Book 14 Chapter 90
1vaiśaṃpāyana uvāca
1sa praviśya yathānyāyaṃ pāṇḍavānāṃ niveśanam
pitāmahīm abhyavadat sāmnā paramavalgunā
2tathā citrāṅgadā devī kauravyasyātmajāpi ca
pṛthāṃ kṛṣṇāṃ ca sahite vinayenābhijagmatuḥ
subhadrāṃ ca yathānyāyaṃ yāś cānyāḥ kuruyoṣitaḥ
3dadau kuntī tatas tābhyāṃ ratnāni vividhāni ca
draupadī ca subhadrā ca yāś cāpy anyā daduḥ striyaḥ
4ūṣatus tatra te devyau mahārhaśayanāsane
supūjite svayaṃ kuntyā pārthasya priyakāmyayā
5sa ca rājā mahāvīryaḥ pūjito babhruvāhanaḥ
dhṛtarāṣṭraṃ mahīpālam upatasthe yathāvidhi
6yudhiṣṭhiraṃ ca rājānaṃ bhīmādīṃś cāpi pāṇḍavān
upagamya mahātejā vinayenābhyavādayat
7sa taiḥ premṇā pariṣvaktaḥ pūjitaś ca yathāvidhi
dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ
8tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam
pradyumna iva govindaṃ vinayenopatasthivān
9tasmai kṛṣṇo dadau rājñe mahārham abhipūjitam
rathaṃ hemapariṣkāraṃ divyāśvayujam uttamam
10dharmarājaś ca bhīmaś ca yamajau phalgunas tathā
pṛthak pṛthag atīvainaṃ mānārhaṃ samapūjayan
11tatas tṛtīye divase satyavatyāḥ suto muniḥ
yudhiṣṭhiraṃ samabhyetya vāgmī vacanam abravīt
12adya prabhṛti kaunteya yajasva samayo hi te
muhūrto yajñiyaḥ prāptaś codayanti ca yājakāḥ
13ahīno nāma rājendra kratus te 'yaṃ vikalpavān
bahutvāt kāñcanasyāsya khyāto bahusuvarṇakaḥ
14evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru
tritvaṃ vrajatu te rājan brāhmaṇā hy atra kāraṇam
15trīn aśvamedhān atra tvaṃ saṃprāpya bahudakṣiṇān
jñātivadhyākṛtaṃ pāpaṃ prahāsyasi narādhipa
16pavitraṃ paramaṃ hy etat pāvanānāṃ ca pāvanam
yad aśvamedhāvabhṛthaṃ prāpsyase kurunandana
17ity uktaḥ sa tu tejasvī vyāsenāmitatejasā
dīkṣāṃ viveśa dharmātmā vājimedhāptaye tadā
narādhipaḥ prāyajata vājimedhaṃ mahākratum
18tatra vedavido rājaṃś cakruḥ karmāṇi yājakāḥ
parikramantaḥ śāstrajñā vidhivat sādhuśikṣitāḥ
19na teṣāṃ skhalitaṃ tatra nāsīd apahutaṃ tathā
kramayuktaṃ ca yuktaṃ ca cakrus tatra dvijarṣabhāḥ
20kṛtvā pravargyaṃ dharmajñā yathāvad dvijasattamāḥ
cakrus te vidhivad rājaṃs tathaivābhiṣavaṃ dvijāḥ
21abhiṣūya tato rājan somaṃ somapasattamāḥ
savanāny ānupūrvyeṇa cakruḥ śāstrānusāriṇaḥ
22na tatra kṛpaṇaḥ kaś cin na daridro babhūva ha
kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ
23bhojanaṃ bhojanārthibhyo dāpayām āsa nityadā
bhīmaseno mahātejāḥ satataṃ rājaśāsanāt
24saṃstare kuśalāś cāpi sarvakarmāṇi yājakāḥ
divase divase cakrur yathāśāstrārthacakṣuṣaḥ
25nāṣaḍaṅgavid atrāsīt sadasyas tasya dhīmataḥ
nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ
26tato yūpocchraye prāpte ṣaḍ bailvān bharatarṣabha
khādirān bilvasamitāṃs tāvataḥ sarvavarṇinaḥ
27devadārumayau dvau tu yūpau kurupateḥ kratau
śleṣmātakamayaṃ caikaṃ yājakāḥ samakārayan
28śobhārthaṃ cāparān yūpān kāñcanān puruṣarṣabha
sa bhīmaḥ kārayām āsa dharmarājasya śāsanāt
29te vyarājanta rājarṣe vāsobhir upaśobhitāḥ
narendrābhigatā devān yathā saptarṣayo divi
30iṣṭakāḥ kāñcanīś cātra cayanārthaṃ kṛtābhavan
śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ
31catuścityaḥ sa tasyāsīd aṣṭādaśakarātmakaḥ
sa rukmapakṣo nicitas triguṇo garuḍākṛtiḥ
32tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ
taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaś ca ye
33ṛṣabhāḥ śāstrapaṭhitās tathā jalacarāś ca ye
sarvāṃs tān abhyayuñjaṃs te tatrāgnicayakarmaṇi
34yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā
aśvaratnottaraṃ rājñaḥ kaunteyasya mahātmanaḥ
35sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ
gandharvagaṇasaṃkīrṇaḥ śobhito 'psarasāṃ gaṇaiḥ
36sa kiṃpuruṣagītaiś ca kiṃnarair upaśobhitaḥ
siddhavipranivāsaiś ca samantād abhisaṃvṛtaḥ
37tasmin sadasi nityās tu vyāsaśiṣyā dvijottamāḥ
sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu
38nāradaś ca babhūvātra tumburuś ca mahādyutiḥ
viśvāvasuś citrasenas tathānye gītakovidāḥ
39gandharvā gītakuśalā nṛtteṣu ca viśāradāḥ
ramayanti sma tān viprān yajñakarmāntareṣv atha