Book 15 Chapter 46
1yudhiṣṭhira uvāca
1tathā mahātmanas tasya tapasy ugre ca vartataḥ
anāthasyeva nidhanaṃ tiṣṭhatsv asmāsu bandhuṣu
2durvijñeyā hi gatayaḥ puruṣāṇāṃ matā mama
yatra vaicitravīryo 'sau dagdha evaṃ davāgninā
3yasya putraśataṃ śrīmad abhavad bāhuśālinaḥ
nāgāyutabalo rājā sa dagdho hi davāgninā
4yaṃ purā paryavījanta tālavṛntair varastriyaḥ
taṃ gṛdhrāḥ paryavījanta dāvāgniparikālitam
5sūtamāgadhasaṃghaiś ca śayāno yaḥ prabodhyate
dharaṇyāṃ sa nṛpaḥ śete pāpasya mama karmabhiḥ
6na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm
patilokam anuprāptāṃ tathā bhartṛvrate sthitām
7pṛthām eva tu śocāmi yā putraiśvaryam ṛddhimat
utsṛjya sumahad dīptaṃ vanavāsam arocayat
8dhig rājyam idam asmākaṃ dhig balaṃ dhik parākramam
kṣatradharmaṃ ca dhig yasmān mṛtā jīvāmahe vayam
9susūkṣmā kila kālasya gatir dvijavarottama
yat samutsṛjya rājyaṃ sā vanavāsam arocayat
10yudhiṣṭhirasya jananī bhīmasya vijayasya ca
anāthavat kathaṃ dagdhā iti muhyāmi cintayan
11vṛthā saṃtoṣito vahniḥ khāṇḍave savyasācinā
upakāram ajānan sa kṛtaghna iti me matiḥ
12yatrādahat sa bhagavān mātaraṃ savyasācinaḥ
kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ
dhig agniṃ dhik ca pārthasya viśrutāṃ satyasaṃdhatām
13idaṃ kaṣṭataraṃ cānyad bhagavan pratibhāti me
vṛthāgninā samāyogo yad abhūt pṛthivīpateḥ
14tathā tapasvinas tasya rājarṣeḥ kauravasya ha
katham evaṃvidho mṛtyuḥ praśāsya pṛthivīm imām
15tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane
vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama
16manye pṛthā vepamānā kṛśā dhamanisaṃtatā
hā tāta dharmarājeti samākrandan mahābhaye
17bhīma paryāpnuhi bhayād iti caivābhivāśatī
samantataḥ parikṣiptā mātā me 'bhūd davāgninā
18sahadevaḥ priyas tasyāḥ putrebhyo 'dhika eva tu
na caināṃ mokṣayām āsa vīro mādravatīsutaḥ
19tac chrutvā ruruduḥ sarve samāliṅgya parasparam
pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye
20teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ
prāsādābhogasaṃruddho anvarautsīt sa rodasī