Book 15 Chapter 5
1dhṛtarāṣṭra uvāca
1viditaṃ bhavatām etad yathā vṛttaḥ kurukṣayaḥ
mamāparādhāt tat sarvam iti jñeyaṃ tu kauravāḥ
2yo 'haṃ duṣṭamatiṃ mūḍhaṃ jñātīnāṃ bhayavardhanam
duryodhanaṃ kauravāṇām ādhipatye 'bhyaṣecayam
3yac cāhaṃ vāsudevasya vākyaṃ nāśrauṣam arthavat
vadhyatāṃ sādhv ayaṃ pāpaḥ sāmātya iti durmatiḥ
4putrasnehābhibhūtaś ca hitam ukto manīṣibhiḥ
vidureṇātha bhīṣmeṇa droṇena ca kṛpeṇa ca
5pade pade bhagavatā vyāsena ca mahātmanā
saṃjayenātha gāndhāryā tad idaṃ tapyate 'dya mām
6yac cāhaṃ pāṇḍuputreṇa guṇavatsu mahātmasu
na dattavāñ śriyaṃ dīptāṃ pitṛpaitāmahīm imām
7vināśaṃ paśyamāno hi sarvarājñāṃ gadāgrajaḥ
etac chreyaḥ sa paramam amanyata janārdanaḥ
8so 'ham etāny alīkāni nivṛttāny ātmanaḥ sadā
hṛdaye śalyabhūtāni dhārayāmi sahasraśaḥ
9viśeṣatas tu dahyāmi varṣaṃ pañcadaśaṃ hi vai
asya pāpasya śuddhyarthaṃ niyato 'smi sudurmatiḥ
10caturthe niyate kāle kadā cid api cāṣṭame
tṛṣṇāvinayanaṃ bhuñje gāndhārī veda tan mama
11karoty āhāram iti māṃ sarvaḥ parijanaḥ sadā
yudhiṣṭhirabhayād vetti bhṛśaṃ tapyati pāṇḍavaḥ
12bhūmau śaye japyaparo darbheṣv ajinasaṃvṛtaḥ
niyamavyapadeśena gāndhārī ca yaśasvinī
13hataṃ putraśataṃ śūraṃ saṃgrāmeṣv apalāyinam
nānutapyāmi tac cāhaṃ kṣatradharmaṃ hi taṃ viduḥ
ity uktvā dharmarājānam abhyabhāṣata kauravaḥ
14bhadraṃ te yādavīmātar vākyaṃ cedaṃ nibodha me
sukham asmy uṣitaḥ putra tvayā suparipālitaḥ
15mahādānāni dattāni śrāddhāni ca punaḥ punaḥ
prakṛṣṭaṃ me vayaḥ putra puṇyaṃ cīrṇaṃ yathābalam
gāndhārī hataputreyaṃ dhairyeṇodīkṣate ca mām
16draupadyā hy apakartāras tava caiśvaryahāriṇaḥ
samatītā nṛśaṃsās te dharmeṇa nihatā yudhi
17na teṣu pratikartavyaṃ paśyāmi kurunandana
sarve śastrajitāṃl lokān gatās te 'bhimukhaṃ hatāḥ
18ātmanas tu hitaṃ mukhyaṃ pratikartavyam adya me
gāndhāryāś caiva rājendra tad anujñātum arhasi
19tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ
rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmy aham
20anujñātas tvayā vīra saṃśrayeyaṃ vanāny aham
cīravalkalabhṛd rājan gāndhāryā sahito 'nayā
tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ
21ucitaṃ naḥ kule tāta sarveṣāṃ bharatarṣabha
putreṣv aiśvaryam ādhāya vayaso 'nte vanaṃ nṛpa
22tatrāhaṃ vāyubhakṣo vā nirāhāro 'pi vā vasan
patnyā sahānayā vīra cariṣyāmi tapaḥ param
23tvaṃ cāpi phalabhāk tāta tapasaḥ pārthivo hy asi
phalabhājo hi rājānaḥ kalyāṇasyetarasya vā