Book 15 Chapter 38
1kunty uvāca
1bhagavañ śvaśuro me 'si daivatasyāpi daivatam
sa me devātidevas tvaṃ śṛṇu satyāṃ giraṃ mama
2tapasvī kopano vipro durvāsā nāma me pituḥ
bhikṣām upāgato bhoktuṃ tam ahaṃ paryatoṣayam
3śaucena tv āgasas tyāgaiḥ śuddhena manasā tathā
kopasthāneṣv api mahatsv akupyaṃ na kadā cana
4sa me varam adāt prītaḥ kṛtam ity aham abruvam
avaśyaṃ te grahītavyam iti māṃ so 'bravīd vacaḥ
5tataḥ śāpabhayād vipram avocaṃ punar eva tam
evam astv iti ca prāha punar eva sa māṃ dvijaḥ
6dharmasya jananī bhadre bhavitrī tvaṃ varānane
vaśe sthāsyanti te devā yāṃs tvam āvāhayiṣyasi
7ity uktvāntarhito vipras tato 'haṃ vismitābhavam
na ca sarvāsv avasthāsu smṛtir me vipraṇaśyati
8atha harmyatalasthāhaṃ ravim udyantam īkṣatī
saṃsmṛtya tad ṛṣer vākyaṃ spṛhayantī divākaram
sthitāhaṃ bālabhāvena tatra doṣam abudhyatī
9atha devaḥ sahasrāṃśur matsamīpagato 'bhavat
dvidhā kṛtvātmano dehaṃ bhūmau ca gagane 'pi ca
tatāpa lokān ekena dvitīyenāgamac ca mām
10sa mām uvāca vepantīṃ varaṃ matto vṛṇīṣva ha
gamyatām iti taṃ cāhaṃ praṇamya śirasāvadam
11sa mām uvāca tigmāṃśur vṛthāhvānaṃ na te kṣamam
dhakṣyāmi tvāṃ ca vipraṃ ca yena datto varas tava
12tam ahaṃ rakṣatī vipraṃ śāpād anaparādhinam
putro me tvatsamo deva bhaved iti tato 'bruvam
13tato māṃ tejasāviśya mohayitvā ca bhānumān
uvāca bhavitā putras tavety abhyagamad divam
14tato 'ham antarbhavane pitur vṛttāntarakṣiṇī
gūḍhotpannaṃ sutaṃ bālaṃ jale karṇam avāsṛjam
15nūnaṃ tasyaiva devasya prasādāt punar eva tu
kanyāham abhavaṃ vipra yathā prāha sa mām ṛṣiḥ
16sa mayā mūḍhayā putro jñāyamāno 'py upekṣitaḥ
tan māṃ dahati viprarṣe yathā suviditaṃ tava
17yadi pāpam apāpaṃ vā tad etad vivṛtaṃ mayā
tan me bhayaṃ tvaṃ bhagavan vyapanetum ihārhasi
18yac cāsya rājño viditaṃ hṛdisthaṃ bhavato 'nagha
taṃ cāyaṃ labhatāṃ kāmam adyaiva munisattama
19ity uktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ
sādhu sarvam idaṃ tathyam evam eva yathāttha mām
20aparādhaś ca te nāsti kanyābhāvaṃ gatā hy asi
devāś caiśvaryavanto vai śarīrāṇy āviśanti vai
21santi devanikāyāś ca saṃkalpāj janayanti ye
vācā dṛṣṭyā tathā sparśāt saṃgharṣeṇeti pañcadhā
22manuṣyadharmo daivena dharmeṇa na hi yujyate
iti kunti vyajānīhi vyetu te mānaso jvaraḥ
23sarvaṃ balavatāṃ pathyaṃ sarvaṃ balavatāṃ śuci
sarvaṃ balavatāṃ dharmaḥ sarvaṃ balavatāṃ svakam