Book 14 Chapter 75
1vaiśaṃpāyana uvāca
1evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha
arjunasya narendreṇa vṛtreṇeva śatakratoḥ
2tataś caturthe divase vajradatto mahābalaḥ
jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt
3arjunārjuna tiṣṭhasva na me jīvan vimokṣyase
tvāṃ nihatya kariṣyāmi pitus toyaṃ yathāvidhi
4tvayā vṛddho mama pitā bhagadattaḥ pituḥ sakhā
hato vṛddho 'pacāyitvāc chiśuṃ mām adya yodhaya
5ity evam uktvā saṃkruddho vajradatto narādhipaḥ
preṣayām āsa kauravya vāraṇaṃ pāṇḍavaṃ prati
6saṃpreṣyamāṇo nāgendro vajradattena dhīmatā
utpatiṣyann ivākāśam abhidudrāva pāṇḍavam
7agrahastapramuktena śīkareṇa sa phalgunam
samukṣata mahārāja śailaṃ nīla ivāmbudaḥ
8sa tena preṣito rājñā meghavan ninadan muhuḥ
mukhāḍambaraghoṣeṇa samādravata phalgunam
9sa nṛtyann iva nāgendro vajradattapracoditaḥ
āsasāda drutaṃ rājan kauravāṇāṃ mahāratham
10tam āpatantaṃ saṃprekṣya vajradattasya vāraṇam
gāṇḍīvam āśritya balī na vyakampata śatruhā
11cukrodha balavac cāpi pāṇḍavas tasya bhūpateḥ
kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata
12tatas taṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ
nivārayām āsa tadā veleva makarālayam
13sa nāgapravaro vīryād arjunena nivāritaḥ
tasthau śarair vitunnāṅgaḥ śvāvic chalalito yathā
14nivāritaṃ gajaṃ dṛṣṭvā bhagadattātmajo nṛpaḥ
utsasarja śitān bāṇān arjune krodhamūrchitaḥ
15arjunas tu mahārāja śaraiḥ śaravighātibhiḥ
vārayām āsa tān astāṃs tad adbhutam ivābhavat
16tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ
preṣayām āsa nāgendraṃ balavac chvasanopamam
17tam āpatantaṃ saṃprekṣya balavān pākaśāsaniḥ
nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati
18sa tena vāraṇo rājan marmaṇy abhihato bhṛśam
papāta sahasā bhūmau vajrarugṇa ivācalaḥ
19sa patañ śuśubhe nāgo dhanaṃjayaśarāhataḥ
viśann iva mahāśailo mahīṃ vajraprapīḍitaḥ
20tasmin nipatite nāge vajradattasya pāṇḍavaḥ
taṃ na bhetavyam ity āha tato bhūmigataṃ nṛpam
21abravīd dhi mahātejāḥ prasthitaṃ māṃ yudhiṣṭhiraḥ
rājānas te na hantavyā dhanaṃjaya kathaṃ cana
22sarvam etan naravyāghra bhavatv etāvatā kṛtam
yodhāś cāpi na hantavyā dhanaṃjaya raṇe tvayā
23vaktavyāś cāpi rājānaḥ sarvaiḥ saha suhṛjjanaiḥ
yudhiṣṭhirasyāśvamedho bhavadbhir anubhūyatām
24iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa
uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva
25āgacchethā mahārāja parāṃ caitrīm upasthitām
tadāśvamedho bhavitā dharmarājasya dhīmataḥ
26evam uktaḥ sa rājā tu bhagadattātmajas tadā
tathety evābravīd vākyaṃ pāṇḍavenābhinirjitaḥ