Book 15 Chapter 29
1vaiśaṃpāyana uvāca
1evaṃ te puruṣavyāghrāḥ pāṇḍavā mātṛnandanāḥ
smaranto mātaraṃ vīrā babhūvur bhṛśaduḥkhitāḥ
2ye rājakāryeṣu purā vyāsaktā nityaśo 'bhavan
te rājakāryāṇi tadā nākārṣuḥ sarvataḥ pure
3āviṣṭā iva śokena nābhyanandanta kiṃ cana
saṃbhāṣyamāṇā api te na kiṃ cit pratyapūjayan
4te sma vīrā durādharṣā gāmbhīrye sāgaropamāḥ
śokopahatavijñānā naṣṭasaṃjñā ivābhavan
5anusmaranto jananīṃ tatas te kurunandanāḥ
kathaṃ nu vṛddhamithunaṃ vahaty adya pṛthā kṛśā
6kathaṃ ca sa mahīpālo hataputro nirāśrayaḥ
patnyā saha vasaty eko vane śvāpadasevite
7sā ca devī mahābhāgā gāndhārī hatabāndhavā
patim andhaṃ kathaṃ vṛddham anveti vijane vane
8evaṃ teṣāṃ kathayatām autsukyam abhavat tadā
gamane cābhavad buddhir dhṛtarāṣṭradidṛkṣayā
9sahadevas tu rājānaṃ praṇipatyedam abravīt
aho me bhavato dṛṣṭaṃ hṛdayaṃ gamanaṃ prati
10na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā
gamanaṃ prati rājendra tad idaṃ samupasthitam
11diṣṭyā drakṣyāmi tāṃ kuntīṃ vartayantīṃ tapasvinīm
jaṭilāṃ tāpasīṃ vṛddhāṃ kuśakāśaparikṣatām
12prāsādaharmyasaṃvṛddhām atyantasukhabhāginīm
kadā nu jananīṃ śrāntāṃ drakṣyāmi bhṛśaduḥkhitām
13anityāḥ khalu martyānāṃ gatayo bharatarṣabha
kuntī rājasutā yatra vasaty asukhinī vane
14sahadevavacaḥ śrutvā draupadī yoṣitāṃ varā
uvāca devī rājānam abhipūjyābhinandya ca
15kadā drakṣyāmi tāṃ devīṃ yadi jīvati sā pṛthā
jīvantyā hy adya naḥ prītir bhaviṣyati narādhipa
16eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ
yo 'dya tvam asmān rājendra śreyasā yojayiṣyasi
17agrapādasthitaṃ cemaṃ viddhi rājan vadhūjanam
kāṅkṣantaṃ darśanaṃ kuntyā gāndhāryāḥ śvaśurasya ca
18ity uktaḥ sa nṛpo devyā pāñcālyā bharatarṣabha
senādhyakṣān samānāyya sarvān idam athābravīt
19niryātayata me senāṃ prabhūtarathakuñjarām
drakṣyāmi vanasaṃsthaṃ ca dhṛtarāṣṭraṃ mahīpatim
20stryadhyakṣāṃś cābravīd rājā yānāni vividhāni me
sajjīkriyantāṃ sarvāṇi śibikāś ca sahasraśaḥ
21śakaṭāpaṇaveśāś ca kośaśilpina eva ca
niryāntu kośapālāś ca kurukṣetrāśramaṃ prati
22yaś ca paurajanaḥ kaś cid draṣṭum icchati pārthivam
anāvṛtaḥ suvihitaḥ sa ca yātu surakṣitaḥ
23sūdāḥ paurogavāś caiva sarvaṃ caiva mahānasam
vividhaṃ bhakṣyabhojyaṃ ca śakaṭair uhyatāṃ mama
24prayāṇaṃ ghuṣyatāṃ caiva śvobhūta iti mā ciram
kriyantāṃ pathi cāpy adya veśmāni vividhāni ca
25evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ
śvobhūte niryayau rājā sastrībālapuraskṛtaḥ
26sa bahir divasān evaṃ janaughaṃ paripālayan
nyavasan nṛpatiḥ pañca tato 'gacchad vanaṃ prati