Book 15 Chapter 10
1dhṛtarāṣṭra uvāca
1vyavahārāś ca te tāta nityam āptair adhiṣṭhitāḥ
yojyās tuṣṭair hitai rājan nityaṃ cārair anuṣṭhitāḥ
2parimāṇaṃ viditvā ca daṇḍaṃ daṇḍyeṣu bhārata
praṇayeyur yathānyāyaṃ puruṣās te yudhiṣṭhira
3ādānarucayaś caiva paradārābhimarśakāḥ
ugradaṇḍapradhānāś ca mithyā vyāhāriṇas tathā
4ākroṣṭāraś ca lubdhāś ca hantāraḥ sāhasapriyāḥ
sabhāvihārabhettāro varṇānāṃ ca pradūṣakāḥ
hiraṇyadaṇḍyā vadhyāś ca kartavyā deśakālataḥ
5prātar eva hi paśyethā ye kuryur vyayakarma te
alaṃkāram atho bhojyam ata ūrdhvaṃ samācareḥ
6paśyethāś ca tato yodhān sadā tvaṃ pariharṣayan
dūtānāṃ ca carāṇāṃ ca pradoṣas te sadā bhavet
7sadā cāpararātraṃ te bhavet kāryārthanirṇaye
madhyarātre vihāras te madhyāhne ca sadā bhavet
8sarve tv ātyayikāḥ kālāḥ kāryāṇāṃ bharatarṣabha
tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ
cakravat karmaṇāṃ tāta paryāyo hy eṣa nityaśaḥ
9kośasya saṃcaye yatnaṃ kurvīthā nyāyataḥ sadā
dvividhasya mahārāja viparītaṃ vivarjayeḥ
10cārair viditvā śatrūṃś ca ye te rājyāntarāyiṇaḥ
tān āptaiḥ puruṣair dūrād ghātayethāḥ parasparam
11karmadṛṣṭyātha bhṛtyāṃs tvaṃ varayethāḥ kurūdvaha
kārayethāś ca karmāṇi yuktāyuktair adhiṣṭhitaiḥ
12senāpraṇetā ca bhavet tava tāta dṛḍhavrataḥ
śūraḥ kleśasahaś caiva priyaś ca tava mānavaḥ
13sarve jānapadāś caiva tava karmāṇi pāṇḍava
paurogavāś ca sabhyāś ca kuryur ye vyavahāriṇaḥ
14svarandhraṃ pararandhraṃ ca sveṣu caiva pareṣu ca
upalakṣayitavyaṃ te nityam eva yudhiṣṭhira
15deśāntarasthāś ca narā vikrāntāḥ sarvakarmasu
mātrābhir anurūpābhir anugrāhyā hitās tvayā
16guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa
avicālyāś ca te te syur yathā merur mahāgiriḥ