Book 15 Chapter 11
1dhṛtarāṣṭra uvāca
1maṇḍalāni ca budhyethāḥ pareṣām ātmanas tathā
udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca
2caturṇāṃ śatrujātānāṃ sarveṣām ātatāyinām
mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana
3tathāmātyā janapadā durgāṇi viṣamāṇi ca
balāni ca kuruśreṣṭha bhavanty eṣāṃ yathecchakam
4te ca dvādaśa kaunteya rājñāṃ vai vividhātmakāḥ
mantripradhānāś ca guṇāḥ ṣaṣṭir dvādaśa ca prabho
5etan maṇḍalam ity āhur ācāryā nītikovidāḥ
atra ṣāḍguṇyam āyattaṃ yudhiṣṭhira nibodha tat
6vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana
dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ
7yadā svapakṣo balavān parapakṣas tathābalaḥ
vigṛhya śatrūn kaunteya yāyāt kṣitipatis tadā
yadā svapakṣo 'balavāṃs tadā saṃdhiṃ samāśrayet
8dravyāṇāṃ saṃcayaś caiva kartavyaḥ syān mahāṃs tathā
yadā samartho yānāya nacireṇaiva bhārata
9tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet
bhūmir alpaphalā deyā viparītasya bhārata
10hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇam akośavat
viparītān na gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ
11saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha
viparītas tu te 'deyaḥ putra kasyāṃ cid āpadi
tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit
12prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet
krameṇa yugapad dvaṃdvaṃ vyasanānāṃ balābalam
13pīḍanaṃ stambhanaṃ caiva kośabhaṅgas tathaiva ca
kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam
14na ca hiṃsyo 'bhyupagataḥ sāmanto vṛddhim icchatā
kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate
15gaṇānāṃ bhedane yogaṃ gacchethāḥ saha mantribhiḥ
sādhusaṃgrahaṇāc caiva pāpanigrahaṇāt tathā
16durbalāś cāpi satataṃ nāvaṣṭabhyā balīyasā
tiṣṭhethā rājaśārdūla vaitasīṃ vṛttim āsthitaḥ
17yady evam abhiyāyāc ca durbalaṃ balavān nṛpaḥ
sāmādibhir upāyais taṃ krameṇa vinivartayet
18aśaknuvaṃs tu yuddhāya niṣpatet saha mantribhiḥ
kośena paurair daṇḍena ye cānye priyakāriṇaḥ
19asaṃbhave tu sarvasya yathāmukhyena niṣpatet
krameṇānena mokṣaḥ syāc charīram api kevalam