Book 17 Chapter 2
1vaiśaṃpāyana uvāca
1tatas te niyatātmāna udīcīṃ diśam āsthitāḥ
dadṛśur yogayuktāś ca himavantaṃ mahāgirim
2taṃ cāpy atikramantas te dadṛśur vālukārṇavam
avaikṣanta mahāśailaṃ meruṃ śikhariṇāṃ varam
3teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇām
yājñasenī bhraṣṭayogā nipapāta mahītale
4tāṃ tu prapatitāṃ dṛṣṭvā bhīmaseno mahābalaḥ
uvāca dharmarājānaṃ yājñasenīm avekṣya ha
5nādharmaś caritaḥ kaś cid rājaputryā paraṃtapa
kāraṇaṃ kiṃ nu tad rājan yat kṛṣṇā patitā bhuvi
6yudhiṣṭhira uvāca
6pakṣapāto mahān asyā viśeṣeṇa dhanaṃjaye
tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama
7vaiśaṃpāyana uvāca
7evam uktvānavekṣyaināṃ yayau dharmasuto nṛpaḥ
samādhāya mano dhīmān dharmātmā puruṣarṣabhaḥ
8sahadevas tato dhīmān nipapāta mahītale
taṃ cāpi patitaṃ dṛṣṭvā bhīmo rājānam abravīt
9yo 'yam asmāsu sarveṣu śuśrūṣur anahaṃkṛtaḥ
so 'yaṃ mādravatīputraḥ kasmān nipatito bhuvi
10yudhiṣṭhira uvāca
10ātmanaḥ sadṛśaṃ prājñaṃ naiṣo 'manyata kaṃ cana
tena doṣeṇa patitas tasmād eṣa nṛpātmajaḥ
11vaiśaṃpāyana uvāca
11ity uktvā tu samutsṛjya sahadevaṃ yayau tadā
bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ
12kṛṣṇāṃ nipatitāṃ dṛṣṭvā sahadevaṃ ca pāṇḍavam
ārto bandhupriyaḥ śūro nakulo nipapāta ha
13tasmin nipatite vīre nakule cārudarśane
punar eva tadā bhīmo rājānam idam abravīt
14yo 'yam akṣatadharmātmā bhrātā vacanakārakaḥ
rūpeṇāpratimo loke nakulaḥ patito bhuvi
15ity ukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ
nakulaṃ prati dharmātmā sarvabuddhimatāṃ varaḥ
16rūpeṇa matsamo nāsti kaś cid ity asya darśanam
adhikaś cāham evaika ity asya manasi sthitam
17nakulaḥ patitas tasmād āgaccha tvaṃ vṛkodara
yasya yad vihitaṃ vīra so 'vaśyaṃ tad upāśnute
18tāṃs tu prapatitān dṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ
papāta śokasaṃtaptas tato 'nu paravīrahā
19tasmiṃs tu puruṣavyāghre patite śakratejasi
mriyamāṇe durādharṣe bhīmo rājānam abravīt
20anṛtaṃ na smarāmy asya svaireṣv api mahātmanaḥ
atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi
21yudhiṣṭhira uvāca
21ekāhnā nirdaheyaṃ vai śatrūn ity arjuno 'bravīt
na ca tat kṛtavān eṣa śūramānī tato 'patat
22avamene dhanur grāhān eṣa sarvāṃś ca phalgunaḥ
yathā coktaṃ tathā caiva kartavyaṃ bhūtim icchatā
23vaiśaṃpāyana uvāca
23ity uktvā prasthito rājā bhīmo 'tha nipapāta ha
patitaś cābravīd bhīmo dharmarājaṃ yudhiṣṭhiram
24bho bho rājann avekṣasva patito 'haṃ priyas tava
kiṃnimittaṃ ca patanaṃ brūhi me yadi vettha ha
25yudhiṣṭhira uvāca
25atibhuktaṃ ca bhavatā prāṇena ca vikatthase
anavekṣya paraṃ pārtha tenāsi patitaḥ kṣitau
26vaiśaṃpāyana uvāca
26ity uktvā taṃ mahābāhur jagāmānavalokayan
śvā tv eko 'nuyayau yas te bahuśaḥ kīrtito mayā