Book 15 Chapter 37
1vaiśaṃpāyana uvāca
1tac chrutvā vividhaṃ tasya rājarṣeḥ paridevitam
punar navīkṛtaḥ śoko gāndhāryā janamejaya
2kuntyā drupadaputryāś ca subhadrāyās tathaiva ca
tāsāṃ ca varanārīṇāṃ vadhūnāṃ kauravasya ha
3putraśokasamāviṣṭā gāndhārī tv idam abravīt
śvaśuraṃ baddhanayanā devī prāñjalir utthitā
4ṣoḍaśemāni varṣāṇi gatāni munipuṃgava
asya rājño hatān putrāñ śocato na śamo vibho
5putraśokasamāviṣṭo niḥśvasan hy eṣa bhūmipaḥ
na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune
6lokān anyān samartho 'si sraṣṭuṃ sarvāṃs tapobalāt
kim u lokāntaragatān rājño darśayituṃ sutān
7iyaṃ ca draupadī kṛṣṇā hatajñātisutā bhṛśam
śocaty atīva sādhvī te snuṣāṇāṃ dayitā snuṣā
8tathā kṛṣṇasya bhaginī subhadrā bhadrabhāṣiṇī
saubhadravadhasaṃtaptā bhṛśaṃ śocati bhāminī
9iyaṃ ca bhūriśravaso bhāryā paramaduḥkhitā
bhartṛvyasanaśokārtā na śete vasatīḥ prabho
10yasyās tu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ
nihataḥ somadattaś ca pitrā saha mahāraṇe
11śrīmac cāsya mahābuddheḥ saṃgrāmeṣv apalāyinaḥ
putrasya te putraśataṃ nihataṃ yad raṇājire
12tasya bhāryāśatam idaṃ putraśokasamāhatam
punaḥ punar vardhayānaṃ śokaṃ rājño mamaiva ca
tenārambheṇa mahatā mām upāste mahāmune
13ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ
somadattaprabhṛtayaḥ kā nu teṣāṃ gatiḥ prabho
14tava prasādād bhagavan viśoko 'yaṃ mahīpatiḥ
kuryāt kālam ahaṃ caiva kuntī ceyaṃ vadhūs tava
15ity uktavatyāṃ gāndhāryāṃ kuntī vratakṛśānanā
pracchannajātaṃ putraṃ taṃ sasmārādityasaṃbhavam
16tām ṛṣir varado vyāso dūraśravaṇadarśanaḥ
apaśyad duḥkhitāṃ devīṃ mātaraṃ savyasācinaḥ
17tām uvāca tato vyāso yat te kāryaṃ vivakṣitam
tad brūhi tvaṃ mahāprājñe yat te manasi vartate
18tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā
uvāca vākyaṃ savrīḍaṃ vivṛṇvānā purātanam