Book 15 Chapter 45
1vaiśaṃpāyana uvāca
1dvivarṣopanivṛtteṣu pāṇḍaveṣu yadṛcchayā
devarṣir nārado rājann ājagāma yudhiṣṭhiram
2tam abhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ
āsīnaṃ pariviśvastaṃ provāca vadatāṃ varaḥ
3cirasya khalu paśyāmi bhagavantam upasthitam
kaccit te kuśalaṃ vipra śubhaṃ vā pratyupasthitam
4ke deśāḥ paridṛṣṭās te kiṃ ca kāryaṃ karomi te
tad brūhi dvijamukhya tvam asmākaṃ ca priyo 'tithiḥ
5nārada uvāca
5ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt
paridṛṣṭāni tīrthāni gaṅgā caiva mayā nṛpa
6yudhiṣṭhira uvāca
6vadanti puruṣā me 'dya gaṅgātīranivāsinaḥ
dhṛtarāṣṭraṃ mahātmānam āsthitaṃ paramaṃ tapaḥ
7api dṛṣṭas tvayā tatra kuśalī sa kurūdvahaḥ
gāndhārī ca pṛthā caiva sūtaputraś ca saṃjayaḥ
8kathaṃ ca vartate cādya pitā mama sa pārthivaḥ
śrotum icchāmi bhagavan yadi dṛṣṭas tvayā nṛpaḥ
9nārada uvāca
9sthirībhūya mahārāja śṛṇu sarvaṃ yathātatham
yathā śrutaṃ ca dṛṣṭaṃ ca mayā tasmiṃs tapovane
10vanavāsanivṛtteṣu bhavatsu kurunandana
kurukṣetrāt pitā tubhyaṃ gaṅgādvāraṃ yayau nṛpa
11gāndhāryā sahito dhīmān vadhvā kuntyā samanvitaḥ
saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ
12ātasthe sa tapas tīvraṃ pitā tava tapodhanaḥ
vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavan muniḥ
13vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ
tvagasthimātraśeṣaḥ sa ṣaṇmāsān abhavan nṛpaḥ
14gāndhārī tu jalāhārā kuntī māsopavāsinī
saṃjayaḥ ṣaṣṭhabhaktena vartayām āsa bhārata
15agnīṃs tu yājakās tatra juhuvur vidhivat prabho
dṛśyato 'dṛśyataś caiva vane tasmin nṛpasya ha
16aniketo 'tha rājā sa babhūva vanagocaraḥ
te cāpi sahite devyau saṃjayaś ca tam anvayuḥ
17saṃjayo nṛpater netā sameṣu viṣameṣu ca
gāndhāryās tu pṛthā rājaṃś cakṣur āsīd aninditā
18tataḥ kadā cid gaṅgāyāḥ kacche sa nṛpasattamaḥ
gaṅgāyām āpluto dhīmān āśramābhimukho 'bhavat
19atha vāyuḥ samudbhūto dāvāgnir abhavan mahān
dadāha tad vanaṃ sarvaṃ parigṛhya samantataḥ
20dahyatsu mṛgayūtheṣu dvijihveṣu samantataḥ
varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān
21samāviddhe vane tasmin prāpte vyasana uttame
nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ
asamartho 'pasaraṇe sukṛśau mātarau ca te
22tataḥ sa nṛpatir dṛṣṭvā vahnim āyāntam antikāt
idam āha tataḥ sūtaṃ saṃjayaṃ pṛthivīpate
23gaccha saṃjaya yatrāgnir na tvāṃ dahati karhi cit
vayam atrāgninā yuktā gamiṣyāmaḥ parāṃ gatim
24tam uvāca kilodvignaḥ saṃjayo vadatāṃ varaḥ
rājan mṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā
25na copāyaṃ prapaśyāmi mokṣaṇe jātavedasaḥ
yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati
26ity uktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ
naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam
27jalam agnis tathā vāyur atha vāpi vikarśanam
tāpasānāṃ praśasyante gaccha saṃjaya māciram
28ity uktvā saṃjayaṃ rājā samādhāya manas tadā
prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā
29saṃjayas taṃ tathā dṛṣṭvā pradakṣiṇam athākarot
uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho
30ṛṣiputro manīṣī sa rājā cakre 'sya tad vacaḥ
saṃnirudhyendriyagrāmam āsīt kāṣṭhopamas tadā
31gāndhārī ca mahābhāgā jananī ca pṛthā tava
dāvāgninā samāyukte sa ca rājā pitā tava
32saṃjayas tu mahāmātras tasmād dāvād amucyata
gaṅgākūle mayā dṛṣṭas tāpasaiḥ parivāritaḥ
33sa tān āmantrya tejasvī nivedyaitac ca sarvaśaḥ
prayayau saṃjayaḥ sūto himavantaṃ mahīdharam
34evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ
gāndhārī ca pṛthā caiva jananyau te narādhipa
35yadṛcchayānuvrajatā mayā rājñaḥ kalevaram
tayoś ca devyor ubhayor dṛṣṭāni bharatarṣabha
36tatas tapovane tasmin samājagmus tapodhanāḥ
śrutvā rājñas tathā niṣṭhāṃ na tv aśocan gatiṃ ca te
37tatrāśrauṣam ahaṃ sarvam etat puruṣasattama
yathā ca nṛpatir dagdho devyau te ceti pāṇḍava
38na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ
prāptavān agnisaṃyogaṃ gāndhārī jananī ca te
39vaiśaṃpāyana uvāca
39etac chrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām
niryāṇaṃ dhṛtarāṣṭrasya śokaḥ samabhavan mahān
40antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat
paurāṇāṃ ca mahārāja śrutvā rājñas tadā gatim
41aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ
ūrdhvabāhuḥ smaran mātuḥ praruroda yudhiṣṭhiraḥ
bhīmasenapurogāś ca bhrātaraḥ sarva eva te
42antaḥpureṣu ca tadā sumahān ruditasvanaḥ
prādurāsīn mahārāja pṛthāṃ śrutvā tathāgatām
43taṃ ca vṛddhaṃ tathā dagdhaṃ hataputraṃ narādhipam
anvaśocanta te sarve gāndhārīṃ ca tapasvinīm
44tasminn uparate śabde muhūrtād iva bhārata
nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam