Book 15 Chapter 19
1vaiśaṃpāyana uvāca
1evam uktas tu rājñā sa viduro buddhisattamaḥ
dhṛtarāṣṭram upetyedaṃ vākyam āha mahārthavat
2ukto yudhiṣṭhiro rājā bhavadvacanam āditaḥ
sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyutiḥ
3bībhatsuś ca mahātejā nivedayati te gṛhān
vasu tasya gṛhe yac ca prāṇān api ca kevalān
4dharmarājaś ca putras te rājyaṃ prāṇān dhanāni ca
anujānāti rājarṣe yac cānyad api kiṃ cana
5bhīmas tu sarvaduḥkhāni saṃsmṛtya bahulāny uta
kṛcchrād iva mahābāhur anumanye viniḥśvasan
6sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā
anunīto mahābāhuḥ sauhṛde sthāpito 'pi ca
7na ca manyus tvayā kārya iti tvāṃ prāha dharmarāṭ
saṃsmṛtya bhīmas tad vairaṃ yad anyāyavad ācaret
8evaṃprāyo hi dharmo 'yaṃ kṣatriyāṇāṃ narādhipa
yuddhe kṣatriyadharme ca nirato 'yaṃ vṛkodaraḥ
9vṛkodarakṛte cāham arjunaś ca punaḥ punaḥ
prasādayāva nṛpate bhavān prabhur ihāsti yat
10pradadātu bhavān vittaṃ yāvad icchasi pārthiva
tvam īśvaro no rājyasya prāṇānāṃ ceti bhārata
11brahmadeyāgrahārāṃś ca putrāṇāṃ caurdhvadehikam
ito ratnāni gāś caiva dāsīdāsam ajāvikam
12ānayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu
dīnāndhakṛpaṇebhyaś ca tatra tatra nṛpājñayā
13bahvannarasapānāḍhyāḥ sabhā vidura kāraya
gavāṃ nipānāny anyac ca vividhaṃ puṇyakarma yat
14iti mām abravīd rājā pārthaś caiva dhanaṃjayaḥ
yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati
15ity ukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat
manaś cakre mahādāne kārttikyāṃ janamejaya