Book 15 Chapter 26
1vaiśaṃpāyana uvāca
1tatas tasmin muniśreṣṭhā rājānaṃ draṣṭum abhyayuḥ
nāradaḥ parvataś caiva devalaś ca mahātapāḥ
2dvaipāyanaḥ saśiṣyaś ca siddhāś cānye manīṣiṇaḥ
śatayūpaś ca rājarṣir vṛddhaḥ paramadhārmikaḥ
3teṣāṃ kuntī mahārāja pūjāṃ cakre yathāvidhi
te cāpi tutuṣus tasyās tāpasāḥ paricaryayā
4tatra dharmyāḥ kathās tāta cakrus te paramarṣayaḥ
ramayanto mahātmānaṃ dhṛtarāṣṭraṃ janādhipam
5kathāntare tu kasmiṃś cid devarṣir nāradas tadā
kathām imām akathayat sarvapratyakṣadarśivān
6purā prajāpatisamo rājāsīd akutobhayaḥ
sahasracitya ity uktaḥ śatayūpapitāmahaḥ
7sa putre rājyam āsajya jyeṣṭhe paramadhārmike
sahasracityo dharmātmā praviveśa vanaṃ nṛpaḥ
8sa gatvā tapasaḥ pāraṃ dīptasya sa narādhipaḥ
puraṃdarasya saṃsthānaṃ pratipede mahāmanāḥ
9dṛṣṭapūrvaḥ sa bahuśo rājan saṃpatatā mayā
mahendrasadane rājā tapasā dagdhakilbiṣaḥ
10tathā śailālayo rājā bhagadattapitāmahaḥ
tapobalenaiva nṛpo mahendrasadanaṃ gataḥ
11tathā pṛṣadhro nāmāsīd rājā vajradharopamaḥ
sa cāpi tapasā lebhe nākapṛṣṭham ito nṛpaḥ
12asminn araṇye nṛpate māndhātur api cātmajaḥ
purukutso nṛpaḥ siddhiṃ mahatīṃ samavāptavān
13bhāryā samabhavad yasya narmadā saritāṃ varā
so 'sminn araṇye nṛpatis tapas taptvā divaṃ gataḥ
14śaśalomā ca nāmāsīd rājā paramadhārmikaḥ
sa cāpy asmin vane taptvā tapo divam avāptavān
15dvaipāyanaprasādāc ca tvam apīdaṃ tapovanam
rājann avāpya duṣprāpāṃ siddhim agryāṃ gamiṣyasi
16tvaṃ cāpi rājaśārdūla tapaso 'nte śriyā vṛtaḥ
gāndhārīsahito gantā gatiṃ teṣāṃ mahātmanām
17pāṇḍuḥ smarati nityaṃ ca balahantuḥ samīpataḥ
tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati
18tava śuśrūṣayā caiva gāndhāryāś ca yaśasvinī
bhartuḥ salokatāṃ kuntī gamiṣyati vadhūs tava
19yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ
vayam etat prapaśyāmo nṛpate divyacakṣuṣā
20pravekṣyati mahātmānaṃ viduraś ca yudhiṣṭhiram
saṃjayas tvadanudhyānāt pūtaḥ svargam avāpsyati
21etac chrutvā kauravendro mahātmā; sahaiva patnyā prītimān pratyagṛhṇāt
vidvān vākyaṃ nāradasya praśasya; cakre pūjāṃ cātulāṃ nāradāya
22tathā sarve nāradaṃ viprasaṃghāḥ; saṃpūjayām āsur atīva rājan
rājñaḥ prītyā dhṛtarāṣṭrasya te vai; punaḥ punaḥ samahṛṣṭās tadānīm