Book 16 Chapter 4
1vaiśaṃpāyana uvāca
1kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi
striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati
2alaṃkārāś ca chatraṃ ca dhvajāś ca kavacāni ca
hriyamāṇāny adṛśyanta rakṣobhiḥ subhayānakaiḥ
3tac cāgnidattaṃ kṛṣṇasya vajranābham ayasmayam
divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā
4yuktaṃ rathaṃ divyam ādityavarṇaṃ; hayāharan paśyato dārukasya
te sāgarasyopariṣṭhād avartan; manojavāś caturo vājimukhyāḥ
5tālaḥ suparṇaś ca mahādhvajau tau; supūjitau rāmajanārdanābhyām
uccair jahrur apsaraso divāniśaṃ; vācaś cocur gamyatāṃ tīrthayātrā
6tato jigamiṣantas te vṛṣṇyandhakamahārathāḥ
sāntaḥpurās tadā tīrthayātrām aicchan nararṣabhāḥ
7tato bhojyaṃ ca bhakṣyaṃ ca peyaṃ cāndhakavṛṣṇayaḥ
bahu nānāvidhaṃ cakrur madyaṃ māṃsam anekaśaḥ
8tataḥ sīdhuṣu saktāś ca niryayur nagarād bahiḥ
yānair aśvair gajaiś caiva śrīmantas tigmatejasaḥ
9tataḥ prabhāse nyavasan yathoddeśaṃ yathāgṛham
prabhūtabhakṣyapeyās te sadārā yādavās tadā
10niviṣṭāṃs tān niśamyātha samudrānte sa yogavit
jagāmāmantrya tān vīrān uddhavo 'rthaviśāradaḥ
11taṃ prasthitaṃ mahātmānam abhivādya kṛtāñjalim
jānan vināśaṃ vṛṣṇīnāṃ naicchad vārayituṃ hariḥ
12tataḥ kālaparītās te vṛṣṇyandhakamahārathāḥ
apaśyann uddhavaṃ yāntaṃ tejasāvṛtya rodasī
13brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām
tad vānarebhyaḥ pradaduḥ surāgandhasamanvitam
14tatas tūryaśatākīrṇaṃ naṭanartakasaṃkulam
prāvartata mahāpānaṃ prabhāse tigmatejasām
15kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā
apibad yuyudhānaś ca gado babhrus tathaiva ca
16tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ
abravīt kṛtavarmāṇam avahasyāvamanya ca
17kaḥ kṣatriyo manyamānaḥ suptān hanyān mṛtān iva
na tan mṛṣyanti hārdikya yādavā yat tvayā kṛtam
18ity ukte yuyudhānena pūjayām āsa tad vacaḥ
pradyumno rathināṃ śreṣṭho hārdikyam avamanya ca
19tataḥ paramasaṃkruddhaḥ kṛtavarmā tam abravīt
nirdiśann iva sāvajñaṃ tadā savyena pāṇinā
20bhūriśravāś chinnabāhur yuddhe prāyagatas tvayā
vadhena sunṛśaṃsena kathaṃ vīreṇa pātitaḥ
21iti tasya vacaḥ śrutvā keśavaḥ paravīrahā
tiryak saroṣayā dṛṣṭyā vīkṣāṃ cakre sa manyumān
22maṇiḥ syamantakaś caiva yaḥ sa satrājito 'bhavat
tāṃ kathāṃ smārayām āsa sātyakir madhusūdanam
23tac chrutvā keśavasyāṅkam agamad rudatī tadā
satyabhāmā prakupitā kopayantī janārdanam
24tata utthāya sakrodhaḥ sātyakir vākyam abravīt
pañcānāṃ draupadeyānāṃ dhṛṣṭadyumnaśikhaṇḍinoḥ
25eṣa gacchāmi padavīṃ satyena ca tathā śape
sauptike ye ca nihatāḥ suptānena durātmanā
26droṇaputrasahāyena pāpena kṛtavarmaṇā
samāptam āyur asyādya yaśaś cāpi sumadhyame
27itīdam uktvā khaḍgena keśavasya samīpataḥ
abhidrutya śiraḥ kruddhaś ciccheda kṛtavarmaṇaḥ
28tathānyān api nighnantaṃ yuyudhānaṃ samantataḥ
abhyadhāvad dhṛṣīkeśo vinivārayiṣus tadā
29ekībhūtās tataḥ sarve kālaparyāyacoditāḥ
bhojāndhakā mahārāja śaineyaṃ paryavārayan
30tān dṛṣṭvā patatas tūrṇam abhikruddhāñ janārdanaḥ
na cukrodha mahātejā jānan kālasya paryayam
31te tu pānamadāviṣṭāś coditāś caiva manyunā
yuyudhānam athābhyaghnann ucchiṣṭair bhājanais tadā
32hanyamāne tu śaineye kruddho rukmiṇinandanaḥ
tadantaram upādhāvan mokṣayiṣyañ śineḥ sutam
33sa bhojaiḥ saha saṃyuktaḥ sātyakiś cāndhakaiḥ saha
bahutvān nihatau tatra ubhau kṛṣṇasya paśyataḥ
34hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ
erakāṇāṃ tadā muṣṭiṃ kopāj jagrāha keśavaḥ
35tad abhūn musalaṃ ghoraṃ vajrakalpam ayomayam
jaghāna tena kṛṣṇas tān ye 'sya pramukhato 'bhavan
36tato 'ndhakāś ca bhojāś ca śaineyā vṛṣṇayas tathā
jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ
37yas teṣām erakāṃ kaś cij jagrāha ruṣito nṛpa
vajrabhūteva sā rājann adṛśyata tadā vibho
38tṛṇaṃ ca musalībhūtam api tatra vyadṛśyata
brahmadaṇḍakṛtaṃ sarvam iti tad viddhi pārthiva
39āvidhyāvidhya te rājan prakṣipanti sma yat tṛṇam
tad vajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham
40avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata
mattāḥ paripatanti sma pothayantaḥ parasparam
41pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ
nāsīt palāyane buddhir vadhyamānasya kasya cit
42taṃ tu paśyan mahābāhur jānan kālasya paryayam
musalaṃ samavaṣṭabhya tasthau sa madhusūdanaḥ
43sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ
pradyumnaṃ cāniruddhaṃ ca tataś cukrodha bhārata
44gadaṃ vīkṣya śayānaṃ ca bhṛśaṃ kopasamanvitaḥ
sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ
45taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ
dārukaś caiva dāśārham ūcatur yan nibodha tat
46bhagavan saṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭham acyuta
rāmasya padam anviccha tatra gacchāma yatra saḥ