Book 15 Chapter 1
1janamejaya uvāca
1prāpya rājyaṃ mahābhāgāḥ pāṇḍavā me pitāmahāḥ
katham āsan mahārāje dhṛtarāṣṭre mahātmani
2sa hi rājā hatāmātyo hataputro nirāśrayaḥ
katham āsīd dhataiśvaryo gāndhārī ca yaśasvinī
3kiyantaṃ caiva kālaṃ te pitaro mama pūrvakāḥ
sthitā rājye mahātmānas tan me vyākhyātum arhasi
4vaiśaṃpāyana uvāca
4prāpya rājyaṃ mahātmānaḥ pāṇḍavā hataśatravaḥ
dhṛtarāṣṭraṃ puraskṛtya pṛthivīṃ paryapālayan
5dhṛtarāṣṭram upātiṣṭhad viduraḥ saṃjayas tathā
yuyutsuś cāpi medhāvī vaiśyāputraḥ sa kauravaḥ
6pāṇḍavāḥ sarvakāryāṇi saṃpṛcchanti sma taṃ nṛpam
cakrus tenābhyanujñātā varṣāṇi daśa pañca ca
7sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam
pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ
te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire
8kuntibhojasutā caiva gāndhārīm anvavartata
draupadī ca subhadrā ca yāś cānyāḥ pāṇḍavastriyaḥ
samāṃ vṛttim avartanta tayoḥ śvaśrvor yathāvidhi
9śayanāni mahārhāṇi vāsāṃsy ābharaṇāni ca
rājārhāṇi ca sarvāṇi bhakṣyabhojyāny anekaśaḥ
yudhiṣṭhiro mahārāja dhṛtarāṣṭre 'bhyupāharat
10tathaiva kuntī gāndhāryāṃ guruvṛttim avartata
viduraḥ saṃjayaś caiva yuyutsuś caiva kauravaḥ
upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam
11syālo droṇasya yaś caiko dayito brāhmaṇo mahān
sa ca tasmin maheṣvāsaḥ kṛpaḥ samabhavat tadā
12vyāsaś ca bhagavān nityaṃ vāsaṃ cakre nṛpeṇa ha
kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām
13dharmayuktāni kāryāṇi vyavahārānvitāni ca
dhṛtarāṣṭrābhyanujñāto viduras tāny akārayat
14sāmantebhyaḥ priyāṇy asya kāryāṇi sugurūṇy api
prāpyante 'rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai
15akarod bandhamokṣāṃś ca vadhyānāṃ mokṣaṇaṃ tathā
na ca dharmātmajo rājā kadā cit kiṃ cid abravīt
16vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ
sarvān kāmān mahātejāḥ pradadāv ambikāsute
17ārālikāḥ sūpakārā rāgakhāṇḍavikās tathā
upātiṣṭhanta rājānaṃ dhṛtarāṣṭraṃ yathā purā
18vāsāṃsi ca mahārhāṇi mālyāni vividhāni ca
upājahrur yathānyāyaṃ dhṛtarāṣṭrasya pāṇḍavāḥ
19maireyaṃ madhu māṃsāni pānakāni laghūni ca
citrān bhakṣyavikārāṃś ca cakrur asya yathā purā
20ye cāpi pṛthivīpālāḥ samājagmuḥ samantataḥ
upātiṣṭhanta te sarve kauravendraṃ yathā purā
21kuntī ca draupadī caiva sātvatī caiva bhāminī
ulūpī nāgakanyā ca devī citrāṅgadā tathā
22dhṛṣṭaketoś ca bhaginī jarāsaṃdhasya cātmajā
kiṃkarāḥ smopatiṣṭhanti sarvāḥ subalajāṃ tathā
23yathā putraviyukto 'yaṃ na kiṃ cid duḥkham āpnuyāt
iti rājānvaśād bhrātṝn nityam eva yudhiṣṭhiraḥ
24evaṃ te dharmarājasya śrutvā vacanam arthavat
saviśeṣam avartanta bhīmam ekaṃ vinā tadā
25na hi tat tasya vīrasya hṛdayād apasarpati
dhṛtarāṣṭrasya durbuddher yad vṛttaṃ dyūtakāritam