Book 14 Chapter 89
1yudhiṣṭhira uvāca
1śrutaṃ priyam idaṃ kṛṣṇa yat tvam arhasi bhāṣitum
tan me 'mṛtarasaprakhyaṃ mano hlādayate vibho
2bahūni kila yuddhāni vijayasya narādhipaiḥ
punar āsan hṛṣīkeśa tatra tatreti me śrutam
3mannimittaṃ hi sa sadā pārthaḥ sukhavivarjitaḥ
atīva vijayo dhīmān iti me dūyate manaḥ
4saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ
kiṃ nu tasya śarīre 'sti sarvalakṣaṇapūjite
aniṣṭaṃ lakṣaṇaṃ kṛṣṇa yena duḥkhāny upāśnute
5atīva duḥkhabhāgī sa satataṃ kuntinandanaḥ
na ca paśyāmi bībhatsor nindyaṃ gātreṣu kiṃ cana
śrotavyaṃ cen mayaitad vai tan me vyākhyātum arhasi
6ity uktaḥ sa hṛṣīkeśo dhyātvā sumahad antaram
rājānaṃ bhojarājanyavardhano viṣṇur abravīt
7na hy asya nṛpate kiṃ cid aniṣṭam upalakṣaye
ṛte puruṣasiṃhasya piṇḍike 'syātikāyataḥ
8tābhyāṃ sa puruṣavyāghro nityam adhvasu yujyate
na hy anyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ
9ity uktaḥ sa kuruśreṣṭhas tathyaṃ kṛṣṇena dhīmatā
provāca vṛṣṇiśārdūlam evam etad iti prabho
10kṛṣṇā tu draupadī kṛṣṇaṃ tiryak sāsūyam aikṣata
pratijagrāha tasyās taṃ praṇayaṃ cāpi keśihā
sakhyuḥ sakhā hṛṣīkeśaḥ sākṣād iva dhanaṃjayaḥ
11tatra bhīmādayas te tu kuravo yādavās tathā
remuḥ śrutvā vicitrārthā dhanaṃjayakathā vibho
12tathā kathayatām eva teṣām arjunasaṃkathāḥ
upāyād vacanān martyo vijayasya mahātmanaḥ
13so 'bhigamya kuruśreṣṭhaṃ namaskṛtya ca buddhimān
upāyātaṃ naravyāghram arjunaṃ pratyavedayat
14tac chrutvā nṛpatis tasya harṣabāṣpākulekṣaṇaḥ
priyākhyānanimittaṃ vai dadau bahu dhanaṃ tadā
15tato dvitīye divase mahāñ śabdo vyavardhata
āyāti puruṣavyāghre pāṇḍavānāṃ dhuraṃdhare
16tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ
abhito vartamānasya yathoccaiḥśravasas tathā
17tatra harṣakalā vāco narāṇāṃ śuśruve 'rjunaḥ
diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ
18ko 'nyo hi pṛthivīṃ kṛtsnām avajitya sapārthivām
cārayitvā hayaśreṣṭham upāyāyād ṛte 'rjunam
19ye vyatītā mahātmāno rājānaḥ sagarādayaḥ
teṣām apīdṛśaṃ karma na kiṃ cid anuśuśruma
20naitad anye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ
yat tvaṃ kurukulaśreṣṭha duṣkaraṃ kṛtavān iha
21ity evaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ
śṛṇvan viveśa dharmātmā phalguno yajñasaṃstaram
22tato rājā sahāmātyaḥ kṛṣṇaś ca yadunandanaḥ
dhṛtarāṣṭraṃ puraskṛtya te taṃ pratyudyayus tadā
23so 'bhivādya pituḥ pādau dharmarājasya dhīmataḥ
bhīmādīṃś cāpi saṃpūjya paryaṣvajata keśavam
24taiḥ sametyārcitas tān sa pratyarcya ca yathāvidhi
viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ
25etasminn eva kāle tu sa rājā babhruvāhanaḥ
mātṛbhyāṃ sahito dhīmān kurūn abhyājagāma ha
26sa sametya kurūn sarvān sarvais tair abhinanditaḥ
praviveśa pitāmahyāḥ kuntyā bhavanam uttamam