Book 15 Chapter 4
1vaiśaṃpāyana uvāca
1yudhiṣṭhirasya nṛpater duryodhanapitus tathā
nāntaraṃ dadṛśū rājan puruṣāḥ praṇayaṃ prati
2yadā tu kauravo rājā putraṃ sasmāra bāliśam
tadā bhīmaṃ hṛdā rājann apadhyāti sa pārthivaḥ
3tathaiva bhīmaseno 'pi dhṛtarāṣṭraṃ janādhipam
nāmarṣayata rājendra sadaivātuṣṭavad dhṛdā
4aprakāśāny apriyāṇi cakārāsya vṛkodaraḥ
ājñāṃ pratyaharac cāpi kṛtakaiḥ puruṣaiḥ sadā
5atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot
saṃśrave dhṛtarāṣṭrasya gāndhāryāś cāpy amarṣaṇaḥ
6smṛtvā duryodhanaṃ śatruṃ karṇaduḥśāsanāv api
provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ
7andhasya nṛpateḥ putrā mayā parighabāhunā
nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ
8imau tau parighaprakhyau bhujau mama durāsadau
yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ
9tāv imau candanenāktau vandanīyau ca me bhujau
yābhyāṃ duryodhano nītaḥ kṣayaṃ sasutabāndhavaḥ
10etāś cānyāś ca vividhāḥ śalyabhūtā janādhipaḥ
vṛkodarasya tā vācaḥ śrutvā nirvedam āgamat
11sā ca buddhimatī devī kālaparyāyavedinī
gāndhārī sarvadharmajñā tāny alīkāni śuśruve
12tataḥ pañcadaśe varṣe samatīte narādhipaḥ
rājā nirvedam āpede bhīmavāgbāṇapīḍitaḥ
13nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ
śvetāśvo vātha kuntī vā draupadī vā yaśasvinī
14mādrīputrau ca bhīmasya cittajñāv anvamodatām
rājñas tu cittaṃ rakṣantau nocatuḥ kiṃ cid apriyam
15tataḥ samānayām āsa dhṛtarāṣṭraḥ suhṛjjanam
bāṣpasaṃdigdham atyartham idam āha vaco bhṛśam