Book 15 Chapter 24
1vaiśaṃpāyana uvāca
1kuntyās tu vacanaṃ śrutvā pāṇḍavā rājasattama
vrīḍitāḥ saṃnyavartanta pāñcālyā sahitānaghāḥ
2tataḥ śabdo mahān āsīt sarveṣām eva bhārata
antaḥpurāṇāṃ rudatāṃ dṛṣṭvā kuntīṃ tathāgatām
3pradakṣiṇam athāvṛtya rājānaṃ pāṇḍavās tadā
abhivādya nyavartanta pṛthāṃ tām anivartya vai
4tato 'bravīn mahārājo dhṛtarāṣṭro 'mbikāsutaḥ
gāndhārīṃ viduraṃ caiva samābhāṣya nigṛhya ca
5yudhiṣṭhirasya jananī devī sādhu nivartyatām
yathā yudhiṣṭhiraḥ prāha tat sarvaṃ satyam eva hi
6putraiśvaryaṃ mahad idam apāsya ca mahāphalam
kā nu gacched vanaṃ durgaṃ putrān utsṛjya mūḍhavat
7rājyasthayā tapas taptaṃ dānaṃ dattaṃ vrataṃ kṛtam
anayā śakyam adyeha śrūyatāṃ ca vaco mama
8gāndhāri parituṣṭo 'smi vadhvāḥ śuśrūṣaṇena vai
tasmāt tvam enāṃ dharmajñe samanujñātum arhasi
9ity uktā saubaleyī tu rājñā kuntīm uvāca ha
tat sarvaṃ rājavacanaṃ svaṃ ca vākyaṃ viśeṣavat
10na ca sā vanavāsāya devīṃ kṛtamatiṃ tadā
śaknoty upāvartayituṃ kuntīṃ dharmaparāṃ satīm
11tasyās tu taṃ sthiraṃ jñātvā vyavasāyaṃ kurustriyaḥ
nivṛttāṃś ca kuruśreṣṭhān dṛṣṭvā prarurudus tadā
12upāvṛtteṣu pārtheṣu sarveṣv antaḥpureṣu ca
yayau rājā mahāprājño dhṛtarāṣṭro vanaṃ tadā
13pāṇḍavā api dīnās te duḥkhaśokaparāyaṇāḥ
yānaiḥ strīsahitāḥ sarve puraṃ praviviśus tadā
14tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat
nagaraṃ hāstinapuraṃ sastrīvṛddhakumārakam
15sarve cāsan nirutsāhāḥ pāṇḍavā jātamanyavaḥ
kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ
16dhṛtarāṣṭras tu tenāhnā gatvā sumahad antaram
tato bhāgīrathītīre nivāsam akarot prabhuḥ
17prāduṣkṛtā yathānyāyam agnayo vedapāragaiḥ
vyarājanta dvijaśreṣṭhais tatra tatra tapodhanaiḥ
prāduṣkṛtāgnir abhavat sa ca vṛddho narādhipaḥ
18sa rājāgnīn paryupāsya hutvā ca vidhivat tadā
saṃdhyāgataṃ sahasrāṃśum upātiṣṭhata bhārata
19viduraḥ saṃjayaś caiva rājñaḥ śayyāṃ kuśais tataḥ
cakratuḥ kuruvīrasya gāndhāryāś cāvidūrataḥ
20gāndhāryāḥ saṃnikarṣe tu niṣasāda kuśeṣv atha
yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā
21teṣāṃ saṃśravaṇe cāpi niṣedur vidurādayaḥ
yājakāś ca yathoddeśaṃ dvijā ye cānuyāyinaḥ
22prādhītadvijamukhyā sā saṃprajvālitapāvakā
babhūva teṣāṃ rajanī brāhmīva prītivardhanī
23tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ
hutvāgniṃ vidhivat sarve prayayus te yathākramam
udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ
24sa teṣām atiduḥkho 'bhūn nivāsaḥ prathame 'hani
śocatāṃ śocyamānānāṃ paurajānapadair janaiḥ