Book 14 Chapter 76
1vaiśaṃpāyana uvāca
1saindhavair abhavad yuddhaṃ tatas tasya kirīṭinaḥ
hataśeṣair mahārāja hatānāṃ ca sutair api
2te 'vatīrṇam upaśrutya viṣayaṃ śvetavāhanam
pratyudyayur amṛṣyanto rājānaḥ pāṇḍavarṣabham
3aśvaṃ ca taṃ parāmṛśya viṣayānte viṣopamāḥ
na bhayaṃ cakrire pārthād bhīmasenād anantarāt
4te 'vidūrād dhanuṣpāṇiṃ yajñiyasya hayasya ca
bībhatsuṃ pratyapadyanta padātinam avasthitam
5tatas te tu mahāvīryā rājānaḥ paryavārayan
jigīṣanto naravyāghrāḥ pūrvaṃ vinikṛtā yudhi
6te nāmāny atha gotrāṇi karmāṇi vividhāni ca
kīrtayantas tadā pārthaṃ śaravarṣair avākiran
7te kirantaḥ śarāṃs tīkṣṇān vāraṇendranivāraṇān
raṇe jayam abhīpsantaḥ kaunteyaṃ paryavārayan
8te 'samīkṣyaiva taṃ vīram ugrakarmāṇam āhave
sarve yuyudhire vīrā rathasthās taṃ padātinam
9te tam ājaghnire vīraṃ nivātakavacāntakam
saṃśaptakanihantāraṃ hantāraṃ saindhavasya ca
10tato rathasahasreṇa hayānām ayutena ca
koṣṭhakīkṛtya kaunteyaṃ saṃprahṛṣṭam ayodhayan
11saṃsmaranto vadhaṃ vīrāḥ sindhurājasya dhīmataḥ
jayadrathasya kauravya samare savyasācinā
12tataḥ parjanyavat sarve śaravṛṣṭim avāsṛjan
taiḥ kīrṇaḥ śuśubhe pārtho ravir meghāntare yathā
13sa śaraiḥ samavacchanno dadṛśe pāṇḍavarṣabhaḥ
pañjarāntarasaṃcārī śakunta iva bhārata
14tato hāhākṛtaṃ sarvaṃ kaunteye śarapīḍite
trailokyam abhavad rājan raviś cāsīd rajoruṇaḥ
15tato vavau mahārāja māruto romaharṣaṇaḥ
rāhur agrasad ādityaṃ yugapat somam eva ca
16ulkāś ca jaghnire sūryaṃ vikīryantyaḥ samantataḥ
vepathuś cābhavad rājan kailāsasya mahāgireḥ
17mumucuś cāsram atyuṣṇaṃ duḥkhaśokasamanvitāḥ
saptarṣayo jātabhayās tathā devarṣayo 'pi ca
18śaśaś cāśu vinirbhidya maṇḍalaṃ śaśino 'patat
viparītas tadā rājaṃs tasminn utpātalakṣaṇe
19rāsabhāruṇasaṃkāśā dhanuṣmantaḥ savidyutaḥ
āvṛtya gaganaṃ meghā mumucur māṃsaśoṇitam
20evam āsīt tadā vīre śaravarṣābhisaṃvṛte
loke 'smin bharataśreṣṭha tad adbhutam ivābhavat
21tasya tenāvakīrṇasya śarajālena sarvaśaḥ
mohāt papāta gāṇḍīvam āvāpaś ca karād api
22tasmin moham anuprāpte śarajālaṃ mahattaram
saindhavā mumucus tūrṇaṃ gatasattve mahārathe
23tato mohasamāpannaṃ jñātvā pārthaṃ divaukasaḥ
sarve vitrastamanasas tasya śāntiparābhavan
24tato devarṣayaḥ sarve tathā saptarṣayo 'pi ca
brahmarṣayaś ca vijayaṃ jepuḥ pārthasya dhīmataḥ
25tataḥ pradīpite devaiḥ pārthatejasi pārthiva
tasthāv acalavad dhīmān saṃgrāme paramāstravit
26vicakarṣa dhanur divyaṃ tataḥ kauravanandanaḥ
yantrasyeveha śabdo 'bhūn mahāṃs tasya punaḥ punaḥ
27tataḥ sa śaravarṣāṇi pratyamitrān prati prabhuḥ
vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ
28tatas te saindhavā yodhāḥ sarva eva sarājakāḥ
nādṛśyanta śaraiḥ kīrṇāḥ śalabhair iva pāvakāḥ
29tasya śabdena vitresur bhayārtāś ca vidudruvuḥ
mumucuś cāśru śokārtāḥ suṣupuś cāpi saindhavāḥ
30tāṃs tu sarvān naraśreṣṭhaḥ sarvato vicaran balī
alātacakravad rājañ śarajālaiḥ samarpayat
31tad indrajālapratimaṃ bāṇajālam amitrahā
vyasṛjad dikṣu sarvāsu mahendra iva vajrabhṛt
32meghajālanibhaṃ sainyaṃ vidārya sa raviprabhaḥ
vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ