Book 15 Chapter 2
1vaiśaṃpāyana uvāca
1evaṃ saṃpūjito rājā pāṇḍavair ambikāsutaḥ
vijahāra yathāpūrvam ṛṣibhiḥ paryupāsitaḥ
2brahmadeyāgrahārāṃś ca pradadau sa kurūdvahaḥ
tac ca kuntīsuto rājā sarvam evānvamodata
3ānṛśaṃsyaparo rājā prīyamāṇo yudhiṣṭhiraḥ
uvāca sa tadā bhrātṝn amātyāṃś ca mahīpatiḥ
4mayā caiva bhavadbhiś ca mānya eṣa narādhipaḥ
nideśe dhṛtarāṣṭrasya yaḥ sthāsyati sa me suhṛt
viparītaś ca me śatrur nirasyaś ca bhaven naraḥ
5paridṛṣṭeṣu cāhaḥsu putrāṇāṃ śrāddhakarmaṇi
dadātu rājā sarveṣāṃ yāvad asya cikīrṣitam
6tataḥ sa rājā kauravyo dhṛtarāṣṭro mahāmanāḥ
brāhmaṇebhyo mahārhebhyo dadau vittāny anekaśaḥ
7dharmarājaś ca bhīmaś ca savyasācī yamāv api
tat sarvam anvavartanta dhṛtarāṣṭravyapekṣayā
8kathaṃ nu rājā vṛddhaḥ san putraśokasamāhataḥ
śokam asmatkṛtaṃ prāpya na mriyeteti cintyate
9yāvad dhi kurumukhyasya jīvatputrasya vai sukham
babhūva tad avāpnotu bhogāṃś ceti vyavasthitāḥ
10tatas te sahitāḥ sarve bhrātaraḥ pañca pāṇḍavāḥ
tathāśīlāḥ samātasthur dhṛtarāṣṭrasya śāsane
11dhṛtarāṣṭraś ca tān vīrān vinītān vinaye sthitān
śiṣyavṛttau sthitān nityaṃ guruvat paryapaśyata
12gāndhārī caiva putrāṇāṃ vividhaiḥ śrāddhakarmabhiḥ
ānṛṇyam agamat kāmān viprebhyaḥ pratipādya vai
13evaṃ dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ
bhrātṛbhiḥ sahito dhīmān pūjayām āsa taṃ nṛpam