Book 16 Chapter 5
1vaiśaṃpāyana uvāca
1tato yayur dārukaḥ keśavaś ca; babhruś ca rāmasya padaṃ patantaḥ
athāpaśyan rāmam anantavīryaṃ; vṛkṣe sthitaṃ cintayānaṃ vivikte
2tataḥ samāsādya mahānubhāvaḥ; kṛṣṇas tadā dārukam anvaśāsat
gatvā kurūñ śīghram imaṃ mahāntaṃ; pārthāya śaṃsasva vadhaṃ yadūnām
3tato 'rjunaḥ kṣipram ihopayātu; śrutvā mṛtān yādavān brahmaśāpāt
ity evam uktaḥ sa yayau rathena; kurūṃs tadā dāruko naṣṭacetāḥ
4tato gate dāruke keśavo 'tha; dṛṣṭvāntike babhrum uvāca vākyam
striyo bhavān rakṣatu yātu śīghraṃ; naitā hiṃsyur dasyavo vittalobhāt
5sa prasthitaḥ keśavenānuśiṣṭo; madāturo jñātivadhārditaś ca
taṃ vai yāntaṃ saṃnidhau keśavasya; tvarantam ekaṃ sahasaiva babhrum
brahmānuśaptam avadhīn mahad vai; kūṭonmuktaṃ musalaṃ lubdhakasya
6tato dṛṣṭvā nihataṃ babhrum āha; kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu
ihaiva tvaṃ māṃ pratīkṣasva rāma; yāvat striyo jñātivaśāḥ karomi
7tataḥ purīṃ dvāravatīṃ praviśya; janārdanaḥ pitaraṃ prāha vākyam
striyo bhavān rakṣatu naḥ samagrā; dhanaṃjayasyāgamanaṃ pratīkṣan
rāmo vanānte pratipālayan mām; āste 'dyāhaṃ tena samāgamiṣye
8 dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ; rājñāṃ ca pūrvaṃ kurupuṃgavānām
nāhaṃ vinā yadubhir yādavānāṃ; purīm imāṃ draṣṭum ihādya śaktaḥ
9tapaś cariṣyāmi nibodha tan me; rāmeṇa sārdhaṃ vanam abhyupetya
itīdam uktvā śirasāsya pādau; saṃspṛśya kṛṣṇas tvarito jagāma
10tato mahān ninadaḥ prādurāsīt; sastrīkumārasya purasya tasya
athābravīt keśavaḥ saṃnivartya; śabdaṃ śrutvā yoṣitāṃ krośatīnām
11purīm imām eṣyati savyasācī; sa vo duḥkhān mocayitā narāgryaḥ
tato gatvā keśavas taṃ dadarśa; rāmaṃ vane sthitam ekaṃ vivikte
12athāpaśyad yogayuktasya tasya; nāgaṃ mukhān niḥsarantaṃ mahāntam
śvetaṃ yayau sa tataḥ prekṣyamāṇo; mahārṇavo yena mahānubhāvaḥ
13sahasraśīrṣaḥ parvatābhogavarṣmā; raktānanaḥ svāṃ tanuṃ tāṃ vimucya
samyak ca taṃ sāgaraḥ pratyagṛhṇān; nāgā divyāḥ saritaś caiva puṇyāḥ
14karkoṭako vāsukis takṣakaś ca; pṛthuśravā varuṇaḥ kuñjaraś ca
miśrī śaṅkhaḥ kumudaḥ puṇḍarīkas; tathā nāgo dhṛtarāṣṭro mahātmā
15hrādaḥ krāthaḥ śitikaṇṭho 'gratejās; tathā nāgau cakramandātiṣaṇḍau
nāgaśreṣṭho durmukhaś cāmbarīṣaḥ; svayaṃ rājā varuṇaś cāpi rājan
pratyudgamya svāgatenābhyanandaṃs; te 'pūjayaṃś cārghyapādyakriyābhiḥ
16tato gate bhrātari vāsudevo; jānan sarvā gatayo divyadṛṣṭiḥ
vane śūnye vicaraṃś cintayāno; bhūmau tataḥ saṃviveśāgryatejāḥ
17 sarvaṃ hi tena prāk tadā vittam āsīd; gāndhāryā yad vākyam uktaḥ sa pūrvam
durvāsasā pāyasocchiṣṭalipte; yac cāpy uktaṃ tac ca sasmāra kṛṣṇaḥ
18sa cintayāno 'ndhakavṛṣṇināśaṃ; kurukṣayaṃ caiva mahānubhāvaḥ
mene tataḥ saṃkramaṇasya kālaṃ; tataś cakārendriyasaṃnirodham
19sa saṃniruddhendriyavāṅmanās tu; śiśye mahāyogam upetya kṛṣṇaḥ
jarātha taṃ deśam upājagāma; lubdhas tadānīṃ mṛgalipsur ugraḥ
20sa keśavaṃ yogayuktaṃ śayānaṃ; mṛgāśaṅkī lubdhakaḥ sāyakena
jarāvidhyat pādatale tvarāvāṃs; taṃ cābhitas taj jighṛkṣur jagāma
athāpaśyat puruṣaṃ yogayuktaṃ; pītāmbaraṃ lubdhako 'nekabāhum
21matvātmānam aparāddhaṃ sa tasya; jagrāha pādau śirasā cārtarūpaḥ
āśvāsayat taṃ mahātmā tadānīṃ; gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā
22divaṃ prāptaṃ vāsavo 'thāśvinau ca; rudrādityā vasavaś cātha viśve
pratyudyayur munayaś cāpi siddhā; gandharvamukhyāś ca sahāpsarobhiḥ
23tato rājan bhagavān ugratejā; nārāyaṇaḥ prabhavaś cāvyayaś ca
yogācāryo rodasī vyāpya lakṣmyā; sthānaṃ prāpa svaṃ mahātmāprameyam
24tato devair ṛṣibhiś cāpi kṛṣṇaḥ; samāgataś cāraṇaiś caiva rājan
gandharvāgryair apsarobhir varābhiḥ; siddhaiḥ sādhyaiś cānataiḥ pūjyamānaḥ
25te vai devāḥ pratyanandanta rājan; muniśreṣṭhā vāgbhir ānarcur īśam
gandharvāś cāpy upatasthuḥ stuvantaḥ; prītyā cainaṃ puruhūto 'bhyanandat