Book 14 Chapter 91
1vaiśaṃpāyana uvāca
1śamayitvā paśūn anyān vidhivad dvijasattamāḥ
turagaṃ taṃ yathāśāstram ālabhanta dvijātayaḥ
2tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ
upasaṃveśayan rājaṃs tatas tāṃ drupadātmajām
kalābhis tisṛbhī rājan yathāvidhi manasvinīm
3uddhṛtya tu vapāṃ tasya yathāśāstraṃ dvijarṣabhāḥ
śrapayām āsur avyagrāḥ śāstravad bharatarṣabha
4taṃ vapādhūmagandhaṃ tu dharmarājaḥ sahānujaḥ
upājighrad yathānyāyaṃ sarvapāpmāpahaṃ tadā
5śiṣṭāny aṅgāni yāny āsaṃs tasyāśvasya narādhipa
tāny agnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ
6saṃsthāpyaivaṃ tasya rājñas taṃ kratuṃ śakratejasaḥ
vyāsaḥ saśiṣyo bhagavān vardhayām āsa taṃ nṛpam
7tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi
koṭīsahasraṃ niṣkāṇāṃ vyāsāya tu vasuṃdharām
8pratigṛhya dharāṃ rājan vyāsaḥ satyavatīsutaḥ
abravīd bharataśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram
9pṛthivī bhavatas tv eṣā saṃnyastā rājasattama
niṣkrayo dīyatāṃ mahyaṃ brāhmaṇā hi dhanārthinaḥ
10yudhiṣṭhiras tu tān viprān pratyuvāca mahāmanāḥ
bhrātṛbhiḥ sahito dhīmān madhye rājñāṃ mahātmanām
11aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā
arjunena jitā seyam ṛtvigbhyaḥ prāpitā mayā
12vanaṃ pravekṣye viprendrā vibhajadhvaṃ mahīm imām
caturdhā pṛthivīṃ kṛtvā cāturhotrapramāṇataḥ
13nāham ādātum icchāmi brahmasvaṃ munisattamāḥ
idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ
14ity uktavati tasmiṃs te bhrātaro draupadī ca sā
evam etad iti prāhus tad abhūd romaharṣaṇam
15tato 'ntarikṣe vāg āsīt sādhu sādhv iti bhārata
tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ
16dvaipāyanas tathoktas tu punar eva yudhiṣṭhiram
uvāca madhye viprāṇām idaṃ saṃpūjayan muniḥ
17dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmy aham
hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharās tu te
18tato 'bravīd vāsudevo dharmarājaṃ yudhiṣṭhiram
yathāha bhagavān vyāsas tathā tat kartum arhasi
19ity uktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha
koṭikoṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ kratoḥ
20na kariṣyati tal loke kaś cid anyo narādhipaḥ
yat kṛtaṃ kurusiṃhena maruttasyānukurvatā
21pratigṛhya tu tad dravyaṃ kṛṣṇadvaipāyanaḥ prabhuḥ
ṛtvigbhyaḥ pradadau vidvāṃś caturdhā vyabhajaṃś ca te
22pṛthivyā niṣkrayaṃ dattvā tad dhiraṇyaṃ yudhiṣṭhiraḥ
dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha
23ṛtvijas tam aparyantaṃ suvarṇanicayaṃ tadā
vyabhajanta dvijātibhyo yathotsāhaṃ yathābalam
24yajñavāṭe tu yat kiṃ cid dhiraṇyam api bhūṣaṇam
toraṇāni ca yūpāṃś ca ghaṭāḥ pātrīs tatheṣṭakāḥ
yudhiṣṭhirābhyanujñātāḥ sarvaṃ tad vyabhajan dvijāḥ
25anantaraṃ brāhmaṇebhyaḥ kṣatriyā jahrire vasu
tathā viṭśūdrasaṃghāś ca tathānye mlecchajātayaḥ
kālena mahatā jahrus tat suvarṇaṃ tatas tataḥ
26tatas te brāhmaṇāḥ sarve muditā jagmur ālayān
tarpitā vasunā tena dharmarājñā mahātmanā
27svam aṃśaṃ bhagavān vyāsaḥ kuntyai pādābhivādanāt
pradadau tasya mahato hiraṇyasya mahādyutiḥ
28śvaśurāt prītidāyaṃ taṃ prāpya sā prītamānasā
cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā
29gatvā tv avabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha
sabhājyamānaḥ śuśubhe mahendro daivatair iva
30pāṇḍavāś ca mahīpālaiḥ sametaiḥ saṃvṛtās tadā
aśobhanta mahārāja grahās tārāgaṇair iva
31rājabhyo 'pi tataḥ prādād ratnāni vividhāni ca
gajān aśvān alaṃkārān striyo vastrāṇi kāñcanam
32tad dhanaugham aparyantaṃ pārthaḥ pārthivamaṇḍale
visṛjañ śuśubhe rājā yathā vaiśravaṇas tathā
33ānāyya ca tathā vīraṃ rājānaṃ babhruvāhanam
pradāya vipulaṃ vittaṃ gṛhān prāsthāpayat tadā
34duḥśalāyāś ca taṃ pautraṃ bālakaṃ pārthivarṣabha
svarājye pitṛbhir gupte prītyā samabhiṣecayat
35rājñaś caivāpi tān sarvān suvibhaktān supūjitān
prasthāpayām āsa vaśī kururājo yudhiṣṭhiraḥ
36evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ
bahvannadhanaratnaughaḥ surāmaireyasāgaraḥ
37sarpiḥpaṅkā hradā yatra bahavaś cānnaparvatāḥ
rasālākardamāḥ kulyā babhūvur bharatarṣabha
38bhakṣyaṣāṇḍavarāgāṇāṃ kriyatāṃ bhujyatām iti
paśūnāṃ vadhyatāṃ cāpi nāntas tatra sma dṛśyate
39mattonmattapramuditaṃ pragītayuvatījanam
mṛdaṅgaśaṅkhaśabdaiś ca manoramam abhūt tadā
40dīyatāṃ bhujyatāṃ ceti divārātram avāritam
taṃ mahotsavasaṃkāśam atihṛṣṭajanākulam
kathayanti sma puruṣā nānādeśanivāsinaḥ
41varṣitvā dhanadhārābhiḥ kāmai ratnair dhanais tathā
vipāpmā bharataśreṣṭhaḥ kṛtārthaḥ prāviśat puram