Book 14 Chapter 77
1vaiśaṃpāyana uvāca
1tato gāṇḍīvabhṛc chūro yuddhāya samavasthitaḥ
vibabhau yudhi durdharṣo himavān acalo yathā
2tataḥ saindhavayodhās te punar eva vyavasthitāḥ
vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata
3tān prasahya mahāvīryaḥ punar eva vyavasthitān
tataḥ provāca kaunteyo mumūrṣūñ ślakṣṇayā girā
4yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama
kurudhvaṃ sarvakāryāṇi mahad vo bhayam āgatam
5eṣa yotsyāmi vaḥ sarvān nivārya śaravāgurām
tiṣṭhadhvaṃ yuddhamanaso darpaṃ vinayitāsmi vaḥ
6etāvad uktvā kauravyo ruṣā gāṇḍīvabhṛt tadā
tato 'tha vacanaṃ smṛtvā bhrātur jyeṣṭhasya bhārata
7na hantavyā raṇe tāta kṣatriyā vijigīṣavaḥ
jetavyāś ceti yat proktaṃ dharmarājñā mahātmanā
cintayām āsa ca tadā phalgunaḥ puruṣarṣabhaḥ
8ity ukto 'haṃ narendreṇa na hantavyā nṛpā iti
kathaṃ tan na mṛṣeha syād dharmarājavacaḥ śubham
9na hanyeraṃś ca rājāno rājñaś cājñā kṛtā bhavet
iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ
provāca vākyaṃ dharmajñaḥ saindhavān yuddhadurmadān
10bālān striyo vā yuṣmākaṃ na haniṣye vyavasthitān
yaś ca vakṣyati saṃgrāme tavāsmīti parājitaḥ
11etac chrutvā vaco mahyaṃ kurudhvaṃ hitam ātmanaḥ
ato 'nyathā kṛcchragatā bhaviṣyatha mayārditāḥ
12evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ
atvarāvān asaṃrabdhaḥ saṃrabdhair vijigīṣubhiḥ
13tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām
mumucuḥ saindhavā rājaṃs tadā gāṇḍīvadhanvani
14sa tān āpatataḥ krūrān āśīviṣaviṣopamān
ciccheda niśitair bāṇair antaraiva dhanaṃjayaḥ
15chittvā tu tān āśugamān kaṅkapatrāñ śilāśitān
ekaikam eṣa daśabhir bibheda samare śaraiḥ
16tataḥ prāsāṃś ca śaktīś ca punar eva dhanaṃjaye
jayadrathaṃ hataṃ smṛtvā cikṣipuḥ saindhavā nṛpāḥ
17teṣāṃ kirīṭī saṃkalpaṃ moghaṃ cakre mahāmanāḥ
sarvāṃs tān antarā chittvā mudā cukrośa pāṇḍavaḥ
18tathaivāpatatāṃ teṣāṃ yodhānāṃ jayagṛddhinām
śirāṃsi pātayām āsa bhallaiḥ saṃnataparvabhiḥ
19teṣāṃ pradravatāṃ caiva punar eva ca dhāvatām
nivartatāṃ ca śabdo 'bhūt pūrṇasyeva mahodadheḥ
20te vadhyamānās tu tadā pārthenāmitatejasā
yathāprāṇaṃ yathotsāhaṃ yodhayām āsur arjunam
21tatas te phalgunenājau śaraiḥ saṃnataparvabhiḥ
kṛtā visaṃjñā bhūyiṣṭhāḥ klāntavāhanasainikāḥ
22tāṃs tu sarvān pariglānān viditvā dhṛtarāṣṭrajā
duḥśalā bālam ādāya naptāraṃ prayayau tadā
surathasya sutaṃ vīraṃ rathenānāgasaṃ tadā
23śāntyarthaṃ sarvayodhānām abhyagacchata pāṇḍavam
sā dhanaṃjayam āsādya mumocārtasvaraṃ tadā
dhanaṃjayo 'pi tāṃ dṛṣṭvā dhanur visasṛje prabhuḥ
24samutsṛṣṭadhanuḥ pārtho vidhivad bhaginīṃ tadā
prāha kiṃ karavāṇīti sā ca taṃ vākyam abravīt
25eṣa te bharataśreṣṭha svasrīyasyātmajaḥ śiśuḥ
abhivādayate vīra taṃ paśya puruṣarṣabha
26ity uktas tasya pitaraṃ sa papracchārjunas tadā
kvāsāv iti tato rājan duḥśalā vākyam abravīt
27pitṛśokābhisaṃtapto viṣādārto 'sya vai pitā
pañcatvam agamad vīra yathā tan me nibodha ha
28sa pūrvaṃ pitaraṃ śrutvā hataṃ yuddhe tvayānagha
tvām āgataṃ ca saṃśrutya yuddhāya hayasāriṇam
pituś ca mṛtyuduḥkhārto 'jahāt prāṇān dhanaṃjaya
29prāpto bībhatsur ity eva nāma śrutvaiva te 'nagha
viṣādārtaḥ papātorvyāṃ mamāra ca mamātmajaḥ
30taṃ tu dṛṣṭvā nipatitaṃ tatas tasyātmajaṃ vibho
gṛhītvā samanuprāptā tvām adya śaraṇaiṣiṇī
31ity uktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā
dīnā dīnaṃ sthitaṃ pārtham abravīc cāpy adhomukham
32svasāraṃ mām avekṣasva svasrīyātmajam eva ca
kartum arhasi dharmajña dayāṃ mayi kurūdvaha
vismṛtya kururājānaṃ taṃ ca mandaṃ jayadratham
33abhimanyor yathā jātaḥ parikṣit paravīrahā
tathāyaṃ surathāj jāto mama pautro mahābhuja
34tam ādāya naravyāghra saṃprāptāsmi tavāntikam
śamārthaṃ sarvayodhānāṃ śṛṇu cedaṃ vaco mama
35āgato 'yaṃ mahābāho tasya mandasya pautrakaḥ
prasādam asya bālasya tasmāt tvaṃ kartum arhasi
36eṣa prasādya śirasā mayā sārdham ariṃdama
yācate tvāṃ mahābāho śamaṃ gaccha dhanaṃjaya
37bālasya hatabandhoś ca pārtha kiṃ cid ajānataḥ
prasādaṃ kuru dharmajña mā manyuvaśam anvagāḥ
38tam anāryaṃ nṛśaṃsaṃ ca vismṛtyāsya pitāmaham
āgaskāriṇam atyarthaṃ prasādaṃ kartum arhasi
39evaṃ bruvatyāṃ karuṇaṃ duḥśalāyāṃ dhanaṃjayaḥ
saṃsmṛtya devīṃ gāndhārīṃ dhṛtarāṣṭraṃ ca pārthivam
provāca duḥkhaśokārtaḥ kṣatradharmaṃ vigarhayan
40dhik taṃ duryodhanaṃ kṣudraṃ rājyalubdhaṃ ca māninam
yatkṛte bāndhavāḥ sarve mayā nītā yamakṣayam
41ity uktvā bahu sāntvādi prasādam akaroj jayaḥ
pariṣvajya ca tāṃ prīto visasarja gṛhān prati
42duḥśalā cāpi tān yodhān nivārya mahato raṇāt
saṃpūjya pārthaṃ prayayau gṛhān prati śubhānanā
43tataḥ saindhavakān yodhān vinirjitya nararṣabhaḥ
punar evānvadhāvat sa taṃ hayaṃ kāmacāriṇam
44sasāra yajñiyaṃ vīro vidhivat sa viśāṃ pate
tārāmṛgam ivākāśe devadevaḥ pinākadhṛk
45sa ca vājī yatheṣṭena tāṃs tān deśān yathāsukham
vicacāra yathākāmaṃ karma pārthasya vardhayan
46krameṇa sa hayas tv evaṃ vicaran bharatarṣabha
maṇipūrapater deśam upāyāt sahapāṇḍavaḥ