Book 15 Chapter 25
1vaiśaṃpāyana uvāca
1tato bhāgīrathītīre medhye puṇyajanocite
nivāsam akarod rājā vidurasya mate sthitaḥ
2tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ
kṣatraviṭśūdrasaṃghāś ca bahavo bharatarṣabha
3sa taiḥ parivṛto rājā kathābhir abhinandya tān
anujajñe saśiṣyān vai vidhivat pratipūjya ca
4sāyāhne sa mahīpālas tato gaṅgām upetya ha
cakāra vidhivac chaucaṃ gāndhārī ca yaśasvinī
5tathaivānye pṛthak sarve tīrtheṣv āplutya bhārata
cakruḥ sarvāḥ kriyās tatra puruṣā vidurādayaḥ
6kṛtaśaucaṃ tato vṛddhaṃ śvaśuraṃ kuntibhojajā
gāndhārīṃ ca pṛthā rājan gaṅgātīram upānayat
7rājñas tu yājakais tatra kṛto vedīparistaraḥ
juhāva tatra vahniṃ sa nṛpatiḥ satyasaṃgaraḥ
8tato bhāgīrathītīrāt kurukṣetraṃ jagāma saḥ
sānugo nṛpatir vidvān niyataḥ saṃyatendriyaḥ
9tatrāśramapadaṃ dhīmān abhigamya sa pārthivaḥ
āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam
10sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ
sa putraṃ manujaiśvarye niveśya vanam āviśat
11tenāsau sahito rājā yayau vyāsāśramaṃ tadā
tatrainaṃ vidhivad rājan pratyagṛhṇāt kurūdvaham
12sa dīkṣāṃ tatra saṃprāpya rājā kauravanandanaḥ
śatayūpāśrame tasmin nivāsam akarot tadā
13tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ
āraṇyakaṃ mahārāja vyāsasyānumate tadā
14evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ
yojayām āsa cātmānaṃ tāṃś cāpy anucarāṃs tadā
15tathaiva devī gāndhārī valkalājinavāsinī
kuntyā saha mahārāja samānavratacāriṇī
16karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa
saṃniyamyendriyagrāmam āsthitāḥ paramaṃ tapaḥ
17tvagasthibhūtaḥ pariśuṣkamāṃso; jaṭājinī valkalasaṃvṛtāṅgaḥ
sa pārthivas tatra tapaś cacāra; maharṣivat tīvram apetadoṣaḥ
18kṣattā ca dharmārthavid agryabuddhiḥ; sasaṃjayas taṃ nṛpatiṃ sadāram
upācarad ghoratapo jitātmā; tadā kṛśo valkalacīravāsāḥ