Book 14 Chapter 72
1vaiśaṃpāyana uvāca
1dīkṣākāle tu saṃprāpte tatas te sumahartvijaḥ
vidhivad dīkṣayām āsur aśvamedhāya pārthivam
2kṛtvā sa paśubandhāṃś ca dīkṣitaḥ pāṇḍunandanaḥ
dharmarājo mahātejāḥ sahartvigbhir vyarocata
3hayaś ca hayamedhārthaṃ svayaṃ sa brahmavādinā
utsṛṣṭaḥ śāstravidhinā vyāsenāmitatejasā
4sa rājā dharmajo rājan dīkṣito vibabhau tadā
hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ
5kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ
vibabhau dyutimān bhūyaḥ prajāpatir ivādhvare
6tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate
babhūvur arjunaś caiva pradīpta iva pāvakaḥ
7śvetāśvaḥ kṛṣṇasāraṃ taṃ sasārāśvaṃ dhanaṃjayaḥ
vidhivat pṛthivīpāla dharmarājasya śāsanāt
8vikṣipan gāṇḍivaṃ rājan baddhagodhāṅgulitravān
tam aśvaṃ pṛthivīpāla mudā yuktaḥ sasāra ha
9ākumāraṃ tadā rājann āgamat tat puraṃ vibho
draṣṭukāmaṃ kuruśreṣṭhaṃ prayāsyantaṃ dhanaṃjayam
10teṣām anyonyasaṃmardād ūṣmeva samajāyata
didṛkṣūṇāṃ hayaṃ taṃ ca taṃ caiva hayasāriṇam
11tataḥ śabdo mahārāja daśāśāḥ pratipūrayan
babhūva prekṣatāṃ nṝṇāṃ kuntīputraṃ dhanaṃjayam
12eṣa gacchati kaunteyas turagaś caiva dīptimān
yam anveti mahābāhuḥ saṃspṛśan dhanur uttamam
13evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ
svasti te 'stu vrajāriṣṭaṃ punaś caihīti bhārata
14athāpare manuṣyendra puruṣā vākyam abruvan
nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate
15etad dhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ
svasti gacchatv ariṣṭaṃ vai panthānam akutobhayam
nivṛttam enaṃ drakṣyāmaḥ punar evaṃ ca te 'bruvan
16evamādyā manuṣyāṇāṃ strīṇāṃ ca bharatarṣabha
śuśrāva madhurā vācaḥ punaḥ punar udīritāḥ
17yājñavalkyasya śiṣyaś ca kuśalo yajñakarmaṇi
prāyāt pārthena sahitaḥ śāntyarthaṃ vedapāragaḥ
18brāhmaṇāś ca mahīpāla bahavo vedapāragāḥ
anujagmur mahātmānaṃ kṣatriyāś ca viśo 'pi ca
19pāṇḍavaiḥ pṛthivīm aśvo nirjitām astratejasā
cacāra sa mahārāja yathādeśaṃ sa sattama
20tatra yuddhāni vṛttāni yāny āsan pāṇḍavasya ha
tāni vakṣyāmi te vīra vicitrāṇi mahānti ca
21sa hayaḥ pṛthivīṃ rājan pradakṣiṇam ariṃdama
sasārottarataḥ pūrvaṃ tan nibodha mahīpate
22avamṛdnan sa rāṣṭrāṇi pārthivānāṃ hayottamaḥ
śanais tadā pariyayau śvetāśvaś ca mahārathaḥ
23tatra saṃkalanā nāsti rājñām ayutaśas tadā
ye 'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ
24kirātā vikṛtā rājan bahavo 'sidhanurdharāḥ
mlecchāś cānye bahuvidhāḥ pūrvaṃ vinikṛtā raṇe
25āryāś ca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ
samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ
26evaṃ yuddhāni vṛttāni tatra tatra mahīpate
arjunasya mahīpālair nānādeśanivāsibhiḥ
27yāni tūbhayato rājan prataptāni mahānti ca
tāni yuddhāni vakṣyāmi kaunteyasya tavānagha