Book 17 Chapter 1
1janamejaya uvāca
1evaṃ vṛṣṇyandhakakule śrutvā mausalam āhavam
pāṇḍavāḥ kim akurvanta tathā kṛṣṇe divaṃ gate
2vaiśaṃpāyana uvāca
2śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat
prasthāne matim ādhāya vākyam arjunam abravīt
3kālaḥ pacati bhūtāni sarvāṇy eva mahāmate
karmanyāsam ahaṃ manye tvam api draṣṭum arhasi
4ity uktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan
anvapadyata tad vākyaṃ bhrātur jyeṣṭhasya vīryavān
5arjunasya mataṃ jñātvā bhīmaseno yamau tathā
anvapadyanta tad vākyaṃ yad uktaṃ savyasācinā
6tato yuyutsum ānāyya pravrajan dharmakāmyayā
rājyaṃ paridadau sarvaṃ vaiśyāputre yudhiṣṭhiraḥ
7abhiṣicya svarājye tu taṃ rājānaṃ parikṣitam
duḥkhārtaś cābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ
8eṣa putrasya te putraḥ kururājo bhaviṣyati
yadūnāṃ pariśeṣaś ca vajro rājā kṛtaś ca ha
9parikṣid dhāstinapure śakraprasthe tu yādavaḥ
vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ
10ity uktvā dharmarājaḥ sa vāsudevasya dhīmataḥ
mātulasya ca vṛddhasya rāmādīnāṃ tathaiva ca
11mātṛbhiḥ saha dharmātmā kṛtvodakam atandritaḥ
śrāddhāny uddiśya sarveṣāṃ cakāra vidhivat tadā
12dadau ratnāni vāsāṃsi grāmān aśvān rathān api
striyaś ca dvijamukhyebhyo gavāṃ śatasahasraśaḥ
13kṛpam abhyarcya ca gurum arthamānapuraskṛtam
śiṣyaṃ parikṣitaṃ tasmai dadau bharatasattamaḥ
14tatas tu prakṛtīḥ sarvāḥ samānāyya yudhiṣṭhiraḥ
sarvam ācaṣṭa rājarṣiś cikīrṣitam athātmanaḥ
15te śrutvaiva vacas tasya paurajānapadā janāḥ
bhṛśam udvignamanaso nābhyanandanta tad vacaḥ
16naivaṃ kartavyam iti te tadocus te narādhipam
na ca rājā tathākārṣīt kālaparyāyadharmavit
17tato 'numānya dharmātmā paurajānapadaṃ janam
gamanāya matiṃ cakre bhrātaraś cāsya te tadā
18tataḥ sa rājā kauravyo dharmaputro yudhiṣṭhiraḥ
utsṛjyābharaṇāny aṅgāj jagṛhe valkalāny uta
19bhīmārjunau yamau caiva draupadī ca yaśasvinī
tathaiva sarve jagṛhur valkalāni janādhipa
20vidhivat kārayitveṣṭiṃ naiṣṭhikīṃ bharatarṣabha
samutsṛjyāpsu sarve 'gnīn pratasthur narapuṃgavāḥ
21tataḥ praruruduḥ sarvāḥ striyo dṛṣṭvā nararṣabhān
prasthitān draupadīṣaṣṭhān purā dyūtajitān yathā
22harṣo 'bhavac ca sarveṣāṃ bhrātṝṇāṃ gamanaṃ prati
yudhiṣṭhiramataṃ jñātvā vṛṣṇikṣayam avekṣya ca
23bhrātaraḥ pañca kṛṣṇā ca ṣaṣṭhī śvā caiva saptamaḥ
ātmanā saptamo rājā niryayau gajasāhvayāt
paurair anugato dūraṃ sarvair antaḥpurais tathā
24na cainam aśakat kaś cin nivartasveti bhāṣitum
nyavartanta tataḥ sarve narā nagaravāsinaḥ
25kṛpaprabhṛtayaś caiva yuyutsuṃ paryavārayan
viveśa gaṅgāṃ kauravya ulūpī bhujagātmajā
26citrāṅgadā yayau cāpi maṇipūrapuraṃ prati
śiṣṭāḥ parikṣitaṃ tv anyā mātaraḥ paryavārayan
27pāṇḍavāś ca mahātmāno draupadī ca yaśasvinī
kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhās tataḥ
28yogayuktā mahātmānas tyāgadharmam upeyuṣaḥ
abhijagmur bahūn deśān saritaḥ parvatāṃs tathā
29yudhiṣṭhiro yayāv agre bhīmas tu tadanantaram
arjunas tasya cānv eva yamau caiva yathākramam
30pṛṣṭhatas tu varārohā śyāmā padmadalekṣaṇā
draupadī yoṣitāṃ śreṣṭhā yayau bharatasattama
31śvā caivānuyayāv ekaḥ pāṇḍavān prasthitān vane
krameṇa te yayur vīrā lauhityaṃ salilārṇavam
32gāṇḍīvaṃ ca dhanur divyaṃ na mumoca dhanaṃjayaḥ
ratnalobhān mahārāja tau cākṣayyau maheṣudhī
33agniṃ te dadṛśus tatra sthitaṃ śailam ivāgrataḥ
mārgam āvṛtya tiṣṭhantaṃ sākṣāt puruṣavigraham
34tato devaḥ sa saptārciḥ pāṇḍavān idam abravīt
bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata
35yudhiṣṭhira mahābāho bhīmasena paraṃtapa
arjunāśvisutau vīrau nibodhata vaco mama
36aham agniḥ kuruśreṣṭhā mayā dagdhaṃ ca khāṇḍavam
arjunasya prabhāveṇa tathā nārāyaṇasya ca
37ayaṃ vaḥ phalguno bhrātā gāṇḍīvaṃ paramāyudham
parityajya vanaṃ yātu nānenārtho 'sti kaś cana
38cakraratnaṃ tu yat kṛṣṇe sthitam āsīn mahātmani
gataṃ tac ca punar haste kālenaiṣyati tasya ha
39varuṇād āhṛtaṃ pūrvaṃ mayaitat pārthakāraṇāt
gāṇḍīvaṃ kārmukaśreṣṭhaṃ varuṇāyaiva dīyatām
40tatas te bhrātaraḥ sarve dhanaṃjayam acodayan
sa jale prākṣipat tat tu tathākṣayyau maheṣudhī
41tato 'gnir bharataśreṣṭha tatraivāntaradhīyata
yayuś ca pāṇḍavā vīrās tatas te dakṣiṇāmukhāḥ
42tatas te tūttareṇaiva tīreṇa lavaṇāmbhasaḥ
jagmur bharataśārdūla diśaṃ dakṣiṇapaścimam
43tataḥ punaḥ samāvṛttāḥ paścimāṃ diśam eva te
dadṛśur dvārakāṃ cāpi sāgareṇa pariplutām
44udīcīṃ punar āvṛttya yayur bharatasattamāḥ
prādakṣiṇyaṃ cikīrṣantaḥ pṛthivyā yogadharmiṇaḥ