Book 18 Chapter 2
1yudhiṣṭhira uvāca
1neha paśyāmi vibudhā rādheyam amitaujasam
bhrātarau ca mahātmānau yudhāmanyūttamaujasau
2juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ
rājāno rājaputrāś ca ye madarthe hatā raṇe
3kva te mahārathāḥ sarve śārdūlasamavikramāḥ
tair apy ayaṃ jito lokaḥ kaccit puruṣasattamaiḥ
4yadi lokān imān prāptās te ca sarve mahārathāḥ
sthitaṃ vitta hi māṃ devāḥ sahitaṃ tair mahātmabhiḥ
5kaccin na tair avāpto 'yaṃ nṛpair loko 'kṣayaḥ śubhaḥ
na tair ahaṃ vinā vatsye jñātibhir bhrātṛbhis tathā
6mātur hi vacanaṃ śrutvā tadā salilakarmaṇi
karṇasya kriyatāṃ toyam iti tapyāmi tena vai
7idaṃ ca paritapyāmi punaḥ punar ahaṃ surāḥ
yan mātuḥ sadṛśau pādau tasyāham amitaujasaḥ
8dṛṣṭvaiva taṃ nānugataḥ karṇaṃ parabalārdanam
na hy asmān karṇasahitāñ jayec chakro 'pi saṃyuge
9tam ahaṃ yatratatrasthaṃ draṣṭum icchāmi sūryajam
avijñāto mayā yo 'sau ghātitaḥ savyasācinā
10bhīmaṃ ca bhīmavikrāntaṃ prāṇebhyo 'pi priyaṃ mama
arjunaṃ cendrasaṃkāśaṃ yamau tau ca yamopamau
11draṣṭum icchāmi tāṃ cāhaṃ pāñcālīṃ dharmacāriṇīm
na ceha sthātum icchāmi satyam etad bravīmi vaḥ
12kiṃ me bhrātṛvihīnasya svargeṇa surasattamāḥ
yatra te sa mama svargo nāyaṃ svargo mato mama
13devā ūcuḥ
13yadi vai tatra te śraddhā gamyatāṃ putra māciram
priye hi tava vartāmo devarājasya śāsanāt
14vaiśaṃpāyana uvāca
14ity uktvā taṃ tato devā devadūtam upādiśan
yudhiṣṭhirasya suhṛdo darśayeti paraṃtapa
15tataḥ kuntīsuto rājā devadūtaś ca jagmatuḥ
sahitau rājaśārdūla yatra te puruṣarṣabhāḥ
16agrato devadūtas tu yayau rājā ca pṛṣṭhataḥ
panthānam aśubhaṃ durgaṃ sevitaṃ pāpakarmabhiḥ
17tamasā saṃvṛtaṃ ghoraṃ keśaśaivalaśādvalam
yuktaṃ pāpakṛtāṃ gandhair māṃsaśoṇitakardamam
18daṃśotthānaṃ sajhillīkaṃ makṣikāmaśakāvṛtam
itaś cetaś ca kuṇapaiḥ samantāt parivāritam
19asthikeśasamākīrṇaṃ kṛmikīṭasamākulam
jvalanena pradīptena samantāt pariveṣṭitam
20ayomukhaiś ca kākolair gṛdhraiś ca samabhidrutam
sūcīmukhais tathā pretair vindhyaśailopamair vṛtam
21medorudhirayuktaiś ca chinnabāhūrupāṇibhiḥ
nikṛttodarapādaiś ca tatra tatra praveritaiḥ
22sa tat kuṇapadurgandham aśivaṃ romaharṣaṇam
jagāma rājā dharmātmā madhye bahu vicintayan
23dadarśoṣṇodakaiḥ pūrṇāṃ nadīṃ cāpi sudurgamām
asipatravanaṃ caiva niśitakṣurasaṃvṛtam
24karambhavālukās taptā āyasīś ca śilāḥ pṛthak
lohakumbhīś ca tailasya kvāthyamānāḥ samantataḥ
25kūṭaśālmalikaṃ cāpi dusparśaṃ tīkṣṇakaṇṭakam
dadarśa cāpi kaunteyo yātanāḥ pāpakarmiṇām
26sa taṃ durgandham ālakṣya devadūtam uvāca ha
kiyad adhvānam asmābhir gantavyam idam īdṛśam
27kva ca te bhrātaro mahyaṃ tan mamākhyātum arhasi
deśo 'yaṃ kaś ca devānām etad icchāmi veditum
28sa saṃnivavṛte śrutvā dharmarājasya bhāṣitam
devadūto 'bravīc cainam etāvad gamanaṃ tava
29nivartitavyaṃ hi mayā tathāsmy ukto divaukasaiḥ
yadi śrānto 'si rājendra tvam athāgantum arhasi
30yudhiṣṭhiras tu nirviṇṇas tena gandhena mūrchitaḥ
nivartane dhṛtamanāḥ paryāvartata bhārata
31sa saṃnivṛtto dharmātmā duḥkhaśokasamanvitaḥ
śuśrāva tatra vadatāṃ dīnā vācaḥ samantataḥ
32bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava
anugrahārtham asmākaṃ tiṣṭha tāvan muhūrtakam
33āyāti tvayi durdharṣe vāti puṇyaḥ samīraṇaḥ
tava gandhānugas tāta yenāsmān sukham āgamat
34te vayaṃ pārtha dīrghasya kālasya puruṣarṣabha
sukham āsādayiṣyāmas tvāṃ dṛṣṭvā rājasattama
35saṃtiṣṭhasva mahābāho muhūrtam api bhārata
tvayi tiṣṭhati kauravya yātanāsmān na bādhate
36evaṃ bahuvidhā vācaḥ kṛpaṇā vedanāvatām
tasmin deśe sa śuśrāva samantād vadatāṃ nṛpa
37teṣāṃ tad vacanaṃ śrutvā dayāvān dīnabhāṣiṇām
aho kṛcchram iti prāha tasthau sa ca yudhiṣṭhiraḥ
38sa tā giraḥ purastād vai śrutapūrvāḥ punaḥ punaḥ
glānānāṃ duḥkhitānāṃ ca nābhyajānata pāṇḍavaḥ
39abudhyamānas tā vāco dharmaputro yudhiṣṭhiraḥ
uvāca ke bhavanto vai kimartham iha tiṣṭhatha
40ity uktās te tataḥ sarve samantād avabhāṣire
karṇo 'haṃ bhīmaseno 'ham arjuno 'ham iti prabho
41nakulaḥ sahadevo 'haṃ dhṛṣṭadyumno 'ham ity uta
draupadī draupadeyāś ca ity evaṃ te vicukruśuḥ
42tā vācaḥ sā tadā śrutvā taddeśasadṛśīr nṛpa
tato vimamṛśe rājā kiṃ nv idaṃ daivakāritam
43kiṃ nu tat kaluṣaṃ karma kṛtam ebhir mahātmabhiḥ
karṇena draupadeyair vā pāñcālyā vā sumadhyayā
44ya ime pāpagandhe 'smin deśe santi sudāruṇe
na hi jānāmi sarveṣāṃ duṣkṛtaṃ puṇyakarmaṇām
45kiṃ kṛtvā dhṛtarāṣṭrasya putro rājā suyodhanaḥ
tathā śriyā yutaḥ pāpaḥ saha sarvaiḥ padānugaiḥ
46mahendra iva lakṣmīvān āste paramapūjitaḥ
kasyedānīṃ vikāro 'yaṃ yad ime narakaṃ gatāḥ
47sarvadharmavidaḥ śūrāḥ satyāgamaparāyaṇāḥ
kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ
48kiṃ nu supto 'smi jāgarmi cetayāno na cetaye
aho cittavikāro 'yaṃ syād vā me cittavibhramaḥ
49evaṃ bahuvidhaṃ rājā vimamarśa yudhiṣṭhiraḥ
duḥkhaśokasamāviṣṭaś cintāvyākulitendriyaḥ
50krodham āhārayac caiva tīvraṃ dharmasuto nṛpaḥ
devāṃś ca garhayām āsa dharmaṃ caiva yudhiṣṭhiraḥ
51sa tīvragandhasaṃtapto devadūtam uvāca ha
gamyatāṃ bhadra yeṣāṃ tvaṃ dūtas teṣām upāntikam
52na hy ahaṃ tatra yāsmyāmi sthito 'smīti nivedyatām
matsaṃśrayād ime dūta sukhino bhrātaro hi me
53ity uktaḥ sa tadā dūtaḥ pāṇḍuputreṇa dhīmatā
jagāma tatra yatrāste devarājaḥ śatakratuḥ
54nivedayām āsa ca tad dharmarājacikīrṣitam
yathoktaṃ dharmaputreṇa sarvam eva janādhipa