Book 15 Chapter 6
1yudhiṣṭhira uvāca
1na māṃ prīṇayate rājyaṃ tvayy evaṃ duḥkhite nṛpa
dhiṅ mām astu sudurbuddhiṃ rājyasaktaṃ pramādinam
2yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa
yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha
3aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā
viśvāsayitvā pūrvaṃ māṃ yad idaṃ duḥkham aśnuthāḥ
4kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā
yasya me tvaṃ mahīpāla duḥkhāny etāny avāptavān
5pīḍitaṃ cāpi jānāmi rājyam ātmānam eva ca
anena vacasā tubhyaṃ duḥkhitasya janeśvara
6bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ
bhavatā viprahīṇā hi kva nu tiṣṭhāmahe vayam
7auraso bhavataḥ putro yuyutsur nṛpasattama
astu rājā mahārāja yaṃ cānyaṃ manyate bhavān
8ahaṃ vanaṃ gamiṣyāmi bhavān rājyaṃ praśāstv idam
na mām ayaśasā dagdhaṃ bhūyas tvaṃ dagdhum arhasi
9nāhaṃ rājā bhavān rājā bhavatā paravān aham
kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe
10na manyur hṛdi naḥ kaś cid duryodhanakṛte 'nagha
bhavitavyaṃ tathā tad dhi vayaṃ te caiva mohitāḥ
11vayaṃ hi putrā bhavato yathā duryodhanādayaḥ
gāndhārī caiva kuntī ca nirviśeṣe mate mama
12sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi
pṛṣṭhatas tvānuyāsyāmi satyenātmānam ālabhe
13iyaṃ hi vasusaṃpūrṇā mahī sāgaramekhalā
bhavatā viprahīṇasya na me prītikarī bhavet
14bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye
tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ
15bhavitavyam anuprāptaṃ manye tvāṃ taj janādhipa
diṣṭyā śuśrūṣamāṇas tvāṃ mokṣyāmi manaso jvaram
16dhṛtarāṣṭra uvāca
16tāpasye me manas tāta vartate kurunandana
ucitaṃ hi kule 'smākam araṇyagamanaṃ prabho
17ciram asmy uṣitaḥ putra ciraṃ śuśrūṣitas tvayā
vṛddhaṃ mām abhyanujñātuṃ tvam arhasi janādhipa
18vaiśaṃpāyana uvāca
18ity uktvā dharmarājānaṃ vepamānaḥ kṛtāñjalim
uvāca vacanaṃ rājā dhṛtarāṣṭro 'mbikāsutaḥ
19saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham
anunetum ihecchāmi bhavadbhiḥ pṛthivīpatim
20glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati
vayasā ca prakṛṣṭena vāgvyāyāmena caiva hi
21ity uktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ
gāndhārīṃ śiśriye dhīmān sahasaiva gatāsuvat
22taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam
ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā
23yudhiṣṭhira uvāca
23yasya nāgasahasreṇa daśasaṃkhyena vai balam
so 'yaṃ nārīm upāśritya śete rājā gatāsuvat
24āyasī pratimā yena bhīmasenasya vai purā
cūrṇīkṛtā balavatā sa balārthī śritaḥ striyam
25dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam
yatkṛte pṛthivīpālaḥ śete 'yam atathocitaḥ
26aham apy upavatsyāmi yathaivāyaṃ gurur mama
yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī
27vaiśaṃpāyana uvāca
27tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ
uro mukhaṃ ca śanakaiḥ paryamārjata dharmavit
28tena ratnauṣadhimatā puṇyena ca sugandhinā
pāṇisparśena rājñas tu rājā saṃjñām avāpa ha