Book 15 Chapter 42
1sūta uvāca
1etac chrutvā nṛpo vidvān hṛṣṭo 'bhūj janamejayaḥ
pitāmahānāṃ sarveṣāṃ gamanāgamanaṃ tadā
2abravīc ca mudā yuktaḥ punarāgamanaṃ prati
kathaṃ nu tyaktadehānāṃ punas tad rūpadarśanam
3ity uktaḥ sa dvijaśreṣṭho vyāsaśiṣyaḥ pratāpavān
provāca vadatāṃ śreṣṭhas taṃ nṛpaṃ janamejayam
4avipraṇāśaḥ sarveṣāṃ karmaṇām iti niścayaḥ
karmajāni śarīrāṇi tathaivākṛtayo nṛpa
5mahābhūtāni nityāni bhūtādhipatisaṃśrayāt
teṣāṃ ca nityasaṃvāso na vināśo viyujyatām
6anāśāya kṛtaṃ karma tasya ceṣṭaḥ phalāgamaḥ
ātmā caibhiḥ samāyuktaḥ sukhaduḥkham upāśnute
7avināśī tathā nityaṃ kṣetrajña iti niścayaḥ
bhūtānām ātmabhāvo yo dhruvo 'sau saṃvijānatām
8yāvan na kṣīyate karma tāvad asya svarūpatā
saṃkṣīṇakarmā puruṣo rūpānyatvaṃ niyacchati
9nānābhāvās tathaikatvaṃ śarīraṃ prāpya saṃhatāḥ
bhavanti te tathā nityāḥ pṛthagbhāvaṃ vijānatām
10aśvamedhe śrutiś ceyam aśvasaṃjñapanaṃ prati
lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ
11ahaṃ hitaṃ vadāmy etat priyaṃ cet tava pārthiva
devayānā hi panthānaḥ śrutās te yajñasaṃstare
12sukṛto yatra te yajñas tatra devā hitās tava
yadā samanvitā devāḥ paśūnāṃ gamaneśvarāḥ
gatimantaś ca teneṣṭvā nānye nityā bhavanti te
13nitye 'smin pañcake varge nitye cātmani yo naraḥ
asya nānāsamāyogaṃ yaḥ paśyati vṛthāmatiḥ
viyoge śocate 'tyarthaṃ sa bāla iti me matiḥ
14viyoge doṣadarśī yaḥ saṃyogam iha varjayet
asaṅge saṃgamo nāsti duḥkhaṃ bhuvi viyogajam
15parāparajñas tu naro nābhimānād udīritaḥ
aparajñaḥ parāṃ buddhiṃ spṛṣṭvā mohād vimucyate
16adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ
nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā
17yena yena śarīreṇa karoty ayam anīśvaraḥ
tena tena śarīreṇa tad avaśyam upāśnute
mānasaṃ manasāpnoti śārīraṃ ca śarīravān