Book 15 Chapter 35
1vaiśaṃpāyana uvāca
1tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu
vyāsaḥ satyavatīputraḥ provācāmantrya pārthivam
2dhṛtarāṣṭra mahābāho kaccit te vardhate tapaḥ
kaccin manas te prīṇāti vanavāse narādhipa
3kaccid dhṛdi na te śoko rājan putravināśajaḥ
kaccij jñānāni sarvāṇi prasannāni tavānagha
4kaccid buddhiṃ dṛḍhāṃ kṛtvā carasy āraṇyakaṃ vidhim
kaccid vadhūś ca gāndhārī na śokenābhibhūyate
5mahāprajñā buddhimatī devī dharmārthadarśinī
āgamāpāyatattvajñā kaccid eṣā na śocati
6kaccit kuntī ca rājaṃs tvāṃ śuśrūṣur anahaṃkṛtā
yā parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā
7kaccid dharmasuto rājā tvayā prītyābhinanditaḥ
bhīmārjunayamāś caiva kaccid ete 'pi sāntvitāḥ
8kaccin nandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ
kaccid viśuddhabhāvo 'si jātajñāno narādhipa
9etad dhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata
nirvairatā mahārāja satyam adroha eva ca
10kaccit te nānutāpo 'sti vanavāsena bhārata
svadate vanyam annaṃ vā munivāsāṃsi vā vibho
11viditaṃ cāpi me rājan vidurasya mahātmanaḥ
gamanaṃ vidhinā yena dharmasya sumahātmanaḥ
12māṇḍavyaśāpād dhi sa vai dharmo viduratāṃ gataḥ
mahābuddhir mahāyogī mahātmā sumahāmanāḥ
13bṛhaspatir vā deveṣu śukro vāpy asureṣu yaḥ
na tathā buddhisaṃpanno yathā sa puruṣarṣabhaḥ
14tapobalavyayaṃ kṛtvā sumahac cirasaṃbhṛtam
māṇḍavyenarṣiṇā dharmo hy abhibhūtaḥ sanātanaḥ
15niyogād brahmaṇaḥ pūrvaṃ mayā svena balena ca
vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ
16bhrātā tava mahārāja devadevaḥ sanātanaḥ
dhāraṇāc chreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ
17satyena saṃvardhayati damena niyamena ca
ahiṃsayā ca dānena tapasā ca sanātanaḥ
18yena yogabalāj jātaḥ kururājo yudhiṣṭhiraḥ
dharma ity eṣa nṛpate prājñenāmitabuddhinā
19yathā hy agnir yathā vāyur yathāpaḥ pṛthivī yathā
yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ
20sarvagaś caiva kauravya sarvaṃ vyāpya carācaram
dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ
21yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ
sa eṣa rājan vaśyas te pāṇḍavaḥ preṣyavat sthitaḥ
22praviṣṭaḥ sa svam ātmānaṃ bhrātā te buddhisattamaḥ
diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvitaḥ
23tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha
saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka
24na kṛtaṃ yat purā kaiś cit karma loke maharṣibhiḥ
āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ
25kim icchasi mahīpāla mattaḥ prāptum amānuṣam
draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā