Book 17 Chapter 3
1vaiśaṃpāyana uvāca
1tataḥ saṃnādayañ śakro divaṃ bhūmiṃ ca sarvaśaḥ
rathenopayayau pārtham ārohety abravīc ca tam
2sa bhrātṝn patitān dṛṣṭvā dharmarājo yudhiṣṭhiraḥ
abravīc chokasaṃtaptaḥ sahasrākṣam idaṃ vacaḥ
3bhrātaraḥ patitā me 'tra āgaccheyur mayā saha
na vinā bhrātṛbhiḥ svargam icche gantuṃ sureśvara
4sukumārī sukhārhā ca rājaputrī puraṃdara
sāsmābhiḥ saha gaccheta tad bhavān anumanyatām
5indra uvāca
5bhrātṝn drakṣyasi putrāṃs tvam agratas tridivaṃ gatān
kṛṣṇayā sahitān sarvān mā śuco bharatarṣabha
6nikṣipya mānuṣaṃ dehaṃ gatās te bharatarṣabha
anena tvaṃ śarīreṇa svargaṃ gantā na saṃśayaḥ
7yudhiṣṭhira uvāca
7ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha
sa gaccheta mayā sārdham ānṛśaṃsyā hi me matiḥ
8indra uvāca
8amartyatvaṃ matsamatvaṃ ca rājañ; śriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim
saṃprāpto 'dya svargasukhāni ca tvaṃ; tyaja śvānaṃ nātra nṛśaṃsam asti
9yudhiṣṭhira uvāca
9anāryam āryeṇa sahasranetra; śakyaṃ kartuṃ duṣkaram etad ārya
mā me śriyā saṃgamanaṃ tayāstu; yasyāḥ kṛte bhaktajanaṃ tyajeyam
10indra uvāca
10svarge loke śvavatāṃ nāsti dhiṣṇyam; iṣṭāpūrtaṃ krodhavaśā haranti
tato vicārya kriyatāṃ dharmarāja; tyaja śvānaṃ nātra nṛśaṃsam asti
11yudhiṣṭhira uvāca
11bhaktatyāgaṃ prāhur atyantapāpaṃ; tulyaṃ loke brahmavadhyākṛtena
tasmān nāhaṃ jātu kathaṃ canādya; tyakṣyāmy enaṃ svasukhārthī mahendra
12indra uvāca
12 śunā dṛṣṭaṃ krodhavaśā haranti; yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca
tasmāc chunas tyāgam imaṃ kuruṣva; śunas tyāgāt prāpsyase devalokam
13 tyaktvā bhrātṝn dayitāṃ cāpi kṛṣṇāṃ; prāpto lokaḥ karmaṇā svena vīra
śvānaṃ cainaṃ na tyajase kathaṃ nu; tyāgaṃ kṛtsnaṃ cāsthito muhyase 'dya
14yudhiṣṭhira uvāca
14na vidyate saṃdhir athāpi vigraho; mṛtair martyair iti lokeṣu niṣṭhā
na te mayā jīvayituṃ hi śakyā; tasmāt tyāgas teṣu kṛto na jīvatām
15pratipradānaṃ śaraṇāgatasya; striyā vadho brāhmaṇasvāpahāraḥ
mitradrohas tāni catvāri śakra; bhaktatyāgaś caiva samo mato me
16vaiśaṃpāyana uvāca
16tad dharmarājasya vaco niśamya; dharmasvarūpī bhagavān uvāca
yudhiṣṭhiraṃ prītiyukto narendraṃ; ślakṣṇair vākyaiḥ saṃstavasaṃprayuktaiḥ
17abhijāto 'si rājendra pitur vṛttena medhayā
anukrośena cānena sarvabhūteṣu bhārata
18purā dvaitavane cāsi mayā putra parīkṣitaḥ
pānīyārthe parākrāntā yatra te bhrātaro hatāḥ
19bhīmārjunau parityajya yatra tvaṃ bhrātarāv ubhau
mātroḥ sāmyam abhīpsan vai nakulaṃ jīvam icchasi
20ayaṃ śvā bhakta ity eva tyakto devarathas tvayā
tasmāt svarge na te tulyaḥ kaś cid asti narādhipa
21atas tavākṣayā lokāḥ svaśarīreṇa bhārata
prāpto 'si bharataśreṣṭha divyāṃ gatim anuttamām
22tato dharmaś ca śakraś ca marutaś cāśvināv api
devā devarṣayaś caiva ratham āropya pāṇḍavam
23prayayuḥ svair vimānais te siddhāḥ kāmavihāriṇaḥ
sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ
24sa taṃ rathaṃ samāsthāya rājā kurukulodvahaḥ
ūrdhvam ācakrame śīghraṃ tejasāvṛtya rodasī
25tato devanikāyastho nāradaḥ sarvalokavit
uvācoccais tadā vākyaṃ bṛhadvādī bṛhattapāḥ
26ye 'pi rājarṣayaḥ sarve te cāpi samupasthitāḥ
kīrtiṃ pracchādya teṣāṃ vai kururājo 'dhitiṣṭhati
27lokān āvṛtya yaśasā tejasā vṛttasaṃpadā
svaśarīreṇa saṃprāptaṃ nānyaṃ śuśruma pāṇḍavāt
28nāradasya vacaḥ śrutvā rājā vacanam abravīt
devān āmantrya dharmātmā svapakṣāṃś caiva pārthivān
29śubhaṃ vā yadi vā pāpaṃ bhrātṝṇāṃ sthānam adya me
tad eva prāptum icchāmi lokān anyān na kāmaye
30rājñas tu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ
ānṛśaṃsyasamāyuktaṃ pratyuvāca yudhiṣṭhiram
31sthāne 'smin vasa rājendra karmabhir nirjite śubhaiḥ
kiṃ tvaṃ mānuṣyakaṃ sneham adyāpi parikarṣasi
32siddhiṃ prāpto 'si paramāṃ yathā nānyaḥ pumān kva cit
naiva te bhrātaraḥ sthānaṃ saṃprāptāḥ kurunandana
33adyāpi mānuṣo bhāvaḥ spṛśate tvāṃ narādhipa
svargo 'yaṃ paśya devarṣīn siddhāṃś ca tridivālayān
34yudhiṣṭhiras tu devendram evaṃvādinam īśvaram
punar evābravīd dhīmān idaṃ vacanam arthavat
35tair vinā notsahe vastum iha daityanibarhaṇa
gantum icchāmi tatrāhaṃ yatra me bhrātaro gatāḥ
36yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā
draupadī yoṣitāṃ śreṣṭhā yatra caiva priyā mama