Book 14 Chapter 79
1vaiśaṃpāyana uvāca
1tato bahuvidhaṃ bhīrur vilapya kamalekṣaṇā
mumoha duḥkhād durdharṣā nipapāta ca bhūtale
2pratilabhya ca sā saṃjñāṃ devī divyavapurdharā
ulūpīṃ pannagasutāṃ dṛṣṭvedaṃ vākyam abravīt
3ulūpi paśya bhartāraṃ śayānaṃ nihataṃ raṇe
tvatkṛte mama putreṇa bālena samitiṃjayam
4nanu tvam ārye dharmajñā nanu cāsi pativratā
yat tvatkṛte 'yaṃ patitaḥ patis te nihato raṇe
5kiṃ tu sarvāparādho 'yaṃ yadi te 'dya dhanaṃjayaḥ
kṣamasva yācyamānā me saṃjīvaya dhanaṃjayam
6nanu tvam ārye dharmajñā trailokyaviditā śubhe
yad ghātayitvā bhartāraṃ putreṇeha na śocasi
7nāhaṃ śocāmi tanayaṃ nihataṃ pannagātmaje
patim eva tu śocāmi yasyātithyam idaṃ kṛtam
8ity uktvā sā tadā devīm ulūpīṃ pannagātmajām
bhartāram abhigamyedam ity uvāca yaśasvinī
9uttiṣṭha kurumukhyasya priyakāma mama priya
ayam aśvo mahābāho mayā te parimokṣitaḥ
10nanu nāma tvayā vīra dharmarājasya yajñiyaḥ
ayam aśvo 'nusartavyaḥ sa śeṣe kiṃ mahītale
11tvayi prāṇāḥ samāyattāḥ kurūṇāṃ kurunandana
sa kasmāt prāṇado 'nyeṣāṃ prāṇān saṃtyaktavān asi
12ulūpi sādhu saṃpaśya bhartāraṃ nihataṃ raṇe
putraṃ cainaṃ samutsāhya ghātayitvā na śocasi
13kāmaṃ svapitu bālo 'yaṃ bhūmau pretagatiṃ gataḥ
lohitākṣo guḍākeśo vijayaḥ sādhu jīvatu
14nāparādho 'sti subhage narāṇāṃ bahubhāryatā
nārīṇāṃ tu bhavaty etan mā te bhūd buddhir īdṛśī
15sakhyaṃ hy etat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha
sakhyaṃ samabhijānīhi satyaṃ saṃgatam astu te
16putreṇa ghātayitvemaṃ patiṃ yadi na me 'dya vai
jīvantaṃ darśayasy adya parityakṣyāmi jīvitam
17sāhaṃ duḥkhānvitā bhīru patiputravinākṛtā
ihaiva prāyam āśiṣye prekṣantyās te na saṃśayaḥ
18ity uktvā pannagasutāṃ sapatnīṃ caitravāhinī
tataḥ prāyam upāsīnā tūṣṇīm āsīj janādhipa