Book 15 Chapter 43
1vaiśaṃpāyana uvāca
1adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān
ṛṣiprasādāt putrāṇāṃ svarūpāṇāṃ kurūdvaha
2sa rājā rājadharmāṃś ca brahmopaniṣadaṃ tathā
avāptavān naraśreṣṭho buddhiniścayam eva ca
3viduraś ca mahāprājño yayau siddhiṃ tapobalāt
dhṛtarāṣṭraḥ samāsādya vyāsaṃ cāpi tapasvinam
4janamejaya uvāca
4mamāpi varado vyāso darśayet pitaraṃ yadi
tad rūpaveṣavayasaṃ śraddadhyāṃ sarvam eva te
5priyaṃ me syāt kṛtārthaś ca syām ahaṃ kṛtaniścayaḥ
prasādād ṛṣiputrasya mama kāmaḥ samṛdhyatām
6sūta uvāca
6ity uktavacane tasmin nṛpe vyāsaḥ pratāpavān
prasādam akarod dhīmān ānayac ca parikṣitam
7tatas tadrūpavayasam āgataṃ nṛpatiṃ divaḥ
śrīmantaṃ pitaraṃ rājā dadarśa janamejayaḥ
8śamīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṅgiṇam
amātyā ye babhūvuś ca rājñas tāṃś ca dadarśa ha
9tataḥ so 'vabhṛthe rājā mudito janamejayaḥ
pitaraṃ snāpayām āsa svayaṃ sasnau ca pārthivaḥ
10snātvā ca bharataśreṣṭhaḥ so 'stīkam idam abravīt
yāyāvarakulotpannaṃ jaratkārusutaṃ tadā
11āstīka vividhāścaryo yajño 'yam iti me matiḥ
yad adyāyaṃ pitā prāpto mama śokapraṇāśanaḥ
12āstīka uvāca
12ṛṣir dvaipāyano yatra purāṇas tapaso nidhiḥ
yajñe kurukulaśreṣṭha tasya lokāv ubhau jitau
13śrutaṃ vicitram ākhyānaṃ tvayā pāṇḍavanandana
sarpāś ca bhasmasān nītā gatāś ca padavīṃ pituḥ
14kathaṃ cit takṣako muktaḥ satyatvāt tava pārthiva
ṛṣayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmanaḥ
15prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam
vimukto hṛdayagranthir udārajanadarśanāt
16ye ca pakṣadharā dharme sadvṛttarucayaś ca ye
yān dṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaskriyāḥ
17sūta uvāca
17etac chrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ
pūjayām āsa tam ṛṣim anumānya punaḥ punaḥ
18papraccha tam ṛṣiṃ cāpi vaiśaṃpāyanam acyutam
kathāvaśeṣaṃ dharmajño vanavāsasya sattama