राक्षसी रामम् अब्रवीत् Ram_3,16.10d राक्षसीवशम् आपन्ना Ram_3,54.31c राक्षसी शोणितोक्षिता Ram_3,17.23b राक्षसीश् च ततः क्रुद्ध Ram_3,54.23c राक्षसीं पुरुषव्याघ्र Ram_3,17.20c राक्षसेन हतः संख्ये Ram_3,64.2c राक्षसेन्द्रसमाधूतं Ram_3,50.20a राक्षसेन्द्रं महाभागं Ram_3,30.21e राक्षसेन्द्रः प्रतापवान् Ram_3,52.17b राक्षसेन्द्रो ऽभिदुद्राव Ram_3,49.2c राक्षसेषु पिशाचेषु Ram_3,43.10c राक्षसैर् दण्डकारण्ये Ram_3,9.10c राक्षसैर् धर्षितानां च Ram_3,9.12a राक्षसैर् बहुभिः कीर्णं Ram_3,63.5a राक्षसैर् भक्षणं विना Ram_3,55.4d राक्षसैर् वध्यते भृशम् Ram_3,5.14d राक्षसैर् वनचारिभिः Ram_3,55.17d राक्षसैः कामरूपिभिः Ram_3,60.26b राक्षसैः कामरूपिभिः Ram_3,60.34d राक्षसैः क्रूरकर्मभिः Ram_3,9.5d राक्षसैः पिशिताशनैः Ram_3,58.27b राक्षसैः समभिप्लुतम् Ram_2,111.18d राक्षसैः सहितैर् नूनं Ram_3,55.7a राक्षसो ऽभूच् छराहतः Ram_3,42.16d राक्षसो ऽभूच् छराहतः Ram_3,55.8b राक्षसो मृगतां गतः Ram_3,40.24d राक्षसो राक्षसेश्वरः Ram_3,16.19b राक्षस्या वाक्यकोविदः Ram_3,17.8b राक्षस्यो रावणेन ताः Ram_3,54.29b राक्षस्यो हतबान्धवाः Ram_3,29.10b राघवश् चैव पश्यतु Ram_2,18.15d राघवस् तीक्ष्णसायकैः Ram_3,25.1d राघवस् त्व् अपयातेषु Ram_2,109.1a राघवस्नेहबन्धनात् Ram_2,84.9d राघवस्य च तत्त्वतः Ram_3,35.22d राघवस्य च यः सुतः Ram_2,8.13b राघवस्य ततो वाक्यम् Ram_2,48.24c राघवस्य दिदृक्षया Ram_2,12.23d राघवस्य निवर्तने Ram_2,76.22d राघवस्य निवेशने Ram_3,45.4b राघवस्य पुनः स्वयम् Ram_2,107.15b राघवस्य प्रियां भार्याम् Ram_3,45.36c राघवस्य प्रियां भार्यां Ram_3,45.33c राघवस्य महात्मनः Ram_2,96.8b राघवस्य महात्मनः Ram_3,15.1b राघवस्य वधं प्रति Ram_3,52.26d राघवस्य वरानने Ram_3,53.23b राघवस्य विवासनम् Ram_2,52.20d राघवस्य हितैषिणी Ram_2,109.17b राघवस्यानुयात्रार्थं Ram_2,32.2c राघवस्यान्तरप्रेप्सुस् Ram_3,57.17c राघवस्याभिषेकार्थे Ram_2,13.2c राघवस्याभिषेचनम् Ram_2,10.1b राघवस्याभिषेचने Ram_3,45.6b राघवस्याश्रमं ततः Ram_3,40.9b राघवस्योपकल्पितः Ram_2,10.27b राघवं तं बलोत्सिक्तं Ram_3,22.21a राघवं पुनर् अब्रवीत् Ram_2,104.9d राघवं प्रति दुर्जयम् Ram_3,19.16f राघवं युक्तशीतोष्णः Ram_2,39.9c राघवं वचनं महत् Ram_2,105.11d राघवं वाक्यम् अब्रवीत् Ram_2,45.1d राघवं वानुगच्छध्वम् Ram_2,42.23c राघवं शोभयन्त्य् एते Ram_2,30.12c राघवं संन्यवेशयन् Ram_3,1.14d राघवं संश्रयिष्यति Ram_2,60.9d राघवं सुतम् आत्मनः Ram_2,17.10b राघवं स्यन्दनोत्तमात् Ram_2,3.14b राघवं हि सततम् अनुगतास् Ram_2,108.26c राघवः परमप्रीतो Ram_2,105.9c राघवः परिशङ्कितः Ram_3,55.10f राघवः पर्णशालायां Ram_3,14.24c राघवः पुनर् एष्यति Ram_2,55.10b राघवः प्रतिजग्राह Ram_3,10.19c राघवः प्रत्युवाच ह Ram_2,44.16b राघवः प्रत्युवाच ह Ram_2,91.10b राघवः प्रहसन्न् इव Ram_3,27.28*2b राघवः प्राङ्मुखः स्थितः Ram_2,105.13b राघवः प्राह विजाने Ram_3,70.14c राघवः प्रियकाम्यया Ram_2,14.5d राघवः प्रीतिदानेन Ram_2,111.13c राघवः शीघ्रगैर् हयैः Ram_2,43.10b राघवः ÓokasaæmƬho Ram_2,35.2c राघवः सपरिच्छदः Ram_2,41.27b राघवः सपरिच्छदः Ram_3,4. 21b राघवः सहलक्ष्मणः Ram_3,16.2b राघवः सहलक्ष्मणः Ram_3,63.25b राघवः सहलक्ष्मणः Ram_3,70.25b राघवः सह सीतया Ram_2,81.17d राघवः सह सीतया Ram_3,7.2b राघवः सह सीतया Ram_3,10.26b राघवः स हि मे भ्राता Ram_2,79.9c राघवः saæyatäjali÷ Ram_3,12.9b राघवः सायकैः शितैः Ram_3,25.13b राघवागमनं प्रति Ram_2,107.14f राघवाणाम् इमं क्षयम् Ram_2,62.8d राघवाणां कुतो भवान् Ram_2,58.21d राघवाणां कुलं हतम् Ram_2,60.6d राघवाभिमुखो ययौ Ram_3,26.6d राघवाय च संन्यासं Ram_2,107.17a राघवाय न्यवेदयत् Ram_3,4. 23d राघवाव् उपतस्थतुः Ram_3,70.3d राघवाश्रमम् आगता Ram_3,19.1b राघवे च वनं गते Ram_2,9.35d राघवेण पितुर् दत्तं Ram_2,96.8c राघवेण मुनिस् तदा Ram_3,10.10b राघवेण समागतः Ram_2,107.16b राघवेणेति मे सीते Ram_2,110.23c राघवेणैवम् उक्तस् तु Ram_3,4. 29a राघवे निर्विषाः सर्वे Ram_3,54.6c राघवो ऽग्निम् इवार्चितम् Ram_2,29.4d राघवो जनकात्मजाम् Ram_3,59.11d राघवो ज्वलितः श्रिया Ram_2,14.20d राघवो धर्मवत्सलः Ram_3,29.1b राघवो नरशार्दूल Ram_2,38.2a राघवो ऽन्तकरो बली Ram_3,54.9b राघवो न्यवसत् सुखम् Ram_3,10.25b राघवो ऽपि महच् चापं Ram_3,19.6a राघवो भरतेनोक्तां Ram_2,95.8c राघवो भवनं पितुः Ram_2,4.10b राघवो ऽभिजगाम ह Ram_3,4. 3b राघवो मर्षयिष्यति Ram_2,55.15b राघवो यद् विवास्यते Ram_2,21.4d राघवो ऽयं महाद्युतिः Ram_2,110.43b राघवो रक्षसां गणैः Ram_3,24.10b राघवो राज्यम् अर्हति Ram_2,76.15d राघवो लक्ष्मिवर्धनः Ram_3,14.28b राघवो वाक्यम् अब्रवीत् Ram_3,4. 27d राघवौ pŬayan बलात् Ram_3,65.22d राजतानि च सर्वशः Ram_3,33.24d राजत्वम् अवलम्ब्यताम् Ram_2,66.44b rÃjadaï¬anipŬitÃ÷ Ram_2,61.22d राजदारा महाबल Ram_3,48.6d राजदोषांश् चतुर्दश Ram_2,94.58d राजधर्मम् अनुप्रेक्ष्य Ram_2,104.10a राजधर्मः करिष्यति Ram_2,95.1d राजधानी पितुर् मम Ram_2,41.4b राजधानीम् अरक्षिताम् Ram_2,82.21d राजधानी महेन्द्रस्य Ram_2,46.44c राजधानीं पितुर् मम Ram_2,45.21d राजधानीं पितुर् मम Ram_2,80.21d राजन् कालं करिष्यसि Ram_2,58.46d राजन्तीं राजराजस्य Ram_2,89.4c राजन् पितुर् गमिष्यामि Ram_2,64.13a राजन्यवैश्या वृषलाश् च विप्राः Ram_2,76.30b राजपत्न्यश् च गच्छन्त्यो Ram_2,96.2a राजपुत्र महायशः Ram_2,29.23d राजपुत्र महायशः Ram_2,35.10b राजपुत्र महायशः Ram_2,66.19b राजपुत्र महायशः Ram_2,70.2b राजपुत्र महायशः Ram_2,73.3b राजपुत्र महायशः Ram_2,79.6d राजपुत्रम् उवाचेदं Ram_2,14.10c राजपुत्र यथासुखम् Ram_2,45.2d राजपुत्रस् तपस्विनम् Ram_2,108.23b राजपुत्रस्य धीमतः Ram_2,48.16b राजपुत्रस्य धीमतः Ram_2,79.5b राजपुत्रं प्रतीक्षते Ram_2,23.4d राजपुत्रं यशस्विनम् Ram_2,77.4d राजपुत्रं यशस्विनम् Ram_2,77.5d राजपुत्रः पितुर् वेश्म Ram_2,15.12c राजपुत्राभिषेचनम् Ram_2,13.12d राजपुत्राव् अरिंदमौ Ram_2,49.1b राजपुत्रि मया सह Ram_3,46.13b राजपुत्रि श्रुतं त्व् एतन् Ram_2,109.15a राजपुत्री तथागुणा Ram_2,19.17b राजपुत्रीम् अपश्यतः Ram_3,60.13b राजपुत्री यशस्विनी Ram_2,52.24b राजपुत्रीं यशस्विनीम् Ram_3,2.16f राजपुत्रीं यशस्विनीम् Ram_3,44.5b राजपुत्रेण चार्चिताः Ram_2,64.2b राजपुत्रो ऽभिमन्यते Ram_2,66.38b राजपुत्रो महापथे Ram_2,94.43f राजपुत्रो महाबलः Ram_2,93.37b राजपुत्रो महारण्यम् Ram_2,65.6a राजपुत्रो विवासितः Ram_2,52.18d राजपुत्रौ कथं पादैर् Ram_2,52.7c राजपुत्रौ परंतपौ Ram_2,87.23b राजप्रभावजुष्टां हि Ram_2,2.7a राजप्रसादाद् विपुलाङ्गम् इष्यन् Ram_2,14.25b राजभोगान् अनुभवन् Ram_2,100.9a राजमार्गगता जनाः Ram_2,30.8d राजमार्गगतो जनः Ram_2,36.13b राजमार्गं नरैर् वृतम् Ram_2,23.2b राजमार्गं पुरोहितः Ram_2,5.20b राजमार्गं ययौ रामो Ram_2,15.2c राजमार्गः कृतः श्रीमान् Ram_2,6.17c राजमार्गाः समन्ततः Ram_2,5.15b राजमार्गे ममात्मजौ Ram_2,38.13b राजमार्गे यदृच्छया Ram_3,22.2d राजमूलं प्रवर्तते Ram_3,48.9d राजमूलो हि धर्मश् च Ram_3,39.10a राजराजस्य योषितः Ram_2,86.14b राजर्षयश् चैव तथा Ram_2,104.7c राजर्षिगणसंमता Ram_2,43.14d राजर्षिवरपालिता Ram_2,65.16d राजर्षीणां महात्मनाम् Ram_2,17.11b राजलक्ष्मणलक्षितम् Ram_3,30.8d राजवत्सं जितेन्द्रियम् Ram_3,45.31b राजवस्त्राणि बिभ्रती Ram_2,72.6b राजवंशाच् च वत्सले Ram_2,8.16d राजवंशात् तु भरतः Ram_2,8.13c राजवाक्यहरैर् दूतैस् Ram_2,66.10a राजवृत्तम् अनुस्मरन् Ram_2,18.7d राजवृत्तं सनातनम् Ram_2,101.10b राजवेश्म प्रविश्य च Ram_2,51.15b राजवेश्म सुतोरणम् Ram_2,85.30b राजव्यसनसंसृष्टा Ram_2,45.16c राजसूयाश्वमेधानाम् Ram_2,94.4c राजस्त्रीबालवृद्धानां Ram_2,69.24a राजहंसीव राजसे Ram_2,9.33d राजा कापथम् आश्रितः Ram_3,39.7b राजा चेन् न भवेल् लोके Ram_2,61.23c राजा तस्माद् वरान् भोगान् Ram_3,1.18c राजा तु रजसा सूतं Ram_2,52.3a राजा तेषां मनःप्रियम् Ram_2,2.16b राजा त्रिदशविक्रमः Ram_3,16.13b राजा त्वां द्रष्टुम् इच्छति Ram_2,4.7b राजा दण्डधरो गुरुः Ram_3,1.17d राजा दशरथस् तदा Ram_2,4.3b राजा दशरथस् तदा Ram_2,9.12b राजा दशरथस् तदा Ram_2,11.4b राजा दशरथस् तदा Ram_3,36.5b राजा दशरथः शोचञ् Ram_2,58.56c राजा दशरथः श्रीमान् Ram_3,64.26a राजा दशरथः सुतम् Ram_2,1.1b राजा दशरथः सुतः Ram_2,102.28d राजा दशरथो गतः Ram_2,75.5d राजा दशरथो ऽनघः Ram_2,6.24b राजा दशरथो नाम Ram_3,11.2a राजा दशरथो नाम Ram_3,54.2a राजा दशरथो ऽब्रवीत् Ram_2,32.13b राजा दशरथो यथा Ram_2,47.13d राजा दशरथो रामम् Ram_2,7.7c राजा दशरथो वाक्यम् Ram_2,32.11c राजा देवत्वम् आपन्नो Ram_3,62.4c राजा धर्मश् च कामश् च Ram_3,48.9a राजानम् अनुदर्शय Ram_2,9.41d राजानम् इदम् अब्रवीत् Ram_2,32.12b राजानम् एवाभिमुखा Ram_2,1.36c राजानं गतचेतनम् Ram_2,70.14b राजानं दीनम् आतुरम् Ram_2,51.20b राजानं धिग् दशरथं Ram_2,43.4c राजानं नातिशङ्केत Ram_2,46.52c राजानं पश्य राघव Ram_2,17.12b राजानं पुनर् अब्रवीत् Ram_3,36.7b राजानं प्रेतभावस्थं Ram_2,67.3c राजानं मातरं चैव Ram_2,35.29c राजानं मानुषं प्राहुर् Ram_2,95.4a राजानं राजमात्रं वा Ram_2,94.19c राजानं विद्धि पूर्वकम् Ram_2,102.6d राजानं वीतसाध्वसा Ram_2,9.26b राजानः कामरूपिणा Ram_3,41.5d राजानः सम्प्रसीदन्ति Ram_2,23.32c राजानो दीर्घचक्षुषः Ram_3,31.9d राजापि तौ महातेजाः Ram_2,1.8a राजा पुत्रविहीनश् च Ram_2,86.24c राजा प्रचोदितो ऽभीक्ष्णं Ram_2,12.15c राजा प्रभवति प्रभुः Ram_2,21.17f राजा प्रेतः पितेति च Ram_2,98.49b राजा भर्ता गुरुः श्रेष्ठः Ram_2,21.13c राजा भवति पूर्वजः Ram_2,102.30b राजा भवति भूयिष्ठम् Ram_2,66.12a राजा यज्ञं नु यक्ष्यति Ram_2,66.21b राजा लोकगुरुस् तव Ram_2,97.22b राजा वचनम् अब्रवीत् Ram_2,3.6b राजा वा मृत्युम् आप्नोति Ram_2,4.19c राजा वा राजमात्रो वा Ram_2,90.6a राजा विगतचेतनः Ram_2,34.1d राजा विभ्रान्तचेतनः Ram_2,51.22b राजा शोकपरिप्लुतः Ram_2,16.43b राजा श्रान्ततरस्वनः Ram_2,32.21b राजा सत्वरम् आहूय Ram_2,34.14a राजा सर्वस्य लोकस्य Ram_3,11.27a राजा सर्वस्य लोकस्य Ram_3,35.13c राजा सर्वस्य लोकस्य Ram_3,48.4a राजीवचित्रपृष्ठः स Ram_3,40.21a राज्ञश् च मतिविभ्रमम् Ram_2,47.9b राज्ञश् चाप्रभुतां कर्तुं Ram_2,20.32c राज्ञस् तस्यौर्ध्वदैहिकम् Ram_2,71.3d राज्ञस् तु प्रकृतीः सर्वाः Ram_2,76.3a राज्ञः पद्मम् iväjalim Ram_2,56.8b राज्ञः पादौ गृहीत्वा तु Ram_2,64.2c राज्ञः प्राणेषु शङ्किताः Ram_2,59.6b राज्ञः सर्वाण्य् अथादिष्टाश् Ram_2,60.12c राज्ञः संप्रतिबुद्धस्य Ram_2,13.16c राज्ञः स्त्रीणां निशामयन् Ram_2,51.19b राज्ञा दशरथेन यः Ram_3,46.15b राज्ञा दशरथेनाद्य Ram_2,7.24c राज्ञा दशरथेनासील् Ram_3,62.3c राज्ञा रामं विवासितम् Ram_2,60.7b राज्ञा सत्यप्रतिज्ञेन Ram_2,23.20a राज्ञा संचोदितो वनम् Ram_2,36.5b राज्ञां भवति राघव Ram_2,94.11b राज्ञां राजर्षयः परे Ram_2,88.19b राज्ञैवं कुर्वता लोके Ram_2,98.51c राज्ञोद्दिष्टे ऽभिषेचने Ram_2,4.29b राज्ञो नः प्रतिवेदयेत् Ram_2,13.13d राज्ञो नातिबभौ रूपं Ram_2,37.12c राज्ञो भूतानि पुत्रवत् Ram_2,69.17b राज्ञो यद् अभिकाङ्क्षितम् Ram_2,16.19b राज्ञो वचनम् आज्ञाय Ram_2,34.12a राज्ञो विलपमानस्य Ram_2,11.8c राज्ञो हि प्रतिकूलस्थो Ram_3,38.20c राज्यकामे मम क्रोधो Ram_3,2.23a राज्यखण्डम् इदं महत् Ram_2,98.5d राज्यतन्त्राणि पार्थिवाः Ram_2,8.15b राज्यनाशो ऽपकर्षति Ram_2,16.58b राज्यभ्रष्टस्य दीनस्य Ram_3,56.3a राज्यभ्रष्टेन दीनेन Ram_3,53.21a राज्यभ्रष्टो ऽसि मे श्रुतः Ram_3,6.10b राज्यम् अस्मै प्रदीयताम् Ram_2,91.7d राज्यम् अस्मै प्रयच्छेति Ram_2,91.8c राज्यम् एतद् अनायकम् Ram_2,73.3d राज्यलोभेन मोहिता Ram_2,66.14d राज्यविभ्रमशङ्कया Ram_2,20.22b राज्यशुल्कम् अनुत्तमम् Ram_2,99.3d राज्यस्थम् अनुपालय Ram_2,52.16d राज्यस्थानां च नः पुनः Ram_3,41.16b राज्यस्य च वितीर्णस्य Ram_2,19.13c राज्यस्यार्धं प्रदास्यामि Ram_3,38.18c राज्यहेतोः कथं पापम् Ram_2,97.16c राज्यं गतजनं साधो Ram_2,32.10c राज्यं गृहाण भरत Ram_2,73.5a राज्यं च तव रक्षेयम् Ram_2,20.23c राज्यं चाहं च रामस्य Ram_2,76.11c राज्यं चेदम् अयोध्यां च Ram_2,107.17c राज्यं चैव सुदुर्लभम् Ram_3,35.20f राज्यं तस्यानुजस्य च Ram_2,84.13d राज्यं त्वं प्रतिगृह्णीष्व Ram_2,100.17c राज्यं दशरथो यथा Ram_2,76.12d राज्यं निर्यातितं तया Ram_2,69.11d राज्यं निहतकण्टकम् Ram_2,76.6b राज्यं परित्यज्य सुखं धनं च Ram_2,32.22b राज्यं पालयितुं शक्यं Ram_3,39.11a राज्यं प्राप्तम् अकण्टकम् Ram_2,69.6d राज्यं प्राप्नुहि धर्मेण Ram_2,97.10c राज्यं प्राप्येदम् अव्ययम् Ram_2,37.9b राज्यं प्रियम् अनुत्तमम् Ram_2,82.16d राज्यं रक्षितुम् उत्सहे Ram_2,67.11d राज्यं राम त्वम् आत्मनि Ram_2,20.22d राज्यं सुखं च संत्यज्य Ram_3,35.17a राज्याच् च्युतम् असिद्धार्थं Ram_3,47.13a राज्याद् भ्रंशस्व कैकेयि Ram_2,68.2a राज्याद् भ्रंशो वने वासः Ram_3,63.21a राज्यानि विविधानि च Ram_3,10.91b राज्याय भरतस्य च Ram_2,47.14d राज्ये तिष्ठन्ति भामिनि Ram_2,8.14b राज्येन मघवान् इव Ram_2,97.8d राज्येनामिततेजसः Ram_2,15.8d राज्ये निहतकण्टके Ram_2,7.22d राज्ये रामम् अनिक्षिप्य Ram_2,45.17c राज्ये रामम् अनिक्षिप्य Ram_2,80.17c राज्ये स्थितम् अरिंदमम् Ram_2,98.11d रात्रयो मम जाग्रतः Ram_3,60.13d रात्रिषु श्रमखिन्नेन Ram_2,25.7c रात्रिं कथंचिद् एवेमां Ram_2,47.4a रात्रिं तां शयिताव् उभौ Ram_2,81.21d रात्रिं स्थित्वा समाहिता Ram_2,17.6b रात्र्यां तु तस्यां व्युष्टायां Ram_2,48.34a रात्र्यां तु ते तत् पुरम् एव याताः Ram_2,62.15d रात्र्यां प्रतिविबुध्य सः Ram_2,6.5b राम इत्य् अभिविश्रुतः Ram_2,102.29b राम कद्रूश् च पन्नगान् Ram_3,13.28d राम कर्म करिष्यतः Ram_2,20.34b राम किं करवाणि ते Ram_2,44.12d रामचापाश्रयां वने Ram_3,35.18d रामचिन्तामयः शोको Ram_2,79.16a राम जामातरं प्राप्य Ram_2,27.3c राम तस्माद् इतः शीघ्रं Ram_2,16.40c राम तस्य तु शैलस्य Ram_3,69.30a रामतेजोऽभिभूतो हि Ram_3,20.18a राम तेन तु दुर्जीवं Ram_2,98.7c रामत्रस्तस्य रावण Ram_3,37.18b रामत्रिशिरसोर् महान् Ram_3,26.10b राम त्वा पूर्वदर्शनात् Ram_3,16.21b रामदर्शनकाङ्क्षया Ram_2,77.1d रामदर्शनकाङ्क्षिण्यः Ram_2,86.33c रामदर्शनजस् तर्षो Ram_2,93.3c रामदर्शनतर्षितः Ram_2,96.1d राम धर्मभृतां वर Ram_3,6.8b रामपत्नी कथं दुःखं Ram_2,96.21c रामपत्नीं यशस्विनीम् Ram_3,44.10d रामपत्न्यां महाबलः Ram_3,45.21b रामप्रव्राजनं ह्य् एतत् Ram_2,86.28c रामप्रव्राजनातुरा Ram_2,53.13b रामप्रियचिकीर्षवः Ram_2,14.4b राम प्रीतो ऽस्मि भद्रं ते Ram_3,12.1a rÃmabÃïÃbhipŬita÷ Ram_3,26.18b रामभार्या द्विजोत्तम Ram_3,45.3d रामभूतम् इदं सर्वम् Ram_3,37.16c रामम् अक्लिष्टकारिणम् Ram_2,21.11d रामम् आगतम् अभ्यर्च्य Ram_2,48.17c राममाता धनं किं नु Ram_2,7.5a राममाता सपत्नी ते Ram_2,8.26c राममातुर् असंशयम् Ram_2,35.20b राममातुर् नयन्तु माम् Ram_2,37.23b राममातुः प्रियं तदा Ram_2,17.5d राममातेति चापरे Ram_2,35.28b राममात्रा सशोकया Ram_2,56.1b रामम् आनयितुं पुनः Ram_2,4.4d रामम् आश्रित्य निरतास् Ram_2,108.2c रामम् इन्दीवरश्यामं Ram_2,2.33a रामम् इन्दीवरश्यामं Ram_3,16.7a रामम् उत्थाय गच्छन्तं Ram_2,37.17c रामम् उद्दिश्य चिक्षेप Ram_3,29.18c रामम् एव तु धर्मज्ञम् Ram_2,46.6a रामम् एव हि पश्यामि Ram_3,37.17a रामम् एवं प्रियंवदः Ram_2,104.14d रामम् एवानुगच्छामि Ram_2,76.15a रामम् एवानुचिन्तयन् Ram_2,34.3d रामम् एवानुचिन्तयन् Ram_2,37.21b रामम् एवानुशोचन्तं Ram_2,31.2c रामम् एवान्वचिन्तयन् Ram_2,36.15d रामम् एवाभिदुद्राव Ram_2,35.17c रामम् एवाभिदुद्राव Ram_3,26.20c रामम् एवाभिदुद्रुवुः Ram_3,19.16d रामम् एवाभ्यधावन्त Ram_3,24.27c रामलक्ष्मणयोश् चैव Ram_2,57.2a रामलक्ष्मणसीतानां Ram_2,29.10c रामलक्ष्मणसेवितम् Ram_2,96.2d रामवक्त्राद् विनिःसृतम् Ram_3,70.16b राम वंशैश् च यामुनैः Ram_2,49.5d रामवृत्तान्तकारणात् Ram_2,52.1d राम वृद्धो ऽस्मि दीर्घायुर् Ram_2,4.12a रामवेश्म तदा बभौ Ram_2,5.13b रामवेश्म सुमन्त्रस् तु Ram_2,13.24c रामव्यसनकर्शिताः Ram_2,53.4b रामशय्याम् अवेक्ष्य ताम् Ram_2,82.1d रामशोकाभितप्तानां Ram_2,51.13c रामशोकाभितप्तानां Ram_2,51.16c rÃmaÓokÃbhipŬita÷ Ram_2,51.22d रामशोकाभिभूतं तन् Ram_2,53.5c रामशोकेन च प्रभुः Ram_2,56.3b रामश् च रिपुसूदनः Ram_3,25.23d रामश् च वनम् आश्रितः Ram_2,55.19b रामश् च सम्यगास्तीर्णो Ram_2,13.4c रामश् च सहसौमित्रिः Ram_2,66.42c रामश् चारण्यम् आश्रितः Ram_2,61.5b रामश् चारण्यम् आश्रितः Ram_2,68.6b रामश् चारित्रवत्सलः Ram_2,40.17b रामश् चिछेद बाणेन Ram_3,26.15c राम षड् युक्तयो लोके Ram_3,68.8a राम सज्जेत यो नरः Ram_2,100.4b राम सम्परिपालनम् Ram_2,24.11b राम संजातवालूकां Ram_3,69.6c रामसंतापदुःखेन Ram_2,51.6c राम सौमित्रिणा सह Ram_3,7.11b रामस् तथा सत्यधृतिः Ram_2,76.5a रामस् तस्य तु विज्ञाय Ram_3,63.19a रामस् तु दक्षिणं बाहुं Ram_3,3.15c रामस् तु परिसान्त्व्याथ Ram_2,91.1c रामस् तु भरते पापं Ram_2,8.21c रामस् तु भृशम् आयस्तो Ram_2,17.1a रामस् तु मधुरं वाक्यं Ram_2,46.14c रामस् तु सहसौमित्रिः Ram_3,7.1a रामस् तु सहितो भ्रात्रा Ram_3,6.1a रामस् तूत्थापयामास Ram_2,17.17c रामस् तेनाकरोज् जटाः Ram_2,46.56d रामस् त्व् अनेन वाक्येन Ram_2,28.11a रामस् त्वं विदितो मया Ram_3,3.17b रामस् त्व् आत्मनि शङ्कितः Ram_2,108.4b रामस् त्व् आश्रमम् आसाद्य Ram_2,48.9a रामस्य च महत् कर्म Ram_3,20.9c रामस्य च विवासनम् Ram_2,66.41d रामस्य तु परित्यागे Ram_2,52.19e रामस्य तु वचः श्रुत्वा Ram_2,34.1a रामस्य तु विशालाक्षी Ram_3,32.14a रामस्य त्व् अन्तरं प्रेप्सुर् Ram_3,44.8a रामस्य दक्षिणो बाहुर् Ram_3,32.13c रामस्य ददृशे तदा Ram_3,23.27b रामस्य निपतिष्यामि Ram_2,93.16c रामस्य परमाः स्त्रियः Ram_2,8.5b रामस्य पुरुषव्याघ्रः Ram_3,45.16c रामस्य पूरयामासुः Ram_2,6.26c रामस्य प्रत्यपूजयत् Ram_3,19.5d रामस्य प्रियकारिणः Ram_2,3.29b रामस्य ब्रुवतो गुणान् Ram_2,41.14d रामस्य भवनं शीघ्रं Ram_2,4.4c रामस्य महिषीं प्रियाम् Ram_3,48.25d रामस्य मातुर् नरदेवपत्न्याः Ram_2,39.16b रामस्य रणकोविदः Ram_3,21.12d रामस्य रुधिरं रक्तम् Ram_3,21.5c रामस्य वचनं श्रुत्वा Ram_2,41.26a रामस्य वचनं श्रुत्वा Ram_2,95.1a रामस्य वचनं श्रुत्वा Ram_3,13.5a रामस्य वनवासिनः Ram_3,1.12d रामस्य विचचार ह Ram_3,40.12d रामस्य विदितात्मनः Ram_2,2.30b रामस्य विदितात्मनः Ram_3,19.5b रामस्य विविधान् गुणान् Ram_2,41.13d रामस्य शयनं चक्रे Ram_2,41.11c रामस्य शरवेगेन Ram_3,36.17a रामस्य शिरसा पादौ Ram_2,97.14c रामस्य शीलवृत्तेन Ram_2,1.14c रामस्य सदृशीं भार्यां Ram_3,45.39c रामस्य स वचः कुर्वन्न् Ram_2,35.35a रामस्य सहजो रिपुः Ram_2,8.24b रामस्याक्लिष्टकर्मणः Ram_2,66.26d रामस्याक्लिष्टकर्मणः Ram_2,79.7b रामस्यात्मसमः सखा Ram_2,44.9b रामस्यादित्यवर्चसः Ram_3,27.16d रामस्यानुगता रथम् Ram_2,40.2d रामस्यानुचरी भव Ram_2,111.10b रामस्यानुवशो वाक्यं Ram_2,83.6c रामस्याभिमुखं सूतं Ram_3,24.2c रामस्यायतलोचनाः Ram_2,96.16d रामस्यार्थे ऽथ रावणः Ram_3,49.36b रामस्यार्थे यशस्विनः Ram_2,2.32b रामस्याश्रमवासिनः Ram_3,32.21d रामस्यास्तं गतः सूर्यः Ram_3,10.66c रामस्यास्तु तथा सुखम् Ram_2,85.55d रामस्यास्य महाघोरं Ram_3,24.28c रामस्येह गुणस्तवम् Ram_2,10.36b रामस्येह भविष्यति Ram_2,78.8b रामस्यैव गुणान् देवी Ram_2,8.6c रामस्यैवाभिषेचनम् Ram_2,66.41b रामहीना तथा वनम् Ram_2,54.11d रामहेतोर् नृपात्मजम् Ram_2,73.14b रामहेतोर् वनं प्रति Ram_2,73.10d रामं कृत्वा प्रदक्षिणम् Ram_2,35.36b रामं गात्रेषु मार्गणैः Ram_3,27.22b रामं चाक्लिष्टकारिणम् Ram_2,1.4b रामं ज्वलिततेजसम् Ram_3,5.1d रामं तत्रानयांचक्रे Ram_2,3.7c रामं त्व् अभिमुखी ययौ Ram_2,111.12d रामं दशरथं विद्धि Ram_2,35.8a रामं दशरथात्मजम् Ram_3,63.13d रामं दशरथो नृपः Ram_2,4.9b रामं दशरथो राजा Ram_2,7.16c रामं दूरगतं वने Ram_3,47.20d रामं दृष्ट्वा तदा जनाः Ram_2,30.5b रामं दृष्ट्वा महर्षयः Ram_3,1.10b रामं दृष्ट्वा विशांपतिः Ram_2,31.14b रामं द्रक्ष्यामहे वयम् Ram_2,6.24d रामं द्रष्टुं सलक्ष्मणम् Ram_2,77.7b रामं धर्मभृतां वरम् Ram_3,5.6b रामं धर्मभृतां वरम् Ram_3,6.7b रामं नगरवासिनाम् Ram_2,42.1b रामं नानाविधैः शस्त्रैर् Ram_3,24.6c रामं निर्दिश्य शङ्किताः Ram_2,108.3b रामं पतिम् अकामयन् Ram_2,40.11d रामं पद्मनिभेक्षणम् Ram_3,43.23b रामं परिचरन् वने Ram_2,42.7d रामं परिमितायुषम् Ram_3,47.13b रामं पश्यामि संयुगे Ram_3,32.7d रामं पुनर् इहानय Ram_2,4.3d रामं प्रति ययुर् हृष्टाः Ram_2,77.11c रामं प्रति सुदारुणम् Ram_3,52.22d रामं प्रतीक्षे राज्याय Ram_2,107.3c रामं pratyanubhëata÷ Ram_3,64.15b रामं प्रत्यनुयाचतः Ram_2,98.13d रामं प्रव्राजयारण्ये Ram_2,9.23a रामं प्रव्राज्य वै ज्येष्ठं Ram_2,73.2c रामं फलागमे त्यक्त्वा Ram_2,57.7c रामं भूतदयापरम् Ram_2,108.8d रामं मे ऽनुगता दृष्टिर् Ram_2,37.27c रामं यदि न पश्यामि Ram_2,53.22c रामं युद्धे जिघांसवः Ram_3,24.8d रामं रक्तान्तलोचनम् Ram_3,19.12b रामं राज्ये प्रतिष्ठितम् Ram_2,15.7d रामं राज्ये ऽभिषेक्ष्यति Ram_2,7.30d रामं राज्ये ऽह्बिषेक्ष्यति Ram_2,6.21d रामं लक्ष्मण मत्कृते Ram_3,43.6d रामं वक्ष्यति मैथिली Ram_3,38.16d रामं वचनम् अब्रवीत् Ram_2,21.24d रामं वचनम् अब्रवीत् Ram_2,98.3d रामं वाक्यम् इदं द्विजाः Ram_2,40.18d रामं विना क्षणम् अपि Ram_3,43.24c रामं विषयम् आगतम् Ram_2,44.10b रामं वैश्वानरोपमाः Ram_3,1.22b रामं शर्मोपलप्स्यामि Ram_3,52.24c रामं सत्यपराक्रमम् Ram_2,40.1b रामं सत्यपराक्रमम् Ram_2,58.50d रामं सत्यपराक्रमम् Ram_3,3.4b रामं समनुगच्छसि Ram_3,57.16b रामं समुपसर्पत Ram_3,23.23b रामं सम्प्रेक्ष्य मातरः Ram_2,96.14b रामं संबोधयामास Ram_3,62.2c रामं संभ्रान्तमानसाः Ram_2,40.18b रामं सुमन्त्रः प्रततं निरीक्ष्य Ram_2,46.78b रामं स्थानाद् यथेष्टतः Ram_2,38.5b रामं स्थापयता राज्ये Ram_2,7.25c रामः कक्षे सहानुजः Ram_3,65.14b रामः कमलपत्त्राक्षो Ram_2,60.8a रामः कवचम् आविशत् Ram_3,23.14d रामः किम् अकरोत् पापं Ram_2,32.20c रामः कृतात्मा भरतं Ram_2,98.14c रामः कृतात्मा भवता Ram_2,3.6c रामः क्रोधं परं भेजे Ram_3,25.2c रामः क्षत्रियपांसनः Ram_3,34.10d रामः परपुरंजयः Ram_2,2.9d रामः परमधर्मज्ञो Ram_2,34.29c रामः पितृहिते रतः Ram_2,16.8b रामः पूर्वो हि नो भ्राता Ram_2,73.8a रामः प्रकृतिभिः सह Ram_2,41.15d रामः प्रदीप्तैर् बहुभिर् Ram_3,24.12c रामः प्रव्राजितो वनम् Ram_2,11.5d रामः प्राप्तो मुनिं द्रष्टुं Ram_3,11.2c रामः प्रेक्ष्य तु तं गृध्रं Ram_3,64.1a रामः शत्रुनिबर्हणः Ram_3,27.18b रामः शस्त्रभृतां वरः Ram_2,92.10d रामः शस्त्रभृतां वरः Ram_3,3.14d रामः सत्पुरुषो लोके Ram_2,2.20a रामः सत्यपराक्रमः Ram_2,2.19b रामः सत्यपराक्रमः Ram_2,31.4b रामः सत्यपराक्रमः Ram_2,81.15b रामः सत्यपराक्रमः Ram_2,110.44b रामः सत्यात्मनां वरः Ram_2,101.1b रामः समभिचक्राम Ram_3,60.5c रामः सम्प्रस्थितो वनम् Ram_2,23.1b रामः सम्प्रस्थितो वनम् Ram_2,33.16b रामः सर्वहिते रतः Ram_2,48.21d रामः संतापमोहितः Ram_3,57.19b रामः संध्याम् उपागमत् Ram_3,6.21b रामः संसाध्यताम् इति Ram_2,32.8d रामः संसाध्य त्व् ऋषिगणम् अनुगमनाद् Ram_2,108.25a रामः संहृष्टवदनस् Ram_2,104.8c रामः सीता च लक्ष्मणः Ram_3,4. 22b रामः सीताप्रचोदितः Ram_2,29.6d रामः सुतीक्ष्णं विधिवत् Ram_3,6.5c रामः suniÓitä शरान् Ram_3,3.10b रामः सुबहुभिर् दुःखैर् Ram_3,64.19c रामः सौमित्रिणा सह Ram_2,40.12b रामः सौमित्रिणा सह Ram_2,50.5b रामः सौमित्रिणा सह Ram_3,12.23b रामः सौमित्रिणा सह Ram_3,71. 20b रामः सौमित्रिणा सार्धं Ram_2,41.12c रामः सौमित्रिणा सार्धं Ram_2,48.11c रामः सौमित्रिम् अब्रवीत् Ram_2,48.4d रामः सौमित्रिम् अब्रवीत् Ram_3,14.9d रामः स्नात्वा तु नियतो Ram_2,50.19a रामागमनम् अञ्जसा Ram_3,11.6d रामागमनम् आकाङ्क्षन् Ram_2,107.21a रामाग्निं सहसा दीप्तं Ram_3,35.15c रामाद् अन्यो न विद्यते Ram_2,10.17d रामादर्शनकर्शिताः Ram_2,53.9d रामाद् व्यसनम् आप्नुहि Ram_3,47.27d रामाधिकरणाः कथाः Ram_2,13.23d रामानयनसंहृष्टा Ram_2,77.6c रामानिर्विण्णदर्शनाः Ram_3,62.14d रामान्तकम् इहार्हसि Ram_3,35.17d रामान् नान्यद् बलं लोके Ram_3,36.7c रामाभिषेकम् आकाङ्क्षन्न् Ram_2,5.18c रामाभिषेकयुक्ताश् च Ram_2,6.15a रामाभिषेकसंकल्पान् Ram_2,9.26c रामाभिषेकसंयुक्ताश् Ram_2,6.16c रामाभिषेके सम्प्राप्ते Ram_2,6.15c रामाय चाचचक्षे तां Ram_2,109.9a रामाय तु यथातत्त्वं Ram_3,47.36a रामाय दर्शयामास Ram_2,28.16c रामाय परमासनम् Ram_2,3.18d रामाय प्रत्युपस्थिता Ram_3,70.9d रामाय रजनीचराः Ram_3,24.23d रामाय विदितात्मने Ram_2,110.50d रामायागमनं पुनः Ram_2,4.5b रामायाभिप्रणम्य च Ram_2,85.36b रामायाभ्यवहारार्थं Ram_2,81.14c रामा रामे ह्य् अधीनात्मा Ram_2,54.10c रामार्थम् उपहिंसन्ती Ram_2,9.4c रामार्थम् उपहिंसन्ती Ram_2,9.8c रामाश्रमगतस्याग्नेर् Ram_2,92.13c रामाश्रमपदं च तत् Ram_3,40.17b रामाश्रमपदाभ्याशे Ram_3,40.21c रामाश्रमं पुण्यजनोपपन्नम् Ram_2,92.15b रामे च दृढभक्तिमान् Ram_2,95.23d रामे च वनम् आश्रिते Ram_2,70.8d रामे चारण्यम् आश्रिते Ram_2,71.17b रामे चारण्यम् आश्रिते Ram_2,82.19d रामेण गतचेतसा Ram_3,46.16b रामेण च समागतम् Ram_2,105.7d रामेण तापसी पृष्टा Ram_3,70.9a रामेण त्वं वरारोहे Ram_3,43.16c रामेण धनुर् उद्यम्य Ram_3,29.26c रामेण न सुखं लेभे Ram_3,24.22c रामेण निशितैः शरैः Ram_3,20.12b रामेण यदि शक्तिस् ते Ram_3,20.13c रामेण रणमूर्धनि Ram_3,34.7b रामेण रहितं वेश्म Ram_2,37.22c रामेण रहितां वने Ram_3,50.8b रामेण विदितात्मना Ram_3,32.11d रामेण सह संयुगे Ram_3,34.6d रामेण सुमहात्मना Ram_2,105.14b रामेणाक्लिष्टकर्मणा Ram_2,70.7d रामेणाक्लिष्टकर्मणा Ram_3,31.12d रामेणाक्लिष्टकर्मणा Ram_3,48.13d रामेणेङ्गुदीपिण्याकं Ram_2,96.12a रामेणैव गतः सह Ram_2,61.5d रामेति प्रथितो लोके Ram_3,45.10c रामेति राजा विलपन् Ram_2,66.29c रामेति सकृद् एवोक्त्वा Ram_2,34.8c रामेति सीता दुःखार्ता Ram_3,47.20c रामेत्य् उक्त्वा च वचनं Ram_2,16.3a रामे दक्षिणकूलस्थे Ram_2,51.1c रामे निहितचेतसः Ram_2,76.16d रामे प्रमादं मा कार्षीः Ram_2,35.5c रामे प्रव्रजिते वनम् Ram_2,57.3b रामे प्रियहिते ऽतिथौ Ram_2,81.13d रामे रमयतां वरे Ram_2,55.1b रामे वचनम् अर्थवत् Ram_2,98.40b रामे वत्स्याम राजनि Ram_2,15.6d रामे वा भरते वाहं Ram_2,7.30a रामे सभ्रातृके गते Ram_2,81.9b रामे सम्प्रस्थिते वनम् Ram_2,53.1d रामे संन्यस्तमानसा Ram_2,54.7d रामे स्थिते कार्मुकबाणपाणौ Ram_3,45.43b रामो गमिष्यन् वनम् आर्तरूपम् Ram_2,30.23b रामो ऽथ त्वरयान्वितः Ram_2,4.8b रामो ऽथ सहसौमित्रिर् Ram_3,64.32a रामो दशरथं तदा Ram_2,33.1b रामो दशरथात्मजः Ram_3,20.18d रामो दशरथात्मजः Ram_3,32.5d रामो दशरथात्मजः Ram_3,48.4d रामो दशरथात्मजः Ram_3,59.1b रामो दशरथात्मजः Ram_3,71. 14b रामो दाशरथिर् मम Ram_2,78.5b रामो दाशरथिः प्रियाम् Ram_2,49.10b रामो दुःखार्दितः पुनः Ram_3,57.1d रामो द्विर् nÃbhibhëate Ram_2,16.19d रामो धनुष्मान् सह लक्ष्मणेन Ram_3,9.21c रामो धर्मभृतां वरः Ram_2,21.12b रामो धर्मभृतां वरः Ram_2,31.24b रामो धर्मभृतां वरः Ram_2,33.12b रामो धर्मे स्थितः श्रेष्ठो Ram_2,39.4c रामो नाम जनैः श्रुतः Ram_3,16.13d रामो नाम जनैः श्रुतः Ram_3,66.10b रामो नाम स धर्मात्मा Ram_3,54.3a रामो ऽपि चारयंश् चक्षुः Ram_3,23.24a रामो ऽपि भयम् आपन्नः Ram_2,16.4c रामो ऽपि रात्रिशेषेण Ram_2,43.1a रामो ऽपि सुमहद् धनुः Ram_3,27.6d रामो ऽप्य् अश्रूण्य् अवर्तयत् Ram_2,93.39d रामो ऽप्य् उत्थाप्य राजानं Ram_2,16.44a रामो भवतु तापसः Ram_2,10.28d रामो ऽभियाय तं रम्यं Ram_2,44.7a रामो भृत्यानुकम्पी तु Ram_2,46.49c रामो भ्रातरम् अब्रवीत् Ram_2,4.42b रामो यद्य् अभिषिच्यते Ram_3,45.8d रामो युधि वधिष्यति Ram_3,48.23d रामो रतिकरः पितुः Ram_2,1.10b रामो रमयतां श्रेष्ठ Ram_2,47.1c रामो राजर्षिसत्तमाः Ram_2,103.16b रामो राजा भविष्यति Ram_2,73.12d रामो राजीवताम्राक्षो Ram_2,4.2c रामो राजीवताम्राक्षो Ram_2,52.17c रामो राजीवलोचनः Ram_2,89.2d रामो राजीवलोचनः Ram_3,10.75b रामो राजीवलोचनः Ram_3,59.27b रामो राज्ञः सुतो ज्येष्ठो Ram_2,8.7c रामो ऽरामो भविष्यति Ram_2,9.24b रामो लक्ष्मण एव च Ram_3,11.7b रामो लक्ष्मणम् अग्रतः Ram_2,28.1b रामो लक्ष्मणम् अब्रवीत् Ram_2,49.7b रामो लक्ष्मणम् अब्रवीत् Ram_3,4. 11b रामो लक्ष्मणम् अब्रवीत् Ram_3,59.19d रामो लक्ष्मणम् अब्रवीत् Ram_3,63.2d रामो लक्ष्मणम् अब्रवीत् Ram_3,63.10d रामो वचनम् अब्रवीत् Ram_2,4.6b रामो वचनम् अब्रवीत् Ram_2,16.10d रामो वचनम् अब्रवीत् Ram_2,103.22b रामो वचनम् अब्रवीत् Ram_2,104.15b रामो वनपरायणः Ram_2,40.16d रामो वा भृशधार्मिकः Ram_2,68.3b रामो विग्रहवान् धर्मः Ram_3,35.13a रामो ऽहम् अस्मि भगवन् Ram_3,6.6a रामो हृष्टतनूरुहः Ram_3,42.19d रामो हेतुमद् अब्रवीत् Ram_2,46.55d रावणश् च रणे मया Ram_3,63.16b रावणस् तस्य किं मया Ram_3,64.5b रावणस्य च तद् रूपं Ram_3,60.9a रावणस्य जटायुषा Ram_3,49.1b रावणस्य महारथः Ram_3,47.18d रावणस्य शरावरम् Ram_3,49.12b रावणस्य शिखिप्रभे Ram_3,47.5b रावणं जनकात्मजा Ram_3,50.22b रावणं दीप्ततेजसम् Ram_3,30.4b रावणं pratyabhëata Ram_3,54.1f रावणं भग्नवाहनम् Ram_3,49.16b रावणं मैथिली तत्र Ram_3,54.20c रावणं लोकरावणम् Ram_3,31.1b रावणं सर्वभूतानां Ram_3,30.20e रावणः प्रत्युवाच ह Ram_3,46.1d रावणः प्रशशंस ह Ram_3,44.14d रावणः शत्रुरावणः Ram_3,54.23b रावणावरजः कश्चित् Ram_2,108.11a रावणास्त्राणि संयुगे Ram_3,49.6d रावणेन तु वैदेही Ram_3,45.1a रावणेन दुरात्मना Ram_3,44.31b रावणेन बलीयसा Ram_3,63.15d रावणेन बलीयसा Ram_3,64.22d रावणेन यशस्विनी Ram_3,47.20b रावणेन विहायसा Ram_3,64.9b रावणेन समीक्ष्य तम् Ram_3,50.2b रावणेन हृता प्रिया Ram_3,64.5d रावणेन हृता सीता Ram_3,67.19a रावणेनेति शंसत Ram_3,47.34d रावणेनैवम् उक्ता तु Ram_3,45.28a रावणेनोभयं हृतम् Ram_3,63.14d रावणो घोरदर्शनः Ram_3,54.26b रावणो जनकात्मजाम् Ram_3,53.13d रावणो दर्शयामास Ram_3,53.12c रावणो नाम भद्रं ते Ram_3,46.2c रावणो नाम मे भ्राता Ram_3,16.19a रावणो मृत्युम् आत्मनः Ram_3,52.6b रावणो राक्षसाधिपः Ram_3,40.9d रावणो राक्षसाधिपः Ram_3,45.21d रावणो राक्षसाधिपः Ram_3,47.8d रावणो राक्षसाधिपः Ram_3,50.6d रावणो राक्षसाधिपः Ram_3,50.12d रावणो राक्षसाधिपः Ram_3,53.3b रावणो वाक्यम् अब्रवीत् Ram_3,40.10d रावणो ऽष्टौ महाबलान् Ram_3,53.1b rëÂraæ न परिधावति Ram_2,94.13d rëÂrÃïi नगराणि च Ram_3,40.8d rëÂre पुरवरे तथा Ram_2,2.30d राहुशत्रोः प्रियां पत्नीं Ram_2,106.3a राहुश् चन्द्रप्रभाम् इव Ram_3,34.19d राहुश् चन्द्रमसं यथा Ram_3,26.20d रिपुः प्रच्छन्नचारी त्वं Ram_3,57.17a रिपूणाम् अपि वत्सलम् Ram_2,18.6b रिपून् दिधक्षञ् शलभान् इवानलः Ram_3,13.36d रिपोर् वधार्थं त्वरितो यथान्तकः Ram_3,21.26b 'रिष्टनेमिश् च राघव Ram_3,13.9b रुक्मदण्डे महाधने Ram_3,4. 9b रुक्मनिष्कसहस्रे द्वे Ram_2,64.18a रुक्मपुङ्खान् महावेगान् Ram_3,3.11c रुक्मपुङ्खाश् च विशिखाः Ram_3,19.20a रुक्मपृष्ठानि चापानि Ram_3,23.5c रुक्मपृष्ठैर् महासारैः Ram_2,93.19c रुक्मबिन्दुविचित्राभ्यां Ram_2,93.21c रुक्मवेदिगतं प्राज्यं Ram_3,30.5c रुचिरं मे भविष्यति Ram_3,41.18d रुचिरा रोमराजयः Ram_3,41.25b रुचिरौ ते पयोधरौ Ram_3,44.19d रुणद्धि मृदु सोत्सेधं Ram_2,57.36c रुतविज्ञेयसारसाः Ram_3,15.22b रुदती करुणं सीता Ram_3,51.2c रुदती जनकात्मजा Ram_3,43.32b रुदन् कुटीं स्वां प्रविवेश रामः Ram_2,104.25d रुदन्तम् इव वृक्षैश् च Ram_3,58.6a रुदन्तः समवेशयन् Ram_2,31.17d रुदन्तः सह वैदेह्या Ram_2,95.11c रुदन्तीनां महास्वनः Ram_2,35.25b रुदन्ती भयविह्वला Ram_3,57.8d रुदन्तीव समन्ततः Ram_2,41.3b रुदन्ती शोकलालसा Ram_2,18.16d रुदन्ती शोकलालसा Ram_2,81.7d रुदन्तीं जनकात्मजाम् Ram_2,95.20b रुदन्तीं लक्ष्मणेति च Ram_3,50.12b रुदन्त्यः पर्यवारयन् Ram_2,81.6b रुदन्त्यः शोकसंतप्ताः Ram_2,60.15c रुदन्न् एव महायशाः Ram_2,81.11b रुदन् वचनम् अब्रवीत् Ram_2,21.17b रुदन् वचनम् अब्रवीत् Ram_2,95.27d रुदन् वचनम् अब्रवीत् Ram_2,95.30d रुदितं व्यपमृष्टास्रं Ram_3,50.19a रुद्धमीनमहोरगः Ram_3,52.9b रुद्धो नाग इव श्वसन् Ram_3,2.20d रुद्रः सनन्दी भगवान् इवेशः Ram_3,15.39d रुद्रेणैव विनिर्दग्धः Ram_3,29.27c रुधिरं रणमूर्धनि Ram_3,18.15d रुधिराणि पिबंस् तेषां Ram_3,37.5c रुधिरेणावसिताङ्गं Ram_2,58.23a रुधिरौघनिवाहिनीम् Ram_3,51.18b रुरवश् च समन्ततः Ram_2,87.2b रुरुदुर् मृगपोतकाः Ram_3,50.38d रुरुदुश् चैव दुःखार्ताः Ram_2,36.7c रुरोद पुत्रशोकेन Ram_2,68.16c रुरोद सहलक्ष्मणः Ram_3,63.19d रुरोद सीता जनकात्मजा तदा Ram_3,49.40d रुषितः पावको यथा Ram_2,90.12d रुष्टया परुषं वचः Ram_2,7.12b rƬhaskandho महाद्रुमः Ram_2,98.8d रूपम् अस्तु विगर्हितम् Ram_3,67.4d रूपम् आसीन् ममाचिन्त्यं Ram_3,67.1c रूपश्रेष्ठतया ह्य् एष Ram_3,41.23c रूपश्रेष्ठा महाबलाः Ram_3,41.11d रूपसंहननं लक्ष्मीं Ram_3,1.12a रूपस्यास्य भविष्यति Ram_3,17.4d रूपं कृत्वा स राक्षसः Ram_3,40.17d रूपं बिभ्रति सौमित्रे Ram_3,4. 13c रूपं लोकविगर्हितम् Ram_3,67.27d रूपाजीवाश्च शालिन्यो Ram_2,32.3a रूपान्वितांश् च पम्पायां Ram_3,69.13e रूपिणीं मृत्युम् आत्मनः Ram_3,52.11d रूपेणानेन धर्षितः Ram_3,67.3d रूपेणाप्रतिमा भुवि Ram_3,32.17b रूपैर् असुखदर्शनैः Ram_2,108.14d रूपौदार्यगुणैः पुंसां Ram_2,3.12c रूप्यधातुतनूरुहम् Ram_3,40.30b रूप्यबिन्दुशतैश् चित्रो Ram_3,40.19a रूप्यस्फटिकसंनिभम् Ram_3,69.12b रेजुर् विंशतिदृष्टयः Ram_3,49.1d रेणुका जननी स्वयम् Ram_2,18.29b रेणुर् जलधरारुणः Ram_3,22.14b रोचका वेधकास् तथा Ram_2,77.13b रोचते मे महाप्राज्ञ Ram_2,41.22c रोचते यदि ते वाक्यं Ram_3,32.23a रोचयस्व महायशः Ram_3,10.41f रोचयस्व वचो मम Ram_3,53.18b रोमभिर् निचितैस् तीक्ष्णैर् Ram_3,65.16a रोषदीप्तेन चक्षुषा Ram_3,54.10b रोषम् आहारयत् तीव्रं Ram_3,29.19c रोषरोदनताम्राक्षी Ram_3,51.2a रोषविस्फारितेक्षणम् Ram_2,19.1d रोषात् खरतरस्वनः Ram_3,29.13d रोषाद् रक्तान्तलोचनः Ram_3,29.20b रोषेण महताविष्टः Ram_2,68.1c रोहिणी च विना चन्द्रं Ram_2,110.11c रोहिणीम् इव pŬitÃm Ram_2,106.3d रोहिणीं नाम भद्रं ते Ram_3,13.27c रोहिणीं शशिना हीनां Ram_3,44.5c रोहिण्य् अजनयद् गा वै Ram_3,13.28a रोहितान् वक्रतुण्डांश् च Ram_3,69.9a रोहिमांसानि चोद्धृत्य Ram_3,64.33a लक्षणश् च सुमन्त्रश् च Ram_2,44.6a लक्षणिभ्यो द्विजातिभ्यः Ram_2,26.7a लक्षण्यवद् अलक्षण्यो Ram_2,101.5c लक्षयामास सोद्वेगम् Ram_2,108.1c लक्षयित्वा ह्य् अभिप्रायं Ram_2,14.14a लक्षये भृशदुःखिताम् Ram_2,7.13d लक्ष्मण त्राहि माम् इति Ram_3,57.12d लक्ष्मणश् च k­täjali÷ Ram_2,35.1b लक्ष्मणश् च त्वया सह Ram_3,10.40f लक्ष्मणश् च महाबलः Ram_2,1.11b लक्ष्मणश् च महाबाहुः Ram_3,42.19a लक्ष्मणश् च महायशाः Ram_3,3.17d लक्ष्मणश् च महारथः Ram_2,31.15b लक्ष्मणश् च महारथः Ram_2,111.15b लक्ष्मणश् च महारथः Ram_3,10.8b लक्ष्मणश् चापि तत्रैव Ram_2,33.8a लक्ष्मणश् चापि तेजस्वी Ram_2,61.5c लक्ष्मणश् चापि रामस्य Ram_2,54.6a लक्ष्मणश् चैव धर्मात्मा Ram_2,89.16a लक्ष्मणस् तं तदोवाच Ram_2,45.8a लक्ष्मणस् तु महातेजाः Ram_3,65.8a लक्ष्मणस् तु महोल्काभिर् Ram_3,68.2a लक्ष्मणस् तु सुसंक्रुद्धो Ram_2,52.18a लक्ष्मणस्य च धीमतः Ram_3,70.6d लक्ष्मणस्य च यद् वेश्म Ram_2,29.19a लक्ष्मणस्य तपोधनः Ram_3,11.5b लक्ष्मणस्य महात्मनः Ram_2,18.16b लक्ष्मणस्य महात्मनः Ram_2,80.1b लक्ष्मणस्य महाद्युतिः Ram_3,14.8b लक्ष्मणस्यर्षिभिर् दृष्टं Ram_2,108.6c लक्ष्मणस्य वचः श्रुत्वा Ram_3,60.5a लक्ष्मणस्य वचः स्मरन् Ram_3,42.17d लक्ष्मणस्य विपर्ययः Ram_3,22.22d लक्ष्मणस्य श्रुतं त्वया Ram_2,18.17b लक्ष्मणस्यात्मनश् चैव Ram_2,46.56c लक्ष्मणस्योपशृण्वतः Ram_3,67.18d लक्ष्मणं क्रोधमूर्छितम् Ram_2,91.1b लक्ष्मणं च महाबलम् Ram_2,70.6d लक्ष्मणं च महाबलम् Ram_2,73.2d लक्ष्मणं च महाबाहुं Ram_2,66.31c लक्ष्मणं च महारथम् Ram_3,32.22b लक्ष्मणं च महारथम् Ram_3,37.8b लक्ष्मणं चानुजानीहि Ram_2,31.20a लक्ष्मणं चापि राघवः Ram_2,8.20b लक्ष्मणं चाभिधास्यति Ram_3,34.18d लक्ष्मणं चैव सायुधम् Ram_3,41.2d लक्ष्मणं दीप्ततेजसम् Ram_2,90.4d लक्ष्मणं दीप्ततेजसम् Ram_3,14.1d लक्ष्मणं दीप्ततेजसम् Ram_3,19.3d लक्ष्मणं पुण्यलक्षणम् Ram_2,41.16d लक्ष्मणं पुनर् अब्रवीत् Ram_2,18.32b लक्ष्मणं पुरुषर्षभम् Ram_3,60.18b लक्ष्मणं प्रत्युवाच ह Ram_2,90.11b लक्ष्मणं मां च सीतां च Ram_2,31.21c लक्ष्मणं मां च सीतां च Ram_2,46.22c लक्ष्मणं मैथिलीं तदा Ram_2,31.12b लक्ष्मणं रघुनन्दनः Ram_2,50.1d लक्ष्मणं रघुनन्दनः Ram_3,55.15b लक्ष्मणं राघवो ऽब्रवीत् Ram_3,71. 2d लक्ष्मणं लक्ष्मिवर्धनम् Ram_3,10.75d लक्ष्मणं लक्ष्मिवर्धनम् Ram_3,11.19f लक्ष्मणं वाक्यम् अब्रवीत् Ram_3,60.1b लक्ष्मणं वा महाबलम् Ram_2,92.4b लक्ष्मणं शुभलक्षणम् Ram_2,46.1d लक्ष्मणं सत्यवादिनम् Ram_3,43.19d लक्ष्मणं सत्यविक्रमम् Ram_3,71. 25d लक्ष्मणः परमक्रुद्धः Ram_2,16.56c लक्ष्मणः परवीरहा Ram_3,14.20b लक्ष्मणः पाययिष्यति Ram_3,69.12d लक्ष्मणः पुनर् एव हि Ram_3,60.2b लक्ष्मणः पुरुषव्याघ्रम् Ram_2,50.17c लक्ष्मणः प्रतिबोधितः Ram_2,50.3b लक्ष्मणः प्रविवेशेव Ram_2,91.9c लक्ष्मणः präjalir भूत्वा Ram_2,91.14c लक्ष्मणः प्रियबान्धवः Ram_3,59.28b लक्ष्मणः शुभलक्षणः Ram_3,57.5b लक्ष्मणः शुभलक्षणः Ram_3,66.9b लक्ष्मणः शृणुयाद् यदि Ram_3,55.5d लक्ष्मणः श्लक्ष्णया गिरा Ram_2,28.5b लक्ष्मणः सम्प्रदास्यति Ram_3,69.10d लक्ष्मणः सह सीतया Ram_2,42.7b लक्ष्मणः सह सीतया Ram_3,23.13b लक्ष्मणः सह सीतया Ram_3,29.33b लक्ष्मणः saæyatäjali÷ Ram_3,14.6b लक्ष्मणानय दारूणि Ram_2,50.13a लक्ष्मणानुगतो रामो Ram_3,2.3c लक्ष्मणानुचरो गतः Ram_2,66.35d लक्ष्मणाय च तत् सर्वम् Ram_3,47.36c लक्ष्मणे च यथासुखम् Ram_3,38.17b लक्ष्मणेति वराङ्गना Ram_3,50.5b लक्ष्मणेन च राघव Ram_3,63.15b लक्ष्मणेन च राघवः Ram_3,10.21b लक्ष्मणेन च वत्स्यामि Ram_2,88.15c लक्ष्मणेन च संगतः Ram_2,109.4d लक्ष्मणेन भवेद् अयम् Ram_2,93.9b लक्ष्मणेन महात्मना Ram_2,80.9b लक्ष्मणेन समानीतं Ram_2,81.17a लक्ष्मणेन समाहितः Ram_3,59.17b लक्ष्मणेन स राघवः Ram_3,59.22d लक्ष्मणेन सह त्व् आर्यो Ram_2,82.25c लक्ष्मणेन सह भ्रात्रा Ram_2,31.28c लक्ष्मणेन सह भ्रात्रा Ram_2,66.33c लक्ष्मणेन सह भ्रात्रा Ram_2,97.1c लक्ष्मणेन सह भ्रात्रा Ram_2,110.44a लक्ष्मणेन सह भ्रात्रा Ram_3,16.3e लक्ष्मणेन सह भ्रात्रा Ram_3,54.4c लक्ष्मणेन सह भ्रात्रा Ram_3,71. 1c लक्ष्मणेन सहाभिभूः Ram_3,71. 10d लक्ष्मणेन subhëitam Ram_3,63.1b लक्ष्मणेनाभिवादितः Ram_3,29.34d लक्ष्मणेनाहृतं स्वयम् Ram_2,44.24d लक्ष्मणेनैवम् उक्ता तु Ram_3,43.19a लक्ष्मणेनैवम् उक्ता तु Ram_3,43.32a लक्ष्मणेनोत्तरं वचः Ram_3,66.13b लक्ष्मणेमां मया सार्धं Ram_2,4.43a लक्ष्मणे वा महात्मनि Ram_2,64.6d लक्ष्मणे शुभलक्षणे Ram_2,96.18d लक्ष्मणे सह सीतया Ram_3,23.14b लक्ष्मणो ऽधःशिरा मुहुः Ram_2,20.1b लक्ष्मणो न च मैथिली Ram_2,46.21b लक्ष्मणो नाम तस्याहं Ram_3,11.3a लक्ष्मणो नाम यो ऽप्य् असौ Ram_2,72.3b लक्ष्मणो नाम वीर्यवान् Ram_3,17.3d लक्ष्मणो नाम वीर्यवान् Ram_3,32.12d लक्ष्मणो नाम वीर्यवान् Ram_3,45.16b लक्ष्मणो ऽनुजगाम ह Ram_3,10.1d लक्ष्मणो ऽप्य् अकरोत् तदा Ram_2,81.18b लक्ष्मणो युक्तम् अब्रवीत् Ram_3,17.8d लक्ष्मणो राघवानुजः Ram_2,14.22b लक्ष्मणो राघवानुजः Ram_3,11.1b लक्ष्मणो रामम् अत्यर्थम् Ram_3,59.12e लक्ष्मणो रामम् अब्रवीत् Ram_3,41.4b लक्ष्मणो रामम् अब्रवीत् Ram_3,63.4b लक्ष्मणो वाक्यम् अब्रवीत् Ram_2,90.12b लक्ष्मणो वाक्यम् अब्रवीत् Ram_3,59.20d लक्ष्मणो वा मरिष्यति Ram_2,63.15d लक्ष्मणो ऽस्मिन् सदानघः Ram_2,39.5b लक्ष्मणौष्ठपुटच्युतम् Ram_3,59.29b लक्ष्मीवांल् लक्ष्मणाग्रजः Ram_2,2.11b लक्ष्मीश् चन्द्राद् अपेयाद् वा Ram_2,104.18a लक्ष्यते चित्तविक्रिया Ram_2,16.59d लक्ष्यते न तु शोभते Ram_3,15.14d लक्ष्यान् उद्दिश्य राक्षसान् Ram_3,19.19b लघुमूलं महोदयम् Ram_2,94.14b लङ्का नाम पुरी शुभा Ram_3,46.10b लङ्का नाम समुद्रस्य Ram_3,45.25a लङ्काम् अभिमुखः पुरीम् Ram_3,52.5b लङ्कायां सुमहद् राज्यम् Ram_3,53.26a लङ्का वैधव्यसंयुक्ता Ram_3,54.12c लङ्कां प्रति गतः पुरीम् Ram_3,36.17f लङ्कां प्रति गमिष्यामि Ram_3,38.19e लङ्कां रावणपालिताम् Ram_3,30.3d लङ्केयं शतयोजना Ram_3,53.19b latÃpallavapu«pìhyo Ram_3,58.15c लताभिर् अनुवेष्टितान् Ram_3,10.73b लताभिर् अनुवेष्टिताम् Ram_3,71. 17b लताभिश् च प्रवेष्टितम् Ram_3,65.3b लतावल्लीश् च गुल्मांश् च Ram_2,74.6a लब्धकामा समाहिता Ram_2,38.3b लब्धलक्षा निशाचराः Ram_3,34.3d लब्धवासा निमन्त्रिताः Ram_3,4. 22d लब्धशब्देन कौसल्ये Ram_2,57.8a लब्धसंज्ञं महीपतिम् Ram_2,31.18b लब्धार्था च प्रतीता च Ram_2,9.36c लब्धुम् अर्हति काकुत्स्थो Ram_2,76.12c लब्धो ऽमृतम् इवामरैः Ram_3,62.3d लब्ध्वाभ्यनुज्ञां संहृष्टो Ram_2,78.14a लब्ध्वामृतम् इवामराः Ram_2,3.28d लभेत कश्चिद् गुरुदुःखकर्शितः Ram_2,17.32b लम्बमानानि लक्ष्मण Ram_2,50.8b लम्बमानास् तदुन्मुखाः Ram_2,35.18b लम्बमाने दिवाकरे Ram_2,48.8b लम्बमाने दिवाकरे Ram_3,10.5b ललाटे च रुजा जाता Ram_3,22.17c ललाटे tìitas त्रिभिः Ram_3,26.11b ललाटे भ्रुकुटीं कृत्वा Ram_3,46.1c ललाटे ऽस्मि परिक्षतः Ram_3,26.12d लवणाम्भ इवोत्थितम् Ram_3,21.2d लाजैर् अवकरिष्यन्ति Ram_2,38.13c लाभस् तस्य महात्मनः Ram_2,39.5d लाभालाभौ भवाभवौ Ram_2,19.20b लाभो जनस्यास्य यद् एष सर्वं Ram_2,14.25e लालप्यमानस्य विचेतनस्य Ram_2,69.34a लासयन्त्य् अपि चापरे Ram_2,63.4b लिप्ताङ्गी जनकात्मजे Ram_2,110.19b लिप्ता चन्दनसारेण Ram_2,72.6a लीनपुष्करपत्त्राश् च Ram_2,53.6a लीनमीनझषग्राहां Ram_2,106.4c लीनमीनविहंगमाः Ram_2,53.6d लीना स्यात् कानने क्वचित् Ram_3,59.15d लुब्धं न बहु मन्यन्ते Ram_3,31.3c लुब्धाया विदितो मन्ये Ram_2,67.10a लुब्धैश् च सहितैर् एभिस् Ram_2,92.3c लूनपक्षाव् इव द्विजौ Ram_2,58.3d लूनाश् च पथि दृश्यन्ते Ram_3,10.48c लेपयिष्यामि ते स्थगु Ram_2,9.36d लेलिहानं महामुखम् Ram_3,65.18b लेह्यं च विविधं बहु Ram_2,85.17d लेह्यं चेदम् उपस्थितम् Ram_2,44.15b लोककान्तस्य कान्तत्वं Ram_2,16.58c लोकनाथ निबोध मे Ram_2,102.2b लोकनाथम् अनाथवत् Ram_2,37.17d लोकनाथो महागजः Ram_3,13.24d लोकनाथो महाद्युतिः Ram_2,93.15b लोकपालाः समस्तास् ते Ram_2,20.16a लोकपालोपमं नाथम् Ram_2,1.28c लोकम् आवस्तुम् उत्सहे Ram_2,16.46b लोकयात्रां प्रवर्तये Ram_2,101.27b लोकवित्रासनं महत् Ram_3,67.2b लोकविद्विष्टम् आरब्धं Ram_2,20.9a लोकस्य चरता हितम् Ram_2,2.5b लोकस्य परिपालने Ram_2,104.13d लोकस्यानतिशङ्कया Ram_2,20.6b लोकस्यापकृतं महत् Ram_2,75.5b लोकस्याप्रियम् इच्छताम् Ram_3,28.10b लोकस्यास्य गतागतिम् Ram_2,102.1d लोकस्वभाव एवैष Ram_3,62.7a लोकहिंसाविहाराणां Ram_3,21.9c लोकं निरयगामिनी Ram_2,68.12d लोकान् अनुचरिष्यति Ram_2,79.13b लोकानाम् अभवे युक्तं Ram_3,61.1c लोकानां च हिते युक्तो Ram_3,48.4c लोकानां ये च संमताः Ram_3,22.27d लोकानां हितकाम्यया Ram_3,10.52b लोकानां हितकाम्यया Ram_3,10.79b लोकान्तरम् अथापि वा Ram_2,8.18d लोकान् वीर न कामये Ram_3,8.21d लोका ये रक्षसाम् अपि Ram_3,60.50b लोके कन्यापिता जनात् Ram_2,110.34b लोके क्षत्रियपांसनाः Ram_3,28.18b लोके ऽतिरथसंमतः Ram_2,1.23d लोके धीरविगर्हितम् Ram_2,98.54d लोके भ्रामयति प्रभुः Ram_2,39.7b लोके विख्यातपौरुषम् Ram_2,3.11b लोके विश्रुतकर्मणः Ram_3,10.84b लोके वेदे श्रुतः स्मृतः Ram_2,21.21d लोकेष्व् अपि पुरंदरात् Ram_3,32.16d लोके ऽस्मिन् सम्प्रदृश्यसे Ram_2,46.71d लोके ऽस्मिन् सुमहद् यशः Ram_2,45.5b लोके ऽस्मिन् सुमहद् यशः Ram_2,80.6b लोके स्वेनैव कर्मणा Ram_3,10.77b लोको हि सुखम् एधते Ram_2,94.40d लोभकारणकारितम् Ram_2,52.19b लोभयानं कदाचन Ram_3,42.5d लोभयित्वाकुतोभयाः Ram_3,6.17d लोभात् पापानि कुर्वाणः Ram_3,28.5a लोष्टैर् अपि च पांसुभिः Ram_3,31.17b लोहिताक्षं महाबाहुम् Ram_2,53.22a लोहिताङ्ग इवोदितः Ram_3,24.5d लौकिके समयाचरे Ram_2,1.19c लौहित्ये स कपीवतीम् Ram_2,65.11d वक्तव्यश् च महाबाहुर् Ram_2,52.16a वक्तव्यो वसुधाधिपः Ram_3,38.10d वक्तारम् अपि राघवम् Ram_3,67.24d वक्ता श्रोता च दुर्लभः Ram_3,35.2d वक्तुकामः सलक्ष्मणम् Ram_3,10.34b वक्तुकामा तद् अप्रियम् Ram_2,10.13b वक्तुं वाक्यविशारदः Ram_3,16.25d वक्राः परमपापिकाः Ram_2,9.30b वक्षस्य् अभिजघान ह Ram_3,27.25d वक्षांसि रुधिराप्लुताः Ram_3,19.21b वक्ष्यन्ते दैवचिन्तकाः Ram_2,4.21d वक्ष्यामि तम् अहं वीर Ram_3,67.29c वक्ष्यामि भरतं दृष्ट्वा Ram_2,91.7c वक्ष्यामि शृणु मे वचः Ram_2,10.26d वचनम् अनुनिशम्य तस्य देवी Ram_2,53.26c वचनं किंचिद् अप्रियम् Ram_3,52.16b वचनं चेदम् अब्रवीत् Ram_2,51.24d वचनं चेदम् अब्रवीत् Ram_2,66.18d वचनं चेदम् अब्रवीत् Ram_2,90.9d वचनं चेदम् अब्रवीत् Ram_2,91.1d वचनं चेदम् अब्रवीत् Ram_3,14.25d वचनं तव मैथिलि Ram_2,110.15b वचनं दारुणोदरम् Ram_2,16.45b वचनं धर्मसंहितम् Ram_2,18.25d वचनं प्रष्टुम् आरेभे Ram_2,110.22c वचनं भावितात्मनः Ram_3,10.19b वचनं भृशदारुणम् Ram_2,16.20d वचनं भृशदुःखितः Ram_2,72.9b वचनं भ्रातृवात्सल्याद् Ram_2,107.5c वचनं मम bhëata÷ Ram_3,34.1b वचनं मम राघव Ram_3,32.23d वचनं मरणोपमम् Ram_2,16.27b वचनं यद् इहोक्तवान् Ram_2,101.2b वचनं स महामुनिः Ram_2,49.2d वचनं साधुसंमतम् Ram_2,87.24b वचनाद् एव तास् तस्य Ram_3,54.25a वचनाल् लक्ष्मणस्य च Ram_2,46.24d वचनेन स राक्षसः Ram_3,40.4b वचो धर्मिष्ठम् अब्रवीत् Ram_2,21.1d वचो हित्वा गुरोर् वचः Ram_2,101.24d वज्रपाणिर् यशस्विनीम् Ram_2,68.18b वज्रभिन्न इवाचलः Ram_3,3.16d वज्रवैडूर्यचित्रैश् च Ram_3,53.8c वज्रसंस्पर्शबाणस्य Ram_3,49.19a वज्रसारमयं नूनं Ram_2,55.9a वज्रहस्तं रणे हन्यां Ram_3,22.24c वज्रं यथा मक्षिकयावगीर्णम् Ram_3,45.43d वज्रं वज्रधरो यथा Ram_3,11.33d वज्रा इव महाद्रुमान् Ram_3,25.17d वज्रान् इव शतक्रतुः Ram_3,19.19d वज्राशनिकृतव्रणम् Ram_3,30.7b वज्राशनिसमस्पर्शं Ram_3,25.6a वज्रिणं वा न कल्पये Ram_2,20.27d वज्री वज्रम् इवाचले Ram_3,2.23d वज्रेण शतपर्वणा Ram_3,67.10b वज्रेणाभिहतः कालं Ram_3,67.12c वज्रैर् इव महाचलः Ram_3,24.12d वञ्चयित्वा तु राघवम् Ram_3,38.19d वञ्चितं पितरं दृष्ट्वा Ram_3,35.10a वञ्चिताश् चापि ते वयम् Ram_2,78.15b वटैः शुक्लद्रुमैस् तथा Ram_3,71. 21b वडबाम् इव वाहिताम् Ram_2,17.18b वणिजश् च महाधनाः Ram_2,32.3b वणिजाम् आपणेषु च Ram_2,6.12b वणिजो दूरगामिनः Ram_2,61.17b वणिजो न प्रसारयन् Ram_2,42.3b वत्स राम चिरं जीव Ram_2,4.39a वत्सला चानृशंसा च Ram_2,56.4c वत्सला स्वं यथा वत्सम् Ram_2,81.7a वत्स सत्यप्रतिज्ञो मे Ram_2,69.32c वत्सः श्रेयसि जातस् ते Ram_2,2.29c वत्स्यतीमां विभावरीम् Ram_2,78.17b वत्स्यन्त्य् अपि गृहेष्व् एव Ram_2,40.23c वत्स्यसि त्वम् अरिंदम Ram_3,12.8d वत्स्यामि विजने वने Ram_2,17.15b वत्स्याम्य् अद्य निशाम् इमाम् Ram_2,41.8b वदतस् तान् निबोध मे Ram_2,25.3d वदतं कार्यम् इह वां Ram_3,65.25c वदता लक्ष्मणेत्य् उच्चैस् Ram_3,56.13c वदनं तद्वदान्याया Ram_2,54.14c वदनं पद्मसंकाशं Ram_3,53.30c वदनं पुष्करेक्षणम् Ram_2,55.8d वदन्त्याम् अतिदारुणम् Ram_2,32.11b वदन्त्याः श्रूयतां मम Ram_3,8.10d वधम् आख्याहि चात्मनः Ram_3,64.4d वधस्याकोविदाः शुभाः Ram_3,69.8b वधं च तेषां निखिलेन रक्षसां Ram_3,19.25c वधः संयति रक्षसाम् Ram_3,8.7d वधात् तस्य नृशंसस्य Ram_3,32.21c वधाय खलु रक्षसाम् Ram_3,49.19d वधाय बडिशं गृह्य Ram_3,49.22c वधाय समरे शरम् Ram_3,29.24b वधायान्तःपुरस्य च Ram_3,54.17d वधार्थं दुर्विनीतस्य Ram_3,21.12c वधार्थं सर्वरक्षसाम् Ram_3,23.25d वधार्थं सर्वरक्षसाम् Ram_3,25.2d वधार्हं सर्वरक्षसाम् Ram_3,26.3d वधार्हेण हृताम् अपि Ram_3,60.7b वधिष्यामि मुनिश्रेष्ठ Ram_3,36.6e वधे यत् पापम् उच्यते Ram_2,69.24b वध्यमानान् निशाचरैः Ram_3,5.18d वध्यः को वा विमुच्यताम् Ram_2,10.10b वध्याः खलु न हन्यन्ते Ram_3,39.6a वध्वा सह यतव्रतम् Ram_2,5.2d वनखण्डस्य पार्श्वतः Ram_3,10.39d वनजैर् उपजीविभिः Ram_2,48.7b वनदावैर् विवर्जितः Ram_2,49.6d वनदाहाभिसंतप्तं Ram_2,79.17c वनप्रवेशे कृतबुद्धिनिश्चयः Ram_2,30.24b वनम् अद्यैव यास्यामि Ram_2,23.25c वनम् अद्यैव राघव Ram_2,24.5b वनमध्यं ददर्श ह Ram_3,2.3d वनमध्ये तु काकुत्स्थस् Ram_3,2.4a वनम् आगन्तुम् अर्हसि Ram_2,94.2d वनम् आविशते नूनं Ram_2,38.6c वनम् इत्य् अभिधीयते Ram_2,25.4d वनम् एकपदे गतः Ram_3,38.5d वनम् एव दृढव्रतः Ram_2,48.14d वनम् एव भवान् इतः Ram_2,98.68b वनम् एवं भयावहम् Ram_2,110.7b वनम् एवान्वगाहत Ram_3,2.1d वनम् एवान्वपद्यत Ram_2,40.4d वनरामण्यकं यत्र Ram_3,14.5a वनवासकृतं सुखम् Ram_2,46.41d वनवासकृता मतिः Ram_2,25.4b वनवासकृतोत्साहा Ram_2,26.7c वनवासकृशां दीनां Ram_2,96.20c वनवासनिमित्ताय Ram_2,27.1c वनवासम् अनुध्याय Ram_2,91.11a वनवासम् इमं गुरोः Ram_2,101.24b वनवासस्य भद्रं ते Ram_2,41.2c वनवासस्य वेत्स्यति Ram_2,46.77d वनवासस्य शूरस्य Ram_2,26.13c वनवासं गते त्वयि Ram_2,20.20d वनवासं गते मयि Ram_2,40.10b वनवासं गते मयि Ram_2,46.52b वनवासं भवार्थाय Ram_2,88.19c वनवासं वसन्न् एवं Ram_2,101.26a वनवासः श्रुतो मया Ram_2,26.11b वनवासाद् अनुप्राप्तं Ram_2,51.25c वनवासानुसारिणी Ram_2,40.22d वनवासाय निश्चितः Ram_2,28.15b वनवासाय मानवाः Ram_2,40.1d वनवासाय मैथिलि Ram_2,27.27b वनवासाय राघवम् Ram_2,31.22d वनवासाय राघवः Ram_2,18.4d वनवासाय रामस्य Ram_2,56.14a वनवासी भवेतीह Ram_2,84.12c वनवासे क्षयं प्राप्ते Ram_2,46.46a वनवासे जुगुप्सितः Ram_2,103.29b वनवासे दृढव्रता Ram_3,15.36b वनवासेन तद् गतम् Ram_3,53.27b वनवासे प्रवत्स्यति Ram_2,36.6d वनवासे महाप्राज्ञं Ram_2,43.6c वनवासे हि जानामि Ram_2,26.10a वनवासो विधीयते Ram_2,20.21b वनशैलान्तवासिनः Ram_2,3.9b वनस्थम् अपि तापस्ये Ram_3,15.31c वनस्थश् च गुरुर् मम Ram_2,107.3b वनस्थं रामलक्ष्मणौ Ram_3,13.2b वनस्पतिगतः श्रीमान् Ram_3,48.2c वनस्य तस्य शब्दो ऽभूद् Ram_3,65.13c वनस्य तस्य संचारं Ram_2,111.18c वनस्यास्य महत्तया Ram_3,10.30b वनं कुरुषु यद् दिव्यं Ram_2,85.16a वनं गच्छतु ते सुतः Ram_2,8.22b वनं गच्छेति राघव Ram_2,97.19b वनं गते धर्मपरे Ram_2,55.1a वनं गन्तुम् इतः पुनः Ram_2,19.9d वनं गन्तुं कृतत्वरः Ram_2,16.44d वनं गमिष्यामि चिराय सेवितुम् Ram_2,31.33d वनं गम्भीरम् ओजसा Ram_3,45.18d वनं घोरप्रदर्शनम् Ram_2,87.14b वनं च समतीत्याशु Ram_2,65.13a वनं चीरजटाधरः Ram_2,16.30d वनं चैत्ररथं दिव्यं Ram_3,30.15a वनं चैत्ररथं प्रति Ram_2,65.3d वनं तच् चावलोकयन् Ram_3,10.71d वनं तु नेतुं न कृता मतिस् तदा Ram_2,25.15a वनं तु राघवे प्राप्ते Ram_2,9.45c वनं त्वं गन्तुम् अर्हसि Ram_2,16.40d वनं दिव्योपभोगवत् Ram_2,85.28b वनं नगरम् एवास्तु Ram_2,30.19a वनं निहतराक्षसम् Ram_3,25.21b वनं नेतुं न चेच्छसि Ram_2,26.19b वनं नैव नयिष्यसि Ram_2,27.18b वनं प्रज्वलयन् रम्यं Ram_3,40.17a वनं प्रविश्यैव विचित्रपादपं Ram_2,31.37c वनं प्रस्थापयाम्य् अहम् Ram_2,9.2b वनं प्रस्थापितो दुःखात् Ram_2,68.10c वनं मनुजपुंगवे Ram_2,11.5b वनं मुनिनिषेवितम् Ram_2,23.26b वनं मुनिनिषेवितम् Ram_2,68.27d वनं याति न भिद्यते Ram_2,35.20d वनं यात्वा स वीर्यवान् Ram_3,64.32b वनं वन्यां मृगीं यथा Ram_2,21.16d वनं वस्तुम् अहं त्व् अतः Ram_2,16.28b वनं वस्तुम् इहागतः Ram_3,16.15d वनं वह्निर् इवैधितः Ram_2,57.34d वनं व्यालनिषेवितम् Ram_2,92.10b वनं सभार्यः प्रविवेश राघवः Ram_2,111.20c वनं सर्वं विचिनुवो Ram_3,59.16c वनं सर्वं सुविचितं Ram_3,59.23c वनात् प्रत्यागतः पुनः Ram_2,103.31b वनात् प्रत्यागमिष्यति Ram_2,9.25b वनाद् अस्माद् उपागतः Ram_3,10.47b वनानां शोभते भूमिर् Ram_3,15.20c वनानि तु व्यतिक्रम्य Ram_2,86.35e वनानि पश्यन् सौम्यानि Ram_3,33.21c वनानि वनगोचराः Ram_3,69.29d वनानि विविधानि च Ram_3,16.24b वनानि सरितः शैलान् Ram_3,52.7a वनान्तं प्रविशन्तौ ताव् Ram_2,52.8c वनान्ते वनगोचरा Ram_2,27.13b वनान्य् उपवनानि च Ram_3,33.22b वने तत्रैव वत्स्यामि Ram_2,76.17c वने तु विचरत्य् एव Ram_3,8.16c वने त्व् अदृष्टदुःखानां Ram_2,38.7a वने त्वाम् अनुगच्छती Ram_3,12.4d वने दशरथात्मजः Ram_2,93.17b वने दुःखं सहिष्यतः Ram_2,55.3d वने दोषा हि बहवो Ram_2,25.3c वने निवत्स्यामि यथा पितुर् गृहे Ram_2,24.17c वने निवसता मया Ram_2,57.29b वने निवासस्य च दुःखितां प्रति Ram_2,24.19d वने परशुना कृत्तस् Ram_2,95.9e वने पर्युद्विजिष्यति Ram_2,60.8f वने ऽपि वसतस् तस्य Ram_2,82.20c वने प्रज्वलितस्येव Ram_3,51.11c वने प्रव्रज काकुत्स्थ Ram_3,45.13c वने प्राक् केवलं तीर्थं Ram_2,96.4c वने मूलफलान्य् अयम् Ram_2,21.3d वने मूलफलाशनाः Ram_3,9.5b वने यद् उपपद्यते Ram_2,85.2d वने रतमृगद्विजे Ram_3,8.13d वने रता वन्यफलाशनाः पितुः Ram_2,54.19c वने राक्षससेविते Ram_3,55.14d वने वत्स्यति राघवः Ram_2,54.5d वने वत्स्यामहेति वा Ram_2,46.21d वने वत्स्यामि विजने Ram_2,16.49c वने वत्स्याम्य् अहं दुर्गे Ram_2,73.12c वने वन्येन जीवतः Ram_2,33.2b वने वन्येन जीवतः Ram_2,57.20b वने वन्येन जीवतः Ram_3,60.12b वने वसति दुर्मतिः Ram_3,47.14d वने वसति राघवः Ram_2,93.15d वने वसन् नार्हति माम् उपेक्षितुम् Ram_2,82.27d वने वस्तव्यतां प्रति Ram_2,26.2b वने वस्तव्यम् इत्य् अपि Ram_2,24.3d वने विक्रम्य निर्जिता Ram_3,18.9d वने विचरता पूर्वं Ram_3,41.37c वने विरहिता मया Ram_3,57.2d वने विविधपादपे Ram_3,47.32b वने व्याकुलशाखाग्रास् Ram_2,25.13c वनेषु नियतात्मनाम् Ram_3,8.22b वनेषु मधुगन्धिषु Ram_2,24.10d वनेषु विचरिष्यसि Ram_3,45.26b वने ऽस्मिंश् चरतः सदा Ram_2,45.7b वने ऽस्मिंश् चरतः सदा Ram_2,80.8b वनोत्तमे व्यालमृगानुनादिते Ram_2,50.21c वनोन्मत्ता च मैथिली Ram_3,59.14b वनौकसस् ते ऽपि समीक्ष्य सर्वे Ram_2,93.41c वन्दितव्याश् च ते नित्यं Ram_2,23.29a वन्दितव्यो दशरथः Ram_2,23.27c वन्दित्वा चरणौ रामो Ram_2,16.54a वन्दित्वा लक्ष्मणो ऽब्रवीत् Ram_2,29.2b वन्दे गोदावरीं नदीम् Ram_3,47.31b वन्दे प्रस्रवणं गिरिम् Ram_3,47.30b वन्द्यौ पादौ महात्मनः Ram_2,52.12d वन्यम् आदाय पुष्कलम् Ram_3,45.19d वन्यम् आहरतां गुरोः Ram_3,69.17b वन्यं चोच्चावचं महत् Ram_2,78.16d वन्यं नैवारम् आहारं Ram_2,55.5c वन्यानाम् अहम् अपि राजरां मृगाणाम् Ram_2,99.17b वन्यानि यानि चान्यानि Ram_2,28.9c वन्यां गजवधूम् इव Ram_3,54.28d वन्ये ऽपि विविधे सति Ram_2,41.8d वन्यैर् मृगैर् उपासीनः Ram_2,93.30c वपुषा त्व् अस्य सत्त्वस्य Ram_3,41.20c वयम् इच्छामहे पितुः Ram_2,104.6b वयम् एतैर् निशाचरैः Ram_3,43.17b वयसः पतमानस्य Ram_2,98.30a वयसा चामरप्रभः Ram_2,38.15b वयसा पञ्चविंशकः Ram_3,45.10b वयस्यं तं कुरु क्षिप्रम् Ram_3,68.13a वयस्यं पितुर् आत्मनः Ram_3,13.3d वयस्यं वनचारिणम् Ram_3,68.17d वयस्याः प्रियवादिनः Ram_2,63.3b वयं खलु हता राम Ram_2,46.12a वयं तस्य न विद्महे Ram_3,67.20d वयं परिचरिष्यामः Ram_2,42.15a वयं प्रेष्या भवान् भर्ता Ram_2,44.14c वयं संशयिताः सर्वे Ram_2,82.18c वयःप्रकम्पशिरसो Ram_2,40.13c वयो दृष्ट्वा तु मे पिता Ram_2,110.33b वयो भवति नित्यदा Ram_3,4. 14b वयोवृद्धैश् च सज्जनैः Ram_2,1.17b वरचापेषुधारिणम् Ram_2,80.2b वरदं काममोहितम् Ram_2,10.25d वरदः परितुष्यति Ram_3,12.10d वरदाननिमित्तं वा Ram_2,52.19c वरदानमयो ऽक्षोभ्यो Ram_2,71.13c वरदानेन मोहितः Ram_2,31.23b वरदानेन मोहितः Ram_3,52.18b वरम् आराधितः प्रभुः Ram_2,99.4d वरं तद् धनुर् उद्यम्य Ram_3,27.19c वरं त्रिवेणुसम्पन्नं Ram_3,49.14a वरं परं ते प्रददामि तं वृणु Ram_2,7.31d वरं मम ददात्य् एष Ram_2,10.24c वरं मम ददासि च Ram_2,10.21b वरं माल्यं वरं पानं Ram_3,44.25a वरं वस्त्रं च शोभने Ram_3,44.25b वराभरणनिःस्वनैः Ram_2,82.7b वरास्तरणशालिषु Ram_2,82.5d वरास्तरणसंचये Ram_2,82.4b वराहमृगसिंहाश् च Ram_2,95.42a वराहम् ऋश्यं पृषतं महारुरुम् Ram_2,46.79b वराहरुधिराभेण Ram_2,14.7a वराहान् वनचारिणः Ram_3,69.13b वरिष्ठा सर्वनारीणाम् Ram_2,110.11a वरुणालयम् अक्षयम् Ram_3,52.8b वरुणेन महात्मना Ram_2,110.38b वरूथं च ययौ रम्यं Ram_2,65.7c वरेप्सुं पुत्रजन्मनि Ram_2,102.17b वरेषुचापासिधरौ परंतपौ Ram_2,80.25c वरौ दशरथो ऽददात् Ram_2,9.21b वरौ यौ मे त्वया देव Ram_2,10.26a वर्जनीया हि धीरेण Ram_2,98.36c वर्जयन्ति नरा दूरान् Ram_3,31.5c वर्जयित्वा जरावृद्धान् Ram_3,53.14c वर्णानां कुरुते दयाम् Ram_2,15.11b वर्तते गुरुवृत्तिज्ञो Ram_2,67.6c वर्तते चोत्तमां वृत्तिं Ram_2,39.5a वर्तते लक्ष्मणावयोः Ram_2,47.3d वर्तमानम् अदूरतः Ram_3,4. 25b वर्तमाने च मन्थरे Ram_2,8.10b वर्तमानौ नयानयौ Ram_3,62.12b वर्तसे रिपुसूदन Ram_2,94.31d वर्तितव्यं च मातृवत् Ram_2,104.19d वर्तितव्यं यथा मया Ram_2,24.8d वर्तितव्यं श्रुतं च मे Ram_2,34.23d वर्त्मकर्माणि कोविदाः Ram_2,74.5b वर्धनं यशसश् चापि Ram_2,68.26c वर्धन्ते rëÂravardhanÃ÷ Ram_2,61.13d वर्धयित्वा प्रहृष्टास् ताः Ram_2,17.5a वर्माणि च शिरांसि च Ram_3,24.20b वर्षत्रं भरत करोतु मूर्ध्नि शीताम् Ram_2,99.18b वर्षमाणा बलाहकाः Ram_3,24.9d वर्षम् उष्णं च शीतं च Ram_2,30.9c वर्षं प्राणहरं महत् Ram_3,25.1b वर्षाणि नव पञ्च च Ram_2,73.8d वर्षाणि परमप्रीतः Ram_2,21.14c वर्षाणि वरदानिकम् Ram_2,99.7d वर्षाणि वसता सुखम् Ram_3,64.20b वर्षाणि वसतो मम Ram_2,33.5d वर्षाणीह चतुर्दश Ram_2,16.49d वर्षाण्य् एतानि संख्याय Ram_2,34.15c वर्षातपपरिक्लिन्नौ Ram_2,71.24c वर्षे पञ्चदशे पुनः Ram_2,58.51d वलभीषु च सर्वदा Ram_2,82.5b वल्कलाजिनवाससः Ram_2,57.21b वल्कलाम्बरधारिणा Ram_2,25.8d वल्कलाः पादपेष्व् इह Ram_3,70.22b वल्कलोत्तरवाससः Ram_2,89.6b वल्गु व्याहरतां स्वनम् Ram_2,50.2b वल्गुस्वरा निकूजन्ति Ram_3,69.7c वल्मीकम् इव पन्नगाः Ram_3,28.11d ववन्दे कुलनन्दनः Ram_2,105.6d ववन्दे चरणौ पितुः Ram_2,3.16d ववन्दे चरणौ रुदन् Ram_2,93.39b ववन्दे वरदं बन्दी Ram_2,14.9c ववन्दे सहसौमित्रिः Ram_3,7.9c वशिना वदतां वर Ram_2,98.37d वश्यो दासो ऽहम् अस्मि ते Ram_3,53.33b वसतीति मया नित्यं Ram_3,10.29c वसतो दण्डकारण्ये Ram_3,28.6a वसतो विजने वने Ram_3,66.11b वसत्व् इह भवान् सुखम् Ram_2,48.20d वसनाभरणस्रजाम् Ram_2,111.14d वसनाभरणोपेतां Ram_3,47.10c वसन्तं निर्जने वने Ram_2,32.6d वसन्तं भ्रातुर् अर्थाय Ram_2,82.25a वसन्ति नियताहारा Ram_3,10.89c वसन्ति मन्नियोगेन Ram_3,34.4a वसन्तीह दृढं भक्त्या Ram_2,28.19a वसन्तो धर्मनिरता Ram_3,9.5a वसन्तौ दण्डकारण्ये Ram_3,19.8c वसन् रामस् तपोवने Ram_2,108.1b वसमाना महाबलाः Ram_3,34.6b वस राम मया सह Ram_2,48.29d वसाद्य सह मन्त्रिभिः Ram_2,84.21d वसानं चर्म वैयाघ्रं Ram_3,2.6a वसानो वाससी क्षौमे Ram_2,84.2c वसामो ऽत्रैव सारथे Ram_2,44.5d वसार्द्रं रुधिरोक्षितम् Ram_3,2.6b वसिष्ठपुत्रं तु सुयज्ञम् आर्यं Ram_2,28.20a वसिष्ठप्रमुखा द्विजाः Ram_2,107.10b वसिष्ठम् अथ दृष्ट्वैव Ram_2,84.4a वसिष्ठम् इदम् अब्रवीत् Ram_2,5.1d वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः Ram_2,66.45b वसिष्ठम् एवाभिमुखाः Ram_2,61.3c वसिष्ठश् च पुरोहितः Ram_2,107.4d वसिष्ठस् तु तदा रामम् Ram_2,103.1a वसिष्ठस् तु महान् ऋषिः Ram_2,70.10d वसिष्ठस्य वचः श्रुत्वा Ram_2,70.3a वसिष्ठस्य स राघवः Ram_2,96.24d वसिष्ठस्याभिपूज्य तत् Ram_2,70.12b वसिष्ठं पुरुषर्षभः Ram_2,103.8d वसिष्ठं मन्त्रिणां वरम् Ram_2,87.6d वसिष्ठं वाक्यम् अब्रवीत् Ram_2,105.9d वसिष्ठं वाक्यम् अब्रुवन् Ram_2,62.4b वसिष्ठं वामदेवं च Ram_2,3.3c वसिष्ठः पुरतः कृत्वा Ram_2,96.1a वसिष्ठः प्रत्युवाच ह Ram_2,62.1b वसिष्ठः प्रत्युवाच ह Ram_2,102.1b वसिष्ठः प्रत्युवाच ह Ram_2,105.11b वसिष्ठः श्रेष्ठवाग् ऋषिः Ram_2,70.1d वसिष्ठेनाभ्यनुज्ञाता Ram_2,62.9e वसिष्ठो जनसंवृतम् Ram_2,5.14d वसिष्ठो भरतश् चैनं Ram_2,84.8a वसिष्ठो भरतं वाक्यम् Ram_2,71.21c वसिष्ठो राजधर्मवित् Ram_2,75.8b वसिष्ठो वाक्यम् अब्रवीत् Ram_2,62.4d वसिष्ठो वामदेवश् च Ram_2,105.2a वसुधायाः क्षमागुणैः Ram_2,1.26d वसुधासक्तनयनो Ram_2,16.35c वसुंधरायां पतितं Ram_3,60.15c वसूनां च विमोक्षस्य Ram_2,20.33c वसूनां वा वरारोहे Ram_3,44.26c वसेमाम् अद्य शर्वरीम् Ram_2,31.27d वसेयं निरतः सुखम् Ram_3,12.11d वस्तव्यं किल मे वने Ram_2,26.6d वस्तव्यं दण्डकारण्ये Ram_2,97.20c वस्तव्यं दण्डके मया Ram_2,23.22b वस्तव्यानि वने त्वया Ram_2,35.11b वस्तुं मध्ये न मे क्षमम् Ram_2,21.16b वस्त्रम् आभरणानि च Ram_2,110.17b वस्त्रम् उत्सृज्य तन्मध्ये Ram_3,52.3a वस्त्राण्य् अन्नं च पेशलम् Ram_2,46.73b वस्त्राण्य् आभरणानि च Ram_3,52.15b वस्त्रान्ते नावबुध्यसे Ram_3,48.16b वस्त्रेणाहर्तुम् इच्छसि Ram_3,45.38b वस्त्रेष्व् आभरणेषु च Ram_2,71.15b वस्वौकसारां नलिनीम् Ram_2,88.26a वहतां तं ममात्मजम् Ram_2,37.14b वहन्तं किं तुदसि मां Ram_2,32.11e वहन्तो जवना रामं Ram_2,40.14a वहन्त्यो जनम् ÃrƬhaæ Ram_2,83.16c वहमानौ ददर्शोर्व्यां Ram_2,68.15c वंशकर्मकृतस् तथा Ram_2,74.3b वाक्यज्ञा रोषमूर्छिता Ram_2,12.12d वाक्यज्ञो वाक्यकुशलं Ram_2,105.11c वाक्यज्ञो वाक्यकोविदम् Ram_2,28.5d वाक्यम् अन्वर्थम् अर्थज्ञः Ram_3,69.1c वाक्यम् अप्रतिकूलं तु Ram_3,38.10a वाक्यम् अप्रतिरूपं तु Ram_3,43.26c वाक्यम् ऊचतुर् अन्तिकात् Ram_3,69.34d वाक्यम् एतत् ततः श्रुत्वा Ram_3,19.5a वाक्यम् एतत् तु वैदेह्या Ram_3,9.1a वाक्यम् एतद् उदाहृतम् Ram_3,9.8d वाक्यम् एतद् उवाच ह Ram_2,25.1d वाक्यम् एतद् उवाच ह Ram_3,11.1d वाक्यं गररुजोपमम् Ram_2,12.13b वाक्यं चेदम् उवाच ह Ram_2,44.13d वाक्यं तद् अपि मे धृतम् Ram_2,110.8d वाक्यं त्वं क्षन्तुम् अर्हसि Ram_2,46.30d वाक्यं दनुर् अनुत्तमम् Ram_3,67.24b वाक्यं निष्फलम् अत्यर्थं Ram_3,38.3c वाक्यं प्रकृतयो ऽब्रुवन् Ram_2,32.17d वाक्यं लक्ष्मणम् अब्रवीत् Ram_3,10.44d वाक्यं लक्ष्मणम् अब्रवीत् Ram_3,23.2d वाक्यं वचनकोविदः Ram_2,86.19d वाक्यं वाक्यविशारदः Ram_3,35.1b वाक्यं वाक्यविशारदा Ram_2,7.14d वाक्यं वाक्यविशारदा Ram_2,68.20d वाक्यं व्याहरितुं पुनः Ram_3,64.4b वाक्यं हेत्वर्थसंहितम् Ram_2,79.1d वाक्यानि तानि श्रोष्यामि Ram_2,95.17c वाक्यानि हृदयच्छिदाम् Ram_2,17.23b वाक्यैर् आश्वासयिष्यति Ram_2,41.5d वाक्यैस् ते धर्मचारिणि Ram_2,110.9b वाग् अभूत् तत्र मानुषी Ram_2,57.18d वाग् इयं समुदाहृता Ram_3,9.10b वाग्भिर् अग्र्याभिर् Ŭire Ram_3,4. 10d वाग्भिस् तोत्रैर् इव द्विपान् Ram_2,42.5d वाग्मिनो बन्दिनश् चापि Ram_2,23.11a वाग्यतः सह वैदेह्या Ram_2,6.4a वाग्यतास् ते त्रयः संध्याम् Ram_2,81.18c वाग्यतां देवतागारे Ram_2,4.30c वाग्वज्रं भरतेनोक्तम् Ram_2,95.9a वाचम् उक्त्वा नराधिपः Ram_2,10.31d वाचम् एताम् उदैरयन् Ram_2,85.56d वाचयामास च द्विजान् Ram_2,6.7d वाचातिसन्नया रामं Ram_3,64.8c वाचा परमदीनया Ram_2,53.14b वाचा संसज्जमानया Ram_2,84.14d वाच्यावाच्यं ततो हि त्वं Ram_3,29.14c वाच्यो मद्वचनेन च Ram_2,52.15b वाजपेयसमुत्थानि Ram_2,40.20a वाजिनां खादनं च ते Ram_2,44.15d वाजिमुख्या मनुष्याश् च Ram_2,85.7a वाजियुक्तेन भास्वता Ram_3,26.7b वातदुर्दिनसंकुलाम् Ram_3,64.9d वातापिम् इदम् अब्रवीत् Ram_3,41.41d वातापिर् अपि चेल्वलः Ram_3,10.53b वातापिर् इव लक्ष्मण Ram_3,41.43b वातापिर् मेषवन् नदन् Ram_3,10.57b वातापे निष्क्रमस्वेति Ram_3,10.56c वातायनगतानां च Ram_2,51.13a वातोद्धता सा कदलीव तन्वी Ram_3,45.44d 'वात्सीः काकुत्स्थ शर्वरीम् Ram_2,83.5b वादयन्ति तथा शान्तिं Ram_2,63.4a वादित्राणि च सर्वाणि Ram_2,13.11c वाद्यांश् चोच्चावचस्वरान् Ram_2,75.2d वानप्रस्थगणो महान् Ram_3,5.14b वानप्रस्थेन धर्मेण Ram_3,11.24c वानप्रस्थे विशेषतः Ram_2,58.20b वानरर्क्षनिषेवितः Ram_2,48.26b वानराश् च तपस्विनः Ram_3,13.25b वानरांश् च महाकायान् Ram_3,68.21a वानराः किंनरास् तथा Ram_3,41.11b वानरेन्द्रं नरर्षभ Ram_3,71. 25b वानरैर् उपशोभितान् Ram_3,10.74b वाप्यो मैरेयपूर्णाश् च Ram_2,85.65a वामदेवश् च काश्यपः Ram_2,61.2b वामबाहून् दश तदा Ram_3,49.33c वामं चास्यान्वगात् पार्श्वं Ram_2,37.4c वामे चांसे ऽवसज्याथ Ram_3,44.3c वामेन सीतां पद्माक्षीं Ram_3,47.16a वामेनाङ्केन रावणः Ram_3,49.32b वायुप्रविद्धाः शरदि Ram_2,87.12c वायुभक्षास् तथापरे Ram_3,5.3d वायुभक्षो जलाश्रयः Ram_3,10.12d vÃyuvegasamä जवे Ram_2,35.14d वायुवेगसमौ वीर Ram_2,91.12c वायुवेगैर् इवाक्रान्तां Ram_3,53.4c वायुवेगैर् इवाचलाः Ram_3,63.8b वायोः स्थानं तथैव च Ram_3,11.18d वारणस्येव नर्दतः Ram_2,57.16d वारणैर् अवमृद्यन्ते Ram_2,87.9c वारणैश् च महाजवैः Ram_2,87.5b वारयन्तीव राघवम् Ram_2,40.30d वारिणो वारिघट्टितः Ram_2,48.6d वारि संतापसम्भवम् Ram_2,27.23b वारुणीमदगन्धाश् च Ram_2,106.21a वार्त्तायां संश्रितस् तात Ram_2,94.40c वार्यमाणौ न चेच्छतः Ram_2,31.20d वालखिल्या मरीचिपाः Ram_3,33.30b वालखिल्यैर् मरीचिपैः Ram_3,33.15d वालधेर् अभिमर्शनम् Ram_2,55.15d वालव्यजनम् आदाय Ram_2,85.36c वालव्यजनम् उत्तमम् Ram_2,13.8d वालव्यजनहस्तया Ram_2,14.8b वालिना कृतकिल्बिषः Ram_3,68.16d वालिना शक्रसूनुना Ram_3,68.11d वाससां चापि संचयान् Ram_2,85.70b वासस् ते कीदृशस् त्व् इह Ram_3,20.17d वासं कृत्वा सर्वतीर्थे Ram_2,65.10a वासं न रोचये ऽरण्ये Ram_2,27.26c वासं प्राप्य गृहेष्व् इव Ram_2,54.7b वासः प्रमदया सह Ram_3,2.11d वासः प्राकृतवद् वने Ram_2,46.9d वासाय काले ययतुर् वनस्पतिम् Ram_2,46.79d वासाय सर्वे विविशुः समेताः Ram_2,50.20c वासांसि च महार्हाणि Ram_2,34.15a वासांसि विविधानि च Ram_2,70.15b वासेन हृतचेतसा Ram_2,42.17d वासे मे ऽभिरतं मनः Ram_2,50.13d वासो दुःखम् इहाद्य ते Ram_2,108.22d वासोभिर् बहुसाहस्रैर् Ram_2,93.31a वासो भूषणपत्त्रवत् Ram_2,85.16b वाहनानां च मुख्यानां Ram_2,37.14a वाहनैः शीघ्रगामिभिः Ram_2,61.15b वाहयन्तं रथश्रेष्ठं Ram_2,106.19c वाहयस्व महाभाग Ram_2,86.13e वाहिनीं त्वरितो ययौ Ram_2,65.9d वाहिनीं वाहिनीपते Ram_2,86.13d वाहिनीं सुप्रसारिताः Ram_2,32.3d विकटं विषमोदरम् Ram_3,2.5b विकारो मनुजाधिपे Ram_2,16.17d विकाले गन्तुम् इच्छता Ram_2,93.9d विकुक्षिर् उदपद्यत Ram_2,102.7d विकुक्षेस् तु महातेजा Ram_2,102.8a विकृतस् तदनन्तरम् Ram_3,13.7b विकृतं घोरदर्शनम् Ram_3,2.5d विकृता घोरदर्शनाः Ram_3,54.24b विकृता घोरदर्शनाः Ram_3,54.25b विकृता च विरूपा च Ram_3,16.22a विकृता विगतासवः Ram_3,19.22d विकृष्टेन सता पथा Ram_2,62.14b विकृष्य कनकाङ्गदम् Ram_3,32.6b विकृष्य चापं परिधाय सायकं Ram_3,57.24a विकृष्य बलवच् चापं Ram_3,27.4a विकृष्य बलवच् चापं Ram_3,37.11c विकृष्य बलवद् बली Ram_3,42.10d विकृष्य सशरं धनुः Ram_3,6.18d विक्रमे कृतनिश्चयः Ram_3,66.3d विक्रमेण नयेद् यस् त्वां Ram_3,53.25c विक्रान्ता बलवन्तो वा Ram_3,28.17a विक्रान्तो बुद्धिमान् बली Ram_3,32.13b विक्रियन्ते तपस्विनः Ram_2,108.5d vikrŬaæÓ च पुनर् भूमौ Ram_3,40.23a विक्रीतम् आहितं क्रीतं Ram_2,103.28a विक्रुष्टं मृगरूपेण Ram_3,55.5c विक्रोशन्तीव पर्वताः Ram_3,50.35d विक्रोशन्तीव पादपाः Ram_2,40.28d विक्रोशन्तीं तदा सीतां Ram_3,52.4c विक्रोशन्तीं दृढं सीतां Ram_3,50.40a विक्लवं समुदीक्षते Ram_3,64.3d विक्लवो वीर्यहीनो यः Ram_2,20.11a विक्षिपन् रघुनन्दनः Ram_3,58.4b विक्षिप्य च शरीरं स्वं Ram_3,64.18c विगर्हमाणा भरतस्य मातरम् Ram_2,60.19b विगर्हमाणो ऽनुजम् आर्तरूपं Ram_3,56.19a विगर्हितं च नीचं च Ram_3,57.11a विगाहस्व मया सह Ram_2,89.13d विगाह्य सलिलं शुचि Ram_2,42.8d विगाह्य सुमहद् वनम् Ram_2,48.2d विचकर्ष तदा कुब्जां Ram_2,72.15c विचचार ततस् तत्र Ram_3,40.31c विचचार मृगोत्तमः Ram_3,40.22b विचचार यथासुखम् Ram_3,40.21d विचचार सलक्ष्मणः Ram_3,63.8d विचरन् गच्छते सम्यक् Ram_3,40.18c विचरन्ति महाबाहो Ram_3,41.11c विचरन्ति महीपाला Ram_3,15.7c विचरन्ति वनान्तेषु Ram_2,48.35c विचरन् दण्डकारण्यं Ram_3,59.21a विचरन् धर्मदूषकः Ram_3,37.7b विचराम द्विजश्रेष्ठ Ram_3,45.18c विचरिष्यति कैकेयी Ram_2,38.2c विचार्य बुद्ध्या तु सहानुजेन Ram_3,8.29c विचित्य सर्वतः शैलं Ram_3,59.19c vicitrakusumÃpŬà Ram_2,42.11a विचित्रपुलिनां रम्यां Ram_2,89.3a विचित्रपुष्पस्तबकैर् द्रुमैर् युते Ram_2,50.21b विचित्रशिखरे ह्य् अस्मिन् Ram_2,88.16c विचित्राणि च माल्यानि Ram_2,85.18a विचित्रो नास्ति राघव Ram_3,41.7b विचित्वा रामम् अब्रवीत् Ram_3,60.3b विचिन्तयानो भरतो निवर्तनम् Ram_2,77.23d विचिन्तयामास चिरं स रावणः Ram_3,31.23d विचिन्त्य राजानम् अचिन्त्यदर्शनम् Ram_2,63.18d विचिन्वन्तु च काननम् Ram_2,87.20b विचीयन्ते महावने Ram_3,41.30b विचीर्णम् इह पक्षिणा Ram_3,64.20d विचेतनाभूद् bhayaÓokapŬità Ram_3,54.32d विचेतुम् उपचक्रमे Ram_3,59.17d विचेष्यामः समाहिताः Ram_3,61.14b विच्छिन्नः käcano ध्वजः Ram_3,27.21b विजज्ञे धरणीधरम् Ram_3,13.32b विजज्ञे ऽप्य् आत्मसम्भवाः Ram_3,13.21b विजज्ञे सापि भामिनी Ram_3,13.20b विजनं वनम् आश्रितः Ram_2,52.5d विजने ऽपि वने सती Ram_2,54.10d विजने ऽपि वने सीता Ram_2,54.7a विजह्रतुस् तौ मुदितौ महावने Ram_3,3.27c विजानन्ति शुभाशुभे Ram_3,62.15d विजित्य तरसा लोकान् Ram_2,98.63c विजित्य नरवाहनम् Ram_3,30.14b विज्ञातस् तपसा मया Ram_3,12.16b विज्ञातार्थविभागवित् Ram_2,1.22d विज्ञानं हि महद् भ्रष्टं Ram_3,67.27a विज्ञाय तुमुलं शब्दं Ram_2,95.35a विज्ञाय रामस्य वचः Ram_2,46.4a विज्ञाय वचनं सीता Ram_2,34.22a विज्ञाय सदृशं वने Ram_3,43.1b विज्ञायोद्धर्तुम् अर्हसि Ram_3,62.20d विज्यं कृत्वा महद् धनुः Ram_3,1.9d विटङ्काग्रविमानकैः Ram_2,74.19b विटपीनां किसलयान् Ram_3,40.19c विटपीन्माल्यधारिणः Ram_3,69.14b विटपीव महाद्रुमः Ram_3,25.15d विटपी संप्रकाशते Ram_2,90.14b विततान् पुष्पसंचयान् Ram_2,89.10b वितत्य च धनुर् भीमं Ram_3,23.25a वितर्दिशतशोभितम् Ram_2,13.25b वित्तनाशाद् इवाधनः Ram_2,110.33d वित्रस्तका दीनमुखा Ram_3,50.38c वित्रासयन्ती मृगपक्षिसंघान् Ram_2,86.36b वित्रासयितुकामा वा Ram_3,59.15c वित्रेषुः पृषतैः सह Ram_2,95.42d विदर्शयन्तो विविधान् Ram_2,42.12a विदारितस्य मद्बाणैर् Ram_3,29.6c विदार्य निपतिष्यन्ति Ram_3,28.11c विदितं तु ममाप्य् एतद् Ram_2,110.2c विदितात्मा महामतिः Ram_2,95.23b विदितो ह्य् एष वृत्तान्तो Ram_3,12.15a विदित्वा मां महाबाहुर् Ram_3,47.35a विदीपयंश् चारु विवेश पार्थिवः Ram_2,5.24c विदीर्यमाणा हर्षेण Ram_2,7.6a विदीर्येतापि सा पुरी Ram_2,46.32d विदुस् ते सर्वकार्याणि Ram_2,94.15c विदेहराजस्य सुता Ram_2,60.8c विदेहराजस्य सुता Ram_2,82.11a विदेहराजस्य सुता Ram_2,96.21a विदेहराजस्य सुतां Ram_2,89.2c विद्धां मृगयुणा वने Ram_2,10.4b विद्धि नौ वनगोचरौ Ram_3,3.3b विद्धि प्रणिहितं धर्मे Ram_2,44.20c विद्धि माम् ऋषिभिस् तुल्यं Ram_2,16.46c विद्धो रुधिरसिक्ताङ्गो Ram_3,27.23c विद्यमानेषु दुर्बुधाः Ram_2,94.33b विद्या स्नातस्य धीमतः Ram_2,76.10b विद्युच्चलितवर्चसः Ram_3,10.14d विद्युच्चलितवर्चसा Ram_2,20.27b विद्युत् सौदामनी यथा Ram_3,50.13d विद्युद्घनम् इवाविश्य Ram_3,50.22c विद्युन्मण्डलवान् मेघः Ram_3,33.10c विद्युन्मण्डलसंकाशं Ram_3,50.27c विद्युन्माली महास्वनः Ram_2,61.8b विद्रवन्ति दिशो दश Ram_3,40.26b विद्रवन्ति परित्रस्ताः Ram_3,46.7c विद्रवन्ति भयाद् भीता Ram_3,46.3c विधत्ताम् अन्नम् उत्तमम् Ram_2,85.17b विधमन्ति स्म दुर्गाणि Ram_2,74.8c विधवा पृथिवी राजंस् Ram_2,70.9a विधवा मातरश् च याः Ram_2,97.9b विधवा मेदिनी नूनं Ram_2,45.12c विधवा मेदिनी नूनं Ram_2,80.13c विधवा राज्यम् आवस Ram_2,37.18b विधवा शोककर्शिता Ram_2,97.7b विधानं विश्वकर्मणः Ram_2,85.25d विधानात् तच् च काननम् Ram_3,69.22d विधारयितुम् इच्छसि Ram_2,11.3d विधास्यति विनाशाय Ram_3,51.12e विधिज्ञो मतिमान् ऋजुः Ram_2,94.8b विधिना पावकोपमाः Ram_3,1.15b विधिना प्राप्यते महान् Ram_3,8.2b विधिवत् तेन रक्षसा Ram_3,33.38b विधिः प्रत्युपवेशने Ram_2,103.17d विधुन्वन् sÃyakä शितान् Ram_3,26.9d विधूतकलुषैः सिद्धैस् Ram_2,89.13a विधूतसर्वाभरणः परंतपः Ram_2,68.29b विधूमाम् इव हेमाभाम् Ram_2,106.5a विधूमो ऽग्निर् इव ज्वलन् Ram_3,27.17d विधूमो ऽग्निर् इवोत्थितः Ram_3,23.15d विधूमो ऽग्निर् इवोत्थितः Ram_3,68.4b विधूय शोकं परिहृष्टमानसा Ram_2,54.19a विध्वस्तकवचां रुग्ण- Ram_2,106.6a विध्वस्तान्य् आसनानि च Ram_3,59.1d विध्वंसितरथच्छत्त्रः Ram_3,63.16c विनताकल्पयत् पुरा Ram_2,22.14b विनता च शुकी पौत्री Ram_3,13.31c विनते गोमतीं नदीम् Ram_2,65.11f विनदन्तं महास्वनम् Ram_3,2.8b विनद्य सुमहानादं Ram_2,45.13a विनद्य सुमहानादं Ram_2,80.14a विननादास्य पृष्ठतः Ram_3,55.2d विनयज्ञो विनीतवत् Ram_2,33.1d विनयज्ञो विनीतवत् Ram_2,78.10d विनर्दित्वा महाबलः Ram_3,29.18b विनशिष्यामि लक्ष्मण Ram_3,56.10d विनष्टं जीवितं च मे Ram_3,40.2d विनष्टा भक्षिता वापि Ram_3,55.17c विनष्टां मैथिलीकृते Ram_3,36.21d विनष्टाः सपरिच्छदाः Ram_3,39.13d विनष्टे भ्रातरि प्राप्ते Ram_3,57.15c विनाकृता बन्धुजनेन मैथिली Ram_3,50.42b विना जीवितुम् उत्सहे Ram_2,37.18d विना ताम् अहम् अप्रियम् Ram_3,60.11d विना तां तपनीयाभां Ram_3,56.5c विना त्वया धेनुर् इवात्मजेन वै Ram_2,17.32d विनादितं तं वसुधाधरं शिवम् Ram_2,48.36b विना पुत्रेण मन्त्रिणः Ram_2,60.13b विना पुष्पफलैर् द्रुमाः Ram_3,22.13d विना भ्रातरम् आहवे Ram_3,51.22b विना रामम् इहागतः Ram_2,51.17b विना रामं रथं दृष्ट्वा Ram_2,46.32c विना रामेण लक्ष्मण Ram_3,43.33b विनालम् इव पङ्कजम् Ram_3,50.17d विना वैरं च रौद्रता Ram_3,8.3f विनाशयति यः क्रोधाद् Ram_3,30.15c विनाशयितुम् अर्हसि Ram_3,61.9b विनाशं प्रेत्य भेजिरे Ram_2,100.12d विनाशः पापकर्मणा Ram_3,39.2b विनाशायात्मनो ऽधर्म्यं Ram_3,49.26c विनाशितानि संहत्य Ram_3,10.58c विनिक्षिप्तं सभूषणम् Ram_3,52.3b विनिपातगतं स्त्रियः Ram_2,34.20d विनियोक्ष्याम्य् अहं बाणान् Ram_2,20.31c विनिर्भिद्य शरोत्तमः Ram_3,42.12b विनिर्भिन्नं गतप्राणं Ram_2,58.14c विनिर्मथितशैलाग्रं Ram_3,60.43a विनिवर्तयितुं बलात् Ram_2,76.18b विनिवर्तयितुं वनात् Ram_2,76.17b विनिवर्त्य रणोत्साहं Ram_3,26.4c विनिष्पेतुर् अतीवोग्रा Ram_3,24.19c विनिष्पेतुस् तदा भूमौ Ram_3,19.21c विनिःश्वसञ् शुष्कमुखो विषण्णः Ram_3,56.19c विनिःश्वसन्तं ध्यायन्तम् Ram_2,52.2c विनिःश्वसन्ती विललाप कृच्छ्रम् Ram_2,37.28d विनिःश्वसन् प्रस्रवणात् Ram_2,37.16c विनिःश्वसितधातुना Ram_2,79.19b विनिःश्वसितनिःस्वना Ram_2,53.12d विनीतमृगसेवितः Ram_3,10.84d विनीतो गुणवान् असि Ram_2,3.25b विनीतो विनयज्ञश् च Ram_2,35.9c विनेतासि परंतप Ram_3,47.25b विन्दो नाम मुहूर्तो ऽसौ Ram_3,64.13a विन्ध्यः शैलो न वर्धते Ram_3,10.83d विपथे सार्थहीनेव Ram_2,60.4c विपन्नराज्यो न चिराद् विपत्स्यते Ram_3,31.22d विपरीतम् अतो ऽन्यथा Ram_2,98.53d विपरीतश् च वृद्धश् च Ram_2,18.3a विपरीतानि सेवते Ram_3,51.15d विपर्यये तु तत् सर्वं Ram_3,39.9a विपाशां चापि शाल्मलीम् Ram_2,62.13f विपुलं वा धनागमम् Ram_2,42.4b विपुलां च मम प्रीतिं Ram_2,69.13c विपुलां विततां चैव Ram_2,106.16a विपुलेनायतेन च Ram_3,65.17b विपुले शोकसागरे Ram_3,20.11d विपुष्पा वनराजयः Ram_3,15.21d विप्रकारं तपस्विनाम् Ram_3,5.17b विप्रकारान् महावने Ram_3,19.9b विप्रकीर्णाजिनकुशं Ram_3,58.7a विप्रकुर्वन्ति तापसान् Ram_2,108.13d विप्रकृष्टे ऽपि ये देशे Ram_2,111.7c विप्रघुष्टस्वनानां च Ram_3,23.21a विप्रणष्टं धनं क्षिप्रं Ram_3,64.12c विप्रणाशितसागरम् Ram_3,60.43d विप्रनष्टानलमरुद्- Ram_3,60.42c विप्रमृष्टविशेषकाम् Ram_3,50.41d विप्रमोच्या नृपात्मजैः Ram_2,41.21b विप्रविद्धबृसीकटम् Ram_3,58.7b विप्राणाम् इल्वलो ऽब्रवीत् Ram_3,10.56b विप्रानुकम्पया येन Ram_3,10.65c विप्रायुज्यत कौसल्या Ram_2,47.20c विप्रियं कृतपूर्वं ते Ram_2,91.4a विप्रियं न च कर्तव्यं Ram_2,23.31a विप्रियं प्रियशङ्कया Ram_2,66.34d विप्रोषितश् च भरतो Ram_2,4.25a विबुधान् इदम् अब्रवीत् Ram_3,4. 17d विभजन् साध्वसाधुनी Ram_2,61.23d विभज्य काले कालज्ञ Ram_2,94.54c विभज्याङ्गानि सर्वाणि Ram_3,58.27c विभागं लोकसंनिधौ Ram_2,97.21b विभिन्द्यां हि महीतलम् Ram_3,47.4b विभीषणपुरस्कृतैः Ram_3,35.21b विभीषणस् तु धर्मात्मा Ram_3,16.20a विभेदाशनिसंनिभः Ram_3,42.12d विभ्राजमानं वपुषा Ram_3,4. 5a विभ्राजमानां वपुषा Ram_3,44.14c विमनाः प्रेक्ष्य राक्षसः Ram_3,27.3b विममर्श च पाणिना Ram_2,17.18d विमलक्षौमसंवीतो Ram_2,6.7c विमलग्रहनक्षत्रा Ram_2,3.20c विमलं चारुदर्शनम् Ram_3,53.30d विमलं तोयम् अक्षयम् Ram_2,95.28b विमलं शीतम् अव्ययम् Ram_3,69.29b विमले ऽभ्युदिते सूर्ये Ram_2,48.1c विमले सूर्यमण्डले Ram_3,10.69b विमानम् इव तं रथम् Ram_3,40.7b विमानम् इव दुष्कृतिः Ram_3,48.10d विमानशिखराणि च Ram_2,30.3b विमानं कामगं शुभम् Ram_3,46.6b विमानं पुष्पकं तस्य Ram_3,30.14c विमानं रमणीयं च Ram_3,53.29c विमानानि समन्ततः Ram_3,33.19d विमानेन वपुष्मता Ram_2,58.42b विमाने भास्वरे तिष्ठन् Ram_3,68.6a विमानैर् अतुलप्रभैः Ram_3,70.10b विमानैः सूर्यसंनिभैः Ram_3,10.90b विमुक्तधर्माश् चपलास् Ram_3,43.27c विमुच्य वाचं निपपात भूमौ Ram_3,63.26d विमृज्य नयने सास्रे Ram_3,20.6c विमृज्य bëpaæ परिसान्त्व्य चासकृत् Ram_2,20.36a विमृशन्न् इह पश्यामि Ram_2,25.14c विमृशन् रोचयामास Ram_3,14.8c वियुक्तां पापनिश्चये Ram_2,68.12b वियुक्तां मणिभिर् जात्यैर् Ram_2,106.10c विरजोऽम्बरधारिणम् Ram_3,4. 6b विरराज महाबाहुश् Ram_3,16.3c विरराज महामृगः Ram_3,40.21b विरराद नखैर् अस्य Ram_3,49.30a विरराद समन्ततः Ram_3,49.29b विराजत्य् उद्गतस्कन्धः Ram_2,90.14c विराजन्ते ऽचलेन्द्रस्य Ram_2,88.6c विराजयन् राजसुतो Ram_2,23.2a विराध इति माम् आहुः Ram_3,3.5c विराधस्य गतासोर् हि Ram_3,2.22c विराधस्य दुरात्मनः Ram_3,2.14b विराधं पापचेतसम् Ram_3,3.8d विराधं प्राक्षिपच् छ्वभ्रे Ram_3,3.26c विराधं राक्षसं वने Ram_3,4. 1b विराधः पुरुषर्षभम् Ram_3,3.16f विराधः पूरयन् वनम् Ram_3,3.1b विराधः ÓarapŬita÷ Ram_3,3.25b विराधाङ्कगतां शुभाम् Ram_3,2.15b विराधाङ्के प्रवेशिताम् Ram_3,2.16d विराधो नाम राक्षसः Ram_3,2.12d विरुद्धं बुद्धिलाघवात् Ram_2,52.20b विरूपणं चात्मनि शोणितोक्षिता Ram_3,17.26c विरूपनेत्राभिर् अतीव तर्जिता Ram_3,54.32b विरूपयितुम् अर्हसि Ram_3,17.20d विरूपं यच् च मे रूपं Ram_3,66.15a विरूपां शोणितोक्षिताम् Ram_3,18.1b विरोचते नीतिमता प्रणीता Ram_2,91.17d विलपन्तम् अनन्तरम् Ram_3,64.8b विलपन्तम् अनाथवत् Ram_3,62.1b विलपन्तं गतो भवान् Ram_2,71.14d विलपन्तं यशस्विनम् Ram_2,98.14b विलपन्तं विचेतनम् Ram_2,75.7b विलपन्तीम् अनाथवत् Ram_3,50.6b विलपन्तीं तथा तां तु Ram_2,39.1a विलपन्तीं तथा दीनां Ram_2,18.25a विलपन्तीं तपस्विनीम् Ram_2,60.11b विलपन् प्राविशद् राजा Ram_2,37.21c विलपितपरिदेवनाकुलं Ram_2,34.36c विलप्य करुणं बहु Ram_2,27.21b विलप्य च पुनः पुनः Ram_2,70.22b विलप्य दीना रुरुदुर् विचेतसः Ram_2,42.26c विलप्य विजने बहु Ram_2,47.27b विलप्योपरतं रामं Ram_2,47.28a विललाप च तेजस्वी Ram_3,71. 20c विललाप च दुःखार्तः Ram_2,37.13a विललाप पुनः पुनः Ram_3,58.7d विललाप पूर्वं करुणं च भामिनीम् Ram_3,51.25b विललाप महातेजा Ram_2,66.16c विललाप महाबाहुर् Ram_2,71.4c विललाप महाबाहू Ram_2,34.3c विललाप सभामध्ये Ram_2,76.9c विललाप सुदुःखितः Ram_2,70.5d विललाप सुदुःखितः Ram_2,71.12b विललाप सुदुःखिता Ram_3,50.2d विललापार्तवद् दुःखं Ram_2,11.9c विलापरुदिते तथा Ram_2,98.36b विलोपस् तदनन्तरम् Ram_2,42.22d विवत्सा इव धेनवः Ram_2,36.7b विवत्सा बहवः कृताः Ram_2,34.4b विवत्सा वत्सला कृता Ram_2,38.17b विवत्सेयं त्वया कृता Ram_2,68.25b विवर्णवक्त्रा bhayabhÃrapŬità Ram_3,50.42d विवर्णवदनं दृष्ट्वा Ram_2,23.7a विवर्णवदनो दीनो Ram_2,16.12a विवर्णवदनो ऽभवत् Ram_2,12.9b विवर्णा मलिनाम्बरा Ram_2,69.3b विवशस् तेन मोहितः Ram_3,42.8d विवशं शोकसंतप्तं Ram_3,59.9a विवशापहृता सीता Ram_3,47.34c विवस्वान् कश्यपाज् जज्ञे Ram_2,102.5a विवासनम् अकारणम् Ram_2,48.19d विवासयति तापसम् Ram_2,17.16d विवासयितुम् अर्हति Ram_2,30.10d विवासाद् वासवोपमम् Ram_2,57.2b विवास्य रामं धर्मज्ञं Ram_2,70.6c विवास्य रामं सुभगा Ram_2,38.3a विविक्तश् च महाबाहो Ram_3,12.19c विविक्तेषु च तीर्थेषु Ram_3,10.50a विविक्षुः प्रियम् उत्तमम् Ram_2,4.9d विविधद्रुमकाननाम् Ram_2,74.20b विविधं शोककर्शिता Ram_2,60.2b विविधान्य् अपि यानानि Ram_2,86.32a विविधेष्व् आसनेषु च Ram_2,1.36b विविधैश् च परिश्रमैः Ram_2,45.11b विविधैश् च परिश्रमैः Ram_2,80.12b विविशुस् तद् वनं शूरा Ram_2,87.21c विवृद्धम् अशिरोग्रीवं Ram_3,65.15c विवृद्धं बहुभिर् वृक्षैः Ram_2,49.4c विवेश नलिनीं पम्पां Ram_3,71. 14c विवेश मुनिसत्तमः Ram_2,5.4d विवेश वसतिं पितुः Ram_2,106.24b विवेश सहसा गृहम् Ram_2,51.19d विवेशान्तःपुरं राजा Ram_2,5.23c विवेशान्तःपुरं वशी Ram_2,10.1d विवेशोच्चारितः श्लक्ष्णः Ram_2,85.24c विवेष्टन्ते च लक्ष्मण Ram_3,23.5d विवेष्टमानम् उदीक्ष्य Ram_2,12.1c विवेष्टमानाम् आदाय Ram_3,47.21c विव्याध हृदि मर्मज्ञो Ram_3,27.22c विशल्यकरणीं शुभाम् Ram_2,22.15b विशल्यं कुरु मां राजन् Ram_2,57.36a विशाखाश् च सधूमाश् च Ram_2,36.11c विशालवक्षसं वीरं Ram_3,30.8c विशालं जघनं पीनम् Ram_3,44.18a विशालाक्षं विरूपाक्षी Ram_3,16.8c विशालाक्षो महाबाहुः Ram_3,45.10e विशालान् कोसलान् रम्यान् Ram_2,44.1a विशालां दीप्तपावकाम् Ram_2,93.23b विशालां मृदुभिस् तीर्णां Ram_2,93.18c विशालाः शतशो ऽभितः Ram_2,88.20b विशाले विमले नेत्रे Ram_3,44.17c विशालैर् अग्निशरणैः Ram_3,1.4a विशालैर् आश्रमपदैर् Ram_3,33.12c विशिखैर् इव पावकैः Ram_3,7.7d विशीर्णं पतितं भूमौ Ram_3,60.29c विशुद्धभावस्य हि दुष्टभावा Ram_2,11.14a विशुष्येत् सरितां पतिः Ram_3,63.22d विशेद् अपि हुताशनम् Ram_2,9.17d विशेषं ज्ञातुम् इच्छामि Ram_2,86.18c विशेषं नोपलक्षये Ram_2,7.30b विशेषं नोपलक्षये Ram_2,53.11d विशेषेण कदाचन Ram_2,23.24b विश्रब्धं pratibhëyatÃm Ram_2,51.27d विश्रब्धः प्रहरिष्यामि Ram_3,34.20c विश्रान्ताः प्रतरिष्यामः Ram_2,77.20c विश्रान्तिम् अभिरोचये Ram_2,2.6d विश्राव्य नामधेयं हि Ram_3,51.5c विश्रुतस् त्रिषु लोकेषु Ram_3,5.8a विश्रुतं रघुनन्दन Ram_3,70.17d विश्वकर्माणम् आह्वयत् Ram_2,85.10d विश्वस्तमृगशार्दूलो Ram_3,71. 3c विश्वस्तैर् मृगपोतकैः Ram_3,59.5b विश्वामित्रस् तु धर्मात्मा Ram_2,110.44c विश्वामित्रस्य तां वेदिम् Ram_3,36.15c विश्वामित्रं महामुनिम् Ram_3,36.5d विश्वामित्रः स्वम् आश्रमम् Ram_3,36.9d विश्वामित्रेण सहितो Ram_2,110.43c विश्वामित्रो ऽथ धर्मात्मा Ram_3,36.3a विश्वावसुहहाहुहून् Ram_2,85.14b विश्वास्यांश् च गुणान्वितान् Ram_2,64.19b विषक्ततूणी समरेष्व् अकातरौ Ram_3,12.25b विषण्णवदनद्युतिः Ram_2,16.10b विषण्णवदनां हि त्वां Ram_2,7.13c विषण्णवदनो भूत्वा Ram_2,66.32c विषण्णं भ्रान्तचेतसम् Ram_2,35.29b विषण्णः स विषण्णेन Ram_3,55.13c विषण्णा च निशाचर Ram_3,20.10b विषण्णाश् च निशाचराः Ram_3,24.25b विषपानं पिबस्य् एतत् Ram_3,49.20c विषम् अग्निं जलं वाहम् Ram_2,26.19c विषम् अद्यैव पास्यामि Ram_2,27.18c विषमस्थं त्यजन्ति च Ram_3,12.5d विषमस्थाम् अनावृताम् Ram_2,82.22b विषमं बहुकण्टकम् Ram_2,100.7d विषम् उप्त्वा द्विजिह्ववत् Ram_2,38.2b विषमे देहम् आत्मनः Ram_3,43.33d विषमेषु रथाः शीघ्रं Ram_3,39.12c विषयान्तं व्यगाहत Ram_2,43.2d विषये ते महाराज Ram_2,53.4a विषये वा पुरे वा ते Ram_3,48.12a विषये स्वे समुत्पन्नं Ram_3,31.13c विषयैश् च प्रधर्षितः Ram_2,18.3b विषसादातुरो दीनो Ram_3,59.26c विषं पीत्वेव निर्घृणः Ram_3,51.20d विषाणाभ्यां विशीर्णाभ्यां Ram_3,25.9c विषादनक्राध्युषिते Ram_3,20.11a विषादम् अगमत् परम् Ram_2,7.12d विषादयन्ती प्रोवाच Ram_2,7.15c विषादयसि सीतां च Ram_2,47.30c विषेदुर् देवगन्धर्वाः Ram_3,24.14a विष्ठिता विस्मृता स्थिता Ram_2,52.23d विष्णुचक्रनिपातैश् च Ram_3,30.10a विष्णोः पदं प्रेक्षमाणा Ram_2,62.13e विष्णोः पुत्रहितैषिणी Ram_2,17.6d विष्णोः स्थानं महेन्द्रस्य Ram_3,11.17c विसर्पद्भिर् इवाकाशे Ram_2,74.19a विसंज्ञम् इव दुःखेन Ram_2,31.15c विसंज्ञस्य पितुस् तदा Ram_2,16.54b विसंज्ञं पतितं भुवि Ram_2,12.1b विसंज्ञः शोककर्शितः Ram_2,81.4d विसंज्ञा भेजिरे दिशः Ram_2,95.43d विसंज्ञाम् इव दुःखिताम् Ram_2,27.24b विसंज्ञो न्यपतद् भूमौ Ram_2,71.11c विसृजन्तः खरस्वनान् Ram_3,23.4b विसृजन्ति महावने Ram_3,43.18b विसृजंश् चाप्तदक्षिणाः Ram_2,32.7b विसृज्य मयि दुःखानि Ram_2,75.5c विसृज्य रामं सहसा Ram_3,17.6c विसृष्टो ऽम्भसि नाराचस् Ram_2,58.15c विस्तरेण च मैथिलि Ram_2,110.24b विस्मयं जनयिष्यति Ram_3,41.15d विस्मयं जनयिष्यति Ram_3,41.17d विस्मयं परमं सीता Ram_3,40.32c विस्मयो जनितो मम Ram_3,41.20d विस्मयोत्फुल्लनयना Ram_3,40.30c विस्मिताः संगमं प्रेक्ष्य Ram_2,104.1c विस्मितो जनको ऽभवत् Ram_2,110.28d विस्रम्भं लभते ऽभीता Ram_2,54.7c विस्वरं व्याहृतं वाक्यं Ram_3,57.12c विस्वरं सा विनद्य च Ram_3,17.22b विस्वरान् विविधांश् चक्रुर् Ram_3,22.5c विहन्युः किं पुनः पिता Ram_2,20.16d विहर त्वम् अयोध्यायां Ram_2,100.9c विहरन्ति महर्षयः Ram_3,70.27b विहरस्व यथासुखम् Ram_3,53.30b विहरस्व सलक्ष्मणः Ram_3,6.11d विहाय मां गतो रामो Ram_2,60.4a विहाय लङ्कां सहिताः प्रतस्थिरे Ram_3,52.28c विहाय वसने शुभे Ram_2,33.8b विहाय वसने सूक्ष्मे Ram_2,34.6c विहाय शोकसंतप्तां Ram_2,18.18c विहाय ससुहृज्जनम् Ram_3,47.14b विहाय सीतां विजने Ram_3,55.14c विहारदेशान् अनुसृत्य कांश्चित् Ram_3,56.20b विहारशयनासने Ram_2,14.10b विहारशयनेष्व् अपि Ram_2,27.10d विहारार्थं च धन्विनः Ram_3,41.29b विहीनतिलकेव स्त्री Ram_3,15.8c विहीनस्याथ पित्रा च Ram_2,67.2c विहीनं तेन धीमता Ram_2,66.17d विहीना या त्वया राज्ञा Ram_2,71.16c विहीनां पतिपुत्राभ्यां Ram_2,69.29a विहृत्य ते बर्हिणपूगनादिते Ram_2,49.15a विहृत्य नव पञ्च च Ram_2,21.14b विहृत्य शरदां शतम् Ram_2,48.28b विह्वलः स कृतो बाणैः Ram_3,29.22a विह्वलाभ्यां च नेत्राभ्याम् Ram_2,12.10a विंशद्भुजं दशग्रीवं Ram_3,30.8a वीक्षन्तं रक्तलोचनम् Ram_3,44.7b वीक्षन्तौ जग्मतुर् द्रष्टुं Ram_3,70.2c वीक्षमाणं धनुः सज्यं Ram_3,61.2a वीक्षमाणास् ततस् ततः Ram_2,41.30b वीक्षमाणौ तु तं देशं Ram_3,41.3c वीक्ष्य वृक्षदलैः कृताम् Ram_2,41.12b वीचीकूचीति वाश्यन्तो Ram_3,22.14c वीज्यते न तवाननम् Ram_2,23.10d वीणाः प्रमुमुचुः स्वरान् Ram_2,85.23d वीरसूर् विनशिष्यति Ram_2,45.15d वीरसूर् विनशिष्यति Ram_2,80.16d वीरं पुरुषमानिनम् Ram_2,101.4b वीराः संभावितात्मानो Ram_2,20.11c वीरैर् अध्युषितां पूर्वम् Ram_2,94.34a वीरो निर्वास्यते वनम् Ram_2,34.11d वीरौ सत्यपराक्रमौ Ram_2,86.23d वीर्यवान् अवलोकयन् Ram_3,33.11b वीर्याद् आवर्जितं भद्रे Ram_3,46.6c वीर्येणापि शचीपतेः Ram_2,1.26f वीर्ये युद्धे च दर्पे च Ram_3,34.15c वृक्णपात्रैः समावृताम् Ram_2,106.15b वृक्णभूमितलां निम्नां Ram_2,106.15a वृक्षम् इक्ष्वाकुनन्दनः Ram_2,44.7b वृक्षमूलगतं रामम् Ram_2,44.8c वृक्षमूलम् उपाश्रितः Ram_2,37.15b वृक्षमूलम् उपाश्रितः Ram_2,52.4b वृक्षमूलानि संश्रिताः Ram_2,41.20d वृक्षमूलेषु संसुप्तान् Ram_2,41.17c वृक्षः पुष्पफलोपगः Ram_2,30.14d वृक्षाद् वृक्षं प्रधावन् स Ram_3,58.11a वृक्षेणाच्छाद्य चात्मानं Ram_3,58.23c वृक्षेणाच्छाद्य यदि मां Ram_3,59.4a वृक्षे वृक्षे हि पश्यामि Ram_3,37.15a वृक्षेष्व् आलक्षितेषु च Ram_2,6.13b वृक्षैकस्थानविष्ठिताः Ram_2,40.29b वृणीय सत्यं व्रतम् अस्तु ते तथा Ram_2,31.36d वृणे ऽवराम् अद्य महीम् अधर्मतः Ram_2,18.39d वृतं राजगुणैः सर्वैर् Ram_2,31.5c वृतः पारिषदां गणैः Ram_3,24.10d वृतः प्रकृतिभिर् नित्यं Ram_3,15.27c वृतः श्रिया भास्करतुल्यदेहः Ram_3,69.36b वृतानां तैः सुहृद्गणैः Ram_2,98.1b वृताम् आर्यैः सहस्रशः Ram_2,94.35d वृतां पुष्पफलद्रुमैः Ram_2,89.4b वृतां वैद्यजनाकुलाम् Ram_2,94.36b वृताः सुहृद्भिश् च विरेजुर् अध्वरे Ram_2,96.29c वृतो महत्या नादिन्या Ram_2,87.3c वृतो राजा हि कैकेय्या Ram_2,103.32a वृतौ मन्त्रिपुरोहितैः Ram_2,107.9d वृत्तदंष्ट्रो महेष्वासः Ram_2,53.21a वृत्तमध्यं महोदरी Ram_3,16.8b वृत्तम् आहुर् अमानुषम् Ram_2,95.4d वृत्तिं दशरथाज् जाते Ram_2,96.18c वृत्तिं वर्तस्व मातृषु Ram_2,52.15d वृत्तिं वहति राघवः Ram_2,10.34b वृत्ते दशरथे राज्ञि Ram_2,81.9c वृत्त्या प्रत्यक्षया तथा Ram_2,3.27b वृत्त्या हीनप्रतिज्ञया Ram_2,101.8d वृत्रनाशे समभवत् Ram_2,22.13c वृत्रम् इन्द्राशनिर् यथा Ram_3,48.15d वृथा त्वम् अवगर्जसि Ram_3,29.2d वृथा सो ऽश्नातु निर्घृणः Ram_2,69.22b वृद्धम् आर्यं जितेन्द्रियम् Ram_2,46.20b वृद्धश् च जगतीपतिः Ram_2,46.16b वृद्धश् चैवाल्पपुत्रश् च Ram_2,60.10a वृद्धसेवी जितेन्द्रियः Ram_2,2.29b वृद्धस् तातस्य धीमतः Ram_2,91.13d वृद्धस् त्वम् असि पार्थिव Ram_2,2.15b वृद्धं दशरथं नृपम् Ram_2,1.7d वृद्धं दशरथं नृपम् Ram_2,2.14d वृद्धं दशरथं नृपम् Ram_2,110.50b वृद्धं परमपूजितम् Ram_2,17.2b वृद्धं परमसंतप्तं Ram_2,52.2a वृद्धा चाक्षुद्रशीला च Ram_2,33.17c वृद्धानां धर्मशीलानां Ram_2,17.11a वृद्धान् प्रलपतो द्विजान् Ram_2,40.15b वृद्धान् राज्ञाभिसत्कृतान् Ram_2,17.3d वृद्धाम् अक्रोधनां सदा Ram_2,109.13d वृद्धाम् आमन्त्र्य सत्कृताम् Ram_2,109.7b वृद्धाया धर्मशीलाया Ram_2,103.6a वृद्धाव् अपरिणायकौ Ram_2,58.3b वृद्धा संतापकर्शिता Ram_2,23.28b वृद्धां भार्याम् अवष्टभ्य Ram_3,17.15c वृद्धिकामो हि लोकस्य Ram_2,1.31a वृद्धैर् अभिविनीतश् च Ram_2,1.18c वृद्धैः परिवृतास् तदा Ram_2,70.19d वृद्धैः परिवृतो ऽमात्यैर् Ram_2,44.10c वृद्धैः सह समर्थितम् Ram_2,53.15d वृद्धो दशरथो नृपः Ram_2,11.9b वृद्धो भ्रातुश् च ते सखा Ram_2,78.11d वृद्धो ऽहं त्वं युवा धन्वी Ram_3,48.20a वृद्धौ च मातापितराव् Ram_2,57.25a वृन्ताद् इव फलं त्वां तु Ram_3,48.27e वृन्दवृन्दैर् अयोध्यायां Ram_2,5.15a वृन्दं वृन्दं च तिष्ठताम् Ram_2,51.10b वृषभाक्षो नरर्षभः Ram_2,55.16b वृषभान् इव नर्दतः Ram_3,69.13d वृषभो गोवधूम् इव Ram_2,38.12d वृष्टिमन्तं महामेघं Ram_2,2.13c वेगवद्भिस् त्रिभिः शतैः Ram_3,26.17d वेगिनीं च कुलिङ्गाख्यां Ram_2,65.4a वेतनं च यथोचितम् Ram_2,94.26b वेत्रधन्वनबीजकैः Ram_2,88.9d वेत्रपाणीन् स्वलंकृतान् Ram_2,14.3b वेत्सि तीर्थानि चारकैः Ram_2,94.30d वेदमन्त्रानुसारिणी Ram_2,40.22b वेदा ये नः परं धनम् Ram_2,40.23b वेदाः सत्यप्रतिष्ठानास् Ram_2,101.14c वेदिकापरिमण्डितान् Ram_2,74.11f वेदितीर्थेषु शेरते Ram_2,111.8d वेदिमद्भिः समावृतम् Ram_3,33.12d वेदिं गतरवाम् इव Ram_2,106.8d वेदिः स्रुग्भाण्डमण्डिता Ram_3,54.18b वेद्याम् अग्निशिखाम् इव Ram_2,9.40d वेपथुश् चास्य जायते Ram_3,58.1d वेपमान इवोवाच Ram_2,108.8c वेपमाना कृशा दीना Ram_2,86.15a वेपमाना च तं पतिम् Ram_2,23.6b वेपमाना पुनः पुनः Ram_2,54.1b वेपमाना विचेतना Ram_2,69.3d वेलां प्राप्येव सागरः Ram_2,61.24d वेलां स्वां नातिवर्तते Ram_2,12.6d वेश्म तत् सुविभूषिता Ram_2,34.18b वेश्म तद् रत्नसम्पूर्णं Ram_2,85.33c वेश्म दुष्करकारिणः Ram_2,29.2d वेश्मानि सुमहान्ति च Ram_2,71.3b वेष्टमाना महीतले Ram_2,59.11b वेष्टितं käcanai÷ पट्टैर् Ram_3,25.5a वैक्लव्यं त्यज्यताम् इह Ram_3,20.5d वैखानसा वालखिल्याः Ram_3,5.2a वैजयन्तम् इति ख्यातं Ram_2,9.10c वैडूर्यगुलिकाचितम् Ram_3,60.29b वैडूर्यप्रवरच्छदाम् Ram_3,51.19b वैडूर्यप्रस्तरं रम्यं Ram_3,33.18c वैडूर्यमयतोरणा Ram_3,46.11d वैडूर्यसंकाशखुरस् Ram_3,40.15a वैदूर्यमयकूबरम् Ram_3,21.14d वैदेहि रमसे कच्चिच् Ram_2,88.18a वैदेही क्लेशनाशिनी Ram_3,60.4b वैदेही क्व नु सा गता Ram_3,60.12d वैदेही च महाभागा Ram_3,3.17c वैदेही चापि तत् सर्वं Ram_2,23.3a वैदेही जनकात्मजा Ram_2,92.8b वैदेही तनुमध्यमा Ram_3,32.14d वैदेही तनुमध्यमा Ram_3,56.3d वैदेही nÃbhibhëate Ram_3,56.10b वैदेही प्रतिभाति मा Ram_2,54.8d वैदेही प्रस्थिता वनम् Ram_2,34.17b वैदेही präjalir भूत्वा Ram_2,46.67c वैदेहीम् अनुचिन्तयन् Ram_2,60.10b वैदेहीम् अन्वदर्शयत् Ram_2,43.11d वैदेहीम् आगतं विना Ram_3,56.1d वैदेही रामलक्ष्मणौ Ram_3,7.3b वैदेही रावणाङ्कगा Ram_3,51.24b वैदेही शुभलोचना Ram_3,40.27d वैदेही स्निग्धया वाचा Ram_3,8.1c वैदेहीं च ददर्श सः Ram_3,48.1d वैदेहीं च महाभागाम् Ram_3,11.9c वैदेहीं च महाभागां Ram_3,37.8a वैदेहीं च यशस्विनीम् Ram_3,1.10d वैदेहीं धरणीतलम् Ram_3,50.41b वैदेहीं पर्वते शुभे Ram_3,59.20b वैदेहीं मम पश्यतः Ram_3,48.21b वैदेहीं लक्ष्मणं रामं Ram_3,1.13a वैदेहीं वा महाभागां Ram_2,92.4c वैदेहीं समुपागमत् Ram_3,44.3f वैदेह्या च परंतपः Ram_2,46.75d वैदेह्या चानया राम Ram_3,12.8c वैदेह्या न विकम्पते Ram_2,54.14d वैदेह्या निपतन् भाति Ram_3,50.31c वैदेह्या रत्नभूषितम् Ram_3,50.27b वैदेह्या रंस्यसे क्षिप्रं Ram_3,64.14c वैदेह्या राक्षसाधिपः Ram_3,50.23b वैदेह्या रामलक्ष्मणौ Ram_3,41.3b वैदेह्या लक्ष्मणस्य च Ram_2,17.14d वैदेह्या लक्ष्मणेन च Ram_2,37.22d वैदेह्या लक्ष्मणेन च Ram_2,99.16d वैदेह्या लक्ष्मणेन च Ram_3,19.2d वैदेह्याश् चैव कारय Ram_2,4.37d वैदेह्या सह राघवम् Ram_2,6.9b वैदेह्या सहितं मुनिः Ram_2,5.10d वैदेह्यां ह्रियमाणायां Ram_3,52.9c वैदेह्याः क्षिप्रम् आनय Ram_2,34.15d वैदेह्याः प्रियमाकाङ्क्षन् Ram_2,88.1c वैद्यमुख्यांश् च राघव Ram_2,94.51b वैमात्रः कारणान्तरे Ram_3,46.4b वैरं च सुमहज्जातं Ram_3,52.22c वैरं शतगुणं पश्य Ram_3,60.34a वैवस्वतहृताम् अपि Ram_3,47.35d वैष्णवं पुरुषव्याघ्र Ram_3,11.29c वैहायसगतेन वा Ram_2,24.7b वैहारिकाणां शिल्पानां Ram_2,1.22c व्यक्तक्रोधप्रसादश् च Ram_3,31.20c व्यक्तम् अत्र तपस्विनः Ram_2,87.23d व्यक्तम् अत्रैव राघवौ Ram_2,87.22d व्यक्तम् आर्ततराः स्त्रियः Ram_2,53.10d व्यक्तम् उत्कण्ठते चापि Ram_3,12.2c व्यक्तं जानाति मैथिलीम् Ram_3,58.15b व्यक्तं प्राप्ताः स्म तं देशं Ram_2,87.7c व्यक्तं प्राप्याभिषेचनम् Ram_2,90.13b व्यक्तं मयि च तस्यां च Ram_2,19.18c व्यक्तं रामस्य विज्ञाय Ram_2,39.8a व्यक्तं रामो ऽभिषेकार्थम् Ram_2,12.22c व्यक्तं वक्ष्यति मे पिता Ram_3,59.8d व्यक्तं शोचति दुर्मनाः Ram_3,56.12d व्यक्तं सा भक्षिता बाला Ram_3,58.27a व्यक्तं स्वर्गपथो यथा Ram_2,87.18d व्यक्तं हिरण्मयान् हि त्वं Ram_3,51.17c व्यक्ताक्षरपदं चित्रं Ram_2,111.2a व्यक्ता व्यक्तिर् भविष्यति Ram_2,20.13d व्यगर्हयन्त दुःखार्ता Ram_2,42.5c व्यचरं दण्डकारण्यम् Ram_3,36.2e व्यचरं दण्डकारण्यं Ram_3,37.3c व्यचरं दण्डकावनम् Ram_3,37.6d व्यजनं छत्त्रम् एव च Ram_2,85.35b व्यजनाभ्यां च मुख्याभ्यां Ram_2,23.10a व्यजायत सुतेजसः Ram_3,13.19b व्यञ्जनार्थं च सौमित्रे Ram_2,29.16c व्यतिक्रम्य तु वेगेन Ram_3,65.4a व्यतियातौ महाबलौ Ram_3,65.4d व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं Ram_2,30.23c व्यतीतायां तु शर्वर्याम् Ram_2,61.1a व्यथितस्यापतद् भुवि Ram_2,57.26d व्यथिताकुलचेतसम् Ram_2,16.5d व्यथितो विलवश् चैव Ram_2,10.30c व्यदीपयत राघवः Ram_2,3.19b व्यधुनोत् पतगेश्वरः Ram_3,49.12d व्यनदद् भैरवं नादं Ram_3,42.13c व्यपत्रपसि राघव Ram_2,51.26b व्यपनयतु तनोश् च जीवितं Ram_3,2.24c व्यपनिन्युः सुदुःखार्तां Ram_2,60.11c व्यपनीयाश्रमात् तु माम् Ram_3,55.7d व्यपलायत सर्वशः Ram_2,72.12d व्यपायाद् रजनी शिवा Ram_2,43.2b व्यपाहरद् अरिंदमः Ram_3,49.33d व्यपेतनक्षत्रगणेव शर्वरी Ram_2,60.18b व्यपैतु दुःखं तव मत्कृते ऽनघ Ram_2,31.35d व्यराजयत वैदेही Ram_2,34.18a व्यर्थं भवति रावण Ram_3,39.9b व्यवदीर्णं मनो मम Ram_2,66.22b व्यवधूय च संतापं Ram_2,54.5c व्यवसायः स ते नीच Ram_3,51.13c व्यवस्थाप्य महाराजं Ram_2,9.22c व्यवस्थितस् तं सुतम् ईक्षमाणः Ram_2,35.38d व्यवस्थिता या भरतेन सा चमूर् Ram_2,87.27a व्यवस्यन्त्य् अनु राजानं Ram_3,48.8c व्यवातिष्ठत सा सेना Ram_2,77.18c व्यवेक्षमाणौ सह सीतया गतौ Ram_2,80.25d व्यसनगतं तद् अभूत् सुदुःखितम् Ram_2,34.36d व्यसनम् उपनिशाम्य सा महत् Ram_2,17.33c व्यसनं चान्ववेक्ष्य तत् Ram_2,71.19b व्यसनं जीवितान्ताय Ram_3,65.28c व्यसनं ते प्रियं मन्ये Ram_3,43.7a व्यसनं महद् आत्मनः Ram_2,86.25f व्यसनं स्वामिवैगुण्यात् Ram_3,39.9c व्यसनात् कामजाद् इह Ram_3,8.2d व्यसनारणिसम्भवः Ram_2,96.23d व्यसनी वा समृद्धो वा Ram_2,35.6a व्यसने कच्चिद् ìhyasya Ram_2,94.49a व्यसनेषु मनुष्याणां Ram_2,2.28a व्यसने सर्वभूतानि Ram_3,31.14c व्यसनैः पश्य मोहितौ Ram_3,65.29d व्यसर्जयद् राघववंशवर्धनः Ram_2,104.24c व्यसृजत् सदृशं नादं Ram_3,26.8c व्यसृजद् भैरवं रवम् Ram_3,19.23d व्यसृजन् कवलान् नागा Ram_2,36.9c व्यसृजन् रक्षसां गुणाः Ram_3,24.9b व्यस्मयन्त मनुष्यास् ते Ram_2,85.74a व्याघ्रगोकर्णगवया Ram_2,95.42c व्याघ्रत्रस्ता मृगा इव Ram_3,26.19d व्याघ्रवीर्यबलान्वितान् Ram_2,64.21b व्याघ्रं वा वनम् आश्रिता Ram_2,54.17b व्याघ्रः खादितुम् इच्छति Ram_2,55.12b व्याघ्रा ऋक्षाश् च दंष्ट्रिणः Ram_2,22.7b व्याघ्रांश् चाजनयत् सुतान् Ram_3,13.25d व्याघ्रीणां हरिणी यथा Ram_3,54.31d व्याघ्रीं दृष्ट्वा यथा मृगः Ram_2,10.30d व्याजहार कथाः शुभाः Ram_2,47.5d व्याजहार पिता तव Ram_2,66.30b व्याजहार पितामहः Ram_3,50.10d व्याजहार महाघोरम् Ram_2,10.20c व्याजहार शुभां गिरम् Ram_3,48.2d व्याजह्रुर् इव पादपाः Ram_3,50.32d व्याजह्रुश् च प्रदीप्तायां Ram_3,22.6a व्यात्तानन इवान्तकः Ram_3,3.13d व्यात्ताननम् इवान्तकम् Ram_3,30.6d व्यादितास्यम् इवान्तकम् Ram_3,2.6d व्यादिदेश खरः क्रुद्धो Ram_3,18.17c व्यादिदेश प्रियाख्येभ्यः Ram_2,3.30c व्यादिश्य च महातेजा Ram_2,97.21c व्यादिष्टस् तव वचनाच् च शिल्पिवर्गः Ram_2,73.17d व्याधिना मय्य् अनागते Ram_2,66.23b व्याधिम् आचक्ष्व भामिनि Ram_2,10.8d व्यापृतं वित्तसंचये Ram_2,34.14b व्यायामकृतसंकल्पः Ram_2,57.14c व्याला न प्रसरन्ति च Ram_2,53.5b व्याली तीक्ष्णविषा यथा Ram_2,10.35d व्यालीव विनिपातिता Ram_3,28.28d व्यालैर् मृगैर् आचरितं Ram_2,52.6a व्यावर्तयितुम् अञ्जसा Ram_2,103.21d व्याविद्धम् इदम् अस्माभिर् Ram_3,8.23c व्याहते ऽप्य् अभिषेके मे Ram_2,19.21a व्याहन्तुम् अहम् उत्सहे Ram_2,10.11d व्याहर्तुम् उपचक्रमे Ram_2,66.39d व्याहर्तुं न शशाक ह Ram_2,34.8d व्याहर्तुं नाशकत् ततः Ram_2,93.38d व्याहृतं द्विजसंनिधौ Ram_3,9.9f व्याहृतं भर्तृभक्तया Ram_3,9.1b व्याहृतं सत्यवादिना Ram_2,110.40b व्युष्टाम् एव तु तां रात्रिं Ram_2,63.2a व्युष्य रात्रिं तु तत्रैव Ram_2,83.1a व्यूहन्न् इव जनौघं तं Ram_2,5.20c व्योम्नि मेघा विवर्तन्ते Ram_3,23.4c व्रजतो ऽपि hayä शीघ्रं Ram_2,35.35c व्रजापृच्छस्व सौमित्रे Ram_2,28.11c व्रजेति रामः पितरम् Ram_2,4.28c व्रणान् पतगसत्तमः Ram_3,49.7d व्रणे क्षारम् इवादधाः Ram_2,67.3b व्रतम् आदिष्टवान् रामः Ram_2,46.58c व्रतं ध्रुवम् अनुत्तमम् Ram_3,45.15d व्रतानि दानानि च संयमाश् च हि Ram_2,17.31b व्रतोपवासनिरता Ram_2,21.20a व्रतोपवासरतया Ram_2,23.26c vrŬÃnvita÷ स्वयं यच् च Ram_2,16.41a vrŬitaÓ च जनः सर्वः Ram_2,32.13c vrŬitaæ लक्ष्मणं दृष्ट्वा Ram_2,91.10a vrŬità जनकात्मजा Ram_2,33.11d शकुनाय ददौ रामो Ram_3,64.33c शकुनिस्वरदर्शनम् Ram_3,50.3b शक्तश् च परिरक्षणे Ram_3,12.20b शक्तास् त्रातुं महाहवे Ram_3,18.8d शक्ता हन्तुं निशाचरान् Ram_3,9.13b शक्ताः सौम्य ममेश्वराः Ram_3,60.36d शक्तिभिः परिघैर् घोरैर् Ram_3,21.21a शक्तिमान् अपि रक्षणे Ram_2,27.26d शक्तिमान् असि काकुत्स्थ Ram_2,104.13c शक्तिर् अस्ति न मे प्रभो Ram_3,67.26b शक्तिहीनतरो मत्तो Ram_3,29.2c शक्तीश् च विविधाः शिताः Ram_3,21.11d शक्तौ ह्य् अद्य युवां कर्तुं Ram_3,68.15a शक्नुवन्ति तम् आश्रमम् Ram_3,69.22b शक्यम् इन्द्रस्य जीवितुम् Ram_3,46.22b शक्यं वस्तुम् इह त्वया Ram_3,45.19b शक्यं वोढुं जितेन्द्रियैः Ram_3,8.5b शक्यः प्रसहितुं युधि Ram_2,45.10b शक्यः प्रसहितुं युधि Ram_2,80.11b शक्या निद्रा मया लब्धुं Ram_2,45.9c शक्या निद्रा मया लब्धुं Ram_2,80.10c शक्यो हन्तुं यथातत्त्वम् Ram_3,67.16c शक्रचापनिभं चापं Ram_3,32.6a शक्रतुल्यबलेन वै Ram_3,4. 29b शक्रध्वज इवाग्रतः Ram_3,25.8d शक्रवेश्मसमप्रभम् Ram_2,13.24d शक्रं याश् चोपतिष्ठन्ति Ram_2,85.15c शक्रादिष्व् अपि देवेषु Ram_3,62.12a शक्रायुधनिकाशैश् च Ram_2,93.19a शक्राशनिसमप्रभान् Ram_3,27.15d शक्रेणापि समो भुवि Ram_2,110.34d शक्रेणेव बृहस्पतिः Ram_2,5.21d शङ्कमानस् तु तं दृष्ट्वा Ram_3,41.4a शङ्कमानं महत् पापं Ram_3,57.3c शङ्कां जनयतीव मे Ram_2,79.7d शङ्कितं तु समुद्भ्रान्तम् Ram_3,42.6a शङ्कुकर्णं महास्वनम् Ram_3,3.26b शङ्के प्राप्तव्यम् ईदृशम् Ram_3,56.17d शङ्खणस्य तु पुत्रो ऽभूच् Ram_2,102.25a शङ्खमुक्तानिभोदरः Ram_3,41.27b शङ्खानां प्रस्तरं चैव Ram_3,33.24a शचीपतेः केतुर् इवोत्सवक्षये Ram_2,68.29d शचीम् इव पुरंदरः Ram_2,88.2d शठो दृष्टभयः पुरा Ram_3,37.13b शतक्रतुम् इवामराः Ram_2,75.13b शतद्रूम् अतरच् छ्रीमान् Ram_2,65.1e शतपत्त्रनिभेक्षणम् Ram_2,23.10b शतपत्त्रैश् च कीचकैः Ram_3,71. 11d शतम् अप्य् आत्मवत्तया Ram_2,1.16d शतमायो महासुरः Ram_2,9.11b शतयोजनम् आयताः Ram_3,33.28b शतशस् तु ततो ऽन्यथा Ram_2,46.47d शतशः प्रतिनादितान् Ram_3,10.74d शतशो ऽथ सहस्रशः Ram_2,51.7b शतशो ऽथ सहस्रशः Ram_3,24.15d शतशो देवसंयुगे Ram_3,30.10b शतह्रदानां लोलत्वं Ram_3,12.6a शतं क्रतूनाम् आहृत्य Ram_2,101.29a शतं वाहं त्वया सह Ram_2,24.15d शतं शतं कुण्डलिनो Ram_3,4. 12c शतं सहस्राण्य् अश्वानां Ram_2,77.5a शतेनैकेन कर्णिना Ram_3,25.18b शत्रवस् तव सुव्यक्तं Ram_3,39.4a शत्रवो नाभिमन्यन्ते Ram_2,82.22c शत्रुघेण च सर्वेषु Ram_2,95.14c शत्रुघोत्तिष्ठ किं शेषे Ram_2,83.2a शत्रुघ्नभयसंत्रस्ता Ram_2,72.19c शत्रुघ्नभरताव् उभौ Ram_2,71.20b शत्रुघ्नभरताव् उभौ Ram_2,107.9b शत्रुघ्नम् अनुदर्शयन् Ram_2,93.1d शत्रुघ्नम् इदम् अब्रवीत् Ram_2,72.20b शत्रुघ्नम् इदम् अब्रवीत् Ram_2,75.4d शत्रुघ्नम् इदम् अब्रवीत् Ram_2,83.1d शत्रुघ्नम् इदम् अब्रवीत् Ram_2,92.2d Óatrughnavik«epavimƬhasaæj¤Ãæ Ram_2,72.25a शत्रुघ्नश् च तद् आज्ञाय Ram_2,72.9a शत्रुघ्नश् च महाबलः Ram_2,83.13b शत्रुघ्नश् चापि भरतं Ram_2,71.11a शत्रुघ्नश् चापि रामस्य Ram_2,93.39a शत्रुघ्नसहितस् तदा Ram_2,1.3d शत्रुघ्नसहितस् तदा Ram_2,69.4b शत्रुघ्नसहितो ययौ Ram_2,1.4d शत्रुघ्नसहितो ययौ Ram_2,64.22d शत्रुघ्नसहितो वीर Ram_2,99.15c शत्रुघ्नस्य च वीरस्य Ram_2,64.8c शत्रुघ्नस्यान्ववेक्षया Ram_2,45.15b शत्रुघ्नस्यान्ववेक्षया Ram_2,80.16b शत्रुघ्नं चाब्रवीद् धृष्टस् Ram_2,93.7c शत्रुघ्नः कुशलमतिस् तु ते सहायः Ram_2,99.19a शत्रुघ्नः शत्रुतापनः Ram_2,72.15b शत्रुघ्नाय न्यवेदयत् Ram_2,72.7d शत्रुघ्नेन समन्वितः Ram_2,62.2d शत्रुघ्नेन समन्वितः Ram_2,105.1d शत्रुघ्नेन समन्वितः Ram_2,107.8d शत्रुघ्नेन सह ÓrÅmä Ram_2,79.15c शत्रुघ्ने लक्ष्मणानुजे Ram_2,72.5b शत्रुघ्ने वा महासत्त्वे Ram_2,16.13c शत्रुघ्नो ऽनन्तरस्थितः Ram_2,81.4b शत्रुघ्नो ऽपि प्रचोदितः Ram_2,83.3d शत्रुघ्नो मानुवत्स्यति Ram_2,82.25b शत्रुघ्नो लक्ष्मणानुजः Ram_2,72.1b शत्रुघ्नो लक्ष्मणानुजः Ram_2,72.23b शत्रुमर्दनकाङ्क्षया Ram_3,49.8d शत्रुर् वा प्रत्युपेक्षितः Ram_2,7.24b शत्रुसेनापहारिणम् Ram_3,35.16d शत्रुं तव यथेप्सितम् Ram_3,36.6f शत्रुः पतिप्रवादेन Ram_2,7.23a शत्रून् विषहते युधि Ram_2,61.19d शनै राजकुलं ययौ Ram_2,5.20d शनै रामाद् अनन्तरम् Ram_2,96.17d शनैर् जगाम सापेक्षो Ram_2,16.57c शनैर् जग्मुर् धृतव्रताः Ram_2,31.10d शनैर् भरतम् अन्वयुः Ram_2,77.17d शनैश् चक्रुर् मिथः कथाः Ram_2,108.3d शनैः समाश्वासयद् आर्तरूपां Ram_2,72.25c शपथैः शपमानो हि Ram_2,69.31c शपमानम् अचेतनम् Ram_2,69.30b शप्तो वैश्रवणेन हि Ram_3,3.18d शबरी दर्शयामास Ram_3,70.16c शबरीम् अभ्युपेयतुः Ram_3,70.5d शबर्या रम्यम् आश्रमम् Ram_3,70.4d शबर्या शबरीम् इदम् Ram_3,70.14b शबर्यां स्वेन कर्मणा Ram_3,71. 1b शब्दवेध्यमयं फलम् Ram_2,57.9d शब्दं शुश्रव राघवः Ram_2,90.3b शब्दं श्रोष्यत्य् अशोभनम् Ram_2,55.6d शब्दापिहितकण्ठश् च Ram_2,71.5a शब्देन महता ततः Ram_2,90.2b शब्देनापूरयाम् आस Ram_3,21.25c शमीकिंशुकपाटलैः Ram_3,14.18d शम्याग्राहा विभीतकाः Ram_2,85.46b शयनं न जहुस् तदा Ram_2,36.16d शयनं पुनर् आगमत् Ram_2,79.15d शयनं प्रत्यनन्तराः Ram_2,59.5b शयनात् स शुभानना Ram_2,7.27b शयनानि च मुख्यानि Ram_2,44.15c शयनान्य् आसनानि च Ram_2,85.71d शयनासनयानवत् Ram_2,85.31b शयम् आपतितः सोढुं Ram_2,56.13a शयानम् अतथोचितम् Ram_2,11.1b शयानम् अनघं रात्रौ Ram_2,39.10a शयानं पतितं भुवि Ram_2,57.32d शयानं भुवि तापसम् Ram_2,58.14d शयानं भुवि निःसंज्ञं Ram_2,58.23c शयानं सह सीतया Ram_2,45.6b शयानं सह सीतया Ram_2,80.7b शयानः पुरुषो राम Ram_3,69.25a शयानाम् अतथोचिताम् Ram_2,10.2b शयानाम् एत्य कैकेयीम् Ram_2,7.9c शयानां शयने शुभ्रे Ram_2,9.40c शयाने सह सीतया Ram_2,45.9b शयाने सह सीतया Ram_2,80.10b शयिता त्वं हतः संख्ये Ram_3,54.5c शयितो भुवि राघवः Ram_2,82.17d शयित्वा पुरुषव्याघ्रः Ram_2,82.4c शयिष्यसे हतो भूमौ Ram_3,48.22c शयिष्यसे हतो भूमौ Ram_3,49.25c शयिष्ये ऽहं तृणेषु वा Ram_2,82.23b शरचापासिधारिणा Ram_3,40.2b शरचापासिधारिणौ Ram_3,2.11b शरचापासिधारिणौ Ram_3,65.2b शरजालपरिक्षिप्ताम् Ram_3,36.25a शरजालावृतः सूर्यो Ram_3,27.9a शरणं त्वां पुनः प्राप्ता Ram_3,20.10c शरणार्थं शरार्दिताः Ram_3,24.25d शरण्यश् च महायशाः Ram_3,1.17b शरण्यं समुपस्थिताः Ram_3,5.18b शरण्यं सर्वभूतानां Ram_3,1.3a शरण्यः परमा गतिः Ram_3,61.10b शरण्या दण्डका इमे Ram_3,29.8d शरण्या पुण्यकर्मणा Ram_3,10.52d शरण्या पुण्यकर्मणा Ram_3,10.79d शरण्याः शरणं गताः Ram_3,9.4d शरदण्डां जनाकुलाम् Ram_2,62.11d शरद्गतो मेघ इवाल्पतोयः Ram_2,39.16d शरद्व्यपाये हेमन्त Ram_3,15.1c शरधारासमूहान् स Ram_3,26.8a शरपाणिर् धनुर्धरः Ram_3,23.11b शरभङ्गम् अनुज्ञाप्य Ram_3,4. 17c शरभङ्गम् उपागमत् Ram_3,4. 21d शरभङ्गश् च तत् सर्वं Ram_3,4. 23c शरभङ्गं तपोधनम् Ram_3,4. 2d शरभङ्गः प्रतापवान् Ram_3,3.22b शरभङ्गाश्रमं पुण्यम् Ram_3,29.30c शरभङ्गाश्रमं प्रति Ram_3,4. 16d शरभङ्गाश्रमे रामम् Ram_3,5.5e शरभङ्गे दिवं प्राप्ते Ram_3,5.1a शरभङ्गो महातेजाः Ram_3,4. 32c शरभङ्गो महाप्राज्ञः Ram_3,4. 29c शरवर्षेण संयुगे Ram_3,54.15d शरश् चापाद् इव च्युतः Ram_3,52.7d शरसंकृत्तमर्मणः Ram_3,18.6b शरं खड्गं च मानद Ram_3,11.33b शराणां धनुषश् चाहम् Ram_2,90.25a शरान् आदाय चापं च Ram_3,23.13c शरान् आदाय वर्मणि Ram_3,27.15b शरान् आशीविषोपमान् Ram_3,26.13b शरार्चिषम् अनाधृष्यं Ram_3,35.15a शरार्चिषम् अमर्षणम् Ram_3,35.16b शरावैर् अभिसंवृताम् Ram_2,106.14b शराहतेनैव तदार्तया गिरा Ram_3,57.25a शरांश् च कवचं तथा Ram_2,90.10d शरांश् च चित्रान् खड्गांश् च Ram_3,21.11c शरांश् चापगुणच्युतान् Ram_3,26.12f शराः käcanabhÆ«aïÃ÷ Ram_3,28.11b शराः käcanabhÆ«aïÃ÷ Ram_3,54.7b शरीरक्लेशसम्भूतं Ram_2,93.33c शरीरजसमाविष्टा Ram_3,16.10c शरीरस्य भवेत् खेदः Ram_3,48.18c शरीरं विधमिष्यन्ति Ram_3,54.7c शरीरात् स्वेदबिन्दवः Ram_3,69.17d शरीरे ऽग्निषु वृक्षेषु Ram_2,84.8c शरीरे संप्रवेशितम् Ram_3,67.10d शरेण निहतस्याद्य Ram_3,2.22a शरेण मुक्तो रामस्य Ram_3,37.14a शरेणानुपमेन हि Ram_3,42.15b शरेणाभिहतो मया Ram_3,57.23b शरेणाशनिवर्चसा Ram_3,6.19d शरै रथगतः खरः Ram_3,27.5d शरैर् अभ्यकिरत् सैन्यं Ram_3,25.3c शरैर् इव हयोत्तमैः Ram_2,43.3d शरैर् निर्भिन्नहृदयान् Ram_2,90.24a शरैः käcanabhÆ«aïai÷ Ram_3,19.17d शरैः संनतपर्वभिः Ram_3,26.14b शरैः संनतपर्वभिः Ram_3,27.20b शरैः सुपूर्णाव् इषुधी परंतपः Ram_2,81.22b शर्करायाश् च संचयाः Ram_2,85.67d शर्वरी शयिता भूमाव् Ram_2,82.2c शर्वरी सात्यवर्तत Ram_2,45.23d शर्वरी सात्यवर्तत Ram_2,80.23d शर्वरीं भगवन्न् अद्य Ram_2,48.33a शर्वर्याम् अरुणोदये Ram_2,65.13b शर्वर्यां रघुनन्दनः Ram_3,15.2b शशंस तस्य काकुत्स्थं Ram_3,66.9c शशंस भ्रातरं प्रियम् Ram_3,60.23d शशंस शबरी वृद्धा Ram_3,70.9c शशंस सर्वं भगिनी खरस्य सा Ram_3,17.26d शशंस सर्वं भगिनी खरस्य सा Ram_3,19.25d शशंस सेनां रामाय Ram_2,90.9c शशंसात्मानम् आत्मना Ram_3,45.1d शशाक नृपतिर् दीनो Ram_2,16.3c शशाङ्क इव लक्ष्यते Ram_3,15.18d शशास सर्वान् प्रकृतिप्रधानान् Ram_2,76.29c शशिना विमलेनेव Ram_2,97.11c शशी ज्योत्स्नाम् इवोदितः Ram_2,76.5d शशीव तारागणसंकुलं नभः Ram_2,5.24d शश्वत् प्रेत्य फलोदये Ram_2,39.4b शष्पबृस्यां विनीतायाम् Ram_3,41.19c शस्त्राणां तीक्ष्णतां तथा Ram_3,12.6b शस्त्राण्य् आवार्य राघवः Ram_3,24.24b शस्त्रेणावध्यता लोके Ram_3,3.6c शंसन्न् इव विनर्दति Ram_3,65.11d शंस मे भगवन् रामः Ram_2,84.18c शंस सीतां शुभाननाम् Ram_3,58.12d शंसस्व यदि वा दृष्टा Ram_3,58.13c शंसास्मै तां प्रियाम् इति Ram_3,60.8b शंसेयुर् इति मैथिली Ram_3,52.2f शाखया पतगोत्तमः Ram_3,33.32d शाखावसक्तान् खड्गांश् च Ram_2,88.12a शातकुम्भमयानि च Ram_2,85.66b शातकुम्भमयीं रम्यां Ram_2,75.9a शाद्वलानि समन्ततः Ram_3,40.18d शाद्वलेषु यद् आसिष्ये Ram_2,27.13a शाद्वलैर् बहुभिश् छन्ना Ram_2,85.26c शान्तपक्षिगणानि च Ram_3,7.13d शान्तं पापं न वः किंचित् Ram_2,68.21a शान्तिं च स यथाविधि Ram_3,14.23b शापदोषेण राघव Ram_3,67.27b शापस्यान्तो भवेद् इति Ram_3,67.5b शापितासि मम प्राणैः Ram_2,18.38c शापितो मम पादाभ्यां Ram_3,23.12c शायितं तं नराधिपम् Ram_2,60.14b शारदं गगनं यथा Ram_2,72.17d शारदं चन्द्रमण्डलम् Ram_3,42.7b शारदाभ्रघनप्रख्यं Ram_2,13.26a शारदी द्यौर् इवेन्दुना Ram_2,3.20d शारदी रजनी यथा Ram_2,97.11d शारीरो मानसो वापि Ram_2,16.12c शार्दूल यदि सा दृष्टा Ram_3,58.22a शार्दूलवृकसेवितम् Ram_3,2.2b शालयः कनकप्रभाः Ram_3,15.17d शालायास् त्व् अग्रतस् तस्या Ram_2,93.5a शालाश् च गजवाजिनाम् Ram_2,85.29b शालां यक्ष्यामहे वयम् Ram_2,50.15d शालिवाहसहस्रं च Ram_2,29.16a शाश्वती खलु ते कीर्तिर् Ram_2,79.13a शाश्वतो नित्य अव्ययः Ram_2,102.4b शाश्वतो ऽयं सदा धर्मः Ram_2,95.2a शासनाद् भरतो मम Ram_2,62.6d शास्त्रज्ञश् च कृतज्ञश् च Ram_2,1.20a शास्त्रदृष्टः सनातनः Ram_2,55.17b शास्त्रं यत्नेन धीमता Ram_2,69.21b शास्त्रं वान्यद् विशेषतः Ram_2,58.27d शिक्षयास्त्राणि दर्शयन् Ram_3,27.5b शिक्षास्वरसमायुक्तं Ram_2,85.19c शिखरैः खम् इवोद्विद्धैर् Ram_2,88.4c शिखा सीता सुमध्यमा Ram_3,35.19d शिखी कनकमालया Ram_3,36.11d शिखी छत्त्री उपानही Ram_3,44.3b शितः शत्रुनिबर्हणः Ram_3,36.16b शिताः शत्रुनिबर्हणाः Ram_3,37.11b शिथिलां वलितां वृद्धां Ram_2,109.18a शिबिकाभिश् च यानैश् च Ram_2,70.19a शिबिकायाम् अथारोप्य Ram_2,70.14a शिरसा त्वाभियाचे ऽहं Ram_2,98.67a शिरसा धारयिष्यामि Ram_2,92.6c शिरसा प्रतिपूज्य तम् Ram_2,13.22b शिरसाभिप्रणम्य च Ram_2,52.11d शिरसा मधुसूदनम् Ram_2,6.7b शिरसा याचितो मया Ram_2,97.12b शिरसा वन्दनीयस्य Ram_2,52.12c शिरस् तालफलं यथा Ram_3,28.14d शिरस्य् आघ्राय चोवाच Ram_2,110.13c शिरस्य् आघ्राय मैथिलीम् Ram_2,111.1d शिरस्य् आघ्राय राघवम् Ram_2,64.14d शिरस्य् आधाय पादुके Ram_2,107.12d शिरस्य् एकेन बाणेन Ram_3,27.25a शिरःसु सुरभीन् अमी Ram_2,87.13b शिरःस्नातजनैर् वृताम् Ram_2,7.3d शिरांस्य् अपातयत् त्रीणि Ram_3,26.17c शिरांस्य् उपजहार यः Ram_3,30.17d शिरोभिर् निभृताचार Ram_2,40.25c शिरोभिर् भविता मही Ram_2,20.28d शिरोभिः paripŬitau Ram_3,53.32d शिरोभिः पूर्णतण्डुलैः Ram_3,15.17b शिलापिधाना काकुत्स्थ Ram_3,69.30c शिलाम् आकुर्वतीं तीर्त्वा Ram_2,65.2c शिलाः शैलस्य शोभन्ते Ram_2,88.20a शिवतोयाम् अशैवलाम् Ram_2,44.2b शिववारिवहां नदीम् Ram_2,43.8b शिवः सर्वेषु कालेषु Ram_2,39.9a शिवा घोरनिदर्शनाः Ram_3,22.10b शिवा घोरा महास्वनाः Ram_3,22.6d शिवां सुसीमाम् अनुशास्तु केवलं Ram_2,31.34c शिवेन पुनर् आगते Ram_2,46.72d शिशुनागाभिरक्षितः Ram_3,69.24d शिशुमारैश् च नक्रैश् च Ram_2,44.3c शिश्ये नरवरात्मजः Ram_2,6.4d शिष्टाः शास्त्रेष्वनागतम् Ram_3,48.8b शिष्टैर् आचरिते सम्यक् Ram_2,39.4a शिष्यान् अर्घ्यम् इति ब्रुवन् Ram_2,84.4d शिष्येण सहलक्ष्मणः Ram_3,11.14b शिष्येषु मृगपक्षिषु Ram_2,84.8d शिष्यो लक्ष्मणम् अब्रवीत् Ram_3,11.13b शिंशपामलकी जम्बूर् Ram_2,85.48a शीघ्रगस्य मरुः पुत्रो Ram_2,102.26a शीघ्रगाम् आकुलावर्तां Ram_2,41.27c शीघ्रगाम् ऊर्मिमालिनीम् Ram_2,49.11b शीघ्रगां सागरंगमाम् Ram_2,46.3d शीघ्रम् आचक्ष्व राघव Ram_2,57.34b शीघ्रम् आनय भद्रं ते Ram_2,83.2c शीघ्रम् आनय सुन्दरम् Ram_2,12.21b शीघ्रम् आनीयताम् इति Ram_2,3.6d शीघ्रम् आसेदुर् अञ्जसा Ram_2,62.14d शीघ्रम् उद्ध्रियतां पादो Ram_3,32.20c शीघ्रम् एव विनश्यन्ति Ram_3,49.21c शीघ्रम् एवं हि राक्षस्यो Ram_3,54.24a शीघ्रम् एष्यामि लक्ष्मण Ram_3,41.48d शीघ्रवेगाः प्रचोदिताः Ram_2,87.12b शीघ्रस्रोतसमापगाम् Ram_2,49.3b शीघ्रस्रोतसम् आसाद्य Ram_2,95.26a शीघ्रस्रोताश् च तं दृष्ट्वा Ram_3,44.7a शीघ्रं क्रूरेण कर्मणा Ram_2,69.6f शीघ्रं याहीति सारथिम् Ram_2,35.30d शीघ्रं रामाय दर्शय Ram_2,53.20d शीघ्रं लक्ष्मण जानीहि Ram_3,60.1c शीघ्रं शीघ्रजवैर् हयैः Ram_2,62.6b शीघ्रं सलिलम् अत्यगात् Ram_2,46.66d शीघ्रं संपद्यतां गत्वा Ram_3,18.20c शीघ्रं हत्वा मृगोत्तमम् Ram_3,43.14d शीघ्रान् आस्थाय वाजिनः Ram_2,65.9b शीतमङ्गलतोयाभिः Ram_3,33.12a शीतया चाप्रतिद्वन्द्वः Ram_2,99.8c शीतरश्मेर् इव क्षपा Ram_2,16.58d शीतलं हरितच्छदम् Ram_2,49.12d शीतलामलपानीयां Ram_2,74.20c शीतवारिनिधिं शुभाम् Ram_3,71. 17f शीता वृद्धतरायामास् Ram_3,15.12c शीतीकृत्य तु गात्राणि Ram_2,65.5a शीतोदकं च पम्पायां Ram_3,69.14c शीर्णकेसरकर्णिकैः Ram_3,15.24b शीर्णपुष्पा वनान्तरे Ram_2,86.22d शीर्णमूला इव द्रुमाः Ram_3,28.7d शीर्णाः कनकबिन्दवः Ram_3,60.24b शीलवान् अनसूयकः Ram_2,2.20d शीलवान् प्रियदर्शनः Ram_3,17.3b शीलवृत्तवतां वर Ram_2,105.16b शीलवृद्धैर् ज्ञानवृद्धैर् Ram_2,1.17a शीलेन साम्ना विनयेन सीतां Ram_3,61.16a शुक पादम् अरेर् दश Ram_2,47.22d शुकसंघरुतेषु च Ram_2,82.6d शुकी नतां विजज्ञे तु Ram_3,13.20c शुक्रं मार्गगतं यथा Ram_2,58.54d शुक्लमाल्यकृताकारं Ram_2,85.30c शुक्लस्यान्नस्य चाभितः Ram_2,85.63b शुक्लान् अंशुमतश् चापि Ram_2,85.69a शुक्लां कुमुदमण्डलैः Ram_3,71. 18b शुक्लांश् चन्दनकल्कांश् च Ram_2,85.69c शुक्लैः सुविमलैर् दन्तैः Ram_3,50.18e शुचयः पापसंश्रयात् Ram_3,36.22b शुचिना च सुगन्धिना Ram_2,14.7b शुचिर् नियतभोजनः Ram_2,101.26b शुचिर् बहुमतो राज्ञः Ram_2,32.14c शुचिं वा यदि वाशुचिम् Ram_2,101.4d शुचौ देशे तपस्विनम् Ram_3,4. 30b शुद्धभावे न जानीषे Ram_2,7.20c शुद्धसत्त्वा मुमोचाश्रु Ram_2,34.28c शुद्धात्मन् प्रेमभावाद् धि Ram_2,26.14a शुद्धान्तःपुरम् अभ्यगात् Ram_2,15.13d शुद्धाभिजनकर्मणः Ram_2,98.48b शुनश् चोपायनं ददौ Ram_2,64.21d शुभम् आविर्भविष्यति Ram_3,71. 6b शुभस्फ्यवेगाभिहता Ram_2,46.66c शुभं वा यदि वाशुभम् Ram_2,57.4b शुभान्य् आभरणानि च Ram_2,9.37d शुभान्य् आभरणानि च Ram_2,9.43d शुभान्य् आभरणानि च Ram_3,52.2d शुभां प्रतिज्ञां परिपालयन्ति ते Ram_2,54.19d शुभां रुचिरदन्तौष्ठीं Ram_3,44.11a शुभेन शुभदर्शनः Ram_2,104.8b शुभे यष्टिकमण्डलू Ram_3,44.3d शुभे वने वारणवानरायुते Ram_2,49.15b शुशुभे käcanÅ käcÅ Ram_3,50.21c शुशुभे तप्तभूषणा Ram_3,50.22d शुशुभे न विना रामं Ram_3,50.20c शुशुभे राक्षसाधिपः Ram_3,33.10b शुश्राव च वचस् तेषां Ram_2,51.10a शुश्राव परिदेवनम् Ram_2,51.13d शुश्राव रामः श्रुत्वा च Ram_2,30.21c शुश्राव लोकस्य समागतस्य Ram_2,14.24b शुश्रुवुश् च ततस् ततः Ram_2,6.14d शुश्रुवे चाग्रतः स्त्रीणां Ram_2,35.25a शुश्रुवे तत्र निस्वनः Ram_2,6.27b शुश्रूषणपरा मयि Ram_2,108.7b शुश्रूषन्ते च वः शिष्याः Ram_2,2.27a शुश्रूषमाणम् एकाग्रम् Ram_2,50.15a शुश्रूषमाणा ते नित्यं Ram_2,24.10a शुश्रूष माम् इहस्थस् त्वं Ram_2,18.19c शुश्रूषा क्रियतां तावत् Ram_2,21.10c शुश्रूषाम् एव कुर्वीत Ram_2,21.21a शुश्रूषार्थम् अरिंदमौ Ram_3,11.8b शुश्रूषुर् जननीं पुत्र Ram_2,18.20a शुश्रूषेच् च पितुर् यथा Ram_2,16.52b शुश्रूषेयम् अपि स्वयम् Ram_3,10.32d Óu«kakëÂhair भवेत् कार्यं Ram_3,31.17a शुष्कं वनम् इवाग्निना Ram_3,24.22d शुष्कं समभवद् वक्त्रं Ram_3,34.21c शुष्कांश् च विविधान् द्रुमान् Ram_2,63.12b शुष्यतीव च मे कण्ठो Ram_2,63.17a शुष्यमाणजलाशयम् Ram_3,60.43b शुष्यमाणानि तीरतः Ram_3,33.23d शुष्यमाणेन bhëitÃ÷ Ram_3,53.33d शूद्रायाम् अस्मि वैश्येन Ram_2,57.37c शूद्रांश् च मनुजर्षभ Ram_3,13.29d शून्यचत्वरवेश्मान्ता Ram_2,60.17c शून्यचत्वरवेश्मान्तां Ram_2,37.20a शून्यम् आवसथं दृष्ट्वा Ram_3,58.3c शून्यसंवरणारक्षाम् Ram_2,82.21a शून्याम् इक्ष्वाकुपालिताम् Ram_2,71.18b शून्यारण्या हिमध्वस्ता Ram_3,15.11c शून्ये त्यक्तो ऽस्म्य् अहं त्वया Ram_2,71.6d शून्ये दशरथात्मजः Ram_3,56.1b शून्येन खलु सुश्रोणि Ram_2,11.13a शून्ये निहतराक्षसे Ram_3,52.20b शून्येव प्रतिभाति मा Ram_2,82.19b शून्ये वसति दण्डके Ram_3,54.14d शून्ये सीतां यथासुखम् Ram_3,34.19b शून्यो ऽयं शयनीयस् ते Ram_2,66.11a शूरमानी न शूरस् त्वं Ram_3,20.16a शूरम् ऐश्वर्यकामं च Ram_2,94.23c शूरं करुणवेदिनम् Ram_3,60.37b शूराणां लब्धलक्षाणां Ram_3,34.5c शूराश् च बलवन्तश् च Ram_3,65.30a शूराश् च शशबिन्दवः Ram_2,102.14f शूराः शरण्याः सौमित्रे Ram_3,64.24c शूरो दक्षो विचक्षणः Ram_2,94.19b शूर्पणख्या खरस् तदा Ram_3,21.1b शूर्पणख्या परंतपः Ram_3,16.12b शूलपट्टिशपाणयः Ram_3,20.8b शूलम् उद्यम्य राक्षसः Ram_3,25.12b शूलं शक्रध्वजोपमम् Ram_3,3.13b शूलान् खड्गान् परश्वधान् Ram_3,24.23b शृङ्गवेरपुरं प्रति Ram_2,44.1d शृङ्गवेरपुरं रम्यं Ram_2,105.22c शृङ्गवेरपुराद् भूय Ram_2,105.23a शृङ्गैर् उच्छ्रितबाहवः Ram_3,50.35b शृणु चापि यदर्थं त्वां Ram_2,46.50c शृणु जानकि येनेदं Ram_2,23.19c शृणु तत् कर्म साहाय्ये Ram_3,34.16c शृणु त्वं यन्निमित्तं मे Ram_2,63.7c शृणु मैथिलि मद्वाक्यं Ram_3,54.22a शृणु राघव तत्त्वेन Ram_3,68.7c शृण्वन्तु मे परिषदो Ram_2,103.24c शृण्वन्न् अतिययौ वीरः Ram_2,43.7c शृण्वन् वाचो मनुष्याणां Ram_2,43.4a शृतः कृष्णमृगो यथा Ram_2,50.18b शेते कथम् अनाथवत् Ram_2,52.4f शेते परमदुःखार्ता Ram_2,47.24c शेते विनिहतो भूमौ Ram_3,63.24c शेते शीते महीतले Ram_3,15.26d शेरते विवृतद्वाराः Ram_2,61.16c शेषम् एवंगते यत् स्यात् Ram_2,58.17c शेषश् च संश्रयश् चैव Ram_3,13.7c शेषं च वनवासस्य Ram_3,10.86c शेषं च हविषस् तस्य Ram_2,6.3a शेषास् त्व् अमनसो ऽभवन् Ram_3,13.14b शेषे कल्याणि पांसुषु Ram_2,10.7b शेषे क्षितितले सन्नः Ram_2,12.2c शेष्ये पुरस्ताच् छालाया Ram_2,103.14c शेष्वान् अन्तर्हितायां त्वं Ram_2,9.16c शैत्याद् अगाग्रस्थम् अपि Ram_3,15.23c शैलपार्श्वे परिक्रान्तम् Ram_2,93.10c शैलप्रस्थान् वनानि च Ram_3,10.2b शैलप्रस्थेषु रम्येषु Ram_2,88.11a शैलाच् छैलं वनाद् वनम् Ram_3,69.5b शैलूष इव मां राम Ram_2,27.8c शैलूषाश् च सह स्त्रीभिर् Ram_2,77.15c शैलेन्द्रम् इव धाराभिर् Ram_3,24.9c शोकजाश्रुपरिद्यूना Ram_2,41.30a शोकपङ्कार्णवप्लुतः Ram_3,58.11d ÓokabhÃrÃvapŬitÃm Ram_3,53.4b शोकभारेण चाक्रान्ताः Ram_2,36.16c शोकम् उत्सृज्य मानद Ram_2,31.21b शोकमोहपरायणाम् Ram_3,52.13b शोकरक्तेक्षणः शोकाद् Ram_3,58.10c शोकवेगसमाहतः Ram_2,51.5d शोकव्यसनविस्तीर्णे Ram_2,8.12c शोकसंतापकर्शितम् Ram_2,16.5b शोकसागरमध्यस्थम् Ram_2,8.2c शोकाग्निर् अतुलो महान् Ram_2,21.5b शोकातुरश् चापि ननाद भूयः Ram_2,67.15c शोकाद् अशक्नुवन् bëpaæ Ram_2,16.53c शोकानशनकर्शिताम् Ram_2,86.20b शोकायासाधिशृङ्गिणा Ram_2,79.19d शोकारक्तेक्षणः श्रीमान् Ram_2,12.18c शोकार्णवपरिप्लुतम् Ram_2,31.18d शोकार्तं तु वरारोहे Ram_3,53.31a शोकार्तानाम् अनाथानाम् Ram_3,67.21a शोकेन च समाक्रान्तो Ram_2,56.17c शोके न स्यात् सहायता Ram_2,51.26d शोकेनाभिपरिप्लुतः Ram_2,76.8b शोकेनाभिप्रसुप्तं ते Ram_3,62.18c शोकैर् बहुभिर् आवृतः Ram_2,66.20d शोकैर् बहुभिर् आवृताम् Ram_2,69.12d शोको नाशयते धैर्यं Ram_2,56.12a शोको नाशयते श्रुतम् Ram_2,56.12b शोको नाशयते सर्वं Ram_2,56.12c शोकोपहतचेतनः Ram_2,10.31f शोकोपहतचेतनः Ram_2,57.1b शोकोपहतचेतसम् Ram_3,58.17b शोकोपहतचेतसः Ram_2,30.5d शोकोपहतचेताश् च Ram_2,46.16a शोकोपहतनिश्चेष्टा Ram_2,41.29c शोकोपहतया वाचा Ram_2,32.21c शोको भवति मानवः Ram_2,17.21b शोको ऽयं हृदि वर्धते Ram_2,56.15b शोचताम् एव रजनी Ram_2,98.1c शोचतां पितरं मृतम् Ram_2,95.35f शोचन्तीव स्म मैथिलीम् Ram_3,50.33d शोचन्तीं प्रतिवक्ष्यति Ram_2,51.17d शोचन्त्याश् चाल्पभाग्याया Ram_2,47.23a शोचितुं नार्हसे वीर Ram_3,62.13c शोचिष्यति न संशयः Ram_2,41.4d शोच्यो नापि जनाधिपः Ram_2,54.18b शोणितौघपरिप्लुतः Ram_3,66.8b शोधनार्थम् उपागतः Ram_2,71.5b शोभते शशिसंनिभः Ram_3,41.13d शोभन्ते किंचिदालम्बाः Ram_3,15.17c शोभन्ते ऽभ्युदिते सूर्ये Ram_3,15.16c शोभन्ते मृगम् आश्रित्य Ram_3,41.25c शोभमानम् असंबाधं Ram_2,15.3a शोभमानाः पताकिन्यो Ram_2,83.11c शोभयन्तु कुमारस्य Ram_2,32.3c शोभयन् दण्डकारण्यं Ram_3,36.12a शोभयिष्यन्ति काकुत्स्थम् Ram_2,42.9a शोभयिष्यामि भर्तारं Ram_2,110.19c शोभितं परमर्षिभिः Ram_3,1.7d शोभितं परमर्षिभिः Ram_3,33.14b शोभितां दीप्तवदनैः Ram_2,93.20c शोभितां शत्रुबाधकैः Ram_2,93.19d शोषयिष्यामि लक्ष्मण Ram_3,60.21b शौचं माहात्म्यम् उत्तमम् Ram_2,39.8b शौचाद्धीनस् तथा शुचिः Ram_2,101.5b शौण्डीरः क्षत्रियर्षभः Ram_2,20.7b श्मशानाग्निम् इव प्रजाः Ram_3,31.3d श्यामं नलिनपत्त्राक्षं Ram_2,104.15c श्यामं न्यग्रोधम् आसेदुः Ram_2,49.12c श्यामं रुधिरपर्यन्तं Ram_3,22.3a श्यामं सिद्धोपसेवितम् Ram_2,49.4d श्येनगामी पृथुग्रीवो Ram_3,22.31a श्येनीपुत्रम् अरिंदम Ram_3,13.33d श्येनी श्येनांश् च गृध्रांश् च Ram_3,13.19a श्रमणी शबरी नाम Ram_3,69.19c श्रमणीं संशितव्रताम् Ram_3,70.7b श्रमं नावाप्नुयात् किंचिद् Ram_2,21.19c श्रमाद् उद्वेपिभिः करैः Ram_3,70.19d श्रमेणोपरताः स्त्रियः Ram_2,45.13b श्रमेणोपरताः स्त्रियः Ram_2,80.14b श्रयिष्ये सगणः पुनः Ram_2,108.20d श्राद्धकर्माण्य् अकारयत् Ram_2,71.1d श्राद्धदृष्टेन कर्मणा Ram_3,10.55d श्राद्धम् उद्दिश्य निर्घृणः Ram_3,10.54d श्रावयामास तत्त्वज्ञः Ram_2,71.23c श्रावितः परुषं वाक्यं Ram_2,56.1c श्रियं पुष्यत्य् अयं गिरिः Ram_2,88.10d श्रिया च पुरुषर्षभः Ram_2,39.12b श्रिया ज्वलन्तं भरतः k­täjalir Ram_2,96.27c श्रिया प्रज्वलितप्रभाम् Ram_2,106.3b श्रिया विरहितां ध्वस्तां Ram_3,58.5c श्रिया विराजितं पुत्रं Ram_3,67.7a श्रिया विहीनं विध्वस्तं Ram_3,58.6c श्रिया वेद्यो ऽतुलप्रभाः Ram_3,70.20d श्रीमतीभिः श्रिया वृतम् Ram_3,33.17b श्रीमत्य् आयतने विष्णोः Ram_2,6.4c श्रीमत्य् आश्रममण्डले Ram_3,10.21d श्रीमत्सु भवनेषु च Ram_2,6.12d श्रीमद्राजनिवेशनम् Ram_2,72.17b श्रीमद्वाक्यम् अनुत्तमम् Ram_2,73.14d ÓrÅmä शिवम् अकण्टकम् Ram_2,41.28b श्रीमान् अकृतदारश् च Ram_3,17.3c श्रीमान् दशरथात्मजः Ram_2,106.19b श्रीमान् निरुदरो महान् Ram_3,15.29b श्रीमान् सन्नस् तदा बभौ Ram_2,35.26b श्रीयशोराज्यलाभाय Ram_2,5.2c श्रुतधर्मपरावरा Ram_2,34.27b श्रुतवन्तो जितेन्द्रियाः Ram_2,94.10b श्रुतवान् बुद्धिमत्तरः Ram_2,98.35d श्रुतश् च शङ्के वैदेह्या Ram_3,56.14a श्रुतं तव मया चेदं Ram_2,48.19c श्रुतं ते किंचिद् अप्रियम् Ram_2,81.10b श्रुतं प्रत्यक्षम् इच्छामि Ram_3,70.15c श्रुतं शीलं दमः शमः Ram_2,30.12b श्रुतः शब्दो मया भृशम् Ram_3,43.2d श्रुता नो यादृशाः पूर्वं Ram_2,65.24a श्रुतिर् गीता यशस्विनी Ram_2,99.11b श्रुतिर् हि श्रूयते पुण्या Ram_2,26.15c श्रुतेन बालः स्थानेन Ram_2,98.59a श्रुत्वा गतव्यथो रामः Ram_2,16.45c श्रुत्वा गोमायुनिःस्वनम् Ram_3,55.10b श्रुत्वा चासीत् सुदुःखितः Ram_2,36.8d श्रुत्वा तां महतीं कथाम् Ram_2,111.1b श्रुत्वा तु पितरं वृत्तं Ram_2,67.1a श्रुत्वा तु सिद्धार्थवचो Ram_2,32.21a श्रुत्वा दशरथस्यैतद् Ram_2,1.3a श्रुत्वा दीनस्य bhëitam Ram_2,56.7b श्रुत्वा धर्मात्मनो वचः Ram_3,10.33b श्रुत्वा धर्मे स्थितो रामः Ram_3,9.1c श्रुत्वा न विव्यथे रामः Ram_2,16.27c श्रुत्वा पुष्येण पुत्रस्य Ram_2,4.33a श्रुत्वा प्रमाणम् अत्र त्वं Ram_2,4.7c श्रुत्वा bharatabhëitam Ram_2,79.11b श्रुत्वा भरतशासनम् Ram_2,83.8b श्रुत्वा मध्यं जगामेव Ram_2,20.1c श्रुत्वा यात्रां समाज्ञप्तां Ram_2,76.22c श्रुत्वा रामस्य कैकेयी Ram_2,16.38b श्रुत्वा रामस्य bhëitam Ram_3,12.12b श्रुत्वा रामाभिषेचनम् Ram_2,6.10b श्रुत्वा रामाभिषेचनम् Ram_2,8.8d श्रुत्वा रामो ऽब्रवीद् वाक्यं Ram_2,21.7c श्रुत्वा वयं हि sambhëÃm Ram_2,104.3c श्रुत्वा विचित्रं करुणं विलापं Ram_2,11.14c श्रुत्वा शुभम् अनिन्दिता Ram_2,55.6b श्रुत्वा सगर्वितं वाक्यं Ram_3,2.14c श्रुत्वा सर्वे सभासदः Ram_2,76.16b श्रुत्वा सीता कथं भवेत् Ram_3,42.18d श्रुत्वा स्नेहाद् उदीरितम् Ram_2,83.6b श्रुत्वाहं वचनं गृहे Ram_2,26.7b श्रुत्वैव चापि रामस् तं Ram_2,4.5c श्रुत्वैवं वचनं तस्या Ram_2,9.6a श्रुत्वैवोपस्थितौ वीरौ Ram_2,38.10a श्रुत्वोक्तं सीतया वचः Ram_2,110.13b श्रूयताम् इतिकर्तव्यं Ram_2,62.5c श्रूयताम् इति चोक्त्वा वै Ram_2,110.25c श्रूयतां राम वक्ष्यामि Ram_3,16.17c श्रूयतां राम वक्ष्यामि Ram_3,68.11a श्रूयते तुमुलो महान् Ram_2,65.17b श्रूयते नदतां वने Ram_2,46.3b श्रूयते भूषणोन्मिश्रो Ram_3,10.18c श्रूयते हि पुरा तात Ram_2,99.11a श्रूयेते नरशार्दूल Ram_3,62.12c श्रेणयश् च नृपात्मज Ram_2,73.4d श्रेणयश् च समागताः Ram_2,103.5b श्रेणयस् त्वां महाराज Ram_2,98.11a श्रेणीमुख्याश् च भूषिताः Ram_2,23.13b श्रेयश् चैव भविष्यति Ram_2,8.23b श्रेयसा योक्तुकामो ऽस्मि Ram_2,2.3c श्रेयसा योजयिष्यति Ram_3,10.85d श्रेयसे वृद्धये तात Ram_2,31.26a श्रेयोऽर्थम् आत्मनः शीघ्रम् Ram_2,109.15c श्रेष्ठं राजपुरोहितम् Ram_2,61.3d श्रेष्ठं ह्य् अनार्यम् एव स्याद् Ram_2,101.23a Óre«Âhä श्रेष्ठेषु कच्चित् त्वं Ram_2,94.21c श्रेष्ठां श्रेष्ठाभिधायिनीम् Ram_2,9.28b श्रैष्ठ्यं शास्त्रसमूहेषु Ram_2,1.21c श्रोतव्यं च श्रुतं त्वया Ram_3,70.23b श्रोतुं दुःखम् अतो वनम् Ram_2,25.6d श्रोतुं प्रव्याहृतं त्वया Ram_2,97.2b श्रोष्यामि हृदयंगमम् Ram_2,58.27b Ólak«ïakëÃyasaævÅta÷ Ram_3,44.3a श्लक्ष्णवादी च दारुणः Ram_2,7.20b श्लक्ष्णवालुकसंतताम् Ram_3,71. 16b श्लक्ष्णं वचनम् अब्रुवन् Ram_3,7.4d श्लाघनीयेन धीमता Ram_2,56.10b श्लाघयिष्यत्य् उपासीनः Ram_2,58.28c श्लाघ्या च व्यपदेश्या च Ram_3,12.7c Óli«ÂäjalipuÂà धीरा Ram_2,110.21c श्व इदानीं महानदीम् Ram_2,77.20d श्व एव पुष्यो भविता Ram_2,4.2a श्वभ्रे महति कल्पिते Ram_3,67.22d श्वशुरं सुकृतेन मे Ram_3,45.7b श्वशुरो मे स मानदः Ram_3,45.9b श्वश्रूणाम् अश्रुपूर्णाक्षी Ram_2,96.19c श्वश्रूणां मम च प्रभो Ram_3,41.17b श्वश्रूम् अभिमुखे स्थिता Ram_2,34.22d श्वश्रूर् वचनम् अब्रवीत् Ram_2,34.19b श्वश्रूश्वशुरयोर् मम Ram_3,8.25b श्वसन्तम् इव नागेन्द्रं Ram_2,19.1c श्वस् तु गन्तासि तं देशं Ram_2,84.21c श्वस् त्वाहम् अभिषेक्ष्यामि Ram_2,4.22c श्वःकाले साधयिष्यसि Ram_2,31.27f श्वः पुष्ययोगं नियतं Ram_2,4.21c श्वः पुष्येण जितक्रोधं Ram_2,7.7a श्वः पुष्येण द्विजोत्तमैः Ram_2,8.3d श्वः ससैन्यो गमिष्यसि Ram_2,78.17d श्वापदा वनचारिणः Ram_3,23.22b श्वापदाः परिकर्षन्तु Ram_2,90.24c श्वापदैः परिवर्जितः Ram_2,94.39b श्वेतच्छत्त्रो दशाननः Ram_3,33.8b श्वेतारण्ये यथान्धकः Ram_3,29.27d श्वेता व्यजनयत् सुतम् Ram_3,13.26d श्वेताश् चैव शिरोरुहाः Ram_2,98.22b श्वेतां च सुरभीं तथा Ram_3,13.22b श्वोभाविन्य् अभिषेचने Ram_2,4.28b श्वोभाविन्य् अभिषेचने Ram_2,4.37b श्वोभाविन्य् अभिषेचने Ram_2,5.1b श्वो ऽभिषेच्यस् तु मे सुतः Ram_2,4.2b श्वो मया सह गन्तासि Ram_2,58.31c ष शरान् अभिलक्षितान् Ram_3,27.24d षड्गुणाः पुरुषोत्तमम् Ram_2,30.12d षष्टिर् दुहितरो राम Ram_3,13.10c षष्टिवर्षसहस्राणि Ram_3,48.19a षष्ठी रथसहस्राणि Ram_2,77.4a षष्ठेन च शिरः संख्ये Ram_3,27.27c षोडशाश्वशतानि च Ram_2,64.18b स ऋक्षरजसः पुत्रः Ram_3,68.16a स एको मृष्टम् अश्नातु Ram_2,69.23c स एवं ब्रुवतीं सीतां Ram_2,25.1a स एवं व्यसनं प्राप्य Ram_2,98.43c स एष सुमहाकायः Ram_2,91.13a स एष हि महाकायः Ram_2,78.3a स कच्चिद् ब्राह्मणो विद्वान् Ram_2,94.5a स कथं पालयिष्यामि Ram_2,98.59c स कथं राघवो वीरः Ram_3,51.23a स कदाचिच् चिराल् लोके Ram_3,41.40a स कदाचित् प्रभातायां Ram_3,15.2a स कराभ्यां विकीर्णाभ्यां Ram_3,25.9a स कर्म कृतवान् एतत् Ram_3,47.27a सकलत्रस्य संदेहो Ram_2,108.22a स käcanamayaæ पीठं Ram_2,75.10a स कामपाशपर्यस्तो Ram_2,28.3c सकामान् सुहृदः कुरु Ram_2,97.10d सकामा भगिनी मे ऽस्तु Ram_3,22.22a सकामा भव कैकेयि Ram_2,37.18a सकामा भव कैकेयि Ram_2,60.3a सकामां न करिष्यामि Ram_2,67.14c सकाशं जगतीपतेः Ram_2,31.12d सकाशं दूतचोदितः Ram_2,64.13b सकाशे स महास्त्रवित् Ram_3,10.23b स कृत्वा तूदकं तूर्णं Ram_2,58.43a स कृत्वा भैरवं नादं Ram_3,2.9c सकृद् अद्यालभेत वा Ram_2,58.48b सकृद् दृष्टास्व् अपि स्त्रीषु Ram_2,110.6a सक्तं ग्राम्येषु भोगेषु Ram_3,31.3a सक्ताः कनकबिन्दवः Ram_2,82.13d सक्ताः कौशेयतन्तवः Ram_2,82.14d सक्थिनी च शिरश् चैव Ram_3,67.10c स क्षिप्रं समतीयाय Ram_3,52.7c स खरस्याज्ञया सूतस् Ram_3,24.3a सखिभिः प्रियवादिभिः Ram_2,63.5b सखीजनसमावृता Ram_2,72.11b सखीभिर् इव युक्ताभिर् Ram_3,71. 17a सखीम् इव गतोत्साहां Ram_3,50.33c सखीवच् च विगाहस्व Ram_2,89.14a सखे देयं तु सर्वदा Ram_2,81.16b सखे ऽभ्यागच्छ पश्य त्वं Ram_2,29.2c सख्यं कुरुष्वेति तदाभ्युवाच Ram_3,69.36d सगणः प्रत्यपद्यत Ram_2,75.9d स गतिः स परायणम् Ram_2,42.14f स गत्वा दूरम् अध्वानं Ram_3,6.2a स गत्वा लक्ष्मणः श्रीमान् Ram_3,14.22a सगन्धर्वा सराक्षसा Ram_2,10.22d सगरस्याज्ञया पितुः Ram_2,18.28b सगरस्येति नः श्रुतम् Ram_2,102.20b सगरो वै सुधार्मिकः Ram_2,32.20b स गिरेश् चित्रकूटस्य Ram_2,92.13a स गृध्रराजः कृतवान् यशस्करं Ram_3,64.36a स गृहैर् अभ्रसंकाशैः Ram_2,15.2a सघोष इव तोयदः Ram_3,50.23d स घोषवद्भिश् च हयैः सनागैः Ram_2,14.26a सघोषाण्य् अवकीर्यन्त Ram_3,50.30c सघोषाः सम्प्रतस्थिरे Ram_2,86.31d स च काकुत्स्थ नाबुधत् Ram_3,64.13b स च तां रामदयितां Ram_3,40.31a सचन्द्रतारागणमण्डितं यथा Ram_2,74.21a स च पम्पाम् अतिक्रम्य Ram_3,52.5a स च पावकसंकाशः Ram_3,4. 34a स च प्रमाणं धर्मात्मा Ram_2,97.22a स च मायामयो दिव्यः Ram_3,47.18a स च रोषेण ताम्राक्षः Ram_2,72.15a सचर्मकठिनं च तत् Ram_2,35.13d स च शैलवरे रम्ये Ram_2,102.15c स चापम् उद्यम्य महच् Ram_3,23.16a सचापस्य महारणे Ram_3,20.15d स चार्कतरुणाभासां Ram_2,86.34a स चित्रकूटं रघुवंशवर्धनः Ram_2,89.19d स चित्रकूटे तु गिरौ निशाम्य Ram_2,92.15a स चिन्तयानो वैदेहीं Ram_3,53.2a स चिन्ताम् अभ्यपद्यत Ram_2,57.1d सचिवः सुचिरोषितः Ram_2,29.15b सचिवान् अभ्यनुज्ञाय Ram_3,33.1c सचिवास् तव रावण Ram_3,39.6b सचिवाः पर्यवारयन् Ram_3,24.4d सचिवेन विपश्चिता Ram_3,38.9b स चीरे पुरुषव्याघ्रः Ram_2,33.7a स चेद् राजन्य् अनेकाग्रे Ram_2,20.22a स चैनं प्रश्रितं दृष्ट्वा Ram_2,5.7a स चोदितो रथः शीघ्रं Ram_3,21.25a स चोद्धृतेन बाणेन Ram_2,58.16a स छिन्नपक्षः सहसा Ram_3,49.37a स जगामाश्रमं त्यक्त्वा Ram_2,108.24c सजना सजनाधिपा Ram_2,51.6b स जनो nÃbhibhëate Ram_2,17.25d सजपाश् च तपोनित्यास् Ram_3,5.5a स जीर्णं मानुषं देहं Ram_2,98.34a सज्जनावमतं दुःखम् Ram_2,58.11c सज्जन्ते नात्र सज्जनाः Ram_2,100.6d सज्जं तिष्ठति रामस्य Ram_2,13.8c सज्जं तु तद् बलं दृष्ट्वा Ram_2,76.25a सज्जं द्युतिकरं श्रीमद् Ram_2,13.9c सज्जुष्टात् कर्मणस् तथा Ram_2,69.28b सज्जो रामस्य धीमतः Ram_2,13.14d सज्यम् अन्यन् महद् धनुः Ram_3,27.18d सज्यं कुरुष्व चापं च Ram_2,90.10c सज्यं यः कुरुते नरः Ram_2,110.41b स तच् छस्त्रम् अनुप्राप्य Ram_3,8.16a स तच् छ्रुत्वा वचः क्रूरं Ram_2,58.18a सततं पर्युपासते Ram_3,10.87d सततं प्रतिबोधितः Ram_2,82.7d सततं प्रियवादिनम् Ram_2,35.22b सततं प्रियवादिनः Ram_3,35.2b सततं लालितं त्वया Ram_2,71.14b सततं विविधैर् द्रुमैः Ram_3,6.3b सततं वेपमानाङ्गीं Ram_2,109.18c सततं सत्कृताः प्रियैः Ram_2,34.20b सततं सत्यदर्शिनः Ram_3,62.14b स तत् कबन्धः प्रतिपद्य रूपं Ram_3,69.36a स तत्र कांश्चित् परिषस्वजे नरान् Ram_2,95.46a स तत्र न्यवसद् भ्रात्रा Ram_2,1.6a स तत्र ब्रह्मणः स्थानम् Ram_3,11.17a स तत्र सीतां परिदाय मैथिलीं Ram_3,13.36a स तथा गृध्रराजेन Ram_3,49.31a स तथेति प्रतिज्ञाय Ram_2,3.7a स तदन्तःपुरद्वारं Ram_2,14.1a स तद् दत्तं मघवता Ram_3,29.25a स तम् अध्वानम् ऐक्ष्वाकः Ram_2,43.15a स तम् अन्तःपुरे घोरम् Ram_2,36.8a स तम् आश्रमम् आगम्य Ram_2,105.6a स तम् आश्रमम् आगम्य Ram_3,10.27a स तम् उत्पाटयामास Ram_3,29.17c स तस्मिन् गोमयह्रदे Ram_2,63.9b स तस्य कुलम् अव्यग्रम् Ram_3,13.4c स तस्य स्वरम् आज्ञाय Ram_3,55.3a स तं कैलासशृङ्गाभं Ram_2,3.15a स तं दृष्ट्वा कृतं सौम्यम् Ram_3,14.24a स तं पितृसखं बुद्ध्वा Ram_3,13.4a स तं रुचिरम् आक्रम्य Ram_3,14.9a स तं वृक्षं समासाद्य Ram_2,47.1a स तं सस्मितम् Ãbhëya Ram_2,3.22a स तं सैन्यसमुद्भूतं Ram_2,90.3a स तादृशः सिंहबलो Ram_2,55.16a स तानि द्रुमजालानि Ram_2,92.12a स तानि शरजालानि Ram_3,49.6a स तान् दृष्ट्वा महावीर्यो Ram_3,52.18a स ताम् अभ्यवदद् विप्रो Ram_2,102.17a स ताम् असितकेशान्तां Ram_3,47.10a स ताम् आकुलकेशान्तां Ram_3,50.41c स ताम् आसाद्य वै रामो Ram_3,71. 13a स ताम् उपस्थितो रामः Ram_3,60.6a स तासां वचनं श्रुत्वा Ram_2,32.19a सतां च धर्मनित्यानां Ram_2,4.27c स तां दृष्ट्वा ततः पम्पां Ram_3,71. 20a सतां धर्मम् अनुस्मरन् Ram_2,76.5b स तां नानुभवेत् प्रीतिं Ram_2,98.9c सतां पथि स्वैर् नियमैः परैः स्थितः Ram_2,88.27d स तां पद्मपलाशाक्षीं Ram_3,44.12a सतां बुद्धिं पुरस्कृत्य Ram_2,100.17a सतां लोकात् सतां कीर्त्याः Ram_2,69.28a सतां लोकान् अवाप्स्यसि Ram_2,69.32d स ताः प्रोवाच राजा तु Ram_3,54.26a स तु तां राम रामेति Ram_3,50.12a स तु दिव्येन रूपेण Ram_2,58.40a स तु दृष्ट्वा नदीतीरे Ram_2,46.61a स तु दृष्ट्वा रुदन् दीनः Ram_2,71.9a स तु प्रजापतिः पूर्वम् Ram_2,102.5c स तु भूमौ निवेशितम् Ram_2,70.4b स तु माम् अब्रवीद् इन्द्रो Ram_3,67.15a स तु रामम् अवेक्षन्तं Ram_2,103.15a स तु रामानुजश् चापि Ram_2,69.4a स तु वै सह राज्येन Ram_3,31.4c स तु शुश्रूषते हि माम् Ram_2,8.10f स तु शोकसमाविष्टो Ram_3,71. 14a स तु संज्ञां पुनर् लब्ध्वा Ram_2,95.12a स तु संविश्य मेदिन्यां Ram_2,47.5a स तु संहृष्टवदनः Ram_2,79.11a स तु सीतां विवेष्टन्तीम् Ram_3,52.11a स तु हर्षात् तम् उद्देशं Ram_2,74.4a स तूर्यघोषः सुमहान् Ram_2,75.3a स तूष्णीम् एव तच् छ्रुत्वा Ram_2,51.22a स ते जीवितशेषस्य Ram_3,54.9a स ते दर्पं बलं वीर्यम् Ram_3,54.15a स तेन धनदानुजः Ram_3,33.7b स तेनाग्निनिकाशेन Ram_3,23.15a स तेनैव प्रहर्षेण Ram_3,33.33a स ते प्रतिग्रहीतव्यः Ram_3,70.12a स ते वासं विधास्यति Ram_3,4. 30d स ते श्रेयो विधास्यति Ram_3,3.23b स तेषां भोजनं ददौ Ram_3,11.24d स तेषां यातुधानानां Ram_3,24.5a स ते सुखोचितो बालो Ram_2,8.24a स ते ऽहं पितुर् आचार्यस् Ram_2,103.4a स तैर् बाणैर् महावीर्यः Ram_3,49.9a स तैर् महात्मा भरतः Ram_2,63.5a स तैः परिवृतो घोरै Ram_3,24.10a स तैः प्रहरणैर् घोरैर् Ram_3,24.12a स तौ मधुरया वाचा Ram_3,13.3a सत्कारार्थं सुसत्कृतम् Ram_3,11.15d सत्कृतस् ते पुरोहितः Ram_2,94.7d सत्कृतं माल्यभूषितम् Ram_2,28.16b सत्कृत्य कैकेयी पुत्रं Ram_2,64.18c सत्कृत्य निहितं सर्वम् Ram_2,28.14a सत्कृत्यामन्त्रयामास Ram_3,12.23c सत्त्राण्य् अन्वासते दान्ता Ram_2,61.12c सत्त्रे वै यज्ञदक्षिणाम् Ram_2,69.19b सत्त्वम् आविश्य bhëate Ram_2,30.10b सत्त्वम् आश्रित्य केवलम् Ram_3,34.12b sattvavä ÓÅlavä शुचिः Ram_3,65.8b सत्त्वानि निवसन्त्य् उत Ram_3,47.33b सत्यधर्मपथे स्थितः Ram_2,27.30b सत्यधर्मपराक्रम Ram_2,103.7d सत्यधर्मपरायणः Ram_2,2.20b सत्यनामां दृढद्वारां Ram_2,94.34c सत्यप्रतिज्ञं पितरं Ram_2,17.12a सत्यप्रतिश्रवः सत्यं Ram_2,101.16c सत्यम् आश्रित्य हि मया Ram_2,12.3c सत्यम् इष्टं हि मे सदा Ram_3,9.17d सत्यमूलानि सर्वाणि Ram_2,101.13c सत्यम् एव भजेत तत् Ram_2,101.22d सत्यम् एव हि मेनिरे Ram_2,101.11b सत्यम् एवानृशंस्यं च Ram_2,101.10a सत्यम् एवेश्वरो लोके Ram_2,101.13a सत्यरूपं तु तद्वाक्यं Ram_2,51.19a सत्यवन्तम् अनुव्रताम् Ram_2,27.6b सत्यवाग् भवतु द्विजः Ram_2,26.9d सत्यवादी च राघवः Ram_2,2.22b सत्यवादी दृढव्रतः Ram_2,11.3b सत्यवादी महेष्वासो Ram_2,2.29a सत्यवादी हि लोके ऽस्मिन् Ram_2,101.11c सत्यवादे स्थितः पितुः Ram_2,99.8d सत्यशील तवाश्रमे Ram_2,48.33b सत्यसंधं नृपोत्तमम् Ram_3,45.7f सत्यसंधः परिज्ञातो Ram_3,54.2c सत्यसंधः शुचिः श्रीमान् Ram_2,65.3a सत्यसंधः सतां श्रेष्ठो Ram_2,69.14c सत्यसंधे महात्मनि Ram_2,103.30d सत्यसंधो महातेजा Ram_2,10.24a सत्यस्थं भरत चराम मा विषादम् Ram_2,99.19d सत्यस्य च शमस्य च Ram_2,18.32f सत्यं च धर्मं च पराक्रमं च Ram_2,101.30a सत्यं नेति मनस्तापस् Ram_2,19.8c सत्यं पद्मा समाश्रिता Ram_2,101.13b सत्यं पश्याम्य् अहं स्वयम् Ram_2,101.19b सत्यं ब्रूयान् न चानृतम् Ram_3,45.15b सत्यः सत्याभिसंधश् च Ram_2,19.7a सत्यानुरोधात् समये Ram_2,12.6c सत्यान् नास्ति परं पदम् Ram_2,101.13d सत्येन धनुषा चैव Ram_2,18.13c सत्येन समयीकृतः Ram_2,101.16d सत्येनैव च ते शपे Ram_2,45.4d सत्ये लोकः प्रतिष्ठितः Ram_2,101.10d स त्रियामा तथार्तस्य Ram_2,11.8a स त्व् अनेकाग्रहृदयो Ram_2,65.23a स त्वम् आयुधम् आदाय Ram_2,28.14c स त्वया नावमन्तव्यः Ram_2,34.21a स त्वयोक्तः पतिर् देवि Ram_2,9.14a स त्वं नाम च गोत्रं च Ram_3,45.20a स त्वं रामो ऽसि भद्रं ते Ram_3,67.16a स त्वं सीतां समाचक्ष्व Ram_3,67.23a स त्वा पश्यतु भद्रं ते Ram_2,31.4a स त्व् एव मातॄन् अभिवाद्य सर्वा Ram_2,104.25c स ददर्श महासालम् Ram_3,29.16c स ददर्शासने रामो Ram_2,16.1a स दर्शनीयो बहुधा Ram_3,27.21a सदशरथेव बभौ यथा पुरा Ram_2,75.14d सदश्वयुक्तं सो ऽमर्षाद् Ram_3,21.16c सदश्वैः शबलैर् युक्तम् Ram_3,21.13c सदा जलम् अतन्द्रितः Ram_2,96.5b सदा ते जननीतुल्यां Ram_2,10.34a सदा त्वं सर्वभूतानां Ram_3,61.10a सदानृणम् इमं रामं Ram_2,104.6a सदा पुष्पितकाननाम् Ram_2,95.25d सदा भव्यो ऽनसूयकः Ram_2,2.21d सदा मूलफलैर् युतः Ram_3,6.16d सदा रामो 'bhibhëate Ram_2,2.27d सदा सुखं न जानामि Ram_2,25.5c स दीन इव शोकार्तो Ram_2,16.10a स दीनो दीनया वाचा Ram_3,60.1a सदूषणखरं युद्धे Ram_3,52.21c सदृशं चानुरूपं च Ram_2,110.36c सदृशं चानुरूपं च Ram_3,9.20e सदृशं राघवस्यैव Ram_3,42.14c सदृशं शतपत्त्रस्य Ram_2,54.14a सदृशं शारदस्येन्दोः Ram_2,58.53a सदृशं श्लाघनीयं च Ram_2,107.5a सदृशं संचकम्पिरे Ram_2,59.6d सदृशाच् चापकृष्टाच् च Ram_2,110.34a सदृश्यां सदृशः सुतः Ram_2,3.23b स दृष्ट्वा राक्षसं सैन्यम् Ram_3,27.2a स दृष्ट्वा लक्ष्मणं दीनं Ram_3,56.1a सदेवगन्धर्वमनुष्यपन्नगं Ram_3,60.52c सदेवासुरपन्नगाः Ram_3,45.22b स देशः श्लाघनीयश् च Ram_3,12.18a स दैवम् अनुवर्तते Ram_2,20.11b सद्भिर् आचरितः पुरा Ram_2,27.28b सद्म दिष्टान्तम् ईयुषः Ram_2,59.13d सद्यः शतसहस्रधा Ram_2,58.19d सद्यः शरीरे विननाश शोकः Ram_2,39.16c सद्यः शंसन्ति सम्भ्रमम् Ram_3,65.10d सद्यः सौम्यं परित्यज्य Ram_3,47.6a सद्यो निपतितानन्दं Ram_2,59.13a स धनुर् धन्विनां श्रेष्ठः Ram_3,27.24a स धन्यो यस्य पुत्रौ द्वौ Ram_2,104.3a स धर्मं परिमार्गते Ram_2,93.33d स धुर्यो वै परिस्पन्दन् Ram_2,12.9c सधूमा इव पावकाः Ram_3,25.17b सधूमाश् च शराः सर्वे Ram_3,23.5a सधूमांश् चैव पर्वतान् Ram_2,63.12d सध्वजा इव पर्वताः Ram_2,83.19d स नदीर् vipulä शैलान् Ram_3,68.20a सनन्दिघोषां कल्याणीं Ram_2,83.12c स नः समीक्ष्य द्विजवर्यवृत्तं Ram_2,61.25a सनागयोधाश्वगणा ननाद च Ram_2,36.17d सनातनं नाद्य विहातुम् अर्हसि Ram_2,102.31b सनाथ इव साम्प्रतम् Ram_3,6.8d स नाथः क्व नु गच्छति Ram_2,36.2d स नार्हति नरोत्तम Ram_2,100.7b स नाशयतु दुष्टात्मा Ram_2,69.21c स नास्ति परम् इत्य् एव Ram_2,100.16a स निकृत्तौ भुजौ दृष्ट्वा Ram_3,66.8a स निक्षिप्य शिरो भूमौ Ram_3,64.18a स निदेशे पितुस् तिष्ठ Ram_2,16.24a स निरीक्ष्य ततो वीरं Ram_3,6.7a सनिर्घाता महोल्काश् च Ram_2,4.17c सनिर्यासेव वल्लरी Ram_3,19.24f स निशश्वास ताम्राक्षो Ram_2,86.26c स निःश्वस्योष्णम् ऐक्ष्वाकस् Ram_2,33.14a स नुन्न इव तीक्ष्णेण Ram_2,12.15a स नूनं क्वचिद् एवाद्य Ram_2,37.15a स नोत्कण्ठितुम् अर्हसि Ram_2,41.2d सन्तः सदसि संमताः Ram_2,66.19d सन्ति दुःसंस्थिताः कुब्जा Ram_2,9.30a सन्ति धर्मोपधाः श्लक्ष्णा Ram_2,20.8c सन्ति मे कुशला वैद्या Ram_2,10.8a सन्तीह गिरिदुर्गाणि Ram_3,63.5c सन्तो विगतकल्मषाः Ram_3,15.6d सन्नहर्षः सुतं प्रति Ram_2,12.18b सन्नं शोकेन पार्थिवम् Ram_2,38.1b स न्यासविधिना दत्तः Ram_3,8.15c सपक्षयोर् माल्यवतोर् Ram_3,49.4c सपत्निवृद्धौ या मे त्वं Ram_2,8.17c सपत्न्यः सहबान्धवाः Ram_2,30.15b सपत्न्या तु गरस् तस्यै Ram_2,102.18a सपत्न्या मम bhëitam Ram_2,18.18b स पन्थाश् चित्रकूटस्य Ram_2,49.6a स पपात खरो भूमौ Ram_3,29.27a स पपात महाबाहुश् Ram_3,66.7a स पपात हतो भूमौ Ram_3,25.15c स परिव्राजकच्छद्म Ram_3,47.8a स पर्जन्य इवाकाशे Ram_2,14.21a स पादुके ते भरतः प्रतापवान् Ram_2,104.23a स पापो भव्यरूपेण Ram_3,44.10a स पितुश् चरणौ पूर्वम् Ram_2,16.2a स पुण्यकर्मा भुवने द्विजर्षभः Ram_3,4. 36a सपुत्रराज्यां सिद्धार्थां Ram_3,56.8a सपुत्रस्य sarëÂrasya Ram_3,39.2c सपुत्रा त्वं तथा कृता Ram_2,7.24d स पुनस् त्व् अपरान् सप्त Ram_3,27.15a स पुनः पतितां दृष्ट्वा Ram_3,20.1a सपुष्पाङ्कुरकोरकाः Ram_2,53.4d सप्तबाणान् मुमोच ह Ram_3,3.11b सप्तरात्रोषिटः पथि Ram_2,65.14b सप्तर्षयो नारदश् च Ram_2,22.5a सप्त सप्त च वर्षाणि Ram_2,16.25a सप्तानां च समुद्राणाम् Ram_3,71. 4a स प्रविश्य तु तद्वेश्म Ram_3,53.3a स प्रविश्य मुनिश्रेष्ठं Ram_3,11.6a स प्रविश्याश्रमपदं Ram_3,11.1a स praviÓyëÂamÅæ कक्ष्यां Ram_2,51.20a स प्रविश्यैव धर्मात्मा Ram_2,66.3a स प्राङ्मुखो राजगृहाद् Ram_2,65.1a स präjalir अभिप्रेत्य Ram_2,3.16a सफलं च प्रहर्षं ते Ram_2,110.16c सफलः पुनर् आगतः Ram_3,14.22d सफला cÃrubhëiïi Ram_3,70.8f सफेनं पातुम् इच्छामि Ram_3,18.15c सफेनं रुधिरं रक्तं Ram_3,18.6c सफेनं रुधिरं वमन् Ram_3,63.13b सफेनां सस्वनां भूत्वा Ram_2,106.7a सबलं चैव तं गुहम् Ram_2,46.65b सबलः पुरुषर्षभ Ram_2,85.5d सबलः सपरिच्छदः Ram_3,49.20b सबलाक इवाम्बरे Ram_3,33.10d स बलाद् दर्शयामास Ram_3,53.6c स बली बलवत् क्रोधाद् Ram_2,72.18a सबाणचापखड्गौ च Ram_3,65.26c सबान्धवस् त्यक्ष्यसि जीवितं रणे Ram_3,37.20c स बाल इति होच्यते Ram_2,57.5d स bëpakalayà वाचा Ram_2,76.9a sabëpaparirabdhayà Ram_2,52.10d sabëpam अतिनिःश्वस्य Ram_2,32.1c sabëpam इदम् अब्रवीत् Ram_3,18.10d sabëpa÷ केकयीसुतः Ram_2,97.14b स भग्नधन्वा विरथो Ram_3,49.15a स भग्नबाहुः संविग्नो Ram_3,3.16a स भवत्या न कर्तव्यो Ram_2,21.9c सभाजितो विवेशाथ Ram_2,5.12c सभाज्य मुदिता रामम् Ram_3,29.29c सभाम् इक्ष्वाकुनाथस्य Ram_2,75.8c सभाम् ईयुर् द्विजातयः Ram_2,61.1d सभायां चक्रिरे कथाः Ram_2,63.3d स भारः सौम्य भर्तव्यो Ram_3,48.17a सभार्यस्य ततो ऽभ्येत्य Ram_2,44.25c सभार्यं जनकः श्रुत्वा Ram_2,60.7c सभार्यं यत् सह भ्रात्रा Ram_2,38.9c सभार्यं सह च भ्रात्रा Ram_2,48.30c सभार्यं संप्रसुप्तं तं Ram_2,41.13a सभार्यः क्षीणजीवितः Ram_3,34.10b सभार्यः शरचापधृक् Ram_3,16.11b सभार्यः सहलक्ष्मणः Ram_2,38.6d सभार्यः सहलक्ष्मणः Ram_2,42.24b सभार्यः सहलक्ष्मणः Ram_2,44.7d सभार्यः सहलक्ष्मणः Ram_2,46.60d सभार्यः सहलक्ष्मणः Ram_3,11.11b सभार्यः संविवेश ह Ram_2,41.12d सभार्यौ क्षीणजीवितौ Ram_3,2.10d सभासु चैव सर्वासु Ram_2,6.13a सभां यथा देवगणाः सुधर्माम् Ram_2,50.20d स भुङ्क्ते वसुधाधिपः Ram_2,96.10d स भूमिपालो विलपन्न् अनाथवत् Ram_2,10.41a स भूमौ शोणितोद्गारी Ram_3,26.18a स भृशं मृगरूपस्य Ram_3,42.12a स भ्राता लक्ष्मणो नाम Ram_3,45.17a स भ्रातुः शासनं श्रुत्वा Ram_2,46.63a समक्षम् आर्यमिश्राणां Ram_2,76.18c समक्षं तव सौमित्रे Ram_3,43.24a समग्रबलवाहनः Ram_2,86.5b समग्रस् ते जनः कच्चिद् Ram_2,86.3c समग्राण्य् उष्य कानने Ram_2,46.69b समग्रान् नाभिचिन्तये Ram_3,34.14d समग्रा पतिना त्वया Ram_2,97.11b समग्रा वनदेवताः Ram_3,43.30d समग्राः प्रेक्ष्य धर्मवित् Ram_2,76.3b समतिक्रमितुं मम Ram_2,18.26b समतीत्य जनाकुलम् Ram_2,14.1b समतीयाय सागरम् Ram_3,52.8d समतीर्थम् अशैवलाम् Ram_3,69.6b समदुःखः क्व गच्छति Ram_2,36.3d समन्ततः सस्वनम् आकुलं बभौ Ram_2,6.28c समन्तात् तस्य शैलस्य Ram_2,91.15c समन्तात् पञ्चयोजनम् Ram_2,85.26b समन्तात् प्रत्यदृश्यत Ram_3,23.19d समन्ताद् अभिसंपत्य Ram_3,50.34a समन्ताद् यस्य ताः शाखाः Ram_3,33.28a समन्ताद् विप्रधावद्भिः Ram_2,65.18c समन्तान् नरनारीणां Ram_2,65.17c स मन्मथशराविष्टो Ram_3,44.13a स मन्यमानः कल्याणं Ram_2,12.21c सममन्यत मे पतिम् Ram_3,45.5b समयं च ममार्येमं Ram_2,12.7a स मया याचितः क्रुद्धः Ram_3,67.5a स मया याच्यमानः सन्न् Ram_3,67.11a समरे को ऽभिधास्यति Ram_3,28.19b समरे निहताः सर्वे Ram_3,20.8c समरे वासवोपमम् Ram_3,43.11d समरेष्व् अनिवर्तिनाम् Ram_3,21.8d समर्थस् तस्य निग्रहे Ram_3,36.8b समर्थस्यापि हि सतो Ram_2,108.22c समर्थान् सम्प्रगृह्णन्ति Ram_2,23.33c समर्था ये च द्रष्टारः Ram_2,74.3c समर्थो ऽपि निरर्थकः Ram_3,31.18d समर्थो ह्य् असि राक्षस Ram_3,34.15b समर्पयामास वधाय रावणः Ram_3,44.35d समवाये नरेन्द्राणां Ram_2,110.40c समवेक्ष्य नयानयौ Ram_2,72.4b समवेक्ष्य महीपतिः Ram_2,31.11b समवेता महर्षयः Ram_2,104.1d समवेता महीपतिम् Ram_2,13.13b समस्तं तद् वरायुधम् Ram_3,11.34b समस्तानि चतुर्दश Ram_3,19.17b समस्थम् अनुरज्यन्ते Ram_3,12.5c स महात्मा न दृश्यते Ram_2,37.14d स महात्मा परं लोकं Ram_2,66.29e स महात्मा महीपतिः Ram_2,46.17b स महाबाहुर् अत्यर्थं Ram_3,65.22a स महीं मनुना राज्ञा Ram_2,43.11a समं जनो हर्षम् अवाप दुःखितः Ram_2,98.70b समं नदीवप्रम् उपेत्य संमतं Ram_2,49.15c समाकुलम् अमर्यादं Ram_3,60.46c समाकृष्य वनेचरान् Ram_3,67.14b समाक्रम्य खरस्वनाः Ram_3,22.5b समाक्रम्य महाकायस् Ram_3,22.4c समागच्छद् गुहेन सः Ram_2,44.11d समागतांस् तत्र महत्य् अरण्ये Ram_2,93.41b समागमं कोसलराजसूनुना Ram_3,35.23b समागम्य गमिष्यामि Ram_3,4. 26a समागम्य तु राज्ञा च Ram_2,64.2a समागम्य मदन्तरे Ram_2,14.13b समागम्य वसिष्ठेन Ram_2,84.5a समाचचक्षे भयकारणार्थम् Ram_3,45.45d समाजेषु महत्सु च Ram_2,51.11b समाजोत्सवशालिनाम् Ram_3,36.20b समाजोत्सवशालिनीम् Ram_2,45.21b समाजोत्सवशालिनीम् Ram_2,80.21b समाजोत्सवशोभितः Ram_2,94.38b स मातामहम् आपृच्छ्य Ram_2,64.22a समाधाय च राघवम् Ram_2,108.24b समाधूता दशग्रीवं Ram_3,50.25c समानयितुम् अर्हति Ram_2,34.24b समानसुखदुःखिनीम् Ram_2,26.18d समानिनाय मेदिन्याः Ram_2,1.35c समानिन्युः समन्ततः Ram_2,83.10d समानि विषमाणि च Ram_2,73.13b समाप्तवनवासं माम् Ram_2,95.16a समाप्तवनवासानां Ram_3,41.16a समाप्य च स्वस्त्ययनं यथाविधि Ram_2,22.19b स माम् अनादाय वनं Ram_2,27.9a स माम् उद्वीक्ष्य नेत्राभ्यां Ram_2,57.28a समायान्त्व् अद्य सर्वशः Ram_2,85.12d samÃrƬhÃni राघवम् Ram_2,77.5b समावस्तुं चतुर्दश Ram_2,16.37d समाश्रयन् मन्दगतिः Ram_3,40.20c समाश्लिष्य च बाहुभ्याम् Ram_3,6.7c समाश्वस मुहूर्तं तु Ram_3,45.19a समाश्वासयद् आत्मवान् Ram_2,98.14d समाश्वास्य च दूषणः Ram_3,24.26b समाश्वास्य च वीर्यवान् Ram_3,4. 1d समासक्तास् त्वयि प्राणाः Ram_2,58.8c समाससादेन्द्र इवोद्यताशनिः Ram_3,25.24d समाहितं हि मे श्वश्र्वा Ram_2,110.7c समाहिता वेदविदो Ram_2,77.16a समा हि मम मातरः Ram_2,23.29d स मां दृष्ट्वा नरपतिर् Ram_2,110.28a स मां पिता यथा शास्ति Ram_2,27.30a समांश् चक्रुः समन्ततः Ram_2,74.9d समाः किल चतुर्दश Ram_2,84.12d समाः शिखरिणः स्निग्धाः Ram_3,44.17a समाः समस्ता विदधे परंतपः Ram_2,47.33c समित्पुष्पकुशोदकम् Ram_3,14.5d समित्रबन्धुः सामात्यः Ram_3,49.20a समिद्धे जातवेदसि Ram_2,50.16d समिद्भिस् तोयकलशैः Ram_3,1.4c समियाय नरेन्द्रेण Ram_2,5.21c समीक्षमाणः pu«pìhyaæ Ram_3,71. 11a समीक्ष्य कुब्जां भरतस्य माता Ram_2,72.25b समीक्ष्य चीरं संत्रस्ता Ram_2,33.9c समीक्ष्य तां चार्थविपत्तिम् आगताम् Ram_2,16.61b समीक्ष्य दुःखितो रामः Ram_3,63.20c समीक्ष्य देवी परमेण चेतसा Ram_2,21.25b समीक्ष्य देवी शयने नरेन्द्रम् Ram_2,37.28b समीक्ष्य न प्रकम्पन्ते Ram_3,44.6c समीक्ष्य पतितं भुवि Ram_2,66.18b समीक्ष्य पुत्रस्य विवासनं प्रति Ram_2,11.15c समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः Ram_3,31.23b समीक्ष्य भद्रे सुभृशं विषण्णः Ram_2,57.39d समीक्ष्य रामेण हतं बलीयसा Ram_3,25.24b समीक्ष्य वृद्धास् तरुणाश् च मानवाः Ram_2,51.30b समीक्ष्य व्यथितेन्द्रियः Ram_2,37.5d समीक्ष्य सह भार्याभी Ram_2,34.1c समीक्ष्याथ सुदुःखितान् Ram_2,95.45b समीपतः स्थितं तेजो- Ram_3,8.12c समीपस्थम् उवाचेदं Ram_2,76.19c समीपं प्रस्थितं भ्रातुर् Ram_2,86.7c समीपं भावितात्मनाम् Ram_3,70.24b समीपं रामम् आगतम् Ram_3,45.11b समीपे तस्य वर्तितुम् Ram_2,23.24d समीपे राघवाश्रमात् Ram_3,50.1d समीपे शरभङ्गस्य Ram_3,4. 4c समीयतू राजसुताव् अरण्ये Ram_2,93.40b समीयाय स लक्ष्मणः Ram_3,55.13b समुच्छ्रितगृहध्वजा Ram_2,5.17d समुच्छ्रितैर् निवेशास् ते Ram_2,74.19c समुत्क्रान्तस् ततो मुक्तस् Ram_3,37.13c समुत्थाने च तद्रूपं Ram_3,41.41a समुत्थाय k­täjali÷ Ram_3,70.6b समुत्थितान् महोत्पातान् Ram_3,23.3c समुत्पन्नं नरेश्वर Ram_3,36.4d समुत्पन्नं भयं घोरं Ram_3,31.2c समुत्स्रक्ष्यसि नेत्राभ्यां Ram_2,39.13c समुद्गेष्व् अवतिष्ठतः Ram_2,85.69d समुद्धृतनिधानानि Ram_2,30.17a समुद्यन्न् इव भास्करः Ram_2,77.9d समुद्र इव पर्वणि Ram_2,16.7d समुद्र इव पर्वणि Ram_2,38.11d समुद्रम् इव निर्वेगम् Ram_2,47.28c समुद्रयादोभिर् इवार्णवोदकम् Ram_2,6.28d समुद्रसलिलं महत् Ram_2,56.15d समुद्रस्य नदीपतेः Ram_3,33.36b समुद्रं च विचेष्यामः Ram_3,61.13a समुद्रं तर्तुम् इच्छसि Ram_3,45.37b समुद्रः सरितां पतिः Ram_2,18.24d समुद्रः सरितां पतिः Ram_2,31.31d समुद्रेभ्यश् च सर्वशः Ram_2,13.6d समुद्रे शतयोजने Ram_3,36.16d समुद्वीक्ष्य च सर्वे तं Ram_3,40.25c समुपास्त तपोधनाम् Ram_2,110.21d समुपेतास्मि भावेन Ram_3,16.21c स मुहूर्तम् इवासंज्ञो Ram_2,34.3a स मुहूर्तं समाश्वस्य Ram_2,81.11a स मूर्ध्नि बद्ध्वा रुदती Ram_2,56.8a समृद्धा मनुना मही Ram_2,102.6b समृद्धायाम् अयोध्यायाम् Ram_2,100.8a समृद्धार्थस्य नष्टार्थो Ram_2,8.24c समृद्धार्थस्य सिद्धार्था Ram_3,17.10a समेतान् सप्त सागरान् Ram_3,70.21d समेतो राजमन्त्रिभिः Ram_3,45.5d समेत्य च व्यपेयातां Ram_2,98.25c समेत्य चोचुः सहितास् Ram_3,22.27a समेत्य जनकं वचः Ram_3,60.11b समेत्य दण्डकारण्यं Ram_3,40.9a समेत्य देवाश् च महर्षयश् च Ram_3,27.30b समेत्य प्रतिनन्द्य च Ram_2,14.18b समेत्य राजकर्तारः Ram_2,61.1c समेत्य राजकर्तारो Ram_2,73.1c समेत्य व्यवधावन्ति Ram_2,98.26c समेत्य संघशः सर्वे Ram_2,6.20a समे पुष्पचिते देशे Ram_3,22.2c समेयातां महार्णवे Ram_2,98.25b समेयुश् च महात्मानो Ram_3,22.26a स मेरुशृङ्गाग्रगताम् अनिन्दितां Ram_3,68.22a स मैथिलीं पुनर् वाक्यं Ram_3,47.2a समो लयगुणान्वितः Ram_2,85.24d सम्पन्नतरगोरसाः Ram_3,15.7b सम्पन्नं राज्यम् इच्छंस् तु Ram_2,90.13a सम्पन्नानि सुगन्धीनि Ram_3,44.24c सम्परिष्वज्य वैदेहीं Ram_3,49.32a सम्पातिश् च ममाग्रजः Ram_3,13.33b सम्पूर्णम् अपि चेद् अद्य Ram_3,63.22a सम्पूर्णा राक्षसैर् घोरैर् Ram_3,46.10c सम्पूर्णौ निशितैर् बाणैर् Ram_3,11.31a सम्प्रक्षाला मरीचिपाः Ram_3,5.2b सम्प्रति प्रतिभाति मा Ram_2,87.14d सम्प्रतिष्ठामहे कालः Ram_2,50.2c सम्प्रदाय बहु द्रव्यम् Ram_2,29.18c सम्प्रधार्य बलाबलम् Ram_3,33.2d सम्प्रधार्य बलाबलम् Ram_3,35.22b सम्प्रबाधेत मत्कृते Ram_2,47.15d सम्प्रवृत्ता निशा सीते Ram_2,111.9a सम्प्रहारस् तु सुमहान् Ram_3,23.7a सम्प्रहृष्टसुहृज्जनः Ram_2,15.1b सम्प्रहृष्टा विनेदुस् ते Ram_2,85.57a सम्प्रहृष्टाः कथाः शुभाः Ram_2,77.10b सम्प्रहृष्टो ददौ राजा Ram_2,99.4c सम्प्रहृष्टो महीपतिः Ram_2,7.5f सम्प्राप्तकालम् आज्ञाय Ram_3,42.14a सम्प्राप्तकालं दातव्यं Ram_2,94.26c सम्प्राप्तम् उपजीवनम् Ram_2,28.7d सम्प्राप्तं बत कैकेय्या Ram_2,69.6e सम्प्राप्तान् अतिथीन् इव Ram_3,25.13d सम्प्राप्ता निर्जने वने Ram_2,96.21d सम्प्राप्तो ऽयम् अरिर् वीर Ram_2,90.18c sambhëyÃbhiprasÃdya च Ram_2,5.7b सम्भ्रमश् च विमुच्यताम् Ram_3,21.4b सम्भ्रमं दुःखजं तथा Ram_2,54.5b सम्भ्रमात् तु दशग्रीवस् Ram_3,52.3c सम्भ्रमात् परिवृत्तोर्मी Ram_3,52.9a सम्भ्रमाद् अब्रवीत् त्रस्ता Ram_2,56.8c सम्भ्रमेणातपेन च Ram_2,54.13b सम्मर्दो न भवेद् इति Ram_2,91.15b सम्मोहाद् इह बालेन Ram_2,57.9a सम्यक् प्रतिगृहीतस् तु Ram_3,10.68a सम्यक्प्रीतैस् तैर् अनुमत उपदिष्टार्थः Ram_2,108.25c सम्यक् संपश्य राघव Ram_2,103.23b सम्यग् वदति राघवः Ram_2,103.20d स यदा पुष्पितो भूत्वा Ram_2,98.9a स याच्यमानः काकुत्स्थः Ram_2,40.4a स याच्यमानो गुरुणा Ram_2,105.9a स यात्वा दूरम् अध्वानं Ram_2,87.6a सयूथा दुद्रुवुर् दिशः Ram_2,90.2d सयूथाः सम्प्रदुद्रुवुः Ram_2,87.1d सरथस् त्वं पुरीं व्रज Ram_2,46.54b सरथः कवची शरी Ram_3,48.20b सरथो ऽग्निं प्रवेक्ष्यामि Ram_2,46.39c सरयूतीरम् आगतः Ram_2,58.12b सरयूम् अन्वगां नदीम् Ram_2,57.14d सरयूम् अवगाहते Ram_3,15.28d सरयूवद् इमां नदीम् Ram_2,89.15d सरय्वास् तापसं हतम् Ram_2,57.27d सरय्वां प्रक्षिपन् मौर्ख्याद् Ram_2,32.18c सरय्वाः पुष्पिते वने Ram_2,43.13b सरय्वाः प्रक्षिपन्न् अप्सु Ram_2,32.15c सरलं पद्मकं तथा Ram_2,70.16b स राक्षसरथे पश्यञ् Ram_3,49.10a स राक्षसो ऽभून् म्रियमाण एव Ram_3,55.19d स राघवस् तत्र कथाप्रलापं Ram_2,14.24a स राघवः प्रज्वलितः स्वया श्रिया Ram_2,22.20d स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् Ram_2,30.24c स राघवः सत्यधृतिश् च लक्ष्मणो Ram_2,96.29a स राघवः सत्यधृतिः प्रतापवान् Ram_2,76.27a स राघवाणां कुलधर्मम् आत्मनः Ram_2,102.31a स राजकुलम् आसाद्य Ram_2,15.12a स राजपुत्रम् आसाद्य Ram_2,29.23a स राजभवनप्रख्यात् Ram_2,5.14a स राजमार्गमध्येन Ram_2,51.14a स राजवचनं श्रुत्वा Ram_2,13.22a स राजा तिष्ठते चिरम् Ram_3,31.19d स राजा द्विपदां वरः Ram_2,76.15b स राजा पुत्रम् आयान्तं Ram_2,31.13a स राजा पूज्यते जनैः Ram_3,31.20d स राजा रजनीं षष्ठीं Ram_2,57.3a स राजा सगरो नाम Ram_2,102.19a स राजा हन्ति दुर्मतिः Ram_3,35.7d स राज्ञो गुरुर् अर्चितः Ram_2,5.11b स रामप्रेषितः क्षिप्रं Ram_2,31.1a स रामभवनं प्राप्य Ram_2,5.4a सरामम् अपि तावन् मे Ram_2,46.32a स रामस्य वचः श्रुत्वा Ram_2,16.53a स रामं युवराजानम् Ram_2,2.15c स रामं लक्ष्मणं चैव Ram_3,2.8c स रामं सर्वकामैस् तं Ram_2,48.30a स रामः पर्णशालायाम् Ram_3,16.3a स रामः पितरं कृत्वा Ram_2,16.55a स रामः सत्त्वसम्पन्नः Ram_2,72.2c स रामो बहुभिर् बाणैः Ram_3,27.23a स रामो रथम् आस्थाय Ram_2,15.1a स रामो विविधान् वृक्षान् Ram_3,71. 12a स रावणवचः श्रुत्वा Ram_3,40.12a स रावणं त्रस्तविषण्णचेता Ram_3,34.22a स रावणः समागम्य Ram_3,33.38a स रावणो मृत्युसमप्रभावः Ram_3,45.45b सरांसि च विहायसा Ram_3,52.7b सरांसि च सपद्मानि Ram_3,10.3c सरांसि विविधानि च Ram_3,71. 12b सरांसि सरितश् चैव Ram_3,10.43c सरितश् च सरांसि च Ram_2,51.3b सरितश् च सरांसि च Ram_3,59.17f सरितं वापि सम्प्राप्ता Ram_3,59.15a सरितः सागराः शैला Ram_3,61.11a सरितां तु पतिः स्वल्पां Ram_2,12.6a सरितां शरणं गत्वा Ram_3,52.8c सरितो भान्ति साम्प्रतम् Ram_3,15.22d सरीसृपाश् च कीटाश् च Ram_2,22.6c सरीसृपाश् च बहवो Ram_2,25.10a स रुदित्वा चिरं कालं Ram_2,66.20a सर्पम् आशीविषं बद्ध्वा Ram_3,48.16a सर्पवद् वेष्टसे क्षितौ Ram_3,20.4d सर्पं दुष्टम् इवागतम् Ram_3,28.4d सर्पान् इव महाविषान् Ram_3,32.6d सर्पास्यो रुधिराशनः Ram_3,22.32b सर्पैर् भोगवतीम् इव Ram_2,93.20d सर्व एव तु तस्येष्टाश् Ram_2,1.9a सर्व एवानुगामिनः Ram_2,71.19d सर्वकल्याणसम्पूर्णां Ram_2,45.20c सर्वकल्याणसम्पूर्णां Ram_2,80.20c सर्वकामफलैर् वृक्षैर् Ram_3,54.30a सर्वकामफलैर् वृक्षैः Ram_3,46.12c सर्वकामसमृद्धये Ram_2,46.70d सर्वकामसमृद्धिनी Ram_3,45.4d सर्वकामैर् अहं वृणे Ram_2,31.29d सर्वकामैः पुनः श्रीमान् Ram_2,32.8c सर्वकार्याणि संमन्त्र्य Ram_2,104.17c सर्वकालमदैश् चापि Ram_3,54.30c सर्वगात्रेषु राघवः Ram_3,24.13b सर्वगात्रेषु राघवः Ram_3,27.17b सर्वज्ञः सर्वदर्शी च Ram_2,98.44c सर्वज्ञाः कर्तुम् ईषुस् ते Ram_2,60.13c सर्वज्ञो विजितेन्द्रियः Ram_3,31.19b सर्वतश् चार्यतां दृष्टिः Ram_3,14.3a सर्वतस् तुमुलाक्रन्दं Ram_2,59.12c सर्वतः पुष्पितान् नगान् Ram_2,50.6b सर्वतः शरसंकुलम् Ram_3,27.8d सर्वतः शोककर्शितम् Ram_2,95.11b सर्वतः सहदूषणम् Ram_3,25.3d सर्वतः सुखदर्शनः Ram_2,48.25d सर्वतो ज्ञातिभिः सह Ram_2,45.6d सर्वतो धरणीतलम् Ram_3,60.25d सर्वतो भयदर्शिनी Ram_3,20.10d सर्वतो मुनयो वने Ram_3,29.9d सर्वतो रणपण्डितः Ram_3,23.24b सर्वतो विपुलद्रुमम् Ram_3,71. 11b सर्वतो ह्य् अवलोकयन् Ram_3,29.17b सर्वत्र खलु दृश्यन्ते Ram_3,64.24a सर्वत्र योग्यं वैदेहि Ram_2,109.25c सर्वथा कृतम् एव तत् Ram_2,16.47d सर्वथा जनकात्मजा Ram_3,55.17b सर्वथा तु कृतं कष्टं Ram_3,56.15a सर्वथा तु लघुत्वं ते Ram_3,28.20a सर्वथा त्व् अपनीतं ते Ram_3,57.22a सर्वथा दुष्कृतं कृतम् Ram_2,52.19d सर्वथा प्रजहाम्य् अहम् Ram_2,46.43d सर्वथा रक्षसा तेन Ram_3,56.13a सर्वथा रिपुनाशन Ram_3,56.17b सर्वथा हि हता त्वया Ram_2,55.19d सर्वदिव्यास्त्रयोक्तारं Ram_3,30.12c सर्वदेवनमस्कृते Ram_2,22.13b सर्वप्रत्यङ्गभूषणः Ram_3,68.5d सर्वप्राणेन वेगितः Ram_2,29.25d सर्वभूतनमस्कृतम् Ram_3,46.20b सर्वभूतनमस्कृतम् Ram_3,69.20b सर्वभूतप्रियंवदः Ram_2,21.2b सर्वभूतप्रियंवदः Ram_2,21.18b सर्वभूतभवाभवौ Ram_2,71.23d सर्वभूतसमुद्भवम् Ram_3,13.5d सर्वभूतहिते रतम् Ram_3,37.8d सर्वभूतहिते रतः Ram_2,109.7d सर्वभूतहिते रतः Ram_3,6.14b सर्वभूतहिते रतः Ram_3,45.10f सर्वभूतहिते रतः Ram_3,61.4b सर्वभूतहिते रताः Ram_3,1.14b सर्वभूतानि देहिनः Ram_3,62.11d सर्वभूतानि लक्ष्मण Ram_3,60.37d सर्वभूतानि लक्ष्मण Ram_3,60.45b सर्वभूतानुकम्पनः Ram_2,1.31b सर्वभूतानुकम्पिनम् Ram_2,40.29d सर्वभूतान्य् अपूजयन् Ram_3,25.10d सर्वभूतापहारिणः Ram_3,23.3b सर्वभूतेषु लक्ष्मण Ram_3,60.51d सर्वभूतेषु लक्ष्मण Ram_3,65.29b सर्वभूतेषु लक्ष्मण Ram_3,65.29f सर्वभोगैः परित्यक्तं Ram_2,96.14a सर्वम् अन्तःपुरं वाच्यं Ram_2,52.13a सर्वम् अप्रतिकूलयन् Ram_2,46.63b सर्वम् अस्य सुसत्कृतम् Ram_2,109.6b सर्वम् एतच् चतुष्टयम् Ram_2,20.26b सर्वम् एतद् उपस्कृतम् Ram_2,73.10b सर्वम् एतद् यथातत्त्वम् Ram_2,90.6e सर्वम् एव सुहृज्जनम् Ram_2,28.11d सर्वम् एवात्र कल्याणं Ram_2,103.30c सर्वम् एवोपकल्प्यताम् Ram_2,3.4d सर्वम् एवोपजीविनः Ram_2,29.20f सर्वरत्नविभूषिताम् Ram_2,80.19d सर्वराक्षसभर्तारं Ram_3,46.17a सर्वलक्षणसम्पन्नां Ram_3,13.22c सर्वलोकजुगुप्सितम् Ram_3,28.2d सर्वलोकनिदर्शिनीम् Ram_2,100.17b सर्वलोकप्रभुर् ब्रह्मा Ram_2,22.11a सर्वलोकप्रियस् त्यक्त्वा Ram_2,82.16c सर्वलोकप्रियं त्यक्त्वा Ram_2,52.22a सर्वलोकप्रियं हित्वा Ram_2,68.5c सर्वलोकभयावहम् Ram_3,30.20f सर्वलोकसुखावहः Ram_2,82.16b सर्वलोकस्य गर्हिता Ram_2,86.16b सर्वलोकस्य चाप्रिये Ram_2,68.11d सर्वलोकहिते रतम् Ram_2,52.22b सर्वलोकातिगस्येव Ram_2,16.59c सर्वलोको ऽनुरज्येत Ram_2,52.22c सर्वशत्रुनिबर्हणम् Ram_2,2.33b सर्वशास्त्रविशारदम् Ram_2,38.18b सर्वशास्त्रविशारदः Ram_3,4. 27b सर्वशास्त्रार्थकोविदाः Ram_2,94.55b सर्वसम्पत्तयो राम Ram_2,22.9c सर्वस्य लोकस्य हिते निविष्टम् Ram_2,2.34b सर्वं चैवोपजीविनाम् Ram_2,31.3d सर्वं तद् अनुजानामि Ram_2,44.19c सर्वं तद् वनम् ओजसा Ram_3,65.12b सर्वं दुःखम् अतो वनम् Ram_2,25.12d सर्वं पर्याकुलं जगत् Ram_2,36.14d सर्वं मे वक्तुम् अर्हसि Ram_2,66.6d सर्वं व्यपनयच्छोकम् Ram_3,60.12c सर्वं सचिवमण्डलम् Ram_2,97.13b सर्वं सलिलम् एवासीत् Ram_2,102.2c सर्वं हि विदितं तुभ्यं Ram_3,8.28c सर्वः प्रमुदितो जनः Ram_2,6.9d सर्वः शोकपरायणः Ram_2,36.13d सर्वाणि शरणं यामि Ram_3,47.33c सर्वाण्य् अनुचरिष्यामि Ram_3,60.14c सर्वाण्य् एवानुजानामि Ram_2,33.4c सर्वा दशरथस्त्रियः Ram_2,96.7d सर्वान् अर्थान् नराधिपाः Ram_3,31.9b सर्वान् असुरपुंगवान् Ram_3,22.28d सर्वान् आमन्त्रये ऽद्य वः Ram_2,107.2b सर्वान् एतान् वधिष्यामि Ram_2,18.11c सर्वान् एव तपस्विनः Ram_3,5.19d सर्वान् एव नरान् ययौ Ram_2,15.4d सर्वान् एव ब्रवीमि वः Ram_2,62.5d सर्वान् कामान् परित्यज्य Ram_2,93.15c सर्वान् देवान् नमस्यन्ति Ram_2,2.32a सर्वान् परिसृतो लोकान् Ram_3,67.31c सर्वान् पुण्यफलान् वृक्षान् Ram_3,13.31a सर्वान् भरत सेवसे Ram_2,94.54d सर्वान् विषयवासिनः Ram_3,5.11d सर्वान् सुहृद आपृच्छ्य Ram_2,31.4c सर्वाभरणभूषितः Ram_3,42.16b सर्वाभरणभूषिता Ram_2,72.5d सर्वाभरणभूषिता Ram_3,18.13b सर्वाभरणभूषिताः Ram_2,9.39b सर्वाभरणभूषिताः Ram_2,13.11b सर्वाभरणभूषिताः Ram_3,45.27b सर्वा ववृतिरे स्त्रियः Ram_2,96.18b सर्वावस्थागता भर्तुः Ram_2,24.7c सर्वावस्थासु धीमता Ram_2,98.36d सर्वाश् चामन्त्रयामि वः Ram_2,34.34d सर्वासाम् एव भद्रं ते Ram_3,45.24c सर्वासां सत्यसंगरः Ram_2,96.15d सर्वास् तुम्बुरुणा सार्धम् Ram_2,85.15e सर्वास्त्रकुशलो बली Ram_3,51.23b सर्वास्त्रेषु विशारदः Ram_2,2.23d सर्वास्व् एव यथान्यायं Ram_2,52.15c सर्वास्व् एवाविशेषतः Ram_2,46.27d सर्वांल् lokä जितान् आह Ram_3,6.10e सर्वांल् लोकान् महामुने Ram_3,4. 28b सर्वाः प्रकृतयस् तदा Ram_2,77.11d सर्वे क्षयान्ता निचयाः Ram_2,98.16a सर्वे च पुरवासिनः Ram_2,107.11d सर्वे चाहतवाससः Ram_2,85.59d सर्वे तव वशानुगाः Ram_2,10.11b सर्वे ते परमर्षयः Ram_3,50.11b सर्वे ते mƬhacetasa÷ Ram_2,36.16b सर्वे ते रजनीचराः Ram_3,24.4b सर्वे ते वनचारिणः Ram_3,1.13d सर्वे ते विविधैर् यानैः Ram_2,77.17c सर्वे ते शर्वरीम् इमाम् Ram_2,45.14d सर्वे ब्राह्म्या श्रिया जुष्टा Ram_3,5.5c सर्वेभ्यश् चैव देवेभ्यो Ram_2,22.10c सर्वे मन्त्रिपुरोधसः Ram_2,77.2b सर्वे मन्त्रिपुरोहिताः Ram_2,85.37b सर्वे रावण राक्षसाः Ram_3,39.15b सर्वे रावण राक्षसाः Ram_3,46.21b सर्वे विषयवासिनः Ram_2,1.14d सर्वे विषयवासिनः Ram_2,94.41d सर्वेषाम् ईश्वरः प्रभुः Ram_2,21.13d सर्वेषाम् ईश्वरो ऽसि नः Ram_2,31.19b सर्वेषां च हिते रतः Ram_3,35.9d सर्वेषां चोपजीविनाम् Ram_2,28.19d सर्वेषां नो महामुने Ram_3,10.9b सर्वेषां प्राणिनाम् इह Ram_2,98.19b सर्वेषां भीमकर्मणाम् Ram_3,53.15b सर्वेषां भुवि रक्षसाम् Ram_3,35.4b सर्वेषां स हि धर्मात्मा Ram_2,15.11a सर्वे सर्वं परित्यज्य Ram_2,36.15c सर्वे स्म सुसुखोषिताः Ram_2,86.6d सर्वे स्वां स्वां गतिं गताः Ram_2,104.7d सर्वे ह्य् अनुगृहीताः स्म Ram_2,6.22a सर्वैर् अतिथिसत्कारैः Ram_3,44.31e सर्वैर् एव निशाचरैः Ram_3,52.26b सर्वैर् एव समागम्य Ram_3,9.10a सर्वैर् देवैर् नियोजिताः Ram_3,10.14b सर्वैः स्वैर् ज्ञातिभिः सह Ram_2,80.7d सर्वोद्योगम् उदीर्णानां Ram_3,21.10c सर्वोपायं तु वर्तिष्ये Ram_2,76.18a सलक्ष्मणम् अपूजयन् Ram_3,1.21d स लक्ष्मणस्योत्तमपुष्कलं वचो Ram_2,47.33a सलक्ष्मणं राघवम् आगतं वनम् Ram_3,17.26b स लक्ष्मणं राघववंशवर्धनः Ram_2,20.36b स लक्ष्मणः कृष्णमृगं Ram_2,50.16a स लक्ष्मणः संत्वरितः Ram_2,90.7a सलक्ष्मणः सूर्य इवाभ्रमण्डलम् Ram_2,111.20d स लब्धमानैर् विनयान्वितैर् नृपैः Ram_2,1.37a सलाजाः क्षीरिभिश् छन्ना Ram_2,13.7c सलिलं धर्मचारिणः Ram_3,1.15d सलिलाप्लुतवल्कलाः Ram_2,111.5d सलिले krŬitaæ त्वया Ram_2,58.6b सलिले क्षीरम् आसक्तं Ram_3,18.5c सलीलबाणेन च tìito मया Ram_3,57.24b स लोकान् आहिताग्नीनाम् Ram_3,4. 35a स वत्स्यति कथं रामो Ram_2,52.5c स वनानि नदीः शैलान् Ram_3,58.34a स वनानि सुगन्धीनि Ram_2,51.3a स वराहस् ततो भूत्वा Ram_2,102.3a स वल्कलजटाधारी Ram_2,107.20a स वाचा सज्जमानया Ram_2,54.4b स वाचा सज्जमानया Ram_2,104.9b स वाजियुक्तेन रथेन सारथिर् Ram_2,13.27a सवाजिरथकुञ्जराम् Ram_2,16.26d स विकाङ्क्षन् भृशं रामं Ram_3,44.1c सविता श्रान्तवाहनः Ram_3,67.28b स विद्धः क्षतजादिग्धः Ram_3,24.13a स विधूय चिताम् आशु Ram_3,68.4a स विनद्य महानादं Ram_3,3.13a स विमुक्तो महाबाणो Ram_3,29.26a सविशङ्का तथा कुरु Ram_2,19.4d सविशेषम् अमर्षितम् Ram_2,19.1b सविषाणं वसादिग्धं Ram_3,2.7c सविषाणाम् इवान्नानां Ram_3,28.9c स विह्वलितसर्वाङ्गो Ram_3,59.26a स वृत्र इव वज्रेण Ram_3,29.28a स वृद्धस् तरुणीं भार्यां Ram_2,10.3a सवैजयन्तास् तु गजा Ram_2,83.19a स वै बन्धुः स नः पिता Ram_2,98.39d सव्यदक्षिणम् एव च Ram_2,86.13b सव्यं कृत्वा महात्मानं Ram_3,55.11c सव्यं वीरस् तु लक्ष्मणः Ram_3,66.6d सशत्रुघ्नं प्रहर्षितः Ram_2,1.5b स शब्दो द्यां च भूमिं च Ram_2,85.24a स शम्बर इति ख्यातः Ram_2,9.11a सशरीरो दिवं गतः Ram_2,102.10f स शरैर् अर्पितः क्रुद्धः Ram_3,27.17a सशल्येन महारणे Ram_2,16.21d स शाटीं त्वरितः कट्यां Ram_2,29.25a स शून्याम् इव निःशब्दां Ram_2,51.5a सशैलखण्डां सपुरां सकाननाम् Ram_2,31.34b सशैलवनकानना Ram_3,22.15d सशैलं सागरानूपं Ram_3,33.11a सशोकं नृपतिं तदा Ram_2,31.15d स शोचति फलागमे Ram_2,57.6d स श्रुत्वा पुरुषव्याघ्रं Ram_2,44.10a स श्वेतवालव्यसनः Ram_3,33.8a स सत्यवचनाद् वीरः Ram_2,102.10e स सत्यवादी धर्मात्मा Ram_2,31.6a स समीक्ष्य परिक्रान्तं Ram_3,60.23a स समृद्धां मया सार्धम् Ram_2,95.3a स सम्प्रतस्थे धर्मात्मा Ram_2,87.3a स सम्प्रहारस् तुमुलस् Ram_3,49.3a स सम्प्रहारस् तुमुलो Ram_3,26.10a ससर्ज निशितान् bÃïä Ram_3,24.15c स सर्वान् अर्थिनो दृष्ट्वा Ram_2,14.18a स सर्वाश् च दिशो बाणैः Ram_3,27.6a स सर्वाः समतिक्रम्य Ram_2,15.13a स सर्वैः सचिवैः सार्धं Ram_3,35.21a स संतीर्य महाबाहुः Ram_2,41.28a स सायकैर् दुर्विषहैः Ram_3,27.7a ससाराभिमुखस् तदा Ram_3,42.21d ससीतः सहलक्ष्मणः Ram_2,40.16b स सीतां मोचयेद् इह Ram_3,54.11d स सुधाकुट्टिमतलः Ram_2,74.12a स सुप्तः समये भ्रात्रा Ram_2,50.3a स सुहृज्जनम् आमन्त्र्य Ram_2,28.15a स सुहृत् सुहृदां वर Ram_3,68.10b स सूतपुत्रो भरतेन सम्यग् Ram_2,76.29a स सूतस् तत्र शुश्राव Ram_2,13.23c स सूतो रामम् आदाय Ram_2,31.12a ससृजुश् चारणास् तदा Ram_3,52.10b ससैन्यं भरतं हत्वा Ram_2,90.25c ससैन्यो ऽनुगमिष्यसि Ram_3,28.12d ससैन्यो नोपयातो ऽस्मि Ram_2,85.6c ससैन्यो ऽपि समर्थस् त्वं Ram_3,51.10c ससैन्यो भरतस् तदा Ram_2,105.4d ससैन्यो भरतस् तदा Ram_2,107.20d ससैन्यो विनशिष्यसि Ram_3,39.16d स सौमित्रिः स्वरं श्रुत्वा Ram_3,55.6a सस्त्रीपुंसं च पश्यामि Ram_2,65.25c सस्त्रीपुंसा गतान् asmä Ram_2,41.4c सस्त्रीबालाबलो जनः Ram_2,5.18b सस्नेहं समुदैक्षत Ram_3,40.30d सस्फुलिङ्गैर् इवाग्निभिः Ram_3,27.7b सस्मार प्रोषितौ सुतौ Ram_2,1.8b सस्यं वा सलिलं विना Ram_2,10.39b सस्यानाम् इव पक्तये Ram_3,47.26d सस्वजे प्रियम् आत्मजम् Ram_2,3.17d स स्वभावविनीतश् च Ram_2,17.13c सस्वरं च विचुक्रुशुः Ram_2,36.7d सस्वरं ता वराङ्गनाः Ram_2,59.8b सस्वरं योषितस् तदा Ram_2,75.7d सस्वरं रुरुदुः स्त्रियः Ram_2,51.29d सस्वरं शोककर्शिताः Ram_2,96.14d स स्वरः सदृशो मम Ram_3,56.14b स स्ववृत्तिं समास्थाय Ram_2,66.42a स स्वस्थो भव मा शोचो Ram_2,98.37a सहते राघवः कथम् Ram_2,93.32d सह त्वया विशालाक्ष Ram_2,24.15a सह त्वं परिवारेण Ram_2,14.16c सह देव्या सुमित्रया Ram_2,86.15b सहधर्मचरी भव Ram_2,27.30f स हन्ता तस्य सैन्यस्य Ram_3,34.10c सह पत्न्या विशालाक्ष्या Ram_2,6.1c सह पुत्रैः कृतात्मभिः Ram_2,102.3d सहभार्याय रामाय Ram_2,14.4c सहभार्ये वनं गते Ram_2,81.10d सह भ्रात्रा ददर्श ह Ram_3,23.1d सह भ्रात्राभिवाद्य च Ram_3,10.42b सह भ्रात्रा महायशाः Ram_3,10.19d सह भ्रात्रा यथाविधि Ram_3,10.67b सह भ्रात्रा यथासुखम् Ram_3,67.19d सह माम् उक्तवान् पिता Ram_2,4.36d सह मृत्युर् निवर्तते Ram_2,98.21d सह मृत्युर् निषीदति Ram_2,98.21b सह योधैर् बलाध्यक्षा Ram_2,76.24c सह रंस्ये त्वया वीर Ram_2,24.10c सह राघव वैदेह्या Ram_2,46.11a सहराजपुरोहिताः Ram_2,13.1d सह राजर्षिभिः पतिः Ram_2,9.9b सह रामेण निर्यातो Ram_2,51.17a सह रामो ऽभिषेक्ष्यते Ram_2,39.12d सह वध्वोपवस्तव्या Ram_2,4.23c सह सत्कारसत्कृतः Ram_2,1.6b सह सर्वैर् द्विजातिभिः Ram_2,99.15d सहसा कटुकोदयः Ram_3,10.47d सहसा चलितां स्थानान् Ram_2,106.11a सहसा चापि संशान्तं Ram_2,63.11c सहसा दुःखहर्षजम् Ram_2,34.28d सहसाभिहतो मया Ram_2,58.17b सहसा युद्धशौण्डेन Ram_2,106.17a सह सूतेन राघवः Ram_2,3.15d सहसेनो व्यनीनशत् Ram_2,102.24d सहसैवोद्यतायुधः Ram_3,36.14b सहसोद्गतचेतने Ram_2,59.9b सह सौमित्रिणा रामः Ram_2,44.11c सह सौमित्रिणा रामो Ram_3,59.17c सहस्ताभरणाङ्गदौ Ram_3,58.30b सहस्ताभरणौ भुजौ Ram_3,25.7d सहस्रचक्षुर् भगवान् इवामरैः Ram_2,1.37d सहस्रम् अपि मद्विधान् Ram_2,28.7b सहस्रम् एकम् एकस्य Ram_3,53.15c सहस्रं च सहस्रेण Ram_3,25.18c सहस्राक्षः शचीम् इव Ram_3,38.17d सहस्राणि चतुर्दश Ram_3,21.22b सहस्राणि चतुर्दश Ram_3,30.1b सहस्राणि चतुर्दश Ram_3,32.9b सहस्राणि चतुर्दश Ram_3,51.22d सहस्राण्य् अपि मूर्खाणां Ram_2,94.18a सहस्रांशुर् अरिंदम Ram_3,68.19d सहायस् तत्र मे भव Ram_3,34.13d सहायं गुहम् अब्रवीत् Ram_2,46.58d सहायः समरे ऽरिहा Ram_3,45.16d सहायार्थी च वीर्यवान् Ram_3,68.14d सहायास् ते निपातिताः Ram_3,36.18b सहायैः परमर्षिभिः Ram_3,61.12d सहार्यकस्यात्मसमैर् अमात्यैः Ram_2,64.24b सहास्माभिर् इतो गच्छ Ram_2,108.21c स हि कल्याणचारित्रः Ram_2,40.7a सहितस्य त्वया वने Ram_2,46.47b सहिता उपवर्तन्ते Ram_2,111.5c स हि तेजःसमायुक्तो Ram_3,20.18c स हि तेपे तपस् तीव्रं Ram_3,10.12a सहितो मृगरूपाभ्यां Ram_3,37.2c सहितौ संप्रगल्भितौ Ram_3,44.18d स हि दैवतसंयुक्तो Ram_3,54.14a स हि धर्मरतः सदा Ram_2,21.18d स हि धर्मः सनातनः Ram_2,16.52d स हि धर्मः सनातनः Ram_2,21.10d स हि धर्मः सनातनः Ram_2,27.30d स हि धर्मो मम द्वेष्यः Ram_2,20.9e स हि नाथो जनस्यास्य Ram_2,42.14e स हि नित्यं प्रशान्तात्मा Ram_2,1.15a स हि रम्यो वनोद्देशो Ram_3,10.41a स हि रम्यो वनोद्देशो Ram_3,12.17c स हि राजगुणैर् युक्तो Ram_2,40.9a स हि राजसुतः पुत्र Ram_2,66.35a स हि राजा जनयिता Ram_2,103.11a स हि राजा प्रभुश् चैव Ram_2,23.31c स हि राजा महायशाः Ram_2,107.3d स हि शूरो महाबाहुः Ram_2,42.13c सहिष्ये राघवं विना Ram_2,107.2d स हि सर्वस्य राज्यस्य Ram_2,47.12a स हि स्थानानि सर्वाणि Ram_3,68.18a स हीदानीं गतिर् मम Ram_2,66.27d सहेमसूत्रैर् मणिभिः Ram_2,29.5c सहेयं केन चौजसा Ram_2,67.13d सहइभिर् मुनिपुंगवैः Ram_3,7.7b सहैव तेनातिबलेन पक्षिणा Ram_3,13.36b सहैव तेनोपविवेश राघवः Ram_2,96.25d सहैव मृत्युर् व्रजति Ram_2,98.21a सहैव राज्ञा भरतेन च त्वं Ram_2,32.22c संकाल्य राजानम् अदीनसत्त्वम् Ram_2,66.45c संकुलं जलचारिभिः Ram_3,10.6d संकुलः कृष्णवर्त्मनः Ram_2,93.11d संकुलोद्यानशोभिता Ram_3,46.12d संकेताद् भरतेन त्वं Ram_3,57.16a संक्रुद्धो योजयाम्य् अहम् Ram_3,22.20d संक्रुद्धो व्याजहार ह Ram_3,3.21b संक्षिप्तविपणापणाम् Ram_2,106.13b संक्षिप्ताः këÂhasaæcayÃ÷ Ram_3,10.48b संगताः परमर्षयः Ram_3,29.29b संगताः परमर्षयः Ram_3,33.30d संगताः परम् आयत्ता Ram_3,34.6c संगत्या नापराध्नोति Ram_2,73.3c संगमाद् आहृतं जलम् Ram_2,13.5b संगमो मे सह त्वया Ram_2,26.15b संगृहीतमनुष्यश् च Ram_2,9.25e संग्रामात् पुनर् आगम्य Ram_2,2.25a संग्रामान् नष्टचेतनः Ram_2,9.12d संग्रामेष्व् अनिवर्तिनः Ram_2,58.35b संचचालासनात् तूर्णं Ram_2,84.4c संचितं पुरुषर्षभ Ram_3,70.13b संचिन्त्याहं पुनः पुनः Ram_2,41.6b संचिन्वन् विविधं वन्यं Ram_3,67.3c संचोदयति राजानं Ram_2,14.14c संजगर्हे ऽथ तं भ्राता Ram_3,55.14a संजज्ञे राजवेश्मनि Ram_2,31.16b संजज्ञे विपुलः शब्दः Ram_3,65.12c संजहारात्मचक्षुषी Ram_2,37.1d संज्ञां तु प्रतिलभ्यैव Ram_2,34.9a संतप्तपद्माः पद्मिन्यो Ram_2,53.6c संतप्यसे कथं कुब्जे Ram_2,8.8c संतापकलुषेन्द्रियः Ram_2,31.1b संतापयति राघवम् Ram_2,79.17b संतापयितुम् अर्हति Ram_2,39.8d संतापस् त्यज्यताम् अयम् Ram_3,43.14b संतापं मा कृथा इति Ram_2,46.36d संतापो वाभितापो वा Ram_2,16.12e संतापौषधिवेणुना Ram_2,79.20b संतीर्य सहबान्धवः Ram_2,105.22b संतुष्टपञ्चवर्गो ऽहं Ram_2,101.27a संतेरुर् यमुनां नदीम् Ram_2,49.11d संत्यक्तवनदैवतम् Ram_3,58.6d संत्यक्ष्याम्य् अद्य जीवितम् Ram_2,58.47d संत्यजन्ति समाहिताः Ram_2,94.28d संत्यज्य वरवर्णिनि Ram_3,17.12b संत्यज्य विविधान् भोगान् Ram_3,15.30c संत्वरस्व च माचिरम् Ram_2,27.31d संदधे च स धर्मात्मा Ram_3,29.25c संदिश्य राक्षसान् घोरान् Ram_3,53.1a संदिश्य रामं नृपतिः Ram_2,5.1a संदिष्टश् चासि यानर्थांस् Ram_2,46.54c संदृश्य दशनच्छदम् Ram_3,29.17d संदृश्यात्मनि पार्थिवः Ram_2,110.35b संदृष्टव्ययकर्मवित् Ram_2,1.21b संदेशं पालयंस् तस्य Ram_3,10.83c संद्रष्टुं यदि मन्यसे Ram_3,70.15d संधाय धनुषि क्षुरम् Ram_3,63.9b संधाय धनुषि क्षुरम् Ram_3,63.12b संधाय सुदृढे चापे Ram_3,42.10c संध्याकालं विना बभौ Ram_3,22.9b संध्याकाले निलीनानां Ram_2,111.4c संध्याकालो ऽभ्यवर्तत Ram_3,10.66d संध्यानिवृत्तौ रजनीं समीक्ष्य Ram_3,6.22d संध्याम् अन्वास्य पश्चिमाम् Ram_2,44.24b संध्याम् अन्वास्य पश्चिमाम् Ram_2,47.1b संध्याम् इव महत्तमः Ram_3,44.4d संनता प्रियदर्शना Ram_2,9.30d संनताः फलभारेण Ram_3,10.46c संनद्धानां तथा यूनां Ram_2,78.7c संनिकर्षाच् च सौहार्दं Ram_2,8.19c संनिकर्षे तु नः शूर Ram_3,23.8a संनिकृष्टजलाशयः Ram_3,14.4d संनिकृष्टपदन्यासो Ram_2,40.16c संनिकृष्टं च यत्र स्यात् Ram_3,14.5c संनिकृष्टान् इमान् सर्वान् Ram_2,2.8c संनिगृह्य महाबाहुः Ram_3,63.2a संनिधायायुधं क्षिप्रम् Ram_3,68.17a संनिपत्येदम् अब्रवीत् Ram_3,26.1d संनिरीक्ष्य च सर्वशः Ram_3,59.2b संनिरुद्धग्रहगणम् Ram_3,60.42a संनिवर्तस्व साहसात् Ram_3,26.2b संनिवर्त्य जनं सर्वं Ram_2,15.13c संनिवेश्य स तां सेनां Ram_2,79.15a संपतद्भिर् अयोध्यायां Ram_2,106.23c संपश्यसि महीरुहान् Ram_3,51.17d संपृष्टेन तु वक्तव्यं Ram_3,38.9a संप्रयोज्य च तापसान् Ram_2,108.15b संप्रीयेतामनोज्ञेन Ram_2,42.17c संभृतानि नगे नगे Ram_2,50.8d संभ्रान्तहृदयो रामः Ram_3,60.23c संभ्रान्तः परिवेष्ट्य ताम् Ram_2,29.25b संभ्रान्ता जनकात्मजा Ram_3,2.14d संभ्रियेताभिषेचनम् Ram_2,13.12b संमतश् चासि वृद्धानां Ram_2,98.42a संमतस् त्रिषु लोकेषु Ram_2,1.26c संमता ये च नैगमाः Ram_2,77.11b saæmƬhanigamÃæ सर्वां Ram_2,106.13a संयच्छ वाजिनां रश्मीन् Ram_2,35.19a संयुगायोपयास्यसि Ram_3,26.5d संयुगे खरघातिनः Ram_3,38.6b संयुगे यः पराजयेत् Ram_3,57.13f संयुगे विनिपातितम् Ram_3,26.2d संयुगेषु पराजयः Ram_3,22.23b संयोगा विप्रयोगान्ता Ram_2,98.16c संयोज्याहम् इमां महीम् Ram_2,2.12b संरक्तनयनः कोपात् Ram_3,49.2a संरक्तनयनः क्रोधाज् Ram_3,47.9a संरक्तनयनः श्रीमांस् Ram_3,47.7a संरक्तनयना घोरा Ram_3,19.12a संरक्तनेत्रः शिथिलाम्बरस् तदा Ram_2,68.29a संरक्तः किंचिद् आपाण्डुर् Ram_3,15.19c संरब्धम् इदम् अब्रवीत् Ram_3,26.11d संरब्धम् इदम् अब्रवीत् Ram_3,29.1d संरब्धः परुषाक्षरम् Ram_3,46.1b संरब्धो रक्तलोचनः Ram_3,57.18b संरुध्य भ्रुकुटिं ततः Ram_3,29.16b saærƬhakak«yÃbahulaæ Ram_3,52.12c संलीनमीनविहगा Ram_3,22.13a संवत्सरं चाध्युषिता Ram_3,45.4a संवर्तकम् इवानलम् Ram_3,61.1d संवहन्त्यः समापेतुर् Ram_2,85.51a संवासात् परुषं किंचिद् Ram_2,34.34a संविवेशाश्रमं सुखी Ram_3,29.33d संविश्य भूमौ कैकेयी Ram_2,9.44c संवृतं विविधैः पण्यैर् Ram_2,15.3c संवृतापणदेवताम् Ram_2,37.20b संवृत्तः पश्य लक्ष्मण Ram_3,60.39b संवेश्य जगतीपतिम् Ram_2,60.12b संवेष्टितम् इवात्यर्थं Ram_3,65.13a संव्रजत्य् अविचारयन् Ram_3,41.32b संशयो जीवितस्य च Ram_3,23.6d संश्रित्य निकृतिं त्व् इमाम् Ram_2,34.7d संश्रुतं जनकात्मजे Ram_3,9.16d संश्रुत्य च तपस्विभ्यः Ram_2,69.19a संश्रुत्य च न शक्ष्यामि Ram_3,9.17a संश्रुत्य च पितुर् वाक्यं Ram_2,18.34a संश्रुत्य शैब्यः श्येनाय Ram_2,12.4a संसादयति वेगेन Ram_2,58.55c संस्करिष्यन्ति भूमिपम् Ram_2,45.18d संस्करिष्यन्ति भूमिपम् Ram_2,80.18d संस्कृतश् च मया व्रज Ram_3,64.30d संस्मरन् दुष्कृतं कृतम् Ram_2,57.3d संहत्य परमद्विपाः Ram_3,69.28b संहत्याभ्यद्रवन् रामं Ram_3,25.11c संहर्तुं सर्वराक्षसान् Ram_3,23.3d संहृतद्युतिविस्तारां Ram_2,106.11c संहृत्यैव शशिज्योत्स्नां Ram_3,60.39e संहृष्टस् त्व् अहम् अपि दण्डकान् प्रवेक्ष्ये Ram_2,99.17d सा कदम्बप्रिया प्रिया Ram_3,58.12b सा कोसलेन्द्रदुहिता Ram_2,59.11a साक्षाद् धर्मम् इव स्थितम् Ram_2,41.22b साक्षिभूता वनेचराः Ram_3,43.28b सा क्षौमवसना हृष्टा Ram_2,17.7a सागरप्रतिमान् बहून् Ram_2,74.11d सागरस्य समुत्थिताम् Ram_2,106.7b सागरस्येव निस्वनः Ram_2,5.16d सागरस्येव निस्वनः Ram_2,6.27d सागरस्येव पर्वणि Ram_2,74.4d सागरं शोषयेद् वापि Ram_3,54.11c सागराभा प्रदृश्यते Ram_2,78.2b सागरेण परिक्षिप्ता Ram_3,45.25c सागरौघनिभा सेना Ram_2,87.4a सा गृहीतातिचुक्रोश Ram_3,47.20a सा च तन् नावबुध्यत Ram_2,32.13d सा च पापगतिर् भवेत् Ram_2,21.20d सा च मे स्मृतिर् अन्वेति Ram_2,109.2c सा चित्रकूटे भरतेन सेना Ram_2,91.17a सा चिरस्यात्मजं दृष्ट्वा Ram_2,17.9a सा तथोक्ता तु वैदेही Ram_3,54.1c सा तथोक्त्वा महाराजं Ram_2,51.28a सा तदा समलंकृत्य Ram_2,111.12a सा तद्गृहम् अनादयत् Ram_2,72.11d सा तम् आर्तस्वरं श्रुत्वा Ram_3,57.8a सा तम् उत्तमसंविग्ना Ram_2,27.2a सा तस्य गर्जितं श्रुत्वा Ram_3,22.25a सा तस्य शोकेन जगाम रात्रिः Ram_2,69.34d सा तं रत्नमयं मृगम् Ram_3,40.29d सा तं सम्प्रेक्ष्य सुश्रोणी Ram_3,41.1a सा तु ताराधिपमुखी Ram_3,50.2a सा तु रावणवेगेन Ram_3,50.25a सा तु शूर्पणखा नाम Ram_3,16.5a सा तु शोकपरीताङ्गी Ram_3,54.31a सा त्वम् अभ्युदये प्राप्ते Ram_2,8.10a सा त्वया सह तत्राहं Ram_2,26.8c सा त्वं धर्मपरा नित्यं Ram_2,56.6a सा त्वां देवि नमस्यामि Ram_2,46.72a सा त्व् एवम् उक्ता धर्मज्ञा Ram_2,110.16a सा त्व् एवम् उक्ता वैदेही Ram_2,110.1a सा ददर्श महाबलम् Ram_3,30.21b सा ददर्श महीतले Ram_2,96.6b सा ददर्श विमानाग्रे Ram_3,30.4a सा दह्यमाना कोपेन Ram_2,7.9a सा दृष्ट्वा कर्म रामस्य Ram_3,30.3a सा देवी मम च प्राणा Ram_3,63.14c साधवो धर्मचारिणः Ram_3,64.24b साधु किं ते ऽन्यया बुद्ध्या Ram_3,53.18a साधु कुर्वन् महात्मानं Ram_2,39.3c साधु कृत्वात्मनः पथ्यं Ram_3,51.12a साधु मन्येत राघव Ram_3,61.10d साधु मां पाणिना स्पृश Ram_2,37.27b साधु मां मुञ्च रावण Ram_3,51.12b साधु राघव मा भूत् ते Ram_2,100.2a साधु राज्यं प्रशाधि नः Ram_2,44.14d साधुवृत्तस्य दीनस्य Ram_2,11.12a साधुश् च भरतः सुतः Ram_3,15.33b साधु साध्व् इति काकुत्स्थं Ram_3,25.10c साधु साध्व् इति भूतानि Ram_3,49.16c साधु सैन्याः प्रतिष्ठन्तां Ram_2,87.20a साधुः सत्यपराक्रमः Ram_3,35.13b साधूनां गुणवर्तिनाम् Ram_2,76.18d साधूनां चानुयायिता Ram_2,84.19f साध्वर्थम् अभिसंधाय Ram_2,98.52a सा नदन्ती महानादं Ram_3,19.24a सा नदी न शशंस ताम् Ram_3,60.9d सानुक्रोशम् अतन्द्रितम् Ram_2,43.6d सानुक्रोशां वदान्यां च Ram_2,72.14a सानुक्रोशो जितेन्द्रियः Ram_2,4.26d सानुक्रोशो जितेन्द्रियः Ram_2,110.4b सानुक्रोशो वदान्यश् च Ram_2,55.2c सानुजः सह सीतया Ram_3,10.31b सानुजः सह सीतया Ram_3,10.42d सानुजः सह सीतया Ram_3,15.37d सानुबन्धा हता ह्य् असि Ram_2,7.25d सानुबन्धां सबान्धवाम् Ram_2,90.21b सानुमन्तश् च पर्वताः Ram_2,42.9d सा नूनं तरुणी श्यामा Ram_2,55.4a सानूनि मृगपक्षिणः Ram_2,30.20b सान्त्वयन्त्य् अब्रवीद् धृष्टा Ram_2,109.21c सान्त्वयामास धर्मज्ञः Ram_2,109.7c सान्त्वयित्वा तु तां रामो Ram_2,95.20a सान्त्वयित्वा पुनः पुनः Ram_2,46.55b सान्त्विता मामिका माता Ram_2,98.4a सान्त्व्यमाना तु रामेण Ram_2,27.1a सान्वयात् कैकयीसुतम् Ram_2,77.18b सापत्न्यो वरवर्णिनि Ram_3,46.2b सा पद्मगौरी हेमाभा Ram_3,50.22a सापनीय तम् आयासम् Ram_2,22.1a सा पादमूले कैकेय्या Ram_2,72.24a सापि शोचति कामधुक् Ram_2,68.24b सा पुण्या ध्वजिनी गङ्गां Ram_2,83.21a सा पुरी विनशिष्यति Ram_2,45.16d सा प्रजज्वाल सर्वतः Ram_3,68.2d सा प्रतिक्राम भद्रं ते Ram_3,44.23a सा प्रयाता महासेना Ram_2,86.35a सा प्रहृष्टा वचः श्रुत्वा Ram_3,21.6a सा प्राप्तकालं कैकेयि Ram_2,7.26a सा बभूवाग्रतः स्थिता Ram_2,96.19d सा बहून्य् अमनोज्ञानि Ram_2,17.23a साब्रवीद् वचनं श्रुत्वा Ram_3,16.17a सा भीमवेगा समराभिकामा Ram_3,22.34a सा भूमिर् बहुभिर् यानैः Ram_2,95.40a सामग्र्यं प्राप्नुयावहे Ram_3,55.18d सामर्थ्यम् इह कल्प्यते Ram_2,38.19b सामर्षस् तस्य रक्षसः Ram_3,26.17b सामात्यस्य निशाचर Ram_3,39.2d सामात्याः सपरिषदो वियातशोकाः Ram_2,73.17b सामात्यो बलवत् त्वया Ram_2,86.5d सामिषं जलजो यथा Ram_3,49.22d सायकानां बलं सुराः Ram_3,60.48b सायकाश् चापमण्डलात् Ram_3,24.19b सायकेन निहन्म्य् अहम् Ram_3,41.48b सायकैर् मर्मभेदिभिः Ram_3,20.8d सायकैश् चाप्रमेयात्मा Ram_3,26.17a सायम्प्रातः समाहिताः Ram_2,2.31d सायाह्ने विचरन् राम Ram_3,69.14a सायुधः सपरिच्छदः Ram_3,61.6d सारग्राही महासारं Ram_3,63.1c सारथिर् लघुविक्रमः Ram_3,33.5b सारथिं चेदम् अब्रवीत् Ram_2,105.23d सारथिं तम् अभीक्ष्णशः Ram_2,43.12b सारथिं वाक्यम् अब्रवीत् Ram_2,106.19d सारथिः समचोदयत् Ram_3,21.24d सारथे पश्य विध्वस्ता Ram_2,105.24a सारथे पाण्डुमृत्तिका Ram_2,65.15d सारथे प्रतिभाति मे Ram_2,65.19d सारसांश् चक्रवाकांश् च Ram_3,10.3a सारसैर् हंसकादम्बैः Ram_3,10.6c सारसैः संप्रणादितम् Ram_3,33.18b सा राघवम् उपासीनम् Ram_2,17.19a सा राज्यफलम् अप्राप्य Ram_2,97.7a सा रात्रिर् व्यत्यवर्तत Ram_2,85.75d सा रामं पर्णशालायाम् Ram_3,17.14a सारोगा चापि मध्यमा Ram_2,64.8d सार्थेनेव परित्यक्ता Ram_3,58.31a सार्धम् आश्वास्य राघवम् Ram_2,95.24b सार्धम् एतेन पक्षिणा Ram_3,14.19d सार्धं कुशलिना वयम् Ram_2,45.22b सार्धं कुशलिना वयम् Ram_2,80.22b सार्धं वनम् उपस्थितौ Ram_2,52.6d सार्वभौमकुले जातः Ram_2,82.16a सार्वभौमान् महीपतीन् Ram_2,13.15b सालतालशिलायुधाः Ram_3,24.27d सालतालाश्वकर्णानां Ram_2,93.18a सालम् आरुह्य पुष्पितम् Ram_2,90.7b सालम् आसाद्य पुष्पितम् Ram_2,92.13b सालांस् तु प्रियकान् प्राप्य Ram_2,65.9a सालैस् तालैस् तमालैश् च Ram_3,14.16a सालैस् तालैस् तमालैश् च Ram_3,33.13c सा वनं वा प्रविष्टा स्यान् Ram_3,59.14c सावमर्दं तु यद् वाक्यं Ram_3,38.11a सा वस्त्रम् अङ्गरागं च Ram_2,110.20a सा विक्षरन्ती रुधिरं Ram_3,17.24a सावित्री पतिशुश्रूषां Ram_2,110.10a सावित्रीम् इव मां विद्धि Ram_2,27.6c सा विद्धा बहुभिर् वाक्यैर् Ram_2,27.22a सा विरूपा महाघोरा Ram_3,17.23a सा विशीर्णा शरैर् भिन्ना Ram_3,28.28a सा विषण्णतरा भूत्वा Ram_2,7.15a सा विषण्णा च संत्रस्ता Ram_2,32.10a सा व्यपत्रपमाणेव Ram_2,33.10a सा सभाभिव्यरोचत Ram_2,3.20b सा समग्रम् इह प्राप्तं Ram_2,34.31c सा सम्प्रहृष्टद्विपवाजियोधा Ram_2,86.36a सा सिद्धा सिद्धसंमता Ram_3,70.9b सा सुजाता सुजातानि Ram_2,34.17a सा सुशीला वपुःश्लाघ्या Ram_3,32.17a सास्मि भीता समुद्विग्ना Ram_3,20.10a सास्म्य् अगाधे भये मग्ना Ram_2,7.17a सास्रा संपद्यते दृष्टिः Ram_3,22.17a साहम् एवंगता श्रेष्ठा Ram_2,34.27a साहं गौर् इव सिंहेन Ram_2,38.17a साहं त्वदर्थे सम्प्राप्ता Ram_2,8.17a साहाय्यं कर्तुम् अर्हसि Ram_3,38.14f साहाय्यं लघुविक्रमः Ram_3,67.30d सा हि चम्पकवर्णाभा Ram_3,58.28c सा हि देवी महाराजं Ram_2,47.7a सा हि नो ऽस्तु ध्रुवा गतिः Ram_2,72.14d सा हिरण्यं च गाश् चैव Ram_2,3.30a सा हि राज्यम् इदं प्राप्य Ram_2,28.4a सा हृता राक्षसेन्द्रेण Ram_3,64.9a सा हृष्टा तस्य तद्वाक्यं Ram_2,16.38a सा हेमवर्णा नीलाङ्गं Ram_3,50.21a सिक्तराजपथां कृत्स्नां Ram_2,7.2a सिक्तसंमृष्टरथ्या हि Ram_2,5.17a सिक्ता रुधिरधाराभिः Ram_3,69.28a सिक्तां चन्दनतोयैश् च Ram_2,7.3c सिक्तो रुधिरबिन्दुभिः Ram_3,61.7b सितमेघनिभं चापि Ram_2,85.30a सिताभ्रशिखरप्रख्यं Ram_2,5.21a सिताभ्रशिखराभेषु Ram_2,6.11a सितासितमुखाकृतिः Ram_3,40.13b सिद्धार्थः खलु सूत त्वं Ram_2,52.8a सिद्धार्था खलु वैदेही Ram_2,82.18a सिद्धार्था व्यवहारिणः Ram_2,61.14b सिद्धार्थास् तु नरा रामम् Ram_2,66.31a सिद्धार्थाः पितरं वृत्तं Ram_2,45.18a सिद्धार्थाः पितरं वृत्तं Ram_2,80.18a सिद्धार्थो नाम नामतः Ram_2,32.14b सिद्धाश् च परमर्षयः Ram_2,104.2b सिद्धाश् च परमर्षयः Ram_3,10.87b सिद्धाश् च परमर्षयः Ram_3,24.14b सिद्धाश् च सह चारणैः Ram_3,22.26d सिद्धाश् च सह चारणैः Ram_3,23.17b सिध्यन्तु च पराक्रमाः Ram_2,22.9b सिषिचुस् तूदकं राज्ञे Ram_2,95.26c सिषिचुः सलिलेन वै Ram_2,95.11d सिंहकुञ्जरयोर् इव Ram_3,26.10d सिंहद्विपमृगव्याघ्रान् Ram_3,67.14c सिंहनादं विसृजताम् Ram_3,23.20a सिंहविक्रान्तगामिनम् Ram_2,86.21b सिंहविक्रान्तगामिनम् Ram_3,27.12b सिंहविक्रान्तगामिनम् Ram_3,45.30b सिंहव्याघ्रमृगद्विजाः Ram_3,50.34b सिंहस्कन्धं महाबाहुं Ram_2,93.26a सिंहस्कन्धो महाद्युतिः Ram_3,54.4b सिंहस्कन्धो महाभुजः Ram_2,81.2b सिंहहीनां गुहाम् इव Ram_2,106.24d सिंहः क्षुद्रमृगं यथा Ram_3,27.12d सिंहः क्षुद्रमृगं यथा Ram_3,60.18d सिंहानाम् इव गोवृषम् Ram_3,43.4b सिंहानां नर्दताम् इव Ram_2,95.34d सिंहानां निनदा दुःखाः Ram_2,25.6c सिंहेन गजयूथपम् Ram_2,8.25b सिंहो गिरिगुहाम् इव Ram_2,5.23d सिंहो यथा पर्वतगह्वरस्थः Ram_2,67.15d सिंहोरस्कं महाबाहुं Ram_3,16.6a सीतया कानि चोक्तानि Ram_3,64.6c सीतया किं करिष्यसि Ram_3,16.21f सीतया च परंतपः Ram_3,6.1b सीतया च मया तथा Ram_2,90.17d सीतया च समं गतः Ram_2,66.33d सीतया चानया सार्धं Ram_3,7.11c सीतया चाभ्यवादयत् Ram_2,48.11d सीतयानुगतौ वीरौ Ram_2,48.10c सीतयाप्य् उपवस्तव्या Ram_2,4.36a सीतया यत् प्रचोदितः Ram_3,57.22b सीतया रोमहर्षणम् Ram_3,43.25b सीतया लक्ष्मणेन च Ram_2,4.32d सीतया लक्ष्मणेन च Ram_2,93.27d सीतया लक्ष्मणेन च Ram_3,14.29b सीतया समलंकृते Ram_2,30.2d सीतया सह दण्डकान् Ram_2,47.17b सीतया सह दुर्धर्षम् Ram_3,17.14c सीतया सह भार्यया Ram_3,11.7d सीतया सह राघव Ram_3,10.34d सीतया सह राघवः Ram_3,7.9d सीतया सह राघवौ Ram_2,30.1d सीतया सह राघवौ Ram_2,46.5d सीतया सह राघवौ Ram_3,6.3d सीतया सहलक्ष्मणः Ram_3,11.16b सीतया सह वीर्यवान् Ram_3,15.3b सीतया सह वैदेह्या Ram_3,11.22c सीता कौशेयवासिनी Ram_2,33.9b सीता गङ्गाम् अनिन्दिता Ram_2,46.74b सीता च प्रियदर्शना Ram_2,82.11b सीता च भजतां गुहाम् Ram_2,90.10b सीता चानायिता श्रुत्वा Ram_2,4.31c सीता चान्वेति मां वनम् Ram_2,31.20b सीताछायानुगामिनः Ram_3,50.34d सीतातृतीयान् ÃrƬhÃn Ram_2,35.14a सीता त्वाम् अनुगच्छतु Ram_2,46.76d सीता त्व् एतद् वचः श्रुत्वा Ram_2,109.17a सीतादर्शनकर्शितः Ram_3,60.10d सीतादर्शनम् आकाङ्क्षन् Ram_3,40.24c सीतादर्शनलालसः Ram_3,58.3b सीतादर्शनलालसः Ram_3,59.11b सीता दुःखसमन्विता Ram_3,43.35b सीताद्वितीयः सह लक्ष्मणेन Ram_3,15.39b सीता नष्टा हतो द्विजः Ram_3,63.21b सीता नाम वरारोहा Ram_3,32.14c सीता नाम वरारोहा Ram_3,48.5c सीता नाम्नास्मि भद्रं ते Ram_3,45.3c सीता नारीजनस्यास्य Ram_2,42.16c सीतानिमित्तं सौमित्रे Ram_3,56.7a सीतापि चरणांस् तासाम् Ram_2,96.19a सीता पुरस्ताद् व्रजतु Ram_2,95.22a सीता प्रावेपतोद्वेगात् Ram_3,2.14e सीता मध्ये सुमध्यमा Ram_3,10.1b सीताम् अभ्यवपन् नो वै Ram_3,64.22c सीताम् अभ्यवपन्नो ऽहं Ram_3,63.16a सीताम् आख्याहि भद्रं ते Ram_3,64.4c सीताम् आदाय रावणः Ram_3,64.12b सीताम् आदाय वैदेहीम् Ram_3,63.18c सीताम् आदाय वैदेहीं Ram_3,64.10c सीताम् इति विचिन्तय Ram_3,63.3d सीताम् इदम् उवाच ह Ram_2,14.12d सीताम् इहागतः सौम्य Ram_3,55.16c सीताम् उत्सृजता वने Ram_3,56.15b सीताम् उत्सृज्य वीर्यवान् Ram_3,49.34b सीताम् उद्वीक्ष्य सौमित्रिम् Ram_2,41.1c सीताम् उवाच धर्मज्ञाम् Ram_2,109.14c सीताम् एवाग्रतः कृत्वा Ram_2,49.8c सीता यत्र च लक्ष्मणः Ram_2,54.2b सीताया ईप्सितो वधः Ram_3,55.7b सीताया दर्शने कृतः Ram_3,60.10b सीताया मम चार्यस्य Ram_2,46.24c सीताया राक्षसस्य च Ram_3,60.23b सीताया वचनं श्रुत्वा Ram_2,34.28a सीताया वचनं श्रुत्वा Ram_3,47.1a सीताया वचनं श्रुत्वा Ram_3,54.21a सीतायाश् च पुनः पुनः Ram_2,93.16d सीताया ह्रियमाणायाः Ram_3,50.24c सीतायां ह्रियमाणायां Ram_3,50.35c सीतायाः परिमार्गणम् Ram_3,71. 8d सीतायाः प्रतिपादने Ram_3,69.1b सीतायाः प्रत्यनन्तरः Ram_3,19.4b सीतायाः प्रमुखे चर Ram_3,34.17d सीतायाः सुखम् आसनम् Ram_2,49.9d सीता युक्तं न वर्तते Ram_2,108.7d सीता येन हृता तव Ram_3,67.26d सीतायै क्षिप्रम् एव तत् Ram_2,34.16d सीता रामस्य दुःखिता Ram_2,26.1b सीता रामाय मैथिली Ram_2,111.14b सीता वचनम् अब्रवीत् Ram_3,45.2d सीता विपुलवक्षसम् Ram_2,27.2b सीताविरहितं पथि Ram_3,57.4d सीतासक्तां प्रियां कथाम् Ram_3,63.19b सीतासमक्षं काकुत्स्थम् Ram_3,14.6c सीतासंदर्शनं तदा Ram_3,40.20d सीता सुरसुतोपमा Ram_2,111.12b सीता सुरसुतोपमा Ram_3,56.4d सीता सौमित्रिर् एव च Ram_3,16.1b सीतास्मिञ् शयने तदा Ram_2,82.13b सीताहरणकर्शितम् Ram_3,61.1b सीताहरणकर्शितः Ram_3,59.25b सीताहरणकर्शितौ Ram_3,65.7d सीताहरणजं दुःखं Ram_3,64.25a सीताहरणजेन माम् Ram_3,59.6b सीता हृष्टेन चेतसा Ram_2,35.12b सीतां कमलपत्त्राक्षीम् Ram_2,50.5c सीतां कमलपत्त्राक्षीं Ram_3,48.25c सीतां च जनकात्मजाम् Ram_3,11.14d सीतां च तात रक्षिष्ये Ram_3,13.34c सीतां च समसान्त्वयत् Ram_2,109.6d सीतां चानुनयाम्य् अहम् Ram_2,16.51b सीतां चारोपयान्वक्षं Ram_2,46.62c सीतां दर्शय पर्वत Ram_3,60.19b सीतां दशरथात्मजम् Ram_3,59.12b सीतां दशरथात्मजौ Ram_3,59.18b सीतां दृष्ट्वा च मैथिलीम् Ram_3,2.8d सीतां द्रष्टुम् अभित्वरन् Ram_3,53.2d सीतां पश्यत्य् असंमतः Ram_3,52.14d सीतां प्रियां मैथिलराजपुत्रीम् Ram_3,9.21b सीतां मृगवधूम् इव Ram_3,43.9d सीतां यूयं तु राघवम् Ram_2,42.15b सीतां वैश्रवणानुजः Ram_3,50.29d सीतां शोकपरायणाम् Ram_3,53.3d सीतां शोकपरायणाम् Ram_3,53.12d सीतां सुरसुतोपमाम् Ram_3,34.13b सीतां हरति रावणः Ram_3,47.29d सीतां हरति रावणः Ram_3,47.30d सीतां हरति रावणः Ram_3,47.31d सीते तत्रभवांस् तातः Ram_2,23.18c सीते परिचरिष्यन्ति Ram_3,45.27c सीते मन्दाकिनीम् इमाम् Ram_2,89.14b सीते महाकुलीनासि Ram_2,25.2a सीते मृतस् ते श्वशुरः Ram_2,95.19a सीते यथा त्वां वक्ष्यामि Ram_2,25.3a सीते रक्षोगणेश्वरः Ram_3,45.22d सीतेव चातपश्यामा Ram_3,15.14c सीते विमुच्यताम् एषा Ram_2,25.4a सीते हसितुम् इच्छसि Ram_3,59.4b सीदतो रथवर्त्मसु Ram_2,37.12b सीदन्तम् इव कुञ्जरम् Ram_3,59.12d सीदन्तं भृशदुःखितम् Ram_2,35.27d सुकुमार वचो वद Ram_2,58.26d सुकुमारं च बालं च Ram_2,71.14a सुकुमारं महासत्त्वं Ram_3,16.6c सुकुमारास् तथैवान्ये Ram_2,95.37c सुकुमारी च बाला च Ram_3,56.12a सुकुमारी सती दुःखं Ram_2,82.15c सुकुमारी सुखोचिता Ram_2,55.4b सुकुमारो महासत्त्वः Ram_2,81.2a सुकुमारो हिमार्दितः Ram_3,15.28b सुकुमारौ महाबलौ Ram_3,18.11b सुकुमार्या तपस्विन्या Ram_2,52.7a सुकृतेनापि ते शपे Ram_2,10.19d सुकृष्टसीमा पशुमान् Ram_2,94.38c सुकेशं ताम्रमूर्धजा Ram_3,16.8d सुकेशी संहतस्तनी Ram_3,44.21b सुखतन्त्रो न चालसः Ram_2,1.22b सुखदुःखे भयक्रोधौ Ram_2,19.20a सुखभागी च दुःखार्हः Ram_2,82.17c सुखभाजः प्रजाः स्मृताः Ram_2,98.30d सुखम् अध्युषितो निशाम् Ram_3,10.70b सुखम् आयुष्मताम् अहम् Ram_2,13.16b सुखम् आस्व रमस्व च Ram_2,14.16d सुखशीतम् अनामयम् Ram_3,69.11d सुखं धर्मं चरिष्यन्ति Ram_3,29.32c सुखं प्राप्स्यन्ति लक्ष्मण Ram_3,60.40d सुखं राघवनन्दन Ram_2,80.3d सुखं वने निवत्स्यामि Ram_2,24.9a सुखं वसति राघव Ram_2,94.39d सुखं वा पतिपौरुषे Ram_2,17.22b सुखं संतारितौ मया Ram_2,80.24d सुखा नः शर्वरी राजन् Ram_2,83.7a सुखार्हम् अखिलं जगत् Ram_2,2.3d सुखार्हा जनकात्मजा Ram_2,48.23d सुखालोकप्रियावहा Ram_2,45.16b सुखिता बत तं कालं Ram_2,37.26a सुखिता विचरिष्यन्ति Ram_2,45.21c सुखिता विचरिष्यन्ति Ram_2,80.21c सुखितां त्वां करिष्यन्ति Ram_2,10.8c सुखिताः प्रविशेमहि Ram_2,80.22d सुखिनी कच्चिद् आर्या च Ram_2,94.6c सुखी बत सभार्यश् च Ram_2,47.11a सुखी भविष्यामि तवास्तु निर्वृतिः Ram_2,31.37d सुखोदर्कं भविष्यति Ram_2,86.28d सुखोदर्कं भविष्यति Ram_3,54.13b सुखोषिताः स्म भगवंस् Ram_3,7.5a सुखोषितो ऽस्मि भगवन् Ram_2,86.5a सुगन्धि मम नाथस्य Ram_2,58.53c सुग्रीव इति विश्रुतः Ram_3,71. 24d सुग्रीवम् अभिगच्छ त्वं Ram_3,71. 25a सुग्रीवं रामलक्ष्मणौ Ram_3,70.2d सुग्रीवं वानरर्षभम् Ram_3,71. 8b सुग्रीवो नाम वानरः Ram_3,68.11b सुग्रीवो वानराधिपः Ram_3,68.14b सुग्रीवो ऽंशुमतः सुतः Ram_3,71. 7d सुघोरहृदयैः सौम्य Ram_3,60.34c सुघोरः पार्थिवात्मज Ram_3,61.7d सुघोरा रक्तभोजनाः Ram_3,37.12b सुजीवं नित्यशस् तस्य Ram_2,98.7a सुतम् इव बद्धम् अवेक्ष्य किंनरी Ram_2,17.33d सुतश् च भार्या च तव प्रहृष्टौ Ram_2,55.20d सुतं दशरथस्य तम् Ram_2,84.5d सुतं भरतम् अव्यग्रम् Ram_2,19.10c सुतीक्ष्णम् अभिगच्छ त्वं Ram_3,4. 30a सुतीक्ष्णम् अभिगम्येदं Ram_3,7.4c सुतीक्ष्णम् इदम् अब्रवीत् Ram_3,10.28d सुतीक्ष्णम् एवाभिजगाम वीरः Ram_3,5.21d सुतीक्ष्णस्याश्रमपदं Ram_3,6.1c सुतीक्ष्णस्याश्रमं श्रीमान् Ram_3,10.26c सुतीक्ष्णः प्रत्युवाचेदं Ram_3,10.33c सुतीक्ष्णेनाभिपूजितः Ram_3,7.1b सुतीक्ष्णेनाभ्यनुज्ञातं Ram_3,8.1a सुतीक्ष्णेनोपदिष्टेन Ram_3,10.44a सुतीक्ष्णैश् च परश्वधैः Ram_3,21.20b सुते तस्मिन् निवेश्य वै Ram_2,2.12d सुतैर् हि तासाम् अधिको हि सो ऽभवत् Ram_2,42.26d सुतो मे सुमहायशाः Ram_2,69.8d सुतौ दशरथस्येमौ Ram_2,110.45c सुत्याकाले विनिर्वृत्ते Ram_2,106.8c सुदर्शनस्याग्निवर्ण Ram_2,102.25c सुदंष्ट्रं चारुनासिकम् Ram_2,58.52b सुदामानं च पर्वतम् Ram_2,62.13d सुदारुणं वाक्यम् अभीतचारिणी Ram_3,30.22c सुदारुणा राक्षसवीरसेना Ram_3,22.34b सुदीर्घम् अपि जीवितुम् Ram_3,67.12d सुदीर्घस्य तु कालस्य Ram_2,110.43a सुदुर्मनास् तं भरतं तदा पुनर् Ram_2,79.21c सुदुष्करं कर्म रणे निपातितः Ram_3,64.36b सुदुष्टस् त्वं वने रामम् Ram_3,43.22a सुदुःखम् अतिदारुणम् Ram_2,58.45d सुदुःखारोहणो नाम Ram_3,69.24c सुदुःखा ससपत्नता Ram_3,17.2d सुदृष्टम् उक्त्वा रजनीचरं तम् Ram_3,45.44b सुधन्वानम् उपाध्यायं Ram_2,94.9c सुधर्माम् इव धर्मात्मा Ram_2,75.9c सुधामणिविचित्राणि Ram_3,53.11a सुनाभम् इव लज्जितम् Ram_2,9.31d सुनासं चारुताम्रौष्ठम् Ram_3,50.19c सुनिर्मितमहापथाः Ram_2,74.18d सुनिविष्टजनाकुलः Ram_2,94.37b सुनिष्टप्तेन सुन्दरि Ram_2,9.36b सुनिष्फलं बीजम् इवोप्तम् ऊषरे Ram_2,17.31d सुनृशंसम् अधर्मिष्ठं Ram_3,51.7c सुपरिश्रान्तवाहनः Ram_2,65.12d सुपरिश्रान्तवाहनः Ram_2,87.6b सुपर्णकृतलक्षणम् Ram_3,33.35b सुपर्णः पर्णबहुलां Ram_3,33.29c सुपर्णानिलतुल्यगान् Ram_3,3.11d सुपर्णानिलतुल्यगाः Ram_3,37.11d सुपर्णेन हृतोरगम् Ram_2,37.22b सुपर्णे पन्नगा यथा Ram_3,54.6d सुपाण्डुरोरस्कम् उदारवीर्यम् Ram_3,49.39b सुपुण्यम् इमम् आश्रमम् Ram_3,70.11d सुपुष्पितैः पुष्पधरैर् अलंकृतां Ram_2,89.18c सुप्तम् आदाय राक्षसाः Ram_3,69.26d सुप्तायास् ते गमिष्यन्ति Ram_2,34.31a सुप्यते पर्णशय्यासु Ram_2,25.7a सुप्रभं च प्रसन्नं च Ram_3,23.8c सुप्रभाभरणं देवं Ram_3,4. 6a सुप्रवेपितगात्राश् च Ram_3,50.39c सुप्राज्यफलमूलानि Ram_3,7.13a सुप्रियात्मा सुखः शिवः Ram_2,85.21d सुप्रीतस् तेन वाक्येन Ram_3,14.8a सुप्रीतः प्रत्युवाच तम् Ram_2,28.11b सुप्रीतौ ताव् अनुज्ञाप्य Ram_3,69.35c सुबालेनाकृतात्मना Ram_2,57.25d सुभगश् चित्रकूटो ऽसौ Ram_2,92.9a सुभगा खलु कौसल्या Ram_2,8.3a सुभगो हव्यवाहनः Ram_3,15.5d सुभिक्षाः सुप्रतिश्रयाः Ram_2,86.6b सुभीमं तन् महारण्यं Ram_3,65.4c सुभुजं शुक्लदशनं Ram_3,30.9c सुभृशं पर्यतप्यत Ram_2,63.2d सुमनोभिश् चितांस् तत्र Ram_3,69.15a सुमन्त्र कुरु तत् तथा Ram_2,46.19d सुमन्त्रम् अपि राघवः Ram_2,41.9b सुमन्त्रम् अब्रवीत् सूतम् Ram_2,44.4c सुमन्त्रम् अभियान्तं तं Ram_2,51.7a सुमन्त्र मम शासनात् Ram_2,76.20b सुमन्त्रम् इदम् अब्रवीत् Ram_2,34.9d सुमन्त्रम् इदम् अब्रवीत् Ram_2,46.49d सुमन्त्र रामं द्रक्ष्यामि Ram_2,12.21a सुमन्त्र वनम् आसाद्य Ram_2,52.9c सुमन्त्रश् चापि शत्रुघ्नम् Ram_2,71.23a सुमन्त्रश् चिन्तयामास Ram_2,12.22a सुमन्त्रश् चिन्तयामास Ram_2,51.5c सुमन्त्र सह सीतया Ram_2,52.7b सुमन्त्रस् तैर् नृपसुतैः Ram_2,95.24a सुमन्त्रस् त्व् अपि शत्रुघ्नम् Ram_2,93.3a सुमन्त्रस्य बभूवात्मा Ram_2,35.33c सुमन्त्रं पार्श्वतो ऽब्रवीत् Ram_2,76.25d सुमन्त्रं प्रेक्ष्य दुर्मनाः Ram_2,103.15b सुमन्त्रं मन्त्रकोविदम् Ram_2,13.20b सुमन्त्रं मन्त्रकोविदम् Ram_2,76.19d सुमन्त्रः करुणं श्रुत्वा Ram_2,12.19a सुमन्त्रः पिहिताननः Ram_2,51.14b सुमन्त्रः पुरुषव्याघ्रम् Ram_2,46.8c सुमन्त्रः शीघ्रविक्रमः Ram_2,34.12b सुमन्त्रः शोककर्शितः Ram_2,46.29b सुमन्त्रः संमतान् अश्वान् Ram_2,35.14c सुमन्त्रः सारथिस् तदा Ram_2,46.13b सुमन्त्राद् भरतः शुभम् Ram_2,78.13b सुमन्त्रानय मे दारान् Ram_2,31.7a सुमन्त्रानय मे सुतम् Ram_2,31.11d सुमन्त्रेण चिरं सह Ram_2,51.1b सुमन्त्रेण नृपाज्ञया Ram_2,31.9b सुमन्त्रो गुरुर् एव च Ram_2,87.25d सुमन्त्रो ऽप्य् अवतीर्यैव Ram_2,44.8a सुमन्त्रो राजशासनात् Ram_2,3.7b सुमन्त्रो राजसत्कृतः Ram_2,13.15d सुमन्त्रो राजसत्कृतः Ram_2,14.10d सुमन्त्रो रामवचनं Ram_2,51.21c सुमहत् प्रसहेमहि Ram_2,45.7d सुमहत्स्व् अपि कृच्छ्रेषु Ram_3,62.14c सुमहद्भिर् अलंकृतम् Ram_2,13.26d सुमहद् वैष्णवं यत् तद् Ram_3,27.19a सुमहान् अनयो भवेत् Ram_2,8.14d सुमहान् इङ्गुदीवृक्षो Ram_2,44.5c सुमहान्त्य् अपि कारय Ram_2,104.17d सुमहान्त्य् अपि भूतानि Ram_3,62.11a सुमित्रया तु सहिता Ram_2,51.24a सुमित्रयान्वास्यमाना Ram_2,4.32c सुमित्रा च प्रजावती Ram_2,94.6b सुमित्रा चाविशेषतः Ram_2,46.28b सुमित्रा दुःखम् आवसेत् Ram_2,47.16b सुमित्रानन्दवर्धनम् Ram_2,46.76b सुमित्रानन्दवर्धनः Ram_2,16.56d सुमित्रानुचरा सुखम् Ram_2,69.9b सुमित्राम् अब्रवीद् दीना Ram_2,96.3c सुमित्राम् इदम् अब्रवीत् Ram_2,69.1d सुमित्रायाश् च नन्दय Ram_2,4.39d सुमित्रा लक्ष्मणस् तथा Ram_2,4.31b सुमित्रा वाक्यम् अब्रवीत् Ram_2,39.1d सुमित्रा सुप्रजास् त्वया Ram_2,90.5b सुमित्रां च यशस्विनीम् Ram_2,49.13b सुमित्रां वा यशस्विनीम् Ram_2,28.2d सुमुखं दुर्मुखी रामं Ram_3,16.8a सुयज्ञम् अभिचक्राम Ram_2,29.4c सुयज्ञस्य निवेशनम् Ram_2,29.1d सुयज्ञं स तदोवाच Ram_2,29.6c सुयज्ञः प्रतिगृह्य तत् Ram_2,29.10b सुरभिर् देव्य् अजायत Ram_3,13.27b सुरभिः सुरसंमता Ram_2,68.15b सुरम्यम् अभिवीक्षन्तौ Ram_3,70.5c सुरम्यम् आसाद्य तु चित्रकूटं Ram_2,50.22a सुरम्यम् आसाद्य समावसाश्रमम् Ram_2,48.36d सुरराजेन धीमता Ram_2,68.20b सुरराजेन धीमता Ram_3,29.25b सुरराजो ऽब्रवीद् वचः Ram_2,68.18d सुरराज्ञो महात्मनः Ram_2,68.17b सुरसाजनयन् नागान् Ram_3,13.28c सुरसां कद्रुकाम् अपि Ram_3,13.22d सुराग्र्यसौवीरकयोर् यद् अन्तरं Ram_3,45.40c सुराणाम् ईश्वरः शक्रः Ram_2,26.4c सुराणां कार्यसिद्धये Ram_3,10.15d सुराणां च प्रमर्दनम् Ram_3,30.11d सुरादीनि च पेयानि Ram_2,85.18c सुराम् अन्याः सुनिष्ठिताम् Ram_2,85.13b सुरां सुरापाः पिबत Ram_2,85.49a सुराः शक्रपुरोगमाः Ram_3,46.7d सुलभाः पुरुषा राजन् Ram_3,35.2a सुललाटं सुकेशान्तं Ram_3,50.18c सुवर्णकाराः प्रख्यातास् Ram_2,77.14a सुवर्णकोणाभिहतः Ram_2,75.2a सुवर्णप्रतिरूपेण Ram_3,28.20c सुवर्णमणिमुक्तेन Ram_2,85.41a सुविभक्तमहापथाम् Ram_2,45.19b सुविभक्तमहापथाम् Ram_2,80.19b सुविभक्तमहापथाम् Ram_3,52.12b सुवृत्ता यदि वृत्ता सा Ram_3,56.9c सुवृत्तां हि पतिव्रताम् Ram_2,26.17b सुवेषाः शुद्धवसनास् Ram_2,77.17a सुव्यक्तं न चकाशिरे Ram_3,22.8d सुव्यक्तं सीतया तदा Ram_2,82.14b सुशीघ्रम् अभिसंधाय Ram_3,3.10c सुषुवे यममित्रघ्नं Ram_2,84.11a सुसम्प्रहृष्टः परिगृह्य मैथिलीम् Ram_3,52.29b सुसंत्रस्ता समाक्रन्दच् Ram_3,50.5c सुसंधिर् उदपद्यत Ram_2,102.12d सुसंधेर् अपि पुत्रौ द्वौ Ram_2,102.13a सुसंमृष्टाजिरं सदा Ram_3,1.3b सुसंरब्धं तु सौमित्रिं Ram_2,91.1a सुसंवृतो मन्त्रधरैर् Ram_2,94.11c सुसंहृष्टः परिष्वज्य Ram_3,14.25a सुसूक्ष्मम् अपि लक्षये Ram_2,54.8b सुसूक्ष्मो ऽपि न शक्यते Ram_2,56.13d सुस्तम्भां मस्करैर् दीर्घैः Ram_3,14.21c सुस्थितं राजवेश्मनि Ram_2,22.17d सुस्वरं भैरवस्वरा Ram_3,16.9b सुहृज्जनस्यात्मविपत्तिशङ्कया Ram_2,16.61d सुहृदश् चाप्रमत्तास् त्वां Ram_2,4.24a सुहृदस् तर्पयन् कामैस् Ram_2,98.64c सुहृदस् ते ऽभिषेचने Ram_2,98.65b सुहृदं नोपलक्षये Ram_2,46.15b सुहृदं भ्रातरं प्रियम् Ram_2,19.2b सुहृदां धर्मचक्षुषाम् Ram_2,103.22d सुहृदां पालनस्य च Ram_2,20.33d सुहृदो बान्धवांश् च नः Ram_2,98.55b सुहृद्भिस् तत्र रामो ऽपि Ram_2,5.12a सुहृद्भिः पर्युपासीनः Ram_2,63.6c सुहृद्भिः समुदीरितान् Ram_2,15.4b सुहृद्भिः सार्धम् आत्मवान् Ram_2,9.25f सुहृद्वर्गे च राजनि Ram_2,40.2b सूक्ष्मम् अप्य् अरिसूदन Ram_2,97.17b सूक्ष्मवस्त्रम् अवक्षिप्य Ram_2,33.7c सूक्ष्माः सुरभिगन्धिनः Ram_2,68.17d सूचिता वरवर्णिनि Ram_3,58.25b सूच्छ्रितध्वजमालिनी Ram_2,38.10d सूत इत्य् एव cÃbhëya Ram_2,43.12a सूतपुत्रः प्रतापवान् Ram_2,78.10b सूत मद्वचनात् तस्य Ram_2,52.12a सूत मद्वचनात् त्वया Ram_2,52.13b सूतम् अभ्यद्रवन् नराः Ram_2,51.7d सूतम् अभ्यन्तरं पितुः Ram_2,14.5b सूतम् अश्वपतेः क्लान्तम् Ram_2,65.23c सूतमागधबन्दिनाम् Ram_2,6.6b सूतम् आज्ञापयामास Ram_2,4.3c सूतमुख्यैर् अधिष्ठितान् Ram_2,87.16b सूत यद्य् अस्ति ते किंचिन् Ram_2,53.18a सूत याहि शनैः शनैः Ram_2,35.19b सूत रत्नसुसम्पूर्णा Ram_2,32.2a सूत रामस्य कीर्तय Ram_2,52.9f सूतश् चित्ररथश् चार्यः Ram_2,29.15a सूतस् ततः संत्वरितः Ram_2,41.23a सूतस्य तमसातीरे Ram_2,41.14c सूतस्य वचनं श्रुत्वा Ram_2,53.14a सूतं तत्रान्वशात् पुनः Ram_2,13.21d सूतं तं दीनमानसः Ram_2,65.26b सूतं परमदुर्मनाः Ram_2,103.12d सूतं मधुरया गिरा Ram_2,43.15b सूतं रामो ऽब्रवीद् वचः Ram_2,41.24b सूतं संचोदयामास Ram_3,33.4c सूतं स्पृष्टोदकं शुचिम् Ram_2,46.14b सूतः कनकभूषितम् Ram_2,34.13b सूतः किं नाम कौसल्यां Ram_2,51.17c सूतः पुनर् उपाययौ Ram_2,4.4b सूतः präjalir अब्रवीत् Ram_2,46.6d सूतः präjalir अब्रवीत् Ram_2,54.4d सूतः präjalir आसदत् Ram_2,31.2d सूतः सौमित्रिणा सह Ram_2,41.11d सूतावशेषं स्वं सैन्यं Ram_2,46.33c सूत्रकर्मकृतश् चैव Ram_2,77.12c सूत्रकर्मविशारदाः Ram_2,74.1b सूदाश् छेत्स्यन्ति लेशशः Ram_3,54.22f सूपदंशान्वितं शुभम् Ram_2,55.5b सूपैर् गन्धरसान्वितैः Ram_2,85.62d सूर्यरश्मिप्रतापिनौ Ram_2,68.22b सूर्यवर्णं महारथम् Ram_3,21.13b सूर्यवैश्वानराभैश् च Ram_3,1.7a सूर्यवैश्वानरोपमम् Ram_3,4. 5b सूर्यश् चान्तरधीयत Ram_2,36.9b सूर्यस्य च यथा वपुः Ram_3,67.1f सूर्यस्योदयनं प्रति Ram_3,2.1b सूर्यं च प्रति मेहतु Ram_2,69.15b सूर्याङ्गारकराहुभिः Ram_2,4.18d सूर्याचन्द्रमसौ चोभौ Ram_3,45.37c सूर्ये ऽस्तं समुपागते Ram_2,41.10b सूर्यो नातिविराजते Ram_3,7.8b सृजद्भिर् अभितो नदीम् Ram_2,89.8d सृमराश् चमरास् तथा Ram_3,13.23d सृष्टस् त्वं वनवासाय Ram_2,35.5a सेतुं सत्यस्य भेत्स्यामि Ram_2,101.17c सेनया चतुरङ्गया Ram_2,87.3d सेनानयविशारदः Ram_2,1.24b सेनायास् तु तवैतस्याः Ram_2,85.4a सेनायाः समुपागमम् Ram_2,85.9d सेनावासम् अकल्पयत् Ram_2,91.15d सेन्द्रैर् अपि सुरासुरैः Ram_3,38.7d सेन्द्रैर् अपि सुरासुरैः Ram_3,53.19d सेयं पापा नृशंसा च Ram_2,72.8c सेयं मातेव ते ऽनघ Ram_2,109.12d सेयं स्वस्तिमयी सेना Ram_2,78.8c सेवमाने दृढं सूर्ये Ram_3,15.8a सेवितं देवपत्नीभिः Ram_3,33.17a सेवितं पापकर्मभिः Ram_2,101.20d सेविष्यति सुखो ऽनिलः Ram_2,39.9d सेव्यमानं त्यजन्तु च Ram_2,30.20d सेश्वरैः सामरैर् अपि Ram_3,43.13d सैक्ष्वाकम् इदम् अब्रवीत् Ram_2,12.1d सैन्यरेणुश् च शब्दश् च Ram_2,90.1c सैन्यस्याग्राद् विनिःसृतः Ram_3,22.30b सैन्यान् उवाच सर्वांस् तान् Ram_2,87.24c सैन्या वाचम् उदैरयन् Ram_2,85.54d सोढुम् आपतितः शोकः Ram_2,56.13c सोढुं शक्तः कथंचन Ram_3,51.11b सो ऽतिष्ठद् भ्रातुर् अग्रतः Ram_2,46.4d सोत्कण्ठितजनेन च Ram_2,42.17b सो ऽत्यन्तसुखितः सूत Ram_2,52.4c सो ऽत्रेर् आश्रमम् आसाद्य Ram_2,109.5a सोदकं बहुकाननम् Ram_3,12.11b सो ऽधिरुह्य नरव्याघ्रः Ram_2,104.22a सो ऽनर्थः सुमहान् स्मृतः Ram_2,94.27d सो ऽन्तरिक्षगतो रामं Ram_3,68.7a सो ऽन्तःपुरम् अतीत्यैव Ram_2,31.8a सोन्माद इव लक्ष्यते Ram_2,85.42b सो ऽपश्यज् जगतीपतिः Ram_2,10.2d सो ऽपश्यत् पुरुषं तत्र Ram_2,17.2a सो ऽपाकर्षत राघवम् Ram_3,42.8b सोपानं käcanaæ चित्रम् Ram_3,53.9c सो ऽपि नूनं ममालक्ष्म्या Ram_3,63.22c सो ऽपि वेलाम् इमां नूनम् Ram_3,15.27a सो ऽपि शोकसमाविष्टो Ram_2,60.10c सो ऽप्य् अयं विनिपातितः Ram_3,51.4f सो ऽब्रवीद् भरतं पृष्टो Ram_2,81.13a सो ऽब्रवीन् मां महायशाः Ram_3,3.19b सो ऽभिगम्य पुरीं लङ्कां Ram_3,52.12a सो ऽभिगम्याभिवाद्य च Ram_2,4.34b सो ऽभिदुद्राव वेगेन Ram_2,31.14a सो ऽभिषेकनिवृत्त्यर्थैः Ram_2,19.16a सो ऽभ्यद्रवद् द्विजेन्द्रं तं Ram_3,10.64a सोमश् च सबृहस्पतिः Ram_2,22.4d सोमस्थानं भगस्थानं Ram_3,11.18a सो ऽयम् अद्य हतः शेते Ram_3,64.21c सो ऽयम् आस्ते ममाग्रजः Ram_2,93.30d सो ऽयं जटाभारम् इमं Ram_2,93.32c सो ऽयं ब्राह्मणभूयिष्ठो Ram_3,5.14a सो ऽर्थो मा त्वाम् अतिक्रमेत् Ram_2,9.21d सो ऽवतीर्य रथाच् छीघ्रं Ram_2,51.15a सो ऽशुभानि मुहुर् मुहुः Ram_3,58.2b सो ऽश्वान् सुमन्त्रः संयम्य Ram_2,41.10a सो ऽस्तु सम्भारसम्भ्रमः Ram_2,19.3d सो ऽहम् आम्रवणं छित्त्वा Ram_2,57.7a सो ऽहम् आर्येण परवान् Ram_3,17.9c सो ऽहम् इक्ष्वाकुभिः पूर्वैर् Ram_2,2.3a सो ऽहं कथम् इमं भारं Ram_2,67.13a सो ऽहं त्वाम् आगतो द्रष्टुं Ram_2,23.22e सो ऽहं न शक्ष्यामि पितुर् Ram_2,18.35a सो ऽहं पितुर् निदेशं तु Ram_2,101.16a सो ऽहं प्रियसखं रामं Ram_2,45.6a सो ऽहं प्रियसखं रामं Ram_2,80.7a सो ऽहं भुजाभ्यां दीर्घाभ्यां Ram_3,67.14a सो ऽहं रूपम् इदं कृत्वा Ram_3,67.2a सो ऽहं वनगतं रामं Ram_3,37.9a सो ऽहं वनम् इदं प्राप्तो Ram_2,99.8a सो ऽहं वाससहायस् ते Ram_3,13.34a सो ऽहं विश्रमम् इच्छामि Ram_2,2.8a सौकुमार्यं सुवेषताम् Ram_3,1.12b सौधप्राकारसंवृताः Ram_2,74.18b सौनिके पशवो यथा Ram_2,42.24d सौभाग्यबलम् आत्मनः Ram_2,9.19d सौभाग्यमदगर्विता Ram_2,9.42d सौभाग्यमदमोहिता Ram_2,47.15b सौभाग्येन विकत्थसे Ram_2,7.11b सौमित्रिम् anubhëayan Ram_2,44.26b सौमित्रिम् इदम् अब्रवीत् Ram_3,63.20d सौमित्रिर् अनुजः प्रियः Ram_2,48.14b सौमित्रिर् अपि ताः सर्वा Ram_2,96.17a सौमित्रिर् आलोक्य विशालनेत्राम् Ram_3,43.36b सौमित्रिर् इदम् अब्रवीत् Ram_3,15.3d सौमित्रिर् इदम् अब्रवीत् Ram_3,71. 9b सौमित्रिर् मम विदितः प्रधानमित्रम् Ram_2,99.19b सौमित्रिर् मित्रनन्दनः Ram_2,46.4b सौमित्रिर् विविधान् द्रुमान् Ram_2,50.14b सौमित्रिसहितो ऽतिथिः Ram_3,70.12b सौमित्रिस् तु ततः पश्चाद् Ram_2,81.19a सौमित्रिं च महाभागां Ram_2,109.6c सौमित्रिं तम् उवाचेदं Ram_2,29.11c सौमित्रिं मित्रसम्पन्नम् Ram_3,64.1c सौमित्रिः सर्वम् आयुधम् Ram_2,28.16d सौमित्रे ज्ञातुम् अर्हसि Ram_2,90.6d सौमित्रे धूमम् उन्नतम् Ram_2,48.5b सौमित्रे प्रविशाग्रतः Ram_3,10.92b सौमित्रे प्रस्थिता वनम् Ram_2,41.2b सौमित्रे प्राणम् आत्मनः Ram_2,91.6d सौमित्रे भुङ्क्ष्व भोगांस् त्वम् Ram_2,4.44a सौमित्रे मित्ररूपेण Ram_3,43.5c सौमित्रे यो ऽभिषेकार्थे Ram_2,19.3a सौमित्रे यो ऽहम् अम्बाया Ram_2,47.21c सौमित्रेर् उदितो रविः Ram_2,41.14b सौमित्रे वर्तयामहे Ram_2,47.4b सौमित्रे शृणु वन्यानां Ram_2,50.2a सौमित्रे संप्रदापय Ram_2,29.14b सौमित्रे ऽहम् उपेक्षितुम् Ram_2,19.5d सौमित्रे हर këÂhÃni Ram_3,64.27a सौम्य पुष्पितकाननः Ram_3,14.2d सौम्यया प्रीणयन्न् इव Ram_3,13.3b सौम्य वत्स्याम्य् अहं प्रभो Ram_3,10.86d सौम्यं दण्डं प्रसन्नताम् Ram_3,38.12f सौवर्णस् त्वं मृगो भूत्वा Ram_3,34.17a सौवर्णस् त्वं मृगो भूत्वा Ram_3,38.15a सौवर्णे राजतैस् ताम्रैर् Ram_3,14.15a सौवर्णे सोत्तरच्छदे Ram_2,14.6d स्कन्दश् च भगवान् देवः Ram_2,22.4c स्कन्धावारनिवेशेन Ram_2,109.3a स्तम्भैर् दृष्टिमनोहरैः Ram_3,53.8d स्तवैर् मङ्गलसंहितैः Ram_2,75.1d स्तिमितजलो मणिशङ्खशर्करः Ram_2,75.14b स्तिमितं गन्तुम् आरेभे Ram_3,44.7c स्तुतिभिश् च परंतपः Ram_2,82.8d स्तुतिभिश् चानुरूपाभिर् Ram_2,22.12c स्तुवन्तं तं तदा सूतं Ram_2,13.20a स्तुवन्ति स्मोदितं सूर्यं Ram_3,15.38c स्तुवन्तो नाद्य दृश्यन्ते Ram_2,23.11c स्त्रियश् च शोकसंतप्ताः Ram_2,70.20c स्त्रियश् च सर्वा रुरुदुः समन्ततः Ram_2,51.30c स्त्रियस् ता वाक्यम् अब्रवीत् Ram_2,31.8b स्त्रियस् ताः पर्यदेवयन् Ram_2,60.14d स्त्रियं पुरुषविग्रहम् Ram_2,27.3d स्त्रियः पुत्रैर् वियोजिताः Ram_2,47.19b स्त्रियः स्वर्गे चरिष्यन्ति Ram_2,109.28c स्त्रिया गृहीतो हृदये ऽतिमात्रया Ram_2,10.41b स्त्रिया नियुक्तः कैकेय्या Ram_2,97.6a स्त्रिया प्रव्राजितो वनम् Ram_2,72.2d स्त्रिया यत् त्वम् इहागतः Ram_3,57.21d स्त्रिया वाक्यवशं गतः Ram_2,18.2d स्त्रियाश् च हरणं नीच Ram_3,51.6c स्त्रियाः प्रियचिकीर्षुः सन् Ram_2,98.50c स्त्रियो भर्तृदृढव्रताः Ram_2,110.12b स्त्रियो याः खलु तद्विधाः Ram_2,109.27d स्त्रियो वृद्धाश् च बालाश् च Ram_2,17.4c स्त्रियो वृद्धास् तरुण्यश् च Ram_2,2.31c स्त्रीचापलाद् एतद् उदाहृतं मे Ram_3,8.29a स्त्रीणाम् अन्तःपुरे महान् Ram_2,36.1d स्त्रीणाम् अन्वन्तरापणम् Ram_2,51.13b स्त्रीणाम् असदृशं मतम् Ram_3,41.20b स्त्रीणाम् आर्यस्वभावानां Ram_2,109.24c स्त्रीणां दृष्ट्वा च पार्थिवम् Ram_2,59.7b स्त्रीणां भर्ता हि दैवतम् Ram_2,34.27d स्त्रीत्वाद् दुष्टस्वभावेन Ram_3,43.29c स्त्रीरत्नं प्रेक्ष्य मैथिलीम् Ram_3,47.9d स्त्रीरत्नैर् आवृतानि च Ram_3,33.25d स्त्रीवधं शङ्कमानेन Ram_3,32.11c स्त्रीव भर्तृविवर्जिता Ram_2,60.16b स्त्रीवर्षवरभूयिष्ठा Ram_2,59.2c स्त्रीवाक्यं प्राकृतं श्रुत्वा Ram_3,38.5c स्त्रीसहस्रनिनादश् च Ram_2,31.16a स्त्रीसहस्रनिषेवितम् Ram_3,53.7b स्त्रीहेतोः सहसा कृतः Ram_2,53.16d स्त्र्यध्यक्षान् सुसमाहितान् Ram_2,14.3d स्थण्डिले कठिने सर्वं Ram_2,82.12c स्थण्डिले दर्भसंस्तीर्णे Ram_2,93.27c स्थपतिश् चेति विश्रुतः Ram_2,44.9d स्थपतिः परिवारितः Ram_2,78.11b स्थलप्राये वनोद्देशे Ram_3,10.37a स्थलानि च ततस् ततः Ram_2,74.8d स्थाणुर् मरीचिर् अत्रिश् च Ram_3,13.8a स्थाणून् अश्मन एव च Ram_2,74.6b स्थातुं प्रतिमुखे शक्तः Ram_3,20.15c स्थानप्रच्युतयूथपाः Ram_2,59.8d स्थानम् अस्मि महत् प्राप्तो Ram_2,58.41a स्थानं कौबेरम् एव च Ram_3,11.18b स्थानं चैव विवस्वतः Ram_3,11.17d स्थापयन्त्य् अनवद्याङ्गि Ram_2,8.15c स्थापय प्रतिपद्य हि Ram_2,104.13b स्थापयित्वा प्रियं पुत्रं Ram_3,46.15a स्थाप्यमानेषु सर्वेषु Ram_2,8.14c स्थाप्य राज्ये मम सुतं Ram_2,12.14a स्थाप्यो नृपमते पदे Ram_2,46.25d स्थाल्यः कुम्भ्यः करम्भ्यश् च Ram_2,85.66c स्थास्यामि वचने तव Ram_2,21.14d स्थितम् आवृत्य पन्थानं Ram_3,65.20c स्थितया पार्श्वतश् चापि Ram_2,14.8a स्थितस्य च गतस्य च Ram_2,98.20d स्थितं प्राग्गामिनं वीरं Ram_2,28.1c स्थितः स्वधर्मे हिमवान् इवाचलः Ram_2,104.24d स्थितां नावम् इमां शनैः Ram_2,46.62b स्थितो ऽभवल् लक्ष्मणबाहुपालितः Ram_2,52.26b स्थितो ऽभवं तत्र स यत्र लक्ष्मणः Ram_2,81.23b स्थितो ऽस्मासु नरर्षभ Ram_2,95.2b स्थितो ऽस्मि दिवसान् बहून् Ram_2,53.3b स्थित्यां स्थातुं त्वम् अर्हसि Ram_2,12.2d स्थिरप्रतिज्ञत्वम् अवेक्ष्य हर्षितः Ram_2,98.70d स्थिरबुद्धिस् ततो रम्यां Ram_3,33.3c स्थिरसत्त्वं दृढव्रतम् Ram_2,77.8b स्थिरं तु हृदयं मन्ये Ram_2,17.28a स्थिरं हि नूनं हृदयं ममायसं Ram_2,17.30a स्थिरानुरागो धर्मात्मा Ram_2,110.4c स्थिरा भव मनस्विनि Ram_2,23.25d स्थिरा मया प्रतिज्ञाता Ram_2,101.25a स्थिरां जानासि राघवे Ram_2,69.13d स्थिरां तदा स्वां मतिम् आत्मनाकरोत् Ram_3,65.31d स्थूलाक्षस्याक्षिणी तीक्ष्णैः Ram_3,25.15a स्थूलाक्षः पट्टिशं गृह्य Ram_3,25.12c स्थूलान् गिरिगुहाशय्यान् Ram_3,69.13a स्थूलान् हत्वा महारोहीन् Ram_3,64.32c स्नातो नियतमानसः Ram_2,6.1b स्नात्वा पद्मानि चादाय Ram_3,14.22c स्नात्वा हुतहुताशनः Ram_2,58.28b स्नानानि विविधानि च Ram_2,85.68b स्नापकाच्छादका वैद्या Ram_2,77.14c स्नापनाच् छादनेन च Ram_2,103.10b स्नापयन्तीव गाम् उष्णैर् Ram_2,26.21c स्नास्यते भोक्ष्यते ऽपि वा Ram_2,16.42d स्निग्धगम्भीरघोषेण Ram_2,106.1a स्निग्धतालफलोपमौ Ram_3,44.19b स्निग्धपत्त्रा यथा वृक्षा Ram_3,10.76a स्निग्धपल्लवसंकाशां Ram_3,58.13a स्निग्धया मातृसौहृदात् Ram_2,110.32d स्निग्धया सदृशं वचः Ram_3,9.2b स्निग्धवैडूर्यसंकाशस् Ram_3,33.8c स्निग्धवैडूर्यसंकाशं Ram_3,30.9a स्निग्धश् च हयनिःस्वनः Ram_2,106.22b स्निग्धं सागरतेजसा Ram_3,33.18d स्निग्धा ददृशिरे घनाः Ram_2,57.12b स्नुषा दशरथस्य च Ram_2,82.11d स्नुषा दशरथस्य च Ram_2,96.21b स्नुषास् ते भरतक्षये Ram_2,8.5d स्नेहप्रणयसम्भोगैः Ram_2,23.29c स्नेहसंदर्शनेन च Ram_2,44.17b स्नेहाच् च बहुमानाच् च Ram_3,8.20a स्नेहात् काकुत्स्थम् अब्रवीत् Ram_2,46.29d स्नेहात् परिममर्श ताम् Ram_2,10.4d स्नेहाद् दशरथस्य च Ram_3,12.15d स्नेहाद् ब्रुवति धार्मिके Ram_3,15.34b स्नेहो भ्रातरि नास्ति ते Ram_3,43.7b स्नेहो मयि निपातितः Ram_2,110.29d स्पन्दते मे दृढं बाहुर् Ram_3,65.9a स्पर्शनेनेति मे मतिः Ram_3,41.34d स्पर्शम् अग्नेर् विहंगमः Ram_3,51.11d स्पृशाम्य् एष प्रसीद मे Ram_2,10.40d स्पृष्टं कूलं नवाम्भसा Ram_2,17.28d स्पृष्ट्वाग्निम् इव पाणिना Ram_2,37.11b स्पृष्ट्वा नद्याः शिवं जलम् Ram_2,50.4b स्पृहयिष्यसि भामिनि Ram_3,45.26d स्पृहये ऽद्य त्वया सह Ram_2,89.17d स्पृहां मृगगताम् इमाम् Ram_3,41.23b स्प्राक्षीस् त्वं दुष्टचारिणी Ram_2,37.6b sphaÂikopamatoyìhyÃæ Ram_3,71. 16a स्फाटिकै राजतैस् तथा Ram_3,53.8b स्फीतां rëÂrÃv­tÃæ रामो Ram_2,43.11c स्फुरते नयनं सव्यं Ram_3,57.4a स्फुरन्तं राक्षसाधिपः Ram_3,50.1b स्फुरमाणो मुहुर् मुहुः Ram_3,23.7d स्मयमानः खरं वाक्यं Ram_3,29.1c स्मरामीह कदाचन Ram_2,19.6b स्मरिष्यामि न वेश्मनः Ram_2,27.15b स्मारये त्वां न शिक्षये Ram_3,8.20b स्मितपूर्वम् अथाब्रवीत् Ram_3,17.1d स्मृतिमान् प्रतिभावनान् Ram_2,1.19b स्मृतिर् धृतिश् च धर्मश् च Ram_2,22.4a स्मृतिर् मम विलुप्यते Ram_2,58.49b स्मृत्वा पितुर् गुणाङ्गानि Ram_2,71.12c स्यन्दनं तैर् हयोत्तमैः Ram_2,41.23b स्यन्दनं प्रत्यवेदयत् Ram_2,41.26d स्यन्दनांस् तुरगोपेतान् Ram_2,87.16a स्यन्दनेनोपयान् प्रभुः Ram_2,106.1b स्यन्दनैश् च मनोजवैः Ram_2,76.24b स्याद् अधर्म्यम् अनाथवत् Ram_2,42.18b स्रग्वी भास्करवर्णाभः Ram_3,69.33c स्रजो वा मृदिता यथा Ram_3,31.18b स्रवद्भिर् भात्य् अयं शैलः Ram_2,88.13c स्रवन् मद इव द्विपः Ram_2,88.13d स्रस्तगात्रस् तु भरतः Ram_2,104.9a स्रस्तन्यस्तभुजद्वयः Ram_3,29.7b स्रुग्भाण्डैर् अजिनैः कुशैः Ram_3,1.4b स्रोतसो वानिवर्तिनः Ram_2,98.30b स्वकर्मनिरतैः सदा Ram_2,94.35b स्वकर्माभिरताः शूराः Ram_2,74.1c स्वकं भवति कस्यचित् Ram_2,61.21b स्वकुलं रक्ष राक्षस Ram_3,36.26d स्वकृतेन निशाचर Ram_3,39.5d स्वकृतेन मया प्राप्तं Ram_3,67.27c स्वके दाशकुले वस Ram_2,78.15d स्वगर्भो ऽश्वतरीम् इव Ram_3,41.39d स्वगुणैर् अनुरञ्जिताः Ram_2,3.24b स्वगृहं श्रीविवर्जितम् Ram_2,66.3b स्वगृहे नियतो वसन् Ram_2,18.20b स्वगृहे परिवारितः Ram_2,69.23b स्वच्छया श्लक्ष्णया वाचा Ram_3,17.1c स्वजनं च जनस्थानं Ram_3,31.10c स्वजनो ऽपि नराधिपम् Ram_3,31.15d स्वजा वैनयिकी च या Ram_2,104.16b स्वदुष्कृतं चापि पुनस् तदास्मरत् Ram_2,55.21d स्वधीते वा फलोदयः Ram_2,46.10b स्वनवान् अभिनादयन् Ram_2,14.21b स्वनुरक्तः सुहृज्जने Ram_2,35.5b स्वनुरक्तः सुहृज्जने Ram_2,64.5b स्वनुरक्तैर् अधिष्ठिताम् Ram_2,14.2d स्वपक्षे दश पञ्च च Ram_2,94.30b स्वपुत्रौ विषमे स्थितौ Ram_2,68.21d स्वपुरं प्राविशद् वीरः Ram_2,1.5c स्वपेयुर् अनुरक्ता मां Ram_2,41.20c स्वप्नकल्पं तद् अद्भुतम् Ram_2,85.74b स्वप्नान् पश्यामि दारुणान् Ram_2,4.17b स्वप्ने पितरम् अद्राक्षं Ram_2,63.8a स्वप्ने ऽपि सागरं शुष्कं Ram_2,63.11a स्वप्नेष्व् अपि नराधिपाः Ram_2,110.39d स्वप्नो दृष्टो ऽयम् अप्रियः Ram_2,63.1d स्वप्नो ऽयम् इति मे मतिः Ram_2,82.9d स्वप्स्यसे गां समाश्लिष्य Ram_3,29.7c स्वबन्धुम् इव दुःखितः Ram_3,64.31d स्वबन्धुम् इव दुःखिता Ram_3,49.38d स्वबुद्ध्या चाविपन्नया Ram_2,101.1d स्वभावस् त्व् एष नारीणाम् Ram_3,43.27a स्वम् अधिष्ठानम् ऋद्धिमत् Ram_3,46.5b स्वम् अन्तःपुरम् आविशत् Ram_3,52.12d स्वम् आश्रमं संप्रविगाह्य वीरो Ram_3,56.20a स्वम् एव विपुलं शुभम् Ram_3,67.6d स्वयम् अप्रस्तवे स्तवम् Ram_3,28.19d स्वयम् आतिथ्यम् आदिश्य Ram_2,109.6a स्वयम् आनीय बर्हींषि Ram_2,81.19c स्वयम् आहृत्य राघवम् Ram_2,33.6b स्वयम् उत्थाप्य राघवः Ram_2,9.22b स्वयम् एव प्रवेक्ष्यामि Ram_2,68.27c स्वयम् एव ब्रवीषि माम् Ram_3,10.35b स्वयम् एव हतः पित्रा Ram_2,55.16c स्वयम् एवाब्रवीत् सूतं Ram_2,12.17c स्वयम्भूर् इव भूतानां Ram_2,1.10c स्वयम्भूर् दैवतैः सह Ram_2,102.2f स्वयम्भूर् भगवान् अपि Ram_3,49.27d स्वयम्भोर् इव सर्वतः Ram_2,27.25d स्वयं कार्याणि यः काले Ram_3,31.4a स्वयं गत्वा दशरथं Ram_3,36.3c स्वयं गोदावरीं नदीम् Ram_3,60.5d स्वयं तु भार्यां कौमारीं Ram_2,27.8a स्वयं तु रुचिरे देशे Ram_3,14.7c स्वयं दाशैर् अधिष्ठिताः Ram_2,83.16b स्वयं पित्रा प्रचोदितः Ram_2,16.34b स्वयं भग्नासु भूतले Ram_2,25.7b स्वयं यन् नाह मां राजा Ram_2,16.32c स्वयं लक्ष्मणपूर्वजः Ram_2,46.64b स्वयं लोकान् महामुने Ram_3,6.13b स्वयं वरं तनूजायाः Ram_2,110.37c स्वयंवरे किल प्राप्ता Ram_2,110.23a स्वयं वसिष्ठो भगवान् Ram_2,5.3c स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् Ram_3,6.22b स्वयं हरति सौमित्रिर् Ram_2,96.5c स्वयेव प्रभया मेरुम् Ram_2,3.19c स्वरम् आलक्ष्य मामकम् Ram_3,55.5b स्वरश् चापि न्यरुध्यत Ram_2,32.9d स्वरसम्पच् च शोभना Ram_3,41.14b स्वरं ममालम्ब्य सुदूरसंश्रवम् Ram_3,57.25b स्वराज्यहरणात् तथा Ram_3,2.19d स्वरेण परिशङ्कितः Ram_3,55.3d स्वरेण महता राजा Ram_2,2.2c स्वरेण महता वदन् Ram_3,10.56d स्वर्गतश् च महाराजो Ram_2,61.5a स्वर् गतस्य महीपतेः Ram_2,77.21b स्वर्गतं पृथिवीपतिम् Ram_2,95.19d स्वर् गतः पृथिवीपतिः Ram_2,98.33d स्वर्गतो धर्मम् आचरन् Ram_2,76.4b स्वर्गम् अप्य् अभिरोचये Ram_2,27.25b स्वर्गम् एव जगाम सा Ram_3,70.26d स्वर्गलोकं गमिष्यति Ram_3,69.20d स्वर्गलोके यथामरः Ram_3,14.29d स्वर्गस्थं चानुबध्नन्ति Ram_2,101.22c स्वर्गस्थं प्रेक्ष्य भूमिपम् Ram_2,60.1d स्वर्गं दशरथो गतः Ram_2,86.24d स्वर्गं दशरथो गतः Ram_2,104.6d स्वर्गं वापि त्वया विना Ram_2,47.32d स्वर्गाच् च्युतम् इवामरम् Ram_2,96.13d स्वर्गे ऽपि च विना वासो Ram_2,24.16a स्वर्गो ऽयम् इति चाब्रुवन् Ram_2,85.57d स्वर्गो वा स्यात् सह त्वया Ram_2,27.9d स्वर्याताः परमर्षयः Ram_3,10.90d स्वलंकृते सम्परिगृह्य धर्मवित् Ram_2,104.23b स्ववेश्म सुविभूषितम् Ram_2,23.5b स्वशरीराद् विनिर्वृत्ताश् Ram_2,1.9c स्वशिरोभिर् निशाचरः Ram_3,26.18d स्वसा शूर्पणखा च मे Ram_3,34.2d स्वस्ति कुर्वन्तु ते सदा Ram_2,22.3d स्वस्ति गोब्राह्मणेभ्यो ऽस्तु Ram_3,22.27c स्वस्ति ते ऽस्तु निशाचर Ram_3,40.3d स्वस्ति ते ऽस्तु परंतप Ram_3,36.8d स्वस्ति ते ऽस्तु वरानने Ram_3,43.30b स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः Ram_2,22.10a स्वस्ति धाता विधाता च Ram_2,22.2c स्वस्ति पूषा भगो ऽर्यमा Ram_2,22.2d स्वस्तिमान् गच्छ पुत्रक Ram_2,22.9d स्वस्तिमान् गन्तुम् इच्छसि Ram_3,45.35d स्वस्ति वो ऽस्तु परंतप Ram_3,3.21f स्वस्ति साध्याश् च विश्वे च Ram_2,22.2a स्वस्ति स्याद् अपि वैदेह्या Ram_3,55.4c स्वस्था भव निरुत्सुका Ram_3,57.13b स्वस्य वंशस्य माहात्म्यात् Ram_2,66.36c स्वं च चित्तं विलोभयन् Ram_2,88.1d स्वं ददर्श सुहृज्जनम् Ram_2,16.55d स्वं नाम समुदाहरत् Ram_2,109.19d स्वं रूपं कालरूपाभं Ram_3,47.6c स्वं स्वं निलयम् आगम्य Ram_2,42.2a स्वं स्वं भाग्यम् उपासते Ram_2,24.2d स्वागतं खलु ते वीर Ram_3,6.8a स्वागतं ते महाबाहो Ram_2,44.14a स्वागतं वां नरव्याघ्रौ Ram_3,66.14a स्वागतेनाह तं मुनिः Ram_2,48.17d स्वाध्यायात् तपसा च या Ram_2,58.37b स्वानि गात्राणि लज्जया Ram_2,91.9d स्वानि पुण्यानि भुञ्जानाः Ram_2,24.2c स्वानि मांसानि भक्षयेत् Ram_3,11.26d स्वाभिः प्रकृतिभिस् तदा Ram_2,40.4b स्वामिना प्रतिकूलेन Ram_3,39.14a स्वामिप्रसादात् सचिवाः Ram_3,39.8c स्वाम् इमां मातृगन्धिनीम् Ram_2,73.12b स्वार्थे प्रयतमानायाः Ram_2,34.7c स्वास्तरे सह सीतया Ram_2,81.20b स्वास्तीर्णशयनोत्तमम् Ram_2,85.32d स्वास्तीर्णाद् इदम् अब्रवीत् Ram_2,9.6d स्वास्तीर्णे कुशसंस्तरे Ram_2,6.3d स्वाहाराणि तपस्विनाम् Ram_2,28.9d स्वां तनुं जगतीपतिः Ram_2,12.4b स्वेदबिन्दुसमुत्थानि Ram_3,69.18c स्वेदः शोकाग्निसम्भवः Ram_2,79.18b स्वेन स्वेन पृथक्पृथक् Ram_2,77.22d स्वैरवृत्तो निरङ्कुशः Ram_3,31.2b स्वैश् छत्त्रैर् वाजपेयिकैः Ram_2,40.21d स्वैः पुष्पैः किंशुकान् पश्य Ram_2,50.6c हतनाथां सुखं सीतां Ram_3,32.22c हतप्रभम् इवादित्यं Ram_2,60.1c हतप्रवीराम् आपन्नां Ram_2,106.6c हतम् एकेन रामेण Ram_3,27.2c हतवीरम् इवाहवे Ram_2,46.33d हतशेषान् अशरणान् Ram_3,36.24c हतशेषास् ततो भग्ना Ram_3,26.19a हतशौण्डाम् इवाकाशे Ram_2,106.14c हतस् तथात्मा सह मन्त्रिभिश् च Ram_2,55.20b हतस् त्वम् इति चाब्रवीत् Ram_3,29.18d हतं कथंचिन् महता श्रमेण Ram_3,55.19c हतं तद् रामसायकैः Ram_3,52.21d हतं त्रिशिरसं रणे Ram_3,30.2b हतं त्वया राज्यम् इदं sarëÂraæ Ram_2,55.20a हतं माम् उपधारय Ram_3,39.18b हतं यो नावबुध्यसे Ram_3,31.10d हतं रौद्रेण रक्षसा Ram_3,64.28d hatä जनस्थानगतान् निशाचरान् Ram_3,32.24b हतानां राक्षसैर् घोरैर् Ram_3,5.15c हतान्य् एकेन रामेण Ram_3,25.22c हतान्य् एकेन रामेण Ram_3,30.1c हतान्य् एकेन रामेण Ram_3,31.11c हताश्वो हतसारथिः Ram_3,27.29b हताश्वो हतसारथिः Ram_3,49.15b हता सपुत्रास्मि हताश् च पौराः Ram_2,55.20c हतास् ते परिपन्थिनः Ram_2,4.39b हतास् त्व् अभिमुखाः पुत्र Ram_2,58.35c हताः स्म खलु ये नेह Ram_2,51.10c हतो ऽद्य रामेण शरैर् अजिह्मगैः Ram_3,37.20d हतो यो ऽद्य विमोक्ष्यति Ram_3,21.3d हतो ऽस्मि यदि माम् एवं Ram_2,84.15a हत्वा तं राक्षसं रणे Ram_3,64.14d हत्वा तु तं भीमबलं Ram_3,4. 1a हत्वा त्रिशिरसं चापि Ram_3,34.9c हत्वा मेध्यं प्रतापवान् Ram_2,50.16b हत्वा श्रुत्वा च तत्स्वरम् Ram_3,42.20d हत्वा संख्ये महासुरान् Ram_3,11.32b हत्वेव ब्राह्मणं कामात् Ram_2,37.11a हत्वैतच् चर्म आदाय Ram_3,41.48c हन्त निर्युक्तम् इत्य् उक्त्वा Ram_3,23.14c हन्त लक्ष्मण पश्येह Ram_2,90.5a हन्त वक्ष्यामि ते राजन् Ram_3,3.4c हन्तव्याहं न हि त्वया Ram_2,56.9d हन्त शीघ्रम् इतो गत्वा Ram_2,14.16a हन्त सीते करोम्य् अहम् Ram_2,110.16d हन्तानार्ये ममामित्रे Ram_2,11.5c हन्तुकामं पशुं रुद्रं Ram_3,61.2c हन्तु पादेन गां सुप्तां Ram_2,69.15c हन्तुम् इच्छामि राक्षसान् Ram_3,5.20f हन्तुं तौ रामलक्ष्मणौ Ram_3,20.16d हन्तुं प्राणान् रणे तव Ram_3,28.22b हन्तुं समधिगच्छति Ram_2,78.4d हन्तेदानीं प्रवक्ष्यामि Ram_2,9.5a हन्तेदानीं सकामा तु Ram_3,47.28a हन्मि तीव्रेण दण्डेन Ram_2,98.47c हन्यमानं तु तत् सैन्यं Ram_3,32.8a हन्याम् अहम् इमां पापां Ram_2,72.21a हन्यां निशितधारेण Ram_3,6.19c हन्युः कस्यांचिद् आपदि Ram_2,91.6b हयशिञ्जितनिर्घोषं Ram_2,35.16c हयहस्तिकरीषैश् च Ram_2,109.3c हयान् गजान् खरान् उष्ट्रांस् Ram_2,85.52a हयारोहेण वाहिताम् Ram_2,106.17b हयैर् अन्ये गजैर् अन्ये Ram_2,95.37a हयैर् नागैश् च सा चमूः Ram_2,105.20b हयैः käcanabhÆ«aïai÷ Ram_2,23.14b हयैः समन्ताद् आकीर्णं Ram_2,87.11c हरामि वीर्याद् दुःखं ते Ram_2,18.15a हरिचन्दनसंपृक्तम् Ram_2,59.3a हरिभिर् वाजिभिर् युक्तम् Ram_3,4. 7a हरियुक्तं सहस्राक्षो Ram_2,14.20a हरिर् ऋक्षरजोनाम्नः Ram_3,71. 24a हरीं भद्रमदाम् अपि Ram_3,13.21d हर्तव्या तव संनिधौ Ram_3,38.6d हर्म्यप्रासादसम्पन्नां Ram_2,45.19c हर्म्यप्रासादसम्पन्नां Ram_2,80.19c हर्म्यप्रासादसम्बाधं Ram_3,53.7a हर्म्यप्रासादसम्बाधां Ram_3,36.21a हर्म्यप्रासादसंघातास् Ram_2,85.29c हर्म्यैर् विमानैः प्रासादैर् Ram_2,53.9a हर्याश् च हरयो ऽपत्यं Ram_3,13.25a har«abëpakalaæ वाक्यम् Ram_2,4.38c हर्षम् आहारयत् परम् Ram_3,14.24d हर्षयंस् ताम् इदं तदा Ram_2,4.34d हर्षयुक्तौ द्विजर्षभौ Ram_2,3.5d हर्षस्वनवतस् तदा Ram_2,5.16b हर्षं किम् इदम् अस्थाने Ram_2,8.2a हर्षान् मुमुचुर् अश्रूणि Ram_2,76.16c हर्षेण महता पुनः Ram_2,12.23b हर्षेण महताप्लुतः Ram_3,6.15d हर्षेणार्थपरा सती Ram_2,7.4d हवने समुपस्थिते Ram_2,108.17d हविरभ्युक्षितां पश्चाच् Ram_2,106.5c हविर् आज्यं पुरोडाशाः Ram_2,55.13a हविर्धानेषु यः सोमम् Ram_3,30.19c हविषो विधिवत् तदा Ram_2,6.2b हव्यवाहम् इवाध्वरात् Ram_2,73.11d हसन्न् इव मुहुर् मुहुः Ram_2,63.9d हस्तिपृष्ठकम् आसाद्य Ram_2,65.11a हस्तिभग्नम् इव द्रुमम् Ram_2,90.20d हस्तिहस्तैर् विमृदितान् Ram_3,10.74a हस्ती हस्तम् इवात्मनः Ram_2,20.4b हस्ते गृहीत्वा मारीचं Ram_3,40.10c हस्ते हस्तं समाहत्य Ram_3,47.1c हस्तौ गृहीत्वा हस्तेन Ram_3,14.9c हस्त्यश्वनरहस्तोरु- Ram_2,20.28c hastyaÓvarathagìhÃni Ram_3,33.26a हस्त्यश्वरथसम्पूर्णं Ram_2,69.11c हस्त्यश्वरथसम्बाधा Ram_3,46.12a हस्त्यश्वरथसम्बाधे Ram_2,69.20a हस्त्यश्वरथसंकुलाम् Ram_2,94.34d हस्त्यश्वारोहबन्धकाः Ram_2,85.56b हंसकारण्डवाकीर्णा Ram_3,14.13a हंसकारण्डवाकीर्णाश् Ram_3,10.38c हंसकारण्डवाकीर्णाः Ram_2,24.14a हंसक्रौञ्चप्लवाकीर्णं Ram_3,33.18a हंसमत्तस्वरः श्रीमान् Ram_2,43.12c हंसयुक्ते यशस्करे Ram_3,68.6b हंसशुक्लशिरोरुहैः Ram_2,40.25b हंससारससंघुष्टां Ram_2,44.3a हंससारससंघुष्टां Ram_3,47.31a हंससारससेविताम् Ram_2,89.3b हंसान् इव जलात्यये Ram_2,40.20d हंसाः कारण्डवाः प्लवाः Ram_2,95.43b हा नाथेति परिक्रुश्य Ram_2,59.10c हा नाथेति विनर्दन्ती Ram_3,20.4c हा नृशंसाद्य कैकेयी Ram_2,43.5a हा प्रिये क्व गता भद्रे Ram_3,58.32a हा प्रियेति विचुक्रोश Ram_3,59.27c हा ममायासनाशन Ram_2,58.56b हा मृतो ऽयम् इति ज्ञात्वा Ram_2,60.14c हारस् ताराधिपद्युतिः Ram_3,50.31b हारं च हेमसूत्रं च Ram_2,29.7a हा राघव जहासि माम् Ram_2,37.25d हा राघव महाबाहो Ram_2,58.56a हारा ज्वलनसंनिभाः Ram_3,4. 13b हा राम रामानुज हा Ram_2,53.24a हा रामेति च चुक्रुशुः Ram_2,51.9d हा रामेति जनाः केचिद् Ram_2,35.28a हा लक्ष्मण महाबाहो Ram_3,47.23a हा लक्ष्मण महाबाहो Ram_3,58.31c हा लक्ष्मण हतो ऽस्मीति Ram_3,55.8c हावयन्तीं हुताशनम् Ram_2,17.8d हा वैदेहि तपस्विनि Ram_2,53.24b हा सीतेति पुनः पुनः Ram_3,58.32b हा सीते लक्ष्मणेति च Ram_2,35.32d हा सीते लक्ष्मणेति च Ram_2,66.29d हा सीते लक्ष्मणेति च Ram_3,42.14d हा सीते लक्ष्मणेति च Ram_3,57.7b हा सीते लक्ष्मणेत्य् एवम् Ram_3,42.18a हास्यानि विविधानि च Ram_2,63.4d हाहाकारकृता नार्यो Ram_2,53.9c हाहाभूतकुलाङ्गना Ram_2,60.17b हा हा रामेति सहसा Ram_2,31.16c हा हेति पततस् तोये Ram_2,57.18c हितकामा महाबाहुं Ram_2,35.4c हितकारिणम् एकाग्रं Ram_3,71. 2c हितबुद्ध्या खलु वचो Ram_2,25.5a हितम् उक्तं त्वया देवि Ram_3,9.2a हितम् उद्धर्षणं चेदम् Ram_2,2.1c हितं च तस्मै हितम् आत्मनश् च Ram_3,34.22d हितं न गृह्णन्ति सुहृद्भिर् ईरितम् Ram_3,39.20d हितं हि तव निश्चित्य Ram_3,35.22e हितः प्रस्थापितो वनम् Ram_3,2.18d हितानि काङ्क्षन्तु दिशश् च राघव Ram_2,22.18d हिता भवत भर्तरि Ram_2,40.14d हिताय नः क्षिप्रम् उदारजुष्टं Ram_2,2.34c हिताश् च मम नित्यशः Ram_3,20.3b हितेन गुरुणा पित्रा Ram_2,16.31a हिते नित्यं रतः सताम् Ram_3,10.85b हित्वा मुनिवद् आमिषम् Ram_2,17.15d हित्वा यानानि यानार्हा Ram_2,86.14c हित्वा राजासनं नृपः Ram_2,5.22b हित्वा राज्यं च भोगांश् च Ram_3,35.11c हित्वा राज्यं प्रविष्टस् त्वं Ram_2,97.3c हित्वेमं दुःखितं जनम् Ram_2,70.7b हित्वैतद् दारुणं व्रतम् Ram_2,103.18b हिमनीहारसंवृतैः Ram_3,15.18b हिमवन्तम् उपाश्रितः Ram_2,102.16b हिमवान् प्रस्रुतो हिमम् Ram_2,79.18d हिमवान् वा हिमं त्यजेत् Ram_2,104.18b हिमवान् हिमवान् गिरिः Ram_3,15.9d हिमविद्धश् च साम्प्रतम् Ram_3,15.15b हिमार्द्रवालुकैस् तीरैः Ram_3,15.22c हिरण्यनाभो यत्रास्ते Ram_2,69.8c हिरण्यं च सुवर्णं च Ram_2,70.15a हिंसाभिर् परिवर्जितः Ram_2,94.38d हिंसाविहारा वैदेहि Ram_3,43.18c हिंसिता चारुहासिनी Ram_3,58.26b हिंसिता मुनिपुंगवाः Ram_3,41.37d हीनचन्द्रेव रजनी Ram_2,70.9c हीनबुद्धिगुणो बालो Ram_2,98.60a हीनवीर्या निशाचर Ram_3,39.4b हीनव्यञ्जनया प्रेक्ष्य Ram_2,58.9c हीनं पुरुषसिंहेन Ram_2,70.7c हीनः स्थानेन चाप्य् अहम् Ram_2,98.60b हीना राज्ञा महात्मना Ram_2,60.16d हीनास् तेन महात्मना Ram_2,82.18d हीनो भ्रात्रा च पित्रा च Ram_2,71.18a हुतं च होष्यमाणं च Ram_2,94.8c हुताग्निहोत्रं दृष्ट्वैव Ram_2,48.11a हुताग्निहोत्रो भरतं Ram_2,86.2c हुताशनशिखा इव Ram_2,88.21b हुताशस्येन्धनानि च Ram_3,8.12b हुतेषु विधिपुर्वकम् Ram_2,111.6b हुत्वा चाज्येन मन्त्रवित् Ram_3,4. 32b हुत्वात्मानं हुताशने Ram_3,70.26b हृतदारान् सदारांश् च Ram_3,36.24a हृतसाराणि सर्वशः Ram_2,30.17d हृतसारां सुराम् इव Ram_2,55.14b हृतं रामेण कस्यचित् Ram_2,66.37b हृतापि ते ऽहं न जरां गमिष्ये Ram_3,45.43c हृता मृता वा नष्टा वा Ram_3,58.8a हृता मृता वा पथि वर्तते वा Ram_3,55.20d हृता मृता वा सीता हि Ram_3,60.35a हृतायाम् अपि चानघ Ram_3,62.13b हृतायाम् अपि लक्ष्मण Ram_3,60.36b हृत्वा भार्यां गमिष्यसि Ram_3,48.14d हृत्वा सीतां सबान्धवम् Ram_3,39.18d हृदयस्थश् च ते छन्दो Ram_3,12.16a हृदयं दहतीव मे Ram_2,16.32b हृदयं निर्वृतं ते ऽस्तु Ram_3,43.14a हृदयं मे न संशयः Ram_2,55.9b हृदयं वावतिष्ठते Ram_3,43.2b हृदयं हरतीव मे Ram_3,41.14d हृदयाच् चापि जायते Ram_2,68.14b हृदयान्य् आममन्थेव Ram_2,23.2c हृदयेन ननन्द च Ram_2,12.21d हृदये यत् स्थितं मम Ram_2,110.7d हृदयेष्व् अवतिष्ठन्ते Ram_2,40.23a हृदये सो ऽभवज् जडः Ram_3,26.16d हृदये हि नरव्याघ्र Ram_3,71. 6a हृदि मारीच वर्तते Ram_3,38.7b हृदि विद्ध इव द्विपः Ram_2,81.3d हृदि सम्परिवर्तते Ram_2,1.30b हृदि सम्परिवर्तते Ram_3,10.32b हृष्टनारीनरयुतं Ram_2,5.13a हृष्टपुष्टजनाकुलाम् Ram_2,45.20d हृष्टपुष्टजनाकुलाम् Ram_2,80.20d हृष्टा दृष्टपराक्रमम् Ram_3,19.12d हृष्टा प्रतीता कैकेयी Ram_2,9.27c हृष्टाः खलु भविष्यन्ति Ram_2,8.5a हृष्टाः पुण्यगृहाणि च Ram_2,61.11d हृष्टो भ्रात्रे स्वयं दद्यां Ram_2,16.33c हृष्टो यात्राम् अयासिषम् Ram_2,66.21d हृष्यन्त्य् ऋतुमुखं दृष्ट्वा Ram_2,98.24a हेतुभिर् न्यायसंयुक्तैर् Ram_3,48.21c हेमकक्ष्या पुरी रम्या Ram_3,46.11c हेमकक्ष्याः पताकिनः Ram_2,86.31b हेमचक्रम् असंबाधं Ram_3,21.14c हेमजालावृताश् चासंस् Ram_3,53.10c हेमदण्डं समुच्छ्रितम् Ram_3,22.4b हेमन्ते पद्मिनीम् इव Ram_3,58.5d हेममाली महादंष्ट्रो Ram_3,42.16c हेमराजतवर्णाभ्यां Ram_3,41.1c हेमवज्रविभूषितम् Ram_3,11.29b हेमवज्रविभूषितैः Ram_3,25.16b हैमराजतभौमेषु Ram_2,82.5c हैहयास् तालजङ्घाश् च Ram_2,102.14e होमकाले तु सम्प्राप्ते Ram_3,9.11a ह्य् अद्य त्रैलोक्यचारिणाम् Ram_3,60.41d ह्य् अधर्मं धर्मसंहितम् Ram_2,101.20b ह्रद इव तिमिनागसंवृतः Ram_2,75.14a ह्रदं समवगाहत Ram_3,71. 13d ह्रदान् सोत्पलपुष्करान् Ram_2,85.72d ह्रदाः कूपाः सरांसि च Ram_2,13.5d ह्रदाः पूर्णा रसालस्य Ram_2,85.67a ह्रस्वकेन दुरारोहो Ram_2,98.8c ह्रादिनीं दूरपारां च Ram_2,65.1c ह्रादिनीं पर्वतावृताम् Ram_2,65.4b ह्रियमाणा तु वैदेही Ram_3,52.1a ह्रियमाणाम् अधर्मेण Ram_3,47.24c ह्रियमाणा मया दृष्टा Ram_3,63.15c ह्रियमाणा विहायसा Ram_3,47.22b ह्रियमाणां तु वैदेहीं Ram_3,50.36a ह्रियमाणां न जानीषे Ram_3,47.23c ह्रियमाणां प्रियां भर्तुः Ram_3,47.34a ह्रियमाणां महावने Ram_3,60.35d ह्रियमाणेदम् अब्रवीत् Ram_3,51.2d ह्रिया किंचिद् अवाङ्मुखः Ram_2,23.5d ह्रियेयं धर्मकामस्य Ram_3,47.28c ह्रीनिषेधो जितेन्द्रियः Ram_3,15.29d ह्रीर् एषा हि ममातुला Ram_3,9.9b ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीर् Ram_3,44.16a ह्लादयन्तम् इव प्रजाः Ram_2,3.13b ह्लादितस् तेन वाक्येन Ram_2,104.8a