Book 18 Chapter 1
1janamejaya uvāca
1svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ
pāṇḍavā dhārtarāṣṭrāś ca kāni sthānāni bhejire
2etad icchāmy ahaṃ śrotuṃ sarvavic cāsi me mataḥ
maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā
3vaiśaṃpāyana uvāca
3svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ
yudhiṣṭhiraprabhṛtayo yad akurvata tac chṛṇu
4svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ
duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnam āsane
5bhrājamānam ivādityaṃ vīralakṣmyābhisaṃvṛtam
devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhiḥ
6tato yudhiṣṭhiro dṛṣṭvā duryodhanam amarṣitaḥ
sahasā saṃnivṛtto 'bhūc chriyaṃ dṛṣṭvā suyodhane
7bruvann uccair vacas tān vai nāhaṃ duryodhanena vai
sahitaḥ kāmaye lokāṃl lubdhenādīrghadarśinā
8yatkṛte pṛthivī sarvā suhṛdo bāndhavās tathā
hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane
9draupadī ca sabhāmadhye pāñcālī dharmacāriṇī
parikliṣṭānavadyāṅgī patnī no gurusaṃnidhau
10svasti devā na me kāmaḥ suyodhanam udīkṣitum
tatrāhaṃ gantum icchāmi yatra te bhrātaro mama
11maivam ity abravīt taṃ tu nāradaḥ prahasann iva
svarge nivāso rājendra viruddhaṃ cāpi naśyati
12yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃ cana
duryodhanaṃ prati nṛpaṃ śṛṇu cedaṃ vaco mama
13eṣa duryodhano rājā pūjyate tridaśaiḥ saha
sadbhiś ca rājapravarair ya ime svargavāsinaḥ
14vīralokagatiṃ prāpto yuddhe hutvātmanas tanum
yūyaṃ sarve surasamā yena yuddhe samāsitāḥ
15sa eṣa kṣatradharmeṇa sthānam etad avāptavān
bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ
16na tan manasi kartavyaṃ putra yad dyūtakāritam
draupadyāś ca parikleśaṃ na cintayatum arhasi
17ye cānye 'pi parikleśā yuṣmākaṃ dyūtakāritāḥ
saṃgrāmeṣv atha vānyatra na tān saṃsmartum arhasi
18samāgaccha yathānyāyaṃ rājñā duryodhanena vai
svargo 'yaṃ neha vairāṇi bhavanti manujādhipa
19nāradenaivam uktas tu kururājo yudhiṣṭhiraḥ
bhrātṝn papraccha medhāvī vākyam etad uvāca ha
20yadi duryodhanasyaite vīralokāḥ sanātanāḥ
adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ
21yatkṛte pṛthivī naṣṭā sahayā sarathadvipā
vayaṃ ca manyunā dagdhā vairaṃ praticikīrṣavaḥ
22ye te vīrā mahātmāno bhrātaro me mahāvratāḥ
satyapratijñā lokasya śūrā vai satyavādinaḥ
23teṣām idānīṃ ke lokā draṣṭum icchāmi tān aham
karṇaṃ caiva mahātmānaṃ kaunteyaṃ satyasaṃgaram
24dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān
ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ
25kva nu te pārthivā brahman naitān paśyāmi nārada
virāṭadrupadau caiva dhṛṣṭaketumukhāṃś ca tān
26śikhaṇḍinaṃ ca pāñcālyaṃ draupadeyāṃś ca sarvaśaḥ
abhimanyuṃ ca durdharṣaṃ draṣṭum icchāmi nārada