Book 15 Chapter 8
1vyāsa uvāca
1yudhiṣṭhira mahābāho yad āha kurunandanaḥ
dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan
2ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ
nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama
3gāndhārī ca mahābhāgā prājñā karuṇavedinī
putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam
4aham apy etad eva tvāṃ bravīmi kuru me vacaḥ
anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati
5rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ
rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ
6vaiśaṃpāyana uvāca
6ity uktaḥ sa tadā rājā vyāsenādbhutakarmaṇā
pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ
7bhagavān eva no mānyo bhagavān eva no guruḥ
bhagavān asya rājyasya kulasya ca parāyaṇam
8ahaṃ tu putro bhagavān pitā rājā guruś ca me
nideśavartī ca pituḥ putro bhavati dharmataḥ
9ity uktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ
yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate
10evam etan mahābāho yathā vadasi bhārata
rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ
11so 'yaṃ mayābhyanujñātas tvayā ca pṛthivīpate
karotu svam abhiprāyaṃ māsya vighnakaro bhava
12eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira
samare vā bhaven mṛtyur vane vā vidhipūrvakam
13pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā
śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ
14kratubhir dakṣiṇāvadbhir annaparvataśobhitaiḥ
mahadbhir iṣṭaṃ bhogāś ca bhuktāḥ putrāś ca pālitāḥ
15putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi
trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu
16tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ
ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī
17anujānīhi pitaraṃ samayo 'sya tapovidhau
na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira
18etāvad uktvā vacanam anujñāpya ca pārthivam
tathāstv iti ca tenoktaḥ kaunteyena yayau vanam
19gate bhagavati vyāse rājā pāṇḍusutas tataḥ
provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ
20yad āha bhagavān vyāso yac cāpi bhavato matam
yad āha ca maheṣvāsaḥ kṛpo vidura eva ca
21yuyutsuḥ saṃjayaś caiva tat kartāsmy aham añjasā
sarve hy ete 'numānyā me kulasyāsya hitaiṣiṇaḥ
22idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ
kriyatāṃ tāvad āhāras tato gacchāśramaṃ prati