Book 15 Chapter 22
1vaiśaṃpāyana uvāca
1tataḥ prāsādaharmyeṣu vasudhāyāṃ ca pārthiva
strīṇāṃ ca puruṣāṇāṃ ca sumahān nisvano 'bhavat
2sa rājā rājamārgeṇa nṛnārīsaṃkulena ca
kathaṃ cin niryayau dhīmān vepamānaḥ kṛtāñjaliḥ
3sa vardhamānadvāreṇa niryayau gajasāhvayāt
visarjayām āsa ca taṃ janaughaṃ sa muhur muhuḥ
4vanaṃ gantuṃ ca viduro rājñā saha kṛtakṣaṇaḥ
saṃjayaś ca mahāmātraḥ sūto gāvalgaṇis tathā
5kṛpaṃ nivartayām āsa yuyutsuṃ ca mahāratham
dhṛtarāṣṭro mahīpālaḥ paridāya yudhiṣṭhire
6nivṛtte pauravarge tu rājā sāntaḥpuras tadā
dhṛtarāṣṭrābhyanujñāto nivartitum iyeṣa saḥ
7so 'bravīn mātaraṃ kuntīm upetya bharatarṣabha
ahaṃ rājānam anviṣye bhavatī vinivartatām
8vadhūparivṛtā rājñi nagaraṃ gantum arhasi
rājā yātv eṣa dharmātmā tapase dhṛtaniścayaḥ
9ity uktā dharmarājena bāṣpavyākulalocanā
jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha
10sahadeve mahārāja mā pramādaṃ kṛthāḥ kva cit
eṣa mām anurakto hi rājaṃs tvāṃ caiva nityadā
11karṇaṃ smarethāḥ satataṃ saṃgrāmeṣv apalāyinam
avakīrṇo hi sa mayā vīro duṣprajñayā tadā
12āyasaṃ hṛdayaṃ nūnaṃ mandāyā mama putraka
yat sūryajam apaśyantyāḥ śatadhā na vidīryate
13evaṃgate tu kiṃ śakyaṃ mayā kartum ariṃdama
mama doṣo 'yam atyarthaṃ khyāpito yan na sūryajaḥ
tannimittaṃ mahābāho dānaṃ dadyās tvam uttamam
14sadaiva bhrātṛbhiḥ sārdham agrajasyārimardana
draupadyāś ca priye nityaṃ sthātavyam arikarśana
15bhīmasenārjunau caiva nakulaś ca kurūdvaha
samādheyās tvayā vīra tvayy adya kuladhūr gatā
16śvaśrūśvaśurayoḥ pādāñ śuśrūṣantī vane tv aham
gāndhārīsahitā vatsye tāpasī malapaṅkinī
17evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī
viṣādam agamat tīvraṃ na ca kiṃ cid uvāca ha
18sa muhūrtam iva dhyātvā dharmaputro yudhiṣṭhiraḥ
uvāca mātaraṃ dīnaś cintāśokaparāyaṇaḥ
19kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi
na tvām abhyanujānāmi prasādaṃ kartum arhasi
20vyarocayaḥ purā hy asmān utsāhya priyadarśane
vidurāyā vacobhis tvam asmān na tyaktum arhasi
21nihatya pṛthivīpālān rājyaṃ prāptam idaṃ mayā
tava prajñām upaśrutya vāsudevān nararṣabhāt
22kva sā buddhir iyaṃ cādya bhavatyā yā śrutā mayā
kṣatradharme sthitiṃ hy uktvā tasyāś calitum icchasi
23asmān utsṛjya rājyaṃ ca snuṣāṃ cemāṃ yaśasvinīm
kathaṃ vatsyasi śūnyeṣu vaneṣv amba prasīda me
24iti bāṣpakalāṃ vācaṃ kuntī putrasya śṛṇvatī
jagāmaivāśrupūrṇākṣī bhīmas tām idam abravīt
25yadā rājyam idaṃ kunti bhoktavyaṃ putranirjitam
prāptavyā rājadharmāś ca tadeyaṃ te kuto matiḥ
26kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivīkṣayam
kasya hetoḥ parityajya vanaṃ gantum abhīpsasi
27vanāc cāpi kim ānītā bhavatyā bālakā vayam
duḥkhaśokasamāviṣṭau mādrīputrāv imau tathā
28prasīda mātar mā gās tvaṃ vanam adya yaśasvini
śriyaṃ yaudhiṣṭhirīṃ tāvad bhuṅkṣva pārthabalārjitām
29iti sā niścitaivātha vanavāsakṛtakṣaṇā
lālapyatāṃ bahuvidhaṃ putrāṇāṃ nākarod vacaḥ
30draupadī cānvayāc chvaśrūṃ viṣaṇṇavadanā tadā
vanavāsāya gacchantīṃ rudatī bhadrayā saha
31sā putrān rudataḥ sarvān muhur muhur avekṣatī
jagāmaiva mahāprājñā vanāya kṛtaniścayā
32anvayuḥ pāṇḍavās tāṃ tu sabhṛtyāntaḥpurās tadā
tataḥ pramṛjya sāśrūṇi putrān vacanam abravīt