Book 14 Chapter 81
1vaiśaṃpāyana uvāca
1prāyopaviṣṭe nṛpatau maṇipūreśvare tadā
pitṛśokasamāviṣṭe saha mātrā paraṃtapa
2ulūpī cintayām āsa tadā saṃjīvanaṃ maṇim
sa copātiṣṭhata tadā pannagānāṃ parāyaṇam
3taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā
manaḥprahlādanīṃ vācaṃ sainikānām athābravīt
4uttiṣṭha mā śucaḥ putra naiṣa jiṣṇus tvayā hataḥ
ajeyaḥ puruṣair eṣa devair vāpi savāsavaiḥ
5mayā tu mohinī nāma māyaiṣā saṃprayojitā
priyārthaṃ puruṣendrasya pitus te 'dya yaśasvinaḥ
6jijñāsur hy eṣa vai putra balasya tava kauravaḥ
saṃgrāme yudhyato rājann āgataḥ paravīrahā
7tasmād asi mayā putra yuddhārthaṃ paricoditaḥ
mā pāpam ātmanaḥ putra śaṅkethās tv aṇv api prabho
8ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ
nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka
9ayaṃ tu me maṇir divyaḥ samānīto viśāṃ pate
mṛtān mṛtān pannagendrān yo jīvayati nityadā
10etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho
saṃjīvitaṃ punaḥ putra tato draṣṭāsi pāṇḍavam
11ity uktaḥ sthāpayām āsa tasyorasi maṇiṃ tadā
pārthasyāmitatejāḥ sa pituḥ snehād apāpakṛt
12tasmin nyaste maṇau vīra jiṣṇur ujjīvitaḥ prabhuḥ
suptotthita ivottasthau mṛṣṭalohitalocanaḥ
13tam utthitaṃ mahātmānaṃ labdhasaṃjñaṃ manasvinam
samīkṣya pitaraṃ svasthaṃ vavande babhruvāhanaḥ
14utthite puruṣavyāghre punar lakṣmīvati prabho
divyāḥ sumanasaḥ puṇyā vavṛṣe pākaśāsanaḥ
15anāhatā dundubhayaḥ praṇedur meghanisvanāḥ
sādhu sādhv iti cākāśe babhūva sumahān svanaḥ
16utthāya tu mahābāhuḥ paryāśvasto dhanaṃjayaḥ
babhruvāhanam āliṅgya samājighrata mūrdhani
17dadarśa cāvidūre 'sya mātaraṃ śokakarśitām
ulūpyā saha tiṣṭhantīṃ tato 'pṛcchad dhanaṃjayaḥ
18kim idaṃ lakṣyate sarvaṃ śokavismayaharṣavat
raṇājiram amitraghna yadi jānāsi śaṃsa me
19jananī ca kimarthaṃ te raṇabhūmim upāgatā
nāgendraduhitā ceyam ulūpī kim ihāgatā
20jānāmy aham idaṃ yuddhaṃ tvayā madvacanāt kṛtam
strīṇām āgamane hetum aham icchāmi veditum
21tam uvāca tataḥ pṛṣṭo maṇipūrapatis tadā
prasādya śirasā vidvān ulūpī pṛcchyatām iti