Book 15 Chapter 33
1dhṛtarāṣṭra uvāca
1yudhiṣṭhira mahābāho kaccit tāta kuśaly asi
sahito bhrātṛbhiḥ sarvaiḥ paurajānapadais tathā
2ye ca tvām upajīvanti kaccit te 'pi nirāmayāḥ
sacivā bhṛtyavargāś ca guravaś caiva te vibho
3kaccid vartasi paurāṇīṃ vṛttiṃ rājarṣisevitām
kaccid dāyān anucchidya kośas te 'bhiprapūryate
4arimadhyasthamitreṣu vartase cānurūpataḥ
brāhmaṇān agrahārair vā yathāvad anupaśyasi
5kaccit te parituṣyanti śīlena bharatarṣabha
śatravo guravaḥ paurā bhṛtyā vā svajano 'pi vā
6kaccid yajasi rājendra śraddhāvān pitṛdevatāḥ
atithīṃś cānnapānena kaccid arcasi bhārata
7kaccic ca viṣaye viprāḥ svakarmaniratās tava
kṣatriyā vaiśyavargā vā śūdrā vāpi kuṭumbinaḥ
8kaccit strībālavṛddhaṃ te na śocati na yācate
jāmayaḥ pūjitāḥ kaccit tava gehe nararṣabha
9kaccid rājarṣivaṃśo 'yaṃ tvām āsādya mahīpatim
yathocitaṃ mahārāja yaśasā nāvasīdati
10vaiśaṃpāyana uvāca
10ity evaṃvādinaṃ taṃ sa nyāyavit pratyabhāṣata
kuśalapraśnasaṃyuktaṃ kuśalo vākyakarmaṇi
11kaccit te vardhate rājaṃs tapo mandaśramasya te
api me jananī ceyaṃ śuśrūṣur vigataklamā
apy asyāḥ saphalo rājan vanavāso bhaviṣyati
12iyaṃ ca mātā jyeṣṭhā me vītavātādhvakarśitā
ghoreṇa tapasā yuktā devī kaccin na śocati
13hatān putrān mahāvīryān kṣatradharmaparāyaṇān
nāpadhyāyati vā kaccid asmān pāpakṛtaḥ sadā
14kva cāsau viduro rājan nainaṃ paśyāmahe vayam
saṃjayaḥ kuśalī cāyaṃ kaccin nu tapasi sthitaḥ
15ity uktaḥ pratyuvācedaṃ dhṛtarāṣṭro janādhipam
kuśalī viduraḥ putra tapo ghoraṃ samāsthitaḥ
16vāyubhakṣo nirāhāraḥ kṛśo dhamanisaṃtataḥ
kadā cid dṛśyate vipraiḥ śūnye 'smin kānane kva cit
17ity evaṃ vadatas tasya jaṭī vīṭāmukhaḥ kṛśaḥ
digvāsā maladigdhāṅgo vanareṇusamukṣitaḥ
18dūrād ālakṣitaḥ kṣattā tatrākhyāto mahīpateḥ
nivartamānaḥ sahasā janaṃ dṛṣṭvāśramaṃ prati
19tam anvadhāvan nṛpatir eka eva yudhiṣṭhiraḥ
praviśantaṃ vanaṃ ghoraṃ lakṣyālakṣyaṃ kva cit kva cit
20bho bho vidura rājāhaṃ dayitas te yudhiṣṭhiraḥ
iti bruvan narapatis taṃ yatnād abhyadhāvata
21tato vivikta ekānte tasthau buddhimatāṃ varaḥ
viduro vṛkṣam āśritya kaṃ cit tatra vanāntare
22taṃ rājā kṣīṇabhūyiṣṭham ākṛtīmātrasūcitam
abhijajñe mahābuddhiṃ mahābuddhir yudhiṣṭhiraḥ
23yudhiṣṭhiro 'ham asmīti vākyam uktvāgrataḥ sthitaḥ
vidurasyāśrave rājā sa ca pratyāha saṃjñayā
24tataḥ so 'nimiṣo bhūtvā rājānaṃ samudaikṣata
saṃyojya viduras tasmin dṛṣṭiṃ dṛṣṭyā samāhitaḥ
25viveśa viduro dhīmān gātrair gātrāṇi caiva ha
prāṇān prāṇeṣu ca dadhad indriyāṇīndriyeṣu ca
26sa yogabalam āsthāya viveśa nṛpates tanum
viduro dharmarājasya tejasā prajvalann iva
27vidurasya śarīraṃ tat tathaiva stabdhalocanam
vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam
28balavantaṃ tathātmānaṃ mene bahuguṇaṃ tadā
dharmarājo mahātejās tac ca sasmāra pāṇḍavaḥ
29paurāṇam ātmanaḥ sarvaṃ vidyāvān sa viśāṃ pate
yogadharmaṃ mahātejā vyāsena kathitaṃ yathā
30dharmarājas tu tatrainaṃ saṃcaskārayiṣus tadā
dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata
31bho bho rājan na dagdhavyam etad vidurasaṃjñakam
kalevaram ihaitat te dharma eṣa sanātanaḥ
32lokāḥ saṃtānakā nāma bhaviṣyanty asya pārthiva
yatidharmam avāpto 'sau naiva śocyaḥ paraṃtapa
33ity ukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ
rājño vaicitravīryasya tat sarvaṃ pratyavedayat
34tataḥ sa rājā dyutimān sa ca sarvo janas tadā
bhīmasenādayaś caiva paraṃ vismayam āgatāḥ
35tac chrutvā prītimān rājā bhūtvā dharmajam abravīt
āpo mūlaṃ phalaṃ caiva mamedaṃ pratigṛhyatām
36yadanno hi naro rājaṃs tadanno 'syātithiḥ smṛtaḥ
ity uktaḥ sa tathety eva prāha dharmātmajo nṛpam
phalaṃ mūlaṃ ca bubhuje rājñā dattaṃ sahānujaḥ
37tatas te vṛkṣamūleṣu kṛtavāsaparigrahāḥ
tāṃ rātriṃ nyavasan sarve phalamūlajalāśanāḥ