Book 15 Chapter 18
1arjuna uvāca
1bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe
dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati
2na smaranty aparāddhāni smaranti sukṛtāni ca
asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ
3idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam
yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmy aham
4bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām
mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ
5vaiśaṃpāyana uvāca
5ity ukte dharmarājas tam arjunaṃ pratyapūjayat
bhīmasenaḥ kaṭākṣeṇa vīkṣāṃ cakre dhanaṃjayam
6tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ
na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati
7parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ
duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava
8kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham
yad yad icchasi yāvac ca gṛhyatāṃ madgṛhād iti
9yan mātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ
na tan manasi kartavyam iti vācyaḥ sa pārthivaḥ
10yan mamāsti dhanaṃ kiṃ cid arjunasya ca veśmani
tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ
11dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ
putrāṇāṃ suhṛdāṃ caiva gacchatv ānṛṇyam adya saḥ
12idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa
dhanāni ceti viddhi tvaṃ kṣattar nāsty atra saṃśayaḥ