Book 18 Chapter 4
1vaiśaṃpāyana uvāca
1tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ
pūjyamāno yayau tatra yatra te kurupuṃgavāḥ
2dadarśa tatra govindaṃ brāhmeṇa vapuṣānvitam
tenaiva dṛṣṭapūrveṇa sādṛśyenopasūcitam
3dīpyamānaṃ svavapuṣā divyair astrair upasthitam
cakraprabhṛtibhir ghorair divyaiḥ puruṣavigrahaiḥ
upāsyamānaṃ vīreṇa phalgunena suvarcasā
4aparasminn athoddeśe karṇaṃ śastrabhṛtāṃ varam
dvādaśādityasahitaṃ dadarśa kurunandanaḥ
5athāparasminn uddeśe marudgaṇavṛtaṃ prabhum
bhīmasenam athāpaśyat tenaiva vapuṣānvitam
6aśvinos tu tathā sthāne dīpyamānau svatejasā
nakulaṃ sahadevaṃ ca dadarśa kurunandanaḥ
7tathā dadarśa pāñcālīṃ kamalotpalamālinīm
vapuṣā svargam ākramya tiṣṭhantīm arkavarcasam
8athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ
tato 'sya bhagavān indraḥ kathayām āsa devarāṭ
9śrīr eṣā draupadīrūpā tvadarthe mānuṣaṃ gatā
ayonijā lokakāntā puṇyagandhā yudhiṣṭhira
10drupadasya kule jātā bhavadbhiś copajīvitā
ratyarthaṃ bhavatāṃ hy eṣā nirmitā śūlapāṇinā
11ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ
draupadyās tanayā rājan yuṣmākam amitaujasaḥ
12paśya gandharvarājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pituḥ
13ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ
sūryaputro 'grajaḥ śreṣṭho rādheya iti viśrutaḥ
ādityasahito yāti paśyainaṃ puruṣarṣabha
14sādhyānām atha devānāṃ vasūnāṃ marutām api
gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān
sātyakipramukhān vīrān bhojāṃś caiva mahārathān
15somena sahitaṃ paśya saubhadram aparājitam
abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim
16eṣa pāṇḍur maheṣvāsaḥ kuntyā mādryā ca saṃgataḥ
vimānena sadābhyeti pitā tava mamāntikam
17vasubhiḥ sahitaṃ paśya bhīṣmaṃ śāṃtanavaṃ nṛpam
droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya
18ete cānye mahīpālā yodhās tava ca pāṇḍava
gandharvaiḥ sahitā yānti yakṣaiḥ puṇyajanais tathā
19guhyakānāṃ gatiṃ cāpi ke cit prāptā nṛsattamāḥ
tyaktvā dehaṃ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ